सौभराणि(तंगूर्धया)

विकिस्रोतः तः
सौभराणि त्रीणि
सौभराणि

तं गूर्धया स्वर्णरं देवासो देवमरतिं दधन्विरे ।
देवत्रा हव्यमूहिषे ॥ १०९ ॥ ऋ. ८.१९.१

[सम्पाद्यताम्]

टिप्पणी

सौभरम् (ऊहगानम्)

लोके धारणा अस्ति यत् कर्मणः फलस्य भोगं अनिवार्यमस्ति। किन्तु योगवासिष्ठः एवं जैनसम्प्रदायः अस्य समर्थनं न करोति। कथनमस्ति यत् कर्मफलानां समुद्रः अस्ति। कालानुसारेण तेषां उदयं भवति। विपश्चित् बुद्धितः कर्मफलानां उदयस्य चयनं संभवमस्ति। अयं प्रतीयते यत् सोमयागे अह्नःकृत्येषु उक्थसंज्ञकः यः अन्तिमकृत्यः अस्ति, तत् कर्मफलानां चयनेन सम्बद्धः अस्ति। सौभरिः विपश्चितः अस्ति।

"https://sa.wikisource.org/w/index.php?title=सौभराणि(तंगूर्धया)&oldid=307542" इत्यस्माद् प्रतिप्राप्तम्