मोक्षोपायटीका/स्थितिप्रकरणम्/सर्गः २९

विकिस्रोतः तः
← सर्गः २८ मोक्षोपायटीका/स्थितिप्रकरणम्
भास्करकण्ठः
सर्गः ३० →
मोक्षोपायटीका/स्थितिप्रकरणम्



युद्धमुपसंहरति

एवम्प्रायाकुलारम्भैरसुरैरसुहारिभिः ।

महासाहससंरब्धैरारब्धमरणै रणैः ॥ ४,२९.१ ॥

माययाथ विवादेन सन्धिना विग्रहेण च ।

पलायनेन धैर्येण च्छद्मनोपायनेन च ॥ ४,२९.२ ॥

कार्पण्येनास्त्रयुद्धेन स्वान्तर्धानैश्च भूरिशः ।

कृतः स समरो देवैस्त्रिंशद्वर्षाणि पञ्च च ॥ ४,२९.३ ॥

देवैः त्रिंशत्पञ्च च वर्षाणि पञ्चत्रिंशद्वर्षाणि । असुरैः सह । सः समरः कृतः । केन केन प्रकारेण कृत इत्यपेक्षायां माययेत्यादि । उपायनेन समीपगमनेन । कार्पण्येन दीनतया । स्वान्तर्धानैः मायोद्भावितैः निजगोपनैः । असुरैः कथम्भूतैः । एवम्प्रायः बाहुल्येनैतादृशः । समारम्भः येषाम् । तैः । असुहारिभिः जीवहारिभिः । महासाहसे संरब्धाः संरम्भयुक्ताः । तैः । पुनः कथम्भूतैः । रणैः कृत्वा आरब्धं मरणं यैः । ते । तादृशैः । तिलकम् ॥ ४,२९.१३ ॥

 

 

 

वर्षाणि दिवसान्मासान् दशाष्टौ पञ्च सप्त च ।

वर्षाणि पेतुर्वृक्षाग्निहेत्यम्ब्वशनिभूभृताम् ॥ ४,२९.४ ॥

वृक्षाग्निहेत्यम्ब्वशनिभूभृतां वर्षाणि वृष्टयः । पेतुः । कियन्तं कालम् । दश वर्षाणि । अष्टौ मासान् । पञ्च सप्त च द्वादशेति यावत् । दिवसान् । अर्थातन्यस्मिन् काले सन्ध्यादिरेवाभूतिति ज्ञेयम् ॥ ४,२९.४ ॥

 

 

 

एतावता तु कालेन दृढाभ्यासादहङ्कृतेः ।

दामादयोऽहमित्यास्थां जगृहुर्ग्रस्तचेतसः ॥ ४,२९.५ ॥

अहङ्कृतेः वयं योत्स्याम इत्येवंरूपस्याहङ्कारस्य । ग्रस्तमहङ्कारग्रस्तम् । चेतः येषाम् । ते । तादृशाः ॥ ४,२९.५ ॥

 

 

 

नैकट्यातिशयाद्यद्वद्दर्पणं बिम्बवद्भवेत् ।

अभ्यासातिशयात्तद्वत्तेऽप्यहङ्कारितां गताः ॥ ४,२९.६ ॥

नैकट्यातिशयात्सान्निध्योद्रेकात् । बिम्बवत्प्रतिबिम्बयुक्तम् ॥ ४,२९.६ ॥

 

 

 

यद्वद्दूरतरं वस्तु नादर्शे प्रतिबिम्बते ।

पदार्थवासना तद्वदनभ्यासान्न जायते ॥ ४,२९.७ ॥

दूरतरं बहुदूरात् । पदार्थेषु युद्धादिभावेषु । वासना मयेदं कृतमित्येवंरूपः संस्कारः ॥ ४,२९.७ ॥

 

 

 

यदा दामादयो जाता जाताहङ्कारवासनाः ।

तदा मे जीवितं मेऽर्थ इति दैन्यमुपागमन् ॥ ४,२९.८ ॥

यदा दामादयः दामव्यालकटाः । जाता उत्पन्ना । अहङ्कारवासना येषाम् । ते । तादृशाः । जाताः सम्पन्नाः । तदा मे जीवितं मे अर्थ इति एवंरूपम् । दैन्यं दीनताम् । उपागमनुपागताः । अहङ्काराभावे हि भित्तिरहितं ममतारूपं दैन्यं न स्यातेव । तत्सत्तायां तु प्राप्ताधारत्वेन तद्दुर्निवारमेवेति भावः ॥ ४,२९.८ ॥

 

 

 

भयवासनया ग्रस्ता मोहवासनया हताः ।

आशापाशनिबद्धास्ते ततः कृपणतां गताः ॥ ४,२९.९ ॥

ततः दैन्योपागमनानन्तरम् । ते दामादयः । भयस्य देहनाशशङ्काद्युत्पन्नाया भीतेः । या वासना संस्कारः । तया ग्रस्ताः वशीकृताः । तथा मोहस्य अनात्मनि शरीरादौ आत्मत्वभावनारूपस्याज्ञानस्य । या वासना । तया हताः बाधिताः । आशापाशैः स्वात्मत्वाभिमानविषयीकृतशरीराद्यर्थं धनादिविषयैः आशापाशैः । निबद्धाः स्वाधिनीकृताः । कृपणतां दैन्यस्य परां काष्ठाम् । गताः ॥ ४,२९.९ ॥

 

 

 

ननु ततः किं तेषां सम्पन्नमित्य् । अत्राह

मुधैव ह्यनहङ्कारैर्ममत्वमुपकल्पितम् ।

रज्ज्वां भुजङ्गत्वमिव दामव्यालकटैस्ततः ॥ ४,२९.१० ॥

हि निश्चये । अनहङ्कारैः अहङ्काररहितैः । दामव्यालकटैः । ततः अहङ्कारवशेन दैन्यगमनानन्तरम् । ममत्वं ममता । मुधा एव व्यर्थमेव । उपकल्पितं कल्पनया दृढीकृतम् । किमिव । रज्ज्वां भुजङ्गत्वमिव । अत्यन्तं मिथ्याभूतमित्यर्थः ॥ ४,२९.१० ॥

 

 

 

ममत्वमेव कथयति

आपादमस्तकं देहलतेयं भवतु स्थिरा ।

ममेति तृष्णाकृपणा दीनतां ते समाययुः ॥ ४,२९.११ ॥

स्पष्टम् ॥ ४,२९.११ ॥

 

 

 

स्थिरीभवतु मे देहः सुखायास्तु धनं मम ।

इति बद्धधियां तेषां धैर्यमन्तर्धिमाययौ ॥ ४,२९.१२ ॥

स्पष्टम् ॥ ४,२९.१२ ॥

 

 

 

अवासनत्वाद्वपुषामनास्थत्वात्सुरद्विषाम् ।

याभूत्प्रहारपरता मार्जितैवाशु साभवत् ॥ ४,२९.१३ ॥

सुरद्विषां दामव्यालकटानाम् । अवासनत्वात्वासनाराहित्यात् । तथा वपुषामनास्थत्वात्शरीरास्थारहितत्वात् । या प्रहारपरता अभूत्पूर्वमासीत् । सा आशु मार्जिता नष्टा । अभवत् । अहङ्कारप्रभावेन देहनाशादिभयोत्पादातित्यर्थः ॥ ४,२९.१३ ॥

 

 

 

कथं स्थिरा जगत्यस्मिन् भवेम इति चिन्तया ।

वेधिता दीनतां जग्मुः पद्मा इव निरम्भसः ॥ ४,२९.१४ ॥

वेधिताः व्याप्ताः ॥ ४,२९.१४ ॥

 

 

 

तेषां त्वर्थान्नपानेषु स्वाहङ्कृतिमतां रतिः ।

बभूव भवभावस्था भीषणा भवभागिनी ॥ ४,२९.१५ ॥

स्वा अहङ्कृतिर्देहविषयः अहङ्कारः विद्यते येषाम् । ते । तादृशाः । तेषां रतिः आसक्तिः । राग इति यावत् । भवभावस्था संसारिकपदार्थविषया । भवभागिनी संसारप्रदा ॥ ४,२९.१५ ॥

 

 

 

अथ तस्मिन् रणे भीत्या सापेक्षत्वमुपाययुः ।

मत्तेभगणसंरब्धा वने हरिणका इव ॥ ४,२९.१६ ॥

सापेक्षत्वं मा मरिष्याम इत्येवंरूपापेक्षासहितत्वम् । भीत्या मरणभयेन । हरिणकाः कथम्भूताः । मत्तेभानां यः गणः । तेन संरब्धाः क्षोभयुक्ताः कृताः ॥ ४,२९.१६ ॥

 

 

 

सापेक्षत्वमेव स्पष्टयति

मरिष्यामो मरिष्याम इति चिन्ताहताशयाः ।

मन्दं मन्दं किल भ्रेमुः कुपितैरावणे रणे ॥ ४,२९.१७ ॥

भ्रेमुः भ्रमन्ति स्म ॥ ४,२९.१७ ॥

 

 

 

शरीरैकार्थिनां तेषां भीतानां मरणादिति ।

अल्पसत्त्वतया मूर्ध्नि कृतमापत्प्रदं पदम् ॥ ४,२९.१८ ॥

शरीरमेकं केवलम् । अर्थयन्ते इति तादृशानाम् । तथा मरणाद्भीतानाम् । तेषां मूर्ध्नि । इति पूर्वोक्तप्रकारेण । अल्पसत्त्वतया कर्त्र्या । पदं कृतम् । अल्पसत्त्वास्ते जाता इति भावः । पदं कथम्भूतम् । आपत्प्रदं विपत्प्रदमित्यर्थः ॥ ४,२९.१८ ॥

 

 

 

अथ प्रम्लानसत्त्वास्ते हन्तुमग्रगतं भटम् ।

न शेकुरिन्धनक्षीणा हविर्दग्धुमिवाग्नयः ॥ ४,२९.१९ ॥

प्रम्लानसत्त्वाः नष्टधैर्याः । न शेकुः न समर्थाः जाताः । क्षीणमिन्धनं येषाम् । ते इन्धनक्षीणाः ॥ ४,२९.१९ ॥

 

 

 

विबुधानां प्रहरतां सुदम्यतामुपागताः ।

क्षतविक्षतसर्वाङ्गास्तस्थुः सामान्यवद्भटाः ॥ ४,२९.२० ॥

विबुधानां देवानाम् । सुदम्यतां सुनिग्राह्यताम् ॥ ४,२९.२० ॥

 

 

 

बहुनात्र किमुक्तेन मरणाद्भीतचेतसः ।

दैत्या देवेषु वल्गत्सु दुद्रुवुः समराजिरात् ॥ ४,२९.२१ ॥

स्पष्टम् ॥ ४,२९.२१ ॥

 

 

 

तेषु द्रवत्सु सर्वेषु सर्वतो दानवाद्रिषु ।

दामव्यालकटाख्येषु विख्यातेष्वसुरालये ॥ ४,२९.२२ ॥

तद्दैत्यसैन्यमपतत्खाद्विद्रुतमितस्ततः ।

कल्पान्तपवनाधूतं ताराजालमिवाभितः ॥ ४,२९.२३ ॥

स्पष्टम् ॥ ४,२९.२२२३ ॥

 

 

 

कुत्रापतदित्यपेक्षायामाह

अमराचलकुञ्जेषु शिखराणां शिलासु च ।

तटेषु वारिराशीनां पयोदपटलेषु च ॥ ४,२९.२४ ॥

स्पष्टम् ॥ ४,२९.२४ ॥

 

 

 

सागरावर्तगर्तेषु श्वभ्रेष्वथ सरित्सु च ।

जङ्गलेषु दिगन्तेषु ज्वलत्सु विपिनेषु च ॥ ४,२९.२५ ॥

स्पष्टम् ॥ ४,२९.२५ ॥

 

 

 

तद्रणोत्सन्नकोशेषु ग्रामेषु नगरेषु च ।

अटवीषूग्रयक्षासु मरुषूद्यद्दवाग्निषु ॥ ४,२९.२६ ॥

तेषामसुराणाम् । रणेन उत्सन्नः विशीर्णः । कोशः मध्यं येषाम् । तेषु ॥ ४,२९.२६ ॥

 

 

 

लोकालोकाचलान्तेषु पर्वतेषु ह्रदेषु च ।

अन्ध्रद्रमिडकाश्मीरपारसीकपुरेषु च ॥ ४,२९.२७ ॥

स्पष्टम् ॥ ४,२९.२७ ॥

 

 

 

नानाम्भोधितरङ्गासु गङ्गाजलघटासु च ।

द्वीपान्तरेषु दूरेषु जम्बुषण्डलतासु च ॥ ४,२९.२८ ॥

दूरेषु दूरवर्तिषु ॥ ४,२९.२८ ॥