सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ९/हरिश्रीनिधनम्

विकिस्रोतः तः
हरिश्रीनिधनम्.
हरिश्रीनिधनम्

पवमानस्य जिघ्नतो हरेश्चन्द्रा असृक्षत ।
जीरा अजिरशोचिषः ।। १३१० ।। ऋ. ९.६६.२५
पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः ।
हरिश्चन्द्रो मरुद्गणः ।। १३११ ।।
पवमान व्यश्नुहि रश्मिभिर्वाजसातमः ।
दधत्स्तोत्रे सुवीर्यं ।। १३१२ ।।


१६. हरिश्रीनिधनम् ॥ अङ्गिरसः। गायत्री। पवमानस्सोमः॥
पवमानस्यजिघ्नतः। पवमाना ॥ स्यजिघ्नताऽ२ः । हरेश्चन्द्राअसाहोऽ२ । क्षाताऽ२३ । हाउवा ।। जीराआऽ२३जाइ ॥ रशो। चाऽ२इषाऽ२३४औहोवा ॥श्रीः॥ पवमानोरथीतमः । पवमानाः ॥ रथीतमाऽ२ ः। शुभ्रेभिश्शुभ्रशाहोऽ२ । स्तामाऽ२३ः । हाउवा ॥ हराइश्चाऽ२३न्द्राः ॥ मरुत् । गाऽ२णाऽ२३४औहोवा ॥ श्रीः ॥ पवमानवियश्नुहि । पवमाना ॥ वियश्नुहाऽ२इ । रश्मिभिर्वाजसाहोऽ२ । तामाऽ२३ः । हाउवा ॥ दधात्स्तोऽ२३त्राइ ॥ सुवी। राऽ२याऽ२३४औहोवा ॥ हरिऽ३श्रीऽ२३४५ः ॥
दी. २२. उत . ३. मा. १३. जि. ॥१७६।।

९.६६.२५ पवमानस्य जङ्घ्नतो इति

अदारसृक् १.९.१४

सुरूपोत्तरम् १.९.१५

हरिश्रीनिधनम् १.९.१६

सैन्धुक्षितम् १.९.१७

गतनिधनबाभ्रवम् १.९.१८

इडानां संक्षारः १.९.१९

ऋषभः पवमानः १.९.२०


[सम्पाद्यताम्]

टिप्पणी

पवमानस्य जिघ्नतो हरेश्चन्द्रा असृक्षत"इति हरिवत्यो गायत्र्यो भवन्ति छन्दोमानामयातयामतायै। पवमानस्य जिघ्नत"इति वै बृहतो रूपंऽऽहरेश्चन्द्रा असृक्षत"इति जगत्या उभयोः सहरूपमुपैति साम्नश्च छन्दसश्च। .....हरिश्रीनिधनं भवति। पशवो वै हरिश्रियः पशूनामवरुध्यै श्रियं च हरश्चोपैति तुष्टुवानः - तां.ब्रा. १५.३.९

पवमानस्य जिघ्नत इति बृहतो रूपं, हरेश् चन्द्रा इति जगत्यै। पवमानो रथीतमश् शुभ्रेभिश् शुभ्रशस्तमः। हरिश्चन्द्रो मरुद्गणः॥ इति मरुत्वतीर् भवन्ति। मरुत्वद् वै मध्यन्दिनस्य रूपम्। मध्यन्दिनस्यैव तद् रूपान् न यन्ति। पवमान व्य् अश्नुहीति वैश्वदेवं रूपम् उपगच्छन्ति। वैश्वदेवं ह्य् एतद् अहः। ता घ्नद्वतीर् भवन्ति। अन्तो नवमम् अहः। अन्तम् एवैतद् आगत्यैताभिस् सर्वं पाप्मानम् अपघ्नते। - जैब्रा. ३.२४५

अथ हरिश्रीनिधनम्। प्रजापतौ ह वा अग्रे श्रीर् आस। स इन्द्रो ऽकामयत येयं प्रजापतौ श्रीर् मय्य् एषा स्याद् इति। स एतत् सामापश्यत्। तेनास्तुत। तेन हरिश्रीर् इति प्रजापते श्रियम् अहरत्। तद् धरिश्रीनिधनस्य हरिश्रीनिधनत्वम्। तद् एतच् छ्रीस्सवस् साम। अश्नुते श्रियं य एवं वेद। देवासुरा अस्पर्धन्त। तेषु होभयेष्व् एव श्रीर् आस। स इन्द्रो ऽकामयत वृञ्जीयासुराणां श्रियम् इति। स एतत् सामापश्यत्। तेन हरिश्रीर् इत्य् एवासुराणां श्रियम् अवृंक्त। तद् व् एव हरिश्रीनिधनस्य हरिश्रीनिधनत्वम्। तद् एतच् छ्रीर् एव साम। अश्नुते श्रियं, वृंक्त द्विषतो भ्रातृव्यस्य श्रियं य एवं वेद। तत् त्र्यक्षरणिधनं भवति - त्रयो वा इमे लोका - एषां लोकानां विधृत्यै॥जैब्रा. ३.२४९

आंगिरसां हरिश्रीनिधनम् (गिर्वणः पाहि इति)हारिवर्णम्(तंतेमदं) (१.४.१८)

हरिश्रीनिधनम् (पवमानस्य जिघ्नतो)(दशरात्रपर्व) (१.९.१६)

हरिश्रीनिधनम्(वृषापवस्व) (५.५.१)

आंगिरसां हरिश्रीनिधनम् (गिर्वणः पाहि इति)(ग्रामगेय १९५)

हारिवर्णानि(तंतेमदं) (ग्रामगेय ३८३)