सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः १/अर्कपर्व १

विकिस्रोतः तः

१।१ अष्टौ वैरूपाणि (यद् द्याव इन्द्र ते)

१।२ ह्रस्वावैरूपम्

१।३ पञ्चनिधनं वैरूपम्

१।४ षण्णिधनं वैरूपम्

१।५ सप्तनिधनं वैरूपम्

१।६ अष्टानिधनं वैरूपम्

१।७ द्वादशनिधनं वैरूपम्

१।८ पुष्यम् वैरूपम्

२।१ अन्तरिक्षे द्वे (पिबा सुतस्य0

२।२

३।१ अरिष्टे द्वे (पवित्रं ते विततं)

३।२

४।१ अहरीते द्वे (अभि त्वा पूर्वपीतये)

४।२

५।१ वरुणस्य देवस्थानम् (पिबा सुतस्य)

६।१ बृहद्देवस्थानम् प्रजापतिः (बृहदिन्द्राय गायत)

७।१ ऐरयदैरिणे द्वे (पुनानः सोम धारया)

८।१ वरुणो गायत्रीन्द्रः (अभि त्वा वृषभा)

७।१ आङ्गिरसे द्वे (पुनानः सोम धारया)

९।१ आङ्गिरसे द्वे (तवेदिन्द्रावमं वसुत्वनम्)

९।२ बार्हस्पत्यम्

१०।१ भारद्वाजम् (आ त्वा सहस्रमा शतम्)

११।१ आथर्वणम् (शं नो देवीरभिष्टये)

१२।१ नारद्वसवम् (इन्द्र ज्येष्ठं न आ भर)

१३।१ बृहती वामदेव्ये द्वे (कया नश्चित्रः)

१३।२

१४।१ भरद्वाजस्य बृहत्साम (त्वामिद्धि हवामहे)

१५।१ वसिष्टजमदग्न्योरर्कौ द्वावगस्त्य-जमदग्न्योर्वा (इन्द्रं नरो नेमधिता)

१५।२ जमदग्निस्त्रिष्टुबिन्द्रः

१६।१ स्वाशिरामर्कः (स्वादिष्ठया मदिष्ठया)

१७।१ दीर्घतमसोऽर्कः (धर्ता दिवः पवते)

१८।१ मरुतामर्कौ द्वौ (प्र व इन्द्राय बृहते)

१८।२ मरुतां संस्तोभः

१९।१ अग्नेरर्कः (अग्निर्मूर्धा दिवः)

२०।१ प्रजापतेरर्कः (अयं पूषा रयिर्भगः)

२१।१ इन्द्रस्यार्कौ द्वौ (इन्द्रो राजा जगतश्चर्षणीनां)

२१।२

२२।१ अर्कशिरः (यस्येदमा रजोयुजः)

२२।१ अर्कग्रीवाश्च

२३।१ वरुणगोतमयोरर्कः (उदुत्तमं वरुण पाशम्)

२३।१ स्तोभपदे

२४।१ अर्कपुष्पे द्वे (इन्द्रं नरो नेमधिता)

२४।२

२५।१ ज्येष्ठसाम आज्यदोहम् (मूर्धानं दिवो अरतिं)

२५।२ ईनिधनमाज्यदोहम्

२५।३ ऋत-निधनमाज्यदोहम्

२६।१ रुद्रस्य त्रय ऋषभाः, तत्रेदं प्रथमं (सुरूपकृत्नुमूतये)

२७।१ वैराजऋषभमिदं द्वितीयम् (पिबा सोममिन्द्र)

२८।१ शाक्वरऋषभमिति तृतीयम् (स्वादोरित्था विषूवतः)

२९।१ अतीषंगानि त्रीणि (पुरोजिती वो अन्धसः)

३०।१ वासवः (असाव्यꣳशुर्मदाय)

३१ पार्जन्यः।१ पार्जन्यो वैश्वदेवो वा (अभी नवन्ते अद्रुहः)

३२।१ प्राजापत्याश्चत्वारः पदस्तोभाः (धर्ता दिवः पवते)

३२।२ षडिडस्पदस्तोभः

३२।३ चतुरिडस्पदस्तोभः

३२।४ द्विरिडपदस्तोभः