सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः १०/हारिवर्णानि(तंतेमदं)

विकिस्रोतः तः
हारिवर्णानि
हारिवर्णानि

तं ते मदं गृणीमसि वृषणं पृक्षु सासहिं ।
उ लोककृत्नुमद्रिवो हरिश्रियं ।। ३८३ ।। ऋ. ८.१५.४


(३८३।१) हारिवर्णानि चत्वारि । चतुर्णां हरिवर्ण उष्णिगिन्द्रः॥
तंतेऽ५मदम् । गृणीऽ५मसि॥ वृषा । णंपृक्षुसासाऽ२हाइम् । उलोका । कृत्नुमद्राइ । वोहाऽ२३रीऽ३॥ श्राऽ२३याऽ३४३म् । ओऽ२३४५इ ॥ डा ॥
(दी० ३ । प० १० । मा० ६ )३१ ( णू । ६५९)


(३८३।२)
ता४०ते । होइ । मदंगृणीमसीऽ६ए॥ वृषाहोऽ२ । णंपृक्षूसाऽ१साहीऽ२म् ॥ उलोककृत्नुमद्रिवोहाऽ१रीऽ२ ॥ श्रियाम् । औऽ२३ होवा । होऽ५इ ॥डा ।।
(दी० ३ । प० १० । मा० ५ )३२ ( णु । ६६० )


(३८३।३)
तंतेमदंगृणीमसीऽ६ए । वृषाऔऽ३होऽ३४ । णंपृक्षुसासहीम् । उलाऔऽहोऽ३४ । ककृत्नुमद्रिवाः॥ हरोऽ२३४वा ॥ श्राऽ५योऽ६हाइ ॥
(दी० ३ । प० ७ । मा० ६ )३३ (ठू। ६६१)


(३८३।४)
तंतेमदाऽ५०गृणीमसाइ॥ वार्षणंपृ । क्षुसासाऽ३हीऽ३म् । होवाऽ३हाइ ॥ उलोकाऽ३कृऽ३ । होवाऽ३हा॥ त्नुमाऽ२३ । द्राऽ२इवाऽ२३४औहोवा । हरिश्रियाऽ२३४५म् ॥
(दी० ४ । प० ९ । मा० ६) ३४ (धू । ६६२)



[सम्पाद्यताम्]

टिप्पणी

हारिवर्णम्(तंतेमदं) (१.४.१८)

हरिश्रीनिधनम् (पवमानस्य जिघ्नतो)(दशरात्रपर्व) (१.९.१६)

हरिश्रीनिधनम्(वृषापवस्व) (५.५.१)

आंगिरसां हरिश्रीनिधनम् (गिर्वणः पाहि इति)(ग्रामगेय १९५)

हारिवर्णानि(तंतेमदं) (ग्रामगेय ३८३)

हरि उपरि पौराणिकसंदर्भाः

गरुडपुराणम् १.२२३.६ इत्यादिषु चतुर्युगेषु हरेः शुक्लरक्तादि चतुर्वर्णानां कथनमस्ति। किमेतेषां वर्णानां सम्बन्धं हारिवर्णेभिः सामभिः सह अस्ति, अन्वेषणीयः।