सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः १३

विकिस्रोतः तः
← प्रपाठकः १२ख सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/
प्रपाठकः १३
[[लेखकः :|]]
प्रपाठकः १४ →

४७०।१ भासम् (यस्ते मदो वरेण्यः)
४७०।२ सोम साम
४७०।३ प्राजापत्यम्
४७०।४ सोम साम
४७०।५ भासम्
४७०।६ अध्यर्द्धेडꣳ सोम साम
४७१।१ वैष्ठम्भे द्वे (तिस्रो वाच उदीरते)
४७१।२
४७१।३ पाष्ठौहे द्वे
४७१।४
४७१।५ क्षुल्लक वैष्टंभम्
४७१।६ पाष्ठौहम्
४७२।१ इषोवृधीयम् (पवस्व)
४७२।२ इन्द्रसाम
४७२।३ वैश्वदेवे द्वे
४७२।४
४७२।५ आग्नेये द्वे
४७२।६
४७२।७ वैश्वदेवम्
४७२।८ आग्नेयम्
४७३।१ शैशवानि चत्वारि (असाव्यंशुर्मदाय )
४७३।२
४७३।३
४७३।४
४७३।५ च्यावनानि चत्वारि चतुर्णां
४७३।६
४७३।७
४७३।८
४७४।१ प्राजापत्ये द्वे (पवस्व दक्षसाधनो)
४७४।२
४७५।१ वैदन्वतानि चत्वारि (परि स्वानो गिरिष्ठाः)
४७५।२
४७५।३
४७५।४
४७५।५ आंगिरसस्य रजेः पदस्तोभौ द्वौ
४७५।६
४७६।१ और्णायवे द्वे (परि प्रिया दिवः कविः)
४७६।२
४७७।१ सौभरे द्वे (प्र सोमासो मदच्युतः)
४७८।१ सौभरे द्वे(प्र सोमासो विपश्चित)
४७९।१ वृषकाणि त्रीणि (पवस्वेन्दो वृषा सुतः)
४८०।१
४८०।२
४८१।१ बभ्रोः सामानि त्रीणि (इन्दुः पविष्ट चेतनः)
४८१।२
४८१।३
४८२।१ कार्तवेशस्य सामानि त्रीणि (असृक्षत प्र वाजिनो)
४८२।२
४८२।३
४८३।१ शाम्मदे द्वे (पवस्व देव आयुषक्)
४८३।२
४८४।१ जनित्रे द्वे (पवमानो अजीजनम्)
४८४।२
४८५।१ प्रक्रीडास्त्रयः (स्त्रीणि,) (प्रक्रीडम्) (परि स्वानास इन्दवो)
४८५।२ संक्रीडम्
४८५।३ निक्रीडम्
४८६।१ औशनम् (परि प्रासिष्यदत्कविः)
४८७।१ यामानि त्रीणि (उपो षु जातमप्तुरं)
४८७।२
४८७।३
४८८।१ अंकतेः साम, (वैरूपम्) (पुनानो अक्रमीदभि)
४८९।१ औशने द्वे (आविशत्कलशं सुतो)
४८९।२
४९०।१ सोमसाम (असर्जि रथ्यो यथा)
४९१।१ कार्ष्णे द्वे (प्र ये गावो न भूर्णयः)
४९१।२
४९२।१ सोमसाम (वैश्वदेवम्) (अपघ्नन् पवसे मृधः)
४९३।१ सूर्यसाम (वैश्वदेवम्) (अया पवस्व धारया)
४९४।१ वार्त्रघ्नम् (स पवस्व य आविथ)
४९५।१ सोम सामानि त्रीणि (अया वीती परि स्रव)
४९५।२
४९५।३
४९६।१ भारद्वाजम् (परि द्युक्षः सनद्रयिः)