मोक्षोपायटीका/स्थितिप्रकरणम्/सर्गः ६

विकिस्रोतः तः
← सर्गः ५ मोक्षोपायटीका/स्थितिप्रकरणम्
भास्करकण्ठः
सर्गः ७ →
मोक्षोपायटीका/स्थितिप्रकरणम्



अथ तां मनसा ध्यायंस्तत्रैवामीलितेक्षणः ।

आरब्धवान्मनोराज्यमिदमेकः किलोशनाः ॥ ४,६.१ ॥

उशनाः शुक्रः ॥ ४,६.१ ॥

 

 

 

एषा हि ललना व्योम्नि सहस्रनयनालये ।

सम्प्राप्तोऽयमहं स्वर्गमालोलसुरसुन्दरम् ॥ ४,६.२ ॥

सहस्रनयनालये स्वर्गे ॥ ४,६.२ ॥

 

 

 

इमे ते मृदुमन्दारकुसुमोत्तंससुन्दराः ।

द्रवत्कनकनिःष्यन्दविलासिवपुषः सुराः ॥ ४,६.३ ॥

स्पष्टम् ॥ ४,६.३ ॥

 

 

 

इमास्ता लोचनोल्लाससृष्टनीलाब्जवृष्टयः ।

मुग्धा हासविलासिन्यः कान्ता हरिणदृष्टयः ॥ ४,६.४ ॥

स्पष्टम् ॥ ४,६.४ ॥

 

 

 

इमे ते कौस्तुभोद्द्योता अन्योऽन्यप्रतिबिम्बिताः ।

विश्वरूपोपमाकारा मरुतो मत्तकाशिनः ॥ ४,६.५ ॥

विश्वरूपस्य विष्णोः । समः आकारः येषाम् । ते । मरुतो देवविशेषाः ॥ ४,६.५ ॥

 

 

 

ऐरावणकटामोदविरक्तमधुपश्रुताः ।

इमास्ताः काकलीगीता गीर्वाणगणगीतयः ॥ ४,६.६ ॥

काकलीगीताः काकलीगीताख्याः ॥ ४,६.६ ॥

 

 

 

इयं सा कनकाम्भोजचरद्वैरिञ्चसारसा ।

मन्दाकिनीतटोद्यानविश्रान्तसुरनायिका ॥ ४,६.७ ॥

स्पष्टम् ॥ ४,६.७ ॥

 

 

 

एते ते यमचन्द्रेन्द्रसूर्यानिलजलानलाः ।

लोकपालास्तनूद्द्योतकीर्णदीप्तोज्ज्वलार्चिषः ॥ ४,६.८ ॥

स्पष्टम् ॥ ४,६.८ ॥

 

 

 

अयं स सुरविक्रान्तहेतिकण्डूयिताननः ।

ऐरावणो रणद्दन्तप्रोतदैत्येन्द्रमण्डलः ॥ ४,६.९ ॥

सुरैः देवैः । विक्रान्तहेतिभिः कण्डूयितमाननं यस्य । सः ॥ ४,६.९ ॥

 

 

 

इमे ते भूतलस्थाना व्योमतारकतां गताः ।

वैमानिकाश्चलच्चारुहारचामरकुण्डलाः ॥ ४,६.१० ॥

भूतले स्थानं येषाम् । ते भूतलस्थानाः ॥ ४,६.१० ॥

 

 

 

इमास्ता विविधोद्यानमणिमन्दिरमण्डिताः ।

विमानपङ्क्तयश्चारुचामीकरमयातपाः ॥ ४,६.११ ॥

चारुचामीकरमयः आतपः उद्द्योतः यासाम् । ताः ॥ ४,६.११ ॥

 

 

 

मेरूपलतलास्फालशीकराकीर्णदेवताः ।

एतास्ताः कीर्णमन्दारा गङ्गासलिलवीचयः ॥ ४,६.१२ ॥

मेरूपलतलेषु यः आस्फालः विघट्टनम् । तेन ये शीकराः । तैः आकीर्णाः देवताः याभिस्। ताः ॥ ४,६.१२ ॥

 

 

 

एताः प्रसृतमन्दारमञ्जरीपुञ्जपिञ्जराः ।

दोलालोलाप्सरःश्रेण्यः शक्रोपवनवीथयः ॥ ४,६.१३ ॥

स्पष्टम् ॥ ४,६.१३ ॥

 

 

 

इमे ते कुन्दमन्दारमकरन्दसुगन्धयः ।

चन्द्रांशुनिकराकाराः पारिजातसमीरणाः ॥ ४,६.१४ ॥

स्पष्टम् ॥ ४,६.१४ ॥

 

 

 

पुष्पकेसरनीहारपटवासेरणोत्सुकैः ।

लताङ्गनागणैर्व्याप्तमिदं तन्नन्दनं वनम् ॥ ४,६.१५ ॥

पुष्पकेसरमेव नीहारः । स एव पटवासः । तस्य यतीरणं चालनम् । तत्रौत्सुकैः ॥ ४,६.१५ ॥

 

 

 

कान्तगीतरवानन्दप्रनर्तितसुराङ्गनौ ।

इमौ तौ वल्लकीस्निग्धस्वरौ नारदतुम्बुरू ॥ ४,६.१६ ॥

स्पष्टम् ॥ ४,६.१६ ॥

 

 

 

इमे ते पुण्यकर्तारो भूरिभूषनभूषिताः ।

व्योमन्युड्डयमानेषु विमानेषु सुखं स्थिताः ॥ ४,६.१७ ॥

स्पष्टम् ॥ ४,६.१७ ॥

 

 

 

मदमन्मथमत्ताङ्ग्य इमास्ताः सुरयोषितः ।

देवेश्वरं निषेवन्ते वनं वनलता इव ॥ ४,६.१८ ॥

स्पष्टम् ॥ ४,६.१८ ॥

 

 

 

चन्द्रांशुजालकुसुमाश्चिन्तामणिगुलुच्छकाः ।

कल्पवृक्ष इमे पक्वरत्नस्तवकदन्तुराः ॥ ४,६.१९ ॥

स्पष्टम् ॥ ४,६.१९ ॥

 

 

 

इह तावदिमं शक्रमहमासनसंस्थितम् ।

द्वितीयमिव देवेशं पूजयैवाभिवादये ॥ ४,६.२० ॥

देवेशं महादेवम् ॥ ४,६.२० ॥

 

 

 

इति सञ्चिन्त्य शुक्रेण मनसैव शचीपतिः ।

तेनाभिवादितस्तत्र द्वितीय इव वै भृगुः ॥ ४,६.२१ ॥

मनसा एव न तु कायेन ॥ ४,६.२१ ॥

 

 

 

अथ सादरमुत्थाय शुक्रः शक्रेण पूजितः ।

गृहीतहस्तमानीय समीप उपवेशितः ॥ ४,६.२२ ॥

स्पष्टम् ॥ ४,६.२२ ॥

 

 

 

धन्यस्त्वदागमेनाद्य स्वर्गोऽयं शुक्र शोभते ।

उष्यतां चिरमेवेह शक्र इत्थमुवाच तम् ॥ ४,६.२३ ॥

स्पष्टम् ॥ ४,६.२३ ॥

 

 

अथ तत्रोपविश्यासौ भार्गवः शोभिताननः ।

श्रियं जहार शशिनः सकलस्यामलस्य च ॥ ४,६.२४ ॥

स्पष्टम् ॥ ४,६.२४ ॥

 

 

 

सर्गान्तश्लोकेनास्य नरत्वत्यागं कथयति

सकलसुरगणाभिवन्दितोऽसौ

भृगुतनयः शतमन्युपार्श्वसंस्थः ।

चिरतरमतुलामवाप तुष्टिं

नरमतिमुज्झितवानलं बभूव ॥ ४,६.२५ ॥

असौ शुक्रः । नरमतिं नरोऽहमिति बुद्धिम् । अलमतिशयेन । उज्झितवान् बभूव सम्पन्नः । देवत्वमेव स्वस्मिन् ज्ञातवानिति भावः । इति शिवम् ॥ ४,६.२५ ॥

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे षष्ठः सर्गः ॥६॥