अन्वेषणपरिणामाः

किं भवतः/भवत्याः आशयः एवमस्ति : प्रथमः पादः
  • । त्वाम् । इत् । हि । अवितारम् । ववृमहे । सखायः । इन्द्र । सानसिम् ॥२ प्रथमपादः प्रत्यक्षकृतः । हे इन्द्र “कर्मन् अग्निष्टोमादिकर्मणि “ऊतये रक्षणाय “त्वा...
    ४६ KB (२,२४० शब्दाः) - २२:४७, ६ अक्टोबर् २०२३
  • प्रथमपादः(वक्ता - सनकः) अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः...
    १३ KB (२०४ शब्दाः) - २२:२५, ६ डिसेम्बर् २०२०
  • किम् ? गोमत्यां भवा गौमता मत्स्याः। इति महामहोपाध्यायश्रीपुरुषोत्तमदेवकृतायां भाषावृत्तौ ।।प्रथमाध्यायस्य प्रथमः पादः ।।1।1।। ।।समाप्तश्च प्रथमपादः ।।...
    ४४ KB (२,२९५ शब्दाः) - ०५:२३, ४ नवेम्बर् २०२२
  • विलिख्यानन्तरं पङ्क्तिचतुष्टयेऽप्यधः क्रमेण पादचतुष्टयलेखने प्रथमासु चतसृषु प्रथमपादः सर्वतो वाच्यते । एवं द्वितीयादिषु द्वितीय इत्यादि ॥ २७ ॥    लोलासिकालियकुला...
    ६१० B (६,५३५ शब्दाः) - १७:२५, ७ जुलै २०२०
  • इत्यत्रयाम्यमानपदयोरेकस्य सानुस्वारत्वेन असन्तोषश्चेत् "विषमं विषमं क्ष्णौति" इति प्रथमपादः पठनीयः। द्वितीयविषममित्यस्य वषेण मा उपमा यस्य इति व्युत्पत्त्या विषसदृशमित्यर्थः।...
    ४१३ KB (१६,५४३ शब्दाः) - ११:३०, २६ अक्टोबर् २०१५
  • इत्यत्रयाम्यमानपदयोरेकस्य सानुस्वारत्वेन असन्तोषश्चेत् "विषमं विषमं क्ष्णौति" इति प्रथमपादः पठनीयः। द्वितीयविषममित्यस्य वषेण मा उपमा यस्य इति व्युत्पत्त्या विषसदृशमित्यर्थः।...
    ४१३ KB (१६,५४३ शब्दाः) - २२:१८, ३ आगस्ट् २०१४
  • तस्मादुच्यते महाविष्णुमिति । इति-शब्दः तृतीयपदप्रश्नोत्तरसमाÏप्त द्योतयति । एवं प्रथमपादः व्याख्यातः । एवं प्रथमपादोपासनां साङ्गां विधाय तथैव द्वितीयपादोपासनां...
    ३८१ KB (१३,८५४ शब्दाः) - ०७:२७, १ डिसेम्बर् २०२३
  • स्वरूपम् अग्निवर्ण; षट्कुक्षिः, पञ्चशीषः, शुक्लमुखः,कमलेक्षणः, ऋग्वेदः प्रथमपादः। यजुर्वेदो द्वितीय: पादः, सामवेदस्तृतीयः पादाः । पृथिवी चरणम्, प्रथमपाद्ः...
    ३११ B (४६,५१७ शब्दाः) - १०:३४, ७ आगस्ट् २०१८
  • श्रीमद्रङ्गरामानुजभुनिभिः विचितायां शूनप्रकशिकल्यस्ययां भावप्रकाशिकायां द्वितीयध्यायस्य प्रथमपादः ॥ श्रीमते रङ्गरामानुजमहादेशिकाय नमः ॥ श्रीमते भगवद्रामानुजाय नमः | श्रीमते...
    ३६४ B (७१,६५६ शब्दाः) - ०८:४२, ३१ जुलै २०१८
  • भुङ्क्ते यो भुङ्क्ते हरिवासरे ॥” इत्येकादशीतत्त्वम् ॥ * ॥ द्वादश्याः प्रथमपादः । यथा । विष्णुधर्म्मोत्तरे । “द्वादश्याः प्रथमः पादो हरिवासरसंज्ञकः ।...
    २४९ KB (1 शब्दः) - ०९:५६, ९ जनवरी २०१६
  • विलिख्यानन्तरं पङ्क्तिचतुष्टये- ऽप्यधःक्रमेण पादचतुष्टयलेखने प्रथमासु चतसृषु प्रथमपादः सर्व्वतो वाच्यते । एवं द्वितीयादिषु द्वितीय इत्यादि ।” इति तट्टीकायां...
    ३५४ KB (११४ शब्दाः) - ०९:१४, ९ जनवरी २०१६
  • पृष्ठ १०९७ नाम ग्रहीतुम्” २, १, २, ११ अस्याः प्रथमपादः सिंहराशिः उत्तरपादत्रयं कन्याराशिः प्रमाणं उडुचक्रशब्दे दृश्यम् । उत्तरभाद्रपद् स्त्री भद्राय हितः...
    ४२३ KB (1 शब्दः) - २३:५३, २२ सेप्टेम्बर् २०२१
  • इन्द्रियाद्यधिकरणम् २ ८ संज्ञामूर्तिक्लृप्त्यधिकरणम् ३ ८ १९ तृतीयाध्यायः प्रथमपादः १ तदन्तरप्रतिपत्त्यधिकरणम् ७ २ कृतात्ययाधिकरणम् ४ ३ अनिष्टादिकार्यधिकरणम्...
    ३२३ B (८५,९८५ शब्दाः) - ०६:१४, २६ एप्रिल् २०१९
"https://sa.wikisource.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्