अन्वेषणपरिणामाः

दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
  • स्वामिना प्रतिकूलेन प्रजास्तीक्ष्णेन रावण। रक्ष्यमाणा न वर्धन्ते मेषा गोमायुना यथा॥ १४॥ अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः। येषां त्वं कर्कशो राजा...
    ६ KB (२४८ शब्दाः) - ०९:२३, २० सेप्टेम्बर् २०२२
  • व्यचरन् दण्डकारण्यं मांसभक्षो महामृगः॥ ३॥ अग्निहोत्रेषु तीर्थेषु चैत्यवृक्षेषु रावण। अत्यन्तघोरो व्यचरंस्तापसांस्तान् प्रधर्षयन्॥ ४॥ निहत्य दण्डकारण्ये तापसान्...
    ७ KB (२८६ शब्दाः) - ०९:१२, २० सेप्टेम्बर् २०२२
  • राक्षसाधिपम्। रुदती करुणं सीता ह्रियमाणा तमब्रवीत्॥ २॥ न व्यपत्रपसे नीच कर्मणानेन रावण। ज्ञात्वा विरहितां यो मां चोरयित्वा पलायसे॥ ३॥ त्वयैव नूनं दुष्टात्मन् भीरुणा...
    ७ KB (३२६ शब्दाः) - ११:०३, २२ सेप्टेम्बर् २०२२
  • उमापतेर्यः। १४३.७ ।। दृष्ट्वा स्मयोत्फुल्लदृगद्रिराजं, स मन्त्रिणौ रावण इत्युवाच।। १४३.८ ।। रावण उवाच को वा गिरावत्र वसेन्महात्मा, गिरिं नयाम्येनमथाधि भूमेः।...
    ६ KB (२२९ शब्दाः) - ११:१५, १६ जनवरी २०१६
  • शरीरस्य भवेत् खेदः कस्तत् कर्म समाचरेत्॥ १९॥ षष्टिवर्षसहस्राणि जातस्य मम रावण। पितृपैतामहं राज्यं यथावदनुतिष्ठतः॥ २०॥ वृद्धोऽहं त्वं युवा धन्वी सरथः कवची...
    ८ KB (३५१ शब्दाः) - १२:०८, २१ सेप्टेम्बर् २०२२
  •   रावण: - साधु विशेषितं खलु रूपं स्वरेण । राम: - (विलोक्य।) अये भगवान्। भगवन्! अभिवादये । रावण: - स्वस्ति । राम: - भगवन्! एतदासनमास्यताम् । रावण: - (आत्मगतम्।)...
    २२ KB (९०७ शब्दाः) - १०:५२, १७ अक्टोबर् २०१४
  • सरोषो युगपरिणामसमुद्यतो यथार्क: ।। 2 ।। (तत: प्रविशति यथानिर्दिष्टो रावण:।) रावण: - कथं कथं भो नववाक्यवादि - ञ्छृणोमि शीघ्रं वद केन चाद्य । मुमूर्षुणा...
    २१ KB (९१० शब्दाः) - ०९:३८, ४ डिसेम्बर् २०१४
  • समावार्य महातेजा जटायुरिदमब्रवीत्॥ २३॥ वज्रसंस्पर्शबाणस्य भार्यां रामस्य रावण। अल्पबुद्धे हरस्येनां वधाय खलु रक्षसाम्॥ २४॥ समित्रबन्धुः सामात्यः सबलः सपरिच्छदः।...
    १२ KB (४७५ शब्दाः) - ०९:५७, २२ सेप्टेम्बर् २०२२
  • शत्रुमवमन्येत ज्यायान् कुर्वीत विग्रहम्॥ ९॥ तन्मह्यं रोचते संधिः सह रामेण रावण। यदर्थमभियुक्तोऽसि सीता तस्मै प्रदीयताम्॥ १०॥ तस्य देवर्षयः सर्वे गन्धर्वाश्च...
    ११ KB (४२४ शब्दाः) - १२:०२, २३ नवेम्बर् २०२२
  • हृदयस्य महानभ्युदयो वर्धते। सर्वथेश्वरा: शाÏन्त कुर्वन्तु।) (तत: प्रविशति रावण:।) रावण: - मा तावद्, एषा विहाय भवनं मम सम्प्रयाता नारी नवामलजलोद्भवलग्नहस्ता...
    १६ KB (७०९ शब्दाः) - ०९:३८, ४ डिसेम्बर् २०१४
  • तव शक्तः प्लवङ्गमः ।। ७.३४.५ ।। चतुर्भ्यो ऽपि समुद्रेभ्यः सन्ध्यामन्वास्य रावण । इमं मुहूर्तमायाति वाली तिष्ठ मुहूर्तकम् ।। ७.३४.६ ।। एतानस्थिचयान्पश्य...
    १२ KB (५४५ शब्दाः) - ०४:५६, २० जनवरी २०१६
  • शिवताण्डवस्तोत्रम् रावण शिवताण्डवस्तोत्रम् महान विद्वान एवं परम शिवभक्त लङ्काधिपति रावण विरचितं शिवस्तोत्रम् अस्ति। जटाटवीगलज्जलप्रवाहपावितस्थले, गलेऽवलम्ब्यलम्बितां...
    ८ KB (२०७ शब्दाः) - ०८:०४, १३ जून् २०२१
  • शिवताण्डवस्तोत्र रावण...
    ११ KB (२ शब्दाः) - १९:४४, ७ फेब्रवरी २०२४
  • कोटरान्तरितो भूत्वा दृढं वृत्तान्तं ज्ञास्यामि। (तथा करोति।) (तत: प्रविशति रावण:सपरिवार:।) रावण: - दिव्यास्त्रै: सुरदैत्यदानवचमूविद्रावणं रावणं युद्धे क्रुद्धसुरे...
    २२ KB (९६२ शब्दाः) - ०९:३९, ४ डिसेम्बर् २०१४
  • पुत्रभ्रातृभिरावृतम् । अब्रवीद्गगने तिष्ठन्सामपूर्वं प्रजापतिः ।। ७.३०.२ ।। वत्स रावण तुष्टो ऽस्मि पुत्रस्य तव संयुगे । अहो ऽस्य विक्रमौदार्यं तव तुल्यो ऽधिको...
    १५ KB (७४० शब्दाः) - ०४:५४, २० जनवरी २०१६
  • व्यपकर्षन्तु विकीर्णं रणपांसुषु॥ २०॥ निपत्योरसि गृध्रास्ते क्षितौ क्षिप्तस्य रावण। पिबन्तु रुधिरं तर्षाद् बाणशल्यान्तरोत्थितम्॥ २१॥ अद्य मद‍्बाणभिन्नस्य गतासोः...
    ९ KB (३३४ शब्दाः) - १०:१४, ३० नवेम्बर् २०२२
  • जागर्ति नयचक्षुषा। व्यक्तक्रोधप्रसादश्च स राजा पूज्यते जनैः॥ २१॥ त्वं तु रावण दुर्बुद्धिर्गुणैरेतैर्विवर्जितः। यस्य तेऽविदितश्चारै रक्षसां सुमहान् वधः॥...
    ७ KB (२९० शब्दाः) - १०:२२, १६ सेप्टेम्बर् २०२२
  • सर्वदेवनमस्कृतम्। भ्रातरं व्यपदिश्य त्वमशुभं कर्तुमिच्छसि॥ २१॥ अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः। येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः॥ २२॥ अपहृत्य शचीं...
    ७ KB (२८४ शब्दाः) - ११:३२, २१ सेप्टेम्बर् २०२२
  • २३॥ रोचते यदि ते वाक्यं ममैतद् राक्षसेश्वर। क्रियतां निर्विशङ्केन वचनं मम रावण॥ २४॥ विज्ञायैषामशक्तिं च क्रियतां च महाबल। सीता तवानवद्याङ्गी भार्यात्वे...
    ७ KB (३०४ शब्दाः) - ११:३४, १६ सेप्टेम्बर् २०२२
दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
"https://sa.wikisource.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्