सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०३क

विकिस्रोतः तः
← प्रपाठकः ०२ सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/
प्रपाठकः ०३क
[[लेखकः :|]]
प्रपाठकः ०३ख →

९१।१ बार्हस्पत्यम् (सोमं राजानं वरुण)
९२।१ आरूढवदाङ्गिरसं यामं वा (इत एत उदारुहन्दिवः)
९३।१ आसिते द्वे (राये अग्ने महे त्वा)
९३।२
९४।१ त्वाष्ट्रीसाम (दधन्वे वा यदीमनु)
९५।१ राक्षोघ्नम् (प्रत्यग्ने हरसा हरः)
९६।१ मानवम् (त्वमग्ने वसूँरिह)
९७।१ (द्यौ तानि पञ्च) तौदे द्वे (पुरू त्वा दाश्वान्वोचे)
९७।२
९७।३ दैर्घतमसानि त्रीणि
९७।४
९७।५
९८।१ प्रहितौ द्वौ (प्र होत्रे पूर्व्यं )
९८।२
९९।१ श्रुध्ये द्वे (अग्ने वाजस्य गोमत)
९९।२
१००।१ सदः (अग्ने यजिष्ठो अध्वरे)
१००।२ हविर्धाने द्वे
१००।३
१०१।१ आतिथ्यम् (जज्ञानं सप्त मातरो)
१०२।१ आदित्यम् (उत स्या नो दिवा)
१०३।१ धूपं (ईडिष्वा हि प्रतीच्यं)
१०४।१ राक्षोघ्नम् (न तस्य मायया चन)
१०५।१ सौमक्रतवं बृहदाग्नेयीयं वा (अप त्यं वृजनं रिपुं)
१०६।१ राक्षोघ्नम् (श्रुष्ट्यग्ने नवस्य मे)
१०७।१ प्रमꣳहिष्ठीये द्वे (प्र मंहिष्ठाय गायत)
१०७।२
१०७।३ गायत्रीसामासितम्
१०७।४ प्रमꣳहिष्ठीयम्
१०८।१ वाजभृद्वाजाभृद्वाजाभर्मीयं वा (प्र सो अग्ने तवोतिभिः)
१०९।१ सौभराणि त्रीणि (तं गूर्धया स्वर्णरं)
१०९।२
१०९।३
११०।१ पक्थस्य सौभरस्य सामनी द्वे (मा नो हृणीतामतिथि)
११०।२
१११।१ दैवानीकं सफम् (भद्रो नो अग्निराहुतो)
११२।१ गौतमं साध्यं वा (यजिष्ठं त्वा ववृमहे)
११३।१ संवर्गः (तदग्ने द्युम्नमा भर)
११४।१ राक्षोघ्नम् (यद्वा उ विश्पतिः शितः)