मोक्षोपायटीका/स्थितिप्रकरणम्/सर्गः १२

विकिस्रोतः तः
← सर्गः ११ मोक्षोपायटीका/स्थितिप्रकरणम्
भास्करकण्ठः
सर्गः १३ →
मोक्षोपायटीका/स्थितिप्रकरणम्



सुरासुरनराकारा इमा याः संविदो मुने ।

ब्रह्मार्णवादभिन्नास्ते सत्यमेतन्मृषेतरत् ॥ ४,१२.१ ॥

एतत् । सुरासुरनराकारा याः संविदः । ब्रह्मार्णवादभिन्नत्वम् । इतरत्भिन्नत्वम् । सुरासुरनराणां प्राधान्यात्ग्रहणम् ॥ ४,१२.१ ॥

 

 

 

सुरासुरनराकाराः संविदः विशिनष्टि

मिथ्याभावनया ब्रह्मन् स्वविकल्पकलङ्किताः ।

न ब्रह्म वयमित्यन्तर्निश्चयेन ह्यधोगताः ॥ ४,१२.२ ॥

कलङ्कितत्वे उत्तरार्धेन हेतुं कथयति न ब्रह्मेति । हिशब्दः यस्मादर्थे ॥ ४,१२.२ ॥

 

 

 

ब्रह्मणो व्यतिरिक्तत्वं ब्रह्मार्णवगता अपि ।

भावयन्त्यो विमुह्यन्ति भीमासु भवभूमिषु ॥ ४,१२.३ ॥

भीमासु दुःखदायित्वेनात्यन्तभयानकासु ॥ ४,१२.३ ॥

 

 

 

या एताः संविदो ब्राह्म्यो मुने नैककलङ्किताः ।

एतत्तत्कर्मणां बीजमथ कर्मैव विद्धि वा ॥ ४,१२.४ ॥

एताः सुरासुरनराकारत्वेन पूर्वमुक्ताः । संविदः परामर्शाः । ब्राह्म्यः ब्रह्मसम्बन्धिन्यः । नैककलङ्किताः न एकेन प्रकारेण कलङ्किताः । बहुप्रकारेण कलङ्किता इत्यर्थः । ततेतत्ता एताः ब्राह्मीः संविदः । कर्मणां बीजं कारणम् । विद्धि । अथ वा कर्मैव विद्धि । कर्मत्वेनेष्टस्य बाह्यकर्मणः एतदनु प्रणीतत्वात् । न हि संवित्परामर्शमन्तरेण बाह्यकर्मणः उत्थानं दृष्टं युक्तं वा ॥ ४,१२.४ ॥

 

 

 

एतासामेव समस्तजगन्निमित्तत्वं कथयति

सङ्कल्परूपयैवान्तर्मुने कलनयैतया ।

कर्मजालकरञ्जानां बीजमुष्ट्या करालया ॥ ४,१२.५ ॥

इमा जगति विस्तीर्णे शरीरोपलपङ्क्तयः ।

तिष्ठन्ति परिवल्गन्ति रुदन्ति च हसन्ति च ॥ ४,१२.६ ॥

आब्रह्मस्तम्भपर्यन्तं स्पन्दनैः पवनो यथा ।

उल्लसन्ति नियच्छन्ति म्लायन्ति विहसन्ति च ॥ ४,१२.७ ॥

हे मुने । सङ्कल्परूपया सङ्कल्पस्वरूपया । कर्मजालकरञ्जानां बीजमुष्ट्या कर्मजालकारणभूतयेति यावत् । अत एव विकरालया भयानकया । एतया कलनया संविद्रूपया कलनया । विस्तीर्णे जगति आब्रह्मस्तम्भपर्यन्तं शरीरोपलपङ्क्तयः शरीरपाषाणपङ्क्तयः । तिष्ठन्ति परिवल्गन्ति रुदन्ति च हसन्ति उल्लसन्ति नियच्छन्ति म्लायन्ति विहसन्ति च उपलक्षणं चैतत् । सर्वाः क्रियाः कुर्वन्तीत्यर्थः । मृतशरीरेषु पूर्वोक्तक्रियाणामदर्शनात् । को यथा । पवनो यथा । यथा पवनः स्वान्तःस्थैः स्पन्दनैः नानाविधाः क्रियाः करोति । तथेत्यर्थः ॥ ४,१२.७ ॥

 

 

 

ता एताः काश्चिदत्यच्छा यथा हरिहरादयः ।

काश्चिदल्पविमोहस्था यथोरगनरामरा ॥ ४,१२.८ ॥

स्पष्टम् ॥ ४,१२.८ ॥

 

 

 

काश्चिदत्यन्तमोहस्था यथा तरुतृणादयः ।

काश्चिदज्ञानसम्मूढाः क्रिमिकीटत्वमागताः ॥ ४,१२.९ ॥

स्पष्टम् ॥ ४,१२.९ ॥

 

 

 

काश्चित्तृणवदुह्यन्ते दूरे ब्रह्ममहोदधेः ।

अप्राप्तभूमिका एता यथोरगनरादयः ॥ ४,१२.१० ॥

अप्राप्तभूमिकाः अप्राप्तपाराः ॥ ४,१२.१० ॥

 

 

 

तटमात्रं समालोक्य काश्चित्खेदमुपागताः ।

जाताजाता निखन्यन्ते कृतान्तजरदाखुना ॥ ४,१२.११ ॥

तटमात्रं समालोक्य न त्वासाद्य । तदासादने हि पुनः पुनः कृतान्तनिखननं न युक्तं स्यात् । तटश्चात्र चिन्मात्रविश्रान्तिरूपो ज्ञेयः ॥ ४,१२.११ ॥

 

 

 

काश्चिदन्तरमासाद्य ब्रह्मतत्त्वमहाम्बुधेः ।

गतास्तत्तामशोकाय हरिब्रह्महरादिकाः ॥ ४,१२.१२ ॥

तत्तां ब्रह्मताम् । अशोकाय शोकाभावाय ॥ ४,१२.१२ ॥

 

 

 

अल्पमोहान्विताः काश्चित्तमेव ब्रह्मवारिधिम् ।

अदृष्टरागरोगौघमवलम्ब्य व्यवस्थिताः ॥ ४,१२.१३ ॥

अवलम्ब्य स्वात्मत्वेनाश्रित्य । काश्चित्जीवन्मुक्तरूपा इत्यर्थः ॥ ४,१२.१३ ॥

 

 

 

काश्चिद्भोक्तव्यजन्मौघा भुक्तजन्मौघकोटयः ।

वन्ध्याः प्रकाशतामस्यः संस्थिता भूतजातयः ॥ ४,१२.१४ ॥

प्रकाशतामस्यः प्रकृष्टतमसो गूणयुक्तः । अत एव वन्ध्या सम्यग्ज्ञानाख्यफलरहिताः ॥ ४,१२.१४ ॥

 

 

 

काश्चिदूर्ध्वादधो यान्ति तथाधस्तान्महत्पदम् ।

ऊर्ध्वादूर्ध्वतरं काश्चिदधस्तात्काश्चिदप्यधः ॥ ४,१२.१५ ॥

अधः पशुयोनिं नरकं वा । महत्पदं मानुष्यं स्वर्गं वा ॥ ४,१२.१५ ॥

 

 

 

सर्गान्तश्लोकेन सिद्धान्तं कथयति

बहुसुखदुःखकसङ्कटा क्रियेयम्

परमपदास्मरणात्समागतेह ।

परमपदावगमात्प्रयाति नाशं

विहगपतिस्मरणाद्विषव्यथेव ॥ ४,१२.१६ ॥

विहगपतेः गारुडिकमन्त्रदेवतारूपस्य गरुडस्येति शिवम् ॥ ४,१२.१६ ॥

 

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे द्वादशः सर्गः ॥१२॥