सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः १३/यामानि(उपोषु)

विकिस्रोतः तः
यामानि त्रीणि.
यामानि त्रीणि।

उपो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतं ।
इन्दुं देवा अयासिषुः ॥ ४८७ ॥ ऋ. ९.६१.१३


 

(४८७।१)
॥ यामानि त्रीणि । त्रयाणां यमो गायत्री देवाः ॥
इहाऽ२इहा । उपोषुजातमाऽ२प्तुराम् । इहा ॥ इहाऽ२इहा । गोभिर्भंगंपराऽ२इष्कृताम् । इहा ॥ इहाऽ२इहा । इन्दुन्देवाअयाऽसिषूः ॥ इहाऽ१ ॥
(दी० ५। प० ९ । मा० ८ )२० ( भै । ९०२)


(४८७.२)
ऊपोषुजातमाऽ२प्तुराम् । उपा॥ गोभाऽ२३इर्होइ । भंगम्पराऽरइष्कृताम् । उपा॥ इन्दूऽ२३ꣳहोइ ॥ देवाअयाऽ२ । सिषुराऽ३१उवाऽ२३ ॥ ऊऽ३ऽ२३४पा ॥
(दी० ५। प० ९ । मा० ८ )२१ ( भ्लै । ९०३ )


(४८७।३)
उपोष्वौ । होइजाताम् ॥ आप्तूऽ३राम् । औऽ३होऽ३वाऽ३ । गोभिर्भाऽ२३४०गाम् ॥ ओइपारिष्कृताऽ२म् ॥ इन्दूऽ२३म् ॥ देवाऽ३४औहोवा ॥ अयासिषूऽ२३४५ः ।।
(दी० ६ । प० ९ । मा० ९) २२( घो। ९०४)



[सम्पाद्यताम्]

टिप्पणी

द्र. श्रुध्यम् (ऊहगानम्) (उपोषु जातमप्तुरं इति)