सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः १३/इषोवृधीयम्

विकिस्रोतः तः
इषोवृधीयम्.
इषोवृधीयम्१.
इषोवृधीयम्२

इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः ।
अर्कस्य योनिमासदं ॥ ४७२ ॥ ऋ. ९.६४.२२


(४७२।१) ॥ इषो वृधीयम् । इषावृधीयो गायत्रीन्द्रासामौ ॥
इन्द्रायेन्दाउ ।। मरुत्वताइ । पवस्वामाऽ२ । धुमत्तमाः॥ अर्कस्यायोऽ२ ॥ निमाऽ२३ । साऽ२दाऽ२३४औहोवा ॥ इषोवृधेऽ१ ॥ ( दी० ५ । प० ८) मा० ४ )१३ ( बी । ८५७)

(४७२।२) ।। इन्द्रसाम । इन्द्रो गायत्रीन्द्रासोमौ इन्द्रो वा ॥ .
आऽ२३४इन्द्रा । याऽ२३४इन्दो ॥ मरुत्वतेऽ३ । पाऽ२३४वा । स्वाऽ२३४मा । धुमात्तमा३: । आऽ२३४र्का । स्याऽ२३४यो॥ निमासदाऽ२३४५म् ॥
(दी० १ । प० ९ ! मा० ४ )१४ (घी। ८५८) ॥

(४७२।३) वैश्वदेवे द्वे । द्वयोर्विश्वेदेवागायत्रीन्द्रासोमा इन्द्रो वा ॥ ..
इन्द्रायाइन्दोऽ२३ । हाऽ। औऽहावा । मरुत्वातेऽ२३ । हाऽ । औऽऽहोवा। पवस्वामाऽ२३ । हाऽ । औऽ३होवा । धुमत्तामाऽ२३: । हाऽ । औऽ३होवा ॥ अर्कस्यायोऽ२३ । हाऽ । औऽ३होवा । निमासादाऽ२३म् । हाऽ । औऽ३होवाऽ३४३ ।। ओऽ२३४५इ ॥ डा॥
(दी० ८ । प० २० । मा० ४ )१५ ( णी । ८५९)

(४७२।४) इन्द्रायेन्दौ । एऽ५ । मरू॥ त्वताइ । पवस्वमधुमत्ताऽ२३माः । हुवाइ । होऽ३वा ॥ अर्कास्याऽ२३यो । हुवाइ । होऽ३वा॥ निमासाऽ२३दाऽ३४३म् । ओऽ२३४५इ ॥ डा॥
(दी० ४ । प० १३ । मा० ६ )१६( दू । ८६०)

(४७२।५) ॥ आग्नेये द्वे । द्वयोरग्निगायत्रीन्द्रासोमौ ॥ ..
इन्द्रायेन्दोहाउ ॥ म। रू । त्वतेऽ३हाउ । पवस्वमधु । माऽ । तमाऽ२३हाउ । अ । का। स्ययोऽ२३हाऽ३इ॥ निमाऽ२३। होऽ२३४वा । साऽ५दोऽ६हाइ ॥
( दी० ३ । प० १३ । मा० ५ )१७ (डु । ८६१)

(४७२।६)
इन्द्रायेन्दोवा । ओवा ॥ मरुत्वतोवा । ओवा । पवस्वमोवा । ओवा । धुमत्तमोवा। ओवाऽ३॥ अर्काहाउ । स्ययोहाउ ।। निमोवाऽ३ओऽ२३४वा । साऽ५दोऽहाइ ॥
( दी० २ । प० १२ । मा० ४ )१८( छी । ८६२)

(४७२।७) ॥ वैश्वदेवम् । विश्वेदेवा गायत्रीन्द्रासोमौ इन्द्रो वा ॥
इन्द्रायेन्दोमरुत्वते । ओहाइ॥ पवस्वमधुमत्तमः । ओऽ३हाऽ३४३।। औऽ२३४हा। आर्कस्यायोऽ२३॥ नाऽ२इमाऽ२३४औहोवा ॥ उप् । साऽ२३४दाम् ॥
(दी० ६ । प० ९ । मा० ६ )१९( घू । ८६३)

(४७२।८) ॥ आग्नेयम् ।अग्निर्गायत्रीन्द्रासोमौ इन्द्रो वा ॥
इन्द्रायेन्दोमरुत्वाऽ६ताइ ॥ पवस्वम । धुमात्ताऽ१माऽ२३४ः॥ अर्कस्ययोनिमाऽ६हाउ ॥ साऽ५दोऽ६हाइ॥
(दी० ४ । प० ५ । मा० ४ )२० ( नी । ८६४ )


[सम्पाद्यताम्]