सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०३क/आदित्यम् (उतस्या)

विकिस्रोतः तः
आदित्यम्

(१०२।१) ॥ आदित्यम् । अदितिरुष्णिगग्निः अदितिर्वा ॥

उ꣥तस्या꣢ऽ᳐३नो꣤꣯दि꣥वा꣤꣯मती꣥:॥ आ꣡दिति꣢रू꣯ । तिया꣡गा꣢ऽ१᳒मा᳒
ऽ२त् ॥ सा꣡꣯शंता꣢᳐ऽ३ता꣢ऽ᳐३ । मा꣤ । य꣥:। क꣣रा꣢᳐ओ꣣ऽ२३४वा꣥ । अ꣤पाऽ५स्रिधाः । हो꣤ऽ५इ ॥डा॥

(नू । १६२)

(दी० ४ । प० १०। मा० ६)२१

उत स्या नो दिवा मतिरदितिरूत्यागमत् ।
सा शन्ताता मयस्करदप स्रिधः ॥ १०२ ॥ ऋ. ८.१८.७


(१०२।१) ॥ आदित्यम् । अदितिरुष्णिगग्निः अदितिर्वा ॥

उतस्याऽ३नोदिवामतीः॥ आदितिरू । तियागाऽ१माऽ२त् ॥ साशंताऽ३ताऽ३ । मा । यः। कराओऽ२३४वा । अपाऽ५स्रिधाः । होऽ५इ ॥डा॥

(नू । १६२)

(दी० ४ । प० १०। मा० ६)२१

[सम्पाद्यताम्]

टिप्पणी