भावप्रकाशिका-भागः २

विकिस्रोतः तः
भावप्रकाशिका-भागः २
श्री रङ्गरामानुजमुनिः
१९५९

भावप्रकाशिका (सर्वश्प्रसिद्धयधिकरणम् १-२-१) ४२१ पठितमनोभयत्वादिगुणेोपास्यचरिसंख्यार्थत्वशंकानिरसनाय प्रतिपादनार्थनया सार्थक्यमित्याशयन् । पुन:पठस्थ तु प्रयोजनमुत्तरत्र वक्ष्यते । जीर्यतिभ्यश्रे ! ति कर्तरिक्तप्रत्ययविधानमाशंक्य निराकरैति न चाभ्याददाति प्राधान्यवादिनोऽयं परिहारः । गत्वर्थत्वमङ्गीकृत्य कल्यामित्यर्थः । महाभाऽछे

  • कथं भुक्ता ब्राह्मणाः पीता गावः ? इत्याशंक्य अशैआद्यजन्या निवहः कृतः ।

तदनुरोधेन निर्वाहं दर्शयति--यद्वा कर्तरिक्तप्रनिपत्तिरिति । क्त इत्यनेन त् प्रत्ययान्तजन्यप्रतिपत्तिः लक्ष्यत इति भावः । न तु वाक्सामथ्र्यविरह इत्यर्थ इतिं । ' अवको 'त्यनेन प्रतिपाद्यत इति शेषः । अनुपपत्तेस्तु न शारीर १-२-३ तुशब्दाभिप्राय इत्याशयधतोक्तमिति ! बद्धे संशयहेतोः सतोऽभ्धश्रा सिद्धिः कार्या; मुझे तु संशय हेतुःपि गास्तीत्येवं रूपवैषम्यं तुशध्देन द्योत्यः इत्यर्थः । जीधर्मरति । मोमयत्वादिभिरित्यर्थः । कर्मकर्तृध्यपदेशाञ् १ -२-४. परमसाध्यस्य हेतुमाहेति ! विवक्षिन्गुणानुपपतिद्वारा साध्ये जीव व्यतिरेके हेतुरुच्यते अनेन सूत्रेण; न तु विवक्षिगुणानुपपताविति भावः । प्राप्यप्राप्ताररावे हीति । 'एनमितः प्रेत्याभिसंभवितामी त्यक्ष एतच्छब्देन प्राक्प्रस्तुतीपास्यस्य परामशदिति भावः स्वरूपस्यैवेति । 'दशमस्त्वमसी । त्यादाविव स्वरूपस्यैव प्राप्यत्वं प्राप्तृत्वं च संभवतीति शङ्कार्थे । श्रुतिः स्वारस्यभङ्ग इति । 'एतमितः प्रेत्ये' ति श्रुतिस्वारस्यभङ्ग इत्यर्थः । नन्वेवम्, “एतमेितः प्रेत्याभिसंभवितासी । तेि वाक्ये भाष्यस्य पुंलिङ्गतया निर्देशात् प्राप्तुरन्यदेवेदमिति विज्ञायत इति भाष्ये नपुंसकनिर्देशः कथमित्याशंक्थाहृ= अत्रेदमिति निर्देश इति ।

शब्दविशेपात् १-३-५

 नान्योन्याश्रय इति ! झळदविशेषस्य जी

स्मृतेश्च १-२-६

 सर्वभूतशब्दोऽपि जीवविपय इति । न देहादिसङ्घातविषयः । येनोपास्यो पासकयोजवपरयभेदो न सियेदिति भावः । भ्रान्त्याश्रयत्वादिति 'भ्रामयन् सर्वभूतानी ' ति प्रतिपाद्यम्रान्त्याश्रयत्व.दित्यर्थः । अवान्तरशङ्कापरिहारेति । अवस्थाभेदेन प्राप्यत्वप्तृत्वोपपत्तिरिति शङ्कनिराकरण.र्थमूत्रद्वयोक्तहेतुसमुवयार्थ इयर्थः। श्रुतिस्मृत्योसाभ्यासंभवादाहु - अन्वाचये वेति । अस्मिन् सूत्रे शाङ्कर भाष्ये, “ कः पुनरयं शारीरो नाम परमात्मनोऽन्यः, य: प्रतिविध्यते, ' अनुपपत्तेतु न शारीरः' इत्यादिना, श्रुहैिं, 'नन्यदतोऽस्ति द्रष्टा नान्यदतोऽस्ति श्रेोते'त्येवं जातीयका परमात्मनोऽन्यमात्मानं व.स्त । तथा स्मृतिरपि=' क्षेत्रज्ञ चापि मां वेिद्धि सक्षेत्रेषु भारते ! त्वेवंजातीयकेति – अत्रोच्यते, सत्यमेवमेतन् । पर एव त्वात् देहेन्द्रियमनोवुद्रधुपाधिभिः परिच्छिद्यमानो बालैः शरीर इत्युपचर्यते । यथ। घटकराद्युपाधिवशादपरिच्छिन्ननपि नभः परिच्छिन्नबदवभासते, तद्वत् । तदपेक्ष41 च कर्मकर्तृत्वदिभेदप्रहारो न विरुध्यते प्राक् * श्वमसी' थुपदेशग्रहणात् । गृहीते त्वमैकत्वे बन्धमोक्षादिसर्वव्यबहारपरिमारेिब स्यात्' इत्युक्तम् । तदनूध दूत्र-अत्र केचिदिति । अन्येषां जीवेश्वरभ्रमाभावाचेति । वेद्र एव भ्रान्तो व्यपदिशतीतेि पक्ष इति भावः । अन्येषां जीवेश्वरभेदभ्रान्त्यभावेऽपीति । ईश्वरस्य भानान्सरागोचरत्वेन तद्वेदश्चमासंभवेऽपीत्यर्थः । त्वमित्येवोपदेष्टव्यमिति। श्वतकेतुं प्रतीति शेषः । मनुसृर्यादिजन्मस्मरणपरत्वसंभवादिति । अनद्यतनलङ् निर्देशस्यारणदिति भावः । भुक्तप्रष्यत्यादीनाभनुभातुमशक्यत्वाचेति । ततश्च श्रुत्येकसभविगण्थानां तेषामनुवादो न संगवतीति भावः । उपास्यत्वादिः निबन्धन इति । उपासनार्थ इत्यर्थः । तदेवोपपादयति तत्तत्फलविशेषार्थिना ऋ शङ्गेोपपतेरिनि द्रष्टव्यम् । जीवविलक्षणैः वस्त्विति ! जीवमेदं प्रतिज्ञायेत्यर्थः । निजानन्निति । कर्मकर्तृभावलक्ष भेदमियर्थः । तत्त्वार्थहेतुतये | जीव ! इतरथा, परब्यारव्यां दृपयति = व्योमपद्द्रष्टव्यमेित्युक्त इति । प्रमाणाकाङ्का स्वादिकं व्योमकौपधिकं द्रष्टव्यमित्युते, स्वाभाविकमे स्यात् औपाधिक वे प्रमाणाभावादिति प्रमाणाकाङ्क। भबतीति भावः ! प्रमाणमेव दर्शितं भनीति ! श्रया व्यपदिश्यत इति हेि तस्यार्थः । अतः दर्शित प्रमाणनेव भवतीति भावः । ननु, 'प्रशस्यस्य श्रः’, ‘ज्य चेनि प्रशास्यशब्दस्य ज्यादेशविधानान् प्रशस्यशब्दत् इयसुन्प्रत्थये ज्याश्शब्दनि निः, न तु बृद्धशब्दादित्याशंक्याह--य च वृद्धस्य चेति हि सूत्वमिति । उग्र च, वृद्रस्य चेति हेि सूत्रक्रम इत्यर्थः । अयं भावः--वृद्रस्य चेयत्र ज्प चेत्यनुवर्तते । वृद्धझङदीयसुन् फ्रप्रये वृद्धस्य वेति वृद्धशब्दस्य ज्यादेशे, 'ज्यादादीयस 'इति ई सुवीकरस्य आकारादेशे ज्यायशद् निष्पत्तिरिति । न तु प्रशस्यस्य श्र इति तन्निष्पत्तिरिति । 'प्रशस्यस्य श्र इत्थधिकारे पठितेन “ज्य चे ' ति सूलेण प्रकृते न तन्निप्पत्तिरित्यर्थः । अत्रापि हेतुः, 'अणीयस्वप्रतिसंबन्ध्याकारत्वज्ययश्शब्दस्येति वक्ष्यमाण एव द्रष्टव्यः । ततोऽपि ज्यायस्त्वश्रवणादिति । 'ज्यायान् पृथिव्या ) इत्यादिना पृथिव्यादि भ्योऽपि ज्यायस्त्वश्रवणादित्यर्थः । तस्य घाक्यान्तरस्थत्वादिति । यद्यपि, ब्रह्मात्मकत्वं सर्वस्य शास्त्राद्वाभ्य द्वेषादिरहितस्सन्' इत्यादिना एकवाक्यत्वमुत्तरत्र वक्ष्यते, तथापि ब्रह्मणः सर्वात्मकत्वस्य शमशेषत्वादित्यत्र तात्पर्यम् । वस्तुतस्तु ४२४ श्रीरङ्गरामानुजमुनिविरचेिता यथा शान्त्यर्थयोपदिष्टस्यापि ब्रह्मणः * मूलत: शाखां पविास्योपवेषं करोतीत्यनेनाि आकाङ्काशेनान्वयबदन्योऽभ्युपेयते, तथा सर्वात्मकत्वस्यपि अन्यार्थनिर्दिष्टस्यो. पास्यत्वे न विरोध इति द्रष्टव्यम् । पूर्वमप्येतत् प्रतिपादितम् । लक्षणतो निर्देिश इति । कारणावरुपलक्षणोक्तिमुखेन ब्रह्मरूपधर्मिनिर्देश इत्यर्थः । भाष्ये प्राप्ति निश्चयानुसन्धानं च विधायेति । प्रतिनिश्चयरूपानुसन्धानमित्यर्थः । प्रतििनश्चयोपे तस्येत्युत्तरभाष्यनुगुण्यात् श्रुयापुगुण्याचे ते द्रष्टव्यम् । उपास्यतया प्राप्य येति । यद्यप्युपास्यत्वे प्राप्यत्वं सिद्धम्, तथापि द्विः पाठः तेन क्रमेणानुसन्धानार्थ इति द्रष्ट इयम्। हृदिस्थिः द्विरुक्तिरिति । 'एष म आत्मान्सर्हदय' इति द्विरुक्तरित्यर्थः । संभोगप्राप्तिरिति येन्न चैवशेष्यात् १-२.८. भोगप्रसञ्ज़ने सुखग्रहणमिति । अपुरुषार्थप्रसञ्जन इत्यर्थः । उक्तार्थे श्रुतेः संमुखतया प्राणवासंभवान् , तथा च श्रुतिरित्येतद्याचष्ट – तथा च श्रुतिरिति । जीवस्थानभ्युपगम इति । जीवस्थानभ्युपगमादित्यर्थः । अवगतत्व इति । अवश्याभ्युपगन्तव्ये सतीति शेषः । आनन्दगिरीयविक्रल्यमुपन्यस्यति—किं शास्त्रादवगमः, उतासद्वाक्यादिति । परस्य भोकृत्वाभावोऽपीति । परस् जीवस्येत्यर्थः । शरीरस्यैव तावदुपभोक्तस्वं वास्तीति शङ्करभाष्धानुसारात्। भोक्तृ जीवाभेदायतोक्तत्वप्रसतेः तथैव परिहर्तष्यवाच । द्वितीये तु भ्रान्तिसिद्धेति। अस्मदुक्तबा जी ब्रहेक्यमवगतं चेत्, तथा तत्पक्षदोषपरिहारप्रकारोऽपि भदुक्त रेवावगन्तव्यः; तत्रापि किमर्धजरतीयन्यायेनेति भावः । अनभ्युपगमनिरस्तमिति। द्वितीयक्षस्य स्फुटत्वादिति भावः । ॥ इतेि सर्वतप्रसिद्धयधिकरणम् । भावप्र शिका (अधिकाणः १-१-९ ; अश्र अक्तूविक्र म् () ४२५ दः प्रथमं बुद्धावतारादिति भावः । ननु मन्ते मुग्य ओदनो न श्रुरः, येन तप्रतिसंबन्धी स्यौदनस्यापि तत्पतिसम्बन्धिना भोफू गविध्यम् । न च “अन्य मृगयाधिनोदिनी मृगाः परनृपतय ! इत्यत्रामृगेषु मृगवरूपणे व तुतो मृगन्ता क्षत्रिय एव नमति सम्झन्त्री प्रतीयते, न तु श्रीलियः कश्चित् ब्राह्मण इति वाच्यम् – तथा नियमा भवन्ि त्वत्कृपाधाभुजङ्गस्य क्षीरं विद्विषां यश कृपाणे पातृत्वस्याप्रतीतेः । सत्यामपि प्रतीौ वपातृत्वदर्शनादिति चेत्-टुच्यते अवश्यं तावदिहनोदनविषयेण ओदनशब्देन बाध्यगतं कश्चित् गुणमपेक्ष्ध वर्ति तव्यम् । तदिह मेोग्यतया प्रसिद्धस्य वाच्यस्य गुणो भोग्यत्वरूप: पर्यवस्यतीति तत्प्रतिसम्बन्धिनो यस्येतिपदपत्त्य भोक्तत्वप्रतीतिरनेिकार्था । कृपाभुजङ्गस्ये रुपणात् पातृत्वमतीतिः, न तु यशःक्षीरत्वरूपणान्नात् । ततश्च ब्रह्मक्षत्रस्यौदन त्वरुपणमात्रेण कथं भोक्तत्वप्रतीतिरेिति वाच्यम् - * करवालस्य ते वीर क्षीरं विद्विषां यशः ) इत्यत्रादौ भुजङ्गस्वरूपणांभावेऽपि क्षीरत्वरूपणमात्रेण पातृत्य भीतेः । न चैनं तद्वदेव भोकृत्वमप्यारोपितमस्तु । ततश्च वस्तुनः तत्सम्बन्धिनः अभोकृत्वमेव पर्यवस्यतीति कथं भोक्त्वं जीवश्वसाधकं स्यादिति वाच्यम् - असति बाधके भोक्तवतीतेः प्रात्वस्योचितत्वेन जीवत्वाधनसंभवादिति भावः । स्त्रीपुं नपुंभकात्मकत्वादिति । रुीणां भोग्यत्वं सिद्धमेव, पुंनपुंसकयोरपि भृत्यश्रुिपेण भोःथत्वमिति भावः! विधेय इत्यभिप्रायेणेतेि । अबाधक इत्यभिप्रायेणेत्यर्थः । 4 ४२६ श्रीरङ्गरामानुजमुनिविरचिता ननूपसेचनशब्देन साधा:धणबाधकत्वमा न लक्षयितुमुचिम् , अपि तु स्वयमद्य मानत्वे सति अन्यादनहेत्वम् । तांशे चादनं संहानृिपरब्रह्मक्ष एव घटते, नन्त्रेति चेत् – नैव दोष'; प्रथमश्रुतौदनशब्देन भोग्धत्वस्य प्रतीतत्वात् , तदनुरे धेनैव चरम्श्रुतोपसेचनशब्दस्वापि अबाधकत्वार्थकत्वस्यैव युक्तत्वात् । न चोपसेचनपदानुसारेण ओदनपदस्य बेिनाश्यत्वपरत्वमस्त्विति वाच्यम्, चरमश्न स्वारस्यानुरोधेन प्रक्रम्श्रु स्वारस्यान्यथानयनायोगा। साधारणाकारं विहायेति । अत एव, 'मैतु होतुश्चमसः प्र ब्रह्मणः पूर्वकलक्षणया बहुषु वृत्तौ वक्तव्यायां ष.ड.धिक् ॥धारणकारं विहाय विशेषाकारेण उद्रातृगणमानलक्षण पूर्वतन्त्रे णिीं! । भाष्ये तदुपच्यिमानस्येति । समिश्रित स्येत्यर्थः । विष्णेोः श्रूयमाणत् इदिति । यद्यपि 'सोऽवनः' इत्यादिवाक्यं हेतूकरणात् तस्य च मृयूसेचनमभि ।!रलभ्यत्वान्नान्यापेक्ष-अथापि मृत्यू : सेचनसमभिव्याहारस्य प्रकरणमध्युत्तम्भकमिति सूचनार्थं तथंक्तमिति द्रष्टव्यम् । मृत्यूपसेचनत्वसामथेति । ननु प्रक्र श्रुतौदनपदस्वास्यपतिभन्नभोग्यत्वानुसरेण घरमश्रुतं मृत्यूसेचनत्वमबाधकत्वाभिप्रायेण नेथमेित्युक्तमिति चेत् “ उच्यते । इह क्षत्रयात्योश्च तावदोदनोपसेचनभावरूपण त् दध्यन्नरीत्या संबन्धः प्रतीयते । तथा च मृत्युमिश्रणमतीत्यनुपरेण ब्रङ्गक्षत्रः ब्दाभ्यां चराचरात्मकं विनाशिवस्तुमात्रं लक्षणीयम् । मृत्यूसेचनस्वरूणसन्निधानादेव ओदनशब्देनापि विनाश्यत्वं लक्षणीयम्; उपदधतीत्यत्र विधेयाञ्जनस्य सानापेक्षायाम्, 'तेजो बै धृ1'मिति वाक्यशेषे श्रुतं घृतमेव अह्यम्, न तु पुषबु,िकल्यनीये द्रवद्रव्यमात्रमिति पूर्व-त्रे निर्णीम् । ननु तथापि कथं ब्रक्षलशब्देन चराचरश्रहणसिद्धिः; ओदनशब्दस्य गौणत्यावश्यंभवेन तस्य समभिव्याहूनपदार्थान्तरो स्थापितगुणलक्षकत्वेऽपि , ' ब्रह्मा च क्षत्रं चेत्यस्य मुख्यार्थवृत्तिसंभवत् । न च मृत्यूपसेचनकीर्तन.त्, तदुच्यिमानं सर्वे तेन भावप्रकाशिका (अनूधिकरणम् १-२-२) न संभवतीतेि तुल्यम् । किञ्च वातुः परम मस्वसिद्धेरिति चेत् ? उच्यते, अतृवं - भोत्कृत्वमुपसंतृन्वमि िपक्ष न हि भूत्यादिरूप ोग्यतया वा भक्ष्यतया बा ब्रह्मक्षतयोरेव भोक्ता कश्चित् जीवोऽस्त । न वा परमामा तदुभयमात्रसंहर्ता । न चावि भोक्तृत्वसंभवेऽपि विशिप्य तदुभयभालग्रहणे ग्रयोजनमस्ति । न चान्तरादित्यविद्यायाम् , * ये चामुप्मात् श्छेो लोकास्तेषां चेष्ट देवकामानां चे ! तेि सर्वलोककामेशितरेि परमात्मनि लोकविशेषामविशेषेशितृव ऋत् सर्वसंहतर्यपि परमात्मनि ब्रह्मक्षत्रसंहर्तृत्वोपपतिरि चेन्न-तक्षाक्ष्यादित्यस्थान भेदेन, * स एष येच भुप् गत् पराञ्चो लोकास्तेषां चेष्ट मनुष्यकामानां च ' इति निर्देशभेददर्शनात् । तत्र व्यवस्थासिद्धाविप इह तन्मात्रग्रहणे नियामकाभावात् ब्रह्मक्षत्रग्रहणमुपलक्षणम्, न र्थमात्रानष्ठमिति उपलक्षणीयाकाङ्कायां पश्चात्तन मृत्यूपसेचनकीर्तनात् तदुपसिंच्यमानं सर्वमुपलक्षणीयमिति निश्धीयते । विश्व ओदनशव्दस्य उक्तयुक्त्या संहार्यत्वलक्षणस्थिौ यच्छब्दयोगेनानुवादकेऽस्मिन् मन्त्रे संहार्यसमर्पकाय 'ऋक्षा च क्षत्रं चे ? त्यस्य, “सन्मूलास्सोम्येमाः सर्वाः प्रज सदायतनाश्सत्प्रतिष्ठाः । इत्यदिपुरोवनुिसारेण बचरात्मकंविनाशिमान्नेोपलक्षकत्व वश्यकमित्यास्तां तावत् । प्राकाणिको(क) हेतुरत्रोच्यत इति । प्राकरणिकः प्रकरणसहित इत्यर्थः। प्रकरणाच्चेति सूत्रे चशब्देन लिङ्गं समुचीयते । एवं च परमात्मप्रकरणात्, 'क इत्थ। वेदे ' ति दुर्विज्ञानत्वरूपलेिङ्गप्रत्यभिज्ञानाचेत्यर्थः । न तु विषयवाक्यात् ४२८ श्रीरङ्गरामानुजमुनिविरचिता पूर्ववाक्यस्थमहत्त्वविभुवाहेितुरित्यर्थः । ब्रह्मणः प्रकृत्वे विवादाभवेन लिङ्गेन तस्यासमर्थनीयत्वात् सूत्रभाष्यगतप्रकरणशब्दस्वारस्याघ । एकपकरणत्वं कथ मितीति । यद्यपि महान्तं विभुमित्यादौ ब्रह्म प्रकृतम्; न प्रकृतं च हातुं योग्यम् अथापि ' न जायते म्रियते ? इत्यादौ जीवस्यापि प्रकृतत्वात् ब्रह्मण एव आहणे न प्रमाणं पश्याम इति भावः । परस्य स्थितिरितेि जिज्ञास्य इति । सामान्यतः शरीराधारत्वं जानना शिष्येण शरीरे प्रदेशविशेष: पृच्छयत इत्यर्थः । १० ॥ प्रकरणविच्छेदं दर्शयतीति । 'ऋतं पिबन्ौ' इति वाक्यस्य परमात्मप्रकरणविच्छेदं दर्शयतीत्यर्थः । यस्य ब्रह्म चेत्यादिवाक्यापेक्षयेति । ऋतपानलिङ्गबलात् ऋतं पिबन्तविति वाक्ये यस्य ब्रह्मचेत्यस्य पश्चात्पतेि परमात्मपकरणविच्छेदेऽपि नातुः परमात्मत्वहानिः । यस्य ब्रह्म चेत्यादिवाक्यस्य महान्तं विभुमित्यादिना एकप्रकरणतया, ऋतं पिबन्तावित्यनेन एव प्रकरणत्वाभावादिति शङ्काभिप्रायः । व्यवहितत्वात् विच्छेदो युक्त इति । ननु महान्तं भुिमित्यत्रापि अव्यवधानमस्ति । एवं हि पाठक्रमः । 'महान्तं विभुमाःानं मत्वा धीरो न शोचति", नायमात्मा प्रयत्नेन लभ्यो न मेवया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनू स्वाम्', ' नविरतो दुश्चरितान्नाशान्तो नासमा हित । नाशान्तमानसो वापि ज्ञानेनैनमाप्नुयात् , 'यस्य ब्रह्म च क्षलं च उभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ', 'ऋतं पिबन्तौ सुकृतस्य लोके ' इति । ततश्चाव्यबधानं द्वयोरप्यविशिष्टम् । तत्र च प्रकरिष्यमाणपरामर्शलोभेन प्रकृतहानमयुक्तम् । प्रकृतप्रत्यभिज्ञापकं दुधिगमत्वलिङ्गं च वर्तते । अतः कथम्, ऋतं पिबन्ताविति खण्डान्रस्वोत्तरवाक्यैकप्रकाणवलोभेन प्रकृतैकवाक्यत्व परित्याग इति शङ्केति चेत्-उच्यते, प्रकरणचेति सूत्रे प्रकरणशव्देन परमामति पादकाश्यसन्दर्भमध्यगतत्वं विवक्षितम् । तदिह 'गुहां प्रविष्टा । बिति सूत्रे आक्षिप्य समाधीयत इत्यनवद्यम् । यद्यपीमौ शङ्कापरिहारौ, 'तदेकप्रकरणत्वात् पूर्वमस्तु तोऽतपि स एव भवितुमर्हती' ति भाप्यभिप्रेतै, तत्रैव क्व्यौ च-तथाप्यनन्तर िितपदस्यैकप्रकरणत्वोपपादकत्वादिहोक्ताविित द्रष्टव्यम् । समप्राधान्यशङ्का परिहार्थमिनि । तथा हि सति परमात्मनः प्रतिपाद्यत्नशङ्कापिं स्यादिति मावः । द्विप्राणयोरन्यतत्वमिित । बुद्धिशब्देनन्तःकरणमुच्यते । न हि सर्व य कथञ्चिदिति व्याख्येयं पदम् । युक्तचन्तरमाह--तत्र प्रथमत इति । अनेकैरं । लक्षणाप्रतिपाद्यत्कबिशेषात् कथं कस्यचित्प्राधान्यं कस्यचिदधान्यम् । न हि 'कान्नेभ्यो द्रधि रक्ष्यता । मियादै काकानां प्राधान्यम् । न वा 'मृष्टीरुदधाति , 'प्राणभृत उपदधाति ', 'पृॐः स्तुवते ? इत्यादौ शक्यार्थस्य प्राधान्यमन्थस्याप्राधान्यमुपलभ्यत इति चेन-उच्यते-लोके श्रेष्ठवाची शब्द एव हि श्रेष्ठ उपचारतो दृश्यते । अत एच हि महाभाष्ये, *कारकाःरे कर्तृवाची शब्द उपचर्यते; न कर्तरि कारकान्रशठ :) इत्युक्तम् । ततश्च यद्वाचिशब्दो यलोपचारेण प्रयुज्यते, स सदपेक्षया श्रेथानिति उत्सर्गसिद्धमेतत् सिद्धमिति भावः । उपकरणभूतान्तःकरणस्य द्वितीपत्व इति । एतेन स्रयाणामेव चैवमुन्यासः प्रश्धे' ति सूत्रेोक्तरी नीयतया बुद्धिाणयोश्च त्रिष्वन्तर्भावेन तत्परपूर्वपक्षस्य कथमुथति परात। । बुद्विप्राणयोरप्युपासनन्त्युिपकरणतया उपायकोटावेवान्तर्भावसंभवेन पूर्व पक्षेोदयसंभवादिति ध्येयम् ।। १ । गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् १-३-११ परमसाध्योपादकत्वसृचक इति । अतुः परमात्मबोपपादकतां सूत्रार्थस्य दर्शयति शिब्द इत्यथम उत्तत्र स्पष्टः । दृश्यत इत्यन्वय इति । अन्नः अनुषङ्ग इत्यर्थ विधीयन् इति । तथा च अध्यात्मयोगाधिगमशब्दस्य जीवोपासनमर्थ इति भावः । भूमौ च वेदमसेिद्धेरिति । 'अदित्याश्वोपस्थे सादयामी । त्यादौ भूमौ च प्रयोगादिति भाव । सजातीययोरेव द्विवचननिर्देशार्हत्वमिति । विजातीय ४३० श्रीरङ्गरामानुजमुनिविरचिता त्रिशेषणाञ्च १ -२.१२. तत्तद्वाक्योदितविशेषणान्तरामति । ब्रह्मज्ञत्वसेतुवादीनीत्यर्थः । उपा स्यत्वोपासकत्वेति । ततश्चोपास्यस्य परमान्मनः उपासक दवीयस्त्वशङ्कनि२साय हृदयगुहायां द्वयोरप्यवस्थितिम् ऋतं पिबन्ताविति वाक्यं प्रतिादयतीति भावः । भप्ये, यस्सेतुरीजानानामिति । यज्वनां सेतुः प्रतिष्ठापक इत्यर्थः । ननु भ:प्ये, इहापिच्छयातपवित्यज्ञत्वमवैज्ञत्वाभ्यां तावेव विशिष्य व्यपदिश्येते 'त्युक्तिरयुक्ता। छायांतपशब्दोरज्ञत्वसर्वज्ञत्वपरस्वस्य पूर्वपक्षिणे प्रत्यसिद्धत्वेन विशेषणस्य हेतू करणसंभवादित्याशंक्य छायातपशब्दोज्ञाविति श्रुतिसारकतया हेतूरणं संभवतीत्याह- अज्ञत्वसर्वज्ञत्वाभ्यामित्यनेने देना । भाप्ये सर्ववेद दक्षिणक्रतुसमाप्तिवेलायामिति । अत्रोप्युक्ता श्रुतिर्लिख्यते उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ । । उशन् कामयमान इत्यर्थः । तस्य ह नचिकेता नाम पुत्र आस। तं हृ कुमारं सन्तं दक्षिणासु नीयमानासु श्रद्धा विवेश । सोऽमन्यत । पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियः । अनन्दा नाम ते लोकास्तान् स गच्छति ता ददत्? ! जरद्धवीः प्रयच्छन् अनन्दान् सुख हिान् लोकान् प्रामतीत्येवममन्यतेत्यर्थः । * स होवाच पितरं तत कस्मै मां दास्यसीति । द्वितीयं तृतीयन् तं होवाच, मृत्यवे त्वा ददामीति ? । एवं पित्रा कुतेिनोक्तो नचि केलl: परिदेवयांचकार , : बहूनामेमि प्रथमो बहूनामेमेि मध्यम । किं स्विद्यमस्य कर्तव्यं यन्मथाद्य करिष्यती ? ति । अहं बहूनां पुत्राणां शिष्याणां वा मुस्यो मध्यमो वा; न सर्वथा अधमः । ईदृशमपि मां कुतो यमाय प्रादात् । तस्य वा प्रतेन मया किं प्रयोजनमित्यर्थ । अथापि . पितृवचनं मृषा मा भूदितेि. मत्वा किं मयोक्तमिति शोकविष्ट पितरमाह –“अनुपश्य यथा पूर्व प्रतिपय तथा परे । सस्यमिव मत्थैः पच्यते सस्यमिवाजायते पुनः । । पूर्वेषां पितृपितामहादीनां वर्तमानानां च साधूनां चरितानि शरीरानित्यतां च ज्ञात्वा यमाय मां प्रेषयेत्यर्थः । एवमुक्तेन पित्रा प्रेषितं यभवनद्वारि तिस्रा रात्रीर्वसन्तं दृष्टा, प्रेष्यागतं यमं प्रति आर्याणां वाक्थम्, 'वैश्वानरः भविशत्यतिथिब्रह्मणो गृहान् । तस्यैतां शान्ति कुर्वन्ति हर वैवस्वतोदकम्' । अध्यदिपूजां कुर्वित्यर्थः । अकरणे प्रत्यवायं चे चुः, 'आशा 'ाः ४३१ प्रतीक्षे संगतं सूनृताञ्च इष्टा पुत्रशंश्च सर्वान् ! एतद्वृट्क्तं पुत्पत्यल्पमेधसः 11

[ दवासीः गृहे ने अनक्षन् ब्रह्मन्नयिनमस्यः ! नमस्तेऽस्तु भ्रह्मन् स्वस्ति मेऽस्तु तस्मादति त्रीन् वरान्वृणीष्व । ! इत्येवमुक्तो नचिक:स्वाह * शान्तसङ्कल्प मुमन। यथा स्यान् वीतमन्युगों मेो माभि मृत्यो । त्वत्प्रसृष्ट माभिवदेत् प्रीत एतत् त्रयाणां मथमं वरं वृणे ' । शान्तमङ्कल्पः निवृत वचार इत्यर्थः । मा अभि मां प्रतीत्यर्थः । त्वत्नमृष्टं मामभि प्रीतः सोऽयं पुत्र ट्रति प्रत्यभिजानन् वदेद् संलवित्यर्थः । एवमुक्तस्य मृत्योरुत्तरम् , 'यथा पुरस्ताद्भविा प्रतीत . औद्दालकिरारुणिः मत्प्रमृष्टः । सुखं रात्रीश्रतिा वीतमन्युन्मां दृशिवान्। मृत्युमुखात् प्रमुक्तम् । । यथापूर्वे प्रत्यभिजानात्वित्यर्थः । दृशिवान् दृष्टवानित्यर्थः । पुनर्नचिकेता आह - ' स्वर्गे लोके न भये किञ्चनास्ति न तत् त्वम्; न जरया बिभेति' । तत्र वर्तमानो जरया युन्न् त्वत्तो न बिभे त्यर्थः । एवं स्वर्ग स त्त्रप िस्वग्ये ध्ये व मृत्यो प्रब्रहि तं श्रद्धधानाय मन् ३ लोका अमृतत्वं भजन्ते एतत् द्वितीयेन वृणे बरेण ! । स्वग्र्ये स्वर्गसाधनमित्यर्थः । एवमुक्तो मृयुराह – 'प्र ते ब्रवीमि तदु मे निबोध स्वर्थममिं नचिकेतः प्रज्ञांनन् अनन्तलोका समर्थो प्रतिष्ठां विड बमेतं निहितं गुहायाम् । । अनन्तलोप प्ति प्रतिष्ठासाधनभूतं द्विद्बुौ निविष्टम िजानीहीत्यर्थः । तत्र श्रुतिवाक्यम् 'लोकादि ममिं तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा ? । इष्टकास्वरुपतत्संख्यादिक मुदिदेशेत्यर्थ । 'स चापि तत्प्रत्यवदद्यथोक्तमथास्य मृत्युः पुनराह तुष्ट । । अत्थवदन् अन्वबददित्यर्थः । “तमब्रवीत्मीयमाणो महात्मां वरं तवेहाद्य ददानि प्रशस्य मयी माला । 'त्रिणाचिकेतत्रिभिरेत्य सन्धि त्रिकर्मकृत्ततेि जन्मभृत्यू ; ब्रह्मज्ञ देवमीड-यं विदित्वा निचाश्येमां शान्तिमत्यन्तमेति । त्रिणाचिकेतश्चयमेतद्विदित्वा य एवे विद्वांश्चिनुते नाचिकेतम् । स मृत्युपाशान् पुरतः प्रणोद्य शोकातिगो मोदते स्वर्गलोके । यो वाप्येतां ब्रह्मज्ञात्मभूतां चितिं विदित्वा चिनुते नचिकेतम् । ४३२ श्रीरङ्गरामानुजमुनिविरचेि स एव भूत्वा ब्रह्मज्ञात्मभूतः करोति तद्येन पुनन् जायते । एष तेऽग्ि मचितः । स्वन्य यमवृणीथा द्वितीयेन चरेण । पतमभिं तवैव प्रवक्ष्यन्ति जनासः तृतीयं वरं नचिकेतः दृणीष्व । येयं प्रेते विचिकित्सा मनुष्ये अस्तीत्येके नायमस्तोति च । एतद्वद्यामनुशिष्टस्त्वयाहं वराणामेष वरस्तृतीय । । एषां वाक्यानामर्थो ग्रन्धकृतैवानुमानिकाधिकरणे वक्ष्यते । एवमुक्तो मृत्युगह -- * देवैरत्रापि त्रिचि किसितं पुरा न हेि सुज्ञेयमणुरेष धर्मः | अन्यं वरं नचिकेतो वृणीष्व मा मोपरेत्सी-ति मा स्नैनम्' । मा मोपरोत्सीः अतिमा सृजैनम्, मां मा ब.धन्व एनं बरं मां प्रति अतिवृज -मुचेयर्थः । एवमुक्तो नचिकेता आह, *देवैरत्राि विचिकित्सतं किल त्वं च मृत्यो यन्न सुज्ञेयमात्थ । वक्ता चास्य त्वादृग:यो न लभ्य: नान्यो वस्तुल्य एतस्य कश्चित् ' । एवमुक्तो मृत्युह, ' शतायुषः पुत्र पैत्रान्वृणीष्व बहून् पशून् हस्तिद्दिश्यमान् । भूमेर्महदायतनं वृणीष्व स्वयं च जीव शरदो यावदिच्छसि । । आयतनं निवासस्थानमित्यर्थ । ' एतत् तुल्यं यदि मन्यसे वरं वृणीष्व त्रितं चिरजीविकां च । महाभूमी नचिकेस्त्वमेधि कामानां या कामाजे करोमि ! त्वमेधि त्वं भहभूो राजा भवेत्यर्थः । 'ये ये कामा दुर्लभा मत्थैलं सर्वान् कामान् छन्दतः प्रार्थयस्व ! इमा रामाः सरथा सतुः न हीदृशा लम्भनीमा मनुष्यै मरणं म|ऽनु प्राक्षीः ? । मरणसंभद्धं येथै प्रेत इति प्रक्षे न प्रष्टुमर्हसीत्यर्थः । एवं प्रलोभितोऽपि नचिकेता अह, * श्रोभाव मत्स्थ यदन्कैतत् सर्वेन्द्रियाणां जरयन्ति तेजः । अपि सर्वे जीवितमल्पमेव तवैव भवास्तव नृत्तगीते । । श्व अभावो येषां ते श्रेऽभावाः । बटुपन्यस्तभोगाः सर्वे अतिविन्धरा इत्यर्थः । सर्वेन्द्रियाणामिति । किं च ते भोगा: सर्वेन्द्रियबलनाशका इत्यर्थः । तवैव भावाः तव नृत्तगीते इति । भावा रामादयो नृत्तगीतादिकं च तवैव सन्त्वित्यर्थः । न वितेन सणीयो मनुष्येो लप्स्यामहे वित्तमद्रक्ष्म चेत् त्वाम् । जीविष्यामो यावदी शिश्रसि त्वं बरस्तु मे बरणीयः स एव : । वित् न वृप्तिहेतुः । किञ्च त्वद्दर्शने घनायुषोः को भारः । अतः स एव वरणीयः इत्यर्थ । ' अजीर्यताममृॉन मुपेत्य जीर्यन्मत्यै: कधःस्वः प्रजानन् । अभिध्यायन् वर्णरतिप्रमोदान् अनतिदीर्षे विप्रकाशिका ( अतष्टिकरणम्? ? ४३३ देवानामपि समीपं गत्वा वैषयेिकभेोगात्रश: अत्यन्ये जीविते को रमेतेत्यर्थः ।

  • यस्मिन्निदं ििचकित्सन्ति मृत्यो यत् सांपाये मह३ त्रुहि नस्तत् । । यस्मन्

परलोके देवालामपि विचिकित्स, तन्मे (मेव) बृहीत्यर्थः । अतः परं श्रुतिवचनम् अन्यच्छेयोऽन्यदुतैव प्रेयस्ते उभे नानार्थे पुरुषं सिनीन । तयोः श्रेय आद दानस्य साधु भवतेि हीयतेऽर्थाद्य उप्रेयेो वृणीते' । सेिनतः बनीतः । भिन्नयोजने श्रेय:प्रेयसी पुरुषसंबन्धिनी भवत: । तयोर्मध्ये श्रेय आददानस्य साधुत्वम्; अन्थस्य तदभावश्चेत्यर्थः । । श्रेयश्च प्रेयश्च. मतुप्यमेतः ौ संपरीत्य विनिक्ति धीरः । श्रेयो हि धीरोऽभि प्रेयसी वृणीते प्रेयो मन्दो योगक्षेमद् वृणीते ? । एतः प्राप्नुबत इत्यर्थः । संपरीत्य संम्यगालोच्य प्रेयोपेक्षया अभ्यर्हितं श्रेयः धीरो वृणीते । मन्दस्तु प्रेयोरूपशरीराप्यायकान्नपानादि वृष्टीत इत्यर्थे । * स त्वं मियांन् प्रियं रुपांश्च कामानभिध्यायन् नचिकेतोऽयंसाक्षीः । नैतां सृङ्कां वित्तमयीमवाप्तो यस्यां मज्जन्ति बहवो मनुष्याः ? । सृङ्का कुत्सिता गतिः । 'दूरमेते वियंरीते विघूची अविद्या यं च विचेति ज्ञात । । विधूची विरूद्वगती इत्यर्थ । 'विद्यामीप्सिन नचिकेतसं मन्ये न वा कांमा बहवो लोलुपन्त । विद्याभीप्सिनं विद्याभिलाषिण मित्यर्थः । “ अधिायामंन्तरे वर्तमांना; स्वयं धर्मराः पण्डितं मन्यमानः। दन्द्रम्यं माणाः परियन्ति मृतः अन्धेनैव नीयमाना यथन्धः'। दन्द्रम्यमाणाः कुत्सितां गंति गच्छन्त इत्यर्थः । 'न संपरयः प्रतिभाति ले प्रमांधन्तं वित्तमोहेन मूढम् । अयं लोको नाति पर इति मानी पुनः पुनुवैशमापद्यते मे ' । बालमझे प्रतेि सांप रायः परलोको न भातीत्यर्थः । “अयं लोक ' इत्यस्यर्थः, 'संयमने त्वनुभूये' त्थल वक्ष्यते । 'श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यन्न विद्यु ! आश्चर्यऽस्य वक्ता कुंशलेोऽस्य लब्धा आश्चर्यो . ज्ञाता कुंशलांनुशिंष्ट: ! यस्य श्रवणम्, वेदनम्, वक्ता, लब्धा ज्ञाता वा दुर्लभ इंत्यर्थः । कुशलार्नुशिष्टः कुशलेनाचार्येणानुशिष्टः इत्यर्थः । * न नरंणावरण प्रोक्त एष सुविज्ञेयो बहुधा चिन्त्यमानः । अनन्यूमो गतिरत्र'नाति अंणीयान् हि अतंक्र्यम्णुप्रमाणात् '। अवरेण. अल्पज्ञेन आचार्येण प्रेोक्तोऽयमात्मा न ज्ञातुं शक्यः वादिर्भिहुधा उत्प्रेक्ष्य 55 ४३४ माण; । अन्येन प्रकृतेन मनुष्येण प्रोक्त उपदिष्ट सत्यवगतिर्नास्ति, यतोऽयमणे. प्यणीयानित्यर्थः । तदेवाह, नैषा तण मतिरपनेया प्रोक्ताऽन्येनैव सुज्ञानाथ भतिः तत्रा (सकेमा ?) प्या न भवति, हे प्रेष्ठ प्रियम् ! अन्यप्रेोक्तापेि=आगमान भिज्ञप्रोक्तापि (१) सुज्ञानाय न भवति । यद्विषयिणीं मतिं त्वं प्राप्तवानसि, स आत्मा दुधिगमः । त्वं यतः प्रलोभ्यमानोऽपि अविचालितः, अतस्त्वं धीरः । तस्मात्वादृश एव नः शिष्यः स्यादित्यर्थः । 'जानाम्यहं शेवधिरित्यनित्यं न ह्यध्रवैः प्राप्यते हि ध्रुवं तत् । ततो मया नाचिकेतश्वतोऽग्रिनित्यैर्दव्यैः प्राप्तवानसि नित्यम् । कामस्यातिं जगतः प्रतिष्ठां क्रतोरनन्त (रानन्त्य) मभयस्य पारम् । स्तोमं महदुरुगायं प्रतिष्ठां दृष्टा धृत्या श्रीरो नचिकेतोऽत्यन्नाक्षी : । ते दुर्दर्श गूढमनुप्रविष्ट गुहाहितं गहरेटं पुराणम् । अध्यात्मघोपाधिगमेन देवं मत्वा श्रीरो इंर्षशोकौ जहाति । एतत् श्रुत्वा संपरिगृह्य मयैः प्रवृह्य धर्यम्णुमेनमाप्य । स मोदते मोदनीयं हि लब्ध् । विवृतं सद्म नचिकेतसं मन्ये । अन्यत्र धर्मादन्यलधर्मादन्यलास्मात् कृताकृतात् । अन्यक्ष भूताच भव्याच यत्तत्पश्यसेि तद्वद । वै वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति । यदिच्छन्तो ब्रह्मचर्ये चरन्ति तत् ते पदं सङ्गहेण ब्रवीभ्यो मित्येतत् । एतद्धयेवाक्षरं ब्रह्म एतद्धयेवाक्षरं परम् । एतद्धयवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् । एतदालम्बनं श्रेष्ठमेतदालम्बनं परम् । एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते । न जायते ध्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित् । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे । हन्ता वेन्मन्यते हन्तुं, हतश्चेन्मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते । अगोरणीयान् महतो महीयान् आत्मऽस्य जन्ोर्निहितो गुहायाम् । तमक्रतुः पश्यति वीतशोको धातुभसादात्महिमानमीशम् ! आसीनो दूरं व्रजतेि शयानी याति सर्वतः । कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति । अशरीरं शरीरेष्वन वस्थेष्ववस्थितम् । महान्तं विभुमात्मानं मत्वा धीरो न शोचति । नायमात्म प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष बृणुते तेन लभ्यः तस्यैष आत्मा विवृणुते तनू. स्वाम् । नाविरतो दुश्चरितान्नाशान्तो . नासमाहितः । नांशान्तमानसो वापि मज्ञानेनैनमाप्नुयात् । यस्य ब्रह्म च क्षतं च उमे भवंत

न लीके गुहां प्रविष्टौ परमे परान् ब्रहविदो दग्नि पञ्चाग्यो ये च } छायातौ त्रिणाचिक्रेता: । यः सेतुरीजानानामक्षरं ब्रह्म यत् परम् ! अभयं तिीनां पाः नाविक्रेतं शकेमहि । आत्मानं रथिनं विद्धि शरीरं स्थमेव च ' इत्यादि । यत्र

निशेिषतापत्तिमेक्षश्चदिति । ततश्चोपायविशेषनिर्धारणं विना सत्तावधारणा त्मकमोक्षस्वरूपनिर्भरणं न संभवतीतेि मोक्षज्ञानार्थत्वं सदनुवन्धिानस्य युज्यत इति भावः । ज्ञातेतरविपयत्वादिति । देहातिरिक्तस्य नित्यस्यात्मनो ज्ञातत्वेन प्रक्षस्य तयतिरिक्तविषयत्वादित्यर्थः । श्रुत्यन्तरसंवादमिति । “ न प्रेत्य संज्ञाप्ती ' ति बाक्यस्य मोक्षदशायां स्वाभाविकापरिच्छिन्नानसङ्कोचाभावेन भूतसंघातेनैकीकृत्या मनेि देवादिरूपज्ञानं नास्तीत्यर्थकत्वादिति भाव । परावरात्मतत्वविज्ञानमेिति व्यास्येयं पदन् । प्राकरणिक्रपूर्ववाक्यस्यहेतुपरं द्वितीयमिति । अत्र यद्वक्त व्यम्, तत् पूर्वमेवोक्तम् । हेिशब्दपञ्चभ्यन्तपदयोः उभयोः श्रवशािित । इतरथा हिशब्दस्यापि हेतुमर्थकत्वेन पौनरुक्तथप्रसङ्गादित्यर्थः । स्वपक्षे पौनक्षतथाभावमुपपादयति = गुहाँ प्रविष्टयोरिति । सूत्रार्थस्य दर्शयतीति । गुङ्गाप्रविष्टयोत्स्वरुपमूत्रार्थस्येत्यर्थः गुहाभविष्टयोदात्मत्वा अत्ता परमात्मेत्यर्थः । नन्वेवं हेि परेषां योजना-गुहां प्रविष्टौ जीवपरावेव । कुतः? आत्मानौ हि तौ । घेतौ हेि सावित्यर्थः । दूयोरपेि चेतनत्वेन सजातीयत्वात्, ऋतपानलिङ्गेन निश्चितस्य द्वितीयापेक्षायां सजातीयस्य चेतनान्तर स्यैव ग्रह्णमुचितम् । अस्य गेोतिीयोऽन्वेष्टव्य इत्युते द्वितीयोऽपि गौरेवान्विष्यते नाश्चादिः । यदुतं परमात्मनो गुहाहेितत्वं नोपपद्यत इतेि - तन्न ; श्रुतिस्मृतिषु परमात्मनोऽपि गुहाहितत्वदर्शनात् । अतो भवत्पक्ष इव अस्मत्पक्षेऽपि गुहां प्रविष्टा िित सौत्रं पदं न पूर्वपक्षपरम्। इयांस्तु विशेषः-भवत्पक्षे गुहांप्रविष्टाविति सौत्रं पदं सिद्धान्तयुक्तिसूचकम्; असम्भतेतु पूर्वपक्षयुक्तिसूचकम् । अतः पूर्वपक्षद्योतकनिर्देशो नावश्यक इत्यस्वरसादाह-अर्भकौकस्त्वादिति । परस्योपपन्न इतीतिच्छेदः । कृतकत्वादिति । अकिौकस्त्विित सूलेणेत्यर्थः । अस्मिन्नधिकरणे, “एष एव न्यायः, “द्वा सुपणेि सयुजा सखाया ? इत्यादिष्वपि ? इति शाङ्करभाष्ये यदुक्तम् ४३६ श्रीरङ्गरामानुजमुनिविरचेित् तद् दूषयति, द्वासुपर्णानेिति वाक्य इत्यादिना ! ननु पैङ्गिरड्स्यत्राह्मणानुसारेण द्रां सुपतेि मन्त्रस्यं बुद्धिजीचपरत्वेन एतन्न्यायातिदेशस्यं तद्भाप्य एव दूषितम्य दूषणं िकमर्थं क्रियत इत्याशय तदभिमतबुद्धिजीवपरवमिप न संभवतीत्याह--तस्य च वाक्यस्येति इति अचूधिकरणम् । अन्तराधिकरणम् (३) स्वरुपसत्संनिधानस्य प्रसिद्धावनुपयोगात् सर्वेन्द्रियकृन्दभूते हृदये वर्तमानस्य चक्षुपि संनिधानाभावाञ्च व्याचष्ट-सन्निधानावगमादिति । चक्षुष्यवगमादित्यर्थ इति । चक्षुषावगमादित्यर्थः: उत्तरग्रन्थानुसारात् । ननुन्मीलितं हीत्यादि भाप्येण चक्षुधो देहे जीवस्थितिगतिनिश्धायकत्वमुपपादितम् । नैतावत, : अक्षिणेि पुरुषो दृश्यंत ? इति सप्तम्यर्थे उपपादित इत्याशैक्याह-अस्मिन् कर्मणीति } अनेन कर्मणा अस्य सामथ्यै दृष्टमिति वक्तव्ये, अस्मिन् कर्मष्यस्य सामर्थे दृष्टमितिवत् अक्षणा दृश्यत इतेि वक्तव्ये अक्षिणि दृश्यत इत्युक्तिरिति भावः । दृष्टमिति सूचितमित्यर्थः । उत्तर सृधकम् इति स्थानुसारत् । अथ वा सुचकमित्यस्य दर्शकमिति वार्थः समाश्रयीयः । ननु, 'य एषेऽन्तरक्षिणि पुरुषो छुश्यत ? इत्यस्य परमात्मपत्स्य अन्तस्तद्धर्मोपदेशादित्यधिकरणेन समर्थि तत्वात् कथं ततुल्यनिर्देशेऽस्मिन् वाक्ये अस्य पूर्वपक्षस्व उथितिरिति चेत् सत्यं तत्र जीव इतेि पूर्वपक्षस्तत्रत्यानन्यथासिद्धलिङ्गेन प्रत्याख्यात ; इह तु बाधकलिङ्गाभावात् प्रसिद्धिदृश्यत्वाभ्यां प्रतिबिम्बादिपूर्वपक्षस्योत्थिति । नन्वेवमपि,

  • एतं संयद्वाम् इत्याचक्षते, एतं हेि सर्वाणेिं वामान्यभिसंयन्ति । सर्वाण्येनं

वामान्यभिसंयन्ति, य एवं वेद ] एव उ एव वामनीः । एष हि सर्वाणि वामानि नथति । सर्वाणि वामानि नयति, य एवं वेद । एष एव भामनीः । एष हि सर्वेषु लोकेषु भति। सर्वेषु लोकेषु मातेि य एवं वेद' इत्यादिना प्रदर्शितानां सर्वकामोपेतत्व २-३) ४३७ सकलशुभप्रापकत्वसर्वलेकभासमानत्वरूपाणां संयद्रामस्वामीत्रभाम्नीत्यानां तत्तदनु ब्रह्मा' इति श्रुतिप्रतिपादितानाभौपसंहारिकाण बहूनामात्मत्नमृत्वाभ्यन्ब्रत्नानाम नन्यश्रसिद्धिब्रह्मालिङ्गानां सत्वे प्रसिद्धिदृश्यन्वलिङ्गाभ्यां प्रथमश्रुताभ्यामपि कथं पूर्व पक्षेत्थितिरित्याशङ्क्याह = इतिकरणं चाथतिाल्पयेद्योतकमिति । * मनो ब्रहेत्यु पासीते ! त्यादौ इतिशब्दप्रयोगे अर्थे तात्पर्यादर्शनादिति भावः । शिष्यबुद्धिौकर्यार्थ माह राद्धन्ते त्विति । व्याख्यायत इति शेषः । बहुवचनाभिप्रायं तं पुनरपि तमेव प्रतीकं गृह्णाति एषामितीति। अर्थपरमे दृष्टमिति चानुसन्धेयमिति। तिशब्दस्तत्रैवार्थविवक्षां वारयति, यत्र ज्ञानसंबन्धो विवक्ष्यते, यथा ' ' मनो ऋझे त्युपासीते ! त्यादौ । यत तूक्तार्थावच्छेदेन वचनसम्बन्ध , तत्र इतिशब्दों नार्थविवक्षां वारयति यथा “ इति, ह स्मोपाध्यायः कथती ? त्यादाविति भावः। परोक्तसिद्धान्तयुक्ति दूषयति--तद्यद्यप्यस्मिन्नित्यादिना । स्थानादिव्यपदेशाच १२-१४ व्यतिरेकस्य वक्ष्यमाणत्वादिति । स्थितिव्यतिरेकस्य हेतूकरिष्यमाणत्वात् तदन्त्रयो हेतूकर्तुमुचित इति भावः । न तु प्रदेशपरंतयेति । न परमतत् अधिकरण परतयेत्यर्थः । जीवात्मनि संभवतस्तस्येति । नन्वाकशिवत् सर्वगतस्य ब्रह्मण कथमंत्यक्ष्याक्षिस्यानंत्वमित्याशय थः पृथिव्यां तिष्ठन्नित्यादिस्थानव्यपदेशवदं नामरूपरहितस्वापि ब्रह्मणः, तस्यादिति नाम, हिरणं श्रुर्हिरण्यकेश इति नामरूपीप देशश्च संधगतस्यापि ब्रह्मण उपलब्ध्य र्थे स्थानविशेषो न विरुध्यत इत्येव पुरैरुक्तम्; न तु नामरूपबत्ताया अपरमात्मत्वसाधकत्नमुपन्यस्तम्; येनायं दोषः स्यादिति चेत् सर्वगतस्य ब्रह्मणः कथमत्यरुपक्षिस्थानकंवमिति शङ्कायाम्; यश्चक्षुि तिष्ठन्निति श्रुत्यन्तरे चक्षुः स्थानत्वेन व्यपदेशादित्येवमंस्मदुक्तरीत्यः बत्तुं शक्यत्वेन नामरूपहितस्य ब्रह्मणोऽनुचितस्थान्नामरूपाणां व्यपदेशदर्शनादिति शिरोर्वेष्टनेन नासिकाग्रहणस्यायुक्तत्वादित्यत्रं तत्पर्यात् । अस्मत्पक्षेऽपि संभवतीति । अन्यथा सिद्धिः फलेितेति शेषः । अर्थतः शब्दतश्चेति । यश्चक्षुषि तिष्ठन्नित्यादावर्थत प्रसिद्धि । 'दृश्यते त्वमधयेत्यादौ शब्दतः । इदमुपलक्षणम्-४३८ श्रीरङ्गरामानुजमुनेिविरचेिता पुरुषो दृश्यत इत्यक्षिविद्यायां शब्दोऽर्थतश्च प्रसिद्धिर्दष्टव्था। साधकान्तरप्रदर्शन पमिदं सत्रमिित । ननु चक्षुषि िशतििनयमनादिकं मिलितं परमात्मत्वसाधकम् उत स्थितिमात्रम् ? नद्यः, स्थितिनेियमनादेमिलितस्य परमात्मत्वसाधकत्वेऽपि य पो ऽक्षिणीति वाक्ये मिलितस्याश्रवणात् । न द्वितीयः, स्थितेिमास्रस्थ परमात्मव्यतिरिक्त प्वपि सत्वेन तदसाधारणत्वाभावात् । अतः पूर्वपक्षेोक्तयुक्तयन्यथासिद्धिपरत्वमेव वक्तयमिति चेन्-उच्यते, उत्तरत्र सूत्रार्थनिष्कर्षावसरे श्रुत्यन्तरप्रदर्शन्मुखेन स्ववाक्यस्थशङ्कापरिहारपरं द्वितीयसूत्रमिति आचायैरेव वक्ष्यमाणत्वान्न तत्राग्रहः । सुखबिशिष्टाभिधानादेव च १-२-१५

  • उपकोसलो ह वै कामलायनस्सत्यकामे जाबाले ब्रह्मचर्यमुवास, तस्य ह

द्वादशवर्षाण्यग्रीन् परिचचार । स ह मान्यान् अन्तेवासेिनस्समावर्तयंस्तं ह स्मैव न समावर्तयति । तं जायोवाच तप्तो ब्रह्मचारी कुशलमीन् पर्यचारीत्, म त्वाऽमय प्ररिप्रवोचन् अब्रह्मसा इति । तस्मै हाम्रोच्यैव प्रवासंांचक्रे, स ह व्याधिनाऽनशितुं दधे । तमाचार्यजायोवाच-ब्रह्मचारिन् अशान किं नु ना सीति, स होवाच बहव इमेऽस्मिन् पुरुषे कामा नानात्यय: व्याधिभिः प्रतिपूणोंऽ स्म, नाशिष्यामीति । अथ हाशयस्ममूदिरे, ततो ब्रह्मचारी कुशलं न पयेचरीत् हन्तामै प्रब्रवामेति । तस्मै होचुः, प्राणो ब्रह्म कं ब्रह्म खं ब्रहेति । स होवाच-विजानाम्यहं यमाणो ब्रह्म कं च तु खं च न विजानामीति । ते होचुः, यद्वाव कं तदेव स्वम्, यदेव खं तदेव कमिति. प्राणं च हास्मै तदाकाश चोचुः । अथ हैन गार्हपत्योऽनुशशास । पृथिव्यभिन्न मादित्थ इति । य एष आदित्ये पुरुषो दृश्यते, सो हमस्मि स एवाहमभ्मीति । स य एमेवं विद्वानुपास्ते, अपहते पाकृत्वाम्, लोकीभवति, सर्वमायुरेति, ज्योग्जीवति, नास्यावरपुरुषः क्षीयन्ते, उप वयं तं भुजामोऽस्मिंश्च लोके अमुष्मिश्च य एतमेवं विद्वानुपास्ते ! अथ हैनमग्वाहार्थपचनोऽनुशास, आपो दिशे नक्षत्राणि चन्द्रमा इति। य एष चन्द्रमसि पुरुषो दृश्यते, सोऽहमस्मि स एवाहमस्मीति । स य एतमेवं विद्वानुपास्ते, अपहते पापकृया लोकीभवति, समायुरेति ज्योग्जीवति नास्यावर पुरुषः क्षीयन्ते । उपयं वतं भुजामोगिश्च लोके अमुमिश्च य एतमेवं विद्वानु पास्ते ) इत्यादि पूर्ववत् । “ अथ हैनमाहवनीयोऽनुशारा, प्राण . आकाशी भावप्रकाशिका (अन्नराधिकरणम् ४३१ ौ; बिद्युदिति । य एव विद्युति पुरुषो छुट्यते, सोऽहमसि " वाट्टमस्मीति । स इत्याि ते होचुरुपकोसलै सोम्य तेऽस्मद्विद्या चात्मविद्या च । आचार्येनु ते गतिं वक्त ! अञ्जगाम हास्याचाथैः तमचाऽभ्युवाद उपकोसला इति । भगव इति ह प्रतिशुश्राव ! ब्रह्मविद इव सोम्य ते मुग् भाति : को नु त्वानुशासेति ! को नु माऽनुक्षि-यात् भी इति इष्टापेव हुिते । इमे नूनमीदृशा अन्याट्टशा इति हाग्रीनभ्यूदे । किं नु सोभ्थ किल तेऽवोचन्निनि, इदमिति ह प्रतिजज्ञे । लोकान्वात्र वेिल सोम्य ते अवोचन्, अहं तु ते तद्वक्ष्यामि यथा पुष्कर लाशेो आपो न क्षिप्यन्ते, एवमेवंविदि पापं कर्म न क्षिप्यत इति । ब्रवीतु मे भगवानिति । तस्मै होवाच, थ एत्रोऽक्षिणि पुरुषो दृश्यते, एष आत्मेति होवाच ; एतदमृतमेतदभयमेतत् ब्रहेति । तद्यद्यप्यस्मिन् सर्थिव उदकं वां सिञ्चति, त्र्मनी ह्येव गच्छति । एतं संयद्वाम इत्याचक्षते; एते हि सर्वाणि वामान्यभिसंयन्ति । सर्वाण्येनं वामान्यभिसंयन्ति य एवं वेद । एष उ एव वामनी: ; एव द्वेि सर्वाणि वामानि नयति, सर्वाणि वाभानेि नयतेि य एवं वेद । एष उ एव भामनी: ; एष हि सर्वेषु लोकेषु भाति । सर्वेषु लोकेषु भाति य एवं वेद । अथ यदु चैवास्मिन् शत्र्यं कुर्वन्ति, यदु च न, अर्चिषमेवाभिसंभवन्ति अर्चिषोऽहर आपूर्यमाणपक्षम् , आपूयमाण पक्षवान् षडुःड्डे: ति मासास्तान्, मासेभ्यः संवत्सरं संवत्सरादादित्यमादित्याश्चन्द्र मसं चन्द्रमसो विद्युम्। तत्पुरुषेऽमानवः स एनान् ब्रह्म गमति । एष देवपथेो ब्रह्म पथः । एतेन प्रतिपद्यमान इ मानवमावर्त नावर्तन्त ! लेि श्रतिक्रमः । श्रुत्यनुरोधेन सूत्रं योजयित्वा सूत्रानुरोधेन श्रुतिं योजयति-तद्गुण्णसारत्वा दिति न्यायेनेति । अयं तु हेतुध्यतिरेकोक्तिनिरपेक्ष इतीति । इदमुपलक्षणम्-- स्वसद्भावसाधने, हेत्वन्तरनिरपेक्ष इति द्रष्टव्यम् । अत एव भाष्ये सामान्यतः, “एवकारो. नैरपेक्ष्यं द्योतयती'युक्तम् । ततश्च ब्रह्मणः प्रस्तुतत्वेऽप्यििवद्याव्यवहितत्वात् नस्य परामर्शः। अतः सुखििशष्टाभिधानादिति हेतोरसिद्धिरिति य शङ्का, सापि नैरपेक्ष्यद्योतके नैवकारेण सूलकृता व्यावस्यैत इति भाष्याभिमाय इति भावः । अङ्गानामप्यङ्गिफला विरुद्धेति । पन्नधारणोपयुक्तमस्तरतिपतिरुपतया ऋत्वर्थस्यैव सतः प्रस्तरप्रहरणस्य श्रुतिविनियुक्तायुरादिफलप्रतिपादकसूक्तवाककरणकत्वान्यथानुपपत्या फलसाधनत्ववत् ४४ ५ - ब्रह्मविद्याङ्गभूताया अििवद्याया अपि फलार्थत्वमुपपद्यत इति भावः । उपक्रमेोपसंहार योरुभयत्रेति योजना: न तु व्याख्येयं पदम् ; तद्वाक्यस्योतस्त्रावतारयिष्यमाणत्वादिति मन्तव्यम् । हेतुचतुष्टयेनेति । यद्यप्युपक्रमोपसंहारो: ब्रह्मसंशव्दनभ,ि आचार्यस्तु ते गतिं वतेति अग्विचनव अग्ििवद्यायाः प्राक् ब्रह्मविद्याया. असमाप्तावेव हेत ततश्च प्रस्तुतब्रह्मवेिद्योपक्रमतदुपसंहारमध्यपतित्वात्, “अ हैन मित्यन्देशात्। समुचित्योपदेशाचेति हेतुलथमेवोपग्यस्यत इति वतुं शक्यम् । भाष्येऽपि तथैव प्रतीयते, न प्रकारान्तरेण-तथापि साक्षांतूपरम्परोपपादकसाधारण्येन चतुष्टयमुपन्यस्तं द्रष्टव्यम् । पुनः परामों ह्यन्देश इति । क्रियाः सम्बिन्धतया शब्द प्रकृतस्य पुनः क्रियान्तरसम्मन्धितया शब्दतः प्रतिपादनमन्वादेश इत्यर्थः । उपदेष्टः व्यत्वविशेषविवक्षयेति । मोक्षफूले समप्रधानत्वाभावेन समुच्चयाभावेऽप्युपदेशक्रियायां समुच्चय; संभवतीति भावः । यद्वा सम्बन्धमात्रपर इति । न तु समाधान्येन सम्बन्धपर इत्यथै । 'द्रव्यसंस्कारकर्मसु परार्थत्वात् फलश्रुतथैवाट्स्मात् इति जैमिनीयसूलपाठ । द्रव्यगुणसंस्कारकर्मविति कचित् कोशे पाठो दृश्यते । सं तु लेखकस्खलनकृतः । एतत्सूत्रार्थश्च, शेषत्वात् पुस्वार्थवाद इत्यलास्माभिः स्पष्ट प्यिते । ब्रह्मविद्यानुगुणफलत्वं दर्शयतीति । सत्पुत्रपौत्रादिसन्तत्यभिवृद्धे पितृपितामहाद्यार्जिविद्याथैपुण्यकर्मफलाभिवृद्धौ हेतुत्वादित्यर्थ । 'विशिष्टषु कर्मष्ठ वर्तमानाः पूर्वेषां सांपराये कीर्ति. स्वर्गे च वर्धयन्ती । त्यापस्तम्बोचेक्तरिति द्रष्टव्यम् । भष्ये श्रुत्यन्तरे ब्रह्मविद्याफलत्वेन यत इति । न चाझिविद्याया ब्रह्मविद्योपयुक्त सत्संन्ततिरुपफलजनकत्वकीर्तनावसरे सत्सन्ततेः ब्रह्मविद्याफलत्वप्रापकश्रयन्तरे दाहरणमयुक्तमिति बाच्यम् - निर्दिष्टफलानां पूर्वपक्ष्यभिमतत्रह्मविद्याविरोधित्वप्रतिक्षेप मात्र तात्पर्यात् । अङ्गधनुकूलफलजनकत्वाभावेऽपि अङ्गिविरुद्धफलजनकत्वाभावे अङ्गत्वं संभवतीत्येव भाष्यकृत्संरम्भात् । अत एव वक्ष्यति, * अन्यथात्वं शब्दा । दिति सूत्रे, “आर्थवादिकमपि फलं तदविरुद्धंग्राह्यमेवेति । उपशब्दार्थ इति । पर्यन्तचिना परीयुपसर्गेण उपशब्दार्थभूतं सामीप्यं सूच्यते । अतो विज्ञनिवारण पर्यन्सत्वलाभ इति । एकप्रकरणत्वे स्थितेऽपीति । पूर्वं ब्रह्मणः प्रकृतत्वे अप्ति विद्याम्यवधानाभावे च सत्यपीत्यर्थः । स ह व्याधिनाऽनशितं दध इतेि वाक्यार्थ भावप्रकाशेिका (अन्तराधिकरणम् १.२-३ ) मभिप्रथन्नाह भाष्ये अनाश्वसमिति । 'उपेयिवान्नाश्चान् । इति नपूर्वादश्ाते स्नश्चानेिति रूपम् ; अभुक्तवन्तमित्यर्थः । यावतेत्येतव्याचष्ट - प्रत्युतेति । न तु ब्रह्मशब्देनेति । नोपदिष्ट चेत्, ब्रह्मोचुरित्येव निगमनं स्यादिति भावः । निगमनवान्यथ पुंलिङ्गेति । 'प्राणं च हास्मै तदाकाशं चोचुः ? इति निगमनवाक्यस्थेत्यर्थ । न चाकाशशब्दस्योभयलिङ्गतया पुंलिङ्गस्वसंभवेऽपि नपुंसकलिङ्गतत्पदसमभिव्याह रत निगमनवाक्यस्थाकाशशब्दस्यापि नपुंसकया कथं तत्कटाक्षेण स इति पुंलिङ्गप्रयोग इतेि वाच्यम् – स चासावाकाशश्च तदाकाश इति तदाकाशपदस्य समस्ततया तस्य नपुंसकलिङ्गत्वे प्रमाणाभावेन , “ आत्मन आकाशस्संभूतः।

  • आकाश इति होवाच ', * आकाशेो ह वै नामग्रूपयोर्निहिता', 'यदेष

आकाश आनन्दो न स्यात् ? इत्यादिप्रयोगानुसारेण, आकाशब्दस्य पुंलिङ्गतयः मसिद्धिाचुर्वेण च पुंलिङ्गत्वोपपतेः । इदै चोपलक्षणश् - कं ब्रह्म खं ब्रहेति वाक्यानाम्, नाम ब्रहोत्यादिवाक्यसारूप्याद् वृष्टिविधित्वमस्त्विति वदतः प्राणो ब्रहेति वाक्येऽपि दृष्टिविधित्वमभिमतम् ? अतः मणो ब्रहेत्यत्रापि दृष्टिविधित्वपरिहारेण प्राणस्यापि ब्रङ्कवमिह मूत्रे सिसाधविषितम् ! अतः प्रक्रमथुनपुंलिङ्गप्राणशब्दनुरोधात् स इति शणः परामृष्ट इत्युक्तौ दोषाभावात् । न ब्रक्षात्वं नोत्तं स्यादिति वाच्यम्-खशब्दाभिधेयो यः, स आकाश इत्युक्तावपीतरयोः सभत्वात् । यदि चैकस्य निर्देशे इतरयोरपि निर्दिष्टत्वं सिद्धमिति मतम्, तदस्म त्पक्षेऽपि समानमित्यास्तां तावत् । वाक्यद्वयस्थाविति । “ य एषोऽक्षिणेि पुरुष इत्यल स्थानगुणविध्यर्थं कं ब्रहंति ब्राक्योक्सुखविशिष्टाभिधानव्यक्तिविशेष एकः पूर्वसूत्रे साधकतयोक्तः, इहं तु, यद्वाव कं तदेव खमिति वाक्यगताभिधान व्यक्तिविशेष एक इति द्वौ व्यक्तिविशेषावित्यर्थः । अर्थसामथ्र्थात् श्रुतिव्यक्तिविशेषसिद्धिरिति। नात्मा थुते'रित्यलात्मनुत्पतिप्रतिपादिक, न जायते म्रियते इत्यादिका विवक्षिता या श्रुतिः, नसा श्रुतिव्यक्तिः, 'ज्ञोऽत एवेत्यन्तरसूत्रे अतश्शब्देन परामृश्यते--अपि तु ज्ञत्वप्रतिभादिक, ‘विज्ञातारभरे केने। त्यदिकाऽन्यैव श्रुतिः-तद्वदित्यर्थः । नन्वश्रुः ४४२ श्रीरङ्गरामानुजमुनिविरचिता वेदान्तस्योपकोसलस्य मुमुक्षवे भतीकोपासनं नोपदेश्यमिति ज्ञानम्, तथा प्राणो ब्रमत्यत्र प्राणस्य शरीरत्वं शरीरत्वे च शरीरवाचिशब्दानां शरीरिपर्यन्तत्वमित्येतावत् ज्ञानं कथं स्यात्; शरीरं नियाम्यमिति ज्ञानं च कथम्; तथ , 'कं ब्रह्म खं ब्रो' त्यत्र 'प्राणी ब्रझे, त्यत्रेव वैषयिकसुखभूताकाशशरीरकत्वनिश्चयस्यैव संभवेनान्योन्यविशेषणभावस्य काप्यदृष्टचरस्य कथं प्रतिपाद्यत्वशङ्कोथानम् । अतश्चैतादृशविचारसंभवः कथमितीमामा शङ्कां परिहरति - मुधुक्षेोः प्रतीकोपासनमित्यादिना । संभवति तद्वदिति छेदः । प्रतीकोपासनशङ्काया मुमुक्षुश्रूपदेश्यत्वज्ञाताज्ञातविभागकथनानुपपतिनेिरास्यत्वे सैौत्रहेतोनिरासकत्वं न स्यादित्याशक्य सैौत्रहेतोरपि निरासकत्वं समर्थयते यद्वान् कं तदेव खमित्यादिना । न ह्यर्थान्तराज्ञानस्येति । अन्यतरप्रकारं न जान मीति वदन्तं प्रतीत्यर्थः । अज्ञानवचनादिति । दृष्टिविधिवेन सर्वस्यापि ज्ञातत्वादिति पूर्वमुक्तत्वादिति भावः। अन्योन्यविशेषणविशेष्यभावस्याप्रमाणिकत्वादिित । न चापरिच्छिनत्वसुखरूपत्वयोः कस्खशब्दार्थयोः अन्योन्यव्यवच्छेदकत्ववत् नीलो त्पलयोरपि परस्परख्यक्च्छेदकत्वे को दोषः, यदेव नीलं तदेवोत्पलं यदुत्पलं तन्नील मिति संभवादिति वाच्यम् – तथात्वे विशेषणे विशेष्येणेति समासे पूर्वनेिपाता नियमप्रसङ्गेन उत्पलनीलमित्यपि प्रयोगः स्यादिति भावः । निगमनवाक्यस्यापीति । 'प्राणं च हासै' इतेि वाक्यस्यापि चस्वारस्यपरि(चस्वारस्यापरि )त्यागेनान्योन्य विशेषणतया ब्रह्मस्वरूपपरत्वमेव, नोपास्यपरत्वमित्याहुः । श्रुतोपनिषत्कगत्यभिधानाच १-२-१७. उपनिषत्सु प्रतीकोपासनानामिति । ये श्रुतोपनिषदोऽपि प्रतीकमुपा सते, तेषामचिरादिगतेरनुसंधेयत्वाभावात् तष्टावृत्यर्थमधिगतपरमपुरुषयाथात्म्यस्येति व्याचष्ट इत्यर्थः । नन्वेवमपि ये पुनः अधिगतपरमपुरुषयाश्चान्या अदृष्टवैगुण्य वशात् न ब्रहोपासते, तेषामरिदिगतेनुसंधेयत्वाभावत् पुनरपि स दोषस्तदवस्थ इतेि चेन्न – अधिगतरमपुरुषयाथात्म्यस्येत्यस्य ब्रह्मोपासकस्येत्यर्थात् । ब्रह्मविद्या ङ्गत्वज्ञापकश्रुत्यन्तरज्ञापनार्थमिति । श्रुतः पठिता उपनिषदः अङ्गभावप्रतिपाद कत्वेन यस्याः गतेः सा श्रुतोपनिषत्का; अङ्गभावप्रतिपादकपठ्यमानोपनिषत्प्रतिपाद्य गत्यभिधानादित्यर्थ इत्येवमावृत्य श्रुतोपनिक्कस्य पुरुषस्य श्रुतोपनिषत्कगत्यभिधाना भावप्रकाशिका { अन्तराधिकरणम् १-९-३) ४३ दिति प्रदर्शनार्थं श्रुनोपनिषत्क्रत्यधिकक्षरोपादानमिति श्रुत्यन्तरप्रतिपाद्यमानावि २ादिकेति भाप्यभिप्राय इति भावः । ततश्च श्रुतोपनिषत्केत्यनेनायमर्थः कथं लभ्यते, तत्रह्मण इत्युक्त कुतो न लभ्यत इति शङ्का पराकृतः । तृलस्य सर्वतो मुखत्वात् आवृतिरलङ्कार इति द्रष्टव्यम् । तत्क्रतुन्यायविरोध इत्यभिप्रायेणेति । प्राप्यस्य परमपुरुषस्य उपासनविषयत्वावश्यम्भावादिति भावः । ननु, * अथ यदुचैवा स्मिन् शव्यं कुर्वन्ति यदु च नेति पूर्वत्राक्ये अस्मिन्नित्येकवचननिर्देशान् छ्थम्, तेऽर्चि धमेवाभिसंभवन्तीति उक्तिरित्याशंक्य पूर्ववाक्यस्थस्यास्मिन्नित्यंशस्य जात्यभिप्रायत्वान्न दोषः इत्यभिप्रथन्नह - अर्चिषमेवेत्येतत्पूर्वमिति । नन्वस्यामुपोसलविद्याया – मर्चिरदिगतिप्रतिपादनं व्यर्थम् । 'तद्य इत्थं विदुर्थे चेमेऽरण्ये श्रद्धा तप इयुसित ति पञ्चाििवद्यावाक्यसिद्धत्वात् । न च, आचायैस्तु ते गतिं वक्त'ति गतेराचार्यवक्तव्य त्वेनामिभिरुपदिष्टत्वात् आचार्येण गतिरुत्तेति वाच्यम्, अग्रयो व किमर्थ तथोचुरिति पर्यनुयोगस्य तत्रापि समत्वात् इत्यत्राह – पञ्चाशिविद्येति । ननु श्रुतोपनिषत्त्र गत्यभिधानं कथमपुिरुषस्य परमात्मत्वसाधकम्, अििभः सुखविशिष्टब्रह्मोपासन मुपदिश्य तच्छेषत्वेन, ' आचार्यस्तु ते गतिं वक्त ' ति आचार्यवक्तयत्वेनोक्ता गतिः आचार्येणोपदिष्टत्येतावताऽक्षिपुरुषस्य ब्रह्मत्वे क्रिमायातः, अग्न्युपदिष्टसुखवेिशिष्ट विद्याया ब्रह्मविद्यात्वमात्रेणापि अर्चिरादिगत्यभिधानस्य सङ्गतत्वात् । न चान्युपदिष्ट सुखविशिष्टस्य ब्रह्मत्वे सिद्धे सुखविशिष्टभिधानादेव चेति सूत्रेोक्तन्यायादेवाक्षि पुरुषस्यापि ब्रह्मत्वं सिद्धमिति वाच्यम्-तथात्वे श्रुतोपनिषत्कसूत्रवैयथ्र्यापतेः। न वेदमपि सूत्रमभ्युपदिष्टसुखविशिष्टस्यैव ब्रह्मपरत्वसाधझमिति वाच्यम्, एतस्य सूत्रस्य साक्षादक्षिपुरुषब्रह्मत्वोपपादकत्वस्यैव अन्थकृदभिमतत्वात् इति चेत्-उच्यते । । अथ यदुचैवास्मिन् शब्यं कुर्वन्ती'त्य इदंशब्दस्याक्षिपुरुषविद्यानिष्टविषयत्वस्य परित्यागा योगेनक्षिपुरुषस्य साक्षात् ब्रह्मत्वसाधकत्वात् । अनवस्थितेरसंभवाच नेतरः १-२.१८. ननु हृदयस्य कथं गोलकादिप्रदेशवर्तीन्द्रियकन्दत्वमित्याशैक्य, शतं चैका चेत्यादिप्रतिपन्ननाडीद्वारा कन्दत्वमभिप्रयन्नाह-शतं चैकाचेति । ४४४ श्रीरङ्गरामानुजमुनिधिरचेिता इयं च श्रुििरति। “आयु तदा नाडीषु'ति श्रुतिरित्यर्थः । अत वक्तव्यं सर्व जगद्वचित्वादित्यत्र स्पष्टम् । हृदयशब्दो हृदूतमात्मपर इति । इदमुपलक्षणम् । प्रासादगतखट्वास्थे पुंसेि प्रासादस्य इतिबन् हृदयस्थपरमात्मस्थे पुंसेि हृदयस्थमिति व्यवहारो मुस्य एव । यादवप्रकाशय इत्यादि । परमात्मत्वसाधनमनुपपन्नमिति । जीव व्युन्सननुपपन्नमित्यर्थः । तदनुवादेन परमात्मत्वसाधनायेति । प्रतिबिम्ब व्यावृतिं सिद्धवत्कृत्य जीवव्यावृतिसाधनायेत्यर्थः । यद्वा पूर्वोपन्यस्तहेतूननूद्य तैहेतुभिः जीवव्यावृतिसाधनायेत्यर्थ । ननु, * अत एव न देवता भूतं चे' ति सूत्तुल्ययोगक्षेमं भविष्यतीत्यस्यरसादाह -प्राणो ब्रह्मति वाक्यस्येति । अतो ब्रह्मणः प्रतिपाद्यत्वं न पुनः प्रतिज्ञातव्यमिति । यद्यप्यत एव स ब्रहत्य प्रतिबिम्बव्यावृतिहेतुभिरेव जीवव्यावृतिः सिध्यतीत्येवं जीवव्यावृत्तिरेव प्रतिज्ञायते; न ब्रखेत्युक्तम्--तथापि वक्ष्यमाणरीत्या परमसाध्योपाद्कोपपादकत्वमेव युज्यत इति भावः । न हि न्यायनिबन्धनेति । ततश्च सुखविशिष्टाभिधानोपपत्तीनामपि तस्मिन्नेव सूत्रे विवक्षितत्वमभ्युपेथम्; न तु निपुंसिकस्थुखविशिष्टभिधानस्वरूपमात्र परत्वमिति भाव । श्रुत्यन्तरे दक्षिणवामयोरक्ष्णोरिति ! “इन्धो ह वै नामैष योऽयं दक्षिणेऽझिन् पुरुषस्तं वा एतमिन्धं सन्तमिन्द्रमित्याचक्षते, अथ तद्वामेऽक्षिि पुरुषस्य रूपमेधस्य पती विराट्' इति, प्रदेशान्तरे, “तैौ मिथुनं समेतां , ततः प्राणोऽजायत, स इन्द्रः' इत्यादिः ज्योतिरधिकरणोदाहृता श्रुतिष्टव्या । यत्सर्वेष् धिकरणेष्विति। तथा च, ‘अत एव च स ब्रह्म' इत्यस्य परमसाध्योपपाकत्वमयुक्तमिति भावः। उपपाद्यत्वात् दुर्बलभिति। अन्तर्यामिब्राह्मणस्यापि उत्तराधिकरणन्यायोपपाद्य वादिति भावः । अक्षिपुरुषविद्याया गतिचिन्तनानुवादेन तदङ्गत्वमुच्यत इत्यस्य अक्षि पुरुषविद्या, गतिचिन्तनाङ्गत्वेन विधीयत इत्यर्थो विवक्षितः, उत गतिचिन्तनमक्षि पुरुषविद्याङ्गत्वेन विधीयत इति विकल्ल्याचं दूषयति-अक्षिपुरुषस्य परमात्मत्व निर्णयादिति । द्वितीयं दूषयति-गतिचिन्तनस्य सर्वपरविद्याङ्गत्वादिति । इति अन्तरधिकरणम् । भावप्रकाशिक ४४५ अन्तयाम्यधिकरणम् (४) अन्तर्याम्यधिदैवाधिलोकदिषु तद्धर्मव्यपदेशात् १-२-१९ विषयं शोधयतीति । इत्थं हि विषयशुद्धिः-क्रेन ब्रह्मिष्ठशुल्कत्वेनानीते गोसहरु याज्ञवल्क्येन गृहीते तदसहमनेषु यज्ञवल्क्येन वादकथायां प्रवृत्तेषु, केषुचिन् ब्रह्मवादिषु विजितेषु इद्दालकेन सूलान्तर्यामिंगोः प्रश्;ः कृतः, “अथ हेनमारुणिरुदालक पप्रच्छ, याज्ञवल्क्येति होवाच, मद्रेष्वसाम पञ्जलस्य काप्यस्य गृहेषु यज्ञमधीयमानाः (द्रेषु देशेष्वित्थर्थः ।) तस्यासीद्भार्या गन्धगृहीत!! तमपृच्छाम कोसीति। सोऽब्रवीत् कबन्ध आथर्वण इति, (कव:धः कनन्वनाम), सोऽब्रवीन् पतञ्जलं काप्यं याज्ञिकांश्च, वेत्थ नु त्वं काप्य तत्सूत्रं येनायं च लोकः परश्च लोकः सर्वाणि च भूतानि संदृठधानि भवन्तीति । (सूत्रे पुष्पाणीव प्रेोतानीत्यर्थः) । सोऽनकी पतञ्जलः काप्यो नाहं तद्भगवन् वेदेति । सोऽब्रवीत्पतञ्जलं काप्यं याज्ञिकांश्च, वेत्थ नु त्वं काप्य ! समन्तर्यामिणं य इमं च लोकं परं च लोकं सबॉणि च भूतानि योऽन्तरो यभयतीति । सोऽब्रवीत् पतञ्जल; काप्यः, नाहं तद्भगवन्वेदेति । सोऽब्रवीत्पतञ्जलं काष्यं याज्ञिकांश्च. यो वै तत्काप्य! सूत्रं विद्यात् चान्तर्यामिणमिति, स ब्रह्मवित् स लोकवि स देववित् स वेदवित् स भूनधित् स आत्मवित् स सर्वविदिति । तेभ्योऽब्रवीत् । तदहं वेद । स ब्रह्मवित्' इत्यादिना । अशस्य काप्याय याज्ञिकेभ्यश्च सूत्रमन्तर्याणि च गन्धर्व उपदि देश, तद्वयमप्यहं जान इत्यर्थः । “तचेत् त्वं यज्ञक्क्य ! सूलमविद्वांस्तं चान्तर्याणेि ब्रह्मावीरुदजसे, मूर्धा ते विपतिष्यती.ि ! (ब्रह्मगत्री; ब्रह्मिष्ठशुल्कत्वेन जनकेन दाः गा: यदुदजसे--यदि नयसीत्यर्थः) “बेद् वा अहं तत् सूत्रं तचान्तर्यामिणमिति । यो वा इदं कश्चित् ब्रूयात् वेद वेदेति । यथा वेत्थ तथा भूहीति ! (यः कश्चिदपि अहं जानामीति ब्रूयात् ! त्वं यदि जानसेि, तर्हि वदेत्यर्थः ।) *स होवाच वायु गौतम तसूत्रम्। वायुना वै गौतम सूत्रेणयं च लोकः परश्च ोकसर्वाणि भूतानि संदृब्धानि भवन्ति। तस्माद्वैगैौतम! पुरुषं प्रेतमाहुः, व्यििसधतास्याङ्गानि इति” (किस्रस्तानीत्यर्थः ) “वायुमा हि गौतम! सूत्रेण संदृठभानि भवन्तीनि । एवं सूत्रश्स्थोत्तरे दत्, “एवमेवै सद्याज्ञवल्क्य! अन्तर्यामिणं ब्रूही 'ति उचांशमभ्युपगम्य अन्तर्यामिणं पप्रच्छ । “यः ४४६ श्रीरङ्गरामानुजमुनिविरचेिदः पृथिव्यांतिष्ठन् पृथिव्या अन्तरो यं पृथिवीन वेद् यस्य पृथिवी शरीरम्, यः पृथिवीमन्तरे यमयति एष त आत्मान्तर्याम्यमृतः ? इत्युपक्रम्य, योऽप्सु तिष्ठन्-ोऽग्नौ तिष्ठन्नित्येवं क्रमेण अभ्ध्वन्यन्तरिक्षवायुद्यु-आदित्यद्विवचन्द्रतारकाकाशतमस्तेजःपर्यन्तान् पर्यायानु पदिश्य, ‘इत्यधिदैवतमित्युपसंहृत्य, 'अथाधिभूतमित्युपक्रम्य, ‘यस्सर्वेषु भूतेषु' इति पर्यायमुपन्थस्य, 'इत्यविभूत' मेित्युपसंहृत्य , 'अथाध्यात्म'मित्युपक्रम्य प्राणवाक्चक्षुः श्रोत्रमनस्त्वविज्ञानरेतःपर्यायानुपन्यस्य, “एष त आत्मान्तर्याम्यमृत अदृष्टोद्रष्टा श्रुतः श्रोता अमतो मन्ता अविज्ञातो विज्ञाता नान्योऽतोऽस्ति द्रष्टा, नान्योऽतोऽस्ति श्रोता नाभ्योऽोऽस्ति मन्ता नान्योऽतोऽम्ति विज्ञाता । एष त आत्मा अन्तर्थाम्यमृतः । अतोऽन्यदार्तम्'इथुपसंहृतम्। माध्यन्दिनपाठे तु लोकवेद्यज्ञपर्यायास्त्रयोऽधिका इति। प्रत्यगात्ममात्रे अन्तर्थामित्वपूर्वपक्षासंभवात् उपचितसुकृतजीवविशेषपरः प्रत्यः गात्भशब्द इत्याह प्रत्यगात्मशब्द इति । यदा निषेधोऽनुपपन्न इति । द्रष्टत्वस्य रुपदिसाक्षात्कारकर्तृल्वरूपत्व इति शेषः। नियमनस्यार्थसिद्धत्वमुपपादयति-परश्रेरणा रूपस्येति । ननु जीवः कोऽत्रान्तर्यामी स्यात् । न तावदुपासकजीवः ; तस्य, 'यः पृथिव्यां तिष्ठन्' इत्यादिवाक्यप्रतिपाद्यपृथिव्यदिस्थितिन्नियमनोरसंभवात् । नापि पृथिव्याद्यभिमानी देवताविशेषः; तस्य पृथिव्यादिस्थितिनियमनादिसंभवेऽपि उपदेश्यों पासकजीवभिन्नतयां, ‘स त आत्मेति निर्देशासंभवात्। नापि जीवसमुदायः; तस्यापि पृथिव्याद्यतिष्ठत्वेन समुदाये, ‘स त आत्मेति निर्देशानुपपत्तेरित्याशैक्य-उपासकस्य व पृथिव्यामभिमानिनो वा जीवसमुदायस्य वा नैकस्यान्तर्यामित्वं पूर्वपक्षे विवक्षितम् किं तु जीवजातीयानां वस्तूनामन्तर्यामित्वं विवक्षितम् । न च तथात्वे स त आत्मेति निर्देशानुपपतिः उपदेश्यस्य उपासकजीवस्यान्तर्यामिबहुजीवात्मकत्वाभावादिति वाच्यम् - सजातीयस्त्वमसीत्यर्थस्य वक्ष्यमाणत्वेनादोषादित्यभिप्रयन्नाह--प्रतिपर्यायै यच्छब्दावृत्येति । यथ, थतिष्ठति स ते पुत्रः, यः पचति स ते पुत्र इत्युक्त पुत्रभेदः प्रतीयते--तदित्यर्थः । व्यापकनियामकवस्त्वन्तराभावाभिप्रायेणेति न हि जीवजातीयावच्छिन्नस्वस्य ज्यापकं नियामकं वा किञ्चिदस्तीत्यर्थः । यतु जीवविशेषान् प्रत्यन्तमित्वमिति । य आदित्ये तिष्ठन्, यश्चन्द्रे तिष्ठन् इत्यादिभिः प्रतिपाद्यमानं जीवविशेषान्तर्यामित्वमिति भावः । अष्टमूत्र्यादेरिवेति ।

- एवं प्राप्त इतीत्यस्यान्सरं मृत्र इति ऋन् िकोशे पञ्यते । न तस्य प्रयोजनं पश्यामः । भाष्ये अधिदैवाधिलोकादिपदचिह्निनेष्विति । ननु, थः पृथिव्यां तिष्ठन्नित्युपक्रम्य पृथिव्यम्ठान्यन्तरिक्ष युद्यु – आदित्यदिक्च-द्रतमस्तेजांसि निर्दिश्य चरमे तेजःपर्याय एव, इत्यधिदैवतमिति पदं श्रूयते ; न तु पूर्वेषु पर्यायेषु। अतस्तेषां कथमधिदैवपदचिह्नितत्वमिति चेन्न - इत्यधिदैवमितीतिकरणेन पूर्वेषामपि पर्यायाणां परामशत् तत् दचिहितत्वोपपतेरिति भावः । अनेन सर्वसूलेष्विति । अधिदैवधिलोकादिष्वित्यत्र दैवलोकभूतादिषु विषयेष्वन्तर्यामी परमात्मेत्यपि व्याख्यायाः सम्भवत् तत्परित्यागेनाधिदैवादिशब्दस्य वाक्यपरत्वमभ्युपगभ्य वाक्य प्रतिपाद्योऽन्तर्यामीति व्याख्यानात् सर्वसूत्रेष्वपि तत्तद्वाक्यप्रतिपाद्यपरत्वमेव साध्यं विवक्षितम्, अध्यायस्य वाक्यसमन्वथप्रतिपादनभस्त्वादिति भाष्यकाराभिप्राय इति भावः । पदद्वयेति । एतेनधिलेोकपदशून्यः परेषां सूत्रपाठस्तावदप्रामाणिक इति दर्शितम् । बहुपर्यायप्रदर्शनार्थेनाधिदैवशब्देनेति । पृथिव्यभ्ठदन्यन्तरिक्ष वायुद्य-आदित्यद्विक्चन्द्रतारकाकाशपर्यायाणाम् अधिदैवानुप्रविष्टानां बहुत्वादित्यर्थः । अवधारणं फलितमिति भाव इति । यद्यप्यौपनिषदानेि चाक्यानि सर्वेप्रशासेि तृवदिकं यस्मात्मन एव वदन्तीत्युक्तौ दोधाभावान् फलितमित्युक्तिनै संगच्छते तथापि परमात्मन एव सर्वप्रशासितृत्वं सर्वात्मत्वमित्येवमाकारेण वदन्तीति भाष्यार्थ मालोच्य एवभुक्तमिति इष्टव्यम् । स्वाभाविकञ्चामृतत्वमिति भाष्यस्यायं भावः स्वाभाविकौपाधिकयोर्मध्ये औषधिकस्योपाधिग्रतिपन्यधीनप्रतिपत्तिकत्वेन विलम्बित. प्रतीतिकतया ततोऽपि स्वाभाविकस्यैव ग्राह्मत्वदिति । किमार्थमिति। व्याप्ति बलात् परमात्मनोऽपि दर्शनश्रवणादयः करणैर्विना नोपपद्यन्त इसेि अर्थस्वभावायत्त मित्यर्थः । द्रष्टत्वादिकं न करणायत्तमितीति । यद्यपि, 'न च परस्यात्मनः करणा यतं द्रष्टत्वादिकमिति भाष्यपाठ:-तथापि अर्थतः प्रतीकग्रहणमिति द्रष्टव्यम् । ननु, ‘न च परस्यात्मनः करणायतं द्रष्टस्वादिक'िित भाष्यं युक्तम्, दर्शनकर्तृत्वरूपस्य द्रष्टत्वस्य करणायत्त्वनियमात् पस्मात्मनि तादृशद्रष्टत्वानभ्युपगमाचेत्यते ध्याचष्टे ४४८ श्रीरङ्गरामादुजमुनेिचिरचेिता रूपादिभिरिति । ननु स्वभावशादो न धर्मपरः, अपि तु स्वादपशव्दषधीय इत्य शक्य समभिव्याहारदर्शनात् पर्यायत्वं नेत्याह-स्मरूपस्वभाशब्दयोरिति । अदृष्ट पेक्षां च च्यावर्तयतीतेि । चशब्देन स्बव्यतिरिक्तचेतनान्तरसङ्कल्पमपि समुचि नोति । स्वभावशब्दं धर्मभूनानपरतया व्याख्याय सत्परतया व्याचष्ट-यद्वा न करणायत्तमिति । साध्यविशेषमाशंक्याह- सामान्येनेश्वरज्ञानेति । सामान्या कारयेोगम्येति । ईश्व .ज्ञानत्वावच्छेदेन क्रणादृष्टदिनैरपेक्ष्यस्येत्यर्थः । तथा चं श्रुनिरिति भाष्यस्य, तथा श्रतिश्चैत्यन्वयः । उदाहरिष्यमाणाया हि, “पश्यत्यचक्षु '; रैिति श्रुतेः ज्ञानविशेषोपादानवत्वं रणविशेषनिषेधकण्ठोक्तिमत्त्वमिति आकार द्वयमस्ति । “ स्वाभाविकी ज्ञानबलक्रिया चे ! त्यत्र कारणनिषेधकtठोक्तमत्त्वेऽपि ज्ञानविशेषोपादानं नाति । “ द्रष्टा श्रोते 11 त्यादौ विशेषोपादानेऽपि कारण विशेषनिषेधकण्ठेक्तिर्नास्ति । पश्यत्यचक्षुरित्यत्र तु द्वयमप्यस्तीति सिद्धम् ! तत्र च तथाचेत्यत्र तथाशब्दस्य कारणनिषेधकण्ठोक्तिपरामशितय वा ज्ञानवेिशेषो पादानपरामर्शितया वा तदुभयपरामझिं.या व व्याख्यानं सम्भवतीत्यभिप्रेत्य त्रेधा व्याचष्ट – द्रष्टा श्रेोतेत्यादिना । रूपांब्दयोः साक्षात्कर्तेत्यर्थ इति। नचै रुपद्रष्टत्यादौ पौनरुक्त्यप्रसङ्ग इति वाच्यम्-पाकं चतीतिवत् तत्र दृष्टशब्दस्य अदोषः । ननु द्रष्टा श्रेोतेत्यत्र तथार्थभम्भवेऽपि मन्तेत्यादौ का गतिरित्याशक्यं तादृशस्थले लक्षणया मानसमननविषयसाक्षात्कारवत्वमित्यर्थ इत्याह--ये मानसेति । ननु परमात्मनो नित्यमननादिकमस्क्यि आह-चक्षुरादिबाह्यकरणेति । साधारणा कारग्रहणेति । चक्षुरादिवाह्यकरणैः साधारणाकारं गृहीत्वा मनोरूपान्तःकरणेन विचार्य बुद्धिरूपेणान्तःकरणेन हेि जीवोऽयवस्यतीति भावः । तदाश्रयेो जीव इति चेति । ततश्च परमात्मनि मन्तृोद्भदिशब्दस्य व्क्षणा दुर्निरसेति भावः । अतःशब्दस्वारस्यवशादिति । सर्वनाम्नः पूर्वस्तुतविशेषणविशिष्टपरामर्शित्वनिय मादित्यर्थ । अत एव “तस्योपनिषहरित्यधिदैवतं तस्योपनिषदहमित्यध्यात्मम् ' इत्यत्र तच्छब्दस्य न प्राक्पस्तुतब्रह्मपरामशित्वमंत्रम्; ऑपितु स्यानादिवेिशेषविशिष्ट परमर्शित्वमिति, “सम्बन्धादेवमन्यत्रापी ? त्यत्र वक्ष्यत इति भाव । अतश्शब् स्वारस्यात् इत्येतवोपलक्षणम् ; अन्यशब्दस्वारस्यादित्यपि द्रष्टव्यम् । अन्यशब्दस्य T वैशेषिकाङ्गविधानानन्तरमाम्नाते - “खमानग्निरच्छयेलेने 'ति वाक्ये पूर्वनिर्दिष्ट वैशेपिकाङ्गसदृशानां वैशेषिकाङ्गानामेवेतशब्देन ग्रहणं पूर्वनिर्दिष्टसादृश्यन्: न तु प्रकृतानामपीतेि पूर्वतन्त्रे सप्तमे (७-१-२) नेिणतधा तन्यायेनान्यशब्देनापि सर्वनाम्ना पूर्वनिर्दिष्टसदृशस्य नेियन्तुरेव ग्रहणमिति भावः । ननु, एा त आत्मा स तं आत्मेति व्यतिरेकनिर्देशस्य तद्धर्मव्यपदेशादिति सूत्रखण्डविवक्षितस्य भये युचितप्तय उपन्यासो न युक्त इत्याशक्य तस्य सूत्रकृदभिमतत्वं दर्शयति--एतत्पादा द्याधिकरण इति । ननु शब्दविशेषादिति सूत्रे *सर्वखल्विदं बड़े ? ति श्रुति वाक्यार्थनिर्धारणार्थतया, “ए आत्मे :ि व्यतिरेकनिर्देशस्यानभिमतत्वात्तस्य युक्ति तया उपन्यासो न युक्त इत्यत आ – तस्य प्रदर्शनार्थत्वादितेि । उभयेऽपि हेि भेदेनैनमथीयते १२-२. ननु पुमान्नदेवो न नर इत्यत्रेव देवादिशब्दानां शरीरमात्रपरत्वे बाँधकाभाव इत्याशैक्याह – तचापवादाभावे इति । तदखारस्यापवादथेति । न केवलं व्यतिरेकनिर्देशस्वारस्यबाधकाभावः, स्वारस्यसाधकश्चास्तीत्यर्थः । असम्भवनिरस्त इति । परमात्मादिनिकवहितस्यान्तर्यामित्वसम्भावनपदस्य कस्यवेिदभावादित्यर्थ । योगसिद्ध इत्यस्य अणिमाचैश्वर्ययोगशाली सिद्ध इति वा अष्टाङ्गयोगशाली सिद्ध इति वा सम्भावितोऽर्थः स्यात्, अर्थद्वयमपि प्रकृष्टपुण्येषु विग्रहादियुक्तदेवेष्वेव सम्भवतीति तत्रैवाऽन्तर्भावात् शिरोभेदकल्पनं विफलमेित्यर्थः । कार्यकरणवश्यं जीवत्वेहेतुतयोक्तमिति । देहेन्द्रियवत एव नियन्तृत्वसम्भवत् अन्तर्यामित्वे देहेन्द्रियवत्वमपेक्षितम् । तादृशश्च देहेन्द्रिथवत्त्वं जीवस्यैव सम्भवतीति नेश्वरस्यान्तर्यामित्वं सम्भवतीत्युक्तमिति भावः, पुरेवादिशङ्करभाष्यानुसारात्। पृथिव्या दिष्वेकैकस्य शरीरवावगमादिति । अयं भाव – देहातिरिक्तनियमने हि शरी रेन्द्रियाद्यपेक्षा, न तु स्वदेहनियमनेऽपि । न हि तक्ष्णो वास्यादिनियमने शरीरापेक्षावत् स्वशरीरथिमनेऽपि शरीरान्तरापेक्ष। दृष्टवरी । तथा च पृथिव्यादीनां परमात्मशरी रत्वादेव परस्य तैरेव सशरीरत्वेन न तनियमने शरीरान्तरापेक्षेति । ननु पृथिव्यादिषु हि (दिभिः) सशरीरत्वे परस्य जीवत्प्रसङ्ग इत्याशंक्याह – तत्कृतजीवत्वशङ्काय। | उपकरणोपकाणित्वलक्षणसम्वन्धो हि जीवत्वसाधक इति । शरीरभोक्तृत्व लक्षणसम्बन्धो हे जीक्वसाधकः । न तादृशसम्बन्धो नियमने अपेक्षित इति भावः । एवमन्तमेकं तमित्।ि न तु, “शारीरश्च उभयेऽपि हि भेदेनैनमधीयत” इंश्येकं सूत्रमिति भावः । नियन्तृनियाम्योरभेदेन तत्परिहार इत्यपीति । ननु प्यन्यो नियन्तेत्यनवस्थादोषश्च न सम्भवति; भेदाभावात् । भेदे हि सत्य नवस्थादोषापत्तिरिति शाङ्करभाष्यं व्याकुर्व1ऽऽनन्दगिरिणा, भेदाभावादित्यस्य पर मात्मनो हि निरङ्कुशं सर्वेनियन्तृत्वं श्रौतम्, तदृशि च सर्वेनियन्तरि नियंत्रन्तस्य कल्पयितुमशक्यतया िनयन्तृभेदाभावात् सिद्धान्तेऽप्यन्तर्यामिणोऽप्यन्यो नियन्तेत्यन वस्था न प्रसज्यत इत्यर्थं वर्णित: : न तु नियन्तृनियाम्योः परजीव्योमेदभाव मादायेति चेन्न -ताप्याभिप्रायमाविष्कुर्वता मृषावादिगोष्टीगरिष्टन वाचस्पतिमिश्रे णैव, न चानवस्था । न हि नियन्त्रन्तरं तेन नियम्यते; किन्तु यो जीवो नियन्त प्त परमात्मैव उपाध्यवच्छेदकल्पितभेदस्तथा ख्यायत इति असकृदावेदितम् । तत्कुतो नियन्तन्तरम् कुतश्चानवस्था ? तथा च * नान्योऽतोस्ति द्रष्ट ?' त्याद्या अपि श्रुतय उपपन्नार्थाः; परमात्मनोऽन्तर्यामिणोऽन्यस्यात्मनो द्रष्टुभावात् । अविद्याकल्पितजीव परमात्मभेदाश्रयास्तु ज्ञातृज्ञेयभेदश्रतयः, प्रत्यक्षादीनि प्रमाणानि, संसारानुभवः, ििध निषेधशास्राणि च'इति नियन्तृनियाम्यभेदयैवाविष्करणादित्यास्तां तावत् । प्रतीय मानोऽपि भेदोमिथ्येति। सर्वोपीऽत्यर्थः । अत एव नानवस्थेति । जीवरभेदः मिथ्यात्वादेवेत्यर्थ । पृथिव्यादिकै प्रति जीवस्येति । यथा पृथिव्यादिकं प्रति नियन्तुः नियाभ्यभेदरहितस्य जीवस्य नियन्त्रन्तरकांक्ष, एवं नियभ्यभेदरहितस्थापी श्वरस्य तदाकांक्षा अवश्यम्भाविनीत्यर्थः । अदृश्धत्वेन परमात्मत्वपरमिति । पृथिव्यादिनियाम्यैरनुपलभ्यमान एव नियम्यतीति भाप्ये उक्तत्वात् अदृश्यत्वमिप परमात्मत्वसाधकतयोपन्यस्तमिति प्रन्थकृदाशय । वस्तुतस्तु भाष्ये नायमाशय उपलभ्यते, प्रत्युत, “अस्याक्षरस्य । “ अदृष्टो द्रष्टा ; इत्यादाविव न द्रष्टत्वादिश्चेतन धर्मविशेष इह श्रूयत इत्यादिभाप्यपर्यालोचनायामद्रष्टत्वादेरचेतनत्वसाधकत्वम्, द्रष्ट्रवा: देस्तु तदपवादकत्वमेव प्रतीयते, न त्वद्रष्टवादेरचेतनत्वबाधकत्वमिति द्रष्टव्यम् । इति अन्तर्याम्यधिकरणम् । भां प्रभः । अदृश्यत्वादिगुणकाधिकरणम् (५ न भयोरुभयात्मकत्वमितेि । अट्वत्वादिगुणकस्यापि प्रकृतिपुरुपेो भयात्मकत्वं अक्षरात्परतः परस्यापि प्रकृतिपुरुषोभयामकत्वमिति न भ्रमेि त्यमित्यर्थ हकतयेति । निषिध्यमानष्टश्यत्वादिग्त या अचिदाश्रयोपस्थापकता तदुपहिणनये. त्यर्थः । इत्थमन्न विषयशुद्धिः-अव्याख्यातांशे काचिदर्थोपि लिख्यते । आथर्वणे

  • ब्रह्मा देवानां प्रथमः सम्बभूव वेिश्स्य कर्ता भुवनस्य गोसा ।

स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथवीय ज्येष्ठपुत्राय प्राह । अथर्वणे यां प्रवदेत ब्रह्मा अथर्वा तां पुरोवाचाङ्गिरसे तत्वतो ब्रह्मवेिद्याम् । स भारद्वाजाय सत्यवाहाय प्राह, भारद्वाजोऽङ्गिरसे परावराम् ।। शौनको ह वै महाशालोऽङ्गिरसें विवेिवदुपसन्नः पप्रच्छ, कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतेि । तस्मै स होवाच । द्वे विद्ये वेदितव्ये इति ह स्म यद् ब्रह्मविदो वदन्ति परा चैवापरा च, तत्रापरा ऋग्वेदो यजुर्वेदस्सामवेदोऽथर्ववेद शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमितिहासपुराणे यायो मीमांसा धर्मशास्त्राणीति । अथ परा या तदक्षरमधिगम्यते यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादं नित्यं त्रिभु सर्वगतं सुसूक्ष्मं तदव्यथे यदूतयोनिं परिपश्यन्ति धीराः। यस्मात्परं नापरमति किञ्चित् यस्माष्टणीयो न ज्यायोऽस्ति कश्चित् । वृक्ष इव खठो िदवि ितष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् । यथोर्णनभिः सृजते गृह्यते च यथा पृथिव्यामोषधयः सम्भवन्ति । यथा सतः पुरुषान् केशलोमानेि तथाक्षरान् सम्भवतीह विश्वम् । ४५२ श्रीरङ्गरामानुजमुनिविरचितः तपसा चीयते ब्रह्म ततोऽन्नमभिजायते ! अन्नात्मणो मनस्सत्यं लोकाः कर्मसु चामृनम् । यः सर्वज्ञः सर्ववेित् यस्य ज्ञानमयं तपः । तस्मादेतत् ब्रह्म नाम रूपमन्नञ्च जायते । ! तदेतत्सत्यं मन्त्रेषु कर्माणि यान्यपश्यन् तानि त्रेस्रायां बहुधा कवयो सन्ततानि । तान्याचरत नियतं सत्यकामाः ए६ वः पन्थाः सुकृतो ब्रह्मलोकः । यथा लेलायते ह्यर्चिः समिद्धे हव्यवाहने । तदाज्यभागवन्तरेणाहुतीः प्रतिपादयेत् । यस्यान्निहोत्रगदर्शपूर्णमासमचातुर्मास्यमनाग्रयणमतिथिवर्जनछ। अहुतमवैश्वदेवमश्रद्धयाऽविधिना हुतमासप्तमात्स्य लोकान् हिनस्ति । सप्त ते अने समिधः सप्त जिह्वाः सप्त ऋषयः सप्त धाम प्रियाणि । सप्त होलासप्तधा त्वा यजन्ति सप्त योनीरापृणस्बा घृतेन । (अमेस्समापि विह्वाभेदान्नामत आह-) काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा । स्फुलिङ्गिनी विश्वरूपी च देवी लोलायम्झना इति सप्त जिह्वाः । एतासु यश्चरते भ्राजमानासु यथाकालश्चाहुतयो ह्याददायन् । तन्नयन्त्येताः सूर्यस्य रश्मयः यत्र देवानां पतिरेकोऽधिवास । (एता भ्राजमानासु सप्तसु जिह्वासु यथाकालं यः कर्माचरति, तमादानाः आहुतयः सूर्यस्मयो भूत्वा इन्द्रदिलेोकं नयन्तीत्यर्थः ।) एहेहीति तमाहुतयः सुवर्चसः सूर्यस्य रश्मिभिर्यजमानं वहन्ति । प्रियां वाचमभिवदन्त्योऽर्चयन्त्य एष वः पुण्यः सुकृतो ब्रह्मलोकः ॥ अवप्रकाशिका (अ. इयत्वादिगुष्काधिकरणम् १-२-५) ४५३ एका खेते अदृढा यज्ञश्रूप अष्टादशोक्तमवरं येषु कर्म । एतच्छूयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवर्पियन्ति । अवेिद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितं मन्यमानः । जघन्यमानाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः । अविद्यायां बहुधा वर्तमाना वयं कृतार्था इत्यभिमन्यन्ति बाल । यत्कर्मिणो न प्रवेदयन्ति रागातेनातुराः क्षीणलेोकाश्चबन्ते । (यस्मात्क्रणात् कर्मिणो गोपहतास्तत्वे न जानन्ति तस्माच्च्यवन्त इत्यर्थः) इष्टापूर्त मन्यमाना वरिष्ठ नान्यच्छेयो वेदयन्ते प्रमूढः । नाकस्य पृष्ठ सुकृते तेऽनुभूत्वा इमं लोकं हीनतरं वा विशन्ति । (अनुभूत्वा अनुभूय इत्यर्थः । हीनतरं वा – तिहीनं नरकं वा इत्यर्थः ।) तपःश्रद्धे ये खुपवसन्त्यरण्ये शान्ता विद्वांसो ब्रह्मचर्यं चरन्तः (न्) । सूर्यद्वारेण ते विरजl; प्रयान्ति यन्नामृतः स पुरुषे ह्यव्यथात्मा । परिक्ष्य लोकान् कर्मचेितनू ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन । तद्विज्ञानार्थे स गुरुमेवाभिगच्छेत् समेित्पाणिः श्रोत्रियं ब्रह्मानेिष्ठम् । तस्मै स विद्वानुपसन्नाय सम्यक् प्रशान्तचित्ताय शमान्विताय । येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्धतो ब्रह्मविद्याम् । इति द्वितीयः खण्डः ॥ तदेतत् सत्यम् । यथा खुदीप्तात् पावकात् विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः । तथाक्षराद्विविधाः सोम्य भावः प्रजायन्ते तत्र चैवापियन्ति । दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः । अमाणो ह्यमनाः शुभ्रो संक्षरात्परतः परः । श्रीरङ्गरामानुजमुनिविरचेितां एतस्माज्जाश्रते प्राणो मनः सर्वेन्द्रियाणि च । अशिभूर्भ चक्षुी चन्दसूर्यो दिशः श्रोत्रे धानिवृताश्च वेदः । बायुः प्राणेो हृदयं विश्वमस्य पद्यां पृथिवी द्वेष सर्वभूतान्तरत्मा । तस्मादभिः मिधो यस्य सूर्यः सोमः पर्जन्य ओषधयः पृथिव्याः । पुमान् रेतः सिञ्चति योतिायां वीः प्रजा बहुधा सम्प्रसूताः । तस्मादृचः साम यजूंषि दीक्षा यज्ञाश्च सर्वे ऋतवो दक्षिणाश्च । संवत्सरश्च यजमानश्च लोकः सोमो यत्र पवते यत्र सूर्यः । तस्माच देवा बहुधा सम्प्रसूनाः साध्यां मनुष्याः पशवो वयसि । प्रणापानौ ीहियौ तपश्च श्रद्धा सत्यं ब्रह्मचर्थे विधिश्च । सप्त प्राणाः प्रभवन्ति तस्मात् सप्तार्चिषः समिधः संप्त होमः । सतमे लोका येषु चरन्ति प्राणा गुहाशया निहिताः सप्त सप्त । अतः समुद्रा गिरयश्च सर्वे अस्मात् स्यन्दन्ते सिन्धवं; सप्तरूपा अतश्च विश्वा ओषधयो रसश्च येनैष भूतैतिष्ठते ह्यन्तरात्म । पुरुष एवेदं सर्वे ततो ब्रह्म परामृतम्। । एतद्यो वेद निहितं गुहायां सोऽविद्यान् िविरितीह सोग्य!। इंति तृतीयः खण्डः ॥ आविः सन्निहितं शुहाचरन्नाम महत्पदम् । सखेदं सर्वमर्थितम् एकत् प्रणन्निमिषधं यत् । एतज्ज्ञानथ सदसद्वरेण्यं परं विज्ञानात् यद्वरिष्ठ प्रजानाम् । (जानशेति, हे शिष्या इति शेषः ।) थदचिंमधदणुभ्योऽणु च यस्मिन् लोक निहित। लेकेिनश्च । भावप्रकाशिका (अष्यत्वादिगुणाधिकरणम् ***? ४५ तदेतदक्षरं ब्रह्मा तत्प्राणम्तदबाट्सनः । ३त्र तदेतत् सत्यं तदमृतं वेद्धव्यं सोभ्य विद्धि । ऋक् धनुर्यजुर्वाणः सा ज्या घोषणदिन । आथर्वणमयं शुभ्रं प्रतिगृह्णीत सुव्रत । धनुर्तृहीत्वोपनिषदं महास्त्रं शरं द्युपासननिशितं संदधीत । आयभ्य तद्भागव(वग)तेन चेतसा लक्ष्यं तदेकाक्षरं स्रोग्य विद्धि । प्रणवो धनुश्शरो ह्यात्मा ब्रह्मा तल्लक्ष्यमुच्यते । अप्रमतेन वेद्धव्यं शरवत्तन्मयो भवेत्। । लक्ष सर्वगतचैव शूरो मे सर्वतोमुखम् । वेद्धा सबैगतचैव विद्धं लक्ष न आत्मानभरणिं कृत्वा प्रणवं चोत्तरारणिम् । ध्याननिर्मथनाभ्यासात् देवं पश्येन्निगूढधत् । थस्मिन् द्यौः पृथिवी चान्तरिक्षमेतं मनः सह प्रागैश्च सर्वेः । तमेवैकं जनथात्मानम् अन्या वाचो विमुञ्चथ् । अमृतस्यैष सेतु । स एषोऽन्तश्चरते बहुधा जायमानः । ओमित्येवं ध्यायथात्मानं स्वीयः (स्वति वः) पाराय तमसः परस्तात् । (पाराय तीरभूतयेत्यर्थः !) . . यः सर्वज्ञः सर्ववित् यस्यैष महेिमा भुवि । दिव्ये ब्रपुरे हेषु व्योङ्गि ऑ(सन्)मा प्रतिष्ठितः | ४५६ श्रीरङ्गरामानुजमुनेिविरचिता मनोमश्रः प्रणशरीरनेता प्रतिष्ठितोऽन्तर्हदये सन्निधाय । तद्विज्ञानेन परिपश्यन्ति धीराः आनन्दरूयममृतं यद्विभाति !! भिछन्ने हुदथग्रन्थिः छिद्यन्ते सर्वसंशयः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टो परावरे । हिरण्मये परे कोशे विरतं ब्रह्म निष्कलम् । तच्छुभ्रं ज्योतिषां ज्योतिः त्वदात्मविदो विदुः । न तत्र सूर्यो भति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमभिः। तमेव भान्तमनुभाति सर्वे तस्य भासा सर्वमेिदं विभाति । न तत्र चन्द्रार्कवधुः प्रकाशते न वाप्ति वाताः कुतोऽन्या देवताः । स ए५ देवः कृतभूतभावनः स्वयं विरुद्धो विरजः प्रकाशते ।। ब्रौवेदममृतं यत् पुरस्तात् ब्रह्म पश्चात् दक्षिणश्चोत्तरतश्च । अधश्चोर्ध च अमृतं ब्रह्म ब्रतैवेदं सर्वमिदं वरिष्ठम् (ब्रह्म) । पद्मकोशप्रतीकाशं सुधिरश्चाप्यधोमुखम् । हृदयं तद्विजानीयात् विश्वस्यायतनं महत्। । इति चतुर्थः खण्डः | द्वा सुपर्णा सयुजा सखाया समानं वृक्ष परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वति अन्क्षन्न-यो अभिचाकशीतेि ।। समाने वृक्षे पुरुषो निसः अनीशया. शोचति मुह्यमानः । जुष्टं यदा पश्यत्यन्यमीशामस्य महिमानमिति वीतशोकः । यदा पश्यः पश्यते रुक्मवर्ण कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान् पुण्य पापेविधूय निरञ्जनः पस्मं साम्यमुपैति ॥ भावप्रकाशिका ( rद्रश्धः दिगुणकाधिक णम् १-२.५) ४५७ प्राधो हेय सर्वभूतर्विभाति विजनन् विद्वान् भवति नातिवादी । आत्मक्रीड आत्मरतिः क्रियावान् एष हि ब्रह्मविदां वरिष्ठः ।। सत्येन लभ्यस्तपसा द्वेष आत्मा सम्यक् ज्ञानेन ब्रह्मचर्येण नित्यम् । अन्तःशरीरे यं पश्यन्ति यतयः क्षीणदोषा ज्योतिर्मयो िह शुओं । सत्यमेव जयति नानृतम् सत्यस्य पन्था वेितो देवयानः । येनाप्नुवन्ति ऋषयो ज्ञानतृप्ताः यत्र त् सत्यस्य परमं निधानम् । (बृह ब्रह्मच त्) तद्दिव्यमचिन्थरूपं सूक्ष्माञ्च तत् सूक्ष्मतरं िवभाति। दूरात्पुरे तदिहान्तिके च पश्यस्येतन्निहितं गुहायाम् । न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैः तपसा कर्मणा वा । ज्ञानप्रसादेन विशुद्धसत्वः ततस्तु तं पश्यति निष्कलं ध्यायमानः । एोऽशुराम) चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा संविवेश । प्राणैश्चित्तं सर्वमोतं प्रजानां यस्मिन् विशुद्धे विभवत्येष आत्मा । (वभवति = वैभवयुक्तो भवति-परमात्मनि प्रसन्ने असङ्कचितज्ञानो भवतीत्यर्थः) थे यं लोकं मनसा संविभाति विशुद्धसत्वः कामयते थांश्च कामान् । तं तं लोकं जयति तांश्च कामान् तस्मादात्मस्थं ह्यर्चयेद्भतिकाम । इति पञ्चमः खण्ड । स येों ह वै तत्परं ब्रह्म घाम यस्मिन् विश्धं निहितं भाति शुभ्रम् उपासते पुरुषं ये ह्यकामास्ते शुक्रमेतदतिवर्तन्ति धीराः । (शुक्र पुरुषमित्यन्वयः । शु-शरीरोपादानभूतं यत् शुक्तमित्यर्थः) । कामान् यः कामयते मन्बमानः स कामभृज्जायते यत्र तल । पर्याप्तकामस्य कृतात्मनश्च इहैव सर्वं प्रविलीयन्ति कामाः । 58 ४५८ श्रीरङ्गरामानुजमुनिविरचिता नायमात्मा प्रवचनेन लभ्यो न धिया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैप आत्मा विवृणुते तनू स्वाम् । नायमात्मा बलहीनेन लभ्यो न च प्रमादातपो वाप्यलिङ्गत् । (तपशब्दो ज्ञानपरः। चक्राक्षादिलिङ्गशून्यज्ञानेन च न लभ्य इत्यर्थः) एतैरुपायैतते यस्तु विद्वान् तस्यैव आत्मा विशते ब्रह्मधाम । (ऐरुपायै:-वलाप्रमादसलिङ्गज्ञानैरित्यर्थः) संप्राप्यैनमृषयो ज्ञानतृप्ताः कृतात्मानी वीतरागाः प्रशान्ता । ते सर्वगं सर्वतः प्राप्य धीरा युक्तात्मानः सर्वमेवाविशन्ति । वेदान्तविज्ञानसुनिश्चितार्थाः सन्यासयोगात् यतयः शुद्धसत्त्वlः । ते ब्रह्मलोके तु परान्तकाले परमृतात्मरिमुच्यन्ति सव । गताः कलाः पञ्चदश प्रतिष्ठाः देवाश्च सर्वे प्रतिदेवतालु । कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकं भवन्ति । यथा न्छ; स्यन्दमानाः समुदे अस्तं गच्छन्ति नामरुपे विहाय । तथा िवद्वान् नामरूषाद्विमुक्तः परात्परं पुरुभूति िदव्यम् । स यो वै तत्परमं ब्रह्म वेद ब्रौव भवति । नात्याब्रह्मवित् कुले भवति । तरति शोकं तरति पाप्मानम् । गुहाग्रन्थिभ्यो विमुक्तोऽमृतो भवति । तदेव श्लोकः-- क्रियावन्तः श्रेलिया ब्रह्मनिष्ठाः स्वयं जुह्वत एकर्षेि श्रद्धयन्तः । तेषामेवैतां ब्रह्मविद्यां वदेत शिरोत्रतं विधिवत् यैस्तु चीर्णम् । तदेतत्सत्यमृषिङ्गिराः प्रोवाच । नैतद्चीर्णनतोऽधीते, नाकृतपावनो नासन्यासी च । नमः परमर्षेिभ्यो नमः परमभ्यिः । इतेि धष्ठः खण्डः । र्थग्धे अदृष्ट इत्यस्य भूमार्थत्वे विरोधाभावेन, ':तुम्बःचे प्रया' इति मूत्राप्रवृतेः । टोमयामी अस्य मुन्नेो भवितेत्य भूतार्थता अष्टिोमयाजीत्यस्य अमिष्टमेनेष्टवानित्यर्थकतया तस्मिन् भवितेति युञ्थ भू-नद्य नभविष्यत्वस्यासम्भवेन तत्र धातुसम्बन्धे प्रत्ययः इति सूत्रवशेनाशिष्टोमथा जीत्यस्य भविष्यदर्थाश्रयणेऽवि अविरोधेन इह तथात्वे प्रमाणाभावादिति चेत्-उच्यते वेदाहं सम्तीतानि-मां तु वेद न कश्चने ? त्यदिग्मृत्यनुसारेण स्वयमितरैरदृश्य एव सन् इतरान् प च भ्र िणि पूर्वाधिकरणे प्रतिपन्नत्वात् कथमद्रेश्यपदावलम्वनेन पूर्वपक्ष इति भावः । नाचियावर्तकमित्यर्थ इति । प्रत्युताचित्साधकमेवेत्यर्थः । दृष्टान्तश्च चेतनेति । ऊर्णनाभेश्चेतनत्वादिति भाव । 'नशुपश्लिष्टति । 'नश्च्युिक्तभन्यसदृशाधिकरणे तथा ह्यर्थगतिः इति न्याथात् नविशव्दयोरेकार्थवृत्तित्वादिति भावः । इदश्वोपादानो पादेयभेदाभ्युपगमपक्ष इति ध्येयम् ; सादृश्यस्य भेदगर्भत्वात् । पादानोपादेयाभेद मङ्गीकृत्याह अबालकृऐति । ननु चेतनदृष्टान्तानुगुण्य-कार्थसारूप्य-निषेधस्वारस्थ हेतुभिः यत्तदद्रेश्यमित्यादौ परमात्मपरत्वव्युदासेन प्रधानपत्वाश्रयणेऽपि, अक्षरात्परतः परःइति वाक्ये न परमात्मपरत्वपरित्यागे प्रमाणं पश्यामः; प्रत्युत थः सर्वज्ञः सर्वविदि त्यादिश्रुत्यनुरोधेन ब्रह्मविद्यासमास्यानुरोधेन च परेषां प्रश्रमपूर्वपक्ष इव परमात्न परत्वमेवास्त्वित्याशक्य – यथा निषेधस्वारस्यवशेन तस्यैव द्रव्यस्यावस्थान्तरयुक्तस्य ग्रहणमित्युच्यते, तथा “ िदव्यो मूर्तः पुरुषः" इति मन्ते जीवे पसिद्धस्य मूर्तिभत्वस्य मन:प्राणवत्वस्य च निषेधदर्शनाद् तस्यैवावस्थान्तरयुक्तस्य ग्रहणमुचिनम् । अतः सर्वज्ञत्वादिकमपि जीव एव मुक्त्यवस्थापेक्षया नेतुं शक्यमित्यभिपन्न ह प्रधानत्वसमर्थनमुपजीव्येति । ननु निषेधस्वारस्यमवलम्ब्य यत्तदद्रेश्धमिति वाक्ये प्रधानपरत्वपूर्वपक्षो न युक्तः ! अगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादमिति जीवे प्रसिद्धगोलादिनिषेधवाहुल्यात् तत्रापि वाक्ये पराभिमतद्वितीयपक्ष इव जीवपर त्वमेव किं नस्यात् ? अन्यथा ,–“अथ परा यया तदक्षरमधिगम्यते यत्तदद्रेश्यम् आह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादं नित्यं त्रिपुं सर्वगतं सुसूक्ष्मं तदव्यं अ: ४६० श्रीरङ्गरामानुजमुनिविरचिता थतयोनिं परिपश्यन्ति धीराः !ः इत्यन्तं प्रथानपरम् ; “यस्मात्परं नापरमन्ि । क्रिश्वित् यस्मान्नाधीयो न ज्यायोऽस्ति कश्चित् । वृक्ष इव त८धेो दिवि तिष्ठत्येक स्तेनेदं पूर्णे पुरुषेण सर्वम् ? इति तदुत्तरवाक्यं जीवपरम् ; “यथोर्णनभिः सृजते गृह्यते च यथा पृथिव्यामोषधयः सम्भवन्ति ! यथा स्त: पुरुषात् केशलोमानि स त ब्रह्म ततोऽन्मभिजायते । अन्नात्माणो मनस्सत्यं लोकाः कर्मसु चामृतम् ? इत्यारभ्

  • परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्यकृतः कृतेन । तद्विज्ञानर्थे स

गुग्नेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् । । तस्मै स विद्वानुपसन्नाय सम्यक् प्रशान्तचित्ता शमन्विताय । येनाक्षरं पुरुषं वेद सत्यं ोवाच तां तवती ब्रह्मविद्याम् ॥ " इत्युरितनसन्दर्भ जीवपरः; “तदेतत्सत्यम् ! यथा सुदीप्तात् पावकात् विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूप । तथाक्षराद्विविधाः सोभ्य भावाः प्रजायन्ते तव चैवापियन्ति !!!) इति प्रधानपरम् ; * दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः । अप्राणेो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः । ? इति जीवपरमिति कथमिवैतत् पण्डितानां हृदयं प्रथमधिरोहेदिति चेन्न-“यस्य येनार्थसम्बन्धो दूरस्येनापि तेन सः'। ३ आनन्सर्यमवोदन ” इत्यधिकरणम्ययेनानन्तर्यमालस्॥प्रयोजकतया दूरस्थेनाि योग्यतावशात् सम्बन्धोषत्तः प्रधानजीवयोव्यतिकरेण प्रतिपाद्यत्वस्यागत्या स्वीकार्य वादिति भावः । चेतनदृष्टान्तः कथमित्यत्राहेति । प्रधानस्य प्रतिपाद्यत्व इति शेषः । भध्ये प्रसूत इति तत्र ' दृष्टान्ता इति । अत्र इतिहँतैौ । यतः पुरुषाधिष्ठितप्रधानं मते, अतश्चेतनाचेतनष्टान्ता उपन्यस्यन्त इत्यर्थः । ननु, प्रधानजीवात्र प्रतिपाद्येते' इति पूर्वपक्षः सांख्यमतावलम्बी । सांख्यमते च पुरुषस्य सन्निधानमात्रेणैव उपकर्तृत्वम्; नाधिष्ठातृत्वेन इत्याशंक्य तदनुरूपष्टान्तस्यापि सत्वात् पुरुषाधिष्ठितं प्रधानं परिणमत इति वा, पुरुषसन्निधानभात्रेण परिणमत इति च किञ्चितन्मतमवलम्ब्य पूर्वपक्षः प्रवर्तितुमर्हति इत्यभिप्रयन्नाह--अनधिष्ठितत्वेऽपीति । पूर्वपक्षमुपसंहरति – अत इतीत्यस्यानन्तरं राङ्कान्ते अदृश्यत्वेतीति कोशेषु पाठो श्यते ! तस्य मन्दप्रयोजनस्यापि शिष्यावधानार्थत्वमिति ध्येयम् । भावप्रकाशिका (अश्वत्वादिगुणकाधिकरणम् १-२.५) ४६१ ननु प्रकृष्टपुण्यस्य जीवम्य बद्धदशायां कथं साधैश्यमेित्यत आह--तदु पलक्षित इति । पुण्योपलक्षिप्त इत्यर्थः । नित्यमुक्तम्य गोत्रणैनिषेधस्वास्या भावात् पुण्योपलक्षितमुक्त इति उक्तमिति द्रष्टव्यम्। प्रकृतःक्षरपर इति भाव इति । पूर्वपक्षिणोऽपि वेिबादाभावादिति भावः । काश्धत्प्रत्यभिज्ञानाधेति । 'तथा ऽक्षरात्सम्भवतीह विश्व ' िनति पूर्वमन्तुनपञ्चम्वन्प्रत्यभिज्ञानं चशब्देन समुचीयते । कारणत्वमन्द्येति । तस्यापि विधाने गौरवादिति भावः । ननुभूतयोनित्वलिङ्गप्रत्यभिज्ञानादपीति । “अथ पाया तदक्षरमधि गम्यत इति वाक्यभतिपाद्यस्य, यः सर्वज्ञः सर्ववित् यस्य ज्ञानमयं तपः तस्मात् ” इति निर्दिष्टस्य च कारणत्वमत्यभिज्ञानात् ऐक्यमभ्युपगम्य, अक्षरत् परत: पर इति अवधि पञ्चग्यन्तःक्षरपदनिर्दिष्टस्य भूतयेऽन्यक्षरभेदकल्पनापेक्षय, अथ परा यया तदक्षरमिति वाक्यप्रतिपन्नाक्षरस्य, अक्षरात्परतः पर इति पञ्चभ्यः]क्षरदनिर्दिष्टप्रधानैक्यमेव प्यायः उभयत्राप्यक्षरश्रुतिप्रत्यभिज्ञानात् । ततश्ध तस्मिन् प्रधाने सार्वश्यादिविधानमनुपपन्न मित्यर्थः । भूतयोनित्वलिङ्गानुगृहीतस्येति । यद्यपि, येनक्षरं पुरुषमिति वाक्ये भूतयोनेित्वं न श्रुतम्--तथापि, 'यः सवैज्ञः सर्ववित् यस्य ज्ञानमयं तपः । तस्मादतत् ब्रह्म नाम रूपमन्नश्वजायत 'इति वाक्यस्य, 'येनाक्षरं पुरुष'मिति वाक्यस्य च ऐका थ्र्यस्य चोभयसम्प्रतिपन्नतया भूतयोनित्वलिङ्गानुगृहीताक्षरशब्दतया प्रत्यभिज्ञा बलव तीति तात्पर्यम् । प्रथमभाविनः प्रबलतयेति । एतेन, तथाक्षरात्सम्भवतीह विश्वम् तथाक्षराद्विविधाः सोग्य भावाः, अक्षरात्परतः परः इत्येतेषां पञ्चम्यन्तसारूप्यादेक विषयत्वमित्येतदपि निरस्तं वेदितव्यम् । पुरुपत्वादिति । चेतनत्वात् सार्वश्य योग्यत्वं सम्भवतीति भावः । व्यपदिश्यत इत्यर्थ इत्यस्यान्तरम्, “तत्र हेतुमाह - प्रकृतमदृश्यत्वादिगुणकमितीति ग्रन्थ उपेक्षितः । अतश्च व्युत्क्रमेण प्रतीकग्रहण शंकाया नावकाशः । अदृश्यत्वादिगुणकत्वेन प्रकृतत्वादित्यर्थ इति । अमूर्त पुरुषग्रत्यभिज्ञाषकाणिपादत्वादिगुणकत्वादित्यर्थ । उत्तरग्रन्थानुसारात् तस्यैब हेतू कर्तुमुचितत्वादितेि द्रष्टयम् । पुरुषशब्दवाच्यत्वेन चेति । न च पूर्वपक्षिणः, तेनेदं पूर्ण पुरुषेण सर्वमित्यादीनां भूत्योन्यक्षरपरत्वमसंमतम् । पुरुषशब्दितजीव परमित्येव तदभिप्रायादिति वाच्यम्- यस्मात्परं नापरभस्तीत्यत्र यच्छब्दादिबलेन प्रकृतभून्योन्यक्षप्रतिपादकः स्य पुरुशब्दे वक्तव्यत्वात्, ये क्षरं पुरुषं वेद सत्त्र एा नस्य वक्तव्यत्वाचेति द्रष्टव्यम् । प्रकृतमट्टश्वादिगुणकमिति भाप्ये प्रकृतमित्य प्रधानतिपाद्यत्वेन कृतस्वार्थ इत्यभिश्यन् व्याचष्ट - अदृश्यत्वादिगुणकमक्षर मेवेति । परतः परत्वेनीच्यत इत्यभ्युपेत्यमिति । अभधानप्रतिपाद्यस्य प्रधान प्रतिपाद्यान् परबेनोक्यसम्भवादिति भावः । ब्रह्मशब्दयोर्भिश्नविषयत्वदर्शनादिति । स्पष्टम् इति पदद्वयस्यापीत्यर्थ । इञ्चम्यन्तपदसापेक्षत्वादिति । अत एव देवदत्तपुत्र इत्यादौ न सामानाधिकरण्यं पुत्रपदस्य षष्ठान्तपदसापेक्षत्वादिति द्रष्टव्यम् । परं ब्रह्मविपया विद्या परविधेति । न तु अथ रेति श्रुताविव अपरोक्षत्वमर्थ इति भावः । भाष्ये गुरुपरम्परया अङ्गिरसा प्राप्तानिति । 'ब्रह्मा देवानां प्रथम सम्बभूवे ' त्यादिश्रुतिरलानुसन्धेयः ! व्याख्यानप्रकारमाह--तल कैश्चिदिति । मृवावादिमतमाह - कैश्चित्कर्मज्ञानमिति । “अपरा च धर्मसाधनफलविषये' ति मुण्डकमाप्ये शङ्करेण व्याख्यातत्वादिति भावः । अपरमात्मज्ञानमपरविद्येति । जीवज्ञानमित्यर्थः । अत्रत्यवाक्येनेति । न मेधया न वहन् श्रतेने !ति वाक्येन मेधशब्दिस्य पासनस्यापि नैफल्यावभादित्यर्थः । विवेकादसाधनसप्तकानु गृहीतमित्यत्र साधनसप्तकस्यागमजन्यज्ञानाङ्गत्वाभावात् अनुगृहीतगेित्यस्य सहकृत मित्यर्थ इत्यभिप्रयन्नाह – साधनसप्तकं शास्त्रजन्यज्ञानश्चेति । उत्थितमित्यर्थ इति । 'आगमोत्थं विवेकाचे ! ति श्लोके उत्थितमिति शेष इत्यर्थः । तत्रेत्यादि वाक्वेनेति | भाष्यगतं तत्रेतिपदं न भाष्यकारीयम्; अपितु श्रुतिगतमित्यर्थः । “परा चैवापरा पं । तत्रापरा-ऋग्वेदो यजुर्वेद' इति हि श्रुतिः । स्पष्टीकृतमिति भाष्येऽपि, “वेदस्य ज्ञानोत्पतिहेतुत्वा'दित्यत्र वेदशब्देन सूचितम् । तेन, * न चात्रा गमोत्थत्वं शाब्दं प्रतीयत'ति शङ्का भाष्य एव परिहृतेति द्रष्टव्यम् । कर्मस्वायत्तम मृतमिति। लोकश्चेति शेषः । अमृतत्वसाधनभूतं कर्मेत्यर्थ इत्यत्रापि स्वर्गामृत खसाधनेत्यर्थः; स्वर्गापवर्गेति भाष्यनुरोधात् । ततश्च लोका अमृतञ्च कर्म भावप्रकाशि कः ? अश्यत्वादिगुणकाधिकरणम् ?-२-५) ४६३

4

कमनीयन्वाय कामनाविषयत्वायेत्यर्थः । अनायणमिति । अlग्रयणं शरदि कर्तव्येष्टिविशेषः । अहुतनिति वकाले अहुनमित्यर्थः । त्रिवर्गसाधनकर्म विषयमिति । दर्शपूर्णमासाभप्रणवैश्वदेवातिथिपूजानां नित्नता यथाशक्ति तदवश्य कर्तव्यत्वस्यापवर्गकर्मस्वपि सत्वान् तत्परत्वेऽपि न दोष इत्यपि द्रष्टव्यम् । कर्भ फलाभिसन्धिमदिति । कर्मणः अत्ररत्यं फलाभिसन्धिस्त्वमेवेत्यर्थः । इदश्चेो पलक्षणम्-ज्ञानापूर्वकत्वमपि द्रष्टव्यम् । येऽभिनन्दन्तीति । ये चाभिनन्दन्तीत्यर्थः। ततश्च फलाभिसन्धिमत्कर्मकारिणां तदभिन्दिनूषाञ्च जरामृत्युबश्वञ्चमित्यर्थः । अतश्च सवा ओषधय इत्यन्तेष्विति । एतस्माज्ज्ञायते प्रा च, पद्रां पृथिवी खेष सर्वभूतान्तरात्म, तस्मादग्ःि समिधश्च भूः, तस्मादृचः साम यजूंषि दीक्षा, तमाश्च देवा बहुधा सम्प्रसूताः, सप्तं :णाः भवन्ति तस्मान् , अत समुदा गिग्यश्च स, अतश्च सर्वाः ओषधयो रसश्चेति तत्प्रक्ररणग:तदेतच्छब्दै रित्यर्थः। तदेतच्छब्दैः परामृश्येत्यस्यान्सरम्, ‘भूतयोनित्यं सप्रपञ्चमुपाद्यत्यय हारोऽपेक्षितः । ननु भाण्ये षष्ठखण्डप्रतिपाद्योपासनपरभक्तिरूपत्वस्य पञ्चभखण्ड प्रतिपाद्यब्रह्मसाम्यलक्षणब्रह्मानुभवफलात् प्रागेव प्रतिपादनमसङ्गतमित्याशक्याह तस्य क्रमभावित्वभुक्तमि?ि । * वेदान्तत्रिज्ञानयुनिचिताधः ! इतेि, वेदान्तार्थनिश्चयवन्तः कर्मपन्यासयोगान् यतनवन्त: शुद्धान्तःकरण: ते परान्त काले देहावसानकाले परामृताः-पममृतं ब्रक्ष आत्मतया येषां ते परामृतः जीवन्मुक्ता एव सन्त इत्यर्थः, ब्रह्मलोकेषु-ब्रह्मणि मुच्यन्ति-भिवंघटाकाशः निर्तृति (वृति ?)मुपयान्तीत्यर्थ इत्येवं जीवन्मुक्तिषरममुक्तिकमभावित्वमुक्तं शाङ्करमुण्डक भाष्य इति भावः । सर्वगस्य ब्रह्मण इति । न तु सर्वशून्यस्येत्यर्थ । ब्रह्म भोक्तचेतनभोग्यचेतनोभयपरतथा अनशब्दः टीकाभिनत इति पूर्वं व्याख्याय, अद्यत इत्यन्नमिति पूर्वभाष्यानुसारत् भाष्यस्थभोग्यपदमात्रेणान्नशब्दव्याख्यां ीकाभिमतेत्युच्यते श्रीरङ्गरामानुजमुनिविरविना प्राप्तिप्रतिपादकमेति वक्ष्य इति । “ कार्य वादरिस्य गयुपतेः ? इत्यकिरण इति शेषः । इतरचेतनाचेतनवदिति ! म च-इदं न वक्तव्यम्, चेतनान्तरसिद्धरिति वाच्यम्-मुक्तिदशायामेव न लयः ; अपितु आप्रलयं तदिन्द्रियाणामप्यवस्थानमिति प्रदर्शनार्थमि(र्थभ्रदि)ति द्रष्टब्थम्। परमात्मैक्यापत्यभावादिति । ननु, ‘ाता कलाः, ताः स्वस्वमतिष्ठां गताः= वंस्वं कारणं प्राप्नां भवन्तीत्यर्थः । ये च देहाश्रयाश्च क्षुरादिकरणनेिष्ठ! देवाः, ते अदित्यादिषु गत भबन्तीत्यर्थः । कर्माणि विज्ञानमयश्च आत्मा-! कर्माणि-अभुक्तफलानेि कर्माणि विज्ञानोपाधिको जीवश्च परस्मिन् ब्रह्मण्य विशे,यां गच्छन्तीत्यर्थ ' इति मुण्डकभध्ये शङ्करेणाथों वर्णित: । न तु मुक्त परित्यक्तदेहादीनां परमात्मनैक्यमिति चेत्-सत्यम् , *तानेि परे तथाह्यहे' ति सूत्रे “एवमेवास्य परिदछुरिमाः घोडश कलाः पुरुषायणl: पुरुषं प्राप्यास्तंगच्छन्ती ' ति वाक्यमुदाहृत्य परब्रह्मवेिदः कृत्स्नं कलाज्ञातं ब्रौ सम्पद्यत इत्युपसंहारदेवमाशंक परिहृतमिति द्रष्टयम् । पूर्वोक्तसाभ्यापत्तिनिगमनपरमिति । “ वैष्णवं वामन मालभेत स्पर्धमानो विष्णुरेव भूत्वेमन् लोकानभिजयतेि । त्यत्रेव एवकारः सादृश्य वाची; साम्ये च, “इवद्वैवमेव ! (सायैवमेवकद्वेव) इति निघण्टुपाठादिति भावः । ब्रह्मपर्यन्तेति शरीरवाचिशब्दानां शारीरिपर्यन्तत्वेऽपि शरीरिवाचिशब्दानां शरीरवाचित्वाभावा दिति वाच्यम् - तुल्य-यायतया शरीरेिशब्दानामप्यपृथक्सिद्धशरीरावित्वसम्भ वात् । गत्यभावे लक्षणाया अप्यदोषत्वात् । 'प्रोक्षणीष्वर्थसंयोगात् ? इति न्यायमिति । प्रेक्ष्यते तिच्यते आभिरिति योगादेव प्रेक्षणीशब्दस्य अप्सु वृति सम्भवात् न तत्र रूढिः कल्यनीयेत्युक्तम् (पू.मी.१-४-९); तन्न्यायादिति भावः । अत्र केचित् – ननु कयमदृश्यत्वादिगुणकस्याक्षरशब्दाभिहितत्वम् अव्या कृतेऽक्षरशब्दस्य रुढावात् ; रूढेर्योयापहारित्वादित्याशक्य प्रेक्षणीन्यायेन रूढेर भावाद्योगस्य च ब्रह्मसाधारणत्वान्न दोषं इत्याह - अश्नुत इति वा न क्षरतीति वेति इत्येव भाष्यस्थवितरिकामाहुः । व . धग्र

इदमपि ऋक्ष्यमाणमि िशेषः ! देवताविशेष न अ मदर्थद्वयमिनि । ोः ३ ] 14 अक्षरा न्छ न् श्मि | द्रष्टध्यम् । तथात्वं श्रूयन इनि ! अन्नादिप्रपञ्चहेतुत्वं श्रूयत इत्यर्थः । ॐ रत्र तथात्वमित्यस्याप्ययमेवार्थः । भ्रह्मा धनमिति । बनमित्यधिकरणमुच्यते ; त्रह्म स वृक्ष इत्युपादानवम् ; ब्रहध्यनिष्ठन् भुवननि धारयन्निति निमित्तत्वञ्धति भाः । ननु शैवभते पञ्चम्यन्ताक्षरशब्दयोरेकार्थत्वा, * तपसा चीयते ब्रह्म ।

  • तस्मादेतत् ध्रह्म इति वाक्यद्वयस्यब्रह्मशब्दयोरप्येकार्थत्वाञ्च अक्षत्रह्माशब्दयोः

कारणकार्यदिश्यत्वं नास्त्येव ! किञ्च तन्मते अक्षरशव्ड़ितस्य पुरुपस्य सर्वोपादान बाभ्युपगमेन कायेत्वानभ्युपगमात् कारणपरमर्शि वा कार्यपरामशिं वैति विचारो न युक्तः । 'तस्मादेतद्रह्म नाम रूपमन्नश्च जायत ' इत्यत्रापि न ब्रह्मशब्दितस्योत्पति: श्रूयते, किन्तु भूयोन्यक्षरमेतत् ब्रह्म अन्नादिरूपेण परिणमत इति द्युच्यते । न हि कुलालान्मृत्विण्डो घटो भवति इत्युक्त मृपिण्डम्येत्पत्तिः कुलालकूर्यवं वा प्रतीयत इत्यस्वरसादाह-किञ्च येनाक्षरमिति ! भृतयोन्यक्षरधर्माणामिति । अपाणिपादत्वादीनाममूर्तत्वादिना प्रत्यभिज्ञानादिति भाव । तच्छब्दसामानाधि करण्याचेति । न च, 'स वाह्याभ्यन्तर ' इत्येतत् बाह्याभ्यन्तरसाहित्यवाचकमेकं पदं किं न स्यादिति वाच्यम् – तथात्वे बाह्याभ्यन्तर इत्यनेनैव तदर्थस्य लाभात् स इत्यस्य वैयथ्र्यप्रसङ्गत् । तयोरनन्यत्वसिद्धिरिति । पुरुषद्वित्वे प्रमाणाभावादिति भावः । न पुरुषशब्दो नेय इति । “दिव्यो ह्यमूर्तः पुरुषः ? इति पुरुषशब्द इत्यर्थः । पुरुषनारायणोत्तरनारायणेति । पुरुषदेवताकत्वात् नारायणर्षिकत्वाच पुरुषसूक्तस्य पुरुषनाराथणत्वम् । एवमुत्तरमारायणेत्यत्रापि द्रष्टव्यम् । अक्षहृदयाभिज्ञ स्येति । अक्षहृदयाख्यविद्याभिज्ञस्येत्यर्थः । रूपेोपन्यासाञ्च १-२-२४. ननु भाष्ये, ‘सर्वभूतान्तरात्मनः परमात्मन एव सम्भवतीत्ययुक्तम्-सर्व भूतान्तरात्मत्वस्यापि एतद्वाक्यप्रतिपाद्यत्वेन एतद्वाक्यप्रतिपाद्यद्युमूर्धत्वादिसर्वभूतान्तर 59 ४६६ श्रीरङ्गरामानुजमुििवरचिता नस्यान्तधर्मवत्वं परमात्मन एव मृम्भक्तीत्येव वक्तुं युक्तत्वादित्याशङ्क , “पृथिवी ह्यप सर्वभूतान्तरात्मे' त हिशब्देन पूर्वोचक्षुधैवादेः सर्वभूतान्तामहेतूकरणात् द्युमूर्धत्वाद्युपपाद्य सर्वभूतान्तरात्मत्वं परमात्मन् एव सम्भवतीत्यर्थ इत्यभिप्रयन्नाह सर्वभूतान्तरात्सम्बन्धितोच्यमानमिति शारीराद्विशिनीति । शारीरादित्यनन्तरं । विलक्षणत्वेने 'त्यध्याहार्यम् ।

  • विशिनष्टि हि प्रकृतं भूतयेोनिं शरीराद्विलक्षणत्वेने'ति परैरुक्तवान् शरीरस्य

विलक्षणत्वावधित्वेनैव निर्दिष्टतया विशेषणक्रियाबवित्वेनानिर्दिष्टत्वात् । विशिनष्टी लुयुत्ते केन विशेषणेनेत्याकांक्षाया इच कस्माद्विशिनष्टीत्याकांक्षाया अदर्शनाच । न च कथं तर्हि भाण्यकृत, “विशिनष्टि हि प्रकरणे प्रधानात्पुरुषाचे ' ति निर्दिष्टमिति वाच्यम् .. प्रधानात्पुरुषाचेत्यस्य न्यावर्तयतीत्यर्थ इति तत्वत्योत्तरवाक्या न्वितत्वात् । न च कथं तर्हि किं कस्मादिति टीकोक्तिरिति वाच्यम्, तस्या अपि किं कपाद्यवर्तयतीत्यर्थकत्वादिति ध्येयम् । अक्षरात् एरो हि जीव इति । परतोऽक्षरादिति सामानाधिकरण्यापेक्षया वैयधिकरण्यस्य ज्यायस्त्वस्य प्रागुपपादित त्वादिति भावः । न तु धर्मशब्देनेति । अदृश्यत्वादिगुणको धमोंतेरिति धर्मः शब्देनेत्यर्थः । एतस्माज्जायते प्राण इति मन्त्रात् क्रियानुषङ्गेण, अत्रेिति भन्त्रस्थ, त्रैलोक्यशूरीरो हेिरण्यगर्भों भूतयोन्यक्षरात् जायते इत्यर्थपरत्वमङ्गीकृत्य, रूोपन्या सादिति सूलस्य च, * पुरुष एवेदं सर्वमि ? तेि सर्वश्यरूपब्रह्मलिङ्गोपन्यासात् भूतोनिः परमात्मेत्यपि योजनन्तरं फैरैर्देशितम् । तदनूद्य दूषयति- रूपोपन्या साविति । प्रकरणवशादिति | सन्निधिवशादित्यर्थः । अदान्तरप्रकरणस्येति । सन्निधेः प्रकरणविरोधे दुर्बलत्वादित्यर्थः । ततश्च, “प्रकरणं खल्वेतत् विश्वयोनेः । सन्निधिश्च जायमानानाम् । सन्निधेश्च मकरणं बलीय इति जायमानपरित्यागेन (अजा यतेत्यध्याहारमन्तरेण) विश्वयोनेरेव प्रकरणिनो रूथाभिधानमिति चेन्न - प्रकाशिन् शरीरेन्द्रियरहितस्य विग्रहवत्कविरोधात् ?” इति वाचस्पत्थलुगुण्यञ्च सिध्यति ; मीमांसकप्रवादविरोधश्च परिहृतो भवति । अत्रेदमवधेयम् - अस्मन्मते भट्टमत इवावान्तरप्रकरणभेदेन प्रकरणद्वैविध्यमेव नास्ति । अवान्तरप्रकरणशब्दाभिलप्य भावप्रकाशिका (वैश्वानरा ! कर: १-२६-) ४६ऽ न्तु सन्निधिरेव । न चैवमभिक्रमणय प्रयाजाङ्गल्यं न सिध्येदिति वाच्यम्, गुरुमन भ इति अदृश्यत्वादिगुणकविकरणम् । वैश्वानराधिकरणम् (६) वैश्वानरः साधारणष्ट्राब्दविशेषात् । १-२-२५ समानप्रकरणे वाजसनेय इति । अग्रिहस्ये, 'वैश्वानरं वै भगवान् सम्प्र िवेद तन्नो ब्रही। तिं श्रवणादित्यर्थ । अमिशब्दोपक्रमः कोशेषु द्रष्टव्यः । त्रेिष्वपि क्रमेण प्रयोगं दर्शयति --- अक्षरात्परतः पर इत्यादिना । इरः जीव इत्यर्थः । विधिशब्दस्य मन्त्रत्वे भावः स्यादिति न्यायेनेति । दर्शपूर्ण मासयोः श्रूयते, “ आग्नेयोऽष्टाकपाल ” इति । बहूनि चाग्नेरभिधानानि अग्रिः शुचिः पावक्र इत्यादीनि । तत्र, अग्विाचियु स्वाहाकारंञ्जित्यादिनिगमेषु येनकेन चिच्छब्देनाभिधानं कर्तव्यम्, उत विधिगतेनैवाग्शिब्देनेति विशये; अभ्यर्थो देवता कर्तव्य इत्येतावांश्चोदनार्थः । तस्य तच्छब्दोदृिश्यमानस्य देवतात्वमिति प्रयोगा वस्थायां शब्दोच्चारणमापतति । तन्नियमे च नास्ति प्रमाणम् । पावकशब्देनाप्यु द्दिश्यमानस्य चोदनविहितममेर्देवतात्वं सम्यादितमेव भवति । तस्माच्छब्दप्रयोग नियम इति पूर्वपक्षं कृत्वा-अवश्यं ह्यत्र शब्दोच्चारण एव पुरुषो नियोक्तव्यः । शब्दोचारणस्यैव पुरुषव्यापारवात् । ततश्च शब्दस्वरूपमेव उचारणान्वयित्वेन विधीयते । तद्विधाने चार्थस्य देवतात्वं प्राप्तमेवानूद्यते । येन हि शब्देन हवेि स्यज्यते, तस्यार्थस्तस्य देवता भवति । तस्माच्छब्दोच्चारणस्यैव विधानान्न पर्याय प्रसक्तिरिति पर्यायशब्दानां बाध इति बाधलक्षणे, “ विधिशब्दस्य मन्त्रत्वे भावः स्यातेन चोदने ! त्यधिकरणे (मी. १०-४ १३) सिद्धान्ततम् | यथा शब्दानियमपूर्व पक्षेऽपि प्रथमाध्यायप्रतिष्ठापितप्रामाण्यस्य न हानिः, तदन वैश्वानरशब्दस्यार्थानियम पूर्वपक्षेऽपि न प्रतिष्ठापितप्रामाण्यहानिरिति भावः । इदमुपलक्षणम्, “छागो ब। मन्द्रवणात् " इत्यादिपूर्वपक्षोत्थानस्यापति द्रष्टव्यम्। अत्र केचित्-तदधिकरणपूर्व ४६८ श्रीरङ्गरामानुजमुनेिवेिशचेिता पक्षे न पदार्थानध्यवसाय: न ऋक्याथनिध्यवसाय तद्धटितवाक्यस्य संशयकत्वेनाप्रमाक्रयात् प्रतिष्ठापितप्रामाण्यस्य हानेिर्भवत्येव । अत एव घिकयवक्राहवेतस्शब्दःथनध्यवसाये सङ्घटितचोदनाया अभामाण्यमियुक्तम् । अतएव भावार्थनये किं नामपदैन विष्यतया क्रमीप्ते, उतग्न्यातपदेनेत्यनयवसाय इति संशये अनध्यवसायात्मक एव पूर्वपक्षः प्रवर्तित । तत्रचापामाध्ये प्रमाण. ध्याय एवेयं चिन्ता स्यादित्याशाक्य, उपोद्धात्वेनात्रैव युक्तः ; साक्षात् संगतेरुपोद्धात. संगतिचलीयत्वात् इत्युक्तं विवरणे । ततश्च स्वर्गकामाद्यधिकरणेषु प्रसिद्धमाभाण्याक्षे पवदेहापि पक्षिणः प्रामाध्याक्षेो न दोषमावहतीति वदन्ति । अग्शिब्दसामानाधिकरण्येतेि । “स एषोऽनिश्वानरो यत्पुरुषः! त यो सभनिं वैश्वानरं पुरुषविध"मेित्यादिवाक्यमत्पिन्न सामानाधिकरण्येत्यर्थः । परैश्वा नरशब्दस्य जठर-तृतीयभूतं-तदधिष्ठातृदेवतरूपःर्थत्रेियसाधारणत्वा आत्मशब्दस्य जीवपरमात्मरूपार्थद्वयसाधारणत्वाच्च पञ्चधा संशयो वर्गितः । तद् दूषयति जीवपर साधारणात्मशब्दसद्भावेपीत्यादिना ! अगिमित्यस्य विवरणे महाभृततृतीय मिति । यद्यपि नाग्निशब्दस्य भूततृतीये समर्थः, तथापि ज्वलनसामान्यमर्थः । न देवता, न जाठराग्निविशेष इति भावः । केतुमादित्यमिति । आदित्योदये द्विनव्यवहात् तस्य केतुशन्द्रित चिह्नत्वमिति भावः । तद्विषयभूताः स्यामेति । अश्मासु शोभना मतिस्तस्य भूयादित्यर्थः । मतिसम्बन्धस्य भूततृतीये अचेतने जाठरे चा असम्भवात् देवतापस्त्वमाश्रयणीयमिति भावः । किमित्यव्ययमिति । प्रसिौ वर्तत इति शेषः । विशेष्यत इति विशेष इतेि. भाष्यस्य कर्मस्वरूपप्रत्ययार्थव्थास्यानरूपत्वे स्वरसतः प्रतीयमानेऽपि साधारणशब्दविशेषिित सूतस्थविशेषपदस्य कर्मणि घञ्जन्तत्वे साधारणशब्द एव विशेष इति कर्मधारयस्याश्रयणीयत्वात् कर्मधारये च विशेषशब्दस्य पूर्वनिपातप्राप्या पश्चान्निर्देशानौचित्यात् सूत्रस्वारस्यानुरोधार्थ विशेषशब्दस्य भावार्थ त्वमभिप्रेत्य साधारणशब्दस्येति षष्ठचर्थभूतकर्मव्याख्यानपरं विशेष्यत इति भष्यमिति व्याचष्ट-नेदं विशेषशब्दस्येत्यादिना । ननु विशेष्यत इत्यस्य विशेष शब्दध्यास्यानरूपत्वाभावे विशेष इति पृथक्पद्म्नन्वितं स्यादित्याशक्य, 'विशेष इति कुन्तं पदं कमर्थिषष्ठीनिमित्त' मिल्यभ्याहूय यन्येयमित्याह-विशेष इनि कृदन्तं स्यानुरोधेन-यथा व्याचष्ट – यद्वा शेिष्यनइत्यादिना ! फलविशेपनिर्देशादीनां परमात्मधर्मत्वाभावादाह-लिङ्गपर इति । अनिष्ठस्यपि लिङ्कबमुपपद्यत इति भावः । लाभ इत्यत आह-फलितार्थ इति ! भध्ये औयमन्यवादय इति । “ प्राचीनाल औपमन्यवः, सत्ययज्ञः पौलुषिः, इन्द्रद्यझेो भाछवेयः, जनः शर्कराय:, बुडिल आश्वतश्चि:? । प्राचीनशालादिशव्दा अद्या: पञ्चपि नामानि । “ते हेते महाशाल महाश्रोत्रियाः समेत्य मीमांसांचक्रः, को न आमा किं ऋति” । महाशालाः--विस्तीर्ण शालः, सम्पन्ना इत्यर्थः । “ते ह सादयाञ्चक्रुः' । निश्चिनक्त इत्यर्थः । “उद्दालको ह वै भगवन्तोऽयमारुणिः सम्प्रतीमात्मानं वैश्वानरन्थ्येति, तं हन्ताभ्यागच्छामेति । तं हाभ्याजग्मुः । स ह सम्पाट्याञ्चकार प्रक्ष्यन्ति माभेि महाशाला महाश्रोत्रिय , तेभ्यो न सर्वमिव प्रतिपत्स्ये ? । सर्वे व नोत्सह इत्यर्थः । “हन्तामन्यभ्यनुः शासानीति । तान् होवाच, अश्वपति भगवन्तोऽयं केकय: सभ्प्रतीमात्मानं वैश्वा नर्मध्येति तं हन्ताभ्यागच्छमेति । तं हाभ्याजग्मुः । तेभ्यो हँ मातेभ्यः पृथगणि कारयाञ्चकार, स ह प्रातस्सञ्हिान उवाच न मे स्तेनो जनपदे न कद्र्यो न मद्यपः । नानाहिताग्निविद्वान् न स्वैरी स्वैरिणी कुतः । यक्ष्यभागो ह वै भगवन्तोऽहमस्मि । यावदैक्कमा ऋत्विजे धनं दास्यामि तावद्भगवद्भयो दास्याम् ि । वसन्तु भगवन्त ? इति । ते होचुः, येन हैवार्थन पुरुषश्चरेत् तं हैव वदेत् ? थत् अयोजनमुद्दिश्य पुरुषः प्रवर्तते, तदेव वदेदित्यर्थः।

  • आत्मानमेवेमं वैश्वानरं सम्प्रत्यध्येष समेच नो ब्रहीति । तान् होवाच, प्रातर्वः

प्रतिवक्तास्मीति । ते ह समित्पाणयः पूर्वा हे प्रतिचक्रमेि; तान् हनुपनीयैवैतदुवाच' । यथैवं महाशाला भहाश्रोत्रियः ब्राह्मणाः सन्तो महाशालवाद्यभिमानं हित्वा समिद्वार हस्ता जातितो हीनं राजानं विद्यार्थितया विनयेनोपाजग्मुः, तथान्यैरपि विद्योपादि त्सुभिः भवितव्यम् । योग्येभ्य एव विद्या दातव्येत्यथमर्थ आख्यायिकया सूच्यते ४७० श्रीरङ्गरामानुजमुनिविरचिता फलविशेषनिर्देशश्रेति । सर्वेलंकाद्याश्यान्नानुमम् –सर्वपापप्रदाह पwलयनिर्देशः इत्यथ । परैः द्युमूर्धवादि.ल्पना सविकारानुगते ब्रह्मण्येव सम्भवतीत्युक्तम्; तद् दूषयति-द्युर्धत्यादीतेि मर्यमाणम्नुमानै स्यादितेि ।। १.२-२६ श्रुतिलिङ्गवाक्येत्यादिसूत्रपठितेतेि । न तु ' आकाशस्तलिङ्गात्' इत्यत्रेव तदसाधारणधर्मरूपलिङ्गपर; स्मर्यमाणस्य रूपस्य परमपुरुयासाधारणधर्मत्वाभावेन परमः पुरुषत्वे लिङ्गत्वोक्योगात् । अतो लिङ्गशब्दो ज्ञापकपर इति भावः । यद्यपि श्रुतिलिङ्गादि सूत्रे, ‘सामथ्र्य लिङ्गम्; तच शब्दगतम्, अर्थगत'मित्येव व्यवहृतम् तथपि तदपि ज्ञापकान्नातिरिच्यत इति भावः । यद्वा श्रुतिलिङ्गवाक्येतत्स्वरूप कथनार्थमेति द्रष्टव्यम् । इत्थम्भूतमित्यादिभाष्यस्य टुप्रभृतीत्यादिना सूत्रार्थप्रनि पादकेन भाप्ये पौनरुक्त्यमाशंक्य इतिशब्दान्वयानन्वयाभ्यां परिहरति – इति शब्दार्थेनान्वितमिति । भाष्ये तथाहीतेि । “ औपमन्यव! कं त्वमात्मानमुपास्से इतेि । देिवमेव भगवो राजन्निति होवाच । एष वै सुतेजाः आ1 वैश्वानरः, यं त्वमामानमुपास्से। तस्मात्तव सुतं प्रसुतमसुतं कुले दृश्यते ? । (सुतप्रयुतमुतशब्दैः एकाहाहीनसत्रयागः लक्ष्यन्ते । ) “अत्यन्न पयसि प्रियम् । अस्य पश्धतेि प्रियं भवत्यस्य ब्रा वर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते। मूर्धा त्वेष आत्मन इतिहोवाच-मूर्धाते व्यपतिष्यत्, यन्मां नागमिष्यः इति । अथ होवाचसत्ययज्ञे पैौलु िप्राचीनोग्य ! कं त्वमात्मानमुपास्स इति । आदित्यमे भगवो राजिित होवाच एष वै विश्वरूप आत्मा वैश्वानरोऽयं त्वमात्मानमुपास्से । तस्मात्तव बहु विश्वरूपं कुले दृश्यते । प्रवृत्तोऽश्तरी रो दासीनिष्कः । अत्यत्रं पश्यसि प्रियम्। अत्यन्न पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते। चक्षुस्त्वेतदाभन इति होवाच अन्धो भविष्यो यन्मां नागमिष्य इति। अथ होवाचेन्द्रद्युझे भालुवेयम्, वैयाघ्रपद्यः कं त्वमात्मानमुपास्स इति। वायुमेव भगवो राजन्निति होवाच । एष वै पृथग्वर्मा वैश्वानरः, यं त्वमात्मानमु पास्से । तस्मात् त्वां पृथक् बलय आयन्ति, पृथग्रथश्रेणयोऽनुयन्ति, अत्स्यन्ने पश्यसि प्रियम्। अत्यन् पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसंकुले य एतमेवमात्मानं वैश्वानरमुपास्ते । भावप्रकाशिका ( वैश्वनराधिकरणम् १-१.६) प्राणश्धेष आत्मन इति होवाच-प्राणस्त उदकनिष्यत्, न नागमिथ्य इति । अथ ोवाच जनं शार्कराक्ष्य ! कं त्वमात्मानमुपास्स इत! आकाशभेद भगो गाजन्निति होवाच एष वै बहुल आत्मा वैश्वानरोयं त्वमात्मानमुपास्से । तमात् स्वं बहुलेोऽप्ति प्रजया च धनेन च, अत्यत्रं पश्यसि, विम् । अत्यन्तं पश्यति प्रेयं भवत्यस्य ब्रह्मवर्चसं कुले एतमेवं वैश्वानरमुपास्ते । सन्देहम्वेध आत्मन इति होवाच- सन्देहम्ते व्यशीर्येत्। यन्मां नगमिष्य इति। अथ होवाच बुडिमाश्वतराधिं वैयाघ्रपद्य! कं त्वमात्मानमुपास्स इति। अप एवं भगो राजन्निति होवाच । एप वै रयिरात्मा वैश्वानरो यं त्वमात्मान मुपास्से, तस्मात् त्वं रयिमान् पुष्टिभान् अम्न्ने पश्यसेि प्रियम् । अत्यन्तं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते । वस्तिस्येय आत्मन इति होवाच-वस्तिस्ते व्यभेत्स्यत्, यन्मां नागमिष्यः इति । अथ होवान्छेद्दालकमारुणेिं ौतम! कं त्वमात्मानमुपास इति । पृथिवीमेव भावो राजन्निति होवाच । एष वै प्रति gात्मा वैश्वानरः यं त्वमात्मानमुपास्से । तस्मात् त्वं प्रतिष्ठितोसेि मलयः च पशुभिश्च, अम्पन्न पश्यसि शियम्। अत्यत्रं पश्यतेि प्रिये भवत्यस्य ब्रह्मवर्चसं कुले च एतमेवमात्मानं वैश्वानरभुपास्ते ! पादौ त्वेतावत्मन इति होवाम् --- पादौ ते व्यग्लास्येतां यन्मां नागमिष्यः इति । तान् होवाच – एते वै खलु यूयं पृथगिधेममात्मानं वैश्वानरं विद्वांसोऽन्नमत्थ । यस्त्वेतमेवं प्रादेशमालमभिविन्दानमात्मानं वैश्वानरभुपास्ते, स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमति । तस्य हवा एतस्यात्मनो वैश्वानरस्य मूर्वेव सुतेजाश्चक्षुर्विश्वापः प्राणः पृथावत्स सन्देहो बहुलेो वस्तिरेव रयिः पृथि व्येव पादौ । उर एव वेदिलोंमानि वर्हिः हृदयं गार्हपत्यो मनोऽन्वहायै५चन्मास्य माहवनीयः । तद्यद्भत्तं प्रथमागच्छेत् तद्धेोमीयम् । स यां प्रश्रमामाहुतिं जुहु यात् तां जुहुयात्, प्राणाय स्वाहेति ! माणस्तृप्यती !' त्यादिना प्रणाद्याहुतिपञ्चकं प्रदर्श, “ स यदिदमविद्वानग्निहोत्रं जुहोती' ति पठ्यते । इत्थं श्रुतिक्रम । भाष्ये तानेकैकं पप्रच्छेति । एकैकमिति क्रियाविशेषणम् । एवमुत् रलापि, एकैकमुपास्यमानतया कथितानामित्यादावपि द्रष्टव्यम् । न तु नाभिरितीति । खं वै नाभिरित्युपहणानुगुण्ये सत्यपीति शेषः । वेदमूलत्वेन वैश्वानरविद्याया इति । स्मृतेर्वेदमूलकत्ववश्यम्भावात् तस्याः स्मृतेः, मूर्धव सुतेज। श्रीरङ्गरामानुजनुनेिविरचिता श्रणवाक्यं , द्यां मूवीनमिति स्मृतिवचनस्य मूलाकांक्षां शमयितुं प्रभवति । तानि मूत्वश्रवणेऽवि छुधैश्वग्याश्रवणात् । न च, 'असै वाव लोक इति श्रुत्यनुसारदग्नि शब्दस्य लोकपरत्वमस्तीति वाच्यम् – उपचरिताग्निशब्दप्रयोगविषयत्वस्य पर्जन्य पृथिव्यादप्वपि सत्वेन तदनुसारेणार्थनिर्णयासम्भवात् । अतो वैश्वानरविद्या वाक्यमेव मूलमिति चेन्न --- * शीघ्णों द्यौः समवर्तत पद्रयां मूमिर्दिशः श्रोन्नात्। इत्यादीनां बहूनां परमात्मपरतया नेिणीतानां वाक्यानां मूलत्वसम्भवेन न स्मृतिवचनस्य विप्रतिपन्नवैश्वानरविद्यकशरणत्वामेति भावः । हैं शब्दादिभ्योऽन्तःप्रतिष्ठानाच नेति चेन्न तथा दृष्टयुपदेशाद्सम्भवात्। पुरुषमपि चैनमधीयते १-२-२७. दूरस्थत्वादिति । यद्यप्यस्याधिकरणत्य छान्दोग्यवाक्यवत् वाजसनेयवाक्यमपि विश्य एव; अतो न दूरस्थत्वादिवैषम्यम्--तथापि, * पुरुषभपि चैनमधीयत' इति बाजसनेयक्रस्य तटस्थवदुदाहृतत्वात् एवमुक्तमिति द्रष्टव्यम् । भाष्ये समानाधि करणलयान्निरिति श्रूयत इति । वाजसनेयके अग्निरहस्ये सप्रपञ्चां वैश्वानर विामुत्, “स एषोऽश्विानरो यत्पुरुषः स दैतमेवमनि वैश्वानरं पुरुषविधं पुरुन्तःतिष्ठितं वेद ” इति श्रूयत इत्यर्थः । अन्तःप्रतिष्ठित्वस्यग्निशब्दनिर्देश साहित्यविवक्षसिद्धिः कथमिति शङ्कायामेकवाक्योपादानादिति दर्शयति – स यो हैतमेवमग्रिमिति । परैः, शब्दादिभ्योऽन्तःप्रतिष्ठानादिति सूत्रखण्डो जाठरादित्रय शङ्कापरतया व्याव्यातः । भाष्यकॉरेस्तदनादरेण जाठरमात्रशंका परतया तत्खण्डस्य याख्याने कारणमाह-शब्दादिभ्य इत्यादिमूत्रखण्डमित्यादिना । तथादृष्टद्यु पदेशादित्यत्र दृष्टिशब्दः पैरैः जाठरे परभमिदृष्टिपरतया व्याख्यातः । तदुपेक्षणे किं कारणमिति शङ्कते-दृष्टिशब्दोऽतस्मिन् तथात्वानुसन्धानेति । सूत्रतात्पर्य विरुद्धमिति । यद्यप्युदीथप्रस्तावादौ अभ्यस्योपास्यमानाकाशप्राणादेः, आकाशस्त लिङ्गात्, अतएव प्राण इति परमात्भपरत्वसमर्थनपरसूत्रतात्पर्याविरोधवत् अविरोधः सम्भवति । न च तत्रापि दृष्टिविधिपरत्वे विमतिः । “संज्ञातश्चेत्तदुक्तमस्ति तु तदपि ? इत्यत्र भाष्ये कण्ठत एाविष्कृतत्वात्-तथापि तत्र गत्यभावात् दृष्टि

| - श् किम् ? ८. विधेिल्वेऽपि इह तदाश्रयन्यथुक्तवान् । अतः न '१ि दृष्टविधिन्वपक्षं परेि 5 य = • दियाशक्५ प्रतिपाद्यत इति पदं शब्दलङ्गसाधारणज्ञापनपरतया त्याचष्ट---ाप्य । ननु वैश्वानरादिशब्दस्य परमात्मपरत्वे त्रे-ाक्रल्न साक्षात्परमात्मनि अन्वेविन्याशंक्था – तदिति । भाप्ये किञ्चति हेतुन्यसमुच्चय प्रतिपादनस्य सूत्रारूढां दर्शयति---अपचेत्यत्रेति । अधीयत इत्यस्य शब्द कर्मत्वस्थैवोचितत्वात्, पुरुषर्मा चैनमधीयत इति सूत्रस्वट्रस्य एप्तमिन् पुरुषशब्द मध्येतारं प्रयुञ्ज इति पर्यवसन्नमर्थ हृदि निधायऽऽह ---किन्तु पुरुषशब्दवाच्य तयापीति । क्षरत्वाद्युपाधिनेति । द्वाविमौ पुरुषौ लोकैकं क्षरश्चाक्ष एव नि क्ष(मभिव्याहाररूपोपाधिबलेनेति भावः ! * पुरुषः ' 'पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेदे 'ति पुरुषान्तःप्रतिष्ठितत्ववन् पुरुषत्यस्यापि श्रवणेन पुरुः:शििष्ठ तत्क्मात्रस्याश्रवणान्न जाठरत्वमिति परैः व्याख्यातम् । तन्निरचष्ट – अत एव पुरुषमिति । हेत्वन्तराणामृषीति । तथाच असम्भवादित्यस्य हेत्वन्तर्रानिरासकस्यम् पुरुषमपि चेत्यस्यान्तःपतिष्ठाननिरासकत्वमिति व्यवस्था निलेति भावः। समुदितस्येति । निवृत्कृतस्य भूततृतीयस्येत्यर्थः । साक्षादप्यवेिरोधं जैमिनिः १-२-१९. अग्शिब्दसामानाधिकरण्येन विनेति । यद्यप्यग्निशब्दो चैवानरशब्दवत् बहूर्थसाधारण एव । “ विश्वसमा अहिं भुवनाय !) इति भूततृतीये, “एषोऽग्नि वैश्वानरो येनेदमनं पच्यतः' इति जाठरे, “त्वमग्ने यज्ञान होता' इति देवताथाम्,

  • छूदथ्येऽग्नौ वैश्वानरे प्रास्सत् ? इति परमात्मनि इत्येवमादिप्रयोगदर्शनात् –तथापि

वैश्वानरशब्दे यौगेिकार्थाभिव्यक्तिबन् अग्निशब्दे यौगिोकार्थाभिव्यक्तिनास्तीति भावः पुनरुक्तिप्रसङ्गादिति ! न च वैश्वानरशब्देनैवापर्यवसानवृत्या अग्निविशिष्टस्याभि श्रीरङ्गरामानुजमुनिििवता हेिततया अग्निशब्दस्यैव यौगिकार्थरत्वं किं न स्यादिति वाच्यम् --'अनौ वैश्वा नरे प्रास्यत् । इति अतिशब्दस्य पक्रमस्थवेन पुनरुक्त शङ्का दये निशब्दस्य पर्यव सान्वृत्या परमात्मपरत्वस्य सिद्धतया एश्चाच्छूवैश्वानरशब्द एव पैौनश्वत्यशङ्को दयादिति भावः । एरमात्मविषयत्वे वाक्यान्तरेष्धपीति । अग्निशव्दरहितेषु, आत्मानमेधेमं वैश्वानरं सम्मयध्येष्टि ? इत्यादिवाक्येष्वित्यर्थः । एकप्रयोजकत्वा येति । एकस्यैव प्रयोजकत्वसिध्यर्थनेित्यर्थः । वैश्वानरशब्दो दृष्टान्ततयोक्तः इति । ननु पौनरुक्त्यप्रसङ्गपरिहाराय वैश्वानरशब्दस्य यौगिकत्वमाश्रितम् । अग्नि शब्दे ताट्टशबाधकाभावात् कुतो योग इति चेन्न-रूढ्यर्थासम्भवे अपशूद्राधिकरण इव योगस्यैव ज्यायस्त्वमिति जैमिन्यभिप्राय इति भाव । विशदतरत्वेऽपि प्रयोगा दिति । ज्ञानस्य साक्षात्वमित्यादिप्रयोगदर्शनादिति भावः । बिदाद्यञ्जन्तः ऋष्य रान्तो वेति । गोत्रापत्ये निदाद्यङअन्त:; अन्तरापत्ये ऋष्यणित्यर्थः । ततश्च निदाद्यजन्तात् () ऋष्यणी बाधितत्वात् कथम ऋष्यणिति शङ्का निरस्ता । पुरुष समष्टिचाचित्वेऽपीति । ' नरे च संज्ञाया!मिति संज्ञायां डोव्विधानात् । समष्टि पुरुषसंज्ञात्वेऽपीत्यर्थः । विश्वानर एव वैश्वानर इति । प्रज्ञादेराकृतिगणत्वादण प्रत्यय. । विद्याभेदः स्यादिति । यद्यपि नोपस्थाकारभेदमात्रं विद्यभेदकम्, एकस्यामेव शाण्डिल्यविद्यायां मनोमयत्वप्राणशरीरत्वादीनामविरुद्धानां बहूनामुपास्या काराणां दशनात् । किं बहुना, सवॉस्वपिं परविद्यासु , 'आनन्दादयः प्रधानस्य अक्षरधियां त्ववरोधः' इति न्यायेन सत्यत्वज्ञानत्वानन्दत्वादीनां बहूनामाकाराणा मनुयायित्वदर्शनाच न विद्याभेदप्रसक्तिः – तथाप्यग्निशरीरत्वाग्र-नेतृत्वयोः विरोध मभ्युपगम्य एवमुक्तमिति द्रष्टव्यम् । विलम्बाविलम्बसाम्य तुल्यधलन्व मितीति । रूढ्यर्थानुपपत्तिप्रतिसन्धानभूलत्वेन दौर्बल्यं यौगिकार्थरूडयथ५थैव सानवृतिलव्धार्थयोः समानम् । तत्रापर्यवसानवृतिलब्धार्थस्य प्रथमप्रतिपन्नरूढयर्थानु गुणत्वं प्राबल्यहेतुः; तत्पक्षे रूढ्यर्थस्यापरित्यागात् । यौगिार्थस्य तु मुख्यत्वमेव प्राबल्यहेतुः, रूढ्यर्थवत् यौगिकार्थस्यापि मुख्यत्वादिति तुल्यबलवमिति भावः । ननु रूव्यर्थापर्यबसानलब्धार्थस्य रुढिपूर्वकलक्षणापेक्षया जघन्येन यौगि कार्थेन तुल्यत्वं वदता अपर्यवसानलब्धार्थे लक्षणैवोक्ता स्यात् । न चेष्टापतिः । चराः i ४५ हानिः, * आदित्यस्य गावः प्रकाशायन्ति ? इत्यादै रिणादीनां विलम्बतो स्थिति कानामपि मुल्यार्थत्वदर्शनादिति द्रष्टव्यम् । एकनैव वाक्येन वैक न्पार्थेति । नन्वन्निशरीरकस्वाग्रनेतृत्वन्पार्थयोरेकवाक्यविहिन्श्वे अरुणैकठ्ठावन्योरि समुचयम्यै विकल्स्याभ्युपगन्तव्यतश्च कथं वाक्यभेदापादनं तदनिष्टं स्यात् । केिश्च वाक्य भेदभीत्या विकल्पं परित्यज्य विद्यामेदः स्वीकर्तव्य इत्याक्षिपतो मते एकेनान्निशब्देन वृतिदूथाश्रयणेनार्थद्वयवेिधने वृत्तिद्वयविरोधप्रसङ्गेनावृतिलक्षणवाक्यभेदस्याभ्युपेतव्य तया वाक्यभेदोषस्यानुद्धाट्यत्वमेितेि चेत् - उच्यते – अग्निशरीरकवग्रनेतृन्वरूप गुणद्वयवत्या विधाने विद्याभेदो वा स्यात् , तस्यामेव विद्यायां वाक्यभेदमाश्रित्य विकल्पाभ्युपगमे अष्टदोषदुष्टो विकल्पः स्यान् वाक्यभेद्दोषश्च स्यादित्यत्र तार्यात् । यौगिक इति हेि सूत्वतात्पयमिति । रूढ्भावे योग एव ज्यायान्, मुख्यत्वात् न त्वपर्यवसांनवृत्तिः । तस्या यौगिकार्थबन्मुख्यत्वाभावादिति जैभिनेर्मतम् । न तु द्वयोरपि तुल्यबलत्वम् । येन विद्याभेदो विकल्पो वा स्यादिति भावः । न द्वितीयेनि कृत्वेति । “तनि द्वैधं गुणप्रधानभूतानि ? (पू.मी.२-१-३) त्यधिकरणे क्रीहीनव हन्तीत्यत्र वेिमवघातार्था व्रीह्वयः उत त्रीह्यर्थो वा अवधात इतेि विचार्य भावार्थाधि करणन्यायेन भूतस् द्रव्यस्य क्रियानिवृत्तिः दृष्टं प्रयोजनं लभ्यत इति अवघाताथ ब्रीहयः, अवघालस्त्वदृष्टार्थ इति पूर्वपक्ष कृत्वा, अवघातस्य कर्मपयिकतुषविोकादि लक्षणदृष्टप्रयोजनेन सप्रयोजनत्वे सम्भवति यागादिवत् अष्टार्थकल्पनाया अन्याय्यत्वात् अवघातस्य व्रीह्यर्थत्वमेव, व्रीहीणाञ्च तण्डुलपिष्टप्रणाडिकया यागार्थत्वमिति न कुत्राप्यदृष्ट कल्पनीयमिति सिद्धान्तिम् । तत्र ननु ब्रोहीनवहन्तीति द्वितीयाश्रुत्या अवघातस्य क्रीडार्थत्वावगमत् कथं पूर्वपक्षोत्थितिरिति आशैक्ष्यं, द्वितीया नास्तीति सिद्धवत्कारेण पूर्वपक्षः प्रवर्तत इति पूर्वमीमांसकैर्णितमि-यर्थः । ४७, १८ बुध्यारोहार्थत्वं किं न स्यादिति ! प्रियशिरस्त्वादित्रदिति भावः । ननु सम्पतिं दर्शयतीत्येतावति वक्तव्ये, * परमात्मोपासनोचितमेव फलं दर्शयती' ति भप्ये निर्देशो निष्मणक इत्याशंक्व प्रागुपक्षिप्तस्य प्राणाहुतेः परमात्म समाराधनरूपवस्योपपादकं तदित्याह--अग्निहोत्रसम्पत्तेः परमात्भसमाराध नार्थत्वमिति । परमात्मसमाराधनं प्राणाहुतिः । तस्या अग्निहोत्रहीत्वार्था ग:है- पत्यायादिसम्पत्तिरिति भावः । “तस्य सर्वेषु लोकेषु” इत्याद्युक्तः फलविशेष एच प्राणाहुतेः परमात्मसमाराधनत्वं ज्ञायतीति भाव । सबैभावितं भवति । यागस्य देवपूजार्थत्वात् पूजायाश्चाधनरूपत्वात् यागहोभयोश्वानतिभेदात् हुधा तोराराधनमर्थ इति भावः । तदङ्गकपरोपासनफलं दर्शयतीति । उपासनफलस्य सर्वपापप्रदाहृस्य प्राणाग्निहोत्रे प्रदर्शन प्रणाग्निहोत्रस्य तदङ्गत्वज्ञापनार्थमित्यर्थः । इदञ्च प्राणाहुतिमात्रस्येश्याद्युत्तरवाक्ये स्पष्टयिप्यते । उपासकस्य मूर्धाद्यवयवाना मेत्रेति । * यस्त्वेवमेवे ? तेि पूर्ववाक्ये उपासकस्य प्रकृतथा, “तस्य ह वा, एतस्ये ? त्मन तच्छब्देन तस्यैव पराम्रgअत्रान् “उर एव वेदिल मानेि बर्हिः : इत्युक्तरवाक्ये उपासकीरःप्रभृतीनामेव पराम्रष्टव्यत्वेन, “तस्य ह वा एतस्यात्मनी वैश्वाभस्य भूव तेजः' इत्यादौ मूर्धादिशब्दैरप्युप्तकपूर्वादिपरामर्शस्योचेि तत्वाच । ननैवमात्मनो वैश्वानरस्येति व्यपदेशः कथं घटतामिति वाच्यम् उपास्योपासकामेदविवक्षया वैश्वानरादिशब्दप्रयोगोपपतेरिति भावः। आसप्तलि चैनमस्मिन् १ -२-३३. मुक्तिरेव फलमितीति। ज्ञापयितुमुक्ततयेत्यन्वयः । यद्यपि “सर्वेष्वात्मस्वन्न मती ? त्यहानेिष्टवृत्यंशो न कण्ठोक्तः ब्रह्मानुभवमान्नस्योक्तत्वात् – तथापि तदन्तर्ग त्वमस्तीत्यभियन्नाह – फलान्तर्गतेति । वाक्यप्रतिपन्नस्याङ्गिभावस्येति । भात्रप्रकाशिका ( वैश्वानराधिकर : १-३-६) ४७ यद्यपि नानेन वाक्येनाङ्गाङ्गिभावः प्रतिपद्यते, तथापि उर एव वेदिल-नि बहि रित्यमहोत्रसम्यतिवाक्ये, तस्य ह वा नम्येत्यन्यनुकर्षान् नादश्यै सिद्रमिति भावः । शङ्करदिभिस्तु अभिव्यक्तेरित्यादसूत्रचतुष्टयं मनभेदेन प्रदेशामाश्रुन निर्वाहभेदप्रदर्शनपरं व्याख्यानम् । अतिमात्रस्यापि परन्tत्मन उपासकानुग्रहार्थ देशमात्रतया अभिव्यक्तिसम्भवात् । दुष्टथिव्यादिादेशसम्बन्धिनी पादेशः भात्रा परिमाणं यस्य स तथोक्तमिति योगवदत् िदंशमात्रत्वेोपतिरिति आइभरथ्यो मन्यत इति अभिव्यक्तेरिति सूत्रार्थमाहुः । प्रादेशमात्रहृदयावच्छिन्ननुस्मरणीय तया रूढपूर्वलक्षणया प्रादेशमात्रत्वमिति वादरिरिति द्वितीयस्त्रार्थभाहुः । वाज सनेयके प्रादेशमात्रे उपासकर्तृश्रचु8ान्ताले त्रैलोक्यामनेो वैश्वानरस्य द्युपभृतीनां एवं हि । “प्रादेशमात्रमित्र हवै देवाः सुविदिता अभसम्पन्नाः १था तु व एनान् वक्ष्यामि, यथा प्रादेशमात्रमिवाभिसम्पादयिष्यामीति । स होवाच मूर्धानमुपदिशन् एष व अतिष्ठा वैश्वानर इति । चक्षुषी उपदिशन्नुवाच, एष वै सुतेज) वैश्वानर इति । नपेिके उपदिशन्नुवाच, एष वै पृथग्वत्र्मा वैश्वानर इ,ि मुख्यमाकाशमुपदिशन्नुवाच, एष वै वहलो वैश्वानरं इति । मुल्या अ५ उपदिशन्नुवाच, पृष नै रयिश्वानर इति । चुबुकमुपदिशन्नुवाच - एष वै प्रतिष्ठा वैश्वानर इति ? । अयभर्थः -प्रदेशमात्रमिव देवाः सूर्यादय अभिसम्पन्नाः प्राप्ताः उपासनयाँ यदा, तदा ते विदित) भवन्ति । अहं केकयराज्ञः युष्मद्भयम् औ :मन्यदिभ्य एनान् देवांस्तथा वक्ष्य,ि यथ प्रादेशमात्रमेवाभिसम्पादयिष्यामीति औपम्न्यवप्रभृतीन् प्रति वक्तव्यत्वेन प्रतिज्ञाय अश्धपती रजोवाच ! किं कुर्वन्नित्युक्त अस्य मूर्धानमुपदिशन् काग्रेण दर्शयन् । एष वै भूदिलोकानतीत्य तिष्ठतीत्यतिष्ठा । द्यौश्वानरस्यावयव इति प्रसिद्धे मूर्धनि वैश्वानरस्याधिदैवं यो मूर्धा द्युलोकः तदृष्टिः कर्तव्येत्यर्थः । स्वकीये चक्षुषी दर्शयन्नाह- एष वै सुतेजाः स हि सूर्योऽधिदैवतं वैश्वानरस्य चक्षुरिति प्रसिद्ध योश्चक्षुषोवानरस्य अधिदैवं यददित्याख्यं चक्षुस्तद्दृष्टरित्यर्थः इत्यादि सर्वत्र ज्ञेयमिति । इत्थं सम्पतेरिति सूत्रार्थमाहुः । अस्मिन् प्रदेशमात्रे मूचुबुक राले एनं परमात्मानं जाबाला अप्यधीयते । “एषोऽनन्तो अव्यक्त आत्मा सोऽवमुक्त ४७८ श्रीरङ्गरासानुजमुनिविरविता प्रतिष्ठित'इति। सो विमुक्तः अस्मिन् प्रतिष्ठित इति । वरणायां नास्थाश्च मध्ये प्रतिष्ठिन इति । का वै बरणा का च नासीति । तत्र चेमामेव नासिकां वरण! नासीति निरुच्य पुनरप्यभनन्ति, कतमचास्य स्थानं भवतीति । ध्रुवोः प्राणस्य छ यः सन्धिस्स एष छौलकस्य परस्य च सन्धिर्भवतीति । ततश्च नासिकाभ्रमध्यप्रदेशमलवििने परम्। त्मनि प्रादेशमात्रेोपपत्तिरिति चतुर्थसूत्रार्थमाहुः । तेषां मते चतुस्सूच्या अपि प्रादेश मात्रत्वनिर्वाहमात्रप्रदर्शनपरत्वेन अस्मन्मत इव प्रत्येकं भिन्नभिन्ननिवृत्याशंकायां अभावात् नातीव सप्रयोजनत्वमित्याह-अभिव्यक्तिः अनुसरणीयत्वमित्यादिना । झुप्रभृतिमूर्धत्वादिसम्पादनमिति पाठः । मस्तकचिबुकान्तरांल इत्येतत् कांका क्षिन्यायेनोभयत्र सम्बध्यते । मस्तकचिबुकान्तरले द्युमृर्थत्वादिसम्पादनं मस्तकविः बुकान्तराले परस्य स्थितेरिति च उभयत्र सम्भ्रश्यते। श्रुत्या प्रतिपादनमित्यस्या नन्तरं श्रादेशमात्रत्वश्रुतिनिर्वाौिपयिकमिति शेषः पूरणीयः । इति श्रीमन्धतुष्षष्टिप्रबन्धनिर्माणालङ्कमणदशोपनिषद्भाष्यकार - श्रीमद्रङ्गरामानुजमुनि विरचितायां श्रुतप्रकाशिकाव्याख्यायां भवभकाशिकायां द्वितीयः पादः । श्रीभते रङ्गरामानुजमहादेशिकाय नमः । श्रीमते रङ्गरामानुजमहादेशिकाय नमः ।। श्रुतमकाशिकाच्याग्या भावप्रकाशिका । प्रथमस्याध्यायस्य तृतीयपादे द्युभ्चाद्यधिकरणम् ( ) बुभ्वाद्यायतनं स्वादान् १-३-१. ननु पूर्वस्मिन्नधिकरणे द्युमूत्वादिकमेव परमात्मलिङ्गत्वेनोपन्यस्तम्; न तु दुभृतिसम्बन्धित्वमालमित्यस्वरसादाह – यद्धा अदृश्यत्वादिगुणक इतीति । असमाप्तिबुध्येति । अदृढत्वबुध्येत्यर्थः । यछषुि नैतदधिकरणपूर्नपक्षिणा अदृश्य त्वादिगुणकस्य परमात्मत्वमक्षिप्यते, अपि तु तद्भ्युपेत्यैव तप्रकरणवेिच्छेदेन

  • यस्मिन् द्यौः ? इति मन्त्रस्य लिङ्गवशात् जीवरस्वामित्व पूर्वपक्षः प्रवर्यते

तथापि, थस्मिन् छौरिति मन्त्रस्य जीवपरत्वं अदृश्यत्वादिवाक्येपि परमात्मत्वांका अङ्कुरेदिति भावः । विषयवाक्यश्रुतिक्रमः सर्वोऽपि अदृश्यवाधिकरणे ििवतः ततैव द्रष्टव्यः । श्लोकस्य द्युम्बाद्यायतनविषयत्वमिति । द्युभ्धाद्यायतनपरत्वमि त्यर्थः । ननु अन्तस्तद्भर्मोपदेशादिति भाष्ये, “अजायमानो बहुधा बिजाय ? इति श्रुतिवशात् परभकारुणिको भगवान् स्नेच्छयैवोपासकप्रतिपत्त्यनुगुणाकारदेवमनुप्यादि संस्थानभाक् भवतीत्यभिधानात् कथं बहुधाजायमानत्वं जीवलिङ्गमित्यत आह अन्तरादित्यविद्यायामिति । बहुधःशध्दार्थतत्र सूत्कृ1 न विचारित इति भावः । प्रथमनिर्वाह इति । योगपक्षे यौगिकार्थस्य भुख्यत्वेऽपि प्रथमप्रतिपन्न रूढयर्थस्य सर्वात्मना त्यागो दोषः । द्वितीये तु रुद्वर्थसदृशार्थपरिग्रहेण सधैश्चा रुद्वयर्थापरित्यागेऽपि अशक्यार्थस्वीकारो दोष इति भावः । हेतुविशेष इत्यादि । इच्छारूपहेतुविशेषः उपासकानुग्रहरूपफलविशेषश्च सूच्यत इत्यर्थः । मुक्तोपसृत्यव्यपदेशाच १-३-९ नानुसनमतच्छब्दात्. प्राणभृच १-३-२ पदार्थकथनपूर्वकत्वात् वाक्यार्थकथनस्य युक्रमेण कथने हेतुमाह -सुल सङ्गतेरिति । सङ्गच्छमानं सङ्गतिमन्तमित्यर्थः । सङ्गतिमति कथिते सङ्गतेर्बुद्धिस् ४८० त्वादिति भावः । छत्रस्य द्राक्षीयत्वादिति । “ अव्ययं विभक्ति !' इत्यादि. सूत्रस्यातिदीर्घत्वादित्यर्थः । प्रकृतात् परात्मनोऽन्यदिति । पूर्वसूत्रे छुभवाद्ययनं परमात्मेति साध्यतया प्रकृदित्यर्थः । अ सः = प्रथानाच्यितिरिक्त इति । अस्मिन् सूत्रे प्रधानजीवयोः कृत्वा तच्छब्दे तयोः परामर्शसम्भवादिति भावः। परमात्मा चेदिति । यद्यपि प्रधानमीवध्यतिरिक्तः परमात्मनोऽन्थोपि सम्भवतेि तथापि प्रधानलीवपरमात्मनामेव प्रस्तुतत्वेन अतच्छब्दः तत्रैव पर्यवस्यति । अत एव उतरत्र, ‘तद्वात्रिशब्दव्यतिरिक्तशव्दात्' इत्यस्य परमात्मशब्दादित्यर्थसिद्धिमभिप्रेत्य तत् स्वशब्दादित्यनधिकार्थमितिं वक्ष्यति । अतः पारिशेष्यात् अर्थाभाव इति । अभ्यस्तु --. “नाव्ययीभविादतोऽम्पञ्चभ्यः ?' इति पर्युदासान्न भवतीति रूयसिद्धि , ईशभिन्नत्वस्य जीवसाधारण्य कथं प्रकृतिपस्विमत्याशङ्कयाह स्त्रीलिङ्ग सामथ्यादिति । ननु भूतथै विहितस्य क्तस्य प्रीयमाणमिति वर्तमानार्थनिर्देशः कथमित्यत्राह आदिकर्मणि इत इति भाव इति । तदाशब्दस्यं मन्त्रे अश्रव |दाह--यत्तदोरिति । पक्षान्तरमाह--इतिशब्द इति । तदर्थस्तदा शब्द विव क्षित इति । तदर्थः = इति शब्दार्थ इत्यर्थः । भाग्यस्थस्तथाशब्द इतिशब्द व्याख्यानमित्यर्थः । ननु भेदव्यपदेशमात्रेण कथं द्युभ्वाधाधारस्य परमात्मत्वं जीवत्वं वा कुतो न स्यादित्यलाह द्रष्टस्त्रसमानाधिकरणेति । प्रकरणात् १-३-५. पूर्वोत्तरव वेति । प्राणभृत्प्रतिक्षेपे परमात्मसाधने चेत्यर्थः । स्त्यिदनाभ्यां च १-३-६ समानाश्रयत्वादिति । यस्सवैज्ञस्सर्वविदिति अत्र प्रकरणे श्रवणात् सार्वज्यमपि प्रकृतछुभवाद्यायतनविषयमिति भावः । स्वयं योग्यत्वादिति । जीवस्य तु। सार्वश्यामृतसेतुत्वादेरष्टादिद्वारा असुल्यतथा कथञ्चिनिर्वाह्यत्वादिति भाव । भावप्रकाशिका (दुभ्ट्ःथधिकरणम् १-३-१ } नन्वस्मिन् लूत्रे झुन्या परमात्नपरस्मन्नेव स्य ते ! न हि तन्न भेदत्वादेशः तदपि प्रत्यगात्मेति । नन्वस्मिन् सत्रे जीवपत्योः प्रस्तुत्वोभ्यासः कथं दुश्द्ययनस्य परमात्मा जीवत्वमतिक्षेपे दा उपयुज्यते ! प्रत्युत विरुद्ध एव । यदि च प्राकरणिकहेत्वन्तरैः पूर्वसूत्राभिनेते परमात्मसाधारणैः प१. परस्वेति । तदुपबोगितयेति। परमात्मनो भकृत्राहित्यमतिपादने धुक्तोऽयं मन्त्रः तल कृत्वरहित्यं द्रढयितुम्, लोकचेदसिद्धं भोतृवं जीवस्यैव, न तु परमात्मनः शरीरावस्तस्यापीति प्रतिपादयति । अतो जीवस्य भीकृत्वप्रतिपादवं परमात्मनः तदभावमतिपादनाय । न च परमात्मन भोकृत्वप्रतिपादनं जीवस्य भोक्तृम्झतप त्यर्थमित्रिं वैपरीत्थं चत्तुं शक्यम्-भसिद्धं ह्यप्रसिद्धप्रतिपत्त्यर्थं भवेत् । न च परामत् स्वरूपं जीवादपि प्रसिद्धम्, येन तथा त्यत् । ब्रमे परमात्मप्रतिपत्यपेक्षयापि जीभोकृत्वप्रतिपादमभोक्तास्मात्मतिपत्यर्थम् । तस्मात् तस्मिन् मन्त्रे परमान् प्रति पाद्यत इति सिद्धम्। स च मन्खः प्राक् प्रस्तुद्युपृथेिच्याद्याक्षरविषय एव, अम्बुl भिधाने असङ्गतेः । तस्मात् दुश्द्यधिकरणं परमात्मेवि सिद्धमिति भावः । पदानाम स्वारस्यत्रसङ्गाचेति । अचे ने अन्त:करणे शोकमोहादीनामसंभवदिति भावः । पश्य इति । पश्यः--परमात्मा, पश्यन्तं चेतनम् । अपश्यन्तभवेतनम् । पश्यन्तं परमात्मानम् । पश्यापश्ये = चेतनः अचेतनश्च । पश्यपश्यत्वात् = परमात्मदृश्यतैकस्वरूपत्वात् न पश्यत इत्यर्थः । त्यक् त्यप्यर्थः, प्रकरणान्तरे आयतने सदायतना इति स्वसाधारणअन्छब्दप्रयोगात् दुम्ज्ञाय तनं परममेत्यर्थोऽपिचति इति भावः । द्वितीयस्त्रस्य चेति । यद्यप्यग्मिन्नपि सूत्रे अनिवाविमुक्तमाप्यत्वल्यपदेशाद्रति योजनन्यस्मप्युकम्- तथाऽपि तस्याभिमतत्वात् ग्रग्झिमुतैः ज्ञेयत्वव्यप्रदेशादिति योजन्स्मे व स्वानमिततया दुप्यत इति द्रष्टव्यम् । श्रीरङ्गरामानुजमुनिविरविता वाकर्तृकपुक्त (क्तिः) प्रयभिज्ञानमिति पाठः समी ीनः, वाग्विमुतैरत पैररुतेरिति द्रष्टव्यम् । तत्र च प्रत्ययविपरिणामेनेत्यस्य वाच इति िद्वतीया विपरिणामेने त्यर्थः-'वाक्झर्मकेति पाठे मुक्तयन्न, आदिकर्मणि क्तः कर्तरीति कर्तरिक्.प्रत्ययः । वायूषं कर्म वाकू कर्म । कप्रत्ययः स्वर्थिकः । द्वितीयेति योगविभागत् समासः। प्रत्य यविपरिणामेनेत्यस्य आदिकर्मणि क्त इति प्रत्ययविपरिणामेनेत्यर्थः । जीवव्या वृत्तिं प्रतिज्ञायेति। स्थित्यदनाभ्यां चेति सूत्रेण प्राणभृदियस्यैव साध्यत्वादिति भावः । बुद्धिव्यावृत्युपपादनस्येति । अतृत्वानत्वाभ्यां जीवव्यावृतेरेवोपन्यसनीयत्वादिति भावः । परमात्मा भवतीति । ततश्ध प्राणभृन्न भवतीत्यस्यान्त:करण द्यु/धिसंििणइत चैतन्यं न भवतीत्येवार्थः, न तु उपाधिविनिर्मुक्तजीवचैतन्यमपि न भवतीत्यर्थः येनासङ्गतिः स्यादिति भावः । हेतुतयोपन्यासायोगादिति । उधिसंयोगदशायां कल्पितस्य भोक्तत्वस्य निष्कृष्टचैतन्येऽ िसत्त्वात्, इतथा च कर्तृत्वादिसंबन्धस्य मोक्षम्य च वैयधिकरण्यप्रसङ्गादिति भाव । द्वायुपर्णावित्यस्य विशिष्टनिष्कृष्टचैतन्य विषयत्वे गृहान्तःप्रविष्ट एकसिा पुरु द्वैौ पुरुषावित्यपि व्यपदेशप्रपङ्गात्, विशिष्ट निष्कृष्टभेदेन द्वित्वसंभवादिति भावः । व्यतिरेकेण जीवव्यावृत्तिरिति । अतः च्छब्दादिति व्यतिरेकेणेत्यर्थः । इति द्यभ्शाद्यधिकरणम् । १, बाकर्तृमुते तपाठे मुक्तेति भाये क्तः । ॐवाङ्कर्मकमुक्तत अद्यतन टोकाठ । ४८२ भूमधिकरणम् (२) - -- - “भूमा संप्रसादाद्ध्युपदेशात् १-३-७ छान्दोग्ये सप्तमप्रपाठक्रे, “अधीहि भगव इति होपस्साद सनत्कुमारं नारदः । तं होवाच, यद्वेत्थ तेन मोपसीद; ततस्त ऊर्भ वक्ष् ॥ी 'ति (एतावज्ज्ञान इत्युक्ता भदुपासनं कुत्यिर्थः) । स होवाच ऋग्वेदं भगवेोऽभ्येमि यजुर्वेदं-सोऽहं भगवो मन्त्रवेिदेवस्मि नात्मवि1 । श्रुतं हेव मे भगवद्दृशेभ्यस्तति शोकामात्मवि दिति । सोऽहं भगवश्शेच मि, तन्मा भगवान् शोकस्य पारं तारयत्वति । ते-होवाच नामोपास्स्वेति । स यो नाम ब्रह्मत्युपास्ते--अस्ति भगवो नाम्नो भूय इति । नाभ्नो भावप्रकाशिका (भूमाधिकरणम् १.३-२) ४८३ चाव भूयोस्तीति । तन्मे भगवान् ब्रवीदिति। वाग्वाब नाग्नेो भूयसी, वाचमुपास्स्वेति, अस्ति भगवो वाचो भूय इति । वाचो बाव भूयेस्तीति | तन्मे भगवान् ब्रवीत्वितेि. मनो वाघ चाचो भूयः । अस्ति भगत्रो मनसो भूय ?ति। मनसो वाव भूयोस्तीति। तन्मे भगवान् ब्रवीत्विति । सङ्कल्यो वाव मनसो भूयान् ! अस्ति भगवस्सङ्कल्पय इति सङ्कल्पाद्वाव भूोस्तीति। तन्मे भगवान् ब्रवीत्विति। चित्तं वाव सङ्कल्पाद्भय: । अस्ति भगवश्चित् त् भूय इति । चित्तद्वाव भूयोस्तीति । तन्मे भगवान् ब्रवीत्विति । ध्यानं वाव चित्ताद्भयः । विज्ञानं वाव ध्यानद्यः । बलं वाव विज्ञ नात् भूयः । अत्रं धाव बलात् भूयः । आपो वाबान्नाद्भयः । तेजो बाधाद्भयो भूयः । आकाशो वाव तेजसो वचनानन्तरम्, “प्राणो वावाशाय भूयान् । यथा वा र नाभौ समर्पितः, एवमस्मिन् प्राणे सर्व समर्थिनम् । प्राणः पाणेन याति । प्राणः प्राणं ददाति । प्राणाय ददाति । प्राणो ह प्ति प्राणो माता प्राणो भ्राता प्राणः स्वस प्राण आधाथैः प्राणो ब्राह्मणः । स यदि पितरं वा मातरं वा भ्रातरं वा स्वसारं वा आचार्ये वा ब्राह्मणं वा किञ्चित् भृशमेिव' प्रत्याह, धिक् त्वास्वित्येवैनमाहुः, पितृहा वै त्वमसेि मातृह । वै त्वमसि भ्रातृहा वै त्वमसि स्वसृहा वै त्वमसि आचार्यह। वै त्वमसि ब्राह्मणहा वै त्वमसीति । अथ यद्यप्येनानुत्क्रान्तप्राणान् शूलेन समासं व्यतिसन्दहेत् , वैनं ब्रयुः, पितृहासीति, न स्वसृहसति २ाचार्यहासीति न ब्राह्मणहासीति । प्राणी हेखतानि सर्वाणि भवति । स वा एष एवं पश्यन् एवं म:वान एवं विजानन्नबिादी भवति | तं चेत् युगतिवाद्यसीति, अतिवाद्यस्मीति ब्रूयात्; नापहुवीत । एष तु व अतिपदति यस्सत्येनातिवदति सोहं भगवस्सत्येनातिवदानीतेि । सत्यं त्वेव विजि ज्ञ सि३व्यमिति । सत्यं भगवो विजिज्ञस इति । यदा वै विजानात्यथ सत्यं वदति । नाविजानन् सत्यं वदति। विज्ञान्न्ने मृत्यं वदनि । विज्ञानं त्वेव विजिज्ञातिव्यमिति । विज्ञानं भगवो विजिज्ञास इति । यदा वै मनुते अथ विजानाति मतिस्त्वेव विजिज्ञासितव्ये१ि । मतिं भगवेो विजिज्ञास इति यदा वै श्रद्दधाति अथ मनुते श्रद्धा त्वेव विजिज्ञासितव्येति । श्रद्धां भगवो विजिज्ञास इति । यदा निस्तिष्ठति अथ श्रद्दधाति-निष्टावेव विजिज्ञ सितव्येति । निष्ठां भगवो विजिज्ञास इति । यदा वै करोत्यथ नितिष्ठति--यदा वै स्वं लभते अथ करो:ि-सुखं भगवो विजिज्ञास इति । ४८४ यो वै भूपा तत्सुखम् । भूमानं भगवो विजिज्ञास इति । यत्र नान्यत्यति नान्यत् शृङ्गेति २ान्यद्विजानाति स भूमा ; अथ अलान्यपश्यति अन्यत् शृणोतिः अश्व.ि जानति तदल्पम् । यो वै भूमा तन्द्रमृम्। अश् यदल् तन्मत्यम् । स भगवः कस्मिन् प्रतिष्ठित इति । स्वे भहेिन्नि, यदि वा न महम्नीति, गों अश्वमिह महिमेत्याचक्षते हस्तिहिष्यं दासभाथै क्षेत्राण्यायतनान;ि नाहमेवं ब्रवीमीति होवाच, अन्यो ह्यन्य स्मिन् प्रतिष्ठित इति । स एवाधस्तत् स उपरिष्टात् स पश्चात् स पुस्तत् ल दक्षिणतः स उचलः स एवेदं सर्वमिति। अथातोऽहंक देश एक-अहमेवाधस्तान् अहमुपरिष्टात् अहं पश्चादहं पुरस्तात् अहं दक्षिणतः अहमुत्तरतः अहमेवेदं सर्विित। अथात आत्माः देश एब-आत्मैवाधस्तादात्मपरिष्टात् आत्मा पश्चात् आलमा पुरस्तात् आत्मा दक्षिणतः त्मरतिरात्मक्रीड आरममिथुन आत्मानन्दः स स्वट् भवति तस्य सर्वेषु लोकेषु कामचारों भवति । अथ येऽन्यथाऽतो विदुः अन्यराजानश्ते क्षष्यलोका भवन्ति, तेषां सर्वेषु लोकेश्वकामचारो भवति । तस्य हवा एतस्य एवं पश्यत एवं म-धानस्यैवं विजानत आत्मतः प्राण आत्मत अशा – आत्मत: कर्माणि अभत एवेद सर्धमिति । तदेष श्ॉकः – न पश्य मृत्यु पश्यतिं न रोगं नोत दुःखाम् । स ह घश्यः इतेि सर्वमाप्नोति सर्वशः । ” इति । त्रष्क्षे प्रयत्ते इत्यर्थद्वारा सङ्गतििित अःथोपेक्षिः; इतथा आणसम्बन्धिनी जीव समीचीनः! सप्रागविषोपमर्दे सजीवशीरोपमदैनेिमिच्छहिंसायाः, निष्याणनिकोपर्दे निजींवठीरोमनिमित्तहिंसाभावस्य च श्रवणादिति तस्यार्थः । अग्रणेष्क्तिीतःि । ननु मूलनिषिक्तसलेिलदोहल्यार्थिवधातूनामभ्यादानादचेतनेष्वपि प्राणोऽस्येव । उत्तः च स्थायसिद्वाजाने स्थावरेष्वपि तत्सत्वम् । अतः कधमेतदिति चेन्– सत्यं प्रणोऽस्त्येव, अथाऽपि * भेदश्रुतेर्लक्ष्ण्थत्’ इति सूलप्रतिपादितं पञ्चधा विभज्य शरीरवारणरूपं यत् प्राणाधारणकर्यम् तदभावादप्राणवोक्तः । अत एव, “ तु शरीरधारकत्वेनावस्थानं नती' ति वक्ष्यते । आविस्तरां वेद सम्यक् वेदेत्यर्थः । ननु प्रक्रान्तस्यात्मोपदेशस्य पाणपर्यन्तत्वात् प्राणः प्रत्यगात्मेति सिद्धान्तन अनभ्युपेतत्वात् सिद्धान्ते प्राणः प्रत्यगात्मा न स्यादित्यत आह-प्रक्रान्नस्यात्मोप देशस्येत्यादिना । थारकत्वमिति । विवक्षितमिति शेषः । हेतुत्राचिपदेष्विति। ‘संप्रसादादध्युपदेशा ' िति ित्र पदेषु मध्य इत्यर्थः! पूर्वनिर्दिष्टाध्मभिधानं हीति । यद्यपि पूर्वत्र, अो वाबमात् भूय इति ऋण४ोभिधानमस्ति ; न प्रकृते तथाऽपि आधिक्यस्य प्रतियोग्यपेक्षायाम्, 'उपरिवेषामेिलन्(उपवेषl:)धिकरणन्यायेना व्यवहितप्राणवावधित्वेन ग्रहणमिति भाष्यभिप्राय इति भावः । अभि प्रायेो विवृतौ भवतीति । स्वरूपस्वभावविकारश्शून्यतया परमात्मन एव सत्यशब्दाभधे त्वमिति अभिप्रायों त्रिवृतो भवतीत्यर्थः । ननु तुशब्दस्य सत्यं तुशब्दस्य विशेषमान्नपदशैकत्वम् , तथाऽपि प्रकरणवशादधिक्यसिद्धि रित्याह – पूनिर्दिष्टादुलरस्येति । ननु तुशब्देनोपtसकाधिक्योक्तामपि उपास्याधिक्यस्यानुक्तः कथमुपास्याधिक्यं सिद्धयेदित्यत आह तुशब्दो हीतिं। न हि जुहोत्यादिपदान्तरं श्रूयत इति । यद्यप्यभिहोल्जुहोतिपदयोर्न विशेषः तथाप्याख्यातश्रयणे विधिसम्भव त्. विहितस्य विधानासम्भवात् कर्मान्तरत्वशङ्का सम्भव इति भाव माप्ये इन्थंभूवलक्षणे तृतीयेति । ब्रह्मोपासनोक्षति इत्यर्थः । १. * मूलत.शखां परिवारोपवेषे करोती *त्येतद्विषय६पूर्वमीमांसौधिकरणमत्राभितम् । ४८६ श्रीरङ्गरामानुजमुनिविरचेिता पद्यत इतेि द्रष्टव्यम् । सत्यवदनपक्ष एवेति । पूर्वपक्ष्यभिमत इति शेषः । “ वाक्यस्वरसद्धिमन्यत्वं न अधिव्य " मित्यस्य विप्रकृष्टतया अत ३शब्दस्यसन्निहितोपाध्यन्तरपरमर्शित्वं छिष्टमित्यस्वरसादाह - यद्वा ऽतिवादि शब्दस्येति । यौगिकत्वायोगिकत्वविवादस्य कण्ठतः प्रस्तुतत्वाभावादाह यद्वाऽक्रिान्तेतेि । ननु अनिवाद्विश्वं हि वस्त्वन्तरत् पुरुषार्थतया अतिक्रा न्तस्वोपास्यवस्तुवादित्वमित्युक्त्वेऽपि अतिक्रान्तस्वोपास्यवस्तृवादित्वमतिवादिशब्द प्रवृत्तिनेिमेतमेित्येवं प्रागनिर्दिष्टतया कथमतश्शब्देन प्रवृत्तिनिमित्तत्वस्य परामर्श इत्याशङ्कयातिवादित्वमतिक्रा तम्बोपास्यवस्तुवादित्वमेित्युक्त्वे अतिवादिशब्दस्य तदेव प्रवृत्तिनिमित्तमित्यस्यार्थस्य फलेिततया फलेितस्यार्थस्यात)ब्दपरामर्श उपपन्न इत्याह-अयमर्थः पूर्वोक्तार्थफल इति । फल इति पुलिङ्गपाठ: साधुः । तस्यायमर्थ अतिक्रान्तस्वोपास्यवस्तुवादित्वस्यातिबदिशब्दप्रवृत्तिनिमित्तत्वरूपोर्थः पूर्वोक्तयौगिर्थ फ़ल इति । एवं चातिक्रान्तस्वोपास्यवादित्वोपपादने यौगि त्वोपपदकया पथैबस्यतीति अत एवेत्यादिवाक्यस्य यौगिकत्वो पपादनपरवं युक्तमिति भाव इति वदन्ति । अतिक्रात्तस्ोपास्यवस्तुवादित्वस्यैव प्रवृत्तिनिमित्तत्वादेव हीति । सत्य शब्दार्थस्य ब्रह्मण एव निरतिशयपुरुषार्थतया तद्वेदिन एवातिक्रान्तस्वोपास्यवस्तुवादित्व मस्तीति, ‘सत्यं त्वेव विजिज्ञासितव्यम् इति सत्यशब्दभिधेयं ऋखैव, उपास्यतय। उक्तम्; न तु वदितव्थतयेत्यर्थः । विांजेज्ञासितव्यपदास्वास्यं भवेदिति । ननु विज्ञानमति श्रद्धाकृतिषु, विज्ञानं त्वेव विजिज्ञासितव्यम्; विज्ञानं भगवो विजिज्ञास' इत्यादि प्वा त्रापि संपादनीयमित्येवार्थोऽस्तु । न च-विज्ञानादिषु विजिज्ञासितव्यमित्यस्य संपाद तिव्यमित्येवार्थोऽवश्यं वाच्यः ; अग्रे, 'यदा वै मनुते अथ विजानाति, यदा श्रद्द धति अथ मनुत ? इति तदुपायकीर्तनदर्शनात् । अत एव सत्यव्यतिरिक्तविषयाणि जिज्ञसितथ्यपदानि संपाद्यवाचिनीत्युत्तरत्र वक्ष्यतीति वाच्यम्--तहिं सत्येऽपि तथै वार्थोऽस्तु; अग्रे यदा विजानाति, अथ सत्यं वदतीति तदुपायकोर्तनदर्शनादिति चेत् – परमात्मनि प्रसिद्धस्य सत्यशब्दस्य परार्थप्रतिपादके वचसि लक्षणया प्रयोगस्यायुक्तत्वात्, सत्येनतिबदानीति तृतीयाया अयुक्तवात्, अतीत्युपसर्ग वैयथ्र्यात्, तुशब्दस्वारस्याच, 'सत्यं भगवो विजिज्ञास ! इत्यत्रापि सत्यवदनं भावप्रकाशिका ( भूमाधिकरणम् १-३ -२) संपादनीयमित्यर्थाश्रयणस्य क्रिष्टत्वाचेत्यदिदूषणे तात्र्यात् । प्रमाणान्तरमुक्तमिति। प्राणशब्देन श्रुतिलिङ्गे विवक्षिते । ब्रह्मसाक्षात्कारोपायभूतमित्यनेनेति । यदा वै विज्ञानातीत्यस्य वाक्यस्य साक्षात्कारित्वनिर्मितातिवादित्वप्रतिपादनपरतया ग्रन्थकृवै व्यास्यायमानत्वदिति द्रष्टव्यम् । तदुपायभूतं सत्योपासनं कुर्यादित्यर्थ इति। सत्यं त्वेव विजिज्ञासितव्यमिति वाक्यस्येति शेषः । न्नु, ' यदा नै विजानात्यथ सत्यं वदति, नाविजानन् सत्यं वदति?त्य िदवाक्यम् , सत्यं त्वेव विजिज्ञासितव्यमित्य स्यानन्तरखण्डे पठ्यते । प्रकरणं चोत्तरोत्तरस्य पूर्वपूर्वं प्रति हेतुत्वप्रतिपादनपरम्, न तूतरोत्तरस्य पूर्वपूर्वसाध्यत्वप्रतिपादनपरत् । ततश्च पूर्वखण्डे सत्यं त्वेव विज ज्ञासितव्यमित्युपासनं विधाय तसाध्यसाक्षात्कारं तदुत्तररूण्डे कथं प्रतिपादयतीति चेत्- उच्यते, पूर्वखण्डे, सत्यं त्वेव विजिज्ञासितव्यमिति अतिवादित्वसिद्धये ब्रह्मपlसनं विहितम् । तन्न चातिवादित्वे सत्योपासनस्य साक्षात्कारद्वारा हेतुरमिति प्रतिपाद्यते द्वितीयखण्डे । ततश्च खण्डद्वयेनपि अतिवादित्वनिमितेन साक्षात्कारहेतू पसनं विधीयते । तदुतराखण्डैरुपासनोपयोगिमनादयो विधीयन्त इति भ कारभिप्राय इति भावः । यादृच्छिकसञ्जनेति । जानश्रुतेर्हपसंवादिना ब्रह्मणि निरतिशयपुरुषार्थत्वावगमस्य दृष्टवान् , महाभागवतसंवादादिना च ब्रह्मणि निरतिशय पुरुषार्थत्वावगमस्य दर्शनादित्यर्थः । लभतेः प्राप्त्यर्थत्वादिति । ज्ञानस्यापि प्राप्तिः रूपत्वtदति भावः । मुख्यग्राप्तिपरत्वेऽनिष्टमाह--न हि श्रवणादेरिति । सत्यव्यति रिक्तविषयाणीति। विज्ञानं विजिज्ञासितव्यम्, मतिस्त्वेव विजिज्ञासितव्येत्यादावुपास मार्थत्वस्यासंभवदिति भावः। दृश्यभिथ्यात्वशङ्कायामिति । ब्रह्मव्यतिरिक्तदर्शनाभावो हि दृश्यव्यतिरेकाद्वा स्यात, दृशव्यतिरेकाद्वा । तस्य शिस्वरूपस्य नित्यतया दृश्य व्यतिरेक एव पर्यवस्यतीति दृश्यनिथ्यात्वं सिध्यतीति परेषामाशय ति भावः । भाप्ये अनधिकातिशयस्वरूप ति। यद्यपि, यन्न नान्यदिति भूमलक्षणवाक्ये,यत्रान्यत्पश्यती त्यरुपलक्षणवाक्य इवानिर्धारितवस्तुपरामर्श एवोचित ; न त्वनवधि त्वादिविशिष्ट परामर्शः। अन एवान्यदर्शनाभावादेः तद्धलभ्यत्वकथनमप्यनुचितम्। न िह, यः साक्षा वान् स गैरित्यत्र यच्छब्देन गोत्वविशिष्टपरामर्शत् सस्रात्लाभ इति सङ्गतम्-तथापि जन्मादिसूत्रे यतस्सर्वज्ञ दिति सकलभप्यकृनां व्यवहारवत् समाधानसंभवादिति द्रष्टव्यम् । ततोन्यदिति व्याख्येयं पदम् । दुःखरूपं तद्वयतिरिक्तश्च न पश्यतीत्यर्थ इति। ४८७ श्रीरङ्गरामानुजमुनिविरचिता दुःखस्वमित्यर्थः । न पश्यो मृत्यु पश्यति न रोज नेत दुःखताम् । सर्वं ह पश्यः ४४८ द्वधा शेज्झम्। ततः यस्मिन्ननुभूयमाने तद्विरुद्धे दुःखाचे अस्मिज्ञ पश्य,ि यतोण्यञ्च न पश्यति, स भूपेत्यर्थः। तत्र तल दुःखदर्शनाभावहेतुरिति । विभूतिगुणविशिष्ट ब्रह्मणि दुःखरूपत्वदर्शनाभावहेतुरित्यर्थः । दुःखै न पश्यतीत्यर्थ इति । विभूति. गुणविशटे ब्रह्मणि दुःखच्पतां न पश्तीत्यर्थः । खरूपान्तर्गतज्ञानादिगुण इति। ज्ञामानन्दादीनां श्रूपनिरूपक्रवदिति भावः अभिप्रेतहेतुममुचपार्थ इति । दुःख दर्शनाभाहेतोरनवधिकातिशाश्रमुखरूपत्वत्यनवषेितिशयसुखरूष इति विशेषणे नाभिप्रेतस्य स्मुचयार्थ इति भावः । विभूििहं ब्रह्मणोन्येति शङ्कापािित। यत्र यद्विभूतै चनुभूयमाने यतोन्यन्न पश्यतीत्युक्त यच्छब्दद्वयेनापि ब्रह्मण एव परासृष्ट तया विभूतेरपि तदन्यवादित्यर्थः । ऐश्यपरपर्थायविभूगुिणविशिष्टमिति परपर्यायविभूतगुण इति वा, विभूतिश्चासौ गुणश्च विभूतिगुणः ऐश्वत्र विभूयः गुणैश्च विशिष्ट इति वाऽर्थवयमभिप्रेत्य व्याचष्टे विभूििवषयो गुण इत्यादिना । बच्छब्द एव विशिष्टत्रह्मपर इति भाव इति । यदि विशेष्यस्वरूपमालसैव भूमावमाचक्ष्महे, तदा मत्र नान्यत्पश्तीति लक्षणस्या व्याप्तिः स्यात् , विभूविाचकशब्दश्च मृश्येत; अपि तु विभूतगुणविशष्टमेव भूमशब्दार्थः ; न बिशेष्यमालाम् । ततश्च यच्छब्दोऽपि. लक्ष्यत्वेनाधिमतं विशिष्टमेव परमृशेत् । असे न काम्यनुपपरिति भावः । न च किंशिष्टयैव त्रोपदेः संभवादिति द्रष्टव्यम् । न त्वन्यदर्शनमित्यर्थ इति । न तु विशेण्या न्यदर्शनसीत्यर्थ इत्यर्थः । दुःखदर्शनमदुप । दुरूपत्वदर्शनमनु अभिनेत्रं अष्टयम् । एतदति व्याख्थेयं पङ्म् । औपाधिकत्वदि व्याख्यानम् । भावप्रकाशिका (भूमाधिकरणम् १-३-२) सुकृतं, 'रसो पै स । इति. कायवस्थोच्यते; * आनन्दाद्धयेव खलु ? इति कारणा भाप्ये- अथातोहंकारादेश इत्यहृङ्ग्रहोपक्रमांदिति । जीवस्वरूपोपदेश परबे अर्थातोहमुपदेश इति स्यात्, अताहङ्कारशब्द बुद्धिपर इति भावः । अस्मिन् प्रकरणेऽपि सर्वात्मत्वद्युक्तमिनि दर्शयिष्यन्निति । यद्यपि 'स एवाधस्तात् ' इत्यादिना भूमस्सर्वात्मकत्वं मागध्युक्तम् – तथापि सर्वात्मकत्वदृढी करणाय उत्तरापि दर्शायेष्यन्नित्यर्थः । एतचोपलक्षणम्-अथात आत्मादेश इत्यस्या भावे, 'तरति शोकमंत्मवित् ' इत्युपक्रान्तस्यात्मोपदेशस्यपर्यवसानात् अन्यदुपक्रान्तं: मन्यदपतितमिति शङ्का स्थत् । अतो भूमैक्षत्मेति दर्शयितुमात्मोपदेश इत्यादिसन्दर्भ इति द्रष्टव्यम् । आत्मत्वं फलितमित्युक्तमिति । सर्वात्मत्वे कथिते उपासक्रामत्वमपि फलितमित्यभिप्रेत्य अथात आत्मादेश इतेि वाक्यमुदाहृतमित्यर्थः । कण्ठोक्ति भद्वाक्यस्येति । तस्य हवा एतस्ये 'ति वाक्यम्येत्यर्थः । भाष्ये-उपासकस्यान्तर्या मितयाऽऽवस्थितादिति। विज्ञान आत्मत इति श्रुतेरूपासकस्यान्तर्यामिण इत्यर्थ इति भावः । यदत्र विवरणकारेणोक्तम्-अहङ्कारस्यात्मैक्रत्वेन प्रत्यक्षसिद्धस्याथातोहङ्कार देश: अथांत आत्मादेश इति पृथगुपदेशोऽभेदार्थः, भूमात्मनोन्नित्वेन प्रसिद्धयो पृथगुपदेश ऐक्यार्थः । द्वयोस्सार्वाम्ययोगादिति--तदसारम् । अहमर्थादन्यस्यात्मनो भूमाख्यब्रह्माभिन्नत्वेन प्रत्यक्षासिद्धत्वात् तयोरुपदेशो मैदार्थ ; अहमर्थस्य तु ब्रह्मभिन्नत्वेन प्रत्यक्षसिद्धत्वात् तयोरुपदेश ऐक्यार्थ इति वैपरीत्यस्यापि सुवचत्वात्। न चाहमर्थस्य जडरूपस्यान्तःकरणस्य भूमाभेदबोधनं बाधितं, नात्मनस्तथेति वाच्यं, तस्य तन्मतश्रद्धालुमालहृदयङ्गमत्वात् । अतः स एंवाधस्तादित्यादिना सर्वात्मत्वेनोपदिष्ट भूप्ति अथातोहङ्कारादेश इति अहङ्कहोपासने विहिते तस्य दृष्टिविधित्वशङ्कवारणाय प्राशुपक्षिप्तसर्वात्मत्वं दृढीकुर्वन् उपक्रान्तात्मोपदेशस्य तत्रैव पर्यवसानं च दर्शयति अथात आत्मादेश इत्यादिना इत्येव युक्तमिति द्रष्टव्यम् । इतिः भूमधिकरणम् (२) ४५० श्रीरङ्गरामानुजमुनिविचेिता अक्षराधिकरणम् (३) अ रम गार्गिब्राह्मणम्-“अथहैनं गार्गी वाचकी पप्रच्छ, याज्ञबल्क्येतिहोवाच यदि खलु वायुरोतश्च प्रोतश्रेति । अन्तरिक्षलेोकेषु गागिित । कस्मिन्नु खल्वन्सरिक्षलोका ओताश्च प्रेोताश्चेति । गन्धर्वलोकेषु गागीति । कस्मिन्नु स्वलु गन्धर्वलोकों ओताश्च ोताश्चेति । ब्रह्मलोकेषु गार्गीति । कस्मिन्नु खलु ब्रह्मलोका ओताश्च प्रोताश्चेति । सहोवाच गर्गेि! मातिप्राक्षीरिति; भी ते मूो व्यपप्तत् । अननप्रश्रम्यां वै देवतामति पृच्छसि, गार्गि मातिप्राक्षीरिति। ततो गार्गी वाचकव्युपरम, वाचन्नवी=वाचझय (चक्रेोः )दुहितेत्यर्थः, अनप्रियां = विजिगीषुकथायां प्रश्नायोग्यामित्यर्थ । तदनन्तरमुद्दालकप्रश्नः । अथ ह वाक्तन्युवाच – ब्राह्मणा भगवन्तो हन्ताहमिमौ द्वौ प्रौ प्रक्ष्यामि तौ चेत् मे वक्ष्यति न वै जातु युष्माकमेिमं कश्चित् ब्रह्मोद्ये जेतेति । पृच्छ गfति। सहोवाच अहं वै याज्ञवल्क्य यथा काञ्यो वा बैदेहो वोग्रपुत्र उज्ज्यं धनुधिज्यं कृत्वा द्वौ बाणवन्तौ सपलातिव्याधिनौ इस्ते कृत्वा उोतिष्ठदेवमेवाहं त्वां द्वाभ्यां प्रक्षाभ्यां उपोद्स्थाम्; तौ मे ब्रूहीति । पृच्छ गार्गीति । स होवाच यदृध्र्व याज्ञ वक्क्य िदवो यदर्वाक् पृथिव्या यदन्तरा द्यावापृथिवी इसे यद्भूतश्च भयञ्च भविष्यचे त्याचक्षते-आकाश एव तदोतञ्चभैो:छेति । कस्मिनु खल्वाकाश ओतश्च प्रीतश्चेति सहोवाचैतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्ति, अस्थूलमनष्क्षुस्मदीर्घमलोहित गस्नेहमच्छाथमतमोऽवाय्वनाकाशमसङ्गमरसभगन्धमचक्षुष्कमश्रोत्रमवागमनोऽतेजस्कः प्राणभमुखममात्रमनन्तरमबाह्य न तददाति किञ्चन न् तदश्नाति कश्चन । एतस्य वा अक्षरस्य प्रशासने गार्गि ! सूर्याचन्द्रमौ विधृतौ तिष्ठतः, एतस्य वा अक्षरस्य शाने गर्गि: निमेषा मुहूर्ता अहोरात्रा अर्धमास भासा ऋतवः संवत्सरा इति विधूनास्तिष्ठन्ति । एतस्य वा अंक्षरस्य प्रशासने गर्गि प्राच्यो नद्यः स्यन्दन्ते धेतेभ्यः पर्वतेभ्यः; प्रतीच्योन्या: यां यां दिशमनु । एतस्थ वा अक्षरस्य प्रशासने ग#ि ददतो मनुष्याः प्रशंसन्ति यजमा देवाः द्वौ तिरोऽन्वायत्ताः । यो वा एतदक्षरं भावप्रकाशिका (अक्षराधिकरणम् १-३-३) गाथैििदत्वा अस्मिन् लोके जुहोति यजते सपतप्यते बहूनि वर्षसहस्राणि, अन्लव देवास्य तद्भवति । यो वा एतदक्षरं गाथैबिदिवा असाछोकात् नैति, स कृपणः। अथ य एतदक्षरं गर्गि वििदत्वा अस्मालोकौति, स ब्राह्मणः। तद्वा एतदक्षरं गार्यदृष्ट द्रष्ट्र अश्रुतं श्रोतृ क्षमतं मन्तृ अविज्ञातं विज्ञानृ नन्दतोऽति द्रष्ट नान्यदतोऽस्ति श्रोत नान्यन्तेति मन्तु नान्यदतोऽति विज्ञातृ। एतस्मिन्नु खल्वक्षरे गर्गि आकाश ओोक्षश्च ोतथेति । सा होवाच ब्राह्मण भगवन्तस्तदेव बहुमन्येथ्वम्, यदस्मानमस्कारेण मुच्येऽवम् । न वै जातु युष्माकमिमं क्श्चिद्रोद्य जेतेति । ततो ह वचक्र यु न चै जस्वित्यादि । युष्माकं मध्ये कश्चिदपीमं याज्ञवल्क्यं ब्रह्मीधं ब्रह्मवादं प्रति जेता नेत्यर्थः । काश्यो वैदेहः काशोराजो विदेहराजः उज्यम्-अवरोपित ज्यमित्यर्थः । अपरस्मै धारयस्वेति द्वितीयप्रक्षाय सन्नद्धो भवेत्यर्थः । तेभ्यः पर्ध तेभ्यः=हिमवदादिभ्यः बहुमन्येष्वम्, किं तत् ? यदस्माद्याज्ञवल्क्यात् नमस्कारं कृत्वा निर्गमनं जयस्त्वस्य मनसाऽपि नशङ्कनीय इति भावः । तत्तु परमात्मव्यतिरिक्तस्येति। इह हेि द्वेधा पूर्वपक्षिणो गतिः, यदूर्व गार्गेि दिवोयदगिति वाक्ये आकाशब्देन भूताकाशएोच्यते, तदाधारतया अक्षरमव्याकृतमाकाश उच्यत इति, अथ वा आकाशब्देनन्याकृताकाश एवोच्यते; तदाधरतया निर्दिश्यमानमपि तदेव, स्वे महिझेि प्रतिष्ठित इतिवदिति भावः । नान्तरिक्ष इति । ‘न पृथिव्यामश्वेितव्यो नान्तरिक्षे न दिवि साद्धिरण्यं निधाय चेतव्यम्' इति इति शेष । परमिन्प्यक्षरशब्दो दृश्यत इति वाक्य स्वारस्यपर्यालोचनायां प्रधानपूर्वपक्षोपमर्दमात्रकृसंरम्भस्य वाक्यमिवाभातीत्यस्वरसादाह अथवाधिवास्थचोिित । अन्तशब्दोऽव चन इत्यादि । इदमुपलक्षणम्, अन्तो; हि लयः, स च कारणावस्था|(?) ग्रतिवचनेनान्तशब्देन क्राणं लक्ष्यत इत्यपि द्रष्टव्यम् । कृत्सविकारजातस्याधारो भविलुमर्हतीति । ननु वायुमदाकाशस्याव काशप्रदान्द्वारा सृक्षुचितसकलविकाराश्रयत्वमाकाशस्य संभवति । अक्षुचितसकल विकाराश्रयत्वं तु प्रधानस्यापि न संभवति, तस्य जीवगतविकारानाश्रयत्वात्। अतो व्यर्थ आक्राशब्दस्य रुढित्याग इति चेन्न-यदन्तरा द्यावापृथिवी इमे इति द्यावापृथिव्यो श्रीरङ्गरामानुजमुनेविरचिता रन्तराळवर्तिनः कायैजातस्य निर्देशात्, तत्र च वायुमदाकाशस्य सहावश्यंभावात् तदाधारत्वं भूताकाशस्यं न संभवतीति भांबूः । ४९२ ननु, यदृध्वै याइयवल्क्य दिवो यदर्वाक् पृथिव्या' इति श्क्षस्य तप्रति वचनस्य कथं प्रधानविषयत्वम्, पूर्वसन्दर्भबिरोधात्, एवं द्युपाख्यायते बृहदारण्यके जनकयज्ञे कुरुपाञ्चालदेशागतेषु ब्राह्मणेषु अभिसमेतेषु, 'क:स्विदेतेषां ब्रह्मिष्ठ इति जिज्ञासुना जनकेन शुङ्कद्वयबद्धपलरिमितसुवर्णालङ्काराः सहस्र गा: समानीय,

  • ब्राह्मणाः भगवन्तः ! यो वो ब्रह्मिष्ठः, स एतागाः [उदजतमिति निवेदितेषु अधूटेषु

स्थितेषु तासामुदजनाय याज्ञवल्क्येन स्वशिष्ये नियुक्त तेन च तासूत्कालितासु ततः?] कुद्धेषु तमश्धलः पप्रच्छ, त्वं नु खलु याज्ञवल्क्य ब्रह्मिष्ठोऽसीति। “नमो वयं ब्रह्मिष्ठाय कुमों गोकामा एव वयं स्मः”इति याज्ञवल्क्यस्योक्तिभङ्गया तस्य ब्रह्मिष्ठत्वाभिमानमधिकं सन्तमवधार्य तद्विजिगीषया अश्वलादिषु केषुचित् तत् पृष्टवसुतेन च सदुत्तरोक्या जितेषु, अथहैनं गाग पप्रच्छेत्यादिगार्गिब्राह्मणं प्रवृत्तम्, तत्र गाग्र्या, 'यदिदं सर्व मप्स्बोतञ्च प्रोतचे' त्यादिना तदुत्तरानन्तरं पुनःपुनःपृष्टस्य यज्ञवल्क्यस्य क्रमेण ब्रह्मलोकेषु गार्गीयुतरे सति, कमिन्नु खलु ब्रह्मलोका ओताश्च प्रेोताश्चेति पुनः गृपेन याज्ञवल्क्येन, गर्गि मातिप्राक्षीः मा ते मूर्धा व्यपसत् अनतिपश्चां वै देक्तामतिपृच्छसेि भातिप्राक्षीरिति सक्रोधमुक्ते भीता गागीं उपरराम । तत उद्दालके प्रसिद्धे ब्रह्मविदि सूत्रमन्तर्वामिणं च दृष्टवति यज्ञवल्क्येन जिते, पुनर्गागीं सर्वेषां ब्राह्मणानां पराजयो जायत इति शङ्कया याज्ञवल्क्यस्य क्रोधं ब्राक्षणानामनुज्ञयैवा किञ्चित्करतामपाद्य प्राक्, माऽतिप्राक्षीरिति निवारितं प्रश्नं पुनःकरिष्यामीत्याशयक्ती ब्राह्मणा भगवन्तोऽहमिमं द्वैौ प्रौ प्रक्ष्यामि। तौ चेन्मेन्वक्ष्यति; न वै जातु युष्माक मिमं कश्चित् ब्रह्मोद्यं जेते' ति तेषामनुज्ञां याचित्व, पृच्छेति तैरनुज्ञाता क्षद्वयं पप्रच्छ, यदूध्र्वे याज्ञवल्क्ये' त्यादिना। अत्र च पूर्वमनतिप्रश्न्यां वै देवतामतिपृच्छ: सीति गार्गिब्राह्मणान्ते याज्ञवल्क्येन सक्रोधं यः प्रक्षेो निवारितः स एव खलु गाग्र्या सर्वेषां पराजयो भविष्यतीति भीतया तस्य क्रोधमविगणय्य पुनः प्रक्षेोऽवतरितः । तस्य च परमात्मनि पर्यवसानं गर्गिब्राह्मण एवानतिमन्यां वै देवतांमतिपृच्छसीति याज्ञवल्क्यवचनेन स्फुटमिति, तदनुसारेण तदुत्तरप्रभृस्यापि परमात्मनि पर्यवसानं धावप्रकाशिका ( अक्षराधिकरणम् १-३-३) ४९३ युक्तम्; न प्रधानपरत्वमिति चेत्-न । अनतिप्रश्न्यां देवतामपृिच्छसीति परदेवता विषयभक्षनिवारणे एकान्तरितप्रश्नः परदेवःाविषयो भविष्यतीति दृरदृष्टिमा याज्ञः वल्क्यन तत्रैव कृतमित्युपपत्तौ तस्य प्रअस्य परमात्मविषयत्वे प्रमाणाभावात् । अत एवा क्षरब्राह्मणारम्भे द्वितीयप्रश् एव परमात्मवेिक्यो भविष्यतीति जानत्या चिकीर्षितस्य तस्य निवारणपरिजिहीर्षया युगपत् प्रश्श्रद्वयनुज्ञा पृष्टश्युपपतेः, प्रथमप्रक्षस्य देवतावेिषयत्वे प्रमाणाभावादाकाशशब्दस्याव्याकृतपरत्वे नानुपपत्तिरिति द्रष्टव्यम् । ननु अक्षरशब्दस्याध्यक्तपरमात्मनोः रूढत्वे वा उभयत्र यौगिकत्वेपि ब, 'व्युत्पतिशायां प्रमाणान्तरसापेक्षत्वेऽपि प्रतिपादनदशायां तदनपेक्षत्वा 'दिति परिहारस्यैव समाश्रयणी यत्वात् अक्षरशब्दस्याधुना यौगिकत्वप्रतिपादनं मुधेत्याशङ्कय –, वस्तुस्थितिमनुसरता भगवता भाष्यकृता अक्षरशब्दस्य उभयत्र यौगिकृत्वमुपन्यस्तम्; न तु प्रकृतोपयोगित्वे नेत्याह रूढिशक्तया वा अवयवशात्तच्या वेत्यादिना । विशेषपर्यवसाने सति ह्रीतेि । यदि व्युत्पत्तिग्राहकप्रमाणमनपेक्ष्यैव शब्दस्य बिशेषपर्यवार्न स्यात्, तदैव “न तत् प्रतिपादनदशायामपेक्षणीयम्’ इति भाष्योत्तं वाक्यार्थप्रतिपादनस्य निराकाङ्कत्वं युज्यते । अतस्तस्य भाष्यस्य विशेधपर्यवसानेऽपि निराकाङ्कवमभिप्रेतमिति भावः । ननु विमत्र ब्रह्मणेि विशेषपर्यवसाने प्राकरणिकं लिङ्गमित्यत आह अत्र परमात्म लिङ्ग दर्शितमिति । धर्माधर्मेति । धर्मशब्देन लैकेिकशैौक्ल्यलौहित्यादिलक्षण घटादिधर्मापेक्षया अलैविकस्यादृष्टरूपस्य धर्मस्य प्रतिपतेः शैघ्रयदर्शनत्, एवमधर्म शब्देनापि घटत्यादिधर्मभिन्नघटादिस्वरूपंौकिकार्थापेिक्षया अलौकिस्यादृष्टरूपस्था धर्मस्य प्रतिपतेः शैयदर्शनातू, ईश्वरशब्देनापि लौकिकपार्थिवपेक्षया अलौकेिऽ स्वभ्यस्तायां गावीति । चिरपरिचितगोव्यरेव प्रथमप्रतीतिरिति भावः । प्रामाण्यं संभवतीति वक्ष्यत इति । ‘रचनानुपपत्ते! रित्यधि करण इति शेषः । अक्षरशब्दो जींचपर इति । अत्र न्यायसिद्धाञ्जने श्रीवेदान्ता चाः, : सा च समत्रैगुण्या मूलप्रकृतिः। तस्यामपि मात्रया भेदमालम्ब्य अध्यक्ताक्षर विभक्तविभक्ततमोरूपावस्थाचतुष्टयमामनन्ति । यत्तु भाष्यादिषु अव्यक्तसहपठितस्याक्षर शब्दस्य चेतनविषयतया बहुश उपादानम्, तत् परव्याख्यानप्रकारमनुरुध्य वा, स्वरूपतो निर्विकारेऽपि जीवे सृज्यत्ववचनात् चिदूपविकारबत्वेऽपि यथाक्षरशब्दपवृत्तिः, तथा परब्रखेतरविषयस्याक्षरशब्दस्यचिदवस्थाविशेषेऽपि शक्तिकल्पनोपपद्यत इति प्रति श्रीरङ्गरामानुजमुनिविरचिता पादयितुं वा, क्रचित् क्षरे प्रकृतिविशेषे अक्षरशब्दस्य मुख्यत्वायोगात् परब्रह्मारुपाक्षरसंबन्धेन लक्षणायां प्रयोजनाभात्रात्, जीवसंबन्धेन त्वजहल्लक्षणया लयविशेषादिप्रतिपादनैौचित्यात्, “उभावेतौ लीयते परमात्मनी ' ति द्वयोरपि लया. द्यभिधनाच अत्राजहंलक्षणैव युक्तत्यभिप्रायाद्वेति न कश्चिद्विरोधः' इत्युक्तम् । तदत्रानुसन्धेयम् ।। सा च प्रशासनात् --१०. ननु नात्र अम्बरान्तधृतेः परमात्मप्रशासनाधीनत्वमिति । परमात्म शब्दोऽक्षरपः, । एतस्य वाऽक्षरस्य प्रशासने गर्गेि सूर्याचन्द्रमसैौ विधृतौ तिष्ठत इत्यादिश्रवणेऽपि अम्ब्ररान्तशब्दस्यात्र श्रवणादिति भाव । विषयप्रकर्थात् िवषया सङ्कोचदित्यर्थः । श्रुत्यन्तरेष्विति । ननु श्रुत्यन्तरे शासनाधीनसर्वधारकत्वस्य परमात्मधर्मत्वेन श्रतत्वेऽपि अक्षरब्राह्मणे तादृशपरमात्मास,धारणधर्मश्रवणं नेति चेत् उच्यते, ‘एतस्य वा अक्षरस्य प्रशानसे गागत्यत्र वैशब्दस्य प्रमाणान्तरमसिद्विद्योतक तया प्रापमानान्तरप्रदर्शनस्यापेक्षितत्वात् अनुवादाक्यस्थ प्रापकवाक्यानुसारेणार्थस्य वर्णनीयत्वात् पुरोबादाक्ये असङ्कोचेन सर्वप्रशासनश्रवणात् अनुवादकमपि वाक्यं तदर्थ. कमित्यभिप्रायेण तदुदाहृतमिति द्रष्टव्यम् । ननु द्यावापृथिव्यादीनां तन्नियोज्य (याग्य) त्वाभावप्रसङ्ग इष्टापत्तावापादितायां प्रमाणान्तरस्यैव शरणीक्ररणीयतया तदेवोपन्यस्यताम्; किं तदपेक्षेणानेनेत्यस्वरसादाह किञ्च यस्येत्यादिन् । अव्याकृतस्य धारणं श्रूयत इति। ततश्च अव्याकृनस्य धारणे प्रतिपाद्य, कथं तस्याव्याकृतस्य धारणमित्याकाङ्कायाम्, शासनाधीनं धारणमिति प्रतिपादनाय, * एतस्य वा अक्षरस्य प्रशासने ! इत्यादि सन्दर्भ प्रवृत्तः । तस्य ह्ययमभिप्रायः – सूर्याचन्द्रम्:प्रभृति सर्वपदार्थजातं शासनेन धास्यतो ऽक्षरस्य परब्रह्मणः प्रशासनेन धारणे को भार इतेि । ततश्च, 'एतस्य वा अक्षरस्यं प्रशासन' इति सन्दर्भस्याम्बरान्तधृतिप्रकारोपपादनार्थत्वात् अम्बर:तधारणमपि शासनाधीनं सिध्यतीति भावः । नतु द्रष्टत् चक्षुर्जन्यज्ञानवत्वम्; श्रोतृत्वं श्रोत्रजन्यज्ञानवत्त्वम्। न चैतत् पर मात्मनि करणशून्ये संभवतीत्यत आहद्रष्ट्रादिशब्दा इति। रूसाक्षात्कर्ता द्रष्टा, शब्दः भावप्रकाशिका (अक्षराधिकरणम् १-३-३) साक्षात्कर्ता श्रोता, मन्तव्यसाक्षात्कर्ता मन्त , अध्यवसेयसाक्षात्कर्ता विज्ञातेत्यर्थः। ऋष्ट्रादिपदैः रुपदिसाक्षात्कर्तृत्वार्थकथनस्य कृशासनोपयोगं दर्शयति शान थ7 मनादीनामोंग्थत्वादित्यर्थः । | परमात्मनोऽपि योगिभिर्निस्यैर्मुक्तै स्वेनापेि दृष्टत्वादाह सः अयोगेिभिरिति । सर्वशब्दस्य कै वर्गकाः परत्वे हेतुमह, अस्यासङ्कुचितवृत्तियेति। अंदृष्टत्वादिविशेषितंद्रष्टत्वादिकं प्रत्यगात्मव्या वर्तकमित्यर्थ इति । अयोगिभिरदृष्टत्वादिविशेषितमित्यर्थः। प्रत्यात्मन इति । ननु परमात्मापि स्वाहंप्रत्ययवेद्य एव द्रष्टति न विशेष इति चेन्न – अयोगिभिरदृष्ट इत्यत्र तंत्पयत् । स्वस्वरूपवदिति । प्रत्यगामस्वरूपवदित्यर्थः । नन्वदृष्ट छू इत्यादौ अदृष्टत्वनृष्टवादीनामेव प्रत्येकं धर्मतया श्रवणात् कथमदृष्टवविशेप्तिकृत्वेन प्रत्यगात्मः व्यावृतिलाभ इंत्यशङ्का अऋष्ट सत् इति श्रुत्वर्थलाभाद् विक्षिसिद्धिरित्यभि प्रयन्नाह निष्ठान्तैः पदैरिति । ननु विशेतिस्यैव धर्मत्वे द्रष्टवै प्रधानध्यावर्तकम् अदृष्टत्वविशेषतं प्रत्यगात्मव्यावर्तकमिति विभज्योतिरयुक्ता, विशेषितस्यैव धर्मत्वात् । क्रिश्च अयोगिभिरिति सङ्कोचेोपि व्यर्थः, इतराइंश्यत्वविशेषितद्रष्टव स्यैव तथात्वान् इत्यस्वरसादाह यद्वा रूपशब्दाद्यर्थवेदिभिरितेि । अस्यां योज नायामितेि । द्वितीयोजनायां तु 'नान्यदन ' इत्यादिवाक्यस्यैव विषयत्वमिति भावः । कण्ठोक्ता स्यादिति । द्वितीयोजनायांभर्थसिद्धत्वमुत्तर स्पष्टम् । चशब्द उक्तहेतुसमुच्चय इति । योजनान्तरे त्वनुक्तहेतुसमुचयपरत्वमुत्तरत्र स्पष्टम् । प्रस्तुत तुल्यपुरुषान्तरेति । 'इषुर्विधृतिः सप्ताहं भवति । समानतिच्छेनेन ! इत्य इतर शब्दस्य पूर्वनिर्दिष्टसदृशश्येनवैशेषिकाङ्गपरत्वमिति सप्तमे (७-१-२) स्थापितत्वादति भावः। एतस्याधारभूतमेिति भाष्ये एतच्छब्दत्या परामर्शत्वमपि संभवेत् ; जग त्परामशित्वमपि संभवेत्; उभयोरपि ग्रामातुतत्वात् । तथा चाझरपरामशिवे अक्षरस्य धारकं किमपि नास्तीलुक्या अधिकनिषेधः कृतः स्यात् ; पक्षान्तरे तु सभनिषेध इत्यभिप्रेत्य त्यावटे एतस्य = अक्षरस्येत्यादिन । “यदेवेहं तदभुत वदमुत्र तदन्विह । मृत्योः स मृत्युमाप्तोति य इह नानेव पश्यति ?' इति कठवलीहदाण् कादाविव भेदनिषेधसंभत्रे ब्रह्मणः समाभ्यधिकनिषेधपरत्वाश्रयणे को हेतुरिति शझते ननु नान्यदित्यादिना । यदि कचिदिति । “यत्र हि द्वैतसिव भवती । १.: श्रीरङ्गरामानुजमुनिविरचेिता त्यादाविति भावः । अत्र यदि संभवतीत्यनेन तत्रापि सुदूरं गत्वा ऐक्यविधि शेषत्वमेवेति भावः । अत इदं वाक्यं प्रकृततुल्यद्रष्टन्तरनिषेधपरमति । न चस्मिन्नपि पक्षे पूर्वोक्तदोषतादवस्थ्यम्, द्रष्टरेव श्रोतृताया , 'नान्यदतोऽस्ति द्रष्ट । इत्यनेनैव सिद्धतया प्रत्येकनिषेधवैयथ्र्यादिति वाच्यम्–द्रष्टवश्रोतृत्वादीनामनति. रिक्तवृत्तित्वेऽपि तुल्यो द्रष्टा नास्तीत्युक्ते द्रष्टत्वांशे साम्यं नातीति प्रतीतावपि श्रोतृत्वांशेऽस्तोति शङ्कायाः संभवात् साफल्यमिति भावः । प्रशासने ददतः । प्रशासन इति निमित्तसप्तमी । तदाज्ञया ददतो जनान् मनुष्याः प्रशंसन्ति । तदाज्ञया यागं कुर्वन्तं देवाः प्रशंसन्ति । तदाज्ञया प्रवृत्तं दर्वीहोमं पितरः प्रशंसन्तीत्यर्थः । अनुवशा इत्यर्थ इति । अनुवशाः उपजीविन इत्यर्थः । देवत्रिादय ईश्वरास्पन्तोन्यथापि जीवितुमुत्सहन्तः () कृपणां वृत्तिं यत्प्रशासना दास्थिता इत्यर्थः । तस्मिन् परिजिहीर्पित इति । यदि ब्रह्मणो मिथ्यात्वं परि जिहीर्षितम्, तदा ब्रह्मणो द्रष्टभेदस्यैवाभ्युपगन्तव्यतया, अदृष्ट द्रष्टिति वाक्यप्रति पाद्यत्वं ब्रह्मणो न स्यादित्यर्थ । प्रधानस्येश्वरत्वेति । प्रशासितृत्वस्येश्वरत्वपथैव सन्नत्वात्, द्रष्टत्वस्य क्षेत्रज्ञत्वे पर्यवसन्नत्वादिति भाव । इति अक्षराधिकरणम् । (३) ईक्षतिकर्माधिकरणम् (४) ईक्षतिकर्मव्यपदेशात्सः १-३-१३ . प्रक्षोपनिषदि, “अथ हैं। शैव्यः सत्यकामः पप्रच्छ, स यो ह वै तद्भगवन् मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत, कतमं वाव स तेन लोकं जयतीति । तस्मै सं होवाच, एतद्वै सत्यकाम !. परं चापरं च ब्रह्म ट्दोङ्कारः । तस्माद्विद्वानेतेनै वायनेन एकतरमन्वेति । स यद्येकमात्रमभिध्यायीत, स तेनैव संवेदितस्तूर्णमेवं जगत्यामभिसंपद्यते । तमृचो मनुष्यलोकमुंपनयन्ते । स तत्र तपसा ब्रह्मचर्येण श्रद्धया संपन्नो महिमानमनुभवति । अथ यदिं द्विभत्रेण मनसेि संपद्यते, सोऽन्तरिक्ष यजुर्भिरून्नीयते सोमलोकम् ।. स सोमलोके विभूतिमनुभूय पुनरावर्तते । य भावप्रकाशिका (ईक्षतिकर्माधिकरणम् १-३-४) पुनरेतं निमात्रेण ओमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत, स तेजसि सूर्ये संपन्नः, यथा पादोदरस्त्वचा विनिर्मुच्यते, एवं हैव स पाप्मना विनिर्मुक्तः स सामभि रुन्नीयते ब्रह्मलोकम् ! स एतस्मात् जीवधनात् परस्परं पुरीशयं पुरुषमीक्षते । ४९७ तेिस्रो मात्रा मृत्युमत्यैमयुक्ता अन्योन्यसक्ता अनविप्रयुक्ताः । क्रियासु बाह्यान्तरमध्यमा सम्यक् प्रयुक्तायु न कम्पते ज्ञ । ऋभिरेतं यजुर्मन्तिरक्षं ससामिभर्यत् कवयो वेदयन्ते। तमोङ्करेणायनेनान्वेति विद्वान्, यत् शान्तमजरममृतमभयं परं च ॥ ? इति । संवेदितः अनुगृहीतः । मनसि संपद्यते । मनसा ध्यायतीत्यर्थः । मृत्युभत्र्यप्रयुक्ताः मन्युभीतमर्यप्रयुक्त । अन्योन्यसक्तश्चेत् अनविग्रयुक्तः स्यु । सम्यक् प्रयुक्तासु मात्रासु सतीषु न कम्पते ज्ञ इत्यर्थः । अदृष्टो द्रष्टति परमात्मनो द्रष्ट्रत्वमुक्तमिति पाठी लेखकस्खलनदोषायत्तः, अक्षरब्राह्मणे, अदृष्ट द्रष्टति नपुंसक्रपाठस्यैव सत्वादिति ब्रष्टव्यम् । विषयवाक्यस्थब्रह्मलोकशब्दस्यै वान्यथा निर्वाहो दुर्वच इति वक्तुं शक्ये अन्तरिक्षशब्दस्य दुर्विद्दत्वोक्तियुक्त त्यस्यरसादाह यद्वा श्राकाशशब्दस्येति । ससामभिरेितीदमेकं पदम् तच्छब्दश्रवणादित्यभिपेत्य व्याचष्ट सामगानसहितैरित्यर्थ इंति । आतिवाहिकानां मुक्तानाम्, एतत्साम गायन्नित्यस्यासंभवादाह सान्त्ववादयुक्तरिति । न च, *तमृचो मनुष्यलोकमुपन्यन्ते, ' ' यजुर्भिरुन्नीयते सोमलोक ? मितेि ऋग्यजुःप्रायपाठात्। सामपद्(शब्द)स्य वेदपरत्वमेवाश्रयितुं युक्तमिति वाच्यम् – ऋगादिस्थलेऽपि वेदस्य नेतृत्वासंभवान् , तवापि लक्षणादिलेशस्याश्रयणीयत्वेन प्रायपाठो नास्तीति भावः । परमात्मत्वं व्यवस्थाप्येति । यद्यपि, . “न च । तत्त्वविषयमेव सर्वे दर्शनम्, अतत्वबेिश्यस्यापि दर्शना' िदिति वाचस्पत्ये ईक्षणमपि अपरमात्म वि०थमेितेि पूर्वपक्षस्य दर्शनात् ईक्षकर्मणः परमात्मत्वनियमः . पूर्वपक्षिणा नाभ्युपगः – तथाऽपि ईक्षतिकर्मणः परमात्मत्वमङ्गीकृत्य ध्यायतेस्ततो भिन्नविषय त्वमिति पूर्वपक्षस्यापि प्रवर्तनात् तदभिपेत्यैतदुक्तमिति द्रष्टव्यम् । तत् प्राप्नोतीति। पञ्चम्यन्तपदं प्राप्नोतीत्र्थः । देवतिर्यग् वाद्यपेक्षयेति । द्रष्टव्यमिति शेषः। 63 ४९८ श्रीरङ्गरामानुजमुनिविरचिता ननु उपक्रम एव, 'परं चापरं च ब्रहे ' ति द्वेधा विभज्य, ' परं पुरुषमभिध्यायीत परात्परं पुरिशयं पुरुषमीक्षत ? इति परबेन विशेषणांच परमेव ब्रमेयस्य म अनेकब्रह्मलिङ्गविरोधे मनुप्यादिलोकप्रयपाठमात्रेण लिङ्गबाधायोगात् कथं पूर्वपक्ष इति चेत्-उच्यते; प्रायपाठावगतचतुर्मुखलोकगतपुरुषनिरीक्ष्यमाणत्वस्य लिङ्गस्या नन्यथासिद्धत्वादिति पूर्वपक्ष्यभिमानात् । नपुंसकान्तनिर्दिष्टमिति । एतच्छब्देन नपुंसकपदनिर्दिष्टत्वं परामृश्यतः इति भावः । भाष्ये कर्मनिमित्तं देहेित्वमिति । 'भूत घन' इति मूर्ती घन शब्दो निपातितः । मूर्तिः काठिन्यांमति व्याख्यातम् । जीवस्य काठिन्यं देहद्वारकम् । देहित्वादेव कर्मकृत्वमपि सिद्धयतीति भावः । सशरीरत्वादेव हीति आत्मन श्रतुण मुखानामसंभवादित्यर्थः । भाष्ये न क्षयिष्णुश्चतुर्मुखलोक इति । ननु ब्रालोकशब्देन परब्रह्मलोकपरामर्श चतुर्मुखम् प्रागनिर्दिष्टत्वात् , “एतस्मात् जीव धनात्' इत्येतच्छब्दस्य प्रकृतपरामत्विं न स्यात् । अतः शङ्करादिरीत्या ब्रह्मलोक शब्दस्य चतुर्मुखलोकपरत्वमेवाभ्युपगम्य एतस्मादित्येतच्छब्देन च ब्रह्मलोक शब्दान्तर्गतब्रह्मशब्दनिर्दिष्टचतुर्मुखपरामशों वक्तव्य इत्येवाभ्युपेत्यमिति चेन्न ब्रह्मलोकशब्दस्य चतुर्मुखलोकपरत्वेऽपि चतुर्मुखस्य समासे न्यग्भूतस्य परामर्श संभवात् । न च प्राधान्येन निर्दिष्टस्य चतुर्मुखलोकस्यैव परामर्शः स्यादिति वाच्यम् तत्र जीवधनशब्दस्याप्रवृतेः । कथञ्चिद्वृत्तावाश्रितायामपि चेतनस्याचेतनात्। चतुर्मुखोत् उत्कर्षशतिपादनस्यायुक्तत्वाच। तस्मादेतच्छब्दस्य, ' और ज्योति । रित्यादिवत् प्रस्तोष्यमाणजीवघनपरामर्शित्वं युक्तमिति द्रष्टव्यम् । आदिशब्देने त्यादि । यद्यप्यदिशब्दार्थतथा प्रदर्शितेषु वाक्येषु सूरिदृश्यत्वं न प्रतीयते, अपि तु सूर्याधारत्वमेव ; 'तद्विासो विपन्यव ! इत्यत्रापि विपन्यवः – स्तुतिशीला, जागृवांस - अस्खलेितज्ञानाः, तद्विष्णोः परमं पदं सदा स्तुवन्तः समिन्धत इति वेदार्थसङ्गहे व्याख्यातवात् – तथाऽपि सूरिस्थानभूतस्य पूरिदृश्यत्वमप्यर्थसिद्ध गित्यभिप्रेत्योक्तमिति द्रष्टव्यम् । कार्यब्रह्मशब्देनेति । यदपरं कार्यं ब्रह्मति.भाष्ये कार्यब्रह्मशब्देन , ' चतुर्मुखलोकस्यापरब्रह्मपदवाच्यत्वमेव युक्तम्; न तु परब्रह्म भावप्रकाशिका (दहराधिकरणम् १-३-५) ४९९ लोकत्व' मिति दर्शितनिति योजना । उपलक्षष्यतयेति । अन्तरिक्षशब्दमुख्यार्थ स्वीकारे पक्षयेऽपि व्यवधानमवशिष्टम् ! यदि च व्यवधानपरिहारायान्तरिक्ष शब्दस्य चतुर्मुखलोकाधस्तनलोकमात्रोपलक्षकत्वमाश्रित्य व्यवधानपरिहार , तर्हि अन्तरिक्षशब्दस्यमुष्मिकलोकमात्रोपलक्षकत्वमाश्रित्य व्यवधानपरिहारः समनि इति भावः । सङ्काहकलाभ इति । यद्यपि भूलोकब्रक्षलोकमध्यवर्तित्वरूपं सङ्गट्कं सुवचम् - तथाऽपि तस्य साहकस्य गुरुत्वेन न सुलभप्रतिपत्तिकत्वमिति भाव । फ़लवचनविरोधः फलवाक्यस्यपुरुषशब्दविरोध इत्यर्थः । इति ईक्षतिकर्माधिकरणम् (४) दहराधिकरणम् (५ दहर उत्तरेभ्य: १-३-१३

  • अथ यदिदमसिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर

आकाशः तस्मिन् यदन्तस्तदन्वेष्टव्यम् ; तद्वाव विजिज्ञासितव्यमिति । तं चेद्ब्रूयु थैदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाशः किं तदन्न बिद्यते, यदन्वेष्टव्यम्, यद्वान विजिज्ञसितव्यमिति । स ब्रूयात्, यावान् वा अयमाकाशस्तावानेषेोऽन्तहृदय आकाश । उभे अस्मिन् द्यावापृथिवी अन्तरेवं समाहिते । उभावमिश्च वायुश्च सूर्याचन्द्रमसावुभौ, विद्युन्नक्षत्राणि । यश्चास्येहास्ति यच नास्ति सर्वं तदस्मिन् समाहितमिति । तं चेद्ब्रूयुः असिश्चेदिदं ब्रह्मपुरे सर्व समाहितं सर्वाणि च भूतानि सर्वे च कामा , यदेज्जरामप्नोतेि प्रध्वंसते. व किं ततोऽतिशिष्यत इतेि । स क्रूयान्नास्य जयैतञ्जीयेतेि न वधेनास्य हन्यते, एतत्सत्यं ब्रह्मपुरम् । अस्मिन् काम समाहिताः । एष आत्मा अपहतपाप्मा वेिजरो विमृत्युर्विशोको विजिघत्सोऽपिषासस्सत्यकामस्सत्यसङ्कल्प । यथा ' होवेह प्रजा अन्वाविशन्ति यथानुशासनं यं यमन्तमभिकाम भवन्ति यं जनपदं यं क्षेत्रभागं तमेवोपजीवन्ति । तत् यथेह कर्मचितो लोकः क्षीयते, एवमेवमुत्र पुण्यचितो लोकः क्षीयते । तद्य इहात्मानमननुविध व्रजन्त्येतांश्च सत्यान् कामान्, तेषां सर्वेषु ५०० श्रीरङ्गरामानुजमुनिविरचिता लोकेषु अकामचारो भवति । अथ य इहात्मानमनुविद्य ब्रजन्त्येतांश्च सत्यान् कामान्, तेषां सर्वेषु लोकेषु कामचारो भवति । " इति । उदाहृतश्रुतिवाक्येषु तत्रतत्रास्पष्टार्थः पररीत्या विविच्यते; सिद्धान्तभि मतार्थस्नु उत्तरत्र स्पष्ट । तं चेद्ब्रथुः – तं चेदेवमुक्तवन्तमाचार्ये यदि ब्रूयुः अन्तेवासिनश्चोदयेयुः; कथम् ? यदिदमस्मिन् ब्रह्मपुरे परिच्छिन्ने अन्त: दहरमरूपं पुण्डरीकं वेश्म, तोप्याकाशः तत्र किं विद्यते ; न किञ्चिदपीत्यर्थः । यदि नाम बदरमात्रं किञ्चिद्विद्येत, िकं तस्यान्वेषणेन विजिज्ञासनेन वा प्रयोजनमिति । इत्थमुक्तः आचार्थो ब्रूयात्, यावान् वा अयमाकाशस्तावानेषोऽन्तहृदय आकाश इति । वैपुल्यप्रतिपादनेनाक्षेपीजभूतमल्पत्वं व्यावयैते । किं तत्र बिद्यत इत्याक्षेपस्योत्तर मुच्यते, 'उभे अस्मिन् ? इत्यादिना । तदन्तर्वर्तिमध्येन्वेष्टव्यमुदिश्यते, यचास्ये हास्तीत्यादिना । अस्यायमर्थः - यदस्य देहिन इह लोके विद्यते, थचेह लोके इदानीं न विद्यते, नष्ट भविष्यच, तत् सर्वमसिान् दहराकाशे समाहितमिति । तचात्र दहरोपासनया ब्रह्मलोकं प्राप्तस्य अग्रे, * स यदि पितृलोककभो भवति सङ्कल्पादेवास्य पितरस्समुत्तिष्ठन्ती ? त्यादिनः वर्णयिष्यमाणं स्वसङ्कल्पसमुत्थित प्राचीनानन्तजन्मसम्बन्धिदिदृक्षित पितृ मातृ भ्रातृ पुत्र कल गीतवादित्रादि भोग्य वस्तुजातमेव । 'तं चेद्ब्रूयुरिस्मश्चदिदं ब्रह्मपुरे सर्व समाहितं सर्वाणि च भूतानी । त्यादेरयमर्थः- कुमूलादौ जीर्णे सारधारणाक्षमे सतेि तदन्तर्निहितं व्रीह्यादिकं किमपि यथा नावतिष्ठते, एवभाधारभूते ब्रह्मपुरशब्दिते शरीरे जरादिस्पृष्ट तदन्तर्वर्ति द्यावापृथिव्यादिकं नावशिष्येत इत्याक्षेपाभिप्रायः । शरीरे नष्ट दहरा काशन्तर्वर्तिद्यावापृथिव्यादिकं नश्येदित्यस्य को वाऽभिप्रायः, शरीरे नष्ट तदा. धाकदहराकाशस्यापि नाशावश्यम्भावात्, तदाधारकद्यावापृथिव्यादिनाशः स्यादिति वा, आहोस्वित् विद्यमानस्यापि दहराकाशस्य कुसूलाक्शवत् भारधारणाप्रयोजकतया कुसूलस्थानीयस्य शरीरस्यैव धारकत्वेन तस्मिन्नष्ट द्यावापृथिव्यादिनाशस्यादिति वेति विकल्पं हृदि निधाय प्रथमं प्रत्याचष्ट, 'नास्य जरये 'ति । द्वितीयं दूषयति , एतत्सत्यं ब्रह्मपुरमस्मिन् कामास्समाहृिता इति । ततश्च कुसूलाकाशविलक्षणस् ग्रह्मरूपस्य दहाकाशंस्यैव सर्वकामसमाधानाधारवात् शरीरस्याप्रयोजकत्वेन तन्नाशेऽपि भावप्रकाशिका (दहराधिकरणम् १-३-५) ५०१ न द्यावापृथिव्यादिनाशप्रसङ्ग इति हि तस्याभिप्रायः । 'सत्यकामस्सत्यसङ्कल्पः । अतिथकामः अवितथसङ्कल्प इत्यर्थः । कामसङ्कल्पयोश्च हेतुहेतुमद्भावान्न पौनरुक्त्यम्। स्वामिनं मन्यमानास्तस्य स्वामिनो यथायथाऽनुशासनम्, तथातथान्याविशन्ति अनुवर्तन्ते ; स्वाभिमतार्थोश्च लभन्ते – एवं पुण्यकृतोऽपि पश्शासनानुवर्तनेन तत्फल : भाजो भवन्तीत्यभिप्रेतार्थः, राजसेवार्जितफलस्येव पुण्यर्जितफलस्यापि क्षत्विमाह तथेहेत्यादिना । शिष्ट स्पष्टम् । पुरिशयस्येति । यद्यपि छान्दोग्ये , 'अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म ' इतेि ब्रह्मपुरे विद्यमानत्वमात्रं श्रूयते; न शयनम् – तथापि समानप्रकरणे वाजसनेयके * य एषोऽन्तर्हदय आकाशस्तस्मिन् शेत इति ज्ञायनश्रवणा दत्रापि पुरिशयत्वं फलितमिति द्रष्टव्यम् । आशशब्दवाच्यस्यापरमात्मत्वं निरस्यत इति । पुरिशयस्याकाशशब्दवाच्यत्वग्रयुक्तमपरमात्मत्वं निरस्थत इत्यर्थः । ब्रह्मलोकशब्दब्रह्मपुरशब्दयोरितेि । 'एतं ब्रह्मलोकं न बिन्दन्,ि ' एतत्सत्यं ब्रह्मापुरम् ? इति शब्दयोरित्यर्थ । प्रसिद्धान्तरिक्षेति । परमात्मस्थानाधस्तन लोकपरत्वसमर्थनादिति भावः । तक्षरमिति । अप्रसिद्धार्थकल्पकत्वरूपप्रत्यासते स्रयाणां तुल्यत्वेऽपि अन्तरिक्षशब्दाप्रसिद्धार्थकल्पक्रेक्षतिकमधिकरणापेक्षया आका शब्दाप्रसिद्धार्थप्रकल्पकत्वेनाक्षरदहराधिकरणयो प्रत्यासत्यतेिशयदेित्यर्थ । सङ्गत्यतिशयादिति । ननु आकाशवाचिशब्दस्य प्रसिद्धार्थातिरिक्तार्थकत्वसमर्थन परत्वं त्रयाणां साधारणधर्मः । अक्षदहराधिकरणयोराकाशशब्दस्य प्रसिद्धार्थ समर्थनपरत्वं साधारणो धर्मः । अक्षरेक्षतिकर्माधिकरणयोः आकाशवाचिशब्दस्य प्रसिद्धार्थातिरिक्तार्थकत्वसमर्थनमुखेन विप्रतिपन्नस्य [ उपरितन वाक्यस्थपदार्थस्य ?] परमात्मत्वसमर्थकत्वं । साधारणो धर्म ; अन्तरिक्षशब्दस्यापि आकाशवाि शब्दत्वात् । तथा च मित्र विनेिगमकमिति चेत् - यदि न वैषम्यमित्यभि मानः, तदाऽक्षराधिकरणे अदृष्ट दृष्ट्रियदृष्टत्वश्रवणात् ईक्षतिकर्मत्वं न संभवती त्याक्षेपसङ्गतेरप्यधिकायास्सत्वात् ईक्षतिक्रमधिकरणस्याक्षराधिकरणानन्तर्य युज्यन इति सन्तोष्टव्यमायुष्मता । कचित्परमात्मपरत्वमिति । 'आकाशदेव समुत्पद्यन्त श्रीरङ्गरामानुजमुनिविरचेिता इत्यादावित्यर्थः । वाक्यद्वारकमिति । उक्तरेभ्य इत्यस्य उत्तरवाक्यगतेभ्य इत्यर्थ इति भावः । पञ्चमीस्फुटीकरणायेति । ततश्च ' हेतुभ्य' इत्येतत्पदम्, 'उत्तरेभ्य इत्यत्रत्यविभक्तार्थस्फोरमिति भावः । पृष्टीनियम इति । ' ष्ठी हेतुप्रयोगे, सर्वनामस्तृतीया चे ? ति उत्तरशब्दस्य सर्वनामत्वात् षष्ठी वा तृतीया वा स्यात् । न तु पञ्चभीत्याक्षेपाभिप्रायः, इदं च 'निमित्तकारणहेत्वर्थेषु सर्वास प्रायदर्शनम् इति वार्तिकानादरेणोक्तमितेि द्रष्टव्यः । प्रयोजनतयेति । ननु वृत्यादिग्रन्थेष्वेवमव्या स्यात्वत्, विद्याया हेतोश इत्यादौ विद्याया यशःप्रयोजकत्वाभावेन षष्ठयनुपपत्ति प्रसङ्गाच नेदं समञ्जसमिति चेत्र-शाब्दिक अन्येषु अत्रस्य हेतोर्टसतीत्यादेरेवोदा हृनत्वात् विद्याया हेतोयैश इत्यादिश्योगस्यासंप्रतिपन्नात्वत्, * षष्ठी हेतुप्रयोग ' इत्यस्य प्रयोजनतया हेतुबविषयत्वाभावे हेताविति सूत्रस्य निर्विषयत्वप्रसङ्गाश्च । न च हेतुशब्दप्रयोगविषयं ' षष्ठी हेतुप्रयोग ' इतिं सूत्रमिति वाच्यम् हेतुशब्दप्रयोगे. हेतौ द्योत्ये वा इति कौमुद्यामुक्तत्वात्, तस्याश्च संप्रतिपन्नत्वात् न काचिदनु पपत्तिरिति केचिद्वदन्ति । ननु जीवव्यावृत्तेः प्रस्तोष्यमाणत्वेन भूनाकाशव्यावृत्तेरेव प्रस्तुतशत् आत्मस्वभालेण च भूताकाशव्यावृत्तिसिद्धेः निरुपाधिकत्वकीर्तनं मुधेत्य स्वसादाह--यद्वाकाशस्यापीति । यतःशरीरतिसम्बन्धीति । स्त इत्यस्य प्रयोग इत्यनेनन्वयः, स्वतः प्रयोगो मुख्यप्रयोग इत्यर्थः । भाग्ये - अथ य इहात्मानमित्यादि । 'अथ य इहात्मानमनुविद्य ब्रजन्त्येतांश्च सत्यान् कामांस्तेषां सर्वेषु लोकेषु कामचारो भवतेि, स यदि पितृलेोककामो भवति सङ्कल्पादेवास्य पितरस्समुत्तिष्ठन्ति तेन पितृलोकन संपन्नो महीयते’, एवमेव भातृलोकभ्रातृलोकस्व सृलोकसविलोकान्धमाल्लोकान्नपागलोकगीतवादिदेवलोकस्रीलोकपर्याया द्रष्टव्याः । अनन्तरम्, ' यं यमन्तमभिकामो भवति, य यं कामं कामयते सोऽस्य सङ्कल्पादेव समुत्तिष्ठति, तेन सम्पन्नो महीयते ? इति श्रयते । इत्येवं श्रुतिक्रमो द्रष्टव्यः । एकस्येवेति । अतः एव श्येनेनाभिचरन् यजेतेत्यत्र गुणििवपक्षे ' यथा वै श्येनो निपत्यादत्त ! इति वाक्यशेषे निबध्यमानं येनस्य श्येनसद्भश्यं ना:वेतीति नामत्वमश्रितमिति भाव । हृदयादन्नच्छेति । उपमानोपमेयथोरभेदेऽपि उप मानतावच्छेदकोपमेयतावच्छेदकभेदसत्वे उपमा संभवत्येव । अत एव. भावप्रकाशिका (दहराधिकरणम् १-३-५) 'उपाददे तस्य सहस्ररश्मिस्वधू । नििर्मतमातपत्रम् । नवं स तदुकूलादविदूरमौलिर्बभौ पतदुङ्ग इवोतमाङ्गे ।' इत्यत्र एकस्यैव हरस्यं त्वेन उपमाप्रभेदत्वमालङ्कारिकैः अङ्गीकृतमिति भावः । उपमानशून्यतेति । रामरावणयोर्युद्ध । मित्यादौ उपमानोपमेयभेदसापेक्षसादृश्यस्य वास्तवौपाधिकभेद द्वयाभाववत्यसंभवात् अनन्वयालङ्कारः । तत्र चानन्वितं स्वस्मिन्निबध्यमानं स्वसाव्य मनुपमत्वद्योतनफलकमेव। यथा स्वमहिमप्रतिष्ठितत्वमनन्थाधारवद्योतनफलकम्, तद्वदिति भावः । यावच्छब्देति । यत्रोपमानतावच्छेदकोपमेयतावच्छेदकयोः उपमानोपमेययो आन्तरबाह्यांकाशांशानां परस्परभिन्नत्वेन उपमानोपमेयभेदुसत्वाञ्च नान्य इति भावः । मध्यगतवाक्येति । । तस्मिन् यदन्तस्तदन्वेष्टव्यं एष आत्मे ? ति वाक्यद्वय मध्यगतेत्यर्थः । ननु प्रथमानिर्दिष्टत्वेन एष आत्मेत्यनेन विभक्त्यैकरूप्यं तदन्वेष्टव्य मित्यत्रापि अस्तीत्यलाह - असन्नत्वाचेति । यद्यपि ब्रह्मपुरमित्यत्र ब्रह्मशब्देन तदधेयब्रह्मणोप्यासन्नत्वमस्तीति दहराकाशातिरिक्तब्रह्मबदिनोप्यासन्नत्वं सुबक्वः तथापि ब्रह्मशब्दस्य षष्ठन्ततया विभक्त्वैकरूप्यस्याभावात्, ब्रह्मपुशब्दनिर्दिष्टस्था काशस्य सतोऽपि सन्निहितत्वाचाकाशस्यैव एष इति परामर्श उचित इति यद्यपीत्या क्षेधाभिप्राय । अन्वेष्टव्यस्यात्भनः परामर्श ईति । ततश्च * एष आत्मापहृत पाप्मे ! तिं वाक्ये एष आत्मेत्येतावानंलो अनुवाद इति भावः । अत आत्माधि करणतयेति । अपहतपाप्मत्वादिलिङ्गानां तद्न्तर्वर्तिगतत्वेनोपक्रमागतस्य दह) काशाब्रह्मत्वस्य बाधकाभावादिति भावः । ननु प्रक्रम एव दहराकाशान्तर्वनि आत्मत्वनिश्चये, किं तदल विद्यत इति प्रक्षस्य बा तदुत्तरसन्दर्भस्य वा कथभुपपत्तिरिति चेत्-उच्यते, दूहराकाशान्तर्वर्तिब्रह्मवादिनो ह्ययमभिप्राय:, तस्मिन् यदन्तस्तदन्वेष्टव्थ मित्यत्रैव, 'दहराकाशातिरिक्त अन्वेष्टव्यम्; तञ्च श्रयन्तरपर्यालोचनया आत्मरूप मित्यवगतम्--तथाऽपि किं तदत्र विद्यत इति तदात्मवस्तु किंप्रकारलमितेि प्रक्षः । यावान् वा अयमाकाशतावानेषोऽन्सहृदय आकाश' इत्यस्य चायमर्थः-यावानल माकाशोऽतिविपुलेो वर्तते, एध आकाशास्सर्वोऽप्यन्तहृदये । हृदयशब्दः परमात्मपरः:

{ श्रीरङ्गरामानुजमुनेिचिर 'स वा एष आत्मा हृदि तस्यैतदेव निरुक्त हृद्ययम् ? इति तस्मात् हृदयमिति अत्रैव श्रवणात् । ततश्च हृदये ब्रह्मणि अन्तस्सर्वोष्याकाशो वर्तते, द्यावापृथिव्यादिकं चेत्यर्थः । एतत्सत्यं ब्रपुरमित्यत्रापि अन्तर्वर्तिब्रतैव निषदस्थपतिन्यायेन निर्दिश्यताम् । अतश्च एतत्सत्यं ब्रपुमिति पूर्ववाक्ये प्राधान्येन प्रथमनिर्दिष्टत्वात् सन्निहितत्वाच, एष आत्मेत्यत्र एतच्छब्देन तस्यैव परामर्शसंभवात् । यद्यपि यानान् वा अयमाकाश इति वाक्येयादिवोद्यस्यापि नाधकाश इति द्रष्टव्यम् । भाष्ये स्या देतदेवं यदि श्रुनिरेन दहाकाशं तदन्तर्वर्तिनं च न च्यभक्ष्यत् । व्यभा क्षी सा इति पाठ ; विभजनस्यैव प्रकृते विवक्षितत्वात् । ननु ' स्यादेतदेव मेित्यलापि, * लिङ्कनिमित्ते लङ् क्रियातिपत्तौ ’ इतेि, ' अभविष्यदेतदेवम्, यदि श्रतिरेव दहराकाशं तदन्तर्वर्तिनं च न व्यभक्ष्यत् ' इत्येव स्यादिति चेन्न – 'विभा घायातौ सम्भावनबचने दी ' त्यादिलिङ्कनिमित्तान्तरस्य सम्भवात् नोभयत्रापि लङ्पसङ्ग इति द्रष्टव्यम् । असाधारणेन व्यपदेशस्येति ! क्षितिसलिल पवनदिसमवधानजन्मनोऽप्यङ्करस्य शाल्डुर इति असाधारणशालिीजेनैव व्यवहार दर्शनादित्यर्थः । तद्विधेयपुराधिपतिरिति । तत्स्वामिक्रपुरवासी जीव इत्यर्थ । उपक्रम एव, ' अथ यदिदनमिन्ब्रह्मपुरे ! इति जीवस्वामेिकपुरप्रतीतेः, तत्स्वामिके पुरे तदवंस्थानस्यैवोचितत्वादिति भावः । तद्विषेयपुरवासी जीव इति पाठस्तु सुगम एव ! उतं च शाङ्करभाष्ये 'तल पुरस्वामिनः पुरैकदेशे अवस्थानं दृष्ट यथा रज्ञ : इति । भामत्यां च ' स्यादेतत् जीवस्य पुरं भवतु शरीरम् ; पुण्डरीक दहरगोचरसा तु अन्यस्य भविष्यति, वत्सराजस्य पुर इव उज्जधिन्यां मैत्यस्य सद्धेति – मैवं, वेश्म खल्वधिकरणननिर्दिष्टाधेयमाधेयविशेषापेक्षायां पुत्स्वामिन मृतत्वात्, तेनैवाधेयेन संबद्धं सत् नाधेयान्तरसंबन्भं कल्पयती' युक्तम् । मुख्यार्थः स्येति । ब्रह्मपुर इत्यत्र षष्टद्यपेक्षया प्रातिपदिकस्य मुख्यतया षष्ठचर्थीभूतस्वस्वामि भवलक्षणसंबन्धस्वारस्यापेक्षया ब्रह्मशब्दाक्षिपदिकार्थस्वारस्यमेवादर्तव्यम् । । ततश्च ब्रह्माशब्देन परमात्मन एव ग्रह्णमुचितम् । इष्टयर्थसम्बन्धस्तु साधारणोऽसाधारणो वा य: कश्चित् भविष्यतीति भाव । ननु 'त्यकामस्सत्यसङ्कल्पं ? इतेि गुणद्वय स्यैवाभिधानात् गुणजा:मिति गुणवहुत्वाभिधानमसङ्गतमित्यत आह-सत्यकामत्व सत्यसङ्कल्पत्वेति । तेन विना शुध्य:नायोगादिति । ननु यदि. गुगिध्यान भाव अक् शिका (१६राधिकरणम् १-३-५) मन्तरेण गुणध्यानासम्भवात् गुणिध्यानस्यावश्यकत्वम्, तर्भाक्षेपादेव तदुपासनस्यापि सिद्धतया नालानुपपत्तिरिति चेन्न -“ आक्षेप्तः प्राप्तादभिधानिकस्य अह्यत्वम्” इति न्यायेन गुणिनोऽपि ध्येयत्वस्याभिधानिकत्वसंभचे तत्परित्यागायोगात् । 'य इहात्मान मनुविद्य ब्रजन्त्येतांश्च सत्यान् कामान्' इति फलनिर्देशवाक्ये गुणांशे अभिधानः प्राप्तनुवादः, गुण्यंशे आक्षेपतः प्राप्तानुवाद इति वैरूप्यश्रयणस्याप (प्य) न्यायवाच । अर्थसिद्धं स्यादिति। गुणानां गुण्यन्तभूतत्वेन गुणिध्याने विहिते गुणध्यानं विहिते स्यादित्यर्थः । नत्व क्षेपलभ्यं स्यादित्यर्थ इति भ्रमितव्यम्; तथात्वे गुणानां ध्येयत्वे कथितेऽपि गुणिध्यानस्याक्षेपलभ्यत्वसंभवेन 'न तु गुणानां ध्येयत्वे कथेित' इत्युत्तर वाक्यसामञ्जस्यप्रसङ्गात्, गुणध्याने विहिते गुणिध्थानाक्षेपस्य, 'तेन विना गुण ध्यानायोगा' दिति पूर्वग्रन्थे अङ्गीकृतत्वाचेति द्रष्टव्यम् । अन्वेष्टव्यमिति पदं गुणिपरमिति । दहराकाशान्तर्वर्तिगुपिरमित्यर्थः । ततश्च दहराकाशो भूताकाश एव, न तु परमात्मेति भावः । अनूद्येत्यन्तेनेति । ननु दहरं पुण्डरीकं वेश्मेति एतावता पुण्डरीकवेश्मनो ब्रह्मपुराश्यशरीराधारकत्वे प्रतिपादितेऽपि आकाशस्य हृदयपुण्डरीकाधारकत्वस्याप्रतिपादनात् कथं वेशभेत्यनूद्देवत्यन्तेन परमतनिरासः, न च -- * दहरोऽस्मिन्नन्तर आकांश ! इत्येतावत्पर्यन्तं ग्रन्थसन्दर्भऽपि तत्र विवक्षितः, ततश्चाकाशे पुण्डरीकाधारकत्वस्यापि प्रतिपादितत्वादनूदितस्य तस्मिन्य दन्तरित्यनुवादो व्यर्थ इति परमतदृषणाचकत्वमुपपद्यत इति वाध्यम्--तथा सति यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्मेत्यनूद्ये' ित भाष्यस्य दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर. आकाश इत्येतावत्पर्यन्तग्रन्थसन्दर्भार्थकथनपत्वाश्रयणे,

  • तस्मिन् दहपुण्डरीकवेश्मनी ' स्युत्रभाष्यस्य दहरोऽस्मिन्नन्तर आकाश इति

चाक्यार्थकथनपरवं न स्यात्, पूर्वमेतद्वाक्यार्थस्यापि उपन्यस्तत्वात् । ततश्च तमिन्यदन्तरिति । वाक्यार्थकथनपरत्वमेव स्याच । न चेष्ठापत्तिः, तस्मिन्यदन्तरिति तच्छब्दस्य परमतवथ्वहितपुण्डरीकपरत्वाभावात् , 'दहरोऽस्मिन्निति वाक्यं व्याचष्ट इति उतरल ग्रन्थकृतैव वक्ष्यमluत्वाचेति चेत्-सत्यम्; अथापि अनूद्देवत्येतदनूदिः तस्यार्थस्य पुनरनुवादे प्रयोजनं नास्तीत्यर्थसूचकमित्यत्र तात्पर्यम् । अनूद्येत्यादि नेति पाठस्तु सुगम एव । वैयथ स्यादिति । न च तस्मिन्यदन्तरित्यनुवादस्य तदन्तर्वर्तिकामविशिष्टतया अवेष्टव्यत्वसिद्धिः प्रयोजनमिति वाच्यम् - पुनरनुवादेन 64 ५०६ श्रीरङ्गरामानुजमुनिविरचिता तादृशप्रयोजनसिद्धौ प्रमाणाभावात्। व्यवहेितेति । सर्वनाझामव्यवहितपरत्वसंभवे व्यवहेितपरत्वकल्पनाया अन्याय्यत्वात् । अत एव साकमेधे, 'एतद्राह्मण एककपाल: इत्यत्र एतत्पदमव्यवहितवारुणप्रघासिकैककपालपरामर्श, न तु व्यवहितमैश्वदेविकै ककपालपरामशींति सप्तमे (७-१-५.) स्थितम् । “गौश्चाश्वश्चाश्वनरश्च गर्दभश्धाजाश्वा वयश्च तिलश्च माषाश्च तस्य द्वादशशतं दक्षिणा"इत्यत्र (१० ३.११.) तु माषद्वादश शतमात्रस्याऽऽनतिकत्वासंभवात् बहुवचनान्तानां मांषाणां तस्येत्येकवचनेन परामर्शस्या युक्तत्वाचाप्यवहितमाषाणां परामर्श अनुपपतिसत्त्वात् व्यवहितगवपरामशित्वम् । न चेह तथा बाधकमस्तीति भावः । परमात्मन इति । “परमात्मनोऽन्ततिं तत्कारणं सूक्ष्म किमपि न संभवतीतेि 'किं तदत्र वेिद्य ' इति वाक्येनक्षिप्य द्यावापृथिव्यादि कार्यस्य तदन्तर्वर्तितया समाधानमिति हेि परैर्वण्यत' इति पाटो बहुषु कोशे पूपलभ्यते । अस्य ग्रन्थस्य च- सर्वकारणान्तर्वर्ति कारणं न संभवतीत्याक्षेपाभि प्रायः । सकलकारणभूते परमात्मनि कारणान्तरस्यासंभवेऽपि द्यावापृथिव्यादिकार्य संभवात् न दोष इति संभोधानाभिप्राय इति पैर्वथैत इत्यर्थो झटिति प्रतीयते | परैश्च नैवमाक्षेपसमाधानप्रकारौ बर्णितैौ । अपि तु दहरपुण्डरीकमेव तावत् सूक्ष्मतरम्; तदवरुद्धमाकाशं ततोऽपि सूक्ष्मतमम्; तस्मिंश्च सूक्ष्मतमे आकाशे किमपि मातुं न शक्रोतीति किमन्वेष्टव्यं स्यादित्याक्षेपाभिप्राय । दहराकाशस्य बाह्याकाशयत्। विपुलत्वेन सूक्ष्मंतनत्वनेिवन्धनानुपपत्त्यभावात् तत्र द्यावापृथिव्यादिसर्वविधभोग्य जातसमवधानं तदन्वेष्टव्यत्वं च सम्भवतीति समाधानाभिप्राय इत्येवोक्तम् । न तूक्तप्रकारेण । तस्मात् पुरोवादिवाक्यानुसारेणानुवादिवाक्यार्थस्य वर्णनीयत्वात्। अस्यापि ग्रन्थस्य स एवार्थः । 'परमात्मनोऽन्तर्वर्तिनः कस्याप्यभावा ! दित्युपरि तनानुवादस्याप्ययमेवार्थः । पुलिङ्गयच्छब्दाध्याहारेणेति । तस्मिन् यदन्तरिति वाक्य इति शेषः; न तु दहरोऽस्मिन्निति वाक्ये । तस्मिन्वाक्ये यच्छब्दाध्या हारे दहरोऽस्मिन्नित्यादेरेकवाक्यत्वप्रसङ्गात् । यत्पद्घटितवाक्यस्य तत्पद्धटिं बाक्येनैकवाक्यतावश्यंभावात् । न चेष्टापतिः, उत्तरपक्ष एवं एकवाक्यत्वाश्रयणस्य वक्ष्यमाणत्वादिति द्रष्टव्यम् । केचितू –“दहरोऽस्मिन्नन्तर आकाश ' इत्यत्रैव यच्छब्दाध्याहारः, दहरोऽसिन्नित्यादेरेकवाक्यता च पक्षद्वयेप्यवशिटैव । पुलुिङ्ग यच्छब्दाध्याहारानध्याहाराभ्यामेव वैषम्यमित्यप्याहः । अत्र पक्षद्वयेऽपि वशव्दा भावप्रकाशिका (दहराधिकरणम् १-३-५) ध्याहःस्समानो द्रष्टव्यः । भाष्ये – यच तदन्तर्वर्तिगुणंजातमित्यत्वात येतच्ळूरुतिगनान्तश्शब्दव्याख्यानमिति दर्शयन् ि- श्रुतिवाक्य इति । नन्वा काशनदन्वैर्तिनोर्द्धयोः कथमेकेन यच्छब्देन परामर्शसंभव इत्यत आह,-त्यद! दीनि सरिति । ननु त्यदादीनीत्येकशे सति कथमेकवचनम् ? न च * एकवचा स्यान्यतरस्यामि ? त्येकवचनमिति वाच्यम्-* नपुंसकमनपुंसकेने 'ति सूत्रखण्ड कृतैकशेषस्यैवास्येति सौत्रपदेन परामृष्टतया सूत्रान्तस्कृतैकशेषस्यातथात्वादिति चेत् व्यत्ययो बहुल' मिति वा, 'सुपां सुलुक्' इति वा यदिति रूपसंभवात् । यद्वा कर्मणो रोमन्थतपोभ्याम् इतिवत्येकमेकत्वाभिप्रायेण एकवद्भावस्य, ‘द्विगुरेकवचनम् इवित् लिङ्गसामान्यविवक्षया नपुंसकत्वस्याप्युपपतेः । अत्रैव “गतिशब्दाभ्यां तथा हि दृष्ट' मिति सूत्रे पुलिङ्गद्विवचनान्गतिशब्दविशेषणस्य नपुंसकलेिझैक वचनान्तस्य दृष्टमित्यस्य उत्तेनैव प्रकारेण निर्वाह्यत्वाच्च । एवमाद्यनेकास्वारस्य यच्छब्दद्वयविषये त्यदादिनेिवर्तकसूत्रस्याप्रवृत्तिं च हृदि निधाय पक्षान्तरमाह, नपुंसकमनपुंसकेनेति । अत्र च वाशब्दो अपेक्षितोऽध्याहर्तव्यः । स न्तरस्य परमात्मन इति । सूक्ष्मपुण्डरीकवर्तिनेि सूक्ष्मे आकाशे किं विधेतेत्यनुपपत्ति रित्यर्थः । अत्र परमात्मा इत्येतत् वस्तुतस्सिद्धान्तन्यायेन तस्य परमात्मत्व मस्तीत्यभिपायेण उक्तम्; न तु परमात्मत्वमाक्षेपबीजम्, यदिदमस्मिन्ब्रहपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाश' इत्येतावन्मात्रं श्रुतवतां शिष्याणां परमात्मत्वविरोधिन्याकाशब्दे जागरूके दहत्वान्वेष्टव्यान्तराधारत्वादिविरोधिलिङ्गे च जाग्रति ब्रह्मलिङ्गेषु चानुपन्यस्तेषु परमात्मत्वनिश्चयस्य वा, तदुपजीव्याक्षेपप्रवृतेर्वा असंमवादिति द्रष्टव्यम् । आकाशतदन्तर्वर्तिनौरिति निर्धारणे पष्टी; आकाशांशस्य ज्ञातत्वादिति भावः । प्राधान्यज्ञापनार्थवेति । भाष्यकृतेति शेषः । न तु श्रुत्येति । ततश्च प्राकरणिकानमिदमेतच्छब्दानामाकाशपरामर्शित्वप्रभृतेस्सर्वस्यापि उभे अस्मिन्नाकाशे द्यावापृथिवी अन्तरेव समाहिते ? इत्येकाकाशपदप्रक्षेपेणैव सिद्धिसंभवात् * यावान्या अयमाकाशस्तावनेषेोन्हृदय आकाश । इत्येतावतस्सन्दर्भस्य वैययैमिति दृषणं नावकाशं लभत इति द्रष्टयम् । आकाशब्दव्यवहितत्वा दिति । * यावान्वा अयमाकाश । इत्याकाशशब्दस्य व्यवहितत्वादित्यर्थः । अस्तित्व नास्तित्वयोस्सप्रतियोगिकत्वावगमादिति । कस्यास्तित्वं कस्य नस्तित्वमित्य श्रीरङ्गरामानुजमुनिविरचेिता पेक्षायामित्यर्थः । किमस्ति किं नास्तीत्यपेक्षायां चोदयितुरनुभाषणवाक्ये स छ् काभा इत्यनुभाषणात् यच्छब्दो भोग्यजातपर इति निर्भयत इति भावः । चोद् वितुरिति । यद्य,ि तं चेत्रफुति कोदन्तृिप् बहुवमवगम्यते, तथाऽपि रविवक्ष येंब एकवचनं प्रयुक्तमिति द्रष्टव्यम् । अनुभाषणशाक्य इति । “ अहिंसश्चेदिदं ब्रह्मपुरे सर्वे समाहितं सर्वाणि च भूतानि स च काम! ? इत्यनुभाषणवाक्य इत्यर्थः । निरतिशयभोग्यतापरत्वं युक्तमिति । ननु * ये वास्येह जीना ये च प्रेतः यचान्यदिच्छन् न लभते सर्वं तदत्र गत्वा विन्दते, अत्र ह्यस्यैते सत्याः कामः स यदि पितृलोककामो भवती' त्याद्युतरसन्दर्भप्रतिपाद्यस्वसङ्कल्पमात्रसमुत्थितप्राचीनान न्तजन्मसम्बन्धिविवक्षितपितृमातृन्न तृस्वसृसखिगन्धमाल्यान्नपाननृत्तगीतादिसंपतेस्तत्वि करनाभ्युपगमात्, “ सङ्कल्पादेव तळूरुतेरि' त्यत् तस्य तत्क्विमभ्युपगभ्य सङ्कल्प मालसमुत्थितत्वप्रतिपादनाञ्च यथाश्रताथै विहाय निरतिशयभोग्यतामात्रे तात्पर्यमिति कुतोऽङ्गीकार्यमिति चेत्-सत्यं, भोग्याधारत्वमेव प्रतिपाद्यते, अथापि उपपिपादयिषिते ब्रह्मणोन्वेष्टव्यत्वे तदाश्रितपित्रादीनां भोग्यत्वप्रतिपादनस्थात्यन्तानुपयुक्तत्वात्, यश्चा स्येहान्तीत्यादिवाक्थमपि पित्रादिसर्वमोग्याधारत्वप्रतिपादनमुखेन ब्रह्मणो निरतिशय भोग्यत्यप्रतिपादनपरमिति पित्रादिभेोग्याधारत्वे तात्पर्यसत्वेऽपि ब्रह्मणो निरतिशय भोग्यत्वे परमतात्पर्यमिलिं भाष्याभिमाय इत्यत्रैवाचार्याणां संरम्भ इतेि न काचिदनुप । निरतिशयभोग्यत्वं न पृथग्वाच्यमिति । न चानन्दत्वमात्रस्य स्व कत्वादेव निरतिशयोग्यवस्थापे सिद्धेरित्यक्ष तात्पर्यात् । अथ तं चेद्ब्रूयु रित्यादीति । अत्र, अथेत्येतत् न श्रुतिवाक्यम्; अपि तु ग्रन्थकारवाक्यमितेि द्रष्टव्यम् । ननु, किं तत्र वेिद्यत इति प्रक्षप्रतिवचनसमाप्तेः प्रागेव कथमस्य चोद्यस्यावकाश इत्यत आह किं तदत्र विद्यत इति प्रश्नस्य प्रतिवचन मित्यादिना । द्यावावृथिव्याधवस्थानादिति । पूर्वेणान्वय । ततश्च दहराकाश नाशेऽपि अवतिष्ठमानानां द्यावापृथिव्यादीनां दहराकाशश्रयत्वं न संभवतीति भावः । च्यनहेितमपि ब्रह्मपुराख्यमिति । ननु * अंमिश्चेदिदं ब्रह्मपुरे सर्वे समाहितं सर्वाणि च भूतानेि सर्वे च कामाः यदेनंज्जरामाझेोति प्रध्वंसते व॥ किं ततोऽििशष्यत । इतेि हेि श्रुतिवाक्यम्, नात्र वाक्ये दहराकाशनिर्देशोऽस्ति, अतः भावप्रकाशिका (दद्दराधिकरणम् १-३-५) ५०९ कथं दहराकाशापेक्षया ब्रह्मपुरशब्दितशरीरस्य व्यवहितत्वमभ्युपगम्याक्षेपसमाधानयोः प्रवृत्तिरिति चेत् - ' अस्मिश्चेदिदं समाहित' मेितेि सर्वशब्देन दहशकाशस्यपि -- १५ भोग्यभोगोपकरणादि प्रतिपाद्यत' इति उत्तरग्रन्थविरोधः, तस्य दहरक्राशेपलक्षण त्वेनादोषात् । अत आकाशशब्दस्य ब्रह्मयुरपेक्षया अव्यवहितत्वमस्तोतेि ग्रन्थकृदा शयः । यद्वा * अस्मिश्चेदिदं ब्रह्मापुर ' इतेि सन्निहेितत्रह्मपुरशब्दस्य तत्म्यदहर काशलक्षकत्वमभिमेत्य एतदुक्तमिति द्रष्टव्यम् । न चास्मिन् पक्षे अव्यवतिब्रह्मपुर शब्देन शरीरस्याप्रकृततया न प्रकृतं शरीरमित्यभिप्राय इति उत्तरग्रन्थविरोध इति वाच्यम्, लक्ष्योपस्थितिद्वारतया मुख्यार्थस्यापि प्रकृतत्वादिति भावः । सत्यत्वस्य वक्ष्यमाणत्वादिति । यद्यपि सत्यत्वस्य वक्ष्यमाणत्वं न प्राक्तनमाक्षेपं प्रतिमाति, तथाऽप्यभ्युचयोक्तितयोपन्यस्तमिति द्रष्टव्यम् । ननु सर्वशब्दसङ्कोचेनेति । 'थथा सर्वेभ्यः कामेभ्यो ज्योतिष्टोमः ! ।

  • सर्वेभ्यः कामेभ्यो दर्शपूर्णमासौ ! इत्यत्र “सर्वत्वमधिकारिकम् ' (१-२-१६) इति

अर्थवादाधिकरणसूत्रोक्तन्यायेन 'सर्वेभ्यःकामेभ्य ! इत्यस्य वेदप्रतिपाद्यकृतपशुपुत्र वृष्टयन्नपानादिपस्त्वमेव, न त्वकृताकाशगाम्यमरकन्यालाभादिपरत्वमपि । सर्वनाम्नां प्रकृतपरामर्शित्वस्वारस्यात् । तथात्रापि सर्वकामशब्दस्य , * स यदि पितृलोककामो भवती ' त्यादिना वर्णयिष्यमाणपितृमातृगन्धमाल्यनृत्तगीतवनितादिपरामर्शित्वमेवो चित्रम्, न तु सर्वविधभोग्यतापरत्वम्, कामशब्दस्य भोग्यतापरत्वे अस्वारस्यादिति शङ्काभिप्रायः । प्रथमश्रुतेति । न च प्रथमश्रुतस्य सङ्कोचप्रसङ्गेन चरमश्रुतकामंशब्दस्य मुख्यार्थपरिग्रहे 'सर्वे ब्राह्मणास्समागता ' इत्यत्र प्रथमश्रुतसर्वशब्दासंकोचाय ब्राह्मणशब्दस्य शूद्रपरत्वमपि स्यादिति वाच्यम्--ब्राह्मणशब्दवत् कामशब्दस्य जीव भोग्यगन्धमाल्यादिभाले रूढत्वाभावात् । इयांस्तु विशेषः । यजीवभोऽयगन्धमाल्या दिषु कामशब्दस्यात्यन्तप्रसिद्धिः ; भोग्यतयां तु प्रसिद्धिमात्रम् नात्यन्तमसिद्धिरिति । अतो न कश्चिद्दोष । वक्ष्यमाणत्वा [स्या?]नुगुणत्वाचेति । 'सर्वेषु लोकेषु कामचारो भवतीति उपासनफलस्य यन्निरतिशयत्वं वक्ष्यति, तस्यानुगुणत्वाचेत्यर्थः । अर्थसिद्धमाकारमाहेति । ननु 'एतत्सत्यं ब्रह्मपुरमि ' ति वाक्यश्रवणात् प्रागेव, श्रीरङ्गरामानुजमुनिविरचिता नाय जरयैतजीर्यति, न वधेनास्य हन्यत' इत्येतावन्मालश्रवणात् परमकारणतयाति सूक्ष्मत्वं कथमर्थसिद्धं स्यादिति चेत् - अत्र केत् ि - भाष्ये, एतत्सत्यं ब्रहेत्यन्तस्य श्रुतिवाक्यस्य निर्चिकारत्वमुक्त्यन्तेन भःण्येण व्याख्यानम् । तत एवेत्याद्यत्तर सन्दर्भणं तु श्रुतिवाक्थस्थपुरशब्दस्यैव व्याख्यानम् । एवं च ब्रह्मशब्देन तलक्षणी भूतजगज्जन्मदिहेतुत्वस्य सूचनसंभवात्, सत्वशब्देन निर्विकारत्वस्य कण्ठोक्तत्वाच ननुपपत्तिः । इरथ 'नास्य जरयैजीर्यति, न वधेनास्य हन्यते ) इत्यनेनैव निर्विकारत्वसिद्धौ पुनरपि, एतत्सत्यमिति सत्यशब्देन निर्विकारत्वप्रतिपादनं बेिफलमेव स्यात् । किञ्च तत एवेति भाष्ये निर्विकारत्वस्यैव सत्यशब्दार्थीभूतत् [भूत ?] निर्विकारत्वहेतुत्वेन परमशः साध्याबिशेषश्च दुर्वार । न च सत्यशब्दस्य निर्वि कारत्वबलपातसततैकरूपत्वमर्थः, अतो न सत्यशब्दवैफल्यम्, न बा साध्याविशेष इति शङ्कयम् –“श्रुतिवाक्यस्थसत्यशब्दस्य निर्विकारत्वमर्थ इति भाव ? इत्युत्तर ग्रन्थविरोधात् । तस्मादुतैव सरणेिरनुसरणीयेति वदन्ति । सत्यशब्दसामानाधि करण्थादिति । ततश्च अथ यदिदं ब्रह्मपुरमित्याद्यभ्यस्तब्रह्मपुरशब्दार्थवैरूप्यमपि सोढव्यमिति भावः । । अस्मिन्कामा इति तु प्रथमचोद्यप्रतिवचनभिति । अत्र केचित्, 'यचास्येहास्ति यचनास्ती ! यत्र 'किं तदत्र विद्यते । इति प्रश्नस्य प्रतिवचनम् । तदेव, 'अमिश्रेदिदं ब्रह्मपुरे सर्वे समाहितं सर्वाणि च भूतानेि सर्वे च कामाः । इत्यनुभाषणवाक्ये कामशब्देनांनूद्यते । तदेव च, 'एतत्सत्यं ब्रह्मपुरं अस्मिन् काम समाहिताः य इहात्मानमनुवेिद्य ब्रजन्त्येतांश्च सत्यान् कामान्, त. इमे सत्याः कामः ? इति कामशब्देनापेि परामृश्यते । कामशब्दानां प्रत्यभि ज्ञायमानत्वात् । अपहतपाप्मत्वादीनामन्यविशेषणतथा प्रतीयमानानाम् , “एतांश्च सत्यान् कामान्ति एतच्छब्देन परामर्शस्य लिष्टत्वाचेति –तदयुक्तम् । कामशब्द प्रत्यभिज्ञामात्रेण ऐक्याभ्युपगमे ब्रह्मपुरशब्दप्रत्यभिज्ञाबलेन, ' अथ यदिदमस्मिन् ब्रह्मपुरे', 'एतत्सत्यं ब्रह्मपुर 'मित्यनयोरप्यैकस्थापत्या सारूप्यमात्रस्याप्रयोजकत्वात् । अन्यविशेषणतया प्रतीतानामपहतपाप्मत्वादीनाम् “एतांश्च सत्यान् कामा' निर्ति एतच्छब्देन परमशों न संभवतीत्यप्ययुक्तम् । । अस्मिन् कामास्समाहिता ' इति प्राधान्येन निर्दिष्टानामेव, 'एांश्च सत्यान् कामा' निति परामर्शसंभवात् । न च, अंस्मिन्कामास्समाहिता' इत्यत्रापि, 'सर्वे च कामा' इत्यनुभाषणवाक्यमत्यभि भावप्रकाशिोका (दहराधिकरणम् १-३-५) ज्ञान द्यावापृथिव्यादय एोच्यन्ते, न स्वपहतपाप्मत्वादय इति शङ्कयम् , तथात्वे अपहतपाप्मे' त्यादिसन्दर्भस्य वैयर्थप्रसङ्गात् । तत्र ,ि अपहतपाप्मत्वादिमत्वात् कामसमाधानाधात्वं संभवतीत्युक्तिभङ्गया अपहतपाप्मवादिषु. कामशब्दार्थसमर्पण परत्व एव । सार्थक्यम् । इतथा स्वरूपनिर्देशमात्रस्यानतिप्रयोजनत्वादिति न कश्चिद्दोषः । अव्यवहितैतत्सत्यमिति । अत्र , “rतत्सत्यं ब्रह्मपुर ! भित्येतावतो: ऽप्यनुकरणशब्दतथा सुब्लोपाभावः | अवयवशात येत्यर्थ इति भाष्ये – अवयव शक्तया निर्दिश्येत्येवं शेषः पूरणीय इति भाव । सत्यसङ्कल्पशब्देनापि सिद्धत्वादिति । न च, 'कामस्सङ्कल्पो विचिकित्सा'इत्यादाविव कामसङ्कल्पयोभेद निर्देशस्य सार्थक्यमिति वाच्यम् --तथाऽपि फलत एकत्वेनानतिप्रयोजनत्वात् । कतिपयगुणान्तराणां पृथगुक्तत्वादिति । यद्यपि पृथगुत्तेष्वेव गुणेषु निर्विशेष ब्रह्मवादनिराकरणाय सत्यत्वं प्रतिपाद्यत इति न वैयर्थम् । अथापि मार्गान्तरस्य मार्गान्तरादृषकत्वादित्यत्र तात्पर्धम् । नित्यविभूतिविशिष्टत्वं सत्यकामशब्दार्थ इति । सत्यशब्दस्य नित्यत्वमर्थ । कामशब्दस्य कामनाविषयीभूतभोग्यभोगोप करणादिकमर्थ इति भावः । । ननु प्रजापतिबाक्यगनसयकामशब्दस्यापि नित्य विभूतिमत्वमर्थः स्यादिति चेत्, इष्टापतेः । मुक्तस्याप्यप्राकृतविग्रहादिमत्वेन तत्स्वामि त्वसंभवात् । प्रथमस्य यथाशब्दस्येति । अथमिहान्वयक्रम:-इंह प्रजा यं यभन्तं जनपदं क्षेत्रभागमभिकामा भवन्ति तं तं यथाराजशासनं-राजशासनानुसारेण, यथा बविशन्ति-लभन्ते, तथा तं तमेवोपजीवन्ति-भुञ्जत इति । यथा राजसेवाफलस्य राजशासनानुवर्तित्वम्, एवं तत्फलभोगस्यापीत्युक्तं भवति । राजशासनं यथेति । यद्यपि यथानुशासनमित्यत्र यथाशब्दस्य पदार्थानतिवृत्यर्थकतया तस्य च नित्य समासत्वेन स्वपदविग्रहो न भवति, तथाशब्दप्रतिनिर्देशापेक्षपि नास्ति, न हि यथाविधि करोतीत्यादौ तथाशब्दाकाङ्कःऽति – अथापि सादृश्यार्थकयथाशब्दमादाय फलतस्समासार्थकथनम्; अत एव तथाशब्दप्रयोगोपपत्तिश्चेति द्रष्टयम् । श्रुतिगत त्वभ्रान्ति युदस्यति – भाष्य इति । न तु सत्यकाम्पदोक्तकामपर इति । नित्यविभूतिपरो न भवतीत्यर्थः । प्रकृतगुणविषयतयेति । अस्मिन्कामास्समाहित! इति प्रकृसंसर्वगुणविषयतयेत्यर्थः । शङ्कते – सत्यशब्दविशेषितत्वमिति । ततः पूर्वमिति । सत्यशब्दापूर्वमित्यर्थः । सत्यशब्दविशेषितत्वाचेति । न चैवू: ५१२ माक्षिपतस्तदपि विप्रतिपन्नमिति वाच्यम् – अपहतपाप्मवादीनामपि अनृतापिधानत्व प्रतिपादनस्यावश्यकतया तन्मात्रसङ्कोचे प्रमाणाभावादिति भाव । एकरूपनाया अवश्याभ्युपगन्तव्यत्वादिति । ततश् छिष्टनिर्वाह आश्रयणीय इति भावः । तस्मिन्यदन्तः' इति वाक्ये क्रुिष्टनिर्वाहमनभ्युपगच्छतः कोऽभिप्राय :, किं थ इहात्मानमित्युपसंहारवाक्ये गुणागुण्युपासनोद्वयोरप्यनुवादः, उत विशिष्टविधानमश्रय द्वयोरपि विधानम्, उत गुण्यंशे फलसंबन्धविशिष्टोपासनविधिः गुणांशे तु फल संबन्धगन्नविधिरिति त्रेधा विकल्पं हृदि निधाय क्रमेण दृषयति न ह्यप्राप्त गुण्युपासनमित्यादिना । गतिशब्दाभ्यां भाष्ये –‘सत आगम्ये' ित श्रुत्युपन्यासात् सौत्रगतिशब्देन निर्गमनमपि विविक्षतमिित भाष्यकृतोऽभिसन्धरिित मत्व िनर्गमनशब्दार्थमाह-निर्गमनं पृथक् स्थित्यहेतापत्तिरिति । शब्दस्यान्यत्र प्रसिद्विमिति । गतिशब्दाभ्यामित्यत्र गतेरन्यत्र प्रसिद्धिमुपपाद्य शब्दस्य प्रसिद्धिमुपपादयतीत्यर्थः । निधिदृष्टान्तसचि वमिति भाव इति । ततश्च हृदयपुण्डरीकावच्छिन्नभृताकाशे सुषुप्तौ अहरहर्गमन संभवात् नाहरहर्गमनं परमात्मत्वसाधकमिति न शङ्कयम्-नियुपमालब्धपरमपुरुषार्थत्व विशिष्टगन्तव्यत्वस्य हृदयपुण्डरीकावच्छिन्नभूताकाशे अभावादिति भाव' । “ स्थपति र्निषादस्यात् शब्दसामथ्र्यात्'(६-१-५१) इति सूत्रपाठः । संबन्धविशिष्टोऽभिधेय इति । प्रतिपिपादयिषित इत्यर्थः । तत् पृष्ठया अश्रघणादिति । तत्र षष्टॉसभासपक्ष इत्यर्थः । तदनादृत्यैधै व्याख्यातमिति । न च चतुर्मुखोकपरतया प्रसिद्ध ब्रह्मलोकशब्दे नरपतिराजकुमारादिशब्देष्विव निषादस्थपतिन्यायानवतारात् तद्वया वृत्तिसिध्यर्थे पररीतिरेवाश्रयणीयेति वाच्यम् – 'एष ब्रह्मलोकस्सम्राट् ? इति ब्रह्म लोकशब्दस्य ब्रह्मयपि प्रसिद्धतथा तन्न्याधानवतारशक्षानुदया । दृष्टान्त एवोपरि शब्दान्वय इति । सुषुप्तिविषयगमनं हि पृथक्प्रतिपतिव्यवहाराननुगुणतयावस्थतिर्मद प्रहाणरूपा, अतः तत्र दाष्टन्तिके * अहरहरुपरि नाच्छन् । इति उपरिशब्दानन्वय इति भावः । नन्वन्तर्यामेरूपब्रह्मण्येवावश्चिति, न दहंकाशरूपब्रह्मणि । ततश्च कथं दह्राकाशस्योपरीतेि भाष्यमित्यत आह--'धम्र्येयाभिप्रायेणैवमुक्तमिति । भावप्रकाशिका (दृहराधिकरणम् १-३-५) सत्यशब्दनिर्वचनापगतमितेि । “तस्य ह वा एतस्य ब्रह्मणो नाम सत्यमिति ; तनेि ह वा एतानि त्रीण्यक्षराणि संत्, ति, यमिति; अथ यत् सत् , तदमृतम्; अथ यत् ति, तन्मयैम्; अथ यत् यम्, तेनोभे यन्छती' ति निवनागतमित्यर्थः । ५१३ धृतेश्च महिम्नोऽस्यासिन्नुपल=वे: १-३-१५ , भूताकाशान्यत्वे तात्पर्यमिति । जीवपूर्व क्षस्याद्यप्यनिरस्तत्वादिति

  1. ाव

प्रसिद्धेश्च १-३-१६. पूर्वोक्तहेतूनामिति । वक्षाकाशोपमानोपमेयभावादीनां चतुस्सूत्रीयति पादितानामित्यर्थः । उपक्रमत इत्यनेनेति । दहाकाशस्य प्रत्यगारभत्वमाशङ्कय गिराकर्तुमुपक्रमत इति दहराविच्छेदप्रतीतेः नधिकरणतरमिति सूचितमिति भावः । न तूक्रमत इत्येतावतैव तसूचनम् ; तावन्मात्रेण तथाऽप्रतीतेरिति द्रष्टव्यम् । उत्तराचेदाविर्भूतस्वरूपस्तु १-३ १७ यद्यपि विरोचनोऽपीति । इत्थं हि समाम्नायते -- * य आत्मा अपहतपाप्मा विजरो बिभृत्युर्विशोको विजिघत्सोऽपिसस्पत्यकामस्सत्यसङ्काः, सोन्वेष्टव्यस ििजज्ञप्तितव्यः । स सर्वाश्५. लोकानाप्नोति, सर्वांश्च कामान्, यस्तमा त्मानमनुर्विद्य विजानातीति ह प्रजापतिरुवाच । तद्धोभये देवासुरा अनुवुबुधिरे, (कर्णाकर्णिकया श्रुतवन्त इत्यर्थः) । ते होचुः हन्त तमात्मानमन्विच्छामो यमौमान झन्वष्य सर्वाश्च लोकानामोनि, सर्वाश्च कामिित । इन्द्रो ह वै देवानामभिप्रवत्रज विरोचनोऽसुग्गाम् । तौ हासंविदानावेव, (असंवेिदानौ = परम्परेथ्र्यया स्त्रभिप्रायम प्रकाशयन्तावित्यर्थः ।) समित्पाणी प्रजापतिसकाशमाजमतुः । तौ ह द्वातिशतं वर्षाणि ब्रह्मचर्यमूतुः । तौ ह प्रजापतिरुवाच, केिमिच्छतावास्तमिति । (अवास्तमुति व-ावित्यर्थः । ) तौ होचतुः, य आत्मापहतपाप्मा वेिंजरे मृित्युर्विशोको विजिघत्सेोऽपिपासप्सत्यकामस्सत्यसङ्कल्पः संन्वेष्टव्यस विजिज्ञ सि.च्यः, स सर्वाश्च 65 श्रीरङ्गरामानुजमुनिविरचेितः लोकांनाति, सर्वाश्च कामान् यस्तमात्मानमनुविछ ! िवजानती.ि भगवती वाचो वेदयन्ते, तमिच्छन्व वास्तमिति । तौ ह प्रजापतिरुवाच, थ. एोक्षिणि पुरुषो दृश्यते एष आत्मेति होः च, एतदमृतभभयमेत् ब्रहेति । (एवं प्रत्यगात्मनि प्रजापतिना उपदिष्ट छायापुरुष आत्मेत्युदिष्ट इति भ्रान्त्या स्वगृहीतच्छायापुरुषात्मत्वद्वंदी करणाय जलादशदिप्रतिबिम्बोऽपि अक्षिभतिविम्बाभंन्न आत्मैव , उत तद्भिन्नः अनात्मेत्यभिप्रायेण) अथ यो ये भगवोऽसु परिस्स्यायते यश्चायमादशें कतम एष परिख्यायत इति होवाच । (यश्चक्षुषि दृश्यत्वेन मयोक्तः स सर्वान् रो जलदिष्वपि न भिद्यत इत्युत्तरं ददवित्यर्थः । “ शिष्ध्रान्तमनेि कृत्य तद्भान्तिदृढीकरणाय इत्थमुत्तरं ददत आचार्यस्यायमभिप्राय; सुरसुरेन्द्रविन्दविरोचनौ स्वात्मन्यध्यारोपित पाण्डित्याहत्.शियौ तथैव जगति प्रसिद्वैौ च । तद्यदि युवां भ्रान्तविति ब्राम् तदा चित।वसादात् पुन:प्रश्झग्रहणवारणेषु भोत्साहौ स्यातम् । अतो यथाश्रु अनेन चोत्तरेण, पूर्वोत्पन्नः प्रतिबिम्बात् । दृढीभवति चेत्, भवतु । दृढीभूतोऽपि भ्रमः केनचिदुपयेनापनेष्यत इ)ि । ( अ1 एव तद्रमोपनयनार्थमाह, ) उदशर वे आत्मानमवेक्ष्य यदा मनी न जि.नीथः, तन्मे ब्र मिति । तौ होदशरावे आत्मानमवेक्षांचक्राते । तौ ह प्रजापतिरुवाच, किं पश्यथ इति । . तौ हो तुः, सर्वमेवेदमावां भगव आत्नानं पश्यावः, अ लोमभ्य आ नखेभ्य: प्रतिरु,मिति । (एवं द्वात्रिंशद्वर्षत्रह्मचर्यदीर्घभूत नंखलेमंदियुक्तछायपुरुभदर्शनानन्तरं) तौ ह प्रजातिरुवाच, हाध्वलङ्कतैः सुवसौ परिौ भूत्वादशरावे अवेक्षेथमिति । तै ह साध्वलङ्कौ सुवसनै परिष्कृतौ उदरवेऽवेक्षांचक्राते । तौ हः प्रजापतिरुवाच, . किं ५श्यथ इति । तौ होचतुः लङ्कौ सुवौः परिष्कृतािित । (अप्रैवं नियुन्नानस्य प्रजापतेस्यमभिसन्धिः आगमापयिकेशनाखालङ्कारादिदोषगुणयुक्ताव्यवस्थितदेहानुक्ारिदोषगुणवत्वात् देहवन् तत्पतिबिम्बोप्यन्तमेति जानी॥मितेि ।. एवं सत्यपि तत्रनिवृतभ्रमैौ ; किं पश्यथ इति, प्रजापतिना पृष्टावपि यथाकृष्ट कथयित्वा तूष्णीं बभूवतुः। ततः प्रजापतिीन्ति. वेिधप्रतिबिम्बईनत्यं, अभिपयामे मौ त्वान्नावगच्छतः । अथक्षे च युवां मन्ताविति यत् ह । न भवतः । तदिदानीमेतदीयः हृदयनुरोधेन प्रतिबिम्बमेव निर्दिश्य सर्वान्तरं परमात्मानं मनसेि निधाय एवं आत्मेत्युपदेशेन एतयोराकडू निवर्तयिष्यामि, क.लेन कल्मषे प्रक्षीणे मद्वचन सन्दर्भस्यः सर्वस्याप्यभिप्रायं स्वयमेवावगमिष्यतः । विचिकित्समानौ वा मत्समी मेष्यत इति मत्व) एष आत्मेति होवाच, एतदमृतमभयमेतद्वति । तौ ह शान्हृदयौ, (निवृताकङ्कन्त्यिर्थः), प्रब तुः । तौ हान्वीक्ष्यः प्रजापतिरुवाच, (१वे प्रतिनिवृत्तयोः प्रजातिः भ्रान्तिगृही-ार्थश्रद्धा इमौ विनष्टौ मा भूताम्; इदमपि मम' वचनम् , * य चात्मे' ति वचनवत् कर्णाकर्णिका श्रणुनामित्यभिपेयो वाचेत्यर्थः ) अनुपलभ्यन्नानमनुबेिद्य बनत । यतर एतदुपनि दो भविष्यन्ति (यरे, य इत्यर्थः देवा-वा असु। वा), ते पराभधेिष्यन्तीतेि । स ह शान्तहृदय एव विरोचनोऽदुरान् जान तेभ्यो हैमुपनिषदं प्रोवाच । (विरोचनः प्राजापत्थस्य द्विविधदेहंच्छायादर्शननियोगस्य देहानुकूरित्वत् छायायाः, देह आत्मेति सूचने तात्पर्यम् । अलङ्कदेहच्छायां निर्दिश्य 'एष त्ने ?'युपदेशस्य, नीलनील वामसीव, अलङ्कते देहे तात्पर्यमिति मन्वानो देह एवामा ‘अलङ्कारादिभिः पारेंचरणीय इति निश्चित्य ज्यं प्राप्यासुरेभ्यस्तथैवोपदेछुमुपचक्रम इत्यर्थः।) आरैव मह्य (पूज्य इ थर्थः ।) आत्मा परिचयैः आत्मानमेवेह महयन्नात्मानं परिचान्नुभौ लोकाः वाप्नोतीमं चामुं च । तस्मादपि अचेःाइदानमश्रद्दधानमयजमानमाहुरासुरो बतेति (थागदानादिकर्मशून्यमद्यामि शिष्टा अयुर इति प्राहुरित्यर्थः ।) असुगणां' होो पनिषः प्रेस्य शरीरं भिक्षया बसनेनालङ्कारेण संस्कुर्वन्ति । (झियां भिनि पीत्यर्थः ।) एतेन ह्यामुं लोकं जेष्यन्तो मंन्यन्ते (एतेन शरील रेणेत्यर्थः ); अथ हेन्द्रोप्राप्यैव देवान् एतद्भयं ददर्श, यथै, खल्वयेममिन् शरीरे साध्य लङ्कते साध्वलङ्कनो भव,ि सुवपने युसन:परिष्कृते परिष्कृतः--एवमेवायमस्मिन् अन्धे ऽन्धो भवति, स्रामे स्रामः, परिवृक्णे पवृिक्गः, {यस्य चक्षुः, नासेिकं: बा, सदा स्रतेि सलामः। छिन्नाङ्गः परिवृक्णः)। अस्यैव शरीरस्य नाशम.वे नश्यति, नाह ५१६ श्रीरङ्गरामानुजमुनेिविरचिता मन्न भोग्यं पश्यामीति । स समित्पणिः घुग्रेय । तं ह प्रजापतिरुवाच, मघवन् ! यत् शान्तहृद१; प्राद्राजीस्सार्ध विरोचनेन, किमिच्छन् पुनरागम इति । (आगतवान सीत्यर्थः ।) स होवाच – 4चैव खल्वयं भगवः अस्मिन् शरीरे साध्वलङ्कते साध्व लङ्को भवति, सुवसने सुवसनः परिष्कृते परिष्कृत - एवमेवायमस्मिन् अन्धेऽन्धो भवति, स्रामे स्रामः, परिवृक्णे परिवृक्णः, अस्यैव नाशम.वेष नश्यति; नाहमत्र भोग्यं ६३५मीति । एवमेवैष भगवन्निति होवाच । एतं त्वेव ते भूयोनुन्याख्या स्यामेि, वसापराणि द्वात्रिंशतं वर्षाणीति ! स हापराणि द्वात्रिंशतं वर्षाण्युवास । तस्मै होवाच, य एष स्वप्रे महीयमानश्चरति एष आत्मेति होवाच, एतदमृतमभयमेत द्रक्षेतेि, स ह शान्सहृद्यः प्रवव्राज । सहाप्राप्यैव देवान् एतद्भयं ददर्श, तद्यापीदं शरीरमन्धं भवति अनन्धस्स भव;ि यदि भ्रामक्षाभो, नैवैषोऽस्य दोषेण दुप्य;िन वधेनात्य हन्यते; नस्य स्रामेण स्राम: ऋन्ति त्वैनं, क्च्छिादयन्तीव । अप्रियवेत्तव भवति । अपि रोदितीव, नाहमत्र भोप्यं पश्यामीति । स समित्पाणिः पुनरेयाय । तं हं प्रजापतिरुवाच, मघवन् यत् शान्तहृदयः मात्राजी:, किमिच्छन् पुनरागम इति । स होवाच तद्यद्यपीदं भगवः शरीरमन्धं भवतीति, अन:धस्स भवति. – अपि रोदि तीव, नाहमत्र भोग्यं पश्यामीति । एवमेवैष मघवन्निति होवाच । एनं त्वेव तेः भूयो नुभ्यास्यास्यामि, वसापराणि द्वात्रिंशतं वर्षाणीति । स हापराणि द्वात्रिंशतं वर्षाण्यु वास। तस्मै होवाच, तद्यत्रैतत्सुप्तः समतः संप्रसन्नः स्मं न विजान,ि ए आत्मेति होवाच एतदमृतभयमे द्रक्षेति । स ह शान्तहृदयः प्रचत्राज । स हाप्राप्यैव देवानेत द्भयं ददर्श । नाह खल्वयमेवं संप्रत्यात्मानं जानात्ययमहमस्मीति, नो एवेभानि भूतानि विनाशमे पीतों भवति, नाहमत्र भोग्यं पयमीति । स समित्पणिः पुनरेयाय । तं ह प्रजापतिरुवाच, मघवन् यच्छान् हृदयः प्रात्राजीः किमिच्छन् पुनरागम इति, स होवाच नाह खश्वयं भगवस्संप्रत्यात्मानं जानाति, नाहम्मूत्र भोग्यं पश्यामीति । एवमेवैष मधबन्निति होवाच । एतं त्वेव ते भूयोनुव्याख्या स्यामि । नो एान्यत्रैतस्माए । वसान्नाराणि पञ्च वर्षाणीति । स हाराणि पश्च वर्षाण्युवास। तान्येकशतं संपेतुः । एतत् त्, यदाहुः एक् शतं वै वर्षाणि मघवान्पज्ञा पतौ ब्रह्मचर्यमुवास। तस्मै होचव – 1 ! (पुनरपि द्वात्रिंशतं वर्धण्युषितवते मघवते स्थूलशरीरदोषान्नुविश्वाथिनं स्वमावस्थं जीवात्नानमुपदिदेश । इन्द्रस्तत्रापि हन्यमा आवप्रकाशिका (दहाधिकरणम् १-३-५) नत्व -द्राव्यमाणत्व-बन्धुजननमरणाद्यप्रियद्धृत्व-रेदितृत्वादिप्रतिभासेन दोषं पश्यन् उक्तार्थानुपपत्तिमनुमन्दधानः प्रजापनि पुनरुक्साद । प्रजापतिः पूर्वदुक्ता तथैव द्वात्रिंशतं वर्षाणेि उषितवते तस्मै स्वाऽाबधादिप्रतिभासप्रयुक्तभयशोकादिरहितं युयुप्तावस्थं जीवाश्मानमुपदिदेश । इन्द्रस्तस्मिन् विशेषविज्ञानरहेिते विनष्टप्रायत्वेना पुरुषार्थतां मन्यमानः प्रागुक्तानुपपत्त्यनुमन्धानेन पुंनरपि प्रजापतिक्षुपससाद । प्रजापतिः ‘एतं त्वेव ते भूयोऽनुव्याख्यास्यामि। नो एबन्यतैस्माद्रसापर.णि पञ्च वर्षाणी' युक्ता तावत्कालमुषितवते एकशतवर्षब्रह्मचर्यवासेन सम्यक् प्रक्षीणकल्भपायेन्द्राय उपदेष्टः मुपचक्रम इत्यर्थः । )

  • मघवन् मर्ये वा इदं शरीरमातं मृत्युन! तदस्यामृतस्याश्रीरस्यात्मनोऽधि

ष्ठानम् । आती वै सशरीरः प्रियाप्रियाभ्याम् । न हवै सशरीरस्य सतः प्रिया यिोरपहृतिस्ति । अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशत । अशरीरो वायु अभ्रं विद्युत् स्तनविलुः अशरीरण्येतानि । तद्यथैतान्यमुष्मादाकाशात् समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिr,छते । स उत्तमः पुरुष । स तत्र पर्येति जक्षक्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा नोपजनं स्मरन्निदं शरीरम् । स यथा प्रयोग्य आचरणे युक्तः, एवमेवामस्मिन् शरीरे प्राणो युक्त । अथ यत्रैता काशमनुविषण्णं चक्षुः, स चाक्षुषः पुरुषः । दर्शनाय चक्षुः । अथ यो वेदेदं जिघ्राणीति, स आत्मा; गन्धाय प्रणम् । अथ यो वेदेदमभिव्याहरीति स आत्मा; अभिव्याहाराय वाक् । अथ यो वेदेदं शृणवानीति स आत्म ; श्रवणाय श्रोत्रम् । अथ यो वेदेदं मन्वानीति स आत्मा; मनोऽस्य दिव्यं चक्षुः । स वा एष एतेन द्विध्येन चक्षुषा मनसैतान् कामान् पश्यन् मते, य एते ब्रह्मलोके । तमेतं देवा आत्मानमुपासते, तस्मातेषां सर्वे च लोका आतास्सर्वे च कामाः । स सर्वाश्च लोका नाशोति सर्याश्ध कमान्, यस्तमाम:नमनुवेिद्य विजानतीति ह प्रजापतिरुवाच । । छायापुरुष उपविष्ट इति मन्वा पुनः पप्रच्छतुः योऽयं भगव इत्यादिनेति पाठ । “योऽयं भगवसु परिख्यायते, यश्चायमादर्श कतम एष '; ५१८ श्रीरङ्गरामानुजमुनेिविरचिता इत्येतवत: प्रश्त्वादितेि द्रष्टव्यम् । सर्वेष्वन्तेषु= नेत्रादिस्थानेषु परिख्यायते। एष उ-एप एवेत्यर्थ इति पाठः । “ एष उ एव सर्वेष्वन्तेषु परिख्यायत इति होवाचे ? त्यस्य प्रतिवचनरूपत्वात् । केचित्तु योऽयं भगवोऽप्यु परित्यायंते, यश्चायमादर्श कतम एष इति । एष उ एव सर्वेष्वतेषु परियायते ! इत्येतावान् प्रश्नः । इति होवाचेति एतदुतरस्य उदशरावब्राह्मणस्य शेषभूतम् । तत्र च योऽयं भूगोप्सु परिख्यायते यश्चायमदर्श एव उ; एव । सर्वप्बन्तेषु नेत्रद्रिस्थानेषु परित्यायते, कतम एष इति प्रश्न । प्रक्षभध्यगः इतिशब्दः प्रक्षन्ते निवेशतीय इत्यादि वदन्ति । चाक्षुपदेहस्येति ! चक्षुषि दृश्यमानस्य छायापुरुषस्येत्यर्थ तद्रमस्यैव दृढावस्थित्वेन तस्यैवापनेयत्व दितेि द्रष्टव्यम् । अनात्मत्वमिति । इदमुपलक्षणम् – अमृताभयशब्द द्युक्तभोग्यत्वाद्यभावोऽपि द्रष्टव्यः । अत एव द्युसरन्न “ नहमत्र भोग्यं पश्यामी ? त्युक्तिरिति । द्रष्टव्यम् । अन्वयव्यति रेकाभ्यां चेति । देहगुणदोषान्वयव्यतिरेकानुविधानादित्यर्थ । यथा वसना भरणादिरिति । वसनाभरणादिहिँ उपादानद्रव्यगुणदोषानुविधायीं; नामः । तथा देहगुiदोषान्वयव्यििरेकानुविधायिगुणदोषतया. छायापुरुषो नात्मेत्यर्थ । । देही मंत्मेत्यत्र देहशब्दः छायपुरुषपर । एवमुत्तरत्रः देहस्यामृतत्क्षाभयेत्यत्रापि देहशध्दः छायापुंरुषरो द्रष्टव्य । यतिरेको. दुर्दशैम इति । एतच्छरीरगुण दोषन्वयव्यतिरेकानुविधायित्वव्यतिरेको दुर्दर्शन इत्यर्थः । स्वभावस्थे तु तद्यति रेंकस्सुदर्शनः । अत एवःथद्यपीदं शरीरमन् भवति अन्धस् भवतीति, स्वावस्थ मधिकृत्येन्द्रवाथैमिति, ध्येयम् । तदभिप्रायाप्तभिज्ञ इति । परिशुद्धात्मस्वरुप विषयपरमतत्प:भिज्ञ इत्यर्थः । एमित्यादिमुपादानुस्येति । “एष वाक्यमुंपाददानस्येत्यर्थः । दृष्टान्तदष्टान्तिकेति । 'अशरीरो वंायुः, अन्ने विद्युन् स्तनयित्नुरशंरीरण्येतानि । तद्यथेतान्यमुष्मादाकाशात्स मुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यन्त । इति दृष्टान्तवाक्यम् ;:एवमेवैष संस, इति दष्टन्तिक वाक्यम्। मुखं ध्यादाय स्वपितीति । यथा व्यदानस्य स्वापानन्तरभवित्वेऽपि मुखे. व्यादय:स्वपितीति निर्देशः, तथा-पर्ज्योतिर्भाबिरूपोपसंपतेः प्रपञ्चप्रविलापक वृत्तिरूपसाक्षात्काररूपाभिनिष्प्त्य नन्तरझवित्वेऽपि, . . परं ज्योतिरुपसंपद्य. स्वेन ५१९ रूपेणाभिनिष्पद्यन' इति निर्देश उपपन्न इति भावः । विवेकः किं . शरीरकर्मकः उतात्मकर्मक इति विकल्प्य ! दूषयति शरीविषय इत्यादिना । सिद्धान्तिनं श्रान्ततटस्थश्चोदयति शरीरादात्मन उत्थानं विवक्षितं चेदित्यादिना । न तु परेषां चोद्यमिति भ्रमितव्यम् । : यदा च वेिकसाक्षाकारः शरीरात्समुत्थानम्, न तु शरीरपादानकं गमनम्, तदा तन् सशरीरस्यापि संभवती 'त वाचम्पतिना, शरीरा पादानकगभनं सशरीरस्य न संभवति, शरीविवेकरूपं समुथानं तु शरीरे वसतेऽपि संभवतीतिः प्रतिपादनादिति द्रष्टयम् । सशरीरस्य तत्संभादिति । सूक्ष् शरीर युक्तस्यैव तत्संभवदित्यर्थः । मोक्षविपयत्वं न स्यादिति । इरीरात्समुत्थायेत्यं शोऽपि मुक्तिकालविषय इति भ्रान्तस्येयं शङ्कत द्रष्टव्यम् । ‘ल्यबन्तपदस्येति । मुखं तथादाय स्वपितीत्यादौ व्यादनानन्तरभावेिस्वामभिप्रेत्य व्यादाय स्वपिती त्युक्तिरुपपद्यते; प्रकृते तु ब्रह्मभावानन्तरं वृत्तिरुपसाक्षात्कारानक्काशात् यत्वा प्रत्ययः सर्वथानुपपन्न इति भावः । परंज्योतिर्भाति । परंकार्यत्वादिति निर्दे शवत् साधुवं द्रष्टव्यम् । परज्योतिर्भावे तु न दोष इति बोव्यम् । निर्देशकैः यध्ये चेति । अभिनिष्द्यत इत्यनेनैव भेदप्रविलापकसाक्षात्कारो भवतीति सिद्धत्वात् भेदविप्रलापकसाक्षस्वारे. सतिं । भेदपबिलापस्थाप्यनुक्तिसिद्धत्वादिति भावः । इदं च, भेदमविलापकत्वमपि अभिनिष्पद्यत इति शब्दान्तर्ग:मिति क्षे वणम् । सद्वितीयत्वव्युदास इति । - अनिनेिप्पद्यत . इत्ये।lवन्मात्रे. कविते निवर्त। ज्ञानं द्वितीयमस्तीति शङ्का स्यात् । सा मा विज्ञायीति निवर्त६३ानकृत सद्वितीयमपि, परंज्योतिरुपसंपद्येत्यनेन निरस्यत इयर्थः । सकर्मकत्वप्रतीति स्वास्येति । परंख्येोरुिथसंपद्येति, उपसंपतिशब्दस्य.कर्मकभवत्यर्थपरवयुक्तः मित्यर्थः । कर्मकृतेति । अचेतनानां वाग्वादीनां कर्माभावादिति भावः । स्वकार्थकरणायेति । प्रवृट्काले वर्षायेच्छूननि भूत्वेत्यर्थ । 'अन्यार्थश्च परामर्शः' इति सूत्रे, 'एष संप्रसाद' इत्यादिकं सुषुप्त्यवस्थात्मविषयतयं परव्य स्यातम् ; तदपि निराकरोति अस्य वाक्यस्येति । जीधस्वरूपवैलक्षण्यभिप्राय इते ।। सूत्रकारेण भेदनिर्देश इति योजना ।' सं/रिणेों.जीव । भेदोक्या यावदीश्वरस्थासंसारित्वं." नोच्यते, तावदभेदव्यदेशेऽपि: जीवस्य:संसरिवं न सिद्धयेदित्युपतितं. मेदं सूत्रकारोऽनुबंदतीति । आंनन्दगिरिोक्तमाह याद्वेद श्रीरङ्गरामानुजमुनिविरचिता व्यपदेशेनेयादिना । अविद्यानिवृत्ताविति । जीववैलक्षण्यपतिपतिमूलपुरुषार्थत्व प्रलिपत्य अपुरुषार्थत्वकल्पकाविद्यानिवृत्ताबपुरुषार्थत्वमपि निवर्तते । अतो भेद निर्देशस्य सार्थकत्वमिति भावः । प्राप्यतया पुरुषोत्तमप्रसङ्ग इति । जीवपकरणे पुरुषोत्तमप्रतिपादनं प्रासङ्गिकमिति भावः । प्रथमानिर्दिष्टति । प्रथमानिर्दिष्टपरामर्श विभक्तयैकरूप्यसद्भावात् । अत एव , 'प्रजातिर्वरुणाथाश्वमनयत् स स्वां देवता मार्छत् इत्यत्र प्रथमान्तच्छस्य विभक्यैकरूप्येण प्रजापतिपरामशिंसमिति भावः। ब्रह्मात्मकत्वषरं स्यादिति । स इत्यस्य तच्छरीरकपरमात्मपरत्वमस्त्वित्यर्थ । प्रकृताहाणादिति । प्रथमानिर्दिष्टसंप्रसादाग्रहणादित्यर्थः । यधिकरण्येनेति । उत्तमपुरुषपर्यन्तत्वमन्तरेण जयमात्रपरामर्श इत्यर्थः । समानाधिकरणमस्त्विति चेदिति । स तल पर्यतीत्यत्रापि प्रथमान्तच्छब्दस्य उत्तमपुरुषपर्यन्तत्वमेव । एवं च न रीतिभेद इति भावः । नोपजनं सरन्नित्यस्येति । स्त्रीपुंसयोरन्योन्योप गमेन जायत इति अपुरुषार्थत्वयैवोपजन्शब्दार्थत्वदिति भावः । ननु स्मरणे को दोष इत्यत आहु अनुभूतस्य हीति । आकाशब्दं प्रकाशकालोकादिपरतया व्याख्याय प्रकाशमानरूपतया व्याचष्ट प्रकाशमानं रूपं वेति । पक्षद्वयेऽपि प्रकाशयतीति पदमध्याहरन् श्रोजयति प्रकाशयतीति। ततश्च यत्रोपकरणत्वेनानुविषण्णं चक्षुः आकाशम्-आलेोके रूपं वा प्रकाशयति, स चक्षुषः-चक्षुरुपकरणकः पुरुष आत्मा! चक्षुरुपकरणकमुद्दिश्यात्मवै विधेयम् । 'स आत्मा गन्धाय भ्राणम्’इत्य द्यु तरवाक् सारूप्यात् । इयञ्च भङ्गी संमतिपन्नसर्वप्रकाशकभावालोकप्रकाशकचक्षुरुष करणत्वेनामातिशयद्योतनार्था । भाष्ये ज्ञानिनो जानन्तीत्यभिधायेति । अत्र तं वा एतं देवा आत्मानमुपासत इति देवशब्दार्थमभिप्रेत्य ज्ञानि इत्युक्तम् । अन्यार्थश्च परामर्शः १-३-१९ अनुपास्यजीवात्मविज्ञानेति । परमात्मन एव मोक्षार्थोपासनकर्मयाँ जीवो सनस्य कोपयोग इति भावः । एवमुक्तस्त्राऽपि ज्ञानपदमुपासनपरं द्रष्टव्यम् । ननु त!ि विशेषणतया जीोपासनविधानादेव जीवस्योपास्यत्वे वक्तये प्राप्यान्त भर्भावरूपयुक्तिबलात् उपास्यत्वकथनं विमर्थमित्यर्थः । उच्यत इति । सूत्रकृता तथा प्रतिपादितत्वात् सैव रीतिर्भाण्यकृताऽनुमृतेति भावः । 'आत्मेति तूपगच्छन्ति भावप्रकाशिोका ( इक्षर'धिकरणम् १.३-५) ग्राहयन्ति चे' ति सूत्रस्थायमर्थः – परमात्मान्मुपास्यमात्मत्वेनोपगच्छन्ति पूर्वे उपालितारः ; शाल्वाणि च तथैव ग्राहयन्तीति । व्यतिरेकस्तद्भावभावित्वादिति । तत्र हि, आत्मेति तूषगच्छन्तीत्यधिकरणसिद्धं जीवोपास्यत्वमङ्गीकृत्य किं कर्तृ त्वादिविशिष्ट सांसारिकं स्वरूपमुपास्यम्, टत तद्वयतिरेक इति विशये, 'कर्तृ त्वदिविशिष्टमेव रूपानुसन्धेयम्, शरीरे वर्तमानस्य उपासितुरात्मनः तथाभावादित्येके मन्यन्त' इति, 'एक आत्मनश्शरीरे भावा दिति सूत्रेण पूर्वपक्ष कृत्वा-सांसारिक रु५व्यतिरेक एवानुसन्धेयः; तथासत्येव तत्क्रतुन्यायेन तादृशात्मस्वरूपरूपफल प्राप्तर्भावित्वादिति, * व्यतिरेकस्तद्भावभावित्वात् ? इति सूत्रेण सिद्धान्तिलमित्यर्थः । अङ्गिनः फलमेवेति । ननु प्रजापतिविद्यायास्तदङ्गत्वे दहरब्रहविद्याधिकृता यैवोपदेष्टव्या स्यात्, उपकोसलविद्याङ्गभूनाभिविद्यावत् । प्रकृते च दहरब्रह्मविद्या विधुराय इन्द्राय उपदिश्यमालेयं विद्या न ब्रह्मविद्याङ्गं भवितुमर्हतीति चेन्न प्रजातिवाक्यस्य, ,' एध संग्रसाद ' इति द्वहरविद्यावाक्यान्तर्गतसंप्रसादशब्दार्थ शोधनार्थं प्रधृत्ततया तदेकवाक्यत्वेन तादथ्र्ये सिद्धे इन्द्रस्यापि दहविद्या पश्चादुप दिष्टयेवावगम्यत इति न कश्चिोषः । अल्पश्रुतेरिति चेत् तदुक्तम १-३-१० दहर उत्तरेभ्य 'इति सूत्रार्थमभिप्रयाह आकाशोपमानेत्यादिना गुणाष्टकेत्यन्तेन । गतिशब्दाभ्यामिति सूत्रार्थमभियन्नाह गतिशब्देति । धृतेश्धति सूत्रार्थमभिप्रयन्नाह विधरणत्वेति । अन्यार्थश्च परामर्श इति सूत्रार्थमभिप्रयन्नाह फलविशेयेति । आकाशोपमानादिः फलविशेषान्ती द्वन्द्वः । एतावदर्थपरं यन्महा चाक्यम्, तत्स्वारस्यदर्शनादित्यर्थः । ननु मा भूदर्भकौकस्त्वादित्यतो गतःार्थत्वम् ; अथाप्यु क्रममालस्स, म्हावाखयस्वारस्यबाध्यत्वम्, ‘प्राणस्तथानुगमादित्यत्रैव सिद्धमिति तेन गतार्थता स्यादैवेत्याशङ्कह उपसंहारे जीवपरामर्शादिति । ननु यद्युत्संहारे जीवपरामर्श सत्यपि प्रक्रमस्थस्य महावाक्यस्वारस्येन बाधः, तर्हि प्राणस्तथानुगमादित्यधिः करणपूर्वणो दण्डापूपन्यायहतः स्यादिति चेन्न-प्रक्रमश्रुतजीवमुख्यप्राणलिङ्गानां दहरत्नादिवदनन्थशासेिद्धतया अनेनापि तस्य गतार्थत्वाभावादिति भावः । अर्भकौ ] श्रीरङ्गरामानुजमुनि विरचेिता कम्वादित्यपेक्षया प्रकारान्तरेणाधिकाशङ्कापरिहारौ सिंहायलोकितकेन दर्शयति यद्वा इह वाक्यशेपेति । आधिक्यमेव दर्शयति न हि शाण्डिल्यविद्याय,मिति । अनुकृतेस्तस्य च १-३ २१. अतथाभूतस्येति । नटस्य रामाद्यनुकारित्वत् न भवतीत्यर्थः । ननु दहाकाशो जीव. इति वदन्तं प्रतेि दहराकाशो न जीवः, जीवस्य दहराकाशानु कर्तृत्वात् इयुक्तिर्न संभवति; जीवस्य दहरानुक्र्तृत्वे प्रमाणाभावात् । न च, 'यदा पश्य ' इति वाक्यात् तदनुकारसिद्धिः; तबता जीवस्य परमात्मनुकर्तृत्वेऽपि दह्रानु कर्तृत्वासिद्धेः । न हि दह्रस्य परमात्भत्वद्य पि संप्रतिपन्नम् ; तथात्वे विवाद पर्यवसानादिति चेत्-भ्रान्तोऽसेि । न ह्यस्मिन् सूले जीवस्य दहनुकर्तृत्वं हेतूक्रयते, येन तदसिद्धिराशङ्कचेत । अपि तु 'यदा पश्य: पश्यते रुक्म वर्णम्'इति श्रुती जीवस्य परमात्मोपासनायत्तदनुक्रश्रवणात् न नेित्याविभूत गुणकत्वमिति स एव दहंरवाक्ये परामशर्हि इति, उत्तवदाविभूतस्वरूपस्विति सूत्रार्थ एव स्थिरीक्रियते । अत । एव हि श्रुतप्रकाशकायाम्, 'एवमुपक्रमोपसंहार निर्वाहः प्रमाणान्तरेण परमात्मात्मनोरपहतपाप्मवादीनां स्वाभावेिव त्वlस्वाभाविकत्वे सिद्धे द्युपपद्यते । अन्यथा अनुक्तमन्यतो ग्राह्यमिति न्यायात् द्रहवाक्ये ऽपि मुक्त वस्थस्य गुणाष्टकान्वयो विवक्षितः स्यादिति शङ्कायामहे' ति इदं सूत्रं अवतारितम् । अपि स्म ते १-३.२१. परैः कृतमधिकरणभेदमिति । न तत्र सूर्यो भाति न चन्द्रतारकं नेमा निधो भान्ति कुतोऽयममि । तमेव भान्तमनु भाति सर्वे तस्य भासा सर्वमिदं त्रिभती ' ति मुण्डकवाक्यप्रतिपाद्यो न परमात्मा ; सूद्यभभावकत्वदर्श त्, सूर्यादितेजसां तदनुभानश्रवणाञ्च तेजोविशेष एव । तेज एव हि तेजोऽन्तर मभिवतीति दृष्टम् । तथा—अनुभानं च-सजातीयस्यैवोपपद्यते । अत एव हि वराहं गावोऽनुधावन्तीत्यल, 'गवां स्वसदृशसूकरनुधावनं युज्यतें, न तु वाथसानु धावन' मित्युक्तमिति पूर्वपक्षं कृत्वा - तमेव भान्तमित्यत्र मिलौकिकं तेजः कल्पयित्वा तदनुभानं सूर्यादीनां परिकल्प्यम्, उत, ‘भारूपः सत्यसङ्कल्प' इति श्रुतिप्रसिद्धब्रह्मणो भानेन सूर्यादीनामनुभानं कल्प्यमिति विशये श्रतिप्रसिद्धग्रहणसंभवे भावप्रकाशिका ( ट्इराधिका णम् १-३-५) ५२३ अप्रसिद्धतेजो.तरकल्पनाया अयुक्तत्व त् ब्रौत्र प्रतिपाद्यते । अनुरिनुभनम् । श्रुतिप्रतीकोपारूप. सौत्र-पष्टद्यन्तच्छब्दश्च, 'तस्य भासा सर्वमिदं विभाती' ति श्रोकचतुर्थपादं सूचयति । ततश्च सौत्रतच्छब्दसूचिनक्षेोकचतुर्थपादप्रतिपाद्य सर्वप्रपञ्चभामकत्वं चैनन्यप्रभया स्वाथस्तसमस्तपञ्चमसके परमात्मन्येवोपपद्य इति स एव प्रतिपाद्य । 'न तत्र सूर्यो म ती ! त्यस्य च, 'न तद्धामयते सूर्यो न शशाङ्को न पावकः । यद्वत्वा न निवर्तन्ते तद्धाम परमं ममे ' ति स्मृत्यनुसार त् , न तद्भासयतीत्यर्थ इनि पौरैयारख्यातमिति भाव । अनुशब्दस्य करणमिति । तमेव भातम्नुभातीति श्रुतावनुशब्दस्योचा:णा- दित्यर्थः । अन्यत् सर्वं परमनवदेव बोध्यम् । “ स्वं रूपं शब्दस्याशब्द्रसज्ञे ' ति सूत्र यमर्थ -इह शास्त्रे शब्दस्य स्वमेव रूपं ग्रह्यम् शब्दसज्ञा विना । ततश्ध

  • अनेक ) इति विधीयमानो ढक् प्रत्ययोऽशिशब्दादेव भवति, न पावकशब्द त्।

शब्दसज्ञा तुसंज्ञिन-अर्थस्य ग्रहणम्; न स्वरूपस्य। यथ, “सिचिवृद्धि –'इत्यादी न वृद्धिशब्दस्य ग्रहणम्; किन्तु सज्ञिन एवेति । ट्रपणद्वयं सर्वसाधारणमिति । अधि रणभेदवादिकुटष्टित्रयसारणमित्यर्थः । यद्यपि मृषावादिमते चशब्दस्य षष्टयन्ततच्छब्दसूचिहेत्वन्तरसमुच्चयपरत्वं शक्यते बक्तम् ;– नथापि तन्मते सौलतच्छब्दस्य अन्वयो दुर्घटः, तथा, * न तत् सूर्यो भती ? त्यत्र, न तद्भासयत इत्यर्थपरत्वं च तिष्टम् । किञ्च तन्मते देवदतं गच्छन्तं यज्ञदतोऽनुगच्छतीत्यत्र गमट्टयदिह चैतन्यभानव्यतिरेकेण प्रपञ्चस्य भानाभवेन अनुभातीति श्रुत्यर्थो ऽप्ययुक्त. । तथ, 'तस्य भासे ।ति षष्ठयर्थव्यतिरेकोऽपि दुर्घट ; तद्वयतिरेकेण भासोऽभावात् ; किञ्च तद्भागसाध्यभानान्तराभावेन, 'तस्य भासा भती' ति निर्देशश्चानुपपन्न इयदिदृपणं स्पष्टम् । सिद्धान्तिमिति । यादवप्रकाशीयैरिति शेषः । शङ्कते, परमाकाश एवेति । दूषयति एवं च सतीति । किन्तु बुद्धिस्थविषयमिति चेदिति । “तेन रक्त राग त् ”, “तस्थापत्यम्” “तद्वति तत्प्रकारकत्वम्" इत्यादिवदिति भावः इति इहराधिकरणम् ( ) श्रीरङ्गरामानुजमुनिविरचिता प्रमिताधिकरणम् (६) शाब्दादेव प्रमितः १-३-२३. भगवत इत्युक्तमिति । भगवतोऽपि संभवतीत्यर्थः । भगवत्यल्यत्व संभबमालपरत्वात् तस्येति द्रष्टव्यम् । परभात्मव्यतिरिक्तस्य । दृश्यत इति जीबस्यैव दृश्यत इत्यर्थः । ततश्चाङ्गुष्ठमलित्वरूपपरिमाणविशेषस्य दहत्त्व परामात्मन्यसंभवात् अङ्गुष्ठप्रमितो जीवो भवविति शङ्कया सङ्गतिरिति भावः । भाप्ये न ततो विगुप्सत इति भूतभव्येशानत्वादेव ईशितव्यविषये हेयेऽपि जुगुप्सा नास्तीत्यर्थः । स एवाव स उ श्वः = सार्वकालिक इत्यर्थः, प्रबृहेदिति पृथकुर्यादित्यर्थः शरीरभूत् स्वस्माद्विविक्त जानीयादित्यर्थः । शुक्र भापमित्यर्थः । न तु स्थानविशेष इति । स्थानविशेषरूपेपधिश्रवणे हि महत्यपि परमामन्यल्प परिमाणोक्तिर्युज्यते, स्थानविशेषरूपोपविश्रवणाभावेन, ‘औपाधिकपरिच्छेदोक्तिरित वक्तमशक्यत्वात् जीव एवेयुक्तमित्यर्थ । “युक्तं परमात्मनः पूर्वाधिकरणेोक्तं हृत्पुण्डरीकस्थानत्वम् , परमात्मस्थानभेदनिर्देशात्, तद्धि नस्योपलब्धिस्थानम् सालग्राम इव कमलनाभस्य भगवतः । । न चेह तथाङ्गुष्ठमात्रश्रुतौ स्थानभेदो निर्दिष्टः; परिमाणमात्रनिर्देशात् । न च' ' मध्यअस्मिनी ? त्यत्रापि स्थानभेदोऽव गम्यते । आत्मशब्दो ह्ययं स्वभाववचनो वा जीववचनो वा ब्रह्मावचनो वा स्यात् । तत्र स्वभावस्य स्वभवित्रधीननिरूपणतया स्वस्य . च भवितुरनिर्देशात् न ज्ञायते कस्य मध्य इति; न च जीवपरयोरति मध्यमञ्जसेति नैष स्थाननिर्देशी वेिस्पष्टः; स्पष्टस्तु परिमाणनिर्देश । परिमाणमेदश्च परस्मिन्न संभवतीतेि जीवात्मैवाङ्गुष्ठमात्र ') इति वाचस्पत्युक्तरिति भावः । न चोपासनमिति । ननु परसिद्धान्ते अस्य वाक्यस्य जीवस्य परमात्मत्वोपदेशपरत्वेनोपासनविध्यनभ्युपगमेऽपि, पूर्वपक्षे उपासनविधिर्न प्रत्याख्यातः । अत एव पूर्वपक्षेोपसंहारे जीवात्मैवोपास्य इति वाचस्पतिनोक्तम् । ईशानोऽम्भते ध्याने फलतीत्यानन्दगिरिणाप्युक्तमिति चेत् अत्र केचित् – न चोपासनिित ग्रन्थ पूर्वपक्षमित्यस्यानन्तरं केचिदाहुरित्यस्मात् पूर्वं निवेशनीय । ततश्च जीवत्वं शङ्कयः इति पूर्वपक्षे सिद्धान्ते उपासनं नास्तीति चाहुरित्यर्थ इति वदन्ति । अन्ये तु, नायं मृषावादिमतानुवाद इति वदन्ति । भावप्रकाशिका (प्रमिनाधिकरणम् १-३-६) भूतभव्यस्येशान इति वाक्यमिति । वाक्यार्थीभूतं लेिङ्गमित्यर्थः । ततश्चोपसंहारस्थमीशानवं उपक्रस्थममितत्वलिङ्गात् दुर्बलमित्यर्थ त्वाष्ट्रपहनम्; अरुन्मुखान् यतीन् सलावृकेभ्यः प्रायच्छम् । , 'यावद्धयस्मिन् शरीरे प्राणो वसती ? त्यादौ वाक्यपतिपद्मजीवमुख्यत्राणलिङ्गवत् भूतभव्येशितृत्वस्यापि लिङ्गत्वादिति द्रष्टव्यम् । नन्वीशान्श्रुतिः न ब्रह्मणेभिधानश्रुतिः, भूतभव्यभ्येत्यैश्वर्य प्रतिसंबन्प्युपादानेन तस्य भूतभव्येशितृत्वरूपकेवलयौगिकार्थपरत्वात् । योगरूढिमतां शब्दानां यौगिक्रार्थप्रतिसंबन्युपादने रूढबनुन्मेष त् । अत एव, “ पद्मानि यस्याग्रधरोरुहाणि प्रोधयत्यूर्वमुखैर्मयूखै ? इति श्छोके सर:प्रतिसंबन्ध्यग्रो पादानवति सरोरुहशब्दे स्थितेऽपि पद्मशब्दप्रयोग ; इतरथा पैौनरुक्तयपसङ्गत् । यौगिकार्थप्रतिसंबन्ध्युपादानेऽपि रूढ्युन्मेषाङ्गीकारे, अमृतत्वस्येशान इत्यादावपि रूढ्या देवतान्तरप्रसङ्गाचेत्याद्यस्वरसादाह यद्वा पूर्वपक्षीति । ततश्च संभवदन्यथा सिद्धिकाङ्गुष्ठमात्रलिङ्गादन्यथासिद्धं चरमश्रुमसंकुचितसशान्त्वलिङ्गमेव बलीय इत्येव सिद्धान्तो युक्त इत्यर्थ । हृद्यपेक्षया तु मनुष्याधिकारत्वात् १-३-२४ ननु वर्तमानत्वादिति पञ्चम्यन्तपदाध्यङ्कारेऽपि तस्यापेक्षयेत्यन्वयसिद्धयथै षष्ठयन्तच्छन्दोऽप्यध्याहार्यः । न चैतत् युक्तम्; अनध्याहारेणोपपतेरित्यस्वरस दाहं यद्वेतेि । को भेदः परमात्मपरिग्रह इति । अन्न केचित् -शब्दादेवेति परमात्मत्वसाधकयुक्तः ग्रन्थकृतैवोपन्यस्तत्वात् को भेद इति वक्तयुक्तम् । किञ्चजुष्ठमात्रत्वस्वास्यस्य परमात्मस्वसाधकतया प्रागनुपन्यस्तत्व त्, वस्तुतस्तस्य परमात्मत्वासाधकतया साधकत्वसंभावनाया अप्यसंभवाच, * अङ्गुष्ठमtत्रत्वस्वारस्याभावे को भेद ' इति निर्देशोप्ययुक्त । अतः पूर्वपक्षयुक्तरन्यश्चासिद्धिमाहेत्येवावतारिक जीवस्यापति भाध्थस्य देवेति वदन्ति मेवेति । ननु महतः परमात्मनः अल्पपरिभाणेोपाधिसंबन्धेन घटा काशस्येवाल्य परिमाणत्वनिर्देशोपपत्तावपि अतिसूक्ष्मस्य जीवस्याधिकपरिमाणहृदयसंघन्धेन कथ मङ्गष्ठमात्रत्वन्यवहारः । न हि घटान्तःथस् बदरफलस्य घटपरिमाणत्वन्यवहारोऽस्ति । न वा घटान्त:स्थस्य परमाझेराकाशस्येव धटरिमाuवव्यवहारोऽस्ति । अत एव न ५२६ श्रीङ्गरामानुजमुनिविरचेिता पूर्व क्षहेतुमपि पश्याम इति चेक-अत्र मlत्रशब्दे(ब्दो?) न “प्रमाणे द्रयसच्-" द्वत्यादिना मात्रच्प्रत्यथ ; अपि तु क्षीरमाले पिबे यादावेिव उत्तरपदत्वनियतं प्रातिपदिकमित व्यवच्छेदार्थकम्। ततश्चाङ्गुष्ठारिमाणाधिकपरिमाणव्यवच्छेद आराग्र मत्रे जीवे संभवति; न परमात्मनीति पूर्वपक्षः । हृदयगुहावच्छिन्ने परमात्मन्यपि संभक्तीति सिद्धान्त इतेि भाप्याभिप्राय । 'खरूपमात्रात् इति । असङ्क इति प्रग्निाधिकरण-सावशेषम् (६) 1. टीकायां वस्तुमाययेत्यस्य स्थाने खरू!म त्रेति पाठो भाव्यः । देवताधिकरणम् (७ तदुपवैपि बादरायणस्संभवात् १-३-२५. प्रसङ्गात् सङ्गतिमाहेति । प्रसङ्गादागतां सङ्गतिमाहेत्यर्थः । अर्थित्वा भावस्याप्युपलक्षणमिति । यद्यपि, अत एव तासामर्थित्वमपि न संभ1तीति भाप्य एवोत्तर स्पष्टत्वात्र बक्तभ्यम् – तथाऽपि बुद्धसौकर्याथल प्रदर्शिमिति येयम् । प्रकाशनस्तुत्योरन्य [तर ?]ात्वादिति प्रकाशनस्तुतिपरवादित्यर्थः । देवतैश्वर्यस्यापेक्षिनत्यादिति । विग्रह.-हस्विीकरण - भुक्ति - तृप्ति - फल प्रदत्वलक्षणैश्वर्यस्यापेक्षिनत्वादित्यर्थ । तत्रैव कल्प इति । यस्मिन् कल्पे ४ानि कण्वनुष्ठिानि, तेषां तत्रैव कल्पे फलभोग इति नियमाभावादित्यर्थः । * नु सृष्टिकरणम्य सर्वस्यापि, 'कारणं तु ध्येय ! इतेि वाक्यप्रतिपन्नध्येयोपलक्षण न स्वाथे तात्पर्थे ? मेित्याशङ्कमानं अति उपासनविधिशेषबमभ्युपेत्थाप्याह उपापनदशायामितेि । देवादिचतुर्विध -भूतग्रामलक्षण जगत्कारणत्वविशिष्टस्योपस्थलया प्राप्यतया च उपास्यविशेष४तयः प्राप्यविशेषतया च देवताविश्रादिकं सिध्यतीत्यर्थः । ननु विध्यपेक्षिततया सिद्ध वस्तुन तात्पर्यसंवा, विप्यधि #णेषु प्रति दिनात् पौनरुक्तधमाशङ्कय विध्यपेक्षित भावप्रकाशिका (देवताधिकरण५ १-३-७) तथा सिद्धिकरभेदं दर्शयति तत्र प्रथमसूत्र इत्यादिना । स्ताकत्वप्रकाश कृत्वहेतुनयेति । स्तुत्यनुष्ठयार्थमृतिहेतु या विग्रहादिििद्वपकारश्चोत्तरत्र स्पष्टः । भाष्ये स्तुत्याद्युपयोगित्वादित्यनेनान्वयमुक्ता व्यतिरेकमाह तेन विना स्तुत्या द्यनुपपत्तेरिति । व्यतिरेकेणोपपादयतीनि । टुदं च, 'गुणानामभावे स्तुतित्वमेव हीयेते 'ति भाप्यस्य गुणकथनाभावे स्तुतित्वमेव हीयेतेत्यर्थ इति मत्वोक्तमिति द्रष्टयम् । शेषभूतस्येति अर्थवादस्य विशेिषभूतस्य विध्यपेक्षिनरोचनाजन कत्वाभावे शेक्षत्वमेव हीयेतेत्यर्थ । द्रव्य ते हि कर्मनिरूपेिके इति । अनश्च, * यजमह इन्द्रं वत्र दक्षिण 'मित्यादिभन्त्रस:ध्यदेवनाग्रिहप्रकाशनस्य, अनेन मन्त्रेण यागं कुर्यादित्येवंरूपेण यागशेषत्वोध विधिना ऽपेक्षित्वाद्धानविधिना अपेक्षितत्वात्तत्र तात्पर्येमस्तीति भाप्यभिप्राय इति भाव । शङ्कते प्रतीतेरिति स्वरूपातिरितेि उदश्विनोन्य तरस्याम्', 'अमेडिक् " इत्यादौ शब्दस्वरूपस्यैव ग्रहणेन व्यभिचारः स्यात; तद्वणिायाह अपारिभाषिक वे सीति । 'स्वं रूपं शब्दस्याशब्दसंज्ञे ! ति स्वरूपग्रहणस्य व्याकरणे परिभाषितत्वादिति भाव । एवमनुमानत्रयेण शब्द विगीना भन्त्रार्थवादा इत्यादिना । अपी वै शान्ता इतेि । तेजोगत क्रौर्याभावश्यं शान्त्वमपां प्राणान्तरसेद्धमिति साधकमानगोचरत्वत् न स्वार्थे तार्यमिति भावः । अर्थवादानमविरुद्धस्थलेऽपि लाक्षणिकत्वं परोक्तं दूषयितुमाह मितानीत्यादिना । वाक्यम्वमसेिद्वमिति । तथा चासिद्धो 'हेतुरिति भावः । न च प्रवर्तकाक्यत्वमिति । यद्यपि विध्येकवाक्यत्ववादिनः प्रवर्तकवाक्यत्वमपि द्विमेवेति शक्यते तुम् – अथापि स्वतन्त्रतया प्रवर्तकत्वस्योपधित्वेन विवक्षि तत्वादिति भावः । साधिकारे:ि । फलमंबन्धवोधकेत्यर्थः । तस्यापीति । प्रवर्तक वाक्यत्वस्यापीयर्थः । वाशब्दनिबन्धनां प्ररोचनप्रकाशनयोरेकर्तृत्वप्रतिभां व्युदयति प्ररोचयन्तीत्यदिना । गुणान् लक्षयित्वा कुर्वन्तीत्येतय चष्ट गुणसत्तामन्तरेणासं व त् तापि तात्पर्य सिद्धमेवेति प्रागेोक्तम् । अतश्च ननु विद्यपेक्षितायें हीत्यादिशङ्काया एवानबकाशग्रस्ततया कर्मविधेचेत्याद्विभाण्यअन्थो ५२८ श्रीरङ्गरामानुजमुनिविरचिता मुधेत्याशङ्कय प्रकारान्तरेण प्रयोजनमाह झलभत उपपत्तरित्यधिकरणार्थ इति । रक्तः पटो भवतीतिवदिति । यद्यपि देवतैश्वर्यस्यापेक्षितत्वात् उत्थिताकाङ्कत्वमेव गामानयेत्यादिवद्वक्तुं शक्यम् - श्राऽपि उत्थिताकाङ्कया वा उत्थापिताकाङ्कया । एकवाक्यतयान्वयोऽर्थादानमितेि तार्यम्। अस्य मरणस्य तन्मूलत्वोपप रिति । ननु मन्त्रार्थवादविधुरे कर्मणि मन्त्रार्थनादानां देवताप्रीतेिद्वात्वावगमकत्वा भावान् यागमात्रस्य देवताप्रीतिद्वारत्वावगमिकायां शाब्दिकस्मृौ कथं यागविशेषे देवताप्रीतिद्वार वगमकमन्त्रार्थवादमूलकत्वम् । ननु कृचित्कर्मणि मन्त्रार्थवाद बलाद्देवताप्रीतिद्वारकत्वेऽवगते न्यायतौल्यादन्यत्रापि तथेति शाब्दिकस्मृतेर्मन्त्रार्थः वादमूलकत्वमिति चेत्- हन्तैवं सति भाष्ये स एव न्याय उपन्यस्यताम्; केिनेन तन्न्यायोपजीचिशाब्दिकस्मृत्युन्यासेनेति चेत्-इतिज्ञासपुराणमन्वादिस्मृतिवत् पाणि निस्मृतेरपि तत्समानार्थश्रतिनूलवसंभवादिति भावः । कल्प्यापूर्वक्षे वाच्यापूर्वपक्ष च प्रतिक्षिपतिं विमतो विधिप्रत्यय इति । कृतिसाध्वेति । कृतेि:ाध्यां चेनमित्रगमयत् यद्वाक्यं तत्स्थविधिप्रत्ययत्वादित्यर्थः । यजिधातोश्चेतनप्रीति साधनवाचित्वान्न हेत्वसिद्धिः । ननु यज देवपूजायामितिवत् होमे तादृशस्मृत्यभावात्। जुहुयदित्यादौ भगसिद्धिरित्याशङ्कय तस्य पक्षत्वमेव नेत्याह-विमतशब्देनेतःि। यद्यपि साध्यमितितत्रापि समाजा ; यागाहोमयोरविशेषात् - तथाऽपि यागत विमतिविशेषः पक्षतावच्छेदकः, ततश्च न हेत्वसिद्धिरिति भावः । ननु तर्हि होमादिषु अपूर्वनैरपेक्ष्यं केन सिध्येदित्यत्राह जुहुयादित्यादिष्विति । विध्युः द्देशग्रहणमिति । विधिवाक्यम्हणमित्यर्थः ! . प्रसङ्गादनुप्रविष्टानामिति ।

  • तस्मात् अपि वध्यं प्रफलं न प्रतियच्छन्ति,' 'धन्वन्निव प्रपा असी ! त्यादीना

मित्यर्थः । सङ्कीर्णशब्देनेति भाष्यस्थसङ्कीर्णशब्दस्य विप्रकीर्णत्वमर्थ इति भावः । उच्चारणेन विनेति । घट इत्यत्र टस्य. धोच्चारणानन्तरोचरणविषयत्व मेवानुपूर्वीति भावः । उच्चारणयोग्याऽस्तीति चेदित्येतद्भग्रन्थात् : कदाप्य नुचर्यमाणानां मूलवासंभवात्' इति ग्रन्थोऽपेक्षितः । इतरश्वा किं वर्णमान्नगता, उत आनुपूर्वीविशेषििशष्टवर्णगतेत्याद्युक्तवेिल्श्प्रन्थस्यास्य च व सामञ्जस्यं पश्यामः । उचारणंयोग्यताऽस्तीति चेदिति । ततश्च आनुपूर्वी क्रिमापि उचारणयोग्यता सत्वात् मूलत्वं संभवेदिति भावः । वर्णानामनीीति । ततश्च अनाद्यानु ५२९ पूर्वीविशेषोचरणयोग्यता त्वमेव वे श्वमिति भावः । तचैयवन्दनेति । योग्यताया द्विनिः समानकर्तृकत्वाभावादित्यर्थः । चैत्य पन्द्रत कर्तः तबेोश्र कस्मृतेः प्रसिद्धवैदिक भवामिहोत्रादि कर्तव्यताबोभ्रकम्मृतेिसमानकर्तृकत्वाम:व दिति यावत् । स्वागनाथेति स्वशब्देन स्मृतिरुच्यते । अर्थविशेपे गावच्छिन्नेति । अमिहोत्रादिसमानकर्तृ मन्वादिस्मृत्यवगतार्थप्रतिपादना गुणानुपूर्वीशेषविशिष्टानामेव वेदत्वमिति चेदित्यर्थः । मन्वादिवाक्यस्य,पीति । स्मृतेिः स्मृयश्नुभवजनवे:मूले ते साधने मन्वादि बाकस्य बृद्रमनुवाक्यमूल फरवेनापि साध्यसिद्धेरथन् रम् ; त्वदुक्तरी या वृद्धमनु वाक्यस्यापि वेदत्वसं; tत्; अन्ततो गत्वा स्मृीमात्रस्य वेदत्वेन मूलभूतवेदानु मानासंभवाचेनि भावः । प्राचीन एव पक्ष इति । कतिपयदेशेष्!ध्येतृविरह इति पक्ष इ बर्थः । सङ्कीर्णवेदभागपूलकत्वं धुक्तमिति । विकीर्णवेदमूलकत्वं युक्त मित्यर्थः । इदमर्थसिद्धमिति । तदसै देवा धन्तामेित्यादिष्वित्यत्र, वाक्यादेव विध्यपेक्षितं सर्वयित्र च सिद्धवनिर्देशानुपपत्तिकल्लिविग्रहादि यद्वा इदमिति वक्ष्यमाणं यदपीत्यादिकं गृह्य इति द्रष्टव्यम् । न ह्यत्रैवर्णेि वैश्यम् ? इतिं त्रैवर्णि फः त्राधिकारिकतया विहितोपनयनाङ्गकाध्यथनगृही स्पाध्यायः जन्यज्ञानस्यैवाङ्गस्वान् ब्रह्मविद्यायाश्च वैदेकत्वा तदभावे , ब्रह्मविद्या न संभवतीति भावः । अग्रिनिष्पत्य दुपपतेति । इदमुपलक्षणम् - अध्ययनगृहीतस्वाध्याय जन्यज्ञानाभावादित्यपि द्रष्टव्यः । अमिनिप्पमेि,पपादयतेि वसन्ते ब्राह्मणा इत्यादिना । अनधिकारोऽधिकरणसिद्ध इति । पूर्व-न्त्रे षष्ठ, ‘अञ्थषेयस्य हृानं स्या' दित्यधिकरणे (६-१-११.) दर्शपूर्ण मासयोः श्रूयते - *४ार्षेयं वृणीते एकं वृणीते द्वैौ वृणीते त्रीन् वृणीते न चतुरी घृणीते न पञ्चःोवृणीते * इति । तत्रार्षेयो नाम स्वकीयः ऋषः । ततश्ध यजमानस्य यो गोत्रस्थ ऋषिः तद्वशिष्टया यो निर्देशः अविवत् अर्चनानशवन् श्यावाश्ववत् भरद्वाजवत् बृहस्पतिवत् अङ्गरेवदयं यजमानो यजते इत्येवंरूप:, स 67 - 63 ५३० आर्षेयवरणशब्दार्थः । तत्र के ऋ िवृणीते, द्वावृी दृणीते, त्रीन् ऋषीन् वृणीत इति वाक्यत्रयेण त्रीणि बरणनेि विहितानि । ततश्च चरणलयस्यापि अङ्गतया एकॉर्षयद्वद्याधेययोः 5यार्षेयवरणाभावेपि एकद्रयाषेवरणसंभवादधिकार इति पूर्वयक्ष कृत्वा-अस्मिन् वाक्ये विवित्रयाभ्युपगमे वाक्यभेदप्रसङ्गात् . 'तीन् वृणीत' इत्येव विधिः । त्रिषु च एकस्य द्वयोरथन्तर्भावात्, एकं वृणीते द्वैौ वृणीते इत्यनुवादः। ततश्च वैयवरणमेवाङ्गम् । तद्रहितानामार्षेयवरणवत्सु कर्मसु नाधिकार इति स्थितमित्यर्थ । ननु उपनयनङ्गकाध्ययनजन्यज्ञानाभावेऽपि देवादीनामधिकारे शूद्रस्याप्यधिकारः स्यादित्याशयमुद्धाट्य निराकरोति न चोपनयनविरहादिति । न् ५ सामाथ्याभावानुगृहीतेति । अयं भावः-त्रैव काधिकारिकोपनधनाङ्गका ध्ययनलब्धविद्यालक्षणसामथ्र्याभावादनधिकार इति पूर्वमीमांसकैर शूद्राधिकरणे यदु पन्यस्तम्, तदभ्युवयमास्रम् । प्रधानयुक्तिस्तु, 'तस्मात् शूद्रो यज्ञेऽनबलप्तः इत्याहत्य यज्ञादिप्रतिषेध एव । तथा हेि – वर्णविशेषादिग्रहणमन्तरेणाविशेष प्रवृताः वैदिककर्मविधयः, कर्मानुष्ठानार्थेऽनुष्टयार्थज्ञानसंपन्नान् अधिकारिणोऽपेक्ष मणः स्वत एवाध्ययनविधिलब्धानुष्ठयार्थज्ञानान् द्विजातीनासाद्य निवृण्वन्ति; न तु फलकाम्स्वाविशेषेऽपि शूद्रस्य.धिकारित्वेन सङ्गहाथै अनुष्ठयार्थज्ञानमाक्षि पन्तीति हि शूद्रस्यानधिकारे श्रुतिर्वक्तव्या । न सा युऽयते ; अध्ययनविश्रेरर्थ. ज्ञानपर्यन्तत्वे हि वि थन्तरलब्धार्थज्ञानं नैवकेिषु सिद्धमिति युज्यते तुम् । न वैदतस्ति । अध्ययनविधेरक्षरग्रहणमात्रवेिश्रान्ततया त्रैवर्णिकेष्वर्थज्ञानस्य विध्यन्तरसिद्धत्वाभावेनाक्षेप्यत्वाविशेषात् शद्वेष्यपि हि तदाँक्षे : संभवत्येव । अग्तु वाऽयमध्ययनविधिः अर्थज्ञानभाव्य : । तथापि शूद्रस्यानिवार्योऽधिकारः । ऋतुविद्याविधिभिः त्रैवर्णिकानां स्वशाग्वेरशास्त्रविहिताङ्गगुणोपसंहाराय तत्तच्छाखा ध्यायिभ्यः तत्तदङ्गगुणज्ञानस्येव शूद्रस्यापि धिभिस्तज्ज्ञानस्य क्षेप्तुं शक्यत्वत्। अध्ययनविधिना खेकस्या एव शाखाया अध्ययनं विधीयते, प्रतिव्यक्ति घटत्वस्येव प्रतिशाखं स्वाध्यायत्वस्यापि परिसमाप्तत्वात् । ननु शूदस्य कर्मोपासनानुष्ठानापेक्षित ज्ञानं कास्न्येनापेक्षणीयम् । वैवर्णिकानां स्वशाखेतरशाखाविहितगुणविषयस्त देकदेश इति आक्षेपलाघवात्, क्रतुविद्याविधयः त्रैवर्णिकानेव अधिकुर्युः; न भावप्रकाशिका (देवताधिकाण: १-३-७) ५३१ शूद्रमिति चेत् – एवं तर्हि यस्य कर्मणो यम्यां शान्त्राय्यं भूयसाम्ङ्गानां विधानम् ।

  • भूयत्वेनोभयश्रुती' ति न्यायेन प्रधानस्यापि विधानम् ; शास्वान्तरे तु

किञ्चिदङ्ग वधानम् – तत्र कर्मणि तच्छ ख.६धायिन्मेवाधिकारः स्य त्, ज्ञान क्षे लाघवत् । न तु शाखान्तराभ्थयिनाम् ! किञ्च यस्य कर्मणस्तदङ्गस्य वा कस्यचिदयां शावायां विधानं नास्ति ; किन्तु शाखाः एव साङ्गस्य तस्य विधानम् – तत्र कर्मणि तच्छखाध्यायिनामधिारो न स्य त्, शूद्रवन् तेषां तदनुष्ठानो योगिज्ञानस्य कान्येनाक्षेपणीयत्वात् । संभवन्ति हि गुणफलविधिरूपाणि क्षुदकर्माणि शाख िवशेवेषु सर्वयैवानिरूपितानि । तस्मात् त्रैवर्णिकानामपि ज्ञान क्षे स् संतिपन्नत्वात् तत् शूदस्थाप्यनुष्ठानोपयोगिज्ञानाक्षे संभ इत् वेदविद्वयो विज्ञाय विद्यानुष्ठानमुपपद्यते । अन्यथाऽ ययनाभावेन शूद्रस्य विद्यापत्याख्याने मैत्रेयीप्रभृतीनां स्त्रीणां ब्रह्मविद्यावाप्तौ का गतिः ? न हि संवर्गविद्यागःशूदशब्दस्य क्षत्रय इव मैत्रेयादिशब्दानां पुरुषु वृति: सिद्धान्तिनोऽपि कल्पयितुं शक्या ।

  • अथ ह यज्ञ ल्क्यस्य द्वे भायें बभूवतुः, मैत्रेयी कात्यायनी चे ? त्यादि

वाक्यान्तरविरोध त् । तस्मात् प्रतिषेधबलादेव शूद्रस्यानधिकार इनि । वस्तुतस्तु देवादीनामपि जन्मान्तरीयोपनयनाङ्गकाध्ययनमूलज्ञानलक्षणं सा:मप्यस्येवे याह प्राक्तनज्ञानाप्रमोपादिति । मनुष्यकर्तृकायानस्यैवेति । यद्यपि आधाने यार्षेयर नस्येव । न चाधाने साक्षात् द्रयार्षेयवणभावेऽपि तदङ्गभूतेषु पवनान्हविषु अतिदेशिकञ्याधेयवरणमस्तीति बाच्यम्, “गुणानां च परार्थत्वा 'दित्यत्र पवमानहविषामाधानार्थत्वाभावस्थ सधित्वात् – तथाऽप्य त्राधानशब्दोऽग्ििसद्धयर्थकर्म र । तत्श्ध पवमानहविषामपि संग्रहात् तेषु च =यार्षेयवरण त् त्र दोष इतेि द्रष्टव्यम् । देवानां दत्तमिति स्पष्टतरमिति । नन्वेतादृशान् इतिहासदृष्टान् अर्थः बादान् आलम्ब्य पूर्वमन्यथ) प्रवृत्तो धर्मः, इनानीमभ्यथा प्रवर्तत इति धर्ममर्थादा विवाङ्गीरो न युक्तः । अन्यथा ह्येवमधर्ममर्यादाऽसि विप्लुताङ्गीक्रिये । दृश्यते हि भारत एव पूर्वनावृतानां स्त्रीणां धेतकेतुशापभृतेि एकलीत्वाचरणं प्रवृत्त मित्यादिरधर्मविपार्थवादः । “ अनावृता हि वर्णानां सर्वेषामङ्गना भुवि । यथा ५३२ श्रीरङ्गरामानुजमुनिविरक्तिः गावः स्थितास्तात स्वे स्वे बणे तथा प्रजाः । व्युञ्चरन्त्याः पतिं नार्या 'अद्यप्रभृति पातकम् । भ्रणाहत्याकृतं पापं भविष्यत्ययुद्धावहम्” इति । ननु चतकेतूपाख्याने स्त्रीणां पूर्वमनवृतत्वे निर्धनेनोत्सवा क्रियमाणायामाभरणप्रार्थनायामिवापलीकेन ब्राह्मणेन अपत्यार्थे क्रियमाणायामुद्दालक:लीप्रार्थनायां तदुत्रस्य चतकेोः कोपो न स्यात् । कोपश्च । तत्रैव वर्गि:ः । * मात्रं तां तदा दृष्टा नीयमानां बलादिव । तपसा दीतवीर्थो हि चेतकेतुर्न चक्षमे । संगृह्य मातरं दृस्ते श्रेतकेतुरभाषत । दुर्वाह्मण विमुञ्च त्वं मातरं मे पनित्रम् ।' इतेि । ततः स्त्रीणामेकपलीव ऋ:नियमस्यानादित्वावगमात् नारीणां प्रागनावृतत्ववचनं तदाप्रभृत्येकपत्रीत्। यवस्थापकवचनं च कुन्तीमपत्यार्थे पुरुपान्तरे वर्ततुिकामस्य पाण्डोः स्वकल्प तार्थविषयं प्ररोचनामात्रपरमित्थवसीयत इति चेन्-यज्ञाम्रहारोपाख्यानवचनजातमप्ये वमित्यवधार्यताम् । अन्यथा हि तत्र बहुपमञ्जसमापद्ये । तथा हि--तस्मिन् सत्रे दीक्षणीयायामाग्रावैष्णवः पुरोडाशोऽग्निःऽनुष्ठितश्चेत्, अप्रैर्भागो न स्यात् । अनुष्ठितचेत्, विष्णेोरेिदानीं भागनुवृत्तिर्न स्यात् । उपसत्सु बैष्णवो यागः केनापि देवेनानुष्ठितश्चेत्, तदीप एवेदानीं स्यात् ; न तु वैष्णव । ननुष्टिश्चेत् ऋतुर्विकलः स्यात् । उदवसानीयावसानाः सर्वेऽपि पदार्थाः सर्वेपि देििनरनुष्टि ताश्चैन, सर्वेषु हष्टिषु सर्वेऽपि भागिनः स्युः । कैश्चित् केत् िकृतश्रेत्, सर्वेषामपि स क्रतुर्विकल इति कुतो विष्णोः प्रीतेिः ? ततो देवानां बरलाभश्च न स्यात् । किं च पूर्वं वैणवः क्रः कालविशेषे नानादेवत्यो ज्ञात इत्यभ्युपगमे तस्मिन्नुप देशातिदेशभ्यां प्रवृत्तेषु बिधिषु श्रुानां देवास कपदानां पूर्वं विष्णु॥चित्व तेन इन्द्रादयो देवः विष्णु यजन्तीति न यष्टयष्टयभावविरोध ! मनुजास्तु इन्द्रादीन् यजन्तीति, नेन्द्रादीनां यष्टयत्वप्रसिद्धिविरोधश्चेति – अपातम् । तदा हेि विधेिपु देवतावाचकपदानां नित्यमेव वैयथ् प्रसज्येत । एवं यज्ञाग्रहृरोपाख्यानवदेव देवानां क्रत्वनुष्ठानवादा अप्यविवक्षिनार्था एव । अन्यथा हेि तस्राध्यस्त्य मापद्येत । तथा हि – “देवा वै यशस्कामाः सत्रनासत अग्रिरिन्द्रो वायुर्मख' इतेि चतु) देवानां सत्रानुष्ठाननुक्तम् । अत्र कथं चत्वार एव ब्राह्मण्यरहिताः सन्नमनुतिष्ठयुः । सप्तदशावराणां ब्राह्मणानामेव हि सलानुष्ठानम् | 'ब्रह्म वै देवानां बृहस्पति क्षत्रमिन्द्र' इत्यादिश्रवणात् देवादिष्वपि ब्राह्मणादिविभागोऽम्तीति चेत् - अस्तु नाम ; तथाऽपि बृहस्पतेरेव देवेषु ब्राह्मणत्वेन निर्धारितस्य सत्राधिकारः स्यात् न त्वन्यादीनामिन्द्रादीनां च सर्वथैव सत्राधिकारः ! तथा । सर्षाणामयने

  • चर्कपिशङ्ग वुन्नेतरौ ? इति चर्कपिशङ्गयोः द्वयोरुन्नेतृकर्म श्रूयते, कथमेक

इति चेत् - उच्यते, वैष्णबे हि सत्रे अङ्गधान्यागेषु सर्वत्र विष्णुरेव देवता । तादृशं च सत्रं ये देवाः पुरोडाशपयोदध्याज्यप्रभृषुि थादृशहविर्भागित्वं कामयमाना आरेभिरे, तेषां तेन वैष्णवसत्रानुष्ठानेन तत् सिद्भम् । इदानीं च तत्सलमनुष्ठान्न भावात् विलीभूतमित्युक्तौ विरोधाभवत् । । महाभारतप्रतिपन्नोपाख्यायिकायां कश्चिद्विरोधाभासमालंङय प्रत्यवस्थाने सर्वत्राप्यनाश्वासप्रङ्गेनेतिहासपुराणादिकं सर्वं विरोधः कूर्मणीति चेन्नानेकप्रतिपतेर्दर्शनात् १-३-२६ भाप्ये संनिधानानुपपत्तेरिति । ननु विप्रहरहित्यपक्षेऽपि देवताया सर्वत्र सन्निधानाभावेनाङ्गत्वविरोधः तदवस्थ एवेति असारोऽयमाक्षेप इति चेत् – सत्यम् ; देवतविग्रहद्वेषिपूर्वमीमांसकोक्तानुवादरूपत्वेन सूक्ष्स्थादोषात् । योग्यानु पलम्भस्त्विति पाठो दृश्यते । तन्न येोग्यपदं संपातायातमिव भाति । प्रत्युतो पलम्भायोग्यत्वस्यैव प्रदर्शनीयस्मात् | अधाढच्यानि हव्यानि वोढवानसीत्यर्थ । अक्षन्निति भक्षितवन्त इत्यर्थः । ग्रामीयन्त मृता इत्यर्थः । परिणम्यमानस्येति । णिचिमितां हस्व ? इति हविः । इन्द्रेति । 'इन्द्र आगच्छ, हरेिव आगच्छ , मेधातिथे मेषे । यन्नमिन्द्रस्य संबोधनम् । हरिव इति । पूर्वयक्षापपौ इन्द्रस्य हरी । तद्वान् हरेिन् । ततः संबुद्धौ, “म्तुवसोरु संक्षुद्धो छन्दसि ' इति रुवे

  • भो भगो अघो अपूर्वस्य ; इति यत्वे, “ लोपश्शाकल्यस्य ! इति थलोपे च

हरिव आगच्छेति रूपसिद्धि । मेथातिथिं किल काण्वायनिं मेषेो भूत्वेन्द्री जहारे ' ति सुब्रह्मण्यार्थवादे श्रूयते । संपर्शनमात्रतृप्तिश्रवणादिति । अहिोत्र हचण्या हस्तेन संनशनमातृप्तश्रवणादित्यर्थः । इतरैस्त्विति । “कति देवा ) इति याज्ञवल्क्यं प्रति शावल्यप्रश्, “ त्रयश्च त्री च शता स्रयश्च त्री च सहस्रा ! ५३४ श्रीः ङ्गरामानुजमुनेिवेिरचिता इति निरुन्य , “महिमान एवैषामेते त्रयशित्वेव देवा: !” इति तेषां त्रयस्त्रि शत्येवान्तर्भावं प्रदर्श, * कतमे ते ! इति सङ्कयेयप्रक्षे , * अष्टौ वसवः एकादशा रुद्राः द्वादशादित्यः, प्रजापििरन्द्रश्चेति त्रयस्त्रिं त्' इत्युक्ता, अत्रैवेतेषामन्भवं महिमान इति षट्सु अन्तर्भावं प्रद, षड िते त्रयाणां लोकानां महिमान ि त्रिष्बन्तर्भावं प्रश्र्य, तेऽपि द्वयोरन्नप्रणयेर्महिमान इति उक्ता. तौ चैकस्य माणस्य महिमेतिं परिशेषितत्व त् एकस्यानेकविग्रहृयोगः परैरुपपादित त्यर्थः । नन्वनेक पेक्षितेत्यत्राह व्याख्यावन्तैरित्यादिना । अनेकार्थोपलम्भेति । यद्यपि शाङ्करभाष्यवाचस्पत्यानन्दगिरीयेषु एकस्य वस्तुनः अनेकत्र कर्मणि अङ्गभाव प्रतिपतेर्दर्शनदियेव व्याख्यातम्-तथाऽ िवाचस्पत्ये अनेकत्र कर्मण्यङ्गत्वप्रतिपत्ति:- क्रियते बहुभिः, तथा स्वस्वानस्थितामेकां देवतमुद्दिश्य बहुभिर्यजनैनादेशस्थितैः युगपत् हविस्त्यज्यते तस्याश्चासंनिहिताया अप्यङ्गभावो भवति अस्ति हि तस्या:विप्रकृष्टाने । थों लम्भसःथ्यैमित्युक्तवत् तल विप्रकृष्टनेकार्थो लम्भसामथ्यै मित्ये त् अनेकप्रनिपतेर्दर्शन,दित्यस्य व्याख्यान्तरमपि भवितुमर्हतीत्यप्रेित्यैवं वर्णितमिति द्रष्टव्यम् । अथवा ध्याख्यात्रन्तरशब्देन यादवादेः ग्रहणमितेि न काप्यनुपपतिः शब्द इति चेन्नातः प्रभवः प्रत्यक्षानुमानाभ्याम् १-३-२७. विग्रहवदिति । विग्रहयुतेत्यर्थः । सरूपसृष्टिनियमानुपपत्तेरिति । अत्र सरूपमृष्टिनियनानुपपत्तवैरूप्यसंभवात् द्वितीये तु या व्यक्तिरिति पाठः समीचीनः । मध्ये ततश्रेत्यादिग्रन्थस्तु द्वितीयपक्षन्वितत्वादधिक इति प्रति भति । कोशाश्च निरीक्षणीयाः । या व्यक्तिरिति । यावती व्यक्तिरित्यर्थ । शब्दसङ्केतगोचरस्येति । गोच:स्वेनाभिमतस्य सस्येत्यर्थः । दूषणान्तरमाह देवदत्तादिशब्दानामिधेति । दूषण दानाय परिशिनष्टि यदि प्रधानेति । न्नु प्रत्यक्षपाशत्वं घटादिप्वतिप्रसक्तमित्यत आह प्रत्यक्षग्राह्यो वेद इति । ततश्च भावप्रकाशिका (देवताधिकरणम १-३-७) ५३५ प्रत्यक्षग्राह्मवेदत्वपत्र प्रत्यक्षशब्दार्थ इतेि नातिप्रसङ्ग इति भावः । तद्रतजात्या संबन्धग्रहणादिकमिति गत्वाद्यात्मनैव गकारादीनामर्थसंबन्धः, न व्यक्तिरूपेण । यथा घटादीनां न व्यक्तिरूपेण वाच्यत्वम् ; अपि तु जात्यात्मना – तद्वदिति भावः । ननु वाचस्पत्ये, 'वाचकशब्दप्रभवत्वं हि देवानामभ्युपेत्यम् । वाचकत्वं च न तावद्वर्णानां संभवति; प्रत्येकं चाचकत्वे वर्णान्तरवैयथ्र्यात् । क्षणिकेषु च क्रमिकेषु समुदायाभावान्, न च स्फेटस्य वाचकत्वं संभवती' त्येवं प्रकारन्तरेण स्फोटविचारसङ्गतेः संपादितःात् नासङ्गताभिधानम् । भूतभाविसर्धकरणस्य नित्यत्वावश्यम्भावेन तत्समर्थनमपि सङ्गतमित्यस्वरसदाह किञ्च नित्यानामपीतेि क्षणभङ्गुरत्वादिति । ततश्च नित्यत्वं तद्विशिष्टस्य कथमपि साथयितुं न शक्यमित्यर्थः । ननु न िवशिष्टस्य नित्यत्वं प्रसाध्यते ; किन्तु क्रेवलवर्णानामेवे त्याशङ्कयाह अर्थानबोधै प्रयोजनििते । आनुर्वीविशिष्टरूपेण वाचकत्वत् आनुपूट्र्याश्च नित्यत्वादित्यस्य दृष्टान्तमाह पृथिव्या धटरूपेणेति । विरोधाचेति । ब्रह्मणः सर्ववेिधकारणत्वादबिरोधादित्यर्थः । सौत्रं पद्मेत्रं व्याख्यातमिति । एवमपि व्याख्यातमित्यर्थ । शाङ्करभाष्ये , “ प्रयक्षं हि श्रुतिः; प्रामाण्यं प्रत्यनपेक्षत्वात् । अनुमानं स्मृतिः, प्रामायं प्रति सापेक्षत्वात् ? इत्यपि प्रतिपादितत्वादित्यपि द्रष्टव्यम् । यदि कचेिदेवमपीति । । ' अक्षर ननु शब्दविरोध परिहारार्थमिन्द्रादिशब्दानामिन्द्रत्वाद्विजातिववित्वे हेतूकतव्ये विक्रम सूत्रकृता देवानां शब्दभवत्वं वर्णितमिति चेत्-उच्यते । जातिावित्वं तावत् पूोत्रेन्द्रादिगत जातिसिद्धसापेक्षमिति तासामेव जातीनां सिद्धये देवादीनां वेदोपवर्णिततत्तन्नाम रूपानुसन्धानपूर्वकं प्रजापतिना सृष्टत्वं सूत्रे चतिम् । तेन. हि पूर्वोतरेन्ादिषु घटदिष्विव नाम्नामाकृतीनां च समानत्वं सिद्भयतीति तेषां नाम्नां साक्षादिन्द्रादिषु प्रवृत्तिनिमित्तभूताः समनकृत्यभिव्यङ्गयाः इन्द्रादिगतः जातयः सिद्धयन्ति । साक्षा जातिवाचित्वस्य हेतूकरणे तु इन्द्रत्वाद्विजातीनां पूर्वेक्ष्यसंमतावेनसिद्धिशङ्क स्यात् । यद्यपि तासां जातीनां साक्षात्साधकं समाननामरूपत्वं सूतंयितुं शक्यम् ; लस्योदाहरिष्यमाणश्रुतिसिद्धत्वात् – तथाऽपि तद्धेतुदाढ्यर्थ तस्याप्युप पादकं देवानां: शब्दप्रभवत् सूत्रितम् । सेऽ.ि हेतुः समानामरूपत्वादित्यत्र श्रीरङ्गरामानुजमुनिविरचिता दर्शयिप्यते । किञ्च,

  • अत

प्रब च नित्यत्व' मियुत्तरसूत्रे अतश्शब्देन अत एव च नेियत्वम् १-३-२८ बाचित्वमिति । यद्यपी.द्रवसिष्ठादिशब्दानामाकृतिवाचित्वभर्थानित्यत्वशङ्काव्युदास एवोपयुज्यते; न तु शब्दनित्यत्वशङ्काव्युदासे इति नास्मिन् सूत्रे इन्द्रवसष्ठादि शब्दानामाकृतिवचित्वमुपन्यसनीयम्--तथापीन्द्रादिशब्दानामाकृतिवाचित्वान यथा अर्थानित्यत्वशङ्काया नावक्शः, तथा मन्त्रकृत्वेन चिदभिमनागपि वसिष्ठेन्द्र दीनां वेदशब्दभवत्वस्य प्रमाणसंप्रतिपन्नतया म.त्कृत् म्त्रद्रधृत्वमेव; अतो नानित्यत्व शङ्कत्येवमिद्रवसिष्ठ दीनामतिवावित्वकथनस्य दृष्टान्तार्थत्वमेवेत्यत्र तात्पर्यम् । श्रुनिरपि ऋपिज्ञानपूर्वकमेवेति । ऋर्दिष्टा । यदि हि कर्ता स्थात, तर्हि कर्तृज्ञानपूर्वकमेवानुष्ठयं दर्शयेदिति भावः । * यो ह वा अविदिार्षेयच्छन्दंदैवत ब्राह्मणेन मन्त्रेण याजयति वाऽध्यापयती' नि पाठः । दाशतय इति । ऋग्वेदगत! ऋच इत्यर्थः । पुरावृत्तानीति । अस्यायिा इत्यर्थः । शर्वर्यन्त इति । प्रलयान्त इत्यर्थः । तान्येवैभ्य इति । एभ्यो वेदेभ्य एव हेतुभ्य इत्यर्थः । ईश्वर प्रणीतत्वविरोधादिति । यद्यपीश्वरप्रणीतेष्वष्यादौ प्रकृत्वं वठादेः संभवति, तथापि प्रोक्तमित्यस्य उक्तमित्यर्थ इत्यभिपेत्यै-दुक्तमिति द्रष्टव्यम् । दृष्टवेदभागत्वे प्रमाणमिति । यद्यपि क् ठकशब्दस्य कठेन प्रोक्तं छन्द्र इत्यर्थे, * कलावैिशम्पाय नान्तेवासिभ्थश्च ?) इति वैशम्पायनातेवासि त् णिनि प्रत्यये, तदन्तस्य, “छन्दो ब्राह्मणनि च तद्विषयाणि ' इति सूत्रेण ध्येतृचेद्वितृविषयत्वनियमेन, * तदधीते तद्वेद ! इत्यर्थविहितस्य प्राम्यती.प्रत्ययस्य , “ भोक्त लुक् ! इति लु,ि ििन प्रत्ययस्य चै, * कठचरकाल्लुक् " इति लुकि क्ठा ; ततः, तेषामाम्नाय इत्यर्थे विवक्षिते, “गोत्रचरणद्वयुन्' इति सूत्रेण , 'तस्येद ' मित्यविशेषेण शैषिके प्बथेषु प्राप्तम्य, * चरणाद्धर्माम्नायो; !! :f धा:िकेनानयोरर्थयोरेव संभवतीति नियमात् तयोरर्थयोर्यु कृते काटकमिति भवतीत्येव शाब्दिकैर्युत् निर्देशित - तथाऽ,ि “लुब्योगाप्रख्यानात्' इति सूत्रोक्तन्यायेन एतादृशर्य गिकार्थाप्रतीते भावप्रकाशिका (दे प्रताधिकरण: १-३-७) t५३७ अनेन, *शब्द इति चेन्नात: अभवत् ' इति सूत्रोक्तमर्थनित्यत्वमक्षिप्यते । शब्दस्य चा भावादित्यनेन, 'अत एव च नित्यत्वमिति सूत्रेोक्त शब्दनित्यत्वमाक्षि प्यते । ततश्च शब्दार्थानित्यत्वक्षेपपरिहारपरमिदं सूमिति भावः । प्रपञ्च ग्राहादित्वमाश्रयणीयमिति । न तु मध्ये प्राकृतप्लयःऽभ्युपगन्तव्य इति भावः । समाननामरूपत्वाचावृतावप्यविरोधेो दर्शनान् स्मृतेश्च १.३.२९. श्र यो ब्रह्माणं विदधाति पूर्व 'मि युदाहरिप्यमाणं श्वताश्वतरं देवान्तरपरमेिति न भ्रमतव्यमिति भाव । तत्कृतवेदनित्यत्वेति । वेदस्यापि कल्पान्तरीयऋग्वेदाद वेदसमानामरुपत्वात् कल्पन्तरीयानुपूर्वीलक्षणरूपसमानरूपत्वाच्च नियतानुपूर्वीकव लक्षणं शब्दनित्यत्वमुपपद्यते। इन्द्राद्यर्थानामपि समानामरूपतया समानाभरू५lभ व्यङ्गय जातिवाचितया नित्यत्वमिति द्वयमप्युपपन्नमित्यर्थः । युगपत्सर्गप्रलयमिति ।

  • न कदाचिदनीठशं जगत्” इति प्रकृतप्रलयानभ्युपगन्तृमीमांसकैरित्यर्थः ।

अपूर्वक्रमेति । पूर्वानुपूबिसट्टशक्रमेत्यर्थः । इयांस्त्वितीति । ततश्च तदखास्विि भाप्ये तच्छब्देन तेनैव क्रमेणोश्चर्यमाuत्वस्यैवांशस्य परामर्श इति भावः । संस्कारानपेक्षमित्यत्र स्वोच्चारणजन्यसंस्कारमात्रपरवेन सङ्कोचो निषप्रमाणक इत्य स्वरसादाह या संस्कारानपेक्षमिति । ननु सर्वपदार्थानामपि सर्वदा . परमात्म बुद्धिस्थतथा नित्यानित्यपदार्थविवेक एव न स्यादित्यपि ऋतुं शक्यतः केय माशङ्का । न हि बुद्धस्थत्वमात्रेण सत्वमप्यस्तीत्याशयवानाह सर्वदा पूर्वपूर्वेति । पैरुपेया रुपेयत्ववैषम्यमिति । अत एव वेदावेदवैषम्यं चेति भावः । संप्रदाय प्रवर्तकसद्भावमात्र इति । परमात्मनः प्रवर्तकस्य सद्भाव इत्यर्थः । उदाहुवचन जातस्य समानामरूपत्वे प्राणत्वाभावादाह उदाहृनवचनजातं प्रदर्शनार्थमिति । हिंस्राहिसे इति । पूर्वं हिंस्रस्तद्वासनाiतिस्सन् हिंस्रतामापाद्यते; एयमहिं स्रादयोऽपीत्यर्थः । सिपाधांयतिरूपेणेति । कल्पन्तरे लेिप्सितेन्द्रभावः पुरुष तत्कल्पवर्तिनमिन्द्राराध्य कल्पान्तरे इन्द्रत्वं प्रातीत्यर्थः । पूर्वपूर्वाग्रीन्द्रादि ५३८ श्रीरङ्गरामानुजमुनिविरचित १तयेति । तत्क्रनुन्यायादिति भावः । यौगपद्येन प्रवाहनश्चेति । एकसमयो पन्नान्यपि बहून्यण्डानेि संभवन्ति ; केषुचिःण्डेष्विदानीमुत्पद्यमानेषु पूर्वकालो पन्नान्यः ण्डानि संभवन्ति, ततश्च कल्पादौ एकस्य चतुर्मुखस्य भानसमये तादात्विकाण्डान्तर्गतचतुर्मुखस्यापि भानादैकक्षेत्रज्ञमतिपन्नत्वं नास्ति, पूर्वोत्पन्नाण्डगत चन्नुर्मुखस्पृष्टमहर्षीणामपि भा: च नैकक्षेत्रज्ञमान्प्रतिपन्नत्वमस्तीति भावः । सैव श्रुतिरिति । तसातीय, “ाचा वेिरूपनेित्या' इत्यादि श्रुतिरेवेत्यर्थः । प्रथम विकल्पे द्वितीयं शिरः शङ्कते एकस्य प्रतिभूतवाक्यन्धमिति । ईश्वराप्त्यधग मानुगुणेति । चतुर्मुखानां सर्वेषां ईश्वरप्तत्वनिश्चयशालेितया ईश्वरोपदिष्टवेद नित्यत्वेन शङ्कोन्मिषतीति भाव । इदमुपलक्षणम् : इतरेषामपि वैदिकानां शङ्कोन्मिषतीति द्रष्टव्यम् । बाह्यहेतूस्थेति । पौरुषेयत्वशब्दार्थसंबन्धनित्यत्वादि मूलेत्यर्थः । आन्तरहेतूत्थेति । अर्थवादानां हेतुसमर्पक तथैवान्वस्य वक्तव्यधेन तसापेक्षतयाऽप्रामाण्यमित्यादिरुपेत्यर्थः । सन्देद्दलक्षणाप्रामाण्य इति । प्रक्रमस्थ वियुद्देशग सामान्यवाच्यक्तपदानुरोधात् औपसंह रिकार्थवागतघृतपदं द्रवद्रव्याल लक्षकं वा स्यात्, उत विध्यविरोभ्यर्थवादगाविध्यपेक्षितविशेषेोपनायकवृनपदमुख्य त्वानुरोधादत्पदं()वृतमात्रपरं बास्यादित्यनध्यवसायादश्रामाण्यमिति पूर्वपक्षे उपक्रमगत विध्युद्देशगतस्यापि अक्तपदस्यौपसंहारेिकार्थवादादेरपि बाधाभावात् वाक्यशेषवशेन घृतेनक्ता इत्यध्यवपथात् प्रामाणमिति गुरुमते निर्णीतमिति भावः । अभिधान वृत्तिरिति । शब्दशक्तिरित्यर्थः । तदात्पक्षे समानिित । सिद्धऽपि वेदप्रामाण्ये नित्यत्वे च सिद्ध प्रकृतप्रलये संप्रदायप्रवर्तकाभावेन शब्दार्थयोरनित्यत्वशङ्कायां प्राप्तायां महाप्रलयेऽपि संप्रदायप्रवर्तकपरमात्मसद्भावो वाक्यान्तरदवसीयत इति समानमिति भावः । इयमेव प्रतिबन्दीति । वक्ष्यमाणेत्यर्थ । संदेहलक्षणा प्रामाण्यनिवृत्तिरेिनीति । वक्रकमिति शेषः । परिहारस्तुल्य इति । पूर्वोक्तः परिहारस्तुल्य इत्यर्थ । इति देवताधिकरणम् (७) भावप्रकाशिका (मध्वधिकरणम १-३-८) ५३९ मध्वधिकरणम् (८) - - - भध्यादिइरसंभवादनधिकारं जैमिनिः १-३-३०. असै वा आदित्यो देवमधु । तस्य द्यौरेव तिरश्रीनबंशोन्तरिक्षमपूप मरीचयः पुत्रः । तस्य ये पाञ्चो रश्मयः तां एवास्य प्राच्यो । धुनाड्यः ऋच एवं मधुकृतः । ऋग्वेद एव घुप्यम् । ता अमृता आपः । ता वा एता ऋचः एतमृग्वेदमभ्यतपन् । तस्यभितप्तस्य शस्तेज इन्द्रियं वीर्यमन्नाद्य रसोऽज्ञायत । तद्भयश्चरत् । तदादित्यमभितोश्रयत् । तद्वा एतद्यदेतददित्यस्य रोहिते रूपम् । अथ येऽस्य दक्षिणा रश्मयः, ता एवास्य दक्षिणा मधुनाङध । यजूंप्येव मधुकृतः यजुर्वेद एव पुष्पम् । त। एत अष्टा आपः । तानि वा एतानि यजूंछ एतं यजुर्वेदमभ्यतान् । तस्याभितप्तस्य यशस्तेज इन्द्रियं वीभन्नाद्य रसेऽजायत । तद्वयक्षत् । तदादित्यमभितंऽश्रयत्। तद्वा एतद्यदेतदादित्यस्य शुकं रूपम् । अथ येऽस्य प्रत्ययो रश्मयः, त एवास्य । प्रतीच्यो मधु ।ङयः । सामान्येव मयुकृतः । सामवेद एव पुष्पम् ! ता अमृता आपः । तानि वा एतानि सामानि एतं सामवेदमभ्यतपन् । तस्याभिप्तस्य यशस्तेज इन्द्रयं वीर्यमन्नर्थे रसोऽजायत। तद्वयक्षत् । तदादित्यमभितोऽश्रयत् । तद्वा एतद्यदेतददित्यस्य कृाणं रूपम् । अथ येदञ्चो रश्मयः, ता एवास्योदीच्यो मधुनाङथः । अथर्वाङ्गिरस एव मधुकृतः इतिहासपुराणं पुष्पम् । ता अमृता आप: । ते वा एतेऽथर्वाङ्गिरस एतदितिहासपुराणमभ्यपतन् । तस्याभितप्तत्य यशस्ते: - तद्वा एतदादित्यस्य पर कृष्णं रूपम् । अथ येऽस्योध रश्मयः ता एवास्योध्र्वा मधुनाड्यः गुह्या एवादेश) मधुकृतो ब्रव. पुष्पम् । ता अमृता आस्ता एव एते गुह्या आदेशा एन् ब्रह्माभ्यतपन् । तस्याभितप्तस्य यशस्तेज– तद्वा एतद्यदेतदादित्यस्य मध्ये क्षेोभत इंव । ते वा एते रसानां रसाः । वेदा हि रसlतेषामेते रसाः । तानि वा एतान् मृतानाममृानि ; वेदा हामृताः; तेषामेतान्थमृlनि । तद्यत् प्रथमममृतं तद्वसव उपजीवन्ति अशिना मुखेन । न वै देवा अक्षन्ति न पिबन्त्येतदेवामृतं दृष्टा तृप्यन्ति । त एतदेव रूपमभिसंविशन्ति । ५४० श्रीरङ्गरामानुजमुनि विरचेित एतस्माद्रपादुद्यन्ति स य एतदेवममृतं वेद , वसूनामेवैको भूत्वा अनैिव मुखेन एतदेवामृतं दृष्ट्र तृप्यति । स य एतदेव रूपमभिसंविशत्येतस्माद्रपदुदेति । स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता, सूनामेव तावदाधिपत्यं स्वाराज्यं पत अथ यत् द्वितीयःमृतम् तदुद्रा उपजीवन्ति इन्द्रेण मुखेन । न वै देवा - रुद्राणागेवैको भूवा इन्द्रेणैव मुखेनैतदेवामृतं ऋष्ट तृप्यति – एतस्मा दूपादुदेति । स याव:ादित्यः रस्तदुदेता पश्चादस्तमेता द्वितावद्दक्षिणत उदेता उत्तरसेऽस्तमेता } अथ यत् तृतीयगमृतम् । तदादित्या उपजीवन्ति चरुणेन मुखेन द्वितात् पश्चादुदेता पुरस्ताद्रस्तमेत आदित्यानामेव तावदाधिपस्यं स्वाराज्यं धेता। अथ. यचतुर्थममृतम् । तन्नरु: उपजीवन्ति सोमेन सुखेन मरुतामेवैको भूत्वा सोमेणैव मुखेन स याबदादित्यः पश्चादुदेता पुरातभेता द्विस्तादुत्तरत उदेता दक्षिणतंऽस्तमेत् ! मरुतमेव तावदाधिपत्य स्वाराज्यं पता । अथ यत्पञ्चममृतम् । तत्साध्या उपजीवन्ति ब्रह्मणा । मुखेन .. सध्यानामेको भूत्वा ब्रह्मणा मुखेन एतदेवामृतं दृष्टा स यावदादत्य उत्तरत उदेता दक्षिणोस्तमेता द्वितावदूर्व देता अर्वाङतमेता साध्यानामेव तावदधिपत्यं स्वाराज्यं पर्येता । अथ तत ऊध्व उदेत्य नैव देता नास्तमेसा एकल एव मध्ये स्थांत । तदेष श्लोक । न वै तत्र स निम्लीच नोदियाय कदाचन । देवास्तेनाहं सत्येन : विराधिषि ब्रह्मणा ।। इति । न हवा अस्मा उदेति न निम्लोचति सकृद्दिव॥ हैवास्मै भवति, य एतामेवं ब्रह्मोपनिषदं वेद । तद्वैतत् ब्रह्मा प्रजापतय उवाच, प्रजापतिर्मवे, मनुः प्रजाभ्यः । तद्वैतदुद्दालकायारुणये ज्येष्ठाय पुत्राय पिता ब्रझ प्रोवाच । इदं वाव तज्ज्येष्ठाय पुलाय पिता ब्रह्म प्रयत् , प्रणाय्याय वाऽन्तेवासिने । नान्यसै कसैवन । यद्यप्यसा इमामद्भिः परिगृहीi धनस्य पूर्णा दद्यात् , एतदेव सतो भूय इयेतदेव ततो भूय इति । अस्यार्थे:-देवमधु । देवानां मोदनत् मध्विव मधु । नन्वादित्यस्य कथं मधुत्वमित्यत आह छैौरेवेति । तस्य मधुनो धैरेव दृलोक एव तिरश्रीनवंशः । अन्तरिक्षं मध्वपूपः । मध्वाश्रयापूपो हेि तिरश्चीनवंशलास्सन् लम्बते । एवमन्तरिक्षमपि लोकल लम्त इव भातीत्यतो मध्वपूपत्वम् । भरीचय भावप्रकाशिका (मध्चधिकरणम् १-३-८) ५४१ पुत्राः । मरीचिशब्देन मरीचिस्यास्सविलकृष्टा भौग्य आप उच्यते । ताः पुत्रा इव पुत्राः भ्रमरोजभूतः मध्वपूछिद्रस्थः सूक्ष्-कीटा इत्यर्थः । तस्य यू ग्राञ्च इति । तस्यादित्यस्य ये प्राञ्चो रश्मयः ता एव मधुनाड्य , = मधुच्छिाणेि । ऋच एव मधुकृतः । ऋङमन्त्रा एव भ्रमराः । ऋग्वेद एव पुष्पन् । ऋग्वेद चिहितं कर्म पुष्पस्थानीयम् । ता. अमृता आपः । ताः कर्मणि प्रयुक्ताः सोम्यपयोरूपाः, अौ प्रक्षिप्ताः, पाकाभिनिवृत्त। अमृताः = अत्यन्तरसवत्य आपो भवन्ति । ता । एता ऋचः पुष्पेभ्यो रस, दान। भ्रमरा इव एतदृग्वेदः चिहित कर्म पुष्पस्थानीयमभ्यपन् = अभिनापं कृतवत्य इव । एता ऋचः कर्मणि प्रयुक्त ऋ भर्मन्त्रैः शास्त्राद्यङ्गभावमुपगतैः क्रियमाणं कर्म धुनेर्वर्तकं रसं मुञ्चन्त, पुष्पमिव भ्रमरैराचूप्यमाणम् । ततः यशम्ते इन्द्रियं वीर्यमित्यादीनि फलान्युत्पन्नानि । तद्वयक्षरत् = विशेषेणाग त्; गत्वा चादित्यनभिन = सवितु पूर्वभागमाश्रितवदित्यर्थ अयमिह निलितार्थः - रोहितं शलं कृष्णं परःकृऽ मध्ये क्षोभत इवेत्युक्तानि पञ्च रोहि दिीनि अमृतानि प्राग द्यः:देशस्थितरश्मि नाडीतः तत्तद्वेदोक्तर्भकुसुमेभ्य: तद्वैदिकमन्त्रः धुकैरैरादित्यमण्डलमानीतानि सोमाज्यपयःप्रभृतिद्रव्यनिष्पन्नानि यस्तेजो वीर्यमेिन्द्रियमेित्येवमस्मकानि आदित्यम्धुसंबद्धानेि वाद्युपजीव्यानि चिन्तयतां फलं स्वादित्राप्तिरित्युच्यते । अथ येऽस्य दक्षिण रश्मयः इत्यादि स्पष्टम् । परः कृष्णम् * अतिशयेन कृष्णमेित्यर्थः । गुह्या एंवादेश = रहस्यादेशlः । काङ्गविषयोपासनानि च । ब्रोब पुष्पं - प्रणव एव पुष्पम् ! मध्ये क्षेोभत इव = चलतीव समाहितदृष्ट दृश्यते । वसब उपजीवन्ति अझिनैव मुखेन्= अप्रिधानास्सन्तः उपजीव तीत्यर्थः । स्वाराज्यं पता = अनुभवति । द्विस्तावत् = द्वगुj कालं दक्षिणत उदेता । एवमुत्तरवाऽपिं । एकल: = एकस्वभाव इत्यर्थः । न निश्लोचति = न स्तमेतीत्यर्थः । ननु प्रतिपाद्यविशेषे निरुपिते इन्द्रस्याधिकरोऽपि सिद्ध इति । 'धि कार निरूपणाथै नेदमधिकरणमारम्भणीयमित्यस्वरसादहः क्रिश्च तन्त्रोपक्रभमात्र इति । उक्रमोपसंहयोः सर्वात्मना विरोधं मन्वानश्चोदयति कथं तहति । अर्थि त्वाद्यसंभन्नह्मोनिपथ्र्वेति । यद्यप्युपक्रमोपसंहारोर्नि:णनिरुपणे न विरोध श्रीरङ्गरामानुजमुनिविरचिता तथाप्युपसंहारापर्यालोचनदशोत्पन्नमक्रभगतादित्यवस्वादिशब्दजन्यापातप्रतीतिमवलम्व्य पूर्वं क्षिप्रतिभोदम इति भावः । भाष्ये आदित्यस्यांशानां वस्वादिभिर्भुज्य मानानामिति । नन्वादित्यांशानां बस्त्रदिपञ्चदेवगणोपजीव्यानां मधुविद्याया मुपास्यत्वं चेत्, वस्वादीनां तदधिकारे काऽनुपातिः ? न हि स्वोपजीव्यत्वे नान्यस्योपासनं विरुद्धम् । तथा सयुपासन्मात्रोच्छेदप्रसङ्गत् । सर्वेष्वध्युपसनेषु स्वापेक्षयल्कृष्टत्वस्वोपजीव्यत्वादीनामवश्यानुसन्धेयत्वाच्च । विश्व उ:जीवकपश्चदेव गणान्तःपतिनां वस्वादीनां पञ्चगणोपजीव्यपञ्चामृतोपासनास्वनधिकारे सर्वेश्वरस्व प्रकारकोपासनायां कस्यापि जन्तोरधिकारे न स्यात् ; सर्वमध्ये स्वस्याप्यनुप्रविष्टत् । तत्कथमयं पूर्वपक्षः, कथं वा एतत् क्षाभ्युपगमेनैव स्वादित्याद्यपस्थं ब्रह्म उपास्यमिति सिद्धान्त इतेि चेत्-उच्यते-' तं देवा ज्योतेिषां ज्योतियुहोंuसते ऽमृत 'मिति श्रुतिबलात रोहेितदिपञ्चामृतोषाप्तकत्वमपि न संभबतीत्यत्र तात्पर्यfि । ५४२ उभयविपयपरविद्यास्विति । जीवविशिष्टपविषयविद्यास्वित्यर्थः । ननु प्राणविशायामप्यवस्थ भेदेन विरोधसमाधानस्य प्रागनुपादत्वात् , तस्या अप्येतदधि करणविषयत्वं युक्तमित्यनिप्रपन् शक्तस्वाशक्तत्वप्रीणनीयवीणयितृत्वफलप्रदत्वार्थि त्वादिमुखे ! कर्मकविरोध:न्तरं च दर्शयन् पक्षान्तरमाह यद्वा स्वयमेय. स्वाभीष्ट संपादनाशतेनेत्यादिना। ननु कथं पाणविधायामपि वक्ष्यमाणन्यायोपजीवनेन परिहारः। मधुविद्यायां ब्रह्मात्मकत्वेनोपासनं विवक्षितमिति हि वक्ष्यमाणन्यायः प्राणविद्यायामन पेक्षित । तत्र हि शरीरभूते जीचे उपासिते परमात्मा प्रीणातेि. फलं च । प्रयच्छतीति संभवत् न प्रीणनीयत्प्रीणयितृत्-विरोधः, प्रीणनीयत्वस्य परात्मगत त्वदिति समाधानस्य तत्र संभवादित्याशङ्कय – विरोधान्तरसlधानस्य तथा संभवेऽपि प्रकपीमकर्षगविरोधस्यावस्थाभेदेनैव परिहरणीयत्वादित्यभिप्रेत्याह प्राणविद्या । त्वमिति विरोध इत्यर्थ । ब्रह्मात्मकन्या परिहारस्त्िित । अ स्थाभेदेन परिहार इत्यर्थः । प्राणविद्यायां ब्रह्मात्मकत्वस्यो,ास्य कोटिनिवेशासंभवेनं बद्धमुक्तावस्थाभेदेन परिहारः, मध्वदिविद्यायां तु ब्रह्म क्वावस्तद्राहित्याभ्यामुपास्योपासकभेद इति ६ ५४३ भावं तु बादरायणोऽस्ति हि १.३.३२ भाप्ये खावस्थत्रोपापनेति । स्वोपजीन्थरोहिम दिपञ्चामृतावच्छिन्न ब्रह्मोपासनसंभव इत्यर्थः ; न तु 'चसव उपजीवन्तीत्यत्र वसुशब्दस्यैव वस्ववस्थत्रह्म परवमिति मन्तव्यम्; तथार्थकल्पने प्रमाणाभावात् । अपाप्तार्थ.प्यथै केिचिद श्रयणरू स्योपजीवनस्य बस्वस्थ ब्रह्मण्यसंभवाच । 'वसूनामेवैको भूत्वेत्यत्र एकस्मिन् ब्रह्मणि बहुवसापेक्षनिर्धारणस्थ वा, उपासितुः ब्रह्मभावापतेर्वा असंभव च । अतः एव चोत्तरत्र , 'वस्वादोग्यभूनादित्यांशस्य विधीयमानमु सन ' ति भाप्यभिति द्रष्टव्यम् । अब्रहो:ासनपरत्वेन यैव्याख्यानमिति। “ न ह वा अस्मा उदे,ि न निम्रोचती । हैि ब्रह्माप्तिकथनं वस्वादिभाद्वारा क्रममुक्तिपरम् ; ब्रह्म पनिषदछब्दोऽपि वेदोपनिषत्पर इति व्याख्यानं क्रुिष्टार्थकत्वादनादरणीयमित्यर्थः । उपास्यत्वं च वस्वादिभेोयादित्यांशमावस्येति । न च वयुसमुदायस्योपास्यत्वमिति पूर्वग्रन्थ विरोध इति वाच्यम्; भेतृत्वेन वस्वादिसमुदायस्योपास्यत्वम्; भोग्यत्वेनादित्यां शस्योपास्यत्वमितेि विरोधाभावात् । तथासुसन्धानमेव प्रयोजनमितीति । ननु यद्वद्याप्रकरणे देोपास्यवदेवफलप्रदत्वादिकं न श्रुम्, न तत्र तस्यानुमन्धेयत्वम् । यत्र तु श्रुतम्, तत्र देवाविग्रहादिसाधनाभावेऽपि देवोपास्यत्वं संभ त्येवेति देवो ास्यत्तानुसन्धाने इदमधि रणद्वयं कथमु:युज्यतमिति चेत्-सस्यम्। अनारोपित देवोपास्यत्वानुसन्धानार्थभेिदं निरूपणमिति द्रष्टव्यम् । इदमप्युपलक्षणम् - देवता नामसिद्धेौ मधुविद्यादीनां तत्तद्देवतापदा सः फळे न भवे ! वरुणग्रहनिर्मो कादिबत् चाधिस्य श्रुतत्वेऽपि विधेयक्रियाफलायोगात् । किं त्वन्यदेव फलं कल्प्यं स्यात् । अन्तरादित्यवेिद्यादिषु आदित्यदिदेवताद्यन्नर्वर्तित्वेन ब्रह्मोपासनं न पश्वामिविद्यायां च अर्चिराद्यभिमानिदेवताविशेषा: मार्ग र्वत्वेन न विन्नीयः स्युः । अरादीन्यचेतनान्येव तथा चिन्तनीयानि स्युः । तथ, “तांस्तत्र देवा यथा सोमं राजानमाप्यायस्वपक्षीयस्वेप्ति भक्षयन्ति, एवमेनांस्तत्र भक्षयन्ति ?, * यथ ह वै बहवः पशवो मनुष्यं भुञ्जूयुः, एवमेकैकः पुरुषो देवान् भुनक्ति । एकस्मिन्नेव पशावादीयमाने अत्रियं भवति, किमु बहुषु ! तस्मादेषां तन्न प्रियम्, यदेत ५४४ श्रीरङ्गरामानुजमुनिविरचिता मनुष्या विद्युः " इत्यादिश्रुनिषु कर्मदेवभावं प्राप्तानां तमप्राप्तानां च मनुष्याणां यावज्जीयमाजानदेबभृयभावोत्तया वैराग्यं न सिद्धचेत् । एतादृशस्याभिमतस्य सिद्धिः प्रयोजनं देवताद्रवप्रसाधनस्य । “तद्यथेह कर्मचितो लोकः क्षीयते एवमेवामुत्र पुणपवितो. लोकः क्षीयते ”, “जायस्व ग्रिस्वेत्येत् तृतीयं स्थानम्, तेनासौ लोको ने संपूर्यते – तस्मात् जुगुप्सेत ' इत्यादिमन्त्रार्थवादैः इति मध्वधिकरणम् (८) अपशूद्राधिकरणम् (९) शुगस्य तदनादरश्रवणात् तदाद्रवणात् सूच्यते हेि १-३-३३ सङ्गतिरित्याहेति । सङ्गतिरित्यनिप्रवाहेत्यर्थः । तदुपसंहारेति । उ१ संहारः-८अनुष्ठानम् । नैरपेक्ष्योत्तम्भकतयेति । ननु शूदत्यामन्त्रणपूर्वकमितिहास पुराणश्रवणादर्शनेन कथं तस्य नैपेक्ष्योतम्भकत्वम् । अतः शूदत्यामन्त्र्य ब्रह्मविद्यो पदेशात्, शूद्रत्यामन्त्रणं शूद्रस्य ब्रह्मविद्याविकारे साक्षादेव लिङ्गमत्येव सुचमिति चेत्-सत्यम् । मार्गान्तरस्य मार्गन्तरादूषकत्वन् तथोक्तमिति द्रष्टव्यम् । वेदादेव ब्रह्मावगतिरिति । ब्र,विद्यानुष्ठानोपयुक्तब्रह्मागतिरित्यर्थः ; एवमुतरत्रापि; इति हासपुराणlदिना ब्रह्मावगतिमात्रस्य सिद्धान्तनाऽपि प्रत्यास्यातुमशक्यत्वदिति द्रष्टत्यन् । विद्याशब्दं व्याचष्टे विद्या-वेदविद्येति । अत्राध्ययनमिति कचित्पाठो दृश्यते । स तु लेखकस्खलनकृतः । अध्ययनजन्यस्य कर्मानुष्ठानौपयिकाङ्ग कलापदिज्ञानस्य वा वेदस्य वा विद्याशब्देन ग्रहण ईनया अध्ययनस्य विद्याशब्देन ग्रहणानत्वादिति द्रष्टव्यम् । यद्वा विद्याभावादित्यस्य अध्ययनसंस्कृतविद्याराहि त्यपरव!}द्योतनाथ अध्ययनपदमुपातम् । अमिशब्दं व्याचष्ट अग्रिः आहित इति। आधानसंस्कृनाहवनीयादिरित्यर्थः । अत्र क्रमस्यविवक्षितत् अमविद्याशब्दयोः व्छुक्रमेण व्याख्यानं न दोष इति द्रष्टव्यम् । ननु तस्मात् शूद्र इति । ननु कथमस्याः शङ्कायाः उत्थानम्; प्रागेव साक्षत्.परंपरया वा झोपासने अभि भावप्रकाशिका (अपशूद्राधिकरणम् १-३-९) विद्यासाध्यत्वस्य निरस्तत्वादिति चेन् – अल केचित्,-' तस्मात् शद्रो यज्ञेऽनव कृप्त इति वाक्यस्य शूद्रे अन्निविद्यासाभ्धयज्ञमान्नानविकारप्रवर्शकत्वे तस्य पशूद्रवि करणन्यायसिद्धत्वेन बाक्यैफ़ल्यसङ्गात्, * यज्ञेऽन्वङ्कम ’ इति वाक्ये कर्मविद्या साधारण्येण वैदिककर्ममात्रे शूद्रस्याधिकारनिषेधपरं किं न स्यात् इत्याशङ्कय प्राप्तार्थप्रतिपादकस्य वाक्यस्य वैफल्यप्रसङ्गेन तस्य] लक्षणया अपक्षार्थप्रतिपादकत्वे अभ्युपगम्यमाने अनुवादमात्रोच्छेदप्रसङ्गात्, “ ये पुरोदञ्चो दर्भा ? इति वाक्यस्य, अग्रवन्त्युदगग्राणी' ति स्मृतिप्राप्तानुवादित्ववत् * शूद्रो यज्ञेऽन् कुप्त ! इति वाक्य स्यापि अपशद्राधिकरणन्यायप्राप्तार्थानुवादित्वमेव वक्तव्यमित्यभिप्रथन्नाह तस्मात् शूद्रो यज्ञेऽनवकृप्त इत्यपीत्येवं भाष्यग्रन्थावतारिकामाडु । याबद्धचना स्यादिति । श्रुयैकसमधिगम्यो ह्यश्रों यथाश्रुतिप्रतिपत्तव्यः। अयं तु न्यायसिद्धोर्थः । ततश्च मूलभूतन्यायस्य यावद्विषयकत्वम् , तावद्विषयकत्वं मूलिनोपि वाक्यस्य वक्तव्यमिति भाव । परिसङ्खया वेति । यज्ञ एवानवक्षप्त इत्येवे परिसङ्खयां वा नेत्यर्थः । उपासनाधिकारोनुमतो भवतीति । अतिषिद्धमनुमतमिति न्यायादिति भावः । ननु 'श्रावये ? दिति ब्राह्मणस्य श्रावणानुज्ञायां सत्यामपि शूद्रस्य श्रवणानुज्ञाया अदर्शनात् कथमेतदित्यत आह प्रयोज्याभाव इति । प्रयोज्यो पादानमर्थसिद्धमिति । श्रावणविधिना, सर्वेऽपि वर्णा:शृणुयुरिति श्रवणविधिर क्षिप्यत इति भाव । प्रयोज्यव्यापारविधिरितेि । यथा अन्नाद्यकामं याजयेदित्यक्ष याजनं न विधीयते ; रागमाप्तत्वात् ; किन्तु यजनमेव – एवं श्रावयेदित्यलाऽपि श्रावणस्य रागमाप्तत्वात् श्रवण एव विधिः । अतो न श्रवणस्यार्थसिद्धत्वमिति शङ्कःथ अधिकारेिििवशेषणाश्रणादिति । यथपि चतुरो वर्णानितिवर्णरूपाधि कारिविशेषणश्रवणमस्ति-तथाऽपि : अन्नाकामं याजयेदित्यत्र याजनस्य रागप्राप्तया विधानासंभवेन यज्ञनविधि रत्वेन(वेऽपेि?) श्रावणस्य , ‘न चास्योपदिशेद्धर्म 'मित्य दिना प्रतिषिद्धस्य, 'श्रावयेचतुरो वर्णा । नित्यस्य प्रतिप्रसवरूपत्वसंभवे तत्परित्यागेन श्रवणविधिमात्रपरत्वस्यान्यायत्बादिति भावः । एतदभिप्रायेणेति ।. श्रावणवि ध्याक्षिप्तश्रवणविधिविषयत्वाभिप्रायेणेत्यर्थः । नन्वस्तु श्रवणम्; अथाप्युपासनोपयुक्तः 69 ५४६ श्रीरङ्गरामानुजमुनेविरचिता निश्चयरूपज्ञानस्य विचारमन्तरेणेतिहासपुराणाश्रवणमात्रेणासिद्धेः शूद्रस्य विचार प्रयोजकाभावात् कथं सामथ्यैमित्याशङ्कय इतिहासपुराणश्रवणस्य दृष्टार्थत्वेनानुष्ठानौ पंकज्ञानार्थतया तस्य तद्विचारभन्तरेणासिद्धेः त्रैवर्णिकानां वेदान्तविचारवत् शद्रस्येति हासविचाः सिद्धयतीत्यभिप्रयहि यदावैवमिति । शङ्कते यदियादिति । [यादि यात् ] तदा किमुत्तरमिति चेदित्यध्याय योजना द्रष्टव्या। श्रवणंफलनिर्देशादिति। अविहितस्य श्रवणस्य फलश्रवणासंभवात्, श्रवणे विधिरभ्युपगम्य इति भावः । तहिं शूद्रस्य कीर्तनमपि स्यादिति शङ्कां वारथतिं श्रबणकीर्तने हीति। ननु फलनिर्देशान्यथा नुपपत्था अस्सु श्रवणस्य विधेयत्वम्; नैतावतऽर्थज्ञानफलकत्वसिद्धिः ; नामसहस्रमात्र श्रवणफलनिर्देशतयाप्युपपतेरिति चेन्न-श्रवणस्य फलनिर्देशान्यथानुपपत्या विधेयत्व सिद्धौ श्रब्रणस्य ज्ञानरूपदृष्टार्थत्वे संभवति पापक्षयरूपादृष्टार्थत्वकल्पनाया अन्याय्य त्वात् अर्थज्ञानपर्यन्तत्वमिति भाव । अनधिकारो निणतश्रेदिति | अध्ययन गृहीतवेदजन्यज्ञानस्यैव वैदिकर्मानुष्ठानोपयुक्तत्वम्; नेतरस्येति पूर्वतन्त्रापशूद्रधि करण एव निर्णीतवादित्यर्थः । अपशूद्राधिकरणन्यायाप्रवृत्ताविति । युक्तिमाहे त्यन्वयः । तत्रापरिहृतामिति । पूर्वतन्त्रापशदधिकरणे अपरिहृतामित्यर्थः । निर्वाह एव सौत्र इत्यस्यानन्तरं तस्मादिति शेषःपूरणीयः। अलौकिक सामथ्यभावादिति । अध्ययनगृहीतस्वाध्यायजन्यज्ञानरूपशास्त्रीयहेत्वभावादित्यर्थः । भाष्ये, यथैव हि वर्णिकविषयाध्ययनविधिसिद्धस्वाध्यायसंपाद्यज्ञानलाभे नेति । ननु स्वाध्यायाध्ययनविधौ लैवर्णिकोऽधिकारी न श्रूयत इति चेत्-सत्य मध्ययनविधौ त्रैवर्णिकोऽधिकारी न निर्दिष्टः--तथाप्युपनयनविधौ, “वसन्ते ब्राक्षण मुपनयीत, ग्रीष्मे राजन्यम्, शरदि वैश्यम्':ति त्रैवर्णिकधिकास्विश्रवणात् त्रयाणामेव वर्णानामुपनयनमिति सिद्धम् । ततश्च स्वाध्यायविधिरनिर्दिष्टकर्तृकः कर्तारमपेक्षमाणः प्रकृतोपनयनसंस्कृतान्, “विमर्थ वयमाचार्यसमीपं नीताः' इति प्रयोजनमपेक्षमाणान् ब्राह्मणादीनेव कर्तृत्वेन स्ीकुर्वन् तेषामेब्राध्ययनं विधत्, न शूद्रस्येतेि अध्ययन विधेरपि त्रैवर्णिकविषयवं युज्यत इति द्रष्टव्यम् । अत्र विधिसिद्धत्वं स्वाध्णयस्य विशेषणम्; न तु तत्सम्पाद्यज्ञानस्व; सिद्धान्ते अध्ययनविधेक्षराशिग्रहणमात विश्रान्तत्वेन अर्थज्ञानफलकत्वाभावात् । नन्वध्ययनविधेरर्थज्ञानपर्यन्तत्वे हि वर्ण भावप्रकाशिका (अपशूद्राधिकरणम् १-३-९) ५४७ विशेषादिग्रहणमन्तरेणाविशेषप्रवृत्त अपि वैदिककर्मविधयः कर्मानुष्ठानार्थमनुष्ठेयार्थ ज्ञानं नक्षिपन्ति । यथा क्रतुविधयो याजकान् अपेक्षमाणाः स्ववर्णोचिनद्रव्यार्जनोपाय इति यावने स्वत एव प्रवृतान् ब्राह्मणान् आसाद्य निवृण्वन्ति, न त्वध्ययनवत्वेपि क्षत्रियवैश्ययोर्याजकत्वमाक्षिपन्ति ; ततश्च, 'याजनाध्यापनप्रतिग्रहैब्रह्मणो धनमार्ज ये 'दिति द्रव्यार्जनोपायनियमविधिबलात् ब्राह्मणानामेवात्विज्यमिति नियमः-- तथा अध्ययनविधिबलादध्ययनलब्धानुष्ठयार्थज्ञानवतामेव वैदिककर्मानुष्ठानमिति नियमलाभ इति शक्यते वतुम् । अध्ययनविधेरक्षरराशिग्रहणमात्रविश्रान्तत्वे क्रस्यापि विधि लब्धज्ञानस्याभावात् ज्ञानाक्षेपस्यच सर्वत्र संभवात् कथमपशूद्रभधिकारः स्यादिति चेत्-सत्यमस्मन्मते ज्ञनं न विधिसिद्धमिति । अथापि हेतुसाकाङ्गं कर्मानुष्ठानौपयिकं ज्ञानं प्रयोजनान्तरासंयुक्तं, प्रयोजनसाकाङ्कम्, अध्ययनसंस्कृतं स्वाध्यायमेव हेतुः तया स्वीकरोति; न तद्वयतिरिक्त ज्ञानोपायान्तरम् । ततश्चाध्यथनजन्यज्ञानमेव क्रत्वङ्गमिति पर्यवस्यति । यथा विहाराधिकरणे (१२ - २ - १) असंयुक्तो त्पन्नानामाधाननिष्पाद्याहवनीयादीनां प्रयोजनसाकाङ्काणां लौकेिष्वपि चन् प्रकाशनेषु विनियोगोऽभ्युपगन्तव्य इति पूर्वपक्षः प्रवर्तितः, तेन न्यायेनाध्ययन् संस्कृतस्वाध्यायस्य प्रयोजनसाकाङ्कस्य हेतुसाकाङ्के कमौपयिकज्ञाने विनियोग इतिं सिध्यतेि । ततश्चाधीतवेदानामेव त्रैवर्णिकानां कर्मस्वधिकार इति सिद्धौ न सिद्धान्तेऽनुपपत्तिः । अध्ययनव्रतोपनयनाद्य उच्यन्ते इति । अध्ययनाङ्गं व्रतं अध्ययन ऋतम्; अध्ययनस्य उपायशब्देनोपातत्वादिति द्रष्टव्यम् । यद्वा उपायशब्दो वेदपर, आदिशब्देन अध्ययनं गृह्यत इत्यभिप्रेत्यैतदुक्तमिति द्रष्टव्यम् । अत्र चोपनयनपदं लेखकप्रमादादागतम् । ब्राह्मणादिवर्णमात्रविषयतयोत्पन्नस्योपनयनस्य शूद्र आक्षेपप्रसक्तः । अपश्शूदाधिकरणे .िद्वेषा. पूर्वपक्षेो वर्णितः-अनारभ्याधीतमप्य ध्ययनं क्रत्वनुष्ठानौपयिकज्ञानोपयंगित्वात् क्रत्वङ्गम्, क्रतवश्चाविशेषेण चातुर्वण्यमधिः कुर्वाणाः चतुर्णामध्ययनं प्रयुञ्जते । तत्र च त्रय्यामुपनयनसंस्कारोऽध्यनाङ्गतया विधीयते, । चतुर्थस्तु संस्कारवेिध्यभावात् अनुपनीत एव । स्वयमेवोपगम्या धीत्य वेिद्यां लभताम् । ':अथवा; : अनारभ्याधीमध्ययनं पुरुषार्थमेव ; : न श्रीरंङ्गरामानुजमुनिविरचिता त्वङ्गम् । अतः तदभावेऽपि क्रतोगुण्थाभावादनधीतवेद् एव शूद्रः पुस्तक निरीक्षणदिन विद्यां लब्ध्वाऽधिक्रियतामिति । ततश्च पक्षद्वयेऽपि शूद्रे ब्राह्मणादि संयुक्तोपनयनाक्षेपासक्तरिति घेपथम्। नापेक्षन्त इत्यर्थ इति । शत्रे ज्ञानं तदुपायादींश्च' नांक्षिपन्तीत्यर्थ इंत्यर्थ । अध्ययनस्यापि प्रयोजकतयेतिं । कर्मविधीनामेव शूद्रगताध्ययनप्रयोजकत्वकल्यनायां गौरवमित्यर्थः । सौधन्वत्वमनु कूललिङ्गमिति । ‘ऋभवो नेमिं नमन्ती'त्यादिमन्त्रलिङ्गान् नेमिनिर्माणचतुरस्य ऋभु शन्दवाच्यत्वावगमात् “ सैौधन्वना ऋभव ! इति मन्त्रे तत्समानाधिकरणतया सौभव शब्दस्य श्रवण त् । पत्यां तु जातो वैश्यानां(यां?) सुधन्वाचार्थ एव चे'त्याचार्यत्रभु शब्दापरपर्थायसौधम्बब्दितजातिविशेषस्य ग्रहणमिति भाव । नन्वस्यार्थस्य, 'गुंग स्ये' ति सूत्राभिप्रेतत्त्रे तद्वद्याख्यानसमय एव वाच्य इत्याशङ्कधाह इह प्रतिपत्तीति । न हि व्याख्येयानधिकारेिण इति । नन्वितिहासपुराणादिकं वेदवाक्यप्रतीकग्रहण पूर्वकम्, अंस्य पदस्यायमर्थ इत्येवंरूपं व्याख्यानं न भवति, येन वेदसापेक्षता स्यात् । अतोऽन्धीतवेदस्यापीतिहासपुराणादिना स्पष्टार्थावगतौ नानुपपत्ति : । अत एवाङ्गतय विहितस्य स्वतन्त्रतयेत्याद्यत्तरयुक्तिरप्यनुपपन्ना ; शूद्रश्रावणंविध्यनुरोधेन स्वतन्त्रतयो पादानस्याप्यङ्गीकर्तव्यत्वात् । शूद्रश्रावणंस्य दृष्टर्थत्वसंभवे सति अदृष्टार्थत्वकल्पनया अन्याय्धतया अनुष्ठयोपासनानुष्ठानाद्यर्थत्वस्यैव युक्तत्वादिति चेत्-सत्यम्; * नाशुभं प्रमयत्किश्चित् सोऽमुलेह च मानव ; इत्यादिषु पापक्षयफलकत्वस्यैव स्पष्टमम्नानेन तस्यैन, फलत्वात् । अत एवोक्तम्, पुण्यकथावगतिद्वारेण पापक्षयफलार्थमि द्रष्टव्यम् । तदविरोधस्येति । वेदार्थविशदीकरणहेतुतयैव तदधिगमविधाथकशास्त्रा विरोधस्येत्यर्थः । श्रवणविध्यवैयथ्यांचेति । शूद्राणमितिहासपुराणश्रवणस्य निष्फलत्वे श्रवणविधेयथ्र्यप्रसङ्गदित्यर्थः । शौनकाचनविरोधादिति । ननु चपन विरोधाद्विदुरादीनां तथास्तु नाम, तथ | पूर्वजन्मानुष्ठितकर्मभिर्विशुद्धचित्तानामुत्पन्न ब्रह्मविविदिषाणां प्रारब्धवशात् शूद्रजन्म प्राप्तानामितिहासपुराणविगतब्रह्मस्वरूप तदुधासनप्रकाराणां कुतो न ब्रह्मविद्यायामनधिकारः ? न चोक्तरीत्या यज्ञादिकर्मण्य प्यधिकारः स्यादिति शङ्कयम् –“ तस्माच्छूद्रो यज्ञेऽनवंबलप्त ? इति यज्ञादौ विशेष भावप्रकाशिका (अपशशूनाधिकरणम् १-३-९) निषेधदर्शनात् उपासने तादृशनिषेधादर्शनात्, नारदस्य. प्राचीनजन्मनि यतिमि रुपदिष्टाच्युतोपासनायाम्, शूद्रोचितसंस्कारपूर्वकं शैवपाशुपतपाञ्चरात्राद्युपदिष्टासु प्रणवरहिताष्टाक्षरपञ्चाक्षरमन्त्रकरणकविष्णुशिवोपासना अधिकारो न निवायेः । न चैतनधिकरणविरोधः; शूद्रस्येतिहासादिमूलाधिकारसत्वेऽपि चेदमूलस्वर्गविद्याधधिकार निवारणार्थत्वादस्वाधिकरणस्य । अत एव वेदश्रवणादिप्रतिषेधः सूतकृनाप्युपन्यस्त इति चेत्-उच्यते-विशिष्य ब्रिहितेषु शैवाद्यानिर्दिष्टपूपायनेषु न शूद्राद्यधिकारं प्रतिक्षिणमः; अपि तु सामान्यतः श्रुतेषु : ब्रह्मोपासनेषु यज्ञाद्रिष्विव नाधिकार इत्येवह्निसाधयामः । न च, * तस्मात् शूद्रो यज्ञेनवक्लप्त ’ इति वचन त् यज्ञानविकारेऽपि उपामने कुती नाधिकार इति शङ्कधम्- तस्य वचनम्यापशूद्राधि करणन्यायसिद्धार्थानुवादित्नात्; :यायस्य च कर्मब्रह्मोपासनसाधारण् त् । केिञ्च,

  • नास्याधिकारो धर्मेऽस्ति नाधर्मात् - प्रतिषेधनम् ? इति ििशष्य विहितेतरेषु

धर्मेषु शूद्रस्यानधेि फार इति मनुसरणादिति द्रष्टव्यम् । अतः शूद्रस्य न ब्रह्मविद्याधिकारः। ५४९ शोककारणं शोककार्यच हेतुत्वेनाहेति । कार्यकारणयोर्द्धयोरपि लिङ्गविधया ज्ञापकत्वसंभवेन हेतुत्वसंभवात् सूखे ज्ञापकहेतौ पञ्चमी । ततश्चानादरश्रवणाद्रवण रूपलिङ्गाभ्यां कारणकार्यरूपाभ्यां ज्ञाप्यमानेत्यर्थ । अनदरश्रवणजन्या आद्रवण हेतुभूता शुक् शूद्रेत्यामन्त्रणेन सूच्यत इति सूत्रार्थ इति भावः । भाष्ये शुचेर्दथेतीति। अस्य सूत्रस्य धातुवृत्तौ शूद्वशब्दव्युत्पादनावसरे उदाहूतत्वात् प्रक्षिप्तत्वं वदन्ती निराकृता इति वेदितव्यम् । आद्रवणमप्यन्तर्भाव्येति ! शुचा द्रवतीति शूदाब्द व्युत्पत्तिः पैरराट्टतेति भावः । ननु हंसोक्तानादरश्रवणे जानश्रतेः कथं शोकहेतु महात्मनां हि येन केनपि कृता निन्दा शोकाय नावकल्पते ; प्रत्युत तोषायैव । स्मरन्ति च भन्वादयः, “ अवमानात् तपोवृद्धिः संमानाच तपःक्षय । अमृतस्येय काङ्केत अवभlनस्य सर्वतः ? इत्यादि । प्रत्युत हंसे निवर्तकत्वं जानत: तोष एव युक्त इति चेत्-सत्यम्-अथाप्येतावन्तं कालमीदृशीं विद्यां नाध्यगमम् । अत एव पितृस्थानीयेन हंसेन निन्दितोऽस्मीति शोको भवत्येव । अतस्तेनाद्रवणमप्युपपद्यत एव । इतरथा पित्रादिकृतनिन्दायाः शोकहेतुत्वे तविन्दाया अकार्यकरत्वं स्यादित्यपि द्रष्टव्यम् । ५५० श्रीरङ्गरामानुजमुनेिविरचिता वैशद्यार्थमुपन्यस्यतीति। एवं िह श्रुति , “जानश्रुतिर्ह पौत्रायणः श्रद्धादेथे बहुदायी बहुपाक्य आस। स ह सर्वत आवसथान् मापथाञ्चक्रे, सर्वत एव मेऽन्नमत्स्य न्तीति। अथ ह हंसा निशायामतिपेतुः। तद्वैवं हंसो हंसमभ्युवाद-भोभो अथि भलाक्ष! भलाक्ष! जानुश्रुतेः पौत्रायणस्य समं दिवा ज्योतिराततम्। तन्मा प्रसाङ्की:। तत् वा मा प्रधाक्षीदिति । तमु ह परः प्रत्युवाच, कम्वर एनमेतत् सन्तं सयुवानमिब रैक्वमात्थेति यो नु कथं सयुवा रैव इति । यथा कृतायविजितायाधरेऽयः संयन्;ि एवभेनं सर्वे तदभिसमेतेि, थकिश्च मजः साधु कुर्वन्ति । । यस्तद्वेद यत्सवेद स मयैतदुक्त इति । तदु ह जनश्रुतिः पौवायण उपशुश्राव । स ह सञ्जिहान एव क्षत्तारमुवाच- अङ्गारे सयुग्वानमेिव रकमत्येति । यो नु कथं संयुग्वा रैक इति स हृ क्षत्तान्विष्य नाविदमिति . प्रत्येयाय । तं होवाच यत्रारे ब्राह्मणस्यान्वेषणा तदेनमृच्छे(मच्छँ)ति । सोधस्तात् शकटस्य पामानं कग्रमाणमुपोपविवेश | तं हाभ्युवाद-त्वं नु भगव:सयुवा रैक इति । अहं खरा इतेि ह प्रतिजज्ञे । स ह क्षत्ता अवेिदमिति प्रत्येयाय । तदु ह जानश्रुतिः पौत्रायणः षट्शतानि गवां निष्कामश्वतरीरथं तदादाय प्रतिचक्रमे । तं हाभ्युवाद – रैके! इमानि षट्शतानि गवामयं निष्कोऽयमश्वतरीरथः । अनु म एतां भगो देवतां शषि यां देवता मुपास्स इति । तमु ह परः प्रत्युवाच अह हारेवा शूद्र! तवैव सह गोभिरस्त्विति। तदु ह पुनरेव जानश्रुतिः पौलायणः सह गवां निष्कमश्वतरीरथं दुहितरं तदादाय प्रतिचक्रमे । तं हाभ्युवाद –केदं सह गवामयं निष्कोऽयमश्वतरीरथः, इयं जाया, अयं ग्रामः, यस्मिन्नासे । अन्त्रे मा भगवः श:धीति । तस्याह मुखमुपोद्गृह्यन्नु वाच आजहारेमाः शूद्रानेनैव मुखेनालापयिष्यथा इति । ते ते रैकपर्णा नाम महावृषेषु, यलामा उबास । तस्मै होवाच –'; जनश्रुतस्यापत्यं जानश्रुतिः । पुत्रस्य पुत्रः पैौत्र । तस्यापत्ये . पौवायणः। श्रद्धादेयःश्रद्धापुरस्सरं देयमस्य श्रद्धादेयः । बह्वस्य. गेहेऽत्रं पक्तव्यमस्तीति बहुपाक्यः । सर्धः = सर्वासु दिक्षु, . अन्नपानादिपूर्णानेि. अतिथ्यभ्यागतानां वासस्थानानि निर्मितवान्, सर्वत एत्यातिथयः मेऽत्रं भोक्ष्यन्त इत्यभिप्रायेणेत्यर्थः । भलाक्ष ' भलाक्षेत्यनेन विपरीतलक्षणया मन्दलेोचनेति संभ्रमेण द्विवारं संबोधनम् । भावप्रकाशिका (अपशूद्राधिकरणम् १-३-९) ५५१ यथा कृतायविजितायेति । कृतनामधेोऽयः यूतशास्त्र(समय)प्रसिद्धः चतुरङ्कः । तत्र विजिताय जितवते अधरे अया: त्रिद्वयकाङ्काः, त्रेत-द्वापर-कलेिनामानः यथा; संयन्ति अन्तर्भवन्ति - चतुरङ्गे कृतनामके अये निधेकाङ्कानां तत्र सत्वेनान्तर्भावादित्यर्थः- यस्तद्वेद स वेदेति । सः रैकः यद्वेद्य वेद, तदन्योऽपि यो वेद, तमप्यभिसमेतीत्यनुषङ्गेण योजनां । स ह सञ्जिह्वान एव = तल्यं त्यजन्नेवेत्यर्थः । यत्रारे ब्राह्मणस्यान्वेषणेति । अरे ! ब्राह्मणस्थ = ब्रह्मविदः यत्रारण्ये नदीलिनादौ विविक्त अन्वेषणा = मार्गणं भवति । तत्रैनं रैकमृच्छ= मृगय स्वेत्यर्थः । पामानं कषमाणमिति । पामने कण्डूयमानमेित्यर्थः । नेिप् = हारम् । अश्वतरीरथम् = अश्वतरीभ्यां युक्तं रथम् । तदा = तस्मिन् काले गृहीत्वा रैकसमीपं गतवानित्यर्थः । अह हारेत्वा शूद्रेति । अद्देति निपातः, हारसहित इत्वा रथः हरेवा ! गोभिः सह तवैवास्तु, किमनेन मम सन्तोषः ? कलत्रहीनस्य मम एतद्धनरक्षणे वा का शक्तिः ? किं तव वाऽल्पधनदानेन विद्या प्रतिष्ठिता भवेदिति भावः । तस्या ह मुखमुपोद्गृहान् उवाचेति । तस्यः जायार्थमानीतायाः राज्ञो दुहितुः मुखं द्वारतां विद्याया दाने तीर्थ जानन्नुक्तवानित्यर्थ । * ब्रह्मचारी धनदार्थी मेधावी श्रोत्रियः प्रियः । विद्यायै वाऽपि विद्यां यः प्राह तीर्थानि षण्मम ” इति विद्यायां वचनात् । आजहारेमाश्शूदानेनैवमुखेनालापियष्यथा । इति । इमः दक्षिणाः आजहर्थ । अनेनैव मुखेन वेिद्याग्रहणोपायेन वाचयिष्यसीत्यर्थः । ते हैते रकपर्णा नाम महावृषेक्षेषु यलासा उवासेति। ते हैते प्रांमः रैकमर्णनामवेिस्याताः महावृक्षेषु देशेषु यत्र येषु ग्रामेषु उवास उषितवान् रैकः, तान् मान् तस्मै रैकाय ददौ । तदनन्तरं तस्मै विद्यामुपदिदेशेत्यर्थः । क्षत्रियत्वातेश्च १-३३४. ननु महाभारते सूतात्मजमात्मानं मन्यमानस्य कर्णस्य दानपतित्वराज्याधिपति त्वादीनां श्रवणात्, अमेष्ठिनये वार्तिके, * संज्यमविशेषेण चत्वारो वर्णाः कुर्वाणां दृश्यन्त ? इत्युक्तः दनपतित्वं शूद्रस्यपि संभवति । न च , “शतेनापि च शूद्रेण नं कार्यो धनसञ्चयः । शंद्रो हिंधनर्मासाद्य ब्राह्मणानेव बाधते” इति निर्धनत्वश्रवणात् कथमंस्य दानपतित्वमिति वाच्यम्-व्यासस्मृतौ शूद्रप्रकरणे, 'राज्ञा वा समनुज्ञातः ५५२ श्रीरङ्गरमानुजमुििवेर चितः कामं कुर्वीत धार्मिक । पापीयान् हि धनं लब्ध्वा वशे कुर्यात् गरीयस । इति धार्मिकशूद्रस्य धर्मार्थं धनार्जनस्य अनुज्ञातत्वादिति चेन्न, बहुदायि . स्वादीनां कदाचित् शूद्रे संभवेऽपि क्षत्तप्रेषणस्य, रैवाध्युषितग्रामाणां तस्मै दानस्य च क्षत्रियधर्मराज्याधिपत्यसाध्यस्य तन्नासंभवात् । राज्यपालनं हि क्षत्रियस्य वृत्ति आपद्वृत्तित्वेनापि ब्राह्मणस्यैव संभवात् । 'अजीवंस्तु यथोक्तन ब्राक्षणः स्वेन कर्मणा । जीवेत् क्षत्रियधर्मेण स ह्यस्य प्रत्यनन्तर । यो मोहादधभो भूत्वा जीवेदुत्कृष्टकर्मणा । तं राजा निर्धनं कृत्वा -क्षिप्रमेव प्रवासयेत् ? इत्यादिस्मरणात् राज्याधिपत्यस्याशास्त्रीयत्वात् । इतिहासपुराणादिषु दर्शितस्याक्षत्रियाणामपि राज्य परिपालनस्यशास्त्रीथतयाप्युपपत्तेः ग्रकृते शास्रानिषिद्ध राज्याधिपत्यग्रहणसंभवे निषिद्ध ग्रहणस्यान्याध्यत्वात् । जानश्रुत्यधिष्ठिताज्ये रैकस्य वासप्रतिपादनाञ्च तस्यक्षत्रिय त्वमभ्युपगन्तव्यम् । “ न शूद्रराज्ये निवसेत् न पाषण्डजनैते' इति शूद्रराज्यस्य निषिद्धत्वादित्यपि द्रष्टव्यम् । उत्तरत्र चैत्ररथेन लिङ्गात् १ -३.३५. त्रैवर्णिकत्वलिङ्गमित्यर्थसिद्धमिति । * सार्ववर्णिकमैक्षचरणमभिशस्त पतिवर्जम् ? इति गौतमस्मरणस्य त्रैवर्णिकालाभविषयतया व्याख्यातत्वात् नानुपपति रिति द्रष्टव्यम् । जातिद्वयसंबन्धितयावगतायामिति । विद्यायामिति शेष कापेयसहपाठादित्यर्थ इति । सहपाठवतपरस्परसाहचर्यादित्यर्थः । तत्पुरोहित कस्य चैत्ररथत्वं सिद्धमिति । ननु, “एतेन वै चित्ररथं कापेथ। अयाजथन तमेकांकिंनमन्नाद्यस्यांध्यक्षमंकुवन् । तस्मात् चैत्ररथिर्नामैकः क्षन्नपतिजायत ” इति द्विरात्रप्रकरणगतार्थवादे कापेययाज्यस्य किन्नरथत्वावगमात् अभिप्रतारिणोऽििचत्ररथ त्वमेव स्यात्, न चैत्ररथत्वमिति चेन्न-अभिप्रप्तरिलक्षणसंज्ञान्तरावरुद्धस्य चित्र ३थलक्षणसंज्ञान्तरावरोधासंभवात् समानान्वयानां समानान्वयज्यत्वस्योचिततया कापेयाऽयस्य चित्ररथवंश्यत्वे नानुपपत्ति । नन्वभिंप्रतारिणः कापेयाज्यत्वे सिद्धे तस्य चित्ररथवंश्यत्वसिद्धि ; चित्ररथवंश्यत्वे च क्षत्रियत्वनिर्धारणाम्, क्षत्रियत्वे च निर्धारिते साहचर्यात् जान्श्रुतेरपि क्षत्रियत्वानेश्चय इति प्रणाडी न संभवति, अभिग्रतारिणः. कापेथसाहचर्यमाणः :काषेम्याज्यत्वस्यैवासिद्धेः । न हि भावप्रकाशेिकः ( अपशूद्राधिकरणम् १-३-९) ५५३ कापेयाभिप्रतारिणोंरेक्षत्र भोजनं याज्ययाजकभावाधीनम्; नानादेशागतानां परस्पर संबन्धशून्यानामेकन्न भोजनदर्शनात् । । यौनौखसंबन्धान्तरसद्भावाच । अस्तु वा अभिप्रारिणः कापेथयाज्यत्वम् । नैतावता तस्य चैस्ररथत्वसिद्धिः, कापेयानां चैत्ररथ याञ्जकत्ववत् पुरुषान्तरयाजकत्वस्यापि संभवात् । अस्तु वाऽभिप्रतारिणः क्षत्रियत्वम्; तथापि तत्समभिव्याहारमात्रेण शत्रेत्यामध्यमाणस्य जनश्रुते क्षत्रियत्वे प्रमाणा भावादिति चेत् - अविदितपूर्वस्थ हस्तिनो निकटे पुरुषे दृश्यमाने, तस्मिंश्च राज्ञो हस्तिपकोयमितेि प्रत्यभिज्ञायमाने सति अयमस्य हस्तिपकस्य शिक्षणीयो हस्ती, राजकीयश्चेति बुद्धिरौत्सर्गिकी जायते । एवमिहापि अभिप्रतारिसन्निधौ कापेये श्रूयमाणे, तमिश्च श्रुत्यन्तरबलात् चित्ररथयाजकत्वेन प्रत्यभिज्ञायमाने, कापेथ याभ्योऽयमभितारी चिन्नरथवंश्यश्चेतेि बुद्धिजयमाना न निवारयितुं शक्यते । सा च बाधकाभावात् प्रमाणमवतिष्ठते इत्यौत्सर्गिकन्यायमवलम्व्योच्यते । एवं च ब्राह्मण द्वितीयस्याभिप्रतारिणः चैत्ररथत्वेन क्षत्रियत्वनिश्चये तत्समभिव्याहारात् ब्राह्मणस्य रैवस्थ द्वितीयो जानश्रतेिरपि क्षत्रिय इति निर्धारणं युक्तमेव ; अनन्यथासिद्धक्षतृ प्रेरणादिलिङ्गसाहचर्यादितिं द्रष्टव्यम् । संस्कारपरामर्शत्तदभावाभिलपाच १-३-३६ भाष्ये न च संस्कारमर्हतीतेि । ननु तत्रैव भानवे धर्मशास्त्रे

  • धर्मेप्सवस्तु धर्मज्ञाः सतां धृत्तिमनुव्रताः ।

मन्त्रव न दुष्यन्ति प्रशंसां प्राप्नुवन्ति च ' । इति तदनन्त्रलोके धार्मिकशूद्राणां मन्त्रवर्जसंस्काराणामभ्यनुज्ञानं कृतम् । न चाभन्त्रक संस्कारो न विद्योपयोगीति वाच्यम्-स्त्रीणामपि मैतेयीप्रभृतीनां तदभावप्रसङ्गादिति चेन्न – संस्कारान्तरसत्त्वेऽपि, * शूद्रश्चतुर्थो वर्ण एकजातेिः ? इत्युपनयनसंस्कारस्य निषेधात् उपनयनसत्वे जन्मद्वयप्रसङ्गे द्विजत्वप्रसङ्गात् । नन्वध्यनाङ्गमुपनयनं प्रस्तुत्यैव, 'तद्वितीयं जन्मे 'त्युच्यते ; न तु ब्रह्मविद्याङ्गं प्रस्तुत्येतेि चेन्न - 'त्यं हि नः पिता । येोऽस्माकमविद्यायाः परं पारं तारयसी ? ति वैदिकलिङ्गेन ब्रह्म विद्याङ्गोपनयनस्यापि जन्मान्तरत्वात् । नन्वेवं द्विजातीनां ब्रह्मविद्याङ्गोपनयनेन जन्मान्तरेपश्तै त्रिजन्मत्वप्रसङ्ग इति बेन्न-इष्टापतेः। 0 ५५४ श्रीरङ्गरामानुजभुनिविरचेिता तृतीयं यज्ञदीक्षायां द्विजस्य विधिचोदितम्। ।। --इत मनुना यज्ञदीक्षाया अपि जन्मान्तरत्वाभिधान्त्। 'अनृतात् सत्यमुपै'ि, 'मानुषा दैवमुपैमि , 'दक्षिणं पूर्वमाङ्ते । सव्यं हि पूर्वं मनुष्या आञ्जत' इति मन्त्रार्थवाद लिझैराधानपूर्वकथज्ञदीक्षायां मनुप्यतोत्तीर्णदेवजन्मत्वसूचनाञ्च । ननु केकयराजाजप्त शत्रुप्रभृतेरुपनयनाभावेपि विद्योपदेष्टत्वं दृश्यते । यथा 'ते ह समित्राणयः पूर्वाजे प्रतिचक्रमिरे तान् हनुपनीयैवैतदुवाच । बालाकिस्समेत्याणि. प्रतिचक्राम, 'उप त्वा यानी' ति; तं होवाचामतिशालुः, प्रतिलोमरूपमेव स्यात्, यत् क्षत्रियो ब्राह्मण मुपनयेत् । व्येबवा ज्ञापयिष्यामीति। ततश्च उपनयनाभावेऽप्युपदेशदर्शनात् शूद्रेऽपि तथात्वमस्त्विति चेन्न-तलाब्राह्मणानां ब्राह्मणोपनयनस्यायुक्ततया बाधवलात् तथा भावेऽपि अन्यत्रउपनयनस्याऽऽवश्यकत्वादिति भावः । तद्भावनिर्धारणे च प्रवृत्ते: १-३-३७ भाष्ये शूद्रत्वाभावनिधारण इति । , 'नैतदबाणो वित्तुमर्हति ननु समेिधं सोम्याहर । उप त्वा नेष्य ? इतेि अबाह्मणत्वाभावनिर्धारणस्यैव दर्शनेन शूद्रत्वाभावानिर्धारणात् अयुक्तमिदम् । किञ् एतलुिङ्गवशात् अब्राह्मणाना क्षत्रि यादीनामप्यविकारो न स्यात् । किञ्चदमुपनयनं न ब्रह्मविद्याङ्गम् ; अपि वध्ययनाङ्गम् ! सत्यकामस्य पूर्वमकृताध्ययनत्वात् । एवमुपाख्यायते - सत्यकामो ह जाबालो जबालां मारमामन्त्रयाञ्चक्रे, : ब्रह्मचर्यं भवति ! विवत्सामि किंगीो वहमस्मीति । सा हैनमुवाच, नाहमेतद्वेद तात ! यद्वोत्रस्त्वमसीतेि । बह्वहं परन्ती परिचारिणी औौक्ने त्वामलने । । साऽहमेतन्न वेद, यद्धोत्रस्त्वमसि । जाला तु नामहमस्मि । सत्यकामो नाम त्वमसेि । सत्यकाम एव जात्रालो ब्रवीथाः इति । स ह हरिद्रुमतं गौतममेत्योवाच ब्रह्मचर्यं भवति विवत्सामि उपेयाँ भवन्तमिति । तं होवाच किंगोत्रो नु सोभ्यासतेि । स होवाच नाहमेतत् वेद ो यदोनोहमस्मीति । अपृच्छं मातरम् । सा मा प्रत्यब्रवीत् , 'चह्नहं चरन्ती परिचारिणी यौवने लामलभे, साहमेतन्न वेद थढ़ोस्रस्त्वमसि; जबाला तु नामाहमस्मि। सत्यकामो नाम त्वमसीति । सोऽहं सत्यकामो जाबालोऽस्मि भो इतेि । तं होवाच भावप्रकाशिका (अपशूद्राधिकरणम् १-३-९) ५५५ नैतदब्राझणो विवक्तमर्हति समिधं सोम्याहर। उप वा नेष्ये । न सत्यादगाः इति । तमुपनीये। त्यादि । ततश्चास्यामारव्यायिकायमुक्तं गोत्रापरिज्ञानम्कृताध्ययनाङ्गोपनयनस्य बालस्य संभवति; न तु उपनीतस्याधीतसाङ्गस्वाध्यायस्य ब्रह्मविद्याधिजिगिमिषया गुरुमुपसीदतः । ततश्च कथमेतदुच्यत इति चेत् - उच्यते । नैतदब्राह्मणेो वितुमर्हतीत्यत्राब्राह्मणपदस्य शूद्रपरत्वमेव वक्तव्यम् । सत्यवचनं हि शूद्रे असंभावितम् । 'अनृतश्चातिवादश्च पैशुन्यमतिलोमता । विकृतिश्चाभिमानश्च जन्मतः शूद्रभाविशत्' इति स्मृतिवशात् शत्रे ईदृशसत्यक्चमसंभवितमिति हि गौतमस्याभिसन्धिर्युज्यते । नान्यथा | किञ्च त्रैवर्णिकानामुपनयनस्य श्रुतिसिद्धतया क्षत्रियत्वाद्यभावनिर्धारणस्योपनयनाप्रयोजकत्वात् साधारणोप्यब्राङ्गणशव्दः शद्रमात्रपर एव प्रकृते उचितः । यचोक्तमध्ययनङ्गमेवेदमुपनयनमिति – तन्न । उत्तरत्र घोड शकलब्रह्मविद्योपदेशस्यापि दर्शनादुभयार्थमेवेदमुपनयनम् । तादृशे चोपनयने प्रवर्तत्रानो गौतमः शूद्रत्वाभावे निश्चित्यैव प्रब्रवृत इतेि दर्शनात् उभयविधेप्युपनयने शूद्रत्वाभावोपेक्षित इत्येवावसीयते । यदि ब्रह्मविद्याङ्गोपनयने शूदत्वाभावो नापेक्षितः अपित्वध्ययनाङ्गोपनयन एवेत्युच्येत-तर्हि ब्रह्मविद्याङ्गमुपनयनं सत्यकामस्य जतिमपरी क्ष्यैव कुर्यात्, अतोऽवसीयते, द्विविधेयुपनयने शूद्रत्वाभावोऽपेक्षित इति । स्मृतेश्च १-३-३९ स्मृतिशब्दविवक्षितमितेि । श्रवणाध्ययनार्थप्रतिषेधस्मृतित्वेन विवक्षित मित्यर्थः । ततश्च श्रवणाध्ययनप्रायश्चित्तस्मृतिवचनस्य कथं निषेधस्मृतिवचनत्वमिति न शङ्कनीयमिति भावः । भाष्ये विपरीतवासनायां निवृत्तायां ज्ञानमुत्पत्स्यत इति । ननु मनुष्याणां बहूनि ब्रह्मविद्योत्पतिप्रतिबन्धकानि दुरितानि । तत्र यानि विविदिषोत्पत्तिप्रतिबन्धकानि, तानि च वेदानुक्चनयज्ञदानाद्यपूर्वनिवर्तनीयानि ; यानि चोत्पन्नविवेिदिषस्यापि श्रवणादिसाधनसंपत्तिविघटकानि, तानि च संन्यासा पूर्वनिवर्तनीयानि ; थानि च संपन्नश्रवणस्यापि असंभावनाविपरीतभावनाबाहुल्या पादनमुखेन अवेिद्यानिवर्तकब्रह्मसाक्षात्कारोत्पत्तिप्रतिबन्धकानि, तानि च वेदान्त श्रवणादिनिरुमसंपाद्यादृष्टनिवत्र्यानि । ततश्च कथं शूद्रादीनां श्रवणनियमसंपाद्या दृष्टविधुराणामधिकार इतेि चेन्न-नियमादृष्टवैगुण्यमात्रेण दृष्टफलनिष्पतेः काप्य ५६ श्रीरङ्गरामानुजमुनिविरचेिता दर्शनात्। उपनयनाङ्गकाध्ययननियमावृष्टवैगुण्येऽपि दृष्टफलस्याक्षरराशिग्रहणस्य अर्थ ज्ञानस्य वा अनुत्तेरदर्शनात् । इयांस्तु विशेषः-नियमस्य क्रवर्थत्वे नियमादृष्टवैगुण्ये क्रतोगुण्यं भवति । यथा अवघातनियादृष्टवैगुण्ये क्रतोर्गुण्यम् । पुरुषार्थत्वे तु नियमोलइने पुरुः प्रत्यवैति । यथा द्रयार्जनोपायनियमवैगुण्ये । ततश्च श्रवण नियमस्य च क्रत्वर्थत्वप्रसक्तः तद्वैगुण्ये पुरुषः ग्र यचैतीत्येतावद्वक्तव्यम् । ततश्च यस्तूपन्नब्रह्मविविद्विषः शूद्रो वाऽन्यो वा प्रत्यवायमप्युभ्युपेत्य उत्पन्नमपि यवायं ब्रह्मज्ञानेन निर्धक्ष्यामीति बुद्धया लौकिकभाषाबन्धादिषु प्रवृत्तः तस्य नियमादृष्ट भन्तरेणापि ज्ञानोत्थतेः दुर्निवारवात्, उत्पत्रे च ज्ञाने अविद्यान्वृितेः दुर्निवार त्वाञ्च परेषां मतमसमञ्जसमिति झ्याम । भाष्ये प्रत्यक्षानुमानवृतेति । वृत्तं बोधनमित्यर्थः । साङ्खवदैरण्यगर्मेति । साङ्खयादिभिनैसर्गिकव्यवहाविरुद्धकर्तृ त्वादिविरुद्धात्मस्वरूपप्रत्यायने सति साधकबाधकप्रमाणस्वरुपशोधनेच्छया प्रत्यक्षानुमानः प्रकारबुभुत्सा भवत्येवेति न प्रसञ्जनार्थं वेदान्तापेक्षेति भावः । परमकारणत्वो पयोगीति । “समानाभरूपत्वाचावृत्तावप्यविरोधः' इतिसूत्रे चतुर्मुखद्युत्पादकवेन परमात्मनः परमकारणत्वस्याऽऽविष्करणादिति भावः । मधुविद्यायासुक्तमिति । । अथ त ऊर्व उदेत्य, नैवोदेता नास्तमेते 'त्यादिभागस्य कारणावस्थजीवान्तर्यामि परत्वस्य तत्र प्रतिपादनदिति भावः । परमात्मविषयत्वं ज्ञापितमिति । यद्यपि 'वायुर्वाव संवर्ग: । यदा वा अग्रुिद्धायति वायुमेवप्येती' त्यादिना अन्याद्य प्याधारत्स्य परमात्मलिङ्गत्वात् संवर्गविद्यायाः परमात्मपरत्वं सिद्धवत्कृत्यैव पूर्वोत्तस् पक्षयोः प्रवृत्तिदृष्टl; न तु तदधिकरणे तद्विद्यायाः परमात्मपत्वसमर्थनं दृष्टम् तथाऽपि यथाकथंचित् तस्मिन्नप्यधिकरणे कारणत्वनुबन्धिविचाररूपत्वमस्तीति सङ्गथतिशयोऽस्तीति भावः । अत्रापीति ! समन्वयाध्यायेऽपीत्यर्थः । इति अपशूद्रधिकरणम् (९) अथ प्रमिताधिकरणशेषः (६) कम्पनात् १-३-४० परमात्मपस्त्वेनोपपादेतेति । नु, ' 'यदिदं वेि ' तेि बाव्ये परमात्मपरत्वस्य िनश्चितपरमात्मप्रतिपादकभावाङ्गुष्टवाक्यद्वयमध्यगतत्वोपाद्यत्वे, सिद्धान्ते कम्पनस्याङ्गgवाक्यपरमात्मपरत्वोत्तम्भकत्वं न स्यात ; तन्निवाह्यस्य तन्निर्वाहकत्वा योगादिति चेन्न – पृथगविकरणवादिपररीत्या दूषणदाने दोषायोगात् (भावात्) । यद्वा एतदस्वरसादाह अखिन्नेव मन्त्र इति । पूर्वपक्षानुदय इति भाव इति । इदमप्यत्रानुन्धेयम् - कम्पनदित्यस्य, शब्दादेव प्रमित इत्यधिकरणशेषतया तदुक्तम्भकहेतूपन्यासरूपत्वे, 'नित्यो नित्यानां चेतनश्रेतनानाम्,' 'तदेव शुक्र तद्रह्म तदेवामृतमुच्यते ; इत्यादिसंप्रतिपन्नपरमात्मपरभावाक्यार्थस्यैवोतम्भकतथा सूत्रणसंभत्रे किमनेन विप्रतिपत्तिशङ्कास्पदप्राणवञ्श्रुतिघटितवाक्यार्थभूकम्पनोपभ्यासेनेति न वाच्यम् – सर्वथा पूर्वपक्षानुत्थित्या पृथगधिकरणत्वशङ्कायः असंभवेन, शब्दादेव प्रमित इत्यधिकरणशेषत्वस्यैव वक्त-यतया कम्पुनशब्दस्य विनिगमनाविरहेण (नाभावेन) ज्योतिर्दर्शनव्यतिरिक्तप्राकरणिकधर्मोपलक्षकत्वसंमवेन कम्पनदिति सूत्रे अनुपपत्त्य भावादिति । 'प्राणः कल्पनादित्यश्रवणादितिं । एतेन कम्पनदित्यस्य व्यवहित ममितवेिकरणशेषत्वे, * आकाशोऽर्थान्तरत्वादिव्यपदेशा? दित्यस्यापि उक्तरीत्या दहराधिकरणशेषत्वं किं न स्यादिति वाचाटवयसोऽपि नाचकाश इतेि द्रष्टव्यम् । वायुनिमित्तमेवेति । वायोरेवाशनिरूपेण परिणामेन तस्यैव महाभयहेतूयतनज़ रूपत्वसंभवादित्यर्थः । बच्चशब्देन न पञ्चवृत्तिप्राणशङ्का भवतीति । यद्यपि प्राण श्रुतिबलादाध्यात्मकः पञ्चवृत्तिर्वायुरभिधीयते; वञ्श्रुतिवलाचाशन्थाकारेण परिणतो बाह्यवायुरभिधीयते । प्राणमात्रस्य बन्नोद्यमनहेतुत्वासंभवात् । अत उभयोश्चिन्तनं संवर्गविद्यावत् क्रियत इत्येव । तेषां पूर्वपक्षः ! तथैव स्पष्ट कल्पतरावभिधानात् । वाचस्पतिनाऽपि प्राणवन्नश्रुतिबलात् वाक्यं प्रकरणं च मङ्क्ता आध्यात्मिकप्राणी बाह्यवायुश्चात्र प्रतिपाद्यते इत्यभिधानाच –तथाऽपि तद्भाष्ये पूर्वपक्षे वायुरेव प्रति पंतव्य इत्युपसंहारदर्शनात् एकविषयत्वप्रतीतेः तथाभिप्रायसंभवमभिप्रेत्य तथोक्तमिति श्रीरङ्गरामानुज मुनेिविरचेितः द्रष्टव्यम् । लक्षणाप्रसङ्गादिति भाव इति । न च भेित्यस्मादितिव्युत्पतिसंभवात् लक्षणेति वाच्यम्-भयशब्देन भयहेतुप्रतीतेः असति बाधकेऽनुदयेन तत्प्रतीते लक्षणैकशरणत्वादिति भावः । अध्याहारादीति । इवशंब्दाध्याहारादपीत्यर्थः । अत एव पूर्वतन्त्रे प्रयुक्तिलक्षणे (४-२-२.) आर्चीमाहरतीत्यत्र प्राचीशब्दस्य दिग्वचनत्वे मुख्यत्वसत्वेऽपि आहर्तव्यत्वासंभवेन प्रतिशब्दाध्याहाबलात् प्राचशब्दः प्राग ग्रशाखालक्षक इलाश्रितमिति भावः । कथं हेतुत्वावगम् इति । भयमितिश्रयमाणे भयादित्यर्थः कथं लभ्यत इत्यर्थः । पूर्वमवतारितस्य भाष्यस्य भयादस्येत्यादिभाष्य यस्याभिप्रेतामाशङ्कान्तरनिवृतिमप्याह एवंतर्हति | अथवाऽन्न यद्वेयध्याहारः । प्रथमान्तपदसमानाधिकरण्यस्वारस्यभङ्गइति । प्रथमान्तपदत्वभङ्गः भयशब्दस्य वज्रपदसामानाधिकराथस्वारस्यभङ्गश्चेत्यर्थ । इवशब्दा ध्याहारश्च स्यादिति । लक्षणा च स्यादित्यर्थः । अध्याहारस्य पूर्वमेव निस्तत्वात् । यद्यपि वज्रशब्दस्य लक्षणा सर्वपक्षसाधारण, तथापि पूर्वदूषणे तात्पर्यम् । प्रथमाया विहेितत्वादिति । यद्यपि सुपांसुलगिति सूले स्वादेश एव विहितः, तथापि प्रमैकदेशवचनस्य प्रत्यभि ज्ञायमानतया तस्यैव विधानमभिप्रेत्य प्रथमाया विहितत्वोक्ति । यद्वा सुपां सुपो भबन्तीति . तत्सूत्रवार्तिकेन सर्वासामपि विभक्तीनां स्थाने सर्वासामपि विभक्तीनां विधानात् प्रथमाया अपि सर्वविभक्तिस्थाने विहितत्वमभिप्रेत्यैतदुक्तमिति द्रष्टव्यम् । युपां सुपो भवन्तीत्यादीनाम्, 'व्यत्ययो बहुल'मितेि सूत्रप्रपञ्चतथा तेनैव सूत्रेण तत्सिद्धिमभिप्रेत्याह वचनच्यत्ययो वेति । 'व्यत्यये बहुल 'मिति सूत्रविहित विभक्तिव्यत्ययो वेत्यर्थः । सतून् जुहोतीत्यादौ विभक्तिव्यत्ययदर्शनात् दर्शनं न दोष इति भावः । ज्योतिर्दर्शनात् १ - ३-४१ एतत्प्रकरणहेतुत्वमेवेति । अङ्गुष्ठप्रमितवाक्यद्वयमध्यगतस्यास्य मन्क्षस्य तत्प्रकरणभङ्गेन प्रकृततेजोधातुपरत्वशङ्का न युतेति दर्शयतीत्यर्थः । ज्योतिष्मद्राज मानं भहस्वदिति । न चालपि ज्योतिश्शब्दस्य तेजःपरत्वसम्भवात् दीप्तिपरवं [न?] संप्रतिपन्नमेिति वाच्यम् – महस्वदित्यनेन पुनरुक्तिप्रसङ्गादिति भावः । आप्यायनं च दृष्टमिति । अनुग्रहश्च दृष्ट इत्यर्थः । ननु प्राकृततेजसोऽनुभाइ भावप्रकाशिका ( प्रतिाधिकरणशेष: १-३-६) कत्वतिरेकेण निमित्तस्वस्याभावात् निमित्तत्वानुग्राहकत्वे तृतीयतुरीयपादप्रतिपाद्ये इत्युक्तिः कथमित्याशङ्कय - सत्यमनुग्राहकत्वपर्यवसितं निमित्तत्वम्, तथापि तेज उत्पत्तौ तत्कारणानुग्रहकत्वलक्षणनिमितत्वं तृतीयपादार्थः, उत्पन्नस्य तेजसः स्वकार्या रम्भसामथ्यांपादकत्वलक्षणमनुग्राहकत्वं तुरीयपादार्थ इत्यभिप्रयन्नाह निमित्तकार णत्वञ्चेत्यादि । तस्मिन् भासमान इति । अनन्तगुणविशिष्टपरमपुरुषे भासमान एव प्रपञ्चाध्यास इत्यस्याभावेन तत्स्फुरणनुरोधेि अध्यस्तप्रपञ्चस्फुरणमित्यस्यानुपपत्ते रित्यर्थः । न िह तन्मतेपि विशिष्ट्रभानानुविधानभानं प्रपञ्चस्याभ्युपगलम्; अपितु शुद्धस्यैवाधिष्ठानतया तद्भानानुधिानमेवाभ्युपेतमिति भाव । भान्तमेवेति ह्यन्वय इति । विशेषणसङ्गतैवकारस्यायोगव्यक्च्छेदकतया नित्यत्वस्वाभाविकत्वे सिध्यतः । अनहितत्वं तु पूर्वाधेन इतरतेजसां तद्धेतुकत्वतद्नुभन्श्रुत्येति भाव । व्य च्छेचतेजोन्रासंभवादिति । अन्यं भान्तं नानुभातीत्येवं व्यवच्छेद्यनुभानयोग्य तेजीन्तरासक्तरित्यर्थः । प्रकरणस्य रुक्मवर्णश्रुतीति । पुण्डके, “न तल सूर्यो भाती ?) तेि प्रकरणगतया, * यदा पश्यः पठ्यते रुक्मवर्णम् ? इति रुन्मवर्ण श्रुत्या, कठवल्याम्, * न तख सूर्यो भाती' ति,प्रकरणगतेन, अङ्गुष्ठमात्रः पुरुष इत्यादिपुरुषशब्देन प्रत्यभिज्ञाप्यभानया, 'बेदाहमेतं पुरुषं महान्तमादित्यवर्ण तमस परस्तात्' इत्यादित्यवर्णश्रुत्या च सिद्धा या दिव्थविग्रहद्वारकनिरतिशायदीप्तिः तद्विशिष्ट इत्यर्थः । उत्थानश्रुतिरेिति । ब्रह्मणः सर्वगतत्वेन तत्प्राप्तौ शरीरा दुरुक्रमणस्यानपेक्षितत्वात् ब्रह्मसाक्षात्कारान्तरभाविन्यां ब्रह्मप्राप्तौं उपसंपद्येति येन तत्पूर्वभाविल्वनिर्देशस्यानुपपन्नत्वाच, 'शतचैका च हृदयस्थ -नाड्यस्तासां मूर्धानमभिनिस्सृका । तयो धमायन्नमृतत्वमेति त्रिष्यङ्ङन्था उत्क्रमणे भवन्ती त्युपासकानां मूर्धन्यनाड्या शरीरात् समुत्थानस्य, 'यावत् क्षिपेन्मन , तांबदादित्यै गच्छे । दिति तदनन्तरमेव आदित्यप्राप्तश्च वर्णितत्वात् इहापि * शरीरात् समुत्थाय, परं ज्योतिरुपसंपद्ये ' ति शब्दाभ्यां तदर्थप्रत्यभिज्ञानात् , आदित्यग्योतिषश्च भार्गे प्रथमपर्वभूतार्चिज्यतिरपेक्षया परत्वेन'कथञ्चित् परत्वोपपतेः, आदित्यं प्राप्तस्य च ब्रह्मलोकप्राप्त्यनन्तरभाविक्रममुक्त्यभिप्रायेण, 'स्वेन रूपेणाभिनेिप्पद्यत । इत्यस्याप्यु पतेश्च अर्चिरादिमार्गपर्वभूतादित्यप्राप्तिरेवं, * परंज्योतिरुपसंपद्ये ' ति वाक्यार्थ इति पूर्वपक्षहेतुरुपन्यस्त इति चेदित्यर्थः । वक्ष्यमाणत्वादिति । चतुर्थाभ्याम् इति शेषः । ५६० श्रीरङ्गरामानुजमुनिविरचिता हेतुप्रयोगानन्तरमेवेति । 'उत्तराचेदाविर्भूतस्वरूपस्तु' इति सूत्रे आविर्भूत स्वरूप आत्मा प्रजापतिवाक्ये अपहतपाप्मवादिगुणकतया प्रतिपाद्यते; न तु कर्तृत्वाद्य नर्थाश्रयो जीव इत्युक्त – न प्रजापतिबाक्ये आविभूतस्वरूपस्य प्रतिपाद्यता; किन्तु परंज्योतिरुपसंपद्येत्यादित्यं प्राप्तस्य बद्धस्यैवेति हेत्वसिद्धौ शङ्कितायां तत्परिहारपरस्य ज्योतिर्दर्शनादिति सूत्रस्य तत्रैव निवेशो युक्त इत्यर्थः । अपरे त्वाहुरिति । तु शब्दोऽप्यर्थः । अपरेप्येवमेवाहुरित्यर्थ । ततश्च पूर्वोक्तपक्षादस्य पक्षस्य िकं वैषम्य मिति शङ्का निरस्त । इति प्रमिताधिकरणशेषः । अर्थान्तरत्वादिव्यपदेशाधिकरणम् (१०) आकाशेोऽर्थान्तरत्वादि व्यपदेशात् १-३-४२. . आकाशो हवै नामेत्यादीति । आकाशो हृचै नामरूपयोरित्यपि केचित् पठन्ति: आकाशो वै नामरुपयोरित्यपि पाठो दृश्यते । अत: पाठद्रयमपि प्रामाणिक मेवेति द्रष्टव्यम् । स्ववाक्ये परमात्मलिङ्गेति । ननु शाङ्करभाष्ये, द्रष्टत्वादेः ब्रह्मलिङ्गस्याश्रवणादित्येवोच्यते; न स्वाय इति, तलः कथमिदमुच्यते स्थचाक्य हृतीति चेन्न –“ते यदन्तरा तद्रह्म; तदमृतम्; स आत्मे' ति वाक्ये परमेव ब्रह्म प्रतिपाद्यते । आकाशो ह वै नामरूपयोर्विहितेत्यंशे तु आकाशशब्दप्रसिद्धया अवकाशद्वारेण नामरूपयोः निर्वोढा भूताकाशो ब्रह्मप्रतिपत्थुपायतया प्रतिपाद्यतं इति वाचस्पत्यभितपूर्वपक्ष हृदि निधाय, तत्र च, आकाशो वै नमस्पथोः निर्वातेि त्येतावदेव स्ववाक्यम्, 'तत्र च परमात्मलेिझं नास्तीति वक्तुं स्वबाक्य इत्युक्तमिति द्रष्टव्यम् । अन्योन्यनिर्वाह्यनामरूपस्येति । ननु मुक्तस्याप्यन्यनिर्वाह्मनामरूपत्वं समानम् । तदपि न साम्प्रतिकीमवस्थामादायोपपादयितुं शक्यते ; अपि तु भूत पूर्वगत्या । ब्रह्मात्मशब्दयोश्च न स्वारस्यम् । ततश्चाकाशश्रुतिमूलस्य पराभिमतपूर्वपक्षस्य नामरूपनिवेोट्टत्वरूपलिङ्गबलात् अनुत्थितौ कथं प्रकरणमालशरणस्य मुक्तपूर्वपूक्षस्यो भावप्रकाशिका (अर्थान्तरत्वादिव्यपदेशाधिकरणम् १-३-१०) ५६१ स्थितिरि१ि चेत् – उच्यते । न कृतत्वमात्रमवलम्ब्य मुक्तपूर्वपक्षभुत्थापयाम । अस्माच्छरीरन् समुत्थाय परं ज्योरुिसंपद्य स्वेन रूपेणाभिनिष्पद्यत इति वाक्यपति पाद्ययोः कालभेदेन नामरुपभाक्तन्॥हित्ययोः, “निहिता ते यदन्तरे । त्यत्र प्रत्यभिज्ञानात् , 'नामरूपयोः निर्वहिता ते यदन्तरे ' स्यत्र पूर्वं निरूढनामरूपस्य पश्चात्तद्विमुक्तस्यैव मुक्तस्य प्रतीते , ' य एषोक्षिणि पुरुगो दृश्यते एव आत्मेति होवाच एनदमृतमभयमेतद्रक्षे ' ति अव्यवहितप्रजातिाक्ये अस्मत्वब्रह्मत्वामृनत्य दीनामपि मुक्त श्रवणेन तेषामेव शब्दानमिह प्रत्यश्रिज्ञायमानत्वात्, आकाशाधि करणदहराधि करणयोः आकाशशब्दस्य यौगिकत्वसमर्थनेनकाशत्वस्याप्युपपतेः मुक्त पूर्व क्षेत्थाने न दोष इतेि द्रष्टव्यम् । मुक्तात्मपरत्वं वदद्भिरेवेति । * ते यदन्तरा तद्रहे ? त्ययशो मुक्तात्म परः । : आकाशो ह वै नाः रूपयेनिंहिते 'त्यंशम्तु भूताकाशपर इति पूपक्षत मित्यर्थ । अनेन. वाचम्पतेपक्षपेक्षवा चैषम्यमुक्तं भवति । श्रुयनुवाद इति । इन१था निर्वोढf। रूप५५ङ्गदिति भावः । एवमुतरत्र सर्वत्र पि द्रष्टव्यम् । बुद्ध सौकर्थार्थमाह । राद्धान्त इति । प्रदश्यत इति ! ५fज्ञामन्तरेणापि प्रदर्शन संभवत् चश्यमाणरीय एकव क्यनायाञ्च संभदन्त्यां तत् रित्यागस्यानुचिनत्व छ पक्षान्तमlद्र यद्वा नामरूपयोः निर्बहेितति । व्यपदेश इत्यन्वय इनि । यद्यप्य स्मिन् पक्षेपि अस्तिभबििवद्यतीनाम्न्यतमायाहारोऽपेक्षित : - तथापि स न दोष येति भावः । ननु नामरूपयोः निर्वोढ-वव्यपदेशस्य कथमर्थान्तरत्शदिन व्यपदेशवमिन्यन अर्थान्त वध्यपदेशादित्यस्य भेदकन्यपदेशः दियर्थ :f। भावः । कथं शुकस्यनन्तरमभिधानमिति । मुक्तस्यैवभिधान निर्वहिते यर्थ इ ते । नः, ते यदन्तरेति नामरूपस्पृष्टत्वकथनेन तद्धेतुभूतपाप्मराहि कथम्, ते यदन्तरेत्यनेन तदुपपादननिति चेन्न-अपहतपाप्मत्वे सत्य-कूल्पत्वस्य ८५ यश्५.५ वेन तत्प्रदर्शनस्यापि सं-वे, 'ते यदन्तरे ? त्यस्य नामस्पथेोनिंहितेत्ये तदर्थो पदक मिति द्रष्टव्यम् । ज्ञानो बृहत्त्वमिति । जीवृहत्त्व ज्ञानपरमात्म 71 ५६२ श्रीरङ्गरामानुजमुनिविरविता प्रसादावुवाधी इति भावः । ननु ब्रह्मणोऽभिसंभाव्यतया निर्देशः व्थमप्रधानप्रकृतत्वसूचक इत्याशङ्कय यद्यपीत्याक्षेपभष्यस्खण्डस्याभिपायम् प्रथः निर्दिष्टस्याभिसंभवतु रित्यादिना स्वास्येपीत्यन्तेन ! अन्ताप्रकरणेने-यादि । धूत्वा शरीरमिति वाक्ये जीवपरै प्रतिपाद्येते इति निर्विवदम् । तत्र प्रजापतिवाक्यम्पावान्तरप्रश्ण बलात् तस्य जीवपरत्वे, अन्यार्थश्च परम इतिन्यायेन तत्र ब्रह्मपशम्शे, प्रजापति वाक्यान्तर्गते, * एव संत्रसादं ऽस्माच्छरीरा । दिति वाक्ये इव जीवप्रप्यप्रतिपादन तया जीवार्थः स्यत् । महाप्रकरणबलत् परब्रह्ममहिमप्रतिपादकत्वे दङ्गविद्यान्तर्गते, ‘१धसंप्रसाद' ति वाक्ये जीवपरामर्शस्य ब्रह्ममहास्यप्रतिपादनशेषत्वत्,'धूत्वाशरीर मिति वक्येऽपि जीव रमशः परब्रह्मममिप्रतिपादनार्थ: स्यादिति भाव । भाये प्राप्यतयोपसंहियत इति । ननु, ' इति ह प्रज्ञापतिरुवाचे ' ति पूर्वमेव द्विः त्या करणसनातेर्दर्शित, त् कथं । ब्रह्मलोकः:संभवभी'त्युपसंहार इति चे: तच्छेषत्वादिति भाव । सूत्र रैिरित:पूर्वमकृतत्वादिति । * अनुकृतेस्तभ्य च । अपि स्मर्यत इति सूरुयो-पि मुक्तब्रह्मभेदं स्थक् सद्भावमात्रप्रदर्शनपत्वेन ऐक्योप देशादिपरिहा,स्य त्लाकृत्वादिति भावः । ५६,पीहपि साधकप्रम गणमेवो न्यस्यते न्यथाक्रणपर्यन्तत्वमस्तीनि भव । बस्तुनन्तु पूर्वतन्त्रे प्रथमपादे सिद्धस्यैव चोदना प्रामाण्यस्य, “श्रुतिलक्षणमनुपूर्यम्' ति पुनः कथनबन् पूत्रसिद्ध:क्तभेदादयोय पुनः पिानगोषणतिः । मुक्तप्राप्तनयोक्तःस्थति । 'अश्व इव रोमाणी'नि पूर्वाश्य इति शेषः । एरम्परसपेक्षयोरेच ऐक्यपदेश भेदनिषेधयोः साध्यसाधकत्वं मन्बन आह इतरेतरयो वेति । स्वग्रन्थे निर्दिष्टमिति । ततश्च यत्र यत्र निर्बहिनेति श्रूयते, तस्य सर्वस्यापि श्रुत्थानुवादरू त्वेन स्वग्रन्थस्वभाव त् नासाधुत्वमिति भात्र । पत्यादिशब्देभ्य: १-३-४४ ननु, “सर्वस्य वशी सर्वम्येशानः सर्वस्थाविशतिः स न साधुन कर्मणा भूयान्नेो एवासाधुना कर्मणा उनीयान, एव सर्वेश्वर एघ भूनाधिपतिरेष भूनपाल एष सेतुर्विधरण एषां लोकानामसंभेदाये ? तेि हि श्रुतक्रम : । ततश्च कुतः तत्परित्यागेन भावप्रकाशिका (अश्चन्तरत्वादि व्यपदेशाधिकरणम् १-३-१०) ५६३ भाष्ये युक्रमेण श्रुत्युन्यास इया (त्यवा?) ह सूत्रे पत्यादिशब्देभ्य इतीति । वाक्यस्य पूर्वमिनी । “ तस्य परमाम्राडिम ?' इति निर्देशेन अवयववाचि पूवादिशब्दथं गे षष्ठी भवतीत ज्ञापि श्व त् घटद्या: मधुरयं द्रष्टयम् । न च, ' म् न स धुना भूयान्’ इत्यदिव क्वस्य सर्वत्यधि तिरिति बाक्यं नान्यवः; येन पूबै शब्दस्यावयववाचित्वं यदि शङ्कयम् -सं न साधुना. कर्मणा भूयानित्यादि वाक्यम्येति टाकाग-स्य शब्दस्य पकरणगनव.क् मात्र ।vत्वादिति द्रष्टव्यम् । पश्चा एष भूताधिपतिरिति वाक्यमनि । श्रुौ पठिित शेषः । तत्रेण क्रोडी क:रार्थमिः । बहुत्राहित्पुरुषाभ्यां पतिशब्दद्रयमध्यवर्तिनाम्, “स न साधुने त्याद क्यानामत्यादरेण क्रोडाकरणार्थमित्यर्थः । ननु वश्यादिशब्देभ्य इत्युक्तावि पूर्वोत्तवाक्यानां क्रोडाकारमात्रं सिध्यतीत्यस्वरसादह अभ्यासरूपेति । प्रथःश्रुन् वश्यादिशब्दं परित्यज्य मध्यथुनातशब्दमुपादाय, 'पत्य दिशाब्दभ्य' इति सूत्रणात् पतशब्दगतोऽभ्यासः सूच्य इति भावः । पत्यादिशब्दैः सहेति । बशी ईशानः भूत॥ल इत्यादीनां प्रथम:न्त पेब पत्यानंत्यादिशब्दन ग्रहणमुचितमित्यभिप्रेत्येन् मुक्तमिति द्रष्टव्यम् । एल चत्यादभ प्यस्ब|रम्यनुरोधेन, * सुषुप्त्युत्कन्यादने 'ि सूत्रे बद्धजीवानरेकम्बरस्यानुरोधेन च सूत्रद्वयस्य क्रमेण बद्धमुक्त रेिकप्रतिपादनं५न्त्रं भाष्यकारस्यभिमतांमध्यभप्रायेण ह ;ि जीचमात्रादर्थान्नात्वे विप्रतिपत्तिांग्त्वा दिना । पूर्वमूत्रोक्तपरिष्वङ्गा:वारोहयोपि मुक्त तन8मत्वात् सूत्रद्वयेनापि मुक्त व्यावृत्त: प्रति द्यत इत्यभिप्रायेणाह यद्वा सूत्रद्वयेौरिति । वर्णनीयाविति ३ङ्काबीजांमति । वर्णनीयाविति समर्थनेन ऐक्यभेद नश्श्रुतिलक्ष शङ्कबजे परिहृतं भवतीत्यर्थः । एतावदेवेति । यतो नारम्भणाद्यधिकरणै: पुनरुक्ततेति भाव जगत्कारणत्वनि । कन्वादिति विशt५मात्रस्य ब्रह्मणः प्रपञ्चो पादनत्वाभावेन सूक्ष्मदिचिद्वशिष्टस्य स्थूलचिदचिद्वि शष्ट प्रति हेतुबस्य वक्तव्यत्वा दिति भाव । मुख्यस्वनिर्वाहस्य वक्ष्यमाणवं दर्शयति तत्रारम्भणाधिकग्ण इत्यादिना। बुद्धान्तादीनि । जायदादी यर्थः। धर्मिवाचिपढाश्रवणं न दोष इति । जगद्वाचित्वत्', 'बाक्य:वय' दिन्यादिष्विति भावः । तस्वति । चतुर्थपादस्ये त्यर्थः । ननु जगद्वाचित्वादित्यादौ युदसन्प्रतिज्ञ ऽपि न श्रूयत इयाशङ्कय हैं नेति पदस्येति । अनुषङ्गेपि न दो ि । अध्याहारपेक्षया अनुषङ्गस्य ज्याथ ५६४ श्रीरङ्गरामानुजमुनिविरचिता स्वान् ; तव विहानुष्ङ्गस्याप्यसंभवदिति भावः । किंच शेषभूलप्रतिज्ञायानुषङ्गो न दोषायेति युक्त्यन्तरमाह प्रधानादिपरत्व्यु व्युदासस्नि । ननु 'कारणत्वेन. काशादिषु' इत्यत्र नेपिदानुषङ्गो न युज्यते । 'परब्रह्मणो जगदुद्यः ति निर्णेतुं शक्यमिति नन्न प्रतिज्ञा भाष्योतेत्याशङ्कयह झचिद्ध्याह्वाग्दर्शनेपीति । परमात्म परत्वेऽपि न सन्देह इति । यद्यपि, सर्वश्4 बशीत्यादयः शब्दा अपि जीव एव यथाकथञ्चिद्योजनीयः । नास्मिन् मन्द कस्यचिदपि वाक्यस्य परमात्मप्रतिपादकत्व मस्तोत्येव पूर्वपक्षो वाचम्पतिना दर्शितः -तथापि सर्ध-य वशी सर्वस्येशन इत्या दीनां जी प्रतिपादकाबादस्यसिाहत्वदसंशय इति द्रष्टव्यम् । विश्वेश्वरस्येति । ईश्वराध्यस्तजीवन्नननिवृत्यथै रूलु जीवस्वाधिष्ठभूतेश्वरतादात्म्यमुपदिश्यते । तत्रे धरे जीवभ्रमः किमीश्वरस्य, उत जीवस्य ? न प्रथमः, सर्वज्ञस्य भ्रः संभवात् । ने द्वितीयः, अधिष्ठानभूतेश्वरज्ञानशून्यस्य तत्र जीवस्य भ्रानुदयादित्यर्थः । तात्पर्य लिङ्गदर्शनाचेते । अभ्यासापूर्वत्रूपतात्पर्यलिङ्गदर्शनाचेत्यर्थः । शाखान्तरे चेति । कौोतकीश्वत श्वत दावित्यर्थः । 'मत सोम्य तदा सम्पन्नो भवती ' 'ति सद्विद्यायां श्रवणाधेयर्थः । शाब्दस्य हेतोर्निरुद्वत्वादिति । सुषुप्युत्क्रान्त्योभेदस्य जीवत्व पूर्व क्षसाधकत्वादिति भाव यस् पूर्वं५-हेतुः पूर्वमुक्तः; स न शाब्द इत्याह भोः प्रकृतयेति । ननु उसूत्र राबू पूर्व ३:; iचमूत्रमपि सिद्धान्तसाधक मेवास्त्यिाशङ्कयाह तच्छङ्काव्युइसनेति । निरुपाविश्वर्यवत्वं चेति । ततश्च चिदचिद्वैलक्षण्यसाधने संवादनिरपेक्षाज्ञत्वादरेव हेतूकरणसंभवेन तत्र शाखान्तर संवादस्य हेतू रणसिंभवदिति भावः । इति अर्थान्तरस्वव्यपदेशाधिक्रम् । इति चतुष्षष्टिप्रबन्धनिर्माणालङ्कमण दशोपनिषद्भाष्यकार श्रीमद्भङ्गरामानुजमुनिरितिायां श्रुतप्रकाशिकाव्यान्यां भावप्रकाशिकायां प्रथमस्याध्यायस्य तृतीयः पादः । श्रीमते रङ्गरामानुजमहादेशिकाय नमः । श्रुतप्रकाशिकाव्याख्यायां भावप्रकाशिकटयां अथ चतुर्थः पाः आनुमानिकमध्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीते शयति च १.४-१ द्वितीयपादारभ्भे कथिनायाः पान्संगते, त्रिपाद्या अन्योन्यवच्छेदपरत्वस्य दा अत्र पुनः कीर्तनं किमर्थमिति शङ्का माह प्रथमपाद इति । धर्मस्वरूय् परमिति । सर्वज्ञत्वादिगुणानां कल्याणत्वमित्यर्थः । सर्वभूतान्तरत्त्वस्यान्तर्यामि वैश्वानराधिकरणसिद्धावं कथम्, अन्तर्याम्ब्रिाह्मणे वैश्वानरविद्यायां च सर्वभूतान्तरा त्मेत्येवाकारवाक्याश्रवणदित्याशङ्कयह एष सर्व भूतान्तरात्मेत्यादि । मुण्डकोप निपद्वाक्यस्य सपक्षन्वेनोपन्यमादिति । द्युश्वावधिः रणविषयधावयैकप्रकरणस्य,

  • पट्टयां पृथिवी हेष २ र्बभूतान्तर मे' ित मुटुकोपनिषद्वे क्यस्, 'सर्धमाणमनुमानं

स्यादिति ' इति वैश्वानरधिकरण गुणसूत्रे स-क्षत्वेनोपन्यासादित्यर्थः । इदानीमितीति ग्रन्थस्यानन्तरम्, “प्रधानपुरूषादिप्रतिपादनमुखेनेति। न केवलं लिङ्गप्रतिप्रादकानि किन्तु लिङ्गिनमेव प्रधानादीनां प्रितपादनमुखेन प्रधानादिव .णत्वप्रतिपादनछायानु सारीणि ? इति पाठस्तु समीचीनः । कोशस्तु निरीक्ष्यः ! प्रत्यगात्मनः' पास्य निषेधादिति । पुरुषाल परं किञ्चित् " इति प्रत्यगात्मव्यतिरिक्तस्य सांख्यमत इव निषेधादेति भावः । मद्धमुक्तोभयावस्थाद्वलक्षणमिति ह्यक्तमिति । यद्यपीदं प्रथम पदार्थसूचनमिति व्याख्यातम्- अथाप्यव्यवहितधिकरणार्थमारकत्वमपि संभवती त्यभिप्रेयैवमुक्तमिति द्रष्टव्यम् । रूप्यते अनेनेति । रुपवतया क्रियते अनेनेत्यर्थः । रूपवच्छब्दत् तत्करोतीति ििचयौ दृष्टवद्भावत्, "न्मितं क्' इति मतुपो लुकि ५६६ श्रीरङ्गरामानुजमुनेिविरचेिना टिलेपे च ण्यन्तात् रूपीत्येतस् त् कर्मणि, वध्यत इति प्रयोगः । प्यान्तात् । रूपीत्येतस्मत् कर्तरि धुलेि णिलोपे च, रूपवत्करोतीति रूपकमिति हि रपकशब्द निष्पत्तिः । एवमेव ह्यलङ्कारिकाणमुक्तिः । ततश्चात्मशरीरादीन् उपमेयान स्वेन रूपेण रूपवनः कुतो रथिरथादयो रूपकाः । तनश्च रूपकरथात्मना विन्यस्तशरीरस्य गृहीतिरित्यर्थ । प्राधान्येन विवक्षितमित। विशेषणविशेष्यभावे कामचारादिति भावः। पूर्वनिपात इति भाव इति। नन्वेवं निर्देशे किं प्रयोजनमिति चेत्-उच्यते। शरीरे अधिकरणे रूपकात्मना विन्यस्ताः शरीररूपकविन्यस्ता टुन्द्रियन्यः । तेषां स्वस्ववाचकशब्देन गृहीत्वान् पारिशेष्यात् अध्यक्ताव्देन गृह्यत इत्यत्र नि तया परेिशेप्यस्योपन्यसनीय-धा त प्रशैकम-न्तराश्रयणस्यापि [लाभात्?] साथै क्-त् । भाष्ये नद्विष्णोः परमं पदमित्यन्नेति । “ इन्द्रियाणि हयानाहुषियां स्तषु गोचरान् । आत्मेन्द्रियमनो युक्तं भोक्तत्य हुर्मनीषिण । यस्यां ज्ञानवान् भवति अयुक्तन मनसा सह । तभ्येन्द्रियाण्यकश्यानि दुष्टश्वा इव सारथेः । यस्तु विज्ञान-न भव ियुक्तन मनसा सह । तम्येन्द्रयाणि बश्यानि सदश्व। । इ सःथेः ॥ यस्त्वविज्ञानवान भवत्यमनस्कः सदाऽशुचिः । न स तत्पदमा ति संसारश्चाधिगच्छति । यस्तु विज्ञ: वन भवति सम म्क: सदा शुचिः । स तु तत् पदमामोति यस्माद्भूयो न जयते । विज्ञानसार्थियस्तु मन:५गहबन्नरः । सोऽध्वनः पारमाप्तोति तद्विष्णोः परमं पदम् । इन्द्रियेभ्य: पर ह्यर्था अथेभ्यश्च मनसस्तु परा बद्धर्बुद्धे त्मा महान परः । भट्टतः परमव्यक्तं अव्यक्त त् पुरुषः परः । पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः । एष सर्वेषु भूतेषु गूढात्मा न प्रकाशते । दृश्यते । त्वग्रया बुद्धया सूक्ष्मया सूक्ष्मदर्शिभिः । यच्छेद्राङअनसी फ्रज्ञः तद्यच्छेद् ज्ञान आत्मनि । ज्ञानमात्मनि महति नियच्छेत् तद्यच्छेच्छान्त आर.नि ! उतिष्ठत जाग्रत प्राप्य वरान्निबोधत । क्षुरभ्य घरा निशिता दुरत्यया.दुर्ग पथस्तत् कवयो वदन्ति । अशव्दमस्पर्शमरू५मव्ययम् इति हि श्रुतिक्रम. । साध्यत्वलक्षणप्रकर्ष इति । शेषित्वलक्षणमकर्ष इंत्यर्थः ।

  • अभ्यवसायाभमानचिन्तावृत्तिभेदत् मन एव बुद्धयहङ्कारचित्तशब्दैः व्यपदिश्यते ।

इति, “पञ्चवृत्तिर्मनोवद्वापदिश्यते' इतिसूत्रभाष्यं हृदि निधाय बुद्धिशव्दस्यान्: यामक र मन भावप्रकाशिका ( आनुमानेिकाधिकरण १-४-१.) करणपरत्वेऽपि नानुपपत्तिरित्यभिप्रयन्नाह यद्वा बुद्धिाब्दोऽन्तःकरणपर इति । कैश्चिदत्क्तमिति । मृuवदिभिर्हि-महच्छब्देन, “मनो महान् मतिर्बह्मा भूवुद्ध ख्यातिरीश्वरः । प्रज्ञा संवेिन चितिचैव स्मृतिश्च परिगृह्यत ? इति स्मृतिवशात् प्रथमोत्पन्नहिरण्यगर्भबुद्धिरुच्यते । तस्याश्च॥८६क्तपभवत्वाद, महत: पर व्यक्त मित्युनिरुपपद्यते । यद्रा जीव एव महच्छब्देनाभिधीयते, आत्-शब्देन विशेषणात् । तत्रापि पक्षे जीवभावस्याव्यक्ताधीनत्वेन महतः परत्वमुपपद्यते । पक्षद्वयेऽपि अव्यक्तशब्दिताविद्यानिष्टत्वं महत्परत्वं तत्कायें शरीरे उपचर्यत इत्युक्तमितेि भावः । ननु कथं जीवपर्यन्तस्येत्युच्यते, मङतः परमव्यक्तमिति पूर्वाक्ये अध्यक्तशदित शरस्यैव जीवादपि परत्वोपभ्यासेनान्यक्तपर्यन्तस्येति हि निर्देशो युक्त इत्याशङ्कयाह नास्मिन् वाक्य इति । 'यथोक्तस्यात्मपर्यन्तम्ये'ति भाष्यवक् इत्यर्थः। पदस्याः त्राकथनादिति । 'सोऽय: पारमिोति तद्विष्णाः परमं पृ५'मिति पारत्वेन रूपिनस्य विप्णोः परमपदस्य, 'इन्द्रियेभ्यः परा ह्यर्था' इत्यत्राकथनादित्यर्थः। कचिदस्तीति । जानेकामेित्यादौ तादृशविचारस्य दर्शयिष्यमाणत्वादिति बुद्धेरिति । बुद्धिर्भहत्त्वम् । तन्त्रप्रक्रियाविरोधप्रतीतेरिति । तन्त्रे अहङ्कारस्य महत्तत् जन्थश्वेन मनोज-यत्वाभावादिी भावः । सुत्रखण्डोपादानमिति । दर्श यात येत्यदिश्झन्धः सूत्रस्खण्डकाव्यानरूप इत्यर्थ सूत्रग्वण्डोपादानत्वे तदवेति भ :मरवण्डस्य कुलप्यन्यप्रrङ्गादिनि दुपणमलमकं वेदनव्यम् । ननु, 'युधां सुलुक् ' इति सूत्रे सं: प्रथमनिर्दिष्टतया तदतिक्रमे कारणभावेन द्वितीयायाः स्वादशे हरुङ.दिलीपे च द्वितीया-त्यं कुतो न सिध्येदित्या शक्ष्य प्रक्रियागौरवालायं पन्था इत्याह ननु चक्च्छब्दादित्यादिना । ननु भाण्ये मनमी इतीति कथं निर्देश : ; सवर्णदीर्थेण हि भाव्यमित्यत्राह । ईदृतै च ६ सप्तम्यर्थ इति । प्रकृतिभावमरणनिबन्धनो मनमी इतीति निर्देश इति । इंदूौ च सप्तम्यर्थ’ इति सूत्रविहिंप्रगृह्यसंज्ञानिमित्तकप्रकृतिभावनिबन्धन इत्यर्थः । प्रकृनिवद्भाघमग्णेति वंचित् पठो दृश्यते । स तु लेखकस्खलनकृतः । उपसङ्खद्यानेन निर्वाहासंभवादति बूम इति । 'इयाडियाजीकाराणामुपसङ्कथन मित्यस्यापि च्छन्दोविषयतया छान्दसत्वानाश्रयणेन निर्वाहस्यासंभवादत्यर्थः । ५७ ५६८ श्रीरङ्गरामानुज्मुनिविरचेिता वाङ्मनसी ! इत्यस्य द्वितीयद्विवचनान्तत्वशङ्कां प्रतिक्षिपति न हेि वाङ्क्षनसी इत्यत्रेति । प्रकरणानुगुण्यमेकवचनोपपतिश्च स्पष्टयति यच्छेदित्युक्तस्येति । केचिदुयाचक्षत इति । यादवप्रकाशीया इत्यर्थ अथ बुद्धिशब्देनाहङ्करं ब्रूयुरिति । अन्निभमृत्रव्याख्याने तैरेवोक्तमिति । महद्वचेति सूत्रव्याख्याने यादवप्रकाशीयैरेवोक्तमित्यर्थ । युक्तयन्तरमप्याह ! तनि मित्तमिदं विषयसंनिधिपरिवनभियादिना । योगव्युत्थानझाल इति । येोगरहित्यदशायामित्यर्थः । अत्यन्तनिषेधास्त्वति । ततश्च योगव्युत्थानकालकर्तव्य विषयसंनिधिपरिबर्जनादेरमिन् मन्त्रे अनुक्तिर्न दोपपेति भाव । प्रकृतभुपसंहरि अतो योगकाल एवेति । सूक्ष्मं तु तदुहेत्वान् १-४-२ कार्याचि रीरशब्दोपचारः किं न स्य.दिो । यदापीये शङ्का उपक्र माधिकरणन्यायदित्यादिना पूर्व परिहृ॥,-1थापि अत्यादिति सूत्रखण्डाभिप्रेत युक्त अन्तरोपन्यातायायं पुनरुक्षेध इतिं द्रष्टव्यम् । ननु तद्दत्वादि-थल तच्छब्देन विक रपन्ना वाकृतविद्वस्तुनः कथं परामर्शः, सूक्ष्मनिति सौत्रपदेन सूक्ष्म लस्य शरीरस्य श्रुत्वात् अश्धि सूखे क्ष्मनिति निर्दिष्टस्वाश्च शरीरभlवापन्न सूक्ष्मं बुद्धस्थम् ; :िशष्टस्य ग्रः स्तुतया तस्य भ्छब्देन परामः सम्भवतीत्याह सूक्ष्मत्वं स्वशब्दोपस्थापतमिति । सूक्ष्ममिति सौत्रपदेन उपस्थापितमित्यर्थः । बुद्धिरमिति । पूर्वमूत्रे शरीररुपकेfी बुद्भस्थमित्यर्थः । अवस्थाद्वयानुगनचुद्धिः लक्षणोनिमित्तमाकामाहेति । अवस्थान्तरविशिष्टवस्तुलक्षणाबजभूमुख्यार्थानु पतिः.हेत्यर्थः । चिष्ट्रस्तुनोऽपयस्तीति । ज्ञानंङ्कोचविकासरूर्विकारवो रश्रवत् व्यमिति भावः । पुरुपार्थसाधनप्रवृत्तिविशेषप्रतिपादनेनेति । पुरुषार्थसाधनं वागादिः, प्रवृतिविशेषः तिथमनम् । ततश्च पुरुषार्थसाधनानामेव रूपक :क्ये भ भावप्रकाशिका (आनुमानिकाधिकरणम १-४-१) ५६९ तदधीनत्वादर्थवत्, (१-४-३,) कालान्तरावच्छिन्नाकारविरह इति । कालान्तरध्यावृत्ताकारविरह कालान्तरल्यावृत्तिरिह इत्यर्थ । कालान्तरानुवृतिरिति यावत् । तदुपयुक्तार्थ तादधीन्यस्यापीति । नदध्यक्त उपयुक्त यस्येति तदुपयुक्तार्थः, तत्साध्यार्थो महदादिरुच्यते । यदर्थोपयुक्तस्वरूपपवृतथो यदधीनः, तत्साध्यार्थस्यापि तदधीनत्व दर्शनादिति भावः । ननु महिमवादेषु शरीरत्वप्रतिपादनेन तदात्मकत्वसिद्धावपि प्रळयवादषु क्रथे तसिदः ? पृथिव्यादीनाम्बादिषु लयमालप्रतिपादनादित्याशङ्कयाह -- प्रध्ये प्रत्वश्रुतेरपीति । भाष्ये – उत्पतिवाक्यानुप दाने हेतुमाह – अप्यय पूर्वकत्वादिनि । इतररिति । यादवादिभिरित्यर्थः । निरुह्यत इति पाठः, चहेर्यकिः संप्रसारणे अङ्गावयद्दलुत्तत्वाभावेन तस्य दीर्वाप्रसक्तः, * ऊ विनके इति धात्वश्रयणेऽपि, “उपसर्गात् हस्व ऊहते; " इति हृम्वविधानाच्चेति द्रष्ट म् । केन युक्तिबलेनेति । अव्यक्तपरत्वम्येति शेषः । शङ्कते--प्रकरण परिशेपाभ्यामिति । ‘रूप विन्यस्तगृहीते 'रित्याद्यसूत्रविवक्षि-ाभ्या[माभ्या?]मव्यक्त शब्दस्य शारीरविषयत्वनि.य न शरीरस्य चात्मापेक्षया मुख्यस्य परस्यासंभवेनास्मिन् प्रकरणे सर्वन्न परत्वस्य यथाकथञ्चिन्निर्वाह्यत्वं श्रुयनिप्रेतमवगम्यते । ततश्धार्था दीनामपि परत्वं कथञ्चिदुपपद्य इति सिद्धयतीति चेदित्यर्थः । तेनैवेति । युक्ति बलेने िशेष ।। लयाणमेव चैवमुपन्यास प्रश्श्च (१-४-४.) हेनुसमुच्चय इति | पृचैसूत्रोक्तहेतुना एतत्सूत्रोक्तहेतुं समुधिनेोतीत्यर्थः । लोकाद्भिरिं तमुवाच तसा इति उपक्रम्येतेि । अत्रापेक्षितः श्रुतिक्रम

  • अत्ता च /चग्रहणात् ' (१ - २ - ) इत्यत्र ििलखितः व्याख्यातश्ध, तत

एवावगन्तव्यः । जहा-त्युपदिदेशेतीति । पूर्वेणान्वय इति शेषः । पुनःपप्रच्छेति पाठ इति । पुनःपुनः पप्रच्छेति पाठस्तु न युक्त इति भावः । भाष्ये - “ मत्वा धीरो हर्षशोकौ जहाति ? इति निर्दिष्टस्य ब्रह्मोपामनस्य इतेि पाठ । * धीरो न शोचतीति ।) पाठो लेखकदंषात् । तस्याप्रकृत्वादिति द्रष्टव्यम् । ननु कृताकृताद् भूताद् भव्याचेति त्रितयस्यापि 72 १ ५७० श्रीरङ्गरामानुजसुनिधेिरचेिता धर्मादधर्मादस्मादिति निर्दिष्टोपाथोपेथेोपेतृविशेषणत्वे अन्यत्र भूताद्भब्याचेत्यन्यत्र

धर्मशब्दाभ्यां तत्साथफलानि विवक्षितानि ; । कृतकृतादिति कार्यकारणप्रपञ्चो विवक्षित: ; भून दिति भूतकालमात्रपरिच्छित्रं परामृश्यते ; भव्यादिति भविष्य त्कालमात्रपरिच्छिन्नम् : ततश्च तत्सर्वव्यावृतमित्यर्थ इति व्याख्यातम् । तदेनद शङ्कते ननु धर्माधर्मसाध्वेति । प्रणवेन ब्रह्मप्रतिपादनं द्युच्यत इति । ततश्ध,

  • तत् पदं स्-ङ्गहेण ब्रवीमी ? त्ययमंशः पद द्वितब्रह्म पिादकतया प्रणवप्रशंसापर

इति भावः । भाष्ये - सामान्येन ख्यापयन्निति ! ओमित्यनेनैव सामान्येन रख्यापयन्नित्यर्थः । प्रणवैकदेशवाच्यो हीf । तदेकदेशवाच्यस्य तद्वाच्येक देशस्त्रनियमादिति भावः । तच्छब्दस्य प्रणश्चाच्यपरत्वं छेिष्टमित्यस्व(1दाह यद्वा प्राप्येति । एतद्भयेनाक्षरमित्यादि एतद्धघेवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तन् । एतदालम्बनं श्रेष्ठ एतदालम्बनं परम् । एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयतै ?’ इति वाक्यमभिप्रयन्नित्यर्थ । इदं मन्त्रद्वयमिति । “न जायते म्रियते वा विपश्चित् नायं कुतश्चिन्न बभूव कश्चित् । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे । हन्ता चेन्मन्यते हन्तुं हृतश्चन्मन्यते हृतम् । उभौ तौ न विजानीतो नायं हन्ति न ४न्यते ?” इति मन्त्र द्वयमित्यर्थः । अर्थान्तरपरत्वस्येति । प्रधानपत्यस्येत्यर्थः । हन्त त इदै प्रवक्ष्यामीति । यद्यपि , 'न जायते म्रियते, वा विपश्चित् ' इति परमात्मविषय प्रतिवचनसंदर्भानन्तरमेवेदं वाक्यम्, तथापेि योग्यतावशात् जीवविषयप्रक्षस्येदं प्रतिवचनमिनि न प्रक्षक्रमानुरोधी श्रौ . प्रतिवचनक्रम इति द्रष्टव्यम् । ननुः

  • अन्यत्र धर्मात्' इति श्ः किं 'येयं प्रेत ? इति प्रश्नसमानविषयकः, उत

तदधिकविषयकः, नाद्यः, तथा तेि अग्रजीवपरमात्मनां त्रयाणामुपन्यासः प्रक्षश्चेति सूत्रविरोधात् । न द्वितीयः, रत्रानन्तर्भूतस्य पक्षानर्हत्वात् । इतथा प्राधान्यस्या प्युपन्याससम्भवेनधिकरणविरोधापतेरित्याशङ्कय वस्तुगत्या परमात्मनो जीवाभिन्नतयाँ वरत्रयान्तर्भावस्याप्युपपत्तेः जीवपत्यशैपश्किभेदमादायजिीवपरमात्मनां त्रयाणामिति भावप्रकाशिका (आनुमानिकाधिकरणम् १-४-१) ५७ सूत्रनिर्देशस्याप्युपपतेरित्यभिप्रयन्नाह न च जीवविषयप्रश्ास्येति । परमात्म विपयतावैघट्यमिति । परमात्मवेिषयप्रतिवचनवैधट्यमिति पाठे तु, *येयं प्रेत इति जीवभश्क्षस्य 'तं ददशे ? मिति परमात्मविषयप्रतिवचनवैघटयमित्यर्थः । अनतिविरोधेऽपीति । अग्रेिजीवपराणां त्विोपन्यासेन जीबपरयोदस्यैव सौत्रत्वप्रतिपादनेनास्मादनुकूलत्वादिति भावः । प्रधानप्रतिपाद्यत्वाभावस्येति । प्रधानस्य = त्रिगुणद्रव्यम्येत्यर्थः । प्रश्नोपन्याससमुचयस्य प्रतिपाद्यत्वे हेतुत्वा भावमुपपादति उपायो हीति । हृदयायनने उपायतयावस्थितस्येति । ननु पूर्वत्र हृदयादित्यवर्तिनं रप्रकृतत्वात् कथमिदमुच्यत इति चेत् - उच्यते । अरण्येोनिहितो जातवेदा गर्भ दुवेत्सुभृतो गर्भिणीभिः। दिवदिव ईडयो जागृवद्भिर्ह विषमद्भिर्मनुष्ये भरग्ः । एतद्वै तत्” इति भन्त्रेण हृदयायतनस्थस्य च, यतः श्रोदेति सूर्योस्त यत्र च गच्छति ! तं देवाः सर्वे अर्पिताः तदु नात्येति कश्चन एतद्वै तत् ।' इति तदनन्तरमन्त्रेणादित्यमण्डलस्थस्यापि पूर्वप्रकृतत्वात् । तथाहि अरण्योनिंहिनः अन्निरेिव, गणिीभिः सुभृ=अन्नानादिभिः पोषितो गर्भ इव च, दिवे दिवे = अहन्यहनेि जागृद्रिः = जाग्रदूरमतै: हविष्मद्भिः = आराधनोप करणवद्भिर्मनुष्यैः ईड्यः-स्तुत्यः ध्येयः अमि: ग्रन्यादिथोगात् । एतद्वै ततृ= एवंभूतो हृदयायतनस्थ: तदेव=*न्यत्राधादित्यादिना त्वया पृष्टमेवेत्यर्थः । अतोऽ स्मिन् मन्त्रे हृदयायतने उपास्यः प्रस्तुतः ! यतश्चोदेति सूर्यः =, सूर्योत्पत्तिलया घारभूतः । तं देवास्सर्वे अर्पितः = सर्वे देवस्तदुपसिन इत्यर्थः । अतश्च सूर्य मण्डल क्षु ॥दानतया तदात्मकं तदन्तर्वर्तिदेवोपास्यं प्रस्तुत्यं तस्य पि, “एतद्वै तत् इति ब्रह्मा भेदे बोधिते, तदनन्तरं हृदयायतने मनुष्यैरुपास्यस्यादित्यमण्डलान्तर्वर्तिदेवो पास्यस्य चायतनभेदेन भिन्नत्वात् कथम्, 'एतद्वै तत्’ इति एकेन ब्रणा अभेदो बोध्यत इति शङ्का व्यावयैते यदेवहेत्यादिना (*यदेवेह, तमुत्र यदमुत्र तद विह् । मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यती ? त्यदि ।) । अतो नाप्रसक्तांनषेधत्वशङ्कावकाश इति ध्येयम् । .१ एतदपेक्षया दुर्बलमिति । 'ऋतं पिबन्ता 'विति भेदश्रुत्यपेक्षया दुर्बलमित्यर्थः । ' तच्च दर्शितमिति । “ अध्यात्मयोगाधिगमेन देवम् , 'न ५७२ श्रीरङ्गरामानुजमुनेिविगवित जायते म्रियते वा विपश्चित् ' त्यादिकमित्यथे । प्रतिवचनाध्यवहिना इति । प्रतिवचनैरव्यवहिताः = अनन्तरिता इत्यर्थः । एवं प्रश्न्य वहितानित्यत्रापि । नन्वस्मिन् प्रकरणे उपायोपेयोपेतृव्यतिरिक्तरपि धृष्टनया त्रयाणामेवेत्यवधारणं भवन्मतेप्ययुक्तम् । न चाभिरप्युत्रकोटिनिविष्ट इति वाच्यम् -ज्ञानैकसाध्यत्वन्मुक्त रित्याशङ्कयाह अर्थत्रयस्य चेति । इति आनुमनिकविकरणम् । चमसाधिकरणम् (२) चमसवदविशेषान् १-४-८ कारण प्रधानमेवेति । स्वतन्त्रधानमेवीभ्यत इत्यर्थः । तेजोधम्रपरत्वेन व्याख्यातमितेि । ननु वाचस्पतिना, * किं स्वतन्त्रं प्रधानमनेन मन्त्रवर्णेन प्रतेि पाद्यताम् । उतपरिमेश्वरी मायाशक्तिस्तेजोबन्नव्यक्रियाकारणमुच्यताम् " इत्येवं सिद्धान्ते मूलप्रकृतिपरत्वमेव पर्शितम्; न तु तेजोबन्नात्मकावान्तरप्रकृति परत्वमेिति चेत्-सत्यमुक्त वाचस्पितना। तथापि वचनस्य ज्योतिरुपक्रमादिति सूत्र तद्भाष्याभ्याम्, तेजावन्नानां जननश्रवणात् कथमजात्वमिति कल्पनोपदेशादिति सूत्रावतारिकाभाष्येण न विरुद्धत्वात् तत् अनादृतम् । यदि हि मूलप्रकृतिर्मन्त्रवर्ण प्रतिपाद्यत्वेनाभिमता स्यात्, तदा तस्याः जन्-रहिततया, कथमत्वमित्यक्षेपस्य वा, कल्पनोपदेशादिति छागत्वपरिकल्पनेन परिहारस्य वाऽसंभवादिति ध्येयम् । गौण्या वृत्या सत्वरजस्तमोभयीति । रक्तं कुसुम्भ:दि । रञ्जयतीति रक्तशब्देन रज उच्यते । एवं प्रसन्ने सलिलं शुम् ; सत्त्वमपि प्रसन्नमिति प्रसन्नत्वयाधम्र्थात् सिऽशव्देन सत्त्वमुच्यते । एवमवात्कन्धकारं नीलम्; तमोगुणश्चाऽऽवारक इति आवारकत्वसाधम्र्थात् तमोऽपि नीलादिशब्देनोच्यत इति भावः । परिणम्यमानमिति पाठः; णिचि, 'मितां हृस्व' इति स्वविधानात् । यद्वा, 'मेितां हृस्व' इत्यत्र वेत्यनुवृतेः परिणाम्यमानामित्यस्य साधुत्वं द्रष्टव्यम् । प्रकृत्यादीनामिति व्याख्येयं पदम् । नन्वत्र प्रकृत्यादीनां स्वरूपमभिहितमिति कथमुच्यते ; ' षडिंशकमित्याह भावप्रकाशिक (चभसाधिकरणम् १-४-२) ५७३ रित्थादविान्नापि, 'एकन्तु पिबते देवः स्वच्छन्दोऽत्र वशानुगम्' इतीश्वरस्यापि प्रति:दनादित्याक्याह एषु वाक्येऽवीश्वप्रतिपादनमिति । ततश्च प्रकृत्यादीनां स्वरूपमभिहितमिति भाष्यस्य ब्रह्मात्मकस्वरूपमभिहितमित्यर्थ इति भावः । तदन्तर्यामिभगवन्प्रतिपादकं वाक्यनिति । “स्तूयते मन्त्रसंस्कृयैरर्धचहि र्विभुः’ इति उत्तरखण्डे विभुशब्देन व्यापकं नियन्तारं ‘संस्तुत्य षशिक'मित्यादि प्रतपादत् घडिशकस्थात्मत्वं सिद्धमिति भावः । माप्ये, 'प्रकृतिं पुरुषत्रैव ' इत्यादि गीतायां त्रयोदशाध्याये ; 'सत्वं रजस्तम ' इतिं चतुर्दशाध्याये ; सर्वभूतानि कौन्तेये ' त्यादि नवमे । भाष्ये सिद्धान्ते, * चममवदविशेषात् ' इति सूर्तपादानानन्तरम्, “नान्न तन्त्र सिद्धा प्रकृतिरभिधीयते ' इति केषुचित् कोशेषु दृश्यते । तत् अदृष्टश्रुप्रकाशिः पण्डितम्मन्यैः प्रक्षिप्तम् । 'उपक्रमस्थ प्रतिज्ञावाक्यमनुषज्यत इति मत्वै ' ति टीकोक्तरिति द्रष्टव्यम् । वस्तुतस्तु , 'नात्र तन्त्रसिद्धा प्रकृतिभिधीयत'इत्येव प्रतिज्ञोचिता । न तु, * प्रकृतिर्निरस्यत इति । सूत्रावतारिकायां निरस्य इत्युक्ति संभवेऽपि सूत्रार्थकथनदशायां निस्स्यत इति प्रतिज्ञाया अयुक्तवान् नानुषङ्गो ऽपेक्षितः । अतो यथाभाष्यमेव प्रतीम ! भाष्ये , यथार्धाग्बिलश्चमस ऊध्र्वबुध्न इति । बृहदारण्यके चतुर्थप्रपाठके शिशुब्राह्मणे, “तदेष श्लंको भवति - अर्वा बिलश्चमस ऊध्वबुध्नः तस्मिन् यशो निहितं विश्वरूपम्। तस्यसत ऋषयः सप्त तीरे बागष्टमी ब्रह्मणा संविदानेति । अर्वाम्बिलश्धमस ऊध्र्वबुझ इतीदं तत् शिर । एष ह्यग्विलश्धभसः ऊर्ध्वबुधाः । तस्मिन् यशो निहितं विश्वरूपमिति; प्राणा वै यशो विश्वरूपम् ; प्राणानेतदाह । तस्यासत ऋषयः सप्त तीर इति । प्राणा वा ऋषयः । प्रणनेतदाह. । वागष्टमी ब्रह्मणा संविदानेति वाष्टयष्टमी ब्रह्मणा संवित्ता ? इति श्रयते । तत्र चमसमन्त्रपर्यालोचनायां न विशेषप्रतितिः । वाक्यशेषे तु कण्ठा दुरिभागे चमसत्वकल्पन, तदूतमुखविवरे बिलश्यकल्पना, तदूर्वभागे मूर्धावयवे स्थूलमूलभागरूपबुभ्रत्वकल्पना, तस्मिन् विसृमरतया स्थितेषु प्राणादिायुषु यशस्व कल्पना, (तस्मिन् परितःस्थितेषु प्राणादिवायुषु यशश्वकल्पना) तस्मिन् परित स्थितेषु श्रोत्रादिषु इन्द्रियेषु • ऋत्विकल्पनेत्यर्थावगतिरिति भावः । भाष्ये श्रीरङ्गरामानुजमुनिविरचिता साधनत्वमात्रं चमसशब्देन प्रतीयत इति । इन्द्रगुपलक्षणम्- अर्वाबिोधर्वबुझा स्वरूपविशेषणमहिम्रा विशेषप्रतीति: ; तयोर्गु:ादिसाधार । साधयेदृष्टान्ततया व्याख्यात इनि । तत्र यथेदं तच्छिर इत्यारभ्य वैधर्म दृष्टान्त इति भाष्याभिमतमिति भाव . ! भाष्ये यौगिकशब्दानामिति । *चमसेषु समाख्यानात्--' इत्यधिकरणे (३ -५-६.) यौगेि त्वस्योक्तरिति भावः । इदमुप लक्षणम् .. १कृते, चमसशब्दस्य प्रयोगग्रत्येन पात्रविशेषे रूढत्वेऽपि प्रसिद्धस्य चमसस्योvर्वबिलत्वेन तिर्येबुन्नत्वेन च तद्विलक्षणत्वे अम्बिलवोर्धबुझत्वे (व पे ) कथिते, कोऽसावीदृशश्धमस इति विशेषजिज्ञासायाः सत्त्वेन विशेषनिश्चयाभावान् । अन , 'तस्मिन् यशो निहितं विश्वपम्', * तस्यासन ऋषयः सप्त तीरे इत्यादौ यशआदिशब्दानां रूढत्वेऽपि तादृग्भूतयशःपदार्थादिजिज्ञासावा दर्शनादिति द्रष्टव्यम् । बभिदादीति । बलभेदकर्तृत्वस्येन्द्रासाधारणत्वादिति भाव । यथेति न श्रुतिपदमिति पाठः । स च श्रतिभ्रान्तिनिवारणार्थ । ततश्च तथा ऽवापीति तथाइब् प्रतिद्वन्द्वी यथाशब्दः । न चास्य यथाशब्दस्य तथात्रायीति भाप्येणान्वय इति पूर्वमेवान्वयो दर्शित लेि बाध्यम् – यथशब्दद्वयपरामृष्टस्य एकेन तथा ठदेन परा-शसंभवेनादोषात्। श्रुनैौ यथा०ब्दादर्शनाचेति द्रष्टव्यम् । स्वातन्त्र्य कर्तृत्वमेव वाच्यमित्यर्थः । मात्रशब्दाभिप्रेतं निश्चायकत्वा (का) भावमेवाह यदि ब्रह्मात्मकत्वमिति । तद्वनतयेति । प्रकृतिकारीरकब्रह्मगततयेत्यर्थः । ज्योतिरुपक्रमा तु तथा ह्यधीयत एके १-४.९ सृष्टिप्रकरणस्थम्भादिति । यद्यपि प्रयाजादीनाम् ङ्गत्वे इतिकर्तव्यताकाङ्क तथाप्युभयोरपि प्रकरणशब्दव्यवहार्यत्वमस्तात तथाक्तमिति द्रष्टव्यम् । पूर्वमेघ विच्छेदादिति । 'ब्रह्मा देवानां पदवीः कवीनाम् ' इत्यत्र विच्छेदादिति भावः । न सृष्टिप्रकरणविच्छेद इति । यद्यपि सृजमानमिति प्रकृतिकर्तृक्सृष्टः प्रतिपादनेऽपि ईश्वरकर्तृकवृष्टिपकरणांवच्छेदे नैतत् प्रमाणम्-तथापि यथाकथञ्चित् सृष्टिप्रकरण ५७५ मात्रानुवृत्तिप्रदर्शनार्थमिदमुक्तमिति द्रष्टव्यम् । प्रक्रियाणमिति हुक्तमिति । शानचा प्रकरणस्य वर्तमानत्वप्रतीतेरिति भावः । एतद्विीपणत्वेनेति । प्रकृतेि विशेषणयेनेत्यर्थः । तस्मिन् प्रकरणे अन्यविशेषणत्वेन प्रतिपाद्यस्य प्रायपाठा दुत्परारभ्युपगन्तव्थेति भावः । शाखान्तरे दर्शितमिति । ननु तैत्तिरीयकेऽपि पृज्यमानप्रकरणपठ मात्रेण कथे परमात्मकारणत्वम् ; मुक्तस्यापि तथाविप्रसंगात् । न च मुक्तोऽन्याथै तया निर्दिष्ट इति वाच्यम् - प्रथमनिर्दिष्टस्यान्यार्थतया निर्देशे प्रमाणाभावात् । वैपरीत्यस्यापि सुवचत्वाच । विञ्च प्रायपाठभञ्जके जनप्रतिषेधके अज्ञाशब्दे जाग्रति कथं तस्याः कार्यत्वििद्धरिति चेत् - अत्र केचित् – उपक्रमशब्दो मुल्यवाची सन् लक्षणया नियन्तृत्वप्रः । ततश्च ज्योतिरुपक्रमा= ब्रह्मात्मकेत्यर्थः । अत्र च हेतुः श्वेताश्वरमकरणमेव ! तत्र हेि, 'ते ध्यानयोगानुगता अश्यन् देवात्मशतिं स्वगुणैनिं ढ म्', 'मायनं तु महेश्वरम् ', 'अस्मान्मायी सृजते विश्वमेतत् । इति आत्मशक्तिनया तद्विशेषणतया च प्रतिपद्यमानत्वात् । अयच हेतु रुरमूत्र एव । चेतश्चरे, देव, रुक्तिमिति श्रवण त् ब्रह्मामकप्रकृतिप्रतिपादनेऽपि तैत्तिरीयके तथा प्रतिपादनादर्शनात् कथं तत्र ऋामकप्रकृन्प्रितिपादनमित्याशङ्कवाह तथा ह्यधीयत एक इति । तत्रापि ब्रह्मात्मिकैव प्रकृ:ि प्रतिपाद्यत इत्यर्थः । तथाहि ‘सप्त प्रणl:प्रभवन्ति । इत्यादिना कृत्क्षस्य जगतो ब्रह्मकार्यत्वेऽभिहिते कथं निर्विकारस्य ब्रह्मणो विकारेत्॥ादकत्वमित शङ्काव्युदासाथ प्रवृतोऽयभज्ञामन्त्रवर्णः । यद्ययं ब्रह्मा भिकामजां न प्रतिपादयेत्-तदा मागुपक्षिप्तब्रह्मोपादानत्वनिर्वाहको न स्यात् । अन्यदु क्रान्तम् – अन्यदापतिमिति न्यायप्रसंगात् । अतः सोऽपि मन्त्रः ब्रह्मात्मकप्रकृति एर वेति । ननु ज्योतिरुपक्रमाशब्दस्य परमात्मात्मक मात्रप्रतिपादकत्वे अज्ञात्वज्योति रुपक्रमात्वयोर्विरोधाभाव त् तत्परिहारपरोत्तरसूलासंगतिः स्यादिति चेत्-न; प्रकृते ब्रह्मात्मकत्वमित्याक्षेपे, 'अस्मान्माची सृजते विश्वमेतत् ' इति निर्विकारस्य परमात्मनः कारणत्वनिर्वाहकतया सृष्टयुयुक्ततया च प्रतिपाद्यमानायाः प्रकृतेः सर्वदा अपृथविसद्ध विशेषणबस्याश्वम्भावेन तवात्मकत्वस्य नानुपपतिः । ततश्चाविभक्तनामरूपा च विभक्त ५७६ श्रीरङ्गरामानुजमुनिविरचिता नामरूपा च प्रकृतिः सर्वदा परमात्मशरीरभूतैव ; यथा वेिभक्तनामरूोऽवेिभक्तनाम रूपधादित्यः परमात्मशरीर भूत इति, कल्पनोपदेशादिति सूत्राभिप्राय इति वदन्ति । भाष्ये देवात्मशक्ति स्वगुणैनिरूढामितीत्यस्यानन्तरं पठिताया ति शेषः । ततश्च आरभ्येति क्तबाप्रत्ययम्योपपत्तिरिति द्रष्टयम् । जगद्योनिभृतां प्रकृनिमित्यर्थ इति । ननु योनिशब्दस्य प्रकृतिपरत्वे प्रकृतेरेकत्वत् कथं भेदं५॥धिकभेदाश्रयणद्वा वाप्सोपपत्तिरिति भावः । कल्पनोपदेशाच मध्वादिवद्विरोध: १-४-१० वैदिकशब्दनिर्देशानुसारिणादिति । ततश्च, 'स्वायते शब्दप्रयोगे विमित्यबोधकं पदं प्रयोक्तव्य'िित न्यायेन, 'ब्रहोपक्रम| तु तथा ह्यधीयत एके ', सृष्टमुपदेशाच मध्वादिवदविरोधः' इन कुतो न सूत्रितमिति शङ्का पराकृता । सेतिपदस्य प्रकृत्यु१स्थ। कस्य ब्रह्मापयेन्नत्व भाप्यं प्रमाणयति कारणास् ब्रटै वेति । एकस्येति व्यायेयं पदम् । भाष्ये वस्यदभोज्यत्वाय मधुकल्पनमिति । वस्त्रादिदेवताभोगार्थकर्मनिष्पाद्यरसाश्रयतया मधुल्यपदेशा भाक्त इत्यर्थः । यथ॥ऽऽ दित्यस्य कार्यावस्थायाभूदेदादिभतिपाद्यकर्मनिष्पाद्यरसाश्रयत्वमुदयास्तमयत्वञ्च, तथेति भाप्यस्य पर्यवसितोऽर्थः । अज्ञात्वैकत्वांसद्धयर्थमिति । एकजत्वसिद्धयर्थ दित्थं. । उरल एकच्छागत्यसिद्धयर्थमिति वक्ष्यमाणत्वात् । तेजोबन्नवाचि शब्देनति । लंहिनशुलकृष्णशब्दैः तद्रपबन् ितेजेंबन्ननेि लक्षयित्वा तङ्कारा तत् ।lरणभूत! मूलप्रकृतिर्लक्ष्यते किमित्यर्थः । समुदायत्रयमेवेत्यर्थ इति । विवृ कृता पृथिवी, त्रिवृत्कृता आपः, त्रिवृत्कृतं तेजश्चेति त्रयः समुदाया इति भावः । । अद्वारकत्वे लोहितशुझकृष्णन्धविरोध इति । इदमुपलक्षणम् – निंचिकास्त्श्रुति विरोध इत्यपि द्रष्टव्यम् । विकल्पृपरिहास्योरिति । बिकल्पटूषणयोरित्यर्थः । भाष्ये तृतीयकल्पेपीत्यादेरयमर्थ-तेजोबन्नकारणभूता लोहिनशुछकृष्णा शब्दलक्षिता अजाशब्देन रूप्यत इति तृतीयपक्षेऽपि लोहितादिशब्दैस्तेजो वन्नानि लक्षयित्वा तद्वारा लक्षिता कारणावस्था अजाशब्देन गौ2या वृत्योपस्थापनीया। भावप्रकाशिका ( चमसाधिकरणम् १-४-२) न जायत इत्यजेतेि योगरूपमुख्यवृत्यैव लोहितशुझकृष्णाशब्दलक्षितेजोबन्न कारणस्याभिधानसंभवे छागत्वकल्पनेन गौणवृत्य तत्प्रतिपादनाभ्युपगमस्थायुक्तत्वादिति। तेजोवन्नानामबाचकस्येति टीकाया अप्ययमेवार्थः – तेजोबन्नकारण|वाचकस्या जाशब्दस्य गौणया वृत्य) तादृशकारणप्रतिपादकत्वं परिकल्प्य तथाऽभ्युपगमात् वरं योगवृत्या अजाशब्दस्य मूलकारण परत्वमिति । न त्वजशब्स्य तेजोबन्नलक्षण। द्रा त कारणलक्षकत्वमस्मिन् वाक्ये प्रतिक्षिप्यत इति मन्तव्यम् ; पैरैस्तथाऽनुतेः । लोहितादिशब्द लक्षणा, अजाशब्दे गौणीवृत्तिरित्येवोक्तमिति मन्तव्यम् । रूढितोऽव यवशक्तया वेति । नन्वेवम् , मैतु होतुश्चमसः प्रोद्वतृणाम्'इतिमन्त्रे उदातृपदरू व्यर्थबहुत्वानुपपौ सत्यामवयवार्थमादाय न ससुब्रह्मण्यानां चतुर्णा ग्रहणम्; अपि तु रूढिपूर्वक्लक्षणया अन्तरङ्गप्रत्यासत्या सद:प्रवेशवतामुद्रातृप्रस्तोतृप्रतिहर्तृणां त्रयाणा मेव ग्रहणमिति सिद्धान्त (३-५-७) कोपप्रसंग इति चेत्र – उद्भातृपदे यौगिकार्थ ग्रहणेऽपि, प्रैतु होतुश्धमस । इति यत्र सदसि भक्षयितारः स्थिताः तत्र चमसस्य नयनं भक्षार्थं प्रेष्यते । न च सुब्रह्मण्यस्तत्र स्थित । अतः त्रयाणामेव भक्षणं योगपक्षेऽपि सियतीति योगापलापेन रूढिपूर्वकलक्षणासमर्थने न प्रयोजनं श्यामः । रूढि पूर्वकलक्षणापक्षे अपकुब्रह्मण्यानां ग्रणम्, योगपक्षे चतुर्णामपीत्यस्यार्थम्थासंप्रतिपन्न त्वात् । तस्मात् तदधिकरणम्, रूढधर्थबहुत्वासंभवे यौगिकोऽर्थः स्वीकर्तव्य: ; न तु पाशबत् अन्यन्तागतिकत्वम् ; पाशपदे योगाश्रीप्रतीतेरित्येवम्परम् । ततश्च प्रकृते अजाशब्दे यौगिकार्थस्य स्फुटप्रतीतेर्न रूढिपूर्वकलक्षणाप्रसंगेोऽवतरति । अत एव कुमुदं पङ्कजमित्युक्त पङ्कजनिकर्तृत्वार्थ एव प्रतीयते; न तु तत्सादृश्यमिति भावः । भाष्ये खखिन् अनादिकालसंबद्धानामिति स्वरूपापेक्षया नपुंसकलिङ्ग निर्देशः । ' दृढभक्तिः', 'शक्यञ्चानेन क्षुत् प्रतिहन्तुम्’, ‘द्विगुरेकवचनम्' इतिबत् स्त्रीलिङ्गाविवक्षया वा । एवमनेन वाऽन्येन वा संयोगयोग्येत्युत्तरभाष्येपि लिङ्गनिर्देशो द्रष्टव्यः । भाष्ये स्वपरित्यागाहेतुभूतेति, अपवर्गसाधनभूताया इत्यस्य प्रतिद्वद्धि । गौणधृत्यनङ्गीकारेऽपि न वैयथ्यमिति । नन्वजामन्त्रे स्वरसत एतावान् अर्थः प्रतीयते - काचित् छागीं त्रिवर्णा सरूपबहुबर्करामेकश्छागः प्रीयमाणोऽनुवर्तते, अन्यस्तामुपभुक्तां त्यजतीति । अत्र 73 ५७७ लोके संभवन्नाप्ययमर्थो वेदे, तत्राप्यध्यात्मप्रकरणे न निबन्धमर्हतीति आध्यात्मिक एव पदार्थ योजनं कार्यमिति निश्चिते, यो यावशात् तेजोबन्नमूलभूतकृतावेवायं गौण्या वृत्या वर्तत इति प्रतीतिर्भवत्येव ! यथ , * द्वा यु9ण सयुजा सखाया समानं वृक्ष परिषस्वजाते ? इतिमन्त्रे वृक्षत्वेन शरीरस्य, जीवपरयोः पक्षित्वेन, ऋफलस्य वृक्षफलत्वेन परिकल्पनम्, तत् । इतरथा तत्राप्यातेः । तथा ,

  • गौरनाद्यन्तवती । इत्यत्रापि गोशब्द्रस्य गौणत्वे इयमेव धृतराश्रयणीया । इतरथा

श्रयं मन्त्रः काशित वस्तुतो गोव्यक्तिमनादिं प्रतिपादयत्त्युिक्तौ अगतेरिति चेत् सत्यम् । अध्यात्मप्रकरणयोग्यस्य यौगिकार्थस्य ग्रहणसंभवे गौणार्थस्वीकारस्यायुक्त स्वादिति भावः । रूप्यवाविपदाश्रवणादिति । ' आत्मानं रथिनं । वेिद्धी । यादावेिद रूप्यवाचिपदाश्रवणेऽपीत्यर्थः । रूढिद्विाजाव्यावर्तकमिति । रूढयर्थनिर्णायक मित्यर्थः । अतः प्रयुक्तपदवैयथ्येति । ' आत्मानं रथिनं विद्धी ' त्यत्र प्रयुक्तरूप्य वाचिपदवैयर्थपरिहारोऽस्ति । 'गौरनाद्यन्तवती । त्यत्र गौणार्थग्रहण एव 'अनाद्य न्तवती ! त्यादिपदस्वात्स्यमस्ति । 'सर्वकामदुधे 'युचितविशेषणश्रवणादर्थंचित्य मवगम्यते । अजामन्त्रे तु न तथा । रूप्यवाचिपदाश्रवणात् गौणार्थपरिग्रहेपि पुलिङ्गाजाशब्दयोस्प्स्य रसप्रसंगात् । अगौणार्थपरिग्रहेपि अजlशब्दस्य योगेनार्थ प्रतिपादकत्वसंभवात् । बहुपजाजनकत्वादिविशेषणानाञ्च मुख्याजाख्यावर्तकत्वा भावेन गौणपक्ष एवार्थोचित्यमित्यस्याप्यभावाचेत्यर्थः । रूढार्थसदृशपरत्वाभावाचेति। यद्यपि – चमसशब्दः पानविशेषे रूढः । शिरसि तु तत्सादृश्यात् तत्कल्पनया गौण इत्येव परेषां मतम् –तथापि प्रोक्षणी – (१-४-९) न्यायेन योगेन वृत्युश्पत्तौ चभमशब्दस्य रुट्टिकल्पनायां प्रमाणाभावात् । न च यथा प्रस्तोलादेष्वप्रयोग। दुद्रातृशव्दस्य रुढिरङ्गीक्रियते, यथा वा धीयत इति धाध्य) इति धाय्याशब्दस्य यौगिकत्वे इतरत्रापि प्रयोगमगात् , * पृथुपाजवत्यौ धाण्ये भवत " इतेि तयोरेव प्रयोगात् धाध्याशब्दस्य, “पाध्यसांनाय्यनिकाय्यधाध्या: मानहविर्निबाससामिधेनीषु ! इतेि सामधेनीमात्रवचनत्वेन स्मृतत्वेऽपि ढत्वम्(५-३-३) इत्येवमादिषु रूढिरङ्गी क्रियते--तथा चमसशब्देऽप्यस्तु ; , * चमसः सोमपात्रं स्यात् ?' इति निखण्ट्र भावप्र काशिका (संस्योपसंग्रहाधिकरणम् १-४-३. ) ५७९ पाठादिति वाच्यम् – चमसशब्दस्य पात्रविशेषादन्यत्र प्रयोगे ५माणाभावात् । यदि च रूढत्वम्, तदाऽपि पूर्वोक्तोषात् परोक्तयोजना न युक्तति तात्पर्यम् । इति चमधिकरणम् (२) संख्योपसंग्रहाधिकरणम् ( ३) न संख्योपसंग्रहादपि नानाभावातिरेकाञ्च १-४-११

  • तं देवा ज्योतिघां ज्योतिशयुपासतेऽमृतम् ”, “ यस्मिन् पञ्च पञ्चजन)

आकाशश्च प्रतिष्ठितः । तमेवमन्य आत्मानं विद्वान् ब्रह्मामृतोऽमृतम् । प्राणस्य प्राणमुत चक्षुपश्चक्षुः श्रोत्रस्य श्रोत्रमन्नस्यान्न मनसो ये मनो विदुः । ते निचिक्युर्बह्मपुराणमग्राम् ? इति श्रुतेि । तान्यपि विपय इति । “स वा एष पुरुषः पञ्चधा पञ्चात्म' इत्यादिवाक्यमपि विषय इत्यर्थ । पञ्चस्खन्यतभत्वा भावेनेति । यद्यपि, * १थकारपञ्चमाश्चत्वारो वर्णाः पञ्चजनाः " इति कैथोत्तः मनुष्यनाः पञ्चजनशब्दस्यापि सप्ततुिल्ययोगक्षेमत्वमेवेति वतुं शक्यम्--तथापि भनुष्यादिनाङ्गः पञ्चजनशब्दस्य पञ्चभिभूतैर्जननमस्येति व्युत्पत्यभिधाये तथोक्तमिति द्रष्टव्यम् । न च तथाव्युत्पत्त्याश्रयणेऽपि संख्यापूर्वकत्वं सिद्धमिति कथं संख्यापूर्वक समासत्वाक्षेप इति वाच्यम् – समानाधिकरण संख्यापूर्वकसमासासंभवादिति भाव । संख्यापूर्वकसमासत्वं युक्तमित्यभिप्रेत्येति । “तद्धितार्थोत्तरपदसमाहारे च इति सूत्रविहितसंख्यापूर्वकसमापत्वं युक्तमित्यभिप्रेत्येत्यर्थ । न तु, “दिवसंख्ये संज्ञायाम्' इति विहितसंस्थापूर्वकसमासत्वांमेति मन्तव्यम् । तथा सति, सप्त सप्तर्षय इत्यत्र एकोनपञ्चाशत्वसंख्याप्रतीत्यभाववत् पञ्चपञ्चजना इत्युक्त पञ्चविंशतितत्त्व प्रतीत्यभावपसंगादिति द्रष्टव्यम् । तदा हीति । पञ्चशब्दस्यासमस्तत्वे इत्यर्थः । दशत्वमापद्येतेति । “पञ्च सप्त च वर्षाणि न ववर्ष शतक्रतुः ? इत्यादौ द्वादशवर्ष वृष्टयभावप्रतीतिवदिति भावः । विशेष्यपर्यन्तशब्दोपस्थापितस्येति । ततश्च स्वतन्त्रोपस्थित्यभावेन नैराकाद्भवादिति भावः । न च द्वे शते इति ।ः द्वे शते ब्राह्मणाः, त्रीणि शतानि ब्राह्मणः इत्यत्र ब्राह्मणपदसामानाधिकरणप्रसिद्धार्थ श्रीरङ्गरामानुजमुनेिचिरचिता शतशब्दस्य शतत्वसंख्याबदृशेप्यपर्यन्तनया विशेष्यपर्यन्तशब्दोपस्थापितस्थापि शतसंप्यारूपविशेषणस्य संख्यान्तरन्बयदर्शनवत् दुहापि पञ्चत्वसंख्यायाः पञ्चत्व संख्या-वयेोऽस्तीत्यर्थः । अवान्तरसंख्ति । त्रयस्त्रिंशत् देवा इति महा संख्यायाम्, “अष्टौ ब५:, एकादश रुद्रः, द्वाद,ादित्याः, प्रजापतिरिन्द्रश्च ? इति बाव्थप्रतिपन्नाष्टत्वैकादशत्वाद्यवान्तरसंल्बानिवेशनिमित्तवमुत्वाद्युपाधिकदिह पश्चत्व सख्यारूभावान्तरसंस्थानिवेः िनमेत्तभूत्स्यैकस्योपधेरदर्शनदित्यर्थः । एकग्रामस्थि त्याद्युपाधिना हीति । यद्यपि एक प्रामवासिषु सहस्रषु पुरुषेषु सहस्रसंस्यावान्तर संख्यरूपशतसंस्यनिवेशानित्तिभूताः परस्परव्यावृत्ता उपाधयो न दृश्यन्ते । “पञ्च सप्त च । वर्षाणि,") “पञ्चपञ्चाशातस्त्रिवृत संवत्सराः ।* इत्यादिषु विनाप्येक मवच्छेदकं विवक्षितम संख्यालाभोपायतामात्रेण यत्किञ्चिढवान्तरसंख्यानिवेशदर्शनात्। न हि द्वादशवार्षिक्यामनावृष्टी पञ्चसु सप्तषु च वर्षेषु, विश्वसृजामयने पञ्चाशदुत्तर द्रिशसंख्यानां त्रिवृतां संवत्सराणां मध्ये पश्चाशति पश्शात संचत्परेषु चैक धर्मोऽस्त-तथापि संभवस्थलभिप्रायेणेदं द्रष्टव्यम् । शतसंख्यपुरुषसमूहैक्यमिति श-संस्यालक्षणभभैक्येन समूहैक्थमेित्यर्थः । संख्यानिवेशनिमित्तोपाधौ सति संख्या निवेश: ; संख्यानिवेशे सति समूहैक्यमिति द्रष्टव्यम् । न तन्त्रोक्तार्थत्वनिश्चय इति । ' ' देवाः पितरो गन्धर्चा दैत्या दानबा राक्षस भूताः प्रेताः पिशाचा: चत्वारो वर्णाः षडनुलेोमl: षट् प्रतिोयlश्च " ’ इत्येवमादिरूपेण पञ्चविंशतिजन संभवादिति भाव । ऐकपद्यदर्शनादिति । इदमुपलक्षणम् – पञ्चानशब्दस्य भाषिकाव्यशतपथब्राह्मणस्वविधायकग्रन्थविहितेनान्तोदात्तस्वरेणापि समासो विधीयत इतिं द्रष्टव्यम् । पञ्चशब्दसमभिव्याहारधलेनेतेि । [यद्यपि पञ्च सप्तर्थः, सप्त सप्तर्षय इत्यादौ संख्यावाचिपदसमभिव्याहारेपि न संख्यापरत्वम् । समाहारस्वीकारो वा तथापि यस्तमेितावयबार्थसंज्ञासमासत्वाश्रयणापेक्षया समाहारसमासत्बाश्रयणमेव ज्यायः । विश्व संज्ञामासत्वाभ्युपगमेऽपि न पञ्चजनशब्देन मनुष्याणां ग्रहण संभवति: अध्यात्मपकरणे पञ्चमनुष्यत्वकीर्तनस्यायुक्तत्वात् इतरेषाश्च पञ्चजन शब्दितानामप्रसिद्धेः समाहारसमासत्वाश्रयणमेव युक्तमिति भावः । () पञ्चजन भावप्रकाशिका ( संख्योपस्संग्रहाधिकरणम् १-४-३.) ५८१ श्वशब्दस्येति । पञ्चजनशब्दान्नर्ग:पञ्चशब्दस्येत्यर्थः । स्त्रीलिङ्गस्मृतेरिति ।

  • आकारान्तोत्तरपदो द्विगुः स्त्रियां भाष्यते ? इति स्त्रीत्वस्य , “ पात्रादिषु प्रतिषेधे)

वक्तव्यः ? इति त्रिभुवनादिष्वपचादवत् इह तदभावान् छान्दत्वमेिति भावः । एतचोपलक्षणम्-“ऊकालोज्झस्त्रदीर्घप्लुनः” इत्यत्र छान्दसत्वेन, “स नपुंसकम् । इति नपुंसकलिङ्गाभवत् इहापि छान्दसत्वेन , 'स नपुंसकम्' इति नपुंसकलिङ्गा भावोऽपि द्रष्टव्यः । ननु, ' यस्मिन् पञ्च पञ्चजनाः' इति मन्त्रे आत्माकाशव्यतिरेके णापि पञ्चविंशतिपदार्थप्रतीतेः ताभ्याञ्च सह सप्तविशतिसंख्यासंपतेः नैतत् सांख्य दर्शनानुगुणमित्याशङ्कय कृतिद्रव्यस्य द्रव्यत्रयात्मकत्वेन सप्तविंशतिसंख्यया अपि न तन्मते विरोध इति परिहरति यस्मिन्निति निर्दिष्टनात्मना चेत्यादिना । आत्मनः स्वस्सिन् अवस्थितत्वादिति । ' स्वे महिन्नि प्रति ष्ठतः ' इतिवदिति भावः । भाष्ये मूलप्रकृतिरविकृतिरिति । मूलपकृति कस्यापि विकृतिः । महदहङ्कारतन्मात्राणि सप्तापि किञ्चिदपेक्षया विकृतयः, किञ्चदपेक्षया प्रकृतयश्च । पञ्च भूतानि पञ्च ज्ञने न्द्रियाणि पञ्च कर्मेन्द्रियाणि मनश्चति षोडशापि तवानि विकृतेिभूतान्येव ; न प्रकृतेि भूतानि । पुरुषस्तु न प्रकृतिः, नापि वेिकृतिश्रेति श्लोकार्थः । भाष्ये तमिति परामशेनेति । तमात्मानं ब्रह्मामृतं एवमन्यो वेिद्रान् अमृतो भवतीति तच्छब्दनिर्दिष्टस्य मन्त्रवणे ब्रह्मवाविष्करणादिति भावः । ननु विश्वज्ञामयने, 'पञ्च पञ्चाशत: त्रिवृतः संवत्सरः पञ्चपञ्चाशतः पञ्चदश: इत्यादौ पञ्चाशति पञ्चाशति अहस्सु अनुगतोपाध्यभावेपि तथातथा निर्देशवत् इहापि पञ्चसु पञ्चसु अनुगतोपाध्यभावेऽपि लक्षणया पञ्चविंशतिसंख्याप्रतीतिः संभवतीत्यस्वारस्यं हृदि निधायाह – भृतसमूहासिद्धेरित्युपलक्षणमित्यादिना । तेष्वर्थवत्त्वमाहेति । समस्तपञ्जनशब्देनैव पञ्चत्वसंख्यायाः प्रतीतत्वात् पुनः पञ्चशब्देन विशेषणं व्यर्थमिति शङ्कां युदसितुमर्थवत्वमाहेत्यर्थः । समाप्त सामथ्र्याभावादिति । ' समासस्य सामथ्र्य नाम समर्थपदाश्रितत्वम् । पदानां सामथ्यै नाम परस्परसंसृष्टार्थत्वम् । ततश्च पञ्चशब्दस्य निरर्थकत्वे धरस्परसंमृष्टार्थ पदाश्रितत्वलक्षणसामथ्र्ये न स्यादिति भावः । अत्रायमभिसंधिरित्यादेरयमर्थ साधुत्वान्वास्यानप्रवृत्ताः वैयाकरणाः सन्तमसन्तं वा कश्चिदर्थ परिकल्प्य व्युत्पादयन्ति। न च ताबता तत्पदात् तदर्थप्रतीतिरिस्त । न हि गौरित्युक्त गच्छतीति प्रतीतिरतिः श्रीरङ्गरामानुजमुनिविरवेिता तनश्च पञ्चजनशब्दस्य प्रत्यस्तमिवयवार्थकवाद पञ्चत्क्संख्यया विशेषणमनुपपन्नम् । केिश्व वासस्वी देवदत्तपदवाच्य , यः पञ्जरस्थः स सिंह इत्यादौ व्युत्पत्तिकले चास:भृतीनामुपलक्षणत्वेऽपि नाभिधानकाले प्रतीतिरित बासस्वी देवदत् इत्यादौ न पौनरुक्तयादिकम् , तथेहापि पञ्चशब्दविशेषणोपपति । किञ्चाभिधानदशाया मवयवार्थप्रतिपतौ सत्यामपि यदाकदाचित् तदर्थसत्तामात्रं प्रतीयते ; न तु पयोगकाले तत्सप्ताप्रतीतिरिति गौर्गच्छतीति प्रयोगसाफल्यम् - तद्विदिहापि तादात्विक्रपञ्चत्व संख्यान्वयप्रतीतिसिद्धवथै पश्वेतविशेषणं सफलमेव । अन एव, ' पञ्चयनादुप संस्थानम् ? इति वार्तिके कथमत्रैकवचनमित्याक्षिप्य, पूर्वेषु कामशम्यादिवत् समुदाय वृतथ्ववेऽपि नृत्वा एकवचनम्, यथ) सप्तर्षिरितेि । ततश्च, द्वैौ पञ्चजन त्रयः पञ्च जनाः, पञ्च पञ्चजना: इयादिसंख्यासामानाधिकरoयमविरुद्धम्; यथा । सप्तर्षी, त्रयः सप्तर्षयः इतिं कैयटदमञ्जर्यादाव भधानात् न व्याख्यानपौन रुक्तादिकमिति द्रष्टव्यम् । यद्विग्रहवाक्येऽर्थाभिधानशक्तिरिति । ततश्च । विप्रवाक्याभिधाने स्वरूपयोग्यत्वमस्ति, तत समासाप्तथैमध्यस्तीति भावः । पञ्चविंशतिवाप्रतिपतिमभिग्रेत्येति । पञ्चविंशतितत्वाप्रतिपतुिद्वेतौ समूह पञ्चकासंभवे विपरिवर्तन एवेत्यर्थः । प्राणादयो वाक्यशेषात् १-४.१: संदिग्धे तु वाक्यशेषादिति । ननु पञ्चजनशब्दरूढया मनुष्याणामेव निश्चयसंभवान्न संदेहोदय इति चेत्- न; अध्यात्मप्रकरणे पञ्च मनुष्य प्रतिष्ठित इत्यर्थपरिग्रहे वाक्यस्य निस्तात्पर्यंत्प्रसंगा पञ्चशब्दस्य धृतसंख्यापस्त्वं विहाय ब्राह्मणत्वाद्यवान्तरोपाधीन् आदाय पञ्चविधा मनुष्य। इति वाक्यार्थः समा श्रयणीयः, उत वाक्यशेषताः प्राणदयो वेति संदेहे सति, “प्राणस्य प्रणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोन्नमन्नस्यान्ने मनसे ये मनो विदुः ! ते निचिक्युत्रेह्म पुराणमभयम्’ इति प्राणादीनां ब्रह्माधीनभाणनादिव्यापारसामथ्र्यप्रतिपादकवाक्यशेप वशेन.निर्णयसंभवादिति भावः । पञ्चसंख्यानिवेशनिभितैकोपाध्यभावादिति । यद्यपि . प्राणादीनामिन्द्रयस्वरुपैकोपाध्यभावेऽपि ब्रह्मावीम्स्वव्यापारतथ, 'प्राणस्य प्राणम्’ इति वाक्यशेषपतिपाद्यत्वमेकोपाधिरिति शक्यते वक्तम् - तथापि सति भावप्रकाशिका (संख्योपसंग्रहाधिकरणम् १-१-३.) ५८३ जात्यन्तरे प्रसिद्धोपाधेरेव स्वीकरणार्हत्वादिति भावः । अन्तरादित्याधिकरण इति । शरीरस्य त्रिगुणातमकत्वप्रकृतिपरिणामस्वशङ्कापरिहारदर्शनात् यथा पूर्वपक्षेऽपि तच्छङ्काया अभिषतत्वावगम् इति भावः । ज्योतिषकेषामसत्यन्ने १-४-१३ ननु परभतबन् द्वितीयान्तज्योतिश्शब्दपरामर्शित्वं किं न स्यादित्याशङ्कयाह श्रुतिवाक्यस्वारस्येति । अस्वारम्यं सोढव्यमिति । तचानुपदमेव स्फुटी भविष्यति । परैहति । ननु परै पष्ठयन्ज्योतिश्शब्दनिर्दिष्टनादित्यादिज्योतिवि संख्यापूरणमित्येवोक्तम् । “ असत्यपि काणवानामन्ने ज्योतिषा तेषां पश्धसंस्या पूर्येत । तेऽपि हि, 'यस्मिन् पञ्च पञ्चजन ? दृत्यतः पूस्मिन् मन्त्रे ब्रह्मस्वरूप निरू५णायैव ज्योतिरधीयते, 'तं देवा ज्योतिषां ज्योतेिः । इती ! ति भाष्यं व्यावुर्वा आनन्दगिरिणा अस्मिन् मन्खे पश्यन्तज्योतिषा पञ्चपूरणम्; न त्वात्म ज्योतिध; तस्यैकस्यानाधाराधेयत्वादिति व्याख्यातत्वदिति चेत् – न - यदि ष्ठन्त ज्योतिश्शब्दार्थग्रहणम्, तदा ज्योतिर्भिरिति सूत्रं प्रणेतव्यं स्यात् । यदि च द्वितीयान्तज्योतिश्शब्दार्थः(र्थस्य ?), तदा आधारत्वाधेयत्वाद्यनुपपत्तिरिति विकल्प मभिप्रेत्य दूषणभुक्तमिति द्रष्टव्यम् । परस्परसाकाङ्केणेति । पञ्चजनशब्दस्येन्द्रिय रूपार्थत्वं न केवलेन, * यस्मिन् पञ्च पञ्जनाः ' इति भन्त्रेण लभ्यते । नपि , तं देव॥' इति पूर्वमन्त्रेण । अतस्तदर्थनिर्णये परस्परसाकाङ्केणेत्यर्थः । स्वशब्देनैष व्याख्यातानीति । “चक्षुषेति चक्षुरिन्द्रिय 'मित्येवं चक्षुरादिशब्दैरेव याख्यातानीत्यर्थः । अश्वशब्दं व्याचष्ट अन्नस्तीति द्विः पठ्यते । न तस्य प्रयोजनं पश्यामः । लक्षणया बोधकत्वं दर्शयितुमिति । यौगेिकार्थस्वीकारे अन्नशब्दस्य वृत्तिद्वयवेिरोधप्रसंगादिति भावः । एकव्यापारेणेति । अन्नसंबन्धित्व रूपैकव्यापारेणेत्यर्थः । प्रदर्शितानीत्यर्थ इति । निर्दिष्टशब्दस्य मदर्शितत्वमर्थः । ततश्च पञ्चपञ्चजन) इत्येतन् सर्वेन्द्रियेोपलक्षकमिति भावः । प्रयोजनं वदन्निति । सर्वथा सांस्यमक्षप्रत्याशाभावरूपप्रयोजनं वदन्नित्यर्थ । पञ्चधाभूतपञ्चतत्व संघातानामिति ! ज्ञानेन्द्रियाणि पञ्, कर्मेन्द्रियाणेि पञ्च, तन्मात्राणि धञ्च, भूतानि पञ्च, अवशिष्टानि पञ्च ; तेथमात्मेत्यर्थः स्यादिति भावः । अद्वारकश्चेति । ५८४ श्रीरङ्गरामानुजमुनिविचिना आनन्दमयांशे अद्वारकम्, अन्यत्र सट्टारकमित्यर्थः । संख्यासंभवे तथा वर्णनीयमिति । ब्रह्मात्मकत्वेन तथा वर्णनीयामत्यर्थः । असंभवे चेति । अवान्तरसंख्यानिवेशनिमितोपाध्याद्यसंभवे चेत्यर्थः । इति संस्योपसंग्रहाधिकरणम् (३) कारणत्वाधिकरणम् (४) -- - - कारणत्वेन वाकाशादिषु यथा व्यपदिष्टोक्ते: १-४-१४. अवर्जनीयाचिढोधेति । त्लाचित्प्रपितरवर्जनीयत्वादेव व्याकुलत्वम् । तादृशकरणवाक्यानि() विषयः । सर्वाण्यपि कारणबाक्यानि विषय इत्यर्थः । एक मादित्यस्य एकत्पा काuादिति व्याख्यानं दृश्यते । न तस्य सामीचीन्यं पश्यामः। सत्पूचैिका शृष्टिराम्नाय इति क्षेत्तिरीयक इति शेषः । अन्यत्रेति । वृदारण्यक इत्यर्थः । ब्रह्मकारणवाद इति निमित्तसप्तमी । ब्रह्मकारणवादौपयिकी सृष्टिकारणञ्थधस्थिति: वेदान्तेषु नास्तीत्यर्थः। सृष्टिकरणस्याव्यवस्थितेरित्यर्थ इति । ततश्च सष्टाव्दस्य कारण मानसाधारणयोपादानस्यापि संग्रहो भवतीति भाव । पूर्वापरपर्यालोचना प्रयन्नाविति । तपोप्यतेति पूर्वापरपर्यालोचना । तप आलोचन इति हि धातुः । अमृजतेति प्रयलश्चेति भावः । चक्षुराद्युत्पादौन्मुख्याभिप्रायमिति । चक्षुरादि शब्दप्रवृत्तिनिमित्तभूतदर्शनैन्मुग्याभिप्राथमित्यर्थः । ततश्च पश्यत्यचक्षुरित्यस्य वाक्यस्य दर्शनोत्पादनाभिमुखत्वात् कर्मनामभाक् भवतीत्यर्थः । तेन – 'स प्रणम्नेव प्राणी नाम भवति; वदन् वाक् पश्यन् चक्षुः शृणन् श्रोत्रं मन्वानो मनः । तान्यस्यैतनेि कर्मनामाभ्येवेति श्रुतौ प्राणवाक्चक्षुःश्रेभ्रमनःशब्दः लाबकपावकादिशब्दवत् प्राणन वदनदर्शनश्रवणमननक्रियायोगात् आत्मन एव क्रियानिमित्तकनमानीत्येव प्रतीयते । तु, चक्षुः पश्यन्निति चक्षु:कर्मकदर्शनं चक्षुरुपादागौन्भुल्यलक्षणं प्रतीयते । रपि तथा व्याख्यातवेति शंका पराकृता । नन्वव्याकृतशब्देन अथमत एवाचेतनभर्तिः भावप्रकाशिका (कारणत्वाधिकरणम् १-४-४) ५८५ पत्तिरित्ययुक्तम्; अव्याकृतत्वस्याचेतनैकान्तत्वाभावात्। अत एव तदुपजीवी तदुतर सन्दर्भः सर्वोऽपि न युक्त इत्यस्वरसादाह-यद्वा कारणग्गता इतीति । नन्वीक्षणस्य सर्वश्र) मुग्यत्वभङ्गापेक्षया अंशे मुख्यत्वभङ्ग एव स्वीकार्य इति वैपरीत्यमेकं युक्तमित्याशंक्य चिदंशकारणत्वस्य अनन्यथासिद्धप्रमणप्रतिपन्नतया सर्वत्र ईक्षणादि गौणत्वमेव युक्तमित्याह - तदतिरिक्त (ततश्चाचिदतिरिक्त?) वस्तुनीति । नेतिपदानुषङ्गफलित इति । 'न संख्योपसंग्रहादपीति सूत्रस्थनअनुषङ्ग फलित इत्यर्थः । ननु कारणत्वेनेत्यादेसूत्रे यथाव्यपदिष्टस्य सर्वज्ञत्वादिगुणकस्य, असद्ध। इदमग्र आसीदित्यत्रापि जगत्कारणत्वेन उक्तरिति हि वक्तव्यम् । तस्यैव पूर्वपक्ष प्रत्यनीकत्वात् । न तु आमन आकाशः सम्भून इत्यादिवाक्ये सबैज्ञस्यैवाकाशादिकारण त्वेनोक्तेरिति प्रतिपादनं युक्तम् । केिञ्च ततेजोऽस्जतेति सद्विद्यावाक्योपादान:प्य युक्तम्; तत्रांकाशादिकारणत्वाश्रवणादित्याशैक्याह - स्वतश्चेतनैकान्तेति । भूयसां बलीयस्त्वमेवेति । आकाशादिपदविहितत्रह्मकारणत्वपतिपादकबहुवाक्यानुसारेण ब्रह्मकारणवादविरोधी काचित्कोऽसदव्याकृतादिशब्दो यथाकथञ्चिन्नेतव्य इति अस्य सूत्रस्थार्थः । पूर्वापरवाक्यपर्यालोचनयाऽपि असदादिशब्दम्य तथैव निर्वाह इत्युतरसूत्रार्थ इति भावः । विपश्चिन्वप्रतिपादनादिति । इदमुपलक्षणम् । सत्यं ज्ञानमिति ज्ञानत्वप्रतिपादनादित्यपि द्रष्टव्यम् । ननु सच्छब्दस्य चेतनपरत्वे जडयाचीदशब्दसामानाधिकरण्यं कथमित्यत्राह- सच्छब्दस्येति । समर्थित इत्यभिप्राय इति । तात्पर्यत इतीति शेषः । एको हवै नारायण असीदित्या रभ्येति । अत्रारम्भसमानकर्तृकक्रियावाच्युचितपदाध्याहारेणान्वयो द्रष्टव्यः । उपक्रमस्यहुश्रुतिविरोधादिति । यद्यप्यव्याकृतब्राह्मणोपक्रमवाक्यमिदमेव-तथापि पूर्वब्राह्मणेषु, आत्मैवेदभय आसीदित्यादिश्रबमादेवमुक्तमिति द्रष्टव्यम् । समाकषोन् १-४-१५ स इंनेि () पुलिङ्गशब्देनेति । उत्तरोत्तरवाक्यगतस्य तच्छब्दस्य स्यस्व पूर्ववाक्यप्रतिपन्नगुणविशिष्टसमाकर्षकत्वान, सोऽकामयतेति चाक्यप्रतिपन्नगुणविशिष्ट समांकर्ष इति भावः । ज्ञानविपश्चिदादिबहुश्रुतिप्राबल्यसिद्धरिति । ननु ज्ञान विपश्चिदादिशब्दैर्बह्मण: कृतत्वेऽपि, असद्वा इदमग्र आसीदित्यत्र असच्छब्दश्रुति निीयासमर्थानां वेदान्तानां' कंपिलस्मृत्यनुसारेण निर्णयो वक्तव्यं इति बदन्तं पूर्धपक्षिणे प्रतिज्ञानविपश्चदादिबहुश्रतौबल्यकीर्तनस्य संयर्थत्वात् । पूर्वपक्षिणाऽपि ज्ञानविपश्चिदादिश्रुतिबल्यमभ्युपेत्यैव तदबाधेनैवं प्रकरणमात्रधार्धस्यैव उपन्यस्त त्वादिति चेत्-संयम् । श्रुत्वा बलीयस्य करणमालवाधश्चेत्, सोऽभ्युपगन्तुं युक्तः। इह तुन था । असददिशब्दश्रुतेर्बलवत्वे ज्ञानविश्चिढदिशब्दार्थस्य जगत्कारण त्वप्रतिपादक्श्रुतीनाम्, सोऽकामयत, तदप्येष श्रेोको भबतीति प्रकृतांभिधायिंसर्वनाम श्रुतीनामपि बाधप्रसङ्ग इति भावः । नन्सदेबेदमिति बृहदारण्यक्श्रुनावपि तत्सद सीदिति स्-दूतविधायकोतरवाक्ये तत्पदैनाप्तच्छब्दोवतस्यैव समाकर्यात् तुम्छय्यावर्तक्र इति । परमतंवत् असम्मतपूर्वपक्षे तुच्छकारणत्वशंकाया अप्यनु द्रटनीत् तुच्छव्यवर्तकसंच्छब्दसंमांकर्षे युक्तः इति भावः । ननु ' तु'छकारणत्व भाध्ये अव्याकृतंमध्यकृतशरीरमिति । तदात्मानं स्वयमकुरुतेत्यनेनैकांथ्धः लन्तनाय ततश्च क्तप्रत्ययसारूप्याथ लकारोऽ िकर्मप्येव, युज्यते ; न कर्मकर्तरीति कथं नामरुपन्याकरणस्य, स्वयंकर्तृकता सिद्धयेदिति चेन्न-व्याकृतमित्यत्र कर्मण कर्तृत्वविवृक्षया:धातोरकर्मकत्वात्. त्यर्थाकर्मकेति कर्तरिक्तत्यसंभवात् ननुः पूतििित भवः ॥ ; इंति कारणत्वविकरणम् (४) ५८७ जगद्वाचिल्वाधिकरणम् (५) जगद्वाचित्वान् १-४-१६. अत्रेयं विषयशुद्धिः-कौषीतकिभ्राह्मणे अजातशत्रुर्नाम काशीराजः-स्वसमीपमागत्य, 'ब्रह्म ते ब्रवाणीत्युक्तवन्तं बालकिम्, “सहरुं दद्मः एतस्यां बधि। जनकों जनक इति वै जना धावन्ती' ति प्रशस्य बालाकिन. * य एवैष आदित्ये पुरुषस्तमेवा हमुपासे' इत्यादिभिर्वाक्यैर्बह्मत्वेन उपदिष्टान् अंदित्यचन्द्रविद्युत्स्तनयित् – आकाश वाग्वभ्यादिगनान् पुरुषांन् अब्रह्मत्वेन तत्तःपुरुषोक्त्यनन्तरमेव प्रत्याख्याय, तत्र तूणीभूते बालाकौ, िकमेतावदेवं तव पिरज्ञानिमति पृष्ट, तेन एतावदेवेत्यभिहिते 'मृषा वै किल म) संवादयिष्ठः, ब्रह्म ते ब्रवाणीती' युक्त्वोवाच, “यो' वै बालाक ' इत्यादि । एवं श्रुतिक्रमः- स होवाच यो वै भलाके एतेषां पुरुषाणां कर्ता, यस्य वैतत् कर्म, स वै वेदितव्य इति । तत उ ह बालाकिस्समित्पणिः इतिचक्रम उपायानीति । तं होवाचाजातशत्रुः, प्रतिलोमरूपमेतत् स्यात्, यत् क्षत्रियो ब्राह्मण मुमनयेत् । एहि ; त्येव त्वा ज्ञापयिष्यामीति । तं ह पाणावभिपद्य प्रवव्राज । तौ ह युतं पुरुषमीयतुः । तं हाजातशत्रुरामन्त्रयाश्चक्रे, बृहन् पाण्डरवासस्सोम राजन्निति । स उ ह तूणीमेव शिश्ये । तत उ हैनं यष्टय। चिक्षेप । स तन एव समुत्तस्थौ । तं होवाचाजlशत्र , चैष एतत् चालाके पुरुषो अशशिष्ट , क वा एतदभूत् कुत एतदागादिति । तदु ह बालाकेिर्न विजज्ञौ । तं होवाचजातशत्रुः, यत्रैष एतत् बालाके पुरुषोऽशयिष्ट यत्रैतदभूत् यत एतदागान्, , हिता नाम हृदयस्य नाडयो हृदयात्पुरीतमभिप्रतिष्ठि (प्रतन्वन्ति) यथा सहस्रधा केशस्यापि पातः, तावदण्ठयः पिङ्गलस्याणिम्ना तिष्ठन्ते शुकृस्य कृष्णस्य पीनस्य लोहितस्येति – तासु तदा भवति । यदा सुप्तः म्वनं न कथञ्चन पश्यति, अथामिन् प्राण एवैकधा भवति । तदैवैनं वाकू सबैनमभिम्हा प्येति । चक्षुः सर्वे रूपैः सहाय्येति । श्रोत्र सर्वेश्शब्दैः सहप्येति । मन एवमेवैतस्मादात्मनः प्राणाः यथाथतनं विपतिष्ठन्ते; प्राणेभ्यो देवा:; देवेभ्यो श्रीरङ्गरामानुजमुनिविरचिता लोकः । तद्यथा क्षुरः श्रुरधानेऽवहितः स्य त्, विश्वम्भरो वा विश्वम्भरकुलाये एवमेवैष प्राज्ञ आमेदं शरीरभात्मानमनुप्रविष्ट अ | लोमभ्य आ नखेभ्य । तमेनमात्मानमेत आत्मानोन्ववस्यन्,ि यथा श्रेष्ठनं स्वः । तद्यथा श्रेष्ठी स्वैभुक्त, यथा वा श्रेष्ठिनं स्वा भुञ्जते, एवमेवैष प्राज्ञ आत्। एतैरात्मभिर्मुक्त, यथा श्रेष्ठो स्वैः। एवं वा एतमात्मानोऽन्क्वस्यन्ति (एन आत्मानः एतमात्मानं भुञ्जन्ति) स थावद्र वा इन्द्र एतमात्मानं न विज्ञौ, तावदेनमसुरा अभिबभूवुः । स यदा विजौ, अथ इत्बlऽसुरान् विजित्य सर्वेषां देवानां श्रेष्ठयं स्वाराज्यमाधिपत्यं पश्याय । [ यो हवा एनं विद्वान ] सर्वान् पाप्मनोऽपहृत्य सर्वेषां भूतानां त्रैष्ठ्यं स्वाराज्यमाधिपत्य पयति य एवं वेद, य एवं वेद । स वै वेदिनव्य इत्यन्तं विषयवाक्पमिति । स वै वेदितव्य इत्यधीयत इति पूर्वोणान्वय इति भावः । जीवस्थ कर्मसम्बन्धपरत्वशङ्का निग्स्तेति । 'यो वै बालाके इति वाक्ये जीवस्य कर्मसम्बन्धे बोधितेऽपि तदतिरिक्तस्य ब्रह्मणः प्रत्याख्यानाभावात् नानेन ' सिद्धान्नि. किंचिदनिष्टमापतिमिनि शङ्का निरस्ता । ब्रह्मण एव कर्मसम्बन्धप्रतिपादनेन जीवनिरिक्तब्रह्मप्रत्याख्यानादिति भावः । इह निर्दिष्टानामिति । अस्मिन् प्रकरणे निर्दिष्टानामादित्यादिपुरुषाणामित्यर्थः । सुषुप्ति स्थानं नाङय इति । पूर्वपक्षिणोऽयमभिप्रायः - कैष एतत् वालाके पुरुषोशयिष्ठति प्रश्न उत्थापिनस्य “जीबस्य सुषुप्तिस्थानबिषय : । क वा एतदभूदिति प्रश्न तदुत्थापनात्पूर्वमुपरतव्यापारस्य तदनन्तरं व्याप्रियभाणतयाऽनुभूयमानस्य एतच्छब्द निर्दिष्टस्यः करणग्रामस्य सुषुप्तिकालिकाधिकरणविषय । कुत एवदागादितेि प्रश्नस्तस्यैव करणग्रामस्य उद्वमनापादानविषयः । एवञ्च, 'तसु तदा भवतिं यदा सुप्तः स्वप्नं न कथञ्चन पश्यती' ति प्रथमप्रश्नस्य प्रतिवचनम् । 'अथास्मिन् प्राण वैकधा भवती 'ति द्वितीयप्रश्नस्य प्रवचनम् । ' तदैनं वाक् ? इत्यादि तु तस्यैव विवरणम् । 'स यदा प्रबुिध्यत ? इत्यारभ्य, 'देवेभ्यो लोका ? इत्येतदन्तं तृतीयप्रश्नस्य प्रतिवचनमिति। सिद्धान्तिनस्तु-अर्थमश्नो जीवस्य स्वस्थानविषयः । द्वितीयस्तु जीवस्य सुषुप्तिस्थलविषयः तृतीयस्तु जीवस्य प्रबोधकालोदुमनापादानविषयः। ‘तासुतदा भवतीति प्रथमप्रश्नप्रतिवचनम्। यदा सुप्तइत्यारभ्यद्वितीयप्रश्नप्रतिवचनम्। भावप्रकाशिका (जगद्वाचित्वाधिकरणम् १०४-५) ५८५ सं यदा प्रतिबुध्यत इत्यारभ्य.तृतीयप्रश्स्य प्रतिबचनमित्यभिप्रायः । तदानीं तदाशब्द इति । नाडीनां सुषुप्तिस्थानत्वाभ्युपगमक्ष इत्यर्थः । उक्तवानित्यन्वय इति । करणग्रामैकधाभावस्यैव सुषुप्तिरूपतया, प्राण एवैकधा भवतीत्यनेन सुपुत्याधारतया उक्तवानित्यन्त्रय इत्यर्थः । भाप्ये खप्रसुषुप्तिजागरितावस्थाखिति । यद्यपि पूर्वपक्षे प्रक्षपतिवचनयोः स्वसम्वन्धाभावात् स्वावस्थायामनुवर्तमानत्वं न प्रतीयते-- तथापि स्वमजागरणसुषुप्तीनां सामानाधिकरण्यमर्थसिद्धमेिति भावः । यद्वा, यदा सुप्तः स्म न कथञ्चन पश्यतीति वाक्यादिति द्रष्टव्यम् । प्राधान्यं विवक्षितमिति चेदिति । यद्यपि, * संत्याया विधार्थे धा?' इति संख्यायां विधीयमानो धाप्रत्ययः प्रधन्यवाचिन एकशब्दान्न संभवति--तथापि छान्दयत्व.तू तथा शङ्कितमिति द्रष्टव्यम् । भाष्ये असिन्नात्मनि वर्तमाने प्राधो एकधा भवति वागादिकरण ग्राम इतीति । ननु मुल्यप्राणस्यैकीभूकरणग्रमाश्रयत्वे सुषुप्त्याश्रयत्वप्रसङ्गेन , मुख्यप्रणस्येश्वरस्य च सुबुप्तिमवोधयोरसंभव)दिति पूर्वभाष्यविरोध इति चेन्न एकीभूनकरणग्रामाश्रयप्राणाश्रयत्वस्यैव सुषुप्तित्वविवक्षया “एतत्वक्षेोस्थितिसंभवादिति द्रष्टव्यम् । प्राणनामभिरामन्त्रणाश्रवणादिनेति । इदमुत्तरल स्पष्टम् । पूर्वपक्षे कलादिशब्दानामिति । पूर्वपक्षिणः सांख्यस्य मते कर्तृत्देश्धस्तत्वेनास्वारस्या बश्यम्भावादिति भावः । स्वाक्यस्थपदान्तरान्वययोग्यत्वं विवक्षितमिति । यद्यपि, 'चमसक्दविशेष ? दिति सूत्रे, ' अर्थप्रकरणादिभिर्विने "' ति भाष्यव्या ख्यानावसरे, 'अर्थो वस्तुसामथ्यैम्इत्युक्तम् । आलङ्कारिकैश्च , *अर्थः प्रयोजनम् यथा, ‘स्थाणु भज भवभञ्जनायेति भवभञ्जनरूपप्रयोजनवशात् हरदारुसाधारणस्थाणु शब्दस्य हरे पर्यवसानम्। प्रकरणं प्रस्तावः--यथा चक्रवर्तिसन्निधौ, 'सर्वे जानाति देव इनि प्रयुक्तस्य देव इति पदस्य'इन्द्राद्यनेकार्थसाधारणस्य युष्मदर्थे पथैवसानं प्रकरणात्। लिङ्ग वस्तुसामथ्र्यम् .. यथा, *कुपितो मकरध्वज ! इत्यत्र समुद्रमन्मथसाधारणस्य मकरध्वजशब्दस्य कोपरूपलिङ्गबशात् मन्मथे पर्यवसानम् " इत्यादि उक्तम् तथाप्यनतिविरोधादेवमुक्तमिति द्रष्टव्यम् । नन्वेतच्छब्देन कर्मशब्दसमभिव्याहृतेन एतेषां पुरुषाणां कर्तेति पूर्वनिर्दिष्टपुरुषपरामर्शित्वं किं न स्यादित्यत आह - लिङ्गवचनविरोधादिति । ननु “एतेषां पुरुषाणां कर्ते 'त्यनेनोपस्थापितस्य पुरुषकर्म निर्माणस्य एनच्छब्देन परमोंऽस्त्रित्य आह पुरुषनिर्माणव्यापारेति । प्रयाणंतो वा प्रकृतार्थान्तासम्बन्धिन्वेन वेनेि ! साक्षात् परम्परया वा शब्दोपस्थापित त्वेनेत्यर्थः । प्रसिद्रिो वेति । प्रत्यक्ष दिमानान्तरतो वेत्यर्थः । प्रकरणादिना सङ्कोचानुपपत्तेरिति । पुकैकबचन्-निर्देशार्हस्य प्रकृनस्याभावेन एतच्छब्दस्य स चितवृत्त्विकल्पकाभावादित्यर्थः । प्रकृतार्थान्नस्सम्बन्धित्वेनापि केषाञ्चित् बुद्धिः स्थत्वं दर्शयतेि विदचिन्मिश्रेनि । हेत्वन्तरभाहेति । ननु पूर्वं बलीयस्वहेतोः कस्य व्यनुपन्यासत् कथं हेत्वन्तरत्वोक्तरिति चेन्न – अलान्तशब्दो विशेषवचन , * अभ्यदेचेदं । प.ि भाषन्तरं 17मिति भाष्यं व्यान्क्षाणेन कैयटेन, * अन्तरशब्दो विशेषवचन ? इति ध्याख्यातत्वात् । केचित्तु कर्मशब्दस्यादृष्टयत् चलनेऽपि रुढया रुढयोः परस्पर कलहायमनवेन रूढदुन्मेष भाबरूपहेतोः, न च पुण्यापुण्यलक्षण कर्मेति पूर्वभाष्ये अभिप्रेतस्मात् ब्रह्मा ते ब्रवाणीत्युपक्रम्येत्यादेः हेत्वन्तरत्वमुपपद्य इति वदन्ति । युक्तनन्तरमाह आदित्याद्यधिकाणानां पुरुषाणां कति वाक्यस्येति । 'यो वै बालाके एतेषा पुरुषाणां कर्ते 'ति वाक्यस्येत्यर्थ । आत्मशब्दोऽपि प्रयुक्त ति । यदि हि, ' आत्मा वा अरे द्रष्टस्य ’ इतिवत्, “य आत्मा स ' इति वेदितव्य निर्देशः स्य त्, तदा साधारणस्यात्मशब्दस्य विवक्षिविशेषे पर्यवसानं स्यात् । न चात्र तथ|नर्देशोऽस्तीति भावः। एतच्छब्दस्येति । केचित्तु कर्मसम्बन्धित्वमात्रस्यैवेति भाष्यम्, यस्य वैतत्क। इत्युत्तरभाष्यैकवाक्य मन्वानाः, एतच्छब्दस्य उक्तार्थपरत्वाभावे अनिष्टमाह कर्मसम्बन्धित्वमात्रस्यैवेतीति पाठमद्रियन्ते । न , यस्य वै-त् कभेत्यनेनैव हिरण्यगर्भादिदेवतविशेषधूमन्विनकृत्तजगत्कारणत्वं सिद्धयती;ि 'एतेषां के 'त्यस्य वैयर्थनित्याशेक्षा जगत्कर्तृत्वस्येति । ततश्च ५रस्परस हित्यादसङ्कोचसिद्धिरिति भावः । विनियोगादृष्टवत इति ! भोजना (कां) दृष्टवत इत्यर्थः । कर्मवचिपदलक्षणेति . कर्मसम्बन्धिवाचिपदलक्षणेत्यर्थः । जीवमुख्यप्राणलिङ्गान्नेति चेत् तब्द्याख्यातम् १-४-१७ ननु, न हि देवदत्तः'यज्ञदतपुत्र ! इत्युक्ते देवदत्तं प्रति पुत्रन्वेन यज्ञदत्तं प्रतिज्ञामातृत्वेन सम्बन्धः प्रतीयत इत्यस्वरसादाह – यद्वा लिङ्ग, ज्ञापकमिति । विप्रकाशिका (जगद्वाचेित्वाधिकरणम् १ ५९१ सूत्रेमुख्यप्राणलिङ्गमुपात्तमिति । ननु प्राणलिङ्गस्यपि जीवलिङ्गतया विवक्षितत्रे जीवलिङ्गादित्येव सूत्रणीयंम्; न तु जीवमुख्यप्राuलिङ्गदिति इतिं चेन्न - गोबली बदैन्यायेन जीवलिङ्गत्वाविशेषेऽपि प्राणासङ्कीर्तनस्य जीवलिङ्गान्तापेक्षया , प्राधान्यं दर्शयितुं पृथगुक्त्युपतेः । अयं हिमालू यहथुज्ञापकादियुक्त धूमज्ञापकस्यापि धूमद्वारा वह्निज्ञापकत्वेऽपि प्राधान्यविवक्षया पृथङ्नर्देशदर्शनादिति भावः । ननु न प्राणसङ्कीर्तनमात्रं जीवलिङ्गम् ; ऑतुि प्राणोपकरणवेन सम्बन्धः । न चांत्र प्रकरणे स श्रतः | अथास्मिन् 'प्राण एवैधां भवतीति प्राणस्य करणग्रामैकधाभावाश्रय स्वस्यैव प्रतीत्या प्राणस्य जीवोपकरणत्वस्याप्रतीतेरिति चेन्न-' अथास्मिन् प्राण' इति यधिकरणे संप्तम्यावेितिं पक्षे अस्मिन्निति संप्तम्यां इदशब्दनिर्दिष्टस्य 'प्राणाश्रयत्व प्रतिपादनात् प्राणभृत्वेन जीवस्यैव प्रसिद्धत्वात् प्राणांधारत्कीर्तनं लिङ्गं भवतीति नानुपपत्तिः । अत एव दुभ्वाचधिकरणे. प्राणाधांस्त्वं जीवलिङ्गयोपवर्णितम् । न्नु यथा श्रेष्टी स्वैर्मुक्त' इति प्रतिपादितभेोक्तृत्वादिरूपजीवलिङ्गपेक्षया, ' अथास्मिन् प्राण ? इति प्रतिपाद्यस्य प्राणाधान्त्बंकीर्तनस्य किं प्राधान्यम् ? प्रत्युत द्युम्बांद्यधि कारेण विशेषस्य संमर्थनयत्वात्; जीवाणंयोः सम्बन्धस्यांतिप्रसिद्धत्वाच ।। न तूपासनॉर्थत्वमप्यतिदेष्टव्यमिति भाव इति । तल्लिङ्गानन्यथासिद्धावेव तद्विशि ष्टपंनार्थस्वसंभवदिति भावः । ननु, ' ' प्रणशरीरबेहोपासनार्थे प्राणसङ्गीर्तनं लिङ्गे युज्यते ? इंतिं भाष्यमयुक्तम् । अनन्यथासिद्धांणलेङ्गोपन्यासे हि "एत दृशमुत्तरं वक्तुं युक्तम् ; प्राणलिंङ्गासद्भावस्य'प्रदर्शितत्वादित्याशक्याह प्राणलिङ्गस्य ब्रह्मपरत्वमुक्तमित्यर्थ इति । अन्यथासिद्धबह्मलिङ्गांनुरोधात् प्राणशब्दो ब्रह्मपरतया व्याख्यातव्य इति भाप्यर्थः । इतरत्तु अविवक्षितमिति भावः । जीवलिङ्ग निर्वहणाकांक्षामेिति । प्राणशब्दरूपंलिङ्गस्यं पूर्वसूत्रे निव्यूढत्वात् तदतिरिक्तजीव लिङ्गनिर्वहणाकांक्षायिर्थः । “जीवलिङ्गानां पुनः कथं ब्रह्मपरत्वम् 'इतिभाष्यस्याप्येव मेवार्थः । ननु तदुक्तमिति सूत्रखण्डेनैव प्राणसङ्कीर्तनरूपलिङ्गस्यैव लिङ्गान्तरस्यापि निर्वाहसम्भवातं लिङ्गान्तरनिर्वाहाय सूत्रान्तरं किमर्थम् ? न च प्रकारान्तरण कम्'इति टीकाग्रंथों युक्त इति वाच्यम्-***ीचप्राणलिङ्गयोर्द्धयोरपि निर्वाहमुक्त्वा') श्रीरङ्गरामानुजमुनिविरचिना इत्याद्युक्त अन्थविरोधादिति चेत्-मैत्रः । उत्तरानेन निर्वाहवैषम्यनदर्शनेनेत्यादि अन्थेनान्यार्थमिति सूत्रस्यातिदेशसूत्रानिवत्यधिकाशङ्कापरिहारार्थत्वस्य ब्रक्ष्यमाण अन्यार्थे तु जैमिनिः प्रनव्याख्यानाभ्यामपिचैव मेके १-४-१८. प्राणस्य स्वापप्रबोधयोत्संभनादाह अनुपरनव्यापारप्राणंवत इत्यर्थ इति। प्राणानामभिरामन्त्रणाश्रवणं न प्राणस्य भोक्तृत्वाभावकृनम्, अपि तु प्राणव्यापारो द्रष्टव्यम् । किञ्च सुपुप्तिदशायां शरीरेन्द्रियेभ्योऽन्यत्वं सुज्ञानमिति तदानीमपि अनुपरतव्यापारात् प्राणादन्यत्वं दुनिमिति । तस्य ज्ञापनीयतां दर्शयितुं प्राणस्य व्यापारानुपरमोक्तिः । इति हि श्रुनिरिति । ततश्च , 'तै हं सुतं पुरुषमाजग्मतु' ििन कचिद्वष्यकोशे पाठो दृश्यते । स तु लेस्वक्नवधान इति भावः । प्राणा जीवा इति । न च, “स यदा प्रतिबुध्यत" श्येकवचनान्तनिर्दिष्टस्य जीवस्य तस्मिन्नेव वाक्ये, “एतस्मा दात्मनः प्राणा यथlयतनं विप्रतिष्ठन्त ? इति बहुवचनान्तप्राणशब्देन कथं निर्देश इति वाच्यम् - * अथ, यदुचैवास्मिन् शब्यं कुर्वन्ति, यदु च न , अर्चिषमेवाभि संभवन्तीत्यत्रास्मिन्नित्येकवचनान्तेन निर्दिष्टम्य, अर्चिषमभिसंभवन्तीति बहुवचनान्तेन निर्देशवत् ते धूमभिमम्भवन्तीति बहुवचनान्तनिर्दिष्टस्य, ' एष सोमो राजे 'त्येक वचनान्तेन निर्देशवच ईदृशवचनचैरूप्यस्य सोढव्यत्वादिति भावः । श्रुत्यन्तरेण तदुपपादयतीति | यद्यपि निष्क्रमणपादानत्वे श्रुभ्यन्तरं नोदाहृतम् – तथापि तदप्याभप्रेमेिति भावः । उपक्रमोपसंहारमध्यमेष्यति । यद्यपि. ब्रह्मा ते ब्रवाणीत्युपक्रमस्य ब्रह्मरत्वं सिद्धम् । यस्य वैaत्कर्मेत्यस्य च ब्रह्मपरत्वं जगद्वाचि त्यांदेति सूत्र एव साधिम् । सबान् पाप्मनो अपहत्येति उपसंहारस्यापि ब्रह्मापरत्वं सिद्धमेव । अश्वोपक्रमोपसंहाँ कम्प्यं ब्रह्मपरत्व एव; न जीवपरत्वे तथापि “एहि व्येव त्वा ज्ञापयिष्यामि । ते पाणावभिपद्य वत्राचा । तौ ह सुतं पुरुषमायतु रित्युपक्रमस्य यष्टिधातोत्थापनप्रतिपादकमध्यमस्य, * इदं शरीर मात्मानमनुप्रविष्ट आ लोमभ्य आ नखेभ्य । तद्यथा श्रेष्ठी वैर्मुक्त' इत्य टु संहारस्य च जीवविषयत्वावगमात्, प्रतर्दनविद्यायामिव उपसंहारे भूयसां लेिङ्गानामश्रवणlत् भावप्रकाशिका (जगद्वाचेित्वाधिकरणम् १-४-५) ५९३

  • सर्वान् पाप्मनोऽपहत्येत्युपसंहारस्य च , “ स यदा वेिजौ अथ हत्वाऽसुरान्

विजित्य सर्वेषां देवानां श्रेष्ठयं स्वाराज्यमाधिपत्यं परीयाय' इतिं पूर्ववाक्यश्रुत सुरजयस्वाराज्यादिव आपेक्षिकस्वैपापापहतिस्वाराज्यपरतयाप्युपपत्तेः स्वतन्त्रेण (स्वातन्त्रवेण?) जीवः प्रतिपाद्यत इत्यभ्यधिकोत्थानसम्भवादिति भावः । वस्तुतस्तु वैयधिं करण्यनिर्देशात् तन्न्यायो नावनरोति शङ्काभिप्रायः । अस्त्यवकाश इतेि । यद्यपि जीवप्रतेिोधनस्यान्यार्थत्वे प्रतर्दनविद्यान्योऽनपेक्षित एव ! जीवलेिङ्गस्य स्नाष्ट्रहननादिवत् जीवशरीरकपरमात्मनिष्ठतया योजनीयत्वात्-तथापि यथाकथञ्चिन् जीवलिङ्गान्यथसिद्धिरेव प्रतर्दनवेिद्यान्धाय इत्यभिप्रेत्य तथोक्तमिति । द्रष्टव्यम् पश्यतीत्यन्वयः । ततश्चाथशब्दोपत्रमं वाक्यम् । अथशब्दश्च पूर्वमकृतादर्थान्तर वाची सन् अर्थान्तरद्योतकः; तदाशब्दश्चाध्याहार्थे इति भावः । स्वप्नाभावा चच्छिन्नकालादिति । पुषुप्त्यवच्छिन्नकालादित्यर्थः । अपृष्टः करणग्रामाप्यथः कथमुच्यत इति । 'तदैन वाक् सर्वेनमभिः सहाप्येती ! त्यादिनेति शेष । क सुप्त इत्यर्थ इति । यत्र यदा जीव एध सुप्तः, तदा क थुप्त इति श्रुभ्यर्थ इति भावः । उपतिव्यापारं मन इत्यर्थ इति । मनस आदानं नाम मनो व्यापारोपरमसम्पादनम् ; अर्थान्तरस्यसंभवादिति भावः । अनेनेति । आदानस्य व्यापारोपरमसम्पादनरूपतथा " इन्द्रियजन्यज्ञानानामपि दानं तद्यापारोपरतिरू मेित्यर्थः । तेषां मनस्सापेक्षत्वादिति । मलस आदाने मनोव्यापारोपरतिरूपे पर्यवसिते सति तत्साहित्येन निर्दिश्यमानानां वगिन्द्रियादिजन्यज्ञानानामप्यादानस्य तादृग्र-स्यैव वक्तव्यत्वात् । इतरथा एकक्रियाथां साहित्यभ्ङ्गसङ्गात् । ततश्च मनो विषये यादृश आदानशब्दार्थः, ताट्टश एव प्राणविज्ञानेऽपीति भावः । यद्व। प्राणानां विज्ञाने 'ति श्रुतेरयमर्थः-प्राणादीनां वागादिना यद्विज्ञानं स्वस्वविषय ग्रहणसामध्यपादनं मनोव्यापाररूपं सामथ्र्यम्, तेन सह मन आदाय = नेिव्यपारं मनः कृत्वेत्यर्थ । एतत्परतया प्राणशब्दवाच्येत्यादिग्रन्थोऽपि योजनीयः । ज्ञानेन सह मन आदायेति वक्तव्ये मनसा सह इत्युक्तिः फलितार्थकथनपरा । अतश्च श्रुत्या कण्ठोतेन्द्रिथव्यापारोपरमे फलितत्वोक्तिर्न विरोध इति द्रष्टव्यम् । 75 एव भवः। रमृतमुपाव ' इन्त् िसामानाधिकरण्यनिर्देशाभावादि त्यर्थः । ननु * तदभावों नाडीषु तच्छूतेः ? इत्यत्र, *तद्यत्रैतत् समस्तः संसरुः स्वप्ने न विज्ञानानि, आसु तदा नाडीषु मृप्तो भवती ' ति वाक्यवशात् नाडीनां युप्तिस्थानत्ववर्णनात्, “अर्थ था ता हृदयस्य नाडचस्ताः पिङ्गलस्याणिग्नतिष्ठन्ति शुहस्य नीलस्य पीतस्य लोहिताय ?' इत्यस्य इहापि प्रत्यभिज्ञानात् नाडीग:मपि सुषुप्याधारत्वमेव । ततश्च , ' एतत् बालाके पुरुषोशयिष्ट ? इति सुषुप्तिस्थंiन प्रक्षः ; * य एषोऽन्तन्य आकाशातस्मिन् शेते' इति वाजसनेयके सुषुप्तौ शयनशब्दप्रयोगात् । 'क वा एतदभूत्' इति एकधाभावप्रक्षः ! तल प्रथमप्रक्षस्य, | “हिता नाम ! इत्यादि उत्तम्; ? ! * आयु तदा भवति, यदा खुप्तः स्वप्नं न कथञ्चन श्यती' ति बदाताशब्दयोः अन्वयस्य युक्तत्वात् । द्वितीयप्रश्स्य प्राण एवैकधा भवती' ति उत्तमिति किं न स्यादिति चेत्-सत्यम् । नाडीनां सुषुप्तिस्थानत्वं समर्थितम् । अपि अत्र, 'हिता नाम नाड्य ' इति श्रूयमाणl नाङयस्ता इत्यत्र प्रमाणाभावात्, प्रत्युतस्मिन् प्रकरणे , “ अश् यदा सुषुप्तो भवति यदा न कस्थ चन वेद, - हिता नाम नाइयो द्वासप्ततिसहस्राणि हृदयापुरीतः मभिप्रतिष्ठन्ते – अभिः प्रत्यवमृष्य पुरीतति शेत' इति सुषुप्तिकाले पुरीतति शयनं तत्पूर्वकाले हितनामकनाडीसञ्चरणमिति स्पष्ट प्रतिपादनात् हितानामकनाडी प्राप्तः सुषुप्तिसमये असम्भवात् स्वभमझोत्तरत्वमेव, नाडीष्वित्यस्येति सिद्धम् । नन्वस्मिन्नधिकरणे पुरुषस्य वेदितव्यतया उपन्यासेन प्रधानपूर्वपक्षस्यैवानु त्थानात् कथमुपसंहारे, न तन्त्रसिद्धस्य पुरुषस्य तदधिष्ठितस्य वा प्रधानस्येति भाष्यमित्याशङ्कयाह-प्रधानोपादानमिति । इति जगद्वाचित्वाधिकरणम् (५) बृहदारण्यके षष्ट, “ अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुः, मैलेवी कात्यायनी चेति । तोई दैत्रेयी ब्रह्मवादिनी बभूव; स्त्रीशैवं तर्हि कात्यायनी । अथ ह याज्ञवल्क्योऽन्यद्वृत्तमुपाकरिष्यन्; 'मैत्रेयी 'ति होवाच याज्ञवल्क्यः प्रश्रजिष्यन् वा' अरे अहमस्मात्शनानि । हन्त ते अनया कात्यायन्या अन्नं करवाणी' ति । सा होवाच मैत्रेयी, 'यन्नु म इयं भगः स पृथिवी वितेन पूर्णा स्यात्, स्यां न्वहं तेनामृता, आहो नेति । नेति होवाच याज्ञवल्क्यः 'यथैनोपकरणछतां जीवितम्, तथैव ते जीतिं स्यात् । अमृतत्वस्य तु नाऽऽशास्त वितेनेति । सा होवाच मैत्रेयी, येनाहं नामृता स्यम्, विमहं तेन कुर्याम् । यदेव भगवान् वेत्थ, तदेव मे ब्रूहीति । स होवाच याज्ञवल्क्यः , 'प्रिया खलु नो भवती सती प्रिथमवृधन्, हन्त तर्हि भवति ते एतद् व्याख्यास्यसि ते । व्याचक्षाणस्य तु मे निदध्यास्स्वेति । स होवाच , ' न वा अरे ययुः कामाथ. पि मियो भवति । आत्मनस्तु कामाय पतिः त्रिो भवति । न वा' अरे जायाया कामाय जाया मिया भवति । अत्मनस्तु कामाय जामा यिा भवति । न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्ति- 'ध अरे वित्तस्य – न वा अरे पशूनां - न वा अरे भूतानां – न वा अरे संवैस् .. आत्मा या अरे द्रष्टव्यः श्रोतव्यो निदिध्यातिव्यः । मैत्रेयात्मन्यात्ननि खल्वरे दृष्ट इदं सर्वं विदितम् । ब्रह्म तं परादात् येोऽन्यलात्मने ब्रह्म वेद । क्षत्रं तं परादात् योऽन्यत्रात्मनो क्षलं छेद । लोकास्तं पराटुः, योन्यत्रात्मनो लोकान् वेद । देवास्तं वेदान्तं-भूनि तै-सर्वे तं परदात् योग्यलात्मनः सर्वे वेद । इदं ब्रह्म, इदं क्षत्रम्, इमे लोकाः, इमे वेदाः, इमानि भूतानि, इदं सर्वम्, यदयमात्मा । स यथा दुन्दुभेर्हन्यमानस्य न बाह्यान् शब्दान् शक्नुयात् ग्रहणाय दुन्दुमेस्तु ग्रहणेन दुन्दुभ्याधातस्य वा शब्दो गृहीतः - स यथां शङ्कस्य श्रीरङ्गरामानुजमुनिविरचिता ध्मायमानस्थ न ग्रहणाय; शङ्कस्य तु श्रहणेन शङ्कमानस्य वा शब्दो गृहीतः – स यथा वीणायै बाद्यमानायै न बाह्यान् शब्दान् शक्नुयात् ग्रहणाय ; वीणायास्तु अहणेन वीणावादस्य वा शब्दो गृहीत स यथाऽऽर्दैधाझेभ्यहेितस्य पृथक् धूमा विनिश्चरन्ति, एवं वा अरे अस्य महतो भूनस्य नि.श्वसितमेतत् यदृचेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्यां उनिषदः श्रोकाः सूत्राणि– भूतानि । अस्यैव एतानि सर्वाणि निःश्रसेिनानि । स यथा सर्वासा (पां समु कायनमेवं सर्वेषां स्पर्शनां जिंकायनम् । एवं सर्वेषां गन्धानां घ्राणमेकायनम् । एवं सर्वेषां कर्मणां हस्तावेकायनम् । एवं सर्वेषमान्दानामुपस्थ एकायनम् । एवं सर्वेषामध्वनां पादावेकायनम् । एवं सवेषां वेदानां वागेकायतनम्। स यथा सैन्धवधनोऽनन्तरोऽवाह्यः कृत्स्रो रसघन एव, एवं वा अरे ऽयमात्माऽनन्तरोऽबाह्यः कृत्स्रः प्रज्ञानधन एव एतेभ्यो भूतेभ्यः समुत्थाय तान्ये वानुविनश्यतेि ; न प्रेत्य संज्ञास्तीति अरे ब्रवीमीतेि होंवाच याज्ञवल्क्यः । सा होवाच मैत्रेयी, 'अत्रैव मा भगवान् मोहान्तमापीपत ; न वा अहं विजानामी 'ति । स होवाच, *न व। अरे मोहं ब्रवीमि ; अविनाशी वा अरेऽयमात्माऽनुच्छिति धर्मा । अत्र हेि द्वैतमेिव भवति, तदितर इतरं पश्यति, तदितर इतरं जिघ्रति तदितर इतरं रसयते, तदितर इतरमभिवदति तदितर इतरं शृणोति, तदितर इतरं मनुते, तदिर इतरं स्पृशति, तदितर इतरं विजानातेि । यत्र त्वस्य सर्वमात्मैवाभूत्, तत् केन कं पश्येत् ? तत्केन कं विजानीयात् ? येनेदं सर्वं विजानाति, तं केन विजनीयात् ? स एष नेतेि नेत्यात्म । अगृह्यः; न हि गृह्यते । अशीयैः; न हिं शीर्यते । असङ्गः; न हि सज्यते । असितः (अव्यथितः); न व्यथते, न रिष्यति । विज्ञातारमरे केन विजानीयात् इति उक्तानुशासनाऽसि मैलेयेि । एतदेव खल्बरे अमृतत्वम्’ इति होक्त्वा याज्ञवल्क्यो विजहार” इति श्रूयते । एवं चतुर्थपाठके किञ्चिद्वेदेनायं संदर्भः पतिः । भावप्रकाशिका (वाट्यान्वयधिकरणम् १-४-६) स्रीभज्ञा = इतरासां स्त्रीणां यादृशी ताशी अस्याः प्रज्ञा ; ब्रह्मवादिनी न भवतीत्यर्थः । अन्तं करवाणि-युवयोः द्रव्यविभागं करवाणीत्यर्थः । शिष्टमकरे स्पष्टम् । कर्मफलभूतभोक्तृत्वश्रवणादिति । पतिजायापुत्रादिसंबन्धेन भोक्तृत्वस्य प्रतीयमानत्वादिति भाव । भाष्ये मध्येऽपि विज्ञानधन एवेतेि । न च एतदुत्पत्तिविनाशवाक्यं कृतद्रष्टव्यार्थवियं न भवतेि; किन्तु तत्सृज्यात्मविषयमिति वाच्यम् – षष्ठ मैत्रेयीन्नह्मणे , * यथा सैन्धवघनेोऽन्तरोऽबाह्याः कृत्स्रो रसघन एव एवं वा अरेऽयमात्माऽनन्तरोऽबाह्यः कृत्रुः मज्ञानघन एव । एतेभ्यो भूतेभ्यः समुत्थाय ) इत्यादिना प्रकृ-स्थ द्रष्टव्यात्मन एव अयमात्मेति परामृष्टस्य उत्पति वेिनाशवर्णनात् । “एवं वा अरे इदं महमनन्तमपरं विज्ञानधन एवैभ्यो भूतेभ्यः ? इतेि चतुर्थे मैत्रेयोब्राह्मणेऽपि प्रकृतपराभशदंशब्दस्य सत्त्वेन उत्पत्ति विनाशप्रतिषादनं द्रष्टव्यात्मविषयमेवेति भावः । ननु कथमुपसंहारगतस्य, 'विज्ञा तारमरे ' इत्यस्य जीवप्रत्यायकत्वं तस्य जीवपरसाधारणत्वादित्यत आह जीवहेत्वनुः गृहीत इति । केचित्तु, 'विज्ञानं यज्ञ तनुते', 'विज्ञानमय ' इत्यादौ जीव स्यैत्र मनोवृत्तिविशेषवत्वरूपविज्ञानमयत्वप्रसिद्धया विज्ञानघनशब्दस्य जीवलिङ्गवाि सया जीवाचित्ववत् विज्ञातृशब्दस्थपि १थात्वोपपत्तौ दोषाभावादिति वदन्ति । तस्य तदन्यत्वमुक्तमिति । उत्तरग्रन्थार्थोधयुक्ततयेति भावः । अन्यत्वदर्शनं नामेति। अन्यत्वनिपेध इति भाष्यस्य, 'योऽन्यत्रात्मनः सर्वे वेदे 'ति श्रुश्यनुसारादन्यत्व दर्शननिषेध इत्यर्थे सिद्धवकृत्य एतदुक्तमिति द्रष्टव्यम् । निष्कृष्टस्वरूपेति । अन्त्व दर्शनं नाम आत्मस्वरूपे स्बान्धभूलदेवादित्वदर्शनम्[तत?] निषेिभ्थत इत्यर्थः । ततश्च श्रुतेः पूर्वपक्षे अयमर्थ – अन्यत्र-द्वितीयार्थे व्रल, प्रत्ययः- आत्मनोऽन्यत् ब्रह्मक्षत्रादि सर्वे य आत्मत्वेन वेद, तं सर्वमपि ब्रह्मक्षत्रादिलक्षणं पराकुर्यादिति । प्रबुद्धस्य । उत्पन्नसत्त्वज्ञानस्येत्यर्थ । परैरुच्यत इति । सांख्यैः पूर्वपक्षि भिरुच्यत इत्यर्थः । अल्पशक्तित्वं मात्रचाभिप्रेतमिति । मात्रपदस्य इतर व्यवच्छेदार्थस्य महाशक्तिव्यवच्छेदकत्वमिति भावः । निव्यापारस्येत्येतत् मुक्तस्येत्येतद्विशेषणतया व्याख्याय, इदानीं पुरुषमावस्येत्येतत्परतया व्याचष्ट यद्वा ५९८ श्रीशङ्करामानुजमुनिविरचिता शर्मपरवशस्येत्यादिना । खवाक्यत्वज्ञापनायेति । स्ववाक्यत्वात् प्रयुक्त इत्यर्थः । स्वतन्त्रस्यापर्यनुयोज्यत्वादिति भावः । ततश्च स्ववाक्थत्वज्ञाफ्नस्य किंप्रयोजनमिति न चोदनीयम् । न तु देवादिदृष्टिनिषेध इति । आत्मस्वरूप इति शेषः । प्रागुक्तहेतुनिबन्धनस्यादिति । ब्रहात्मकत्वस्य प्रागुक्तत्वात् भेदनिधिः अब्रा त्मकमेदनिषेध इत्यर्थः । यत्र हि देहात्मवित्रेकं प्रकृत्य ज्ञानैकाकारत्वेनात्मनामैक्यं प्रतिपाद्यते, तत्र श्रथमाणस्य भेदनिषेधस्यैव देवादिभेदनिषेधत्वमिति भावः । मैनेयत्राह्मणानाभनेकत्वादिति । चतुर्थे ठे च मैत्रेयीब्राह्मणस्य दर्शनादिति

द्रष्टव्यम् भाप्ये प्रििनयतदेशकालस्वरूपपरिभामिति । लोके हैि किञ्चिद्वस्तु कसिंश्चिद्देशे कस्मिश्चित् काले कञ्चित् युरुषविशेषं प्र ितारतम्येन प्रियतमतानु भवतीत्यर्थः । परतन्त्रो भोक्तः ॐक्त इति । स्त्रेष्ठनेित्यर्थे प्रीतिं कुर्वन् स्वातन्त्र्यं लभते । परेष्टनेित्यर्थे मीतिमतः पांस्तन्ञ्श्रमवश्यम्भवीति भावः । भोक्ताः पुंक्त इति । प्रियशब्दस्य क्षेोमस्थैकत्वात् भोक्तृत्वमपि सिद्धमेव । uत्यु: कमाय पतिभोग्य'इत्युते, पत्युः कामाय पतिर्मुक्त' इत्यस्य लाभादिति भावः। आत्मशब्दवैपरीत्याभादादिति । आत्मशब्दवै प्याभावादित्यर्थः । तस्मात् जी त्यादिसूत्रन्नथानुरोधेन. जीवाविशब्दमपि शब्दस्य वा आत्मशब्दद्वयस्य । जीवचित्वाश्रयणापेक्षया आत्मशब्द्रथस्यापि परमात्मपरत्वसमर्थनस्वरसस्य, तत्परत्वाश्रयणमेव युक्तमिति भावः । अथैकरूप्यवर्ण युक्तमिति । भवन्तीति पतिजायादिषु पियत्वापाद्कवेन आनन्दरूपत्वसमर्थनपरत्वम्, आत्मन कामायेति वाक्यस्य न युज्यते । पतिजायादिषु कदाचित् प्रियस्वापादनेनानन्द रूपत्ववत् कदाचेिदयित्वापादनेनानानन्दरूपत्स्यापि अङ्गात् । किश्व, 'न च। अरे पटुः कामाये' ति वाक्यानां परमात्मविष्यत्वे प्रसिद्धियोतको वैशब्दोपि न सङ्गच्छते । न हि परमात्मेच्छाधीनं यज्ञिायादीनां प्रियस्वमिति लोकसिद्धम् । भावऽकाशिका (वाक्यान्वयाधिकरणम् १-४-६) ५९ न च श्रुनिप्रसिद्धं तदिति वाच्यम् – अनधतिनीमविज्ञानक्षुल्यथ मैत्रेयीं प्रति लोक प्रसिद्धरेव द्योतनीयत्वात् । तश्चात्मनः कामयेत्यात्मशब्द्रस्य जीवपरत्वमेोचितम् । तथा हि--सर्वेषामपि स्वात्म। मिथः, पतेिजायादोऽपि थिा इत्यनुभबसाक्षिकमेतत् । तत्र पतिज्ञायादीनां स्वात्मभ्यतिरिक्रमाननं सर्वेषां त्विं पतित्वादियुक्त न भवति । अपितु स्वात्मप्रयुक्तमेव । तेषां स्वेष्टसम्पादकत्वदशायामिव स्वानिष्टसम्पाद्क्व दशायां ग्रियत्वादर्शनात् । स्वात्मनस्तु पतेिजायादीन् प्रतेि इष्टसम्पादकत्वदशाया मनिष्टसंपादकत्वदशायाञ्चाविशेपेण स्वप्रियत्वदर्शनात् पतिजायाद्यपेक्षया . आत्मनो ऽतिशयितपुरुषार्थत्वात् जीवात्मैव द्रष्टतय इत्ययमेवार्थो युज्यत इति अत्र केचित् - अस्वेवमात्मनस्तु कामायेतेि . वाक्ये आत्मशब्दस्य जीब परत्वम् । अमृतत्वमप्युपायत्वादिभिः प्रकरणस्य परमात्मपरवदाब्यवगमात् द्रष्टव्यत्वं परमात्मन एवेत्येतावदिह नः सिषाधयिषेतम् । आत्मनः कामायेति सन्दर्भस्य जीधपरत्वे का नः क्षतिः? न च । पूर्ववाक्यम्य जीवरवेऽनन्वयः शङ्कनीयः । यस्मात् स्वयमेव स्वस्य परमप्रेमास्पदम् तस्मात् स्वस्य महापुरुषार्थसिद्धवै परमात्मा द्रष्टव्य इक्तर्थसंभवाददोषात् । न चात्मशब्दवैरुप्यं दोषः; 'स्याचैकस्य ब्रह्म शब्दवत्' इति न्यायेन वैरूप्यस्य सोढव्थत्वात् । सूत्रस्यैकप्रकरणविषयत्वात् प्रकरणस्य महावाक्यरूपत्वादिति । सूत्रस्य प्रकृतम्हावाक्यविषयत्वादिति निष्कृष्टार्थ । सूत्रेणाविवक्षितः स्यादिति । नन्वेवम्, 'बिज्ञानघन एव' इत्यादिमध्यवाक्यान्वयोऽपि तुल्यन्यायतया कथमविवक्षित स्यादिति चेत् -सत्यम् । । उपक्रमस्य प्रधान्त्वत् तद्विवक्षणमावश्यकम् । अत एवोक्तम्-उपक्रमश्च महावाक्यावयवेषु प्रधानभूत इति । जीवशब्देन परमात्माभिधाननिर्वहणपरमिति । ननु जन्मविनाशक्त्व रूपजीवलिङ्गस्य परमात्मपरत्वनिर्वहणपरत्वमित्येव वक्तव्यम् । जीवाचिशब्दस्य तत्राभावात् । विज्ञानघनशब्दस्य जीववित्वे प्रमाणाभावादिति चेत्-विज्ञानधन शब्दस्य जीवाचित्वाभावेऽपि मनोवृत्तिविशेषरूपविज्ञानधनत्वस्य जीवलिङ्गया जीवलिङ्गवाचिन विज्ञानघनोत्थानविनाशादिशब्दानां जीवविशब्देन ग्रहणेोंपत्तिरिति श्रीरङ्गरामानुजमुनिविरचिता भावः । यादवप्रकाशेोक्तयोजनाव्यावृतिरिति । प्रतिज्ञासिद्धेरित्यादिसूत्रत्रयार्थोऽपि सूत्रकाराभिमत इति यादवप्रकाशयेोजनव्यावृत्तिरित्यर्थः । प्रतिज्ञासिद्धेर्लिङ्गमाश्वरथ्य: १-४-२०. जीबवाचिशब्देन परमात्माभिधानस्य जीवपरमात्मैक्यसूचकतया तङ्गित्वेऽपि एकविज्ञानेन सर्वविज्ञानपतिज्ञोपपादकत्वाभावादाह – एकविज्ञानेन सर्वविज्ञान प्रतिज्ञोपपादकेति । ननु जीवात्मशब्देन परमत्माभिधानस्य प्रागप्रस्तुततया तछभ कथमित्याशैक्याह – हेतुबशादिति । योग्यतावशादित्यर्थः । ततश्च कविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपादकार्यकारणभावकृत्यैव्यदृढीकरणाथ जीवाविशदेन परमात्मा भिधानमिति सूत्रार्थे । अयं यादवप्रकाशपक्ष इति । श्राइमश्धमतस्य सूत्र कारानभिमतत्वात् एतत्पक्षस्याप्यनभिमतत्वमिति भाव । कार्यान्मनेति । कार्थात्मना रणात्मना च बर्तमानयोजीवब्रह्मणोः कार्यरबकारणत्वात्मना भेदः, सत्वादिना अभेद इत्यर्थ । उत्क्रमिष्यत एवंभावादियौडुलोमेि १-४-२१.

  • आमुक्तमेद एव स्यात् जीवस्य च परस्य च । मुक्तस्य तु न भेदोऽस्ति

भेदद्देतीरभावः । इति पाञ्चरत्रिकमलमस्मिन् सूत्रे उपन्यस्य " इति यत् वाच स्पतिनोक्तम्, न तत्र मूलं पश्यामः । ननु यादवभिमतस्य स्वाभाविक भेद ?;पक्षस्य पूर्वमेव वृषिततया शङ्कर भास्करभतयोरेव दुषयिषितत्वात् तन्मते स्वाभाविकभेदानङ्गीकारात् स्वाभाविकौ पधिार्षिकल्पोऽस्मिन् सूत्रेऽनुचित इत्याशक्याह संभावितयोः पक्षयोः पराभिमत मिति । अतः [उपाधेः पारमाथ्यापारभाथयपक्षद्वयेऽपीतेि.| भास्करशंकर क्षद्वयेपीत्यर्थः । ब्रह्मण्यच्छेध इति । ब्रह्मस्वरूपे छित्वा सम्बन्धाभावात् स्वरुपमास्र सम्बन्धित्वादुपाधेः, हेयोपाध्याश्रयैक्यप्रतिसन्धानस्य जीवपरयोविशिष्टत्वात् जीवेश्वर विभागाभावप्रसङ्गादित्यर्थः । तर्हि कथमभिनिtपतिश्रतिरितेि । अभिनिष्पत्ति शब्दस्यापूर्वरूपप्रादुर्भावे सिद्धत्वादिति भाव । न कचिदयस्तीति । उत्कट भावप्रकाशिका (वाक्यान्वयाधिकरण १-४-६) ६०१ तया नास्तीत्यर्थः । अविदन्तःप्रवेशस्य स्पष्टत्वादिति । “हन्ताहमिस्तिस्रो देवता अनेन जीवेनात्मना अनुभविश्य' इति अचिदनुप्रवेशस्य स्पष्टं प्रतीतेः स्पष्टतया तज्ज्ञा पनार्थमित्यर्थः । स्फुटतरार्थश्रुत्यन्तरेति । य आत्मनेि तिष्ठन्नित्यादिः स्फुटतरार्थ श्रुनिः ! अभेदश्रुत्यभिप्रायेणेति । जगत्सृष्टिप्रलयाभिधायिश्रुतीनामप्युपादानोपादेय भावपतिपादनमुखेनाभेदमतिपादनपरत्वादिति भावः । एतन्निहस्वीकारहेतुरिति । काशकृत्स्रोयनिर्वाहस्वीकारहेतुरित्यर्थ । जनकयाज्ञवल्क्यसंवाद इति । ततश्ध मैत्रेयोब्राह्मणस्यापि याज्ञवल्क्यकर्तृकत्वात् , * अन्यश्च राजन् स पर; ) इत्यादियाज्ञ चल्यकर्तृकश्लोकसमानार्थत्वं वक्तव्यमिति भावः । अन्यश्च राजन् स पर इति । ननु पूर्वत्र, 'अन्यच्च शश्वदव्यक्तं तथान्यः पञ्चविंशकः । तस्थं समनुपश्यन्ति तमेक इति धवः ' इति लोके अव्यक्तशब्दितदेहस्थमात्मानं लोकानुभवप्रवणबुद्धयो देहाभेदेन पश्यन्तीत्युक्तत्वात् अस्मिन्नपि श्रेोके तदैकाथ्यैत्यभिज्ञानात् , “अन्यश्च राज्ञः स पर ! ६ति श्लोकोऽपि देहात्मविवेकपरं एव किं न स्यात् ? न च परशध्दः परमात्मन्येव प्रयेगार्हः, न देह इति वाच्यम् – “ महतः परमव्यक्त ! भित्यादी शरीरेऽपि परशब्दप्रयोगादिति चेन्न-एकप्रकरणगतोः क्षेोकयोरेकार्थत्वे अन्तर वैयथ्यैसङ्गात् * अभ्यञ्च शश्चदव्यक्त ? मिति श्लोको देहात्मविवेकपरः, * अन्यश्च राजन् स पर' इति श्लोकस्तु, “जुष्टं यदा पश्यत्यन्यमीशम् ”, “पृथगात्मानं प्रेरितारश्च मत्वा ? इत्यादिश्रुत्यनुसारात् जीवविलक्षणसंसारपरमात्मप्रतिपादनपर इत्येव युक्तमिति भावः । ननु अवस्थितिमात्रेण तदात्मकत्वे आकाशस्यापि तदात्मकत्वप्रसङ्ग इत्यत आह – अवस्थानञ्च शरीरप्रतिसम्बन्धितयेति । । ननु शरीरितयाऽवस्थानं हि आत्मतथा अबस्थानम् । ततश्चात्मतयऽवस्थितिहेतुकं सर्वात्मकत्वं किं सर्वशरीरत्वमुत सर्वस्वरूपत्वम् ? नाद्यः; हेतुहेतुमतोरभेदात् । न द्वितीय ; सर्वस्यापि । तत्स्वरूपत्वाभावादिति चेन्न - सर्वात्मकत्वं नाम सर्वसामानाधिकरण्य निर्देशार्हत्वम् । तव सर्वात्मभावनिबन्धनमित्यदोषः ! संवन्द्रियेति । “सर्वेन्द्रियान्तः करणं पुरुषाख्यं हि यज्जगत् । स एव' इति सामानाधिकरण्यं कृत्वा तत्र हेतुमाहः “सर्वभूतात्मा विश्वरूयो यतोऽव्ययः' इति । चारुरूपा सालभञ्जिकेतीति। 76 ६०२ श्रीरङ्गरामानुजमुनिवेिरचितः तत् रूपशब्दस्य स्वरूपपरत्वदर्शनादिति भाव । 'ततश्च त्वम्' इत्यस्य ततस्त्वमुत्पन्न इति भ्रान्ति व्युदस्यतेि – ततश्च त्वमितीति । ननु सर्वगात्भादित्यनेन व्याप्तिमात्रं सिद्धचेत्; कथं शरीरत्वमित्यत आह – शरीरं हीति । नृपंनभोभृत्येति । नृपप्रतिद्वन्द्वी भृत्यः । नभ:प्रतिद्वन्द्वो कुम्भ इतेि द्रष्टव्यम् । तच्छब्दवाच्यत्वस्य शरीरशारीरिभावनिवन्धनत्वे, * तदनुप्रविश्य सच त्यञ्चाभवत् , 'सर्वे खल्विदं ब्रह्म । इति श्रुत्योः प्रमाणतामाह अत एव तदनुप्रविश्येति । ननु नास्मिन् चाक्ये तच्छब्दवाच्यत्वं शरीरशरीरिभावनिबन्धनमिति प्रतीयते ; अपि तु अनुप्रवेश निबन्धनमिति प्रतीयत इत्याशक्याह अन्तःप्रवेशनेनेति । ननु, ' सर्व खल्विदं ब्रहे' ति वाक्ये ब्रह्माधीनोत्पत्तिस्थितिलयत्वात् ब्रह्म सर्वशब्दवाच्यमित्येव प्रतीयते न तु शरीरशारीरिभावनिबन्धन्नमितीत्याशैक्याह अननशब्दवाच्या स्थितेिरिति । सदायतनशब्देन स्थितिहेतुत्वाभिधानादिति । सामूलाः सत्प्रतिष्ठा इत्याभ्यां वाक्थाभ्यामुत्पत्तिलयोः सद्धीनत्वमुक्त्वा स्थितेः सदधीनत्वं वसु प्रवृतं सदायतन इति वाक्यं धारकत्वं दर्शयति । अतोऽवसीयते, सदायतनशब्दनिर्दिष्ट धारणं स्थित्यर्थमितीति भावः । हेतुत्वेनोपन्यासादिति । सर्वे खल्विदमिति वाक्य इति शेषः । 'शरीरशरीरिंभाव एवेति । हेतुत्वा क्षप्तशरीरशरीरिभाव एवेत्यर्थः । न केवलं सकलश्रुत्यविरोधमुख्यत्वोपपत्तेरिति । हेतुत्वं सिद्धमित्युतरत्रान्वयः। आत्मनो चा अरे दर्शनेने 'ति । “आत्मनेि खल्वरे दृष्ट श्रुते मते विज्ञाते इदं सर्वे विदितम् ?’ इति षष्टपाठो भाप्ये उदाहृत । “आत्मनो वा अरे दर्शने १,ति चतुर्थाध्यायपाठः टीकायामुदाहृत इति द्रष्टव्यम् । ' लक्षणाभिधान मिलि } जगत्कारणत्वलक्षणाभिधानमित्यर्थ । “ अन्यत्मन' इत्यस्यात्मानं विना इत्यस्यार्थस्य क्रुिष्टत्वादाह - यद्वान्तेति । परैरेवमर्थ उत्तः इति ! “दुन्दुभे र्हन्यमानस्य ! इत्यनेन हन्यमानदुन्दुभिप्रभवशब्दसामान्यं लक्ष्यते । दुन्दुभेस्वि त्यनेनापि तदेव लक्ष्यते । दुन्दुभ्यधातः संग्रामभूयिष्ठवीररसाद्यनुकूलेो दुन्दुभिध्वनि विशेषः । ततश्चायमर्थः--यथा; दुन्दुभिशब्दसामान्थस्य । विशेषभूतान् । शब्दान् दुन्दुभिशब्दसामान्यात् बाह्यत्वेन तंतो निष्कृष्य न कश्चिदपि 'ग्रहीतुं शक्नुयात् ; किन्तु दुन्दुभिशब्दसामान्यग्रहणेनैव तद्विशेषशंउद्देो. गृहीत. भवति । द-दा भावप्रकाशिका (वाक्यान्वयाधिकरणम् १-४-६) ६८३ घातसंज्ञकस्य दुन्दुभिशब्दविशेषस्य ग्रहणेन वा तदवान्तरविशेषशब्दो गृहीतो भवति । दुन्दुभिशब्द इत्येब हि दुन्दुभिशब्दविशेषा गृह्यन्ते । दुन्दुभ्थावात शब्द इत्येव हि दुन्दुभ्याघातशब्दविशेषा गृह्यन्ते । ततश्च दुन्दुभिशब्दसामान्यात् दुन्दुभ्याघातशब्दसामान्याच था तद्विशेषा न भिद्यन्ते – एवं चिट्रात्मस्फुरणं बिना स्फुरणशून्यं जगत् चिदात्मनो न व्यतिरिच्यत इति आशयः । शङ्कवीणादि दृष्टान्ता अप्येवमेव योजनीया इत्युक्तमित्यर्थः । दुन्दुभिशब्दे अध्यस्ता इति पाठ दृश्यते । तस्यायमर्थः- दुन्दुभिशब्दादव्यतिरिक्ता इति; विशेषस्य सामान्ये ऽध्यासाभावादिति द्रष्टव्यम् । उपरितनयोरिति । ननु दुन्दुभ्याघातशब्दस्य दुन्दुभ्याघातप्रभवशब्दे लक्षणा; न तु दुन्दुभिशब्दमात्रस्य । ततश्च उपरितनधोः दुन्दुभिशब्दयोरित्ययुक्तम्; दुन्दुभिशब्ददुन्दुभ्याघातशब्दयोरित्येब वक्तव्यमिति चेन्न – अस्यापि वाक्यस्य तत्रैव तात्पर्यात् । पूर्ववाक्यवैयथ्यैश्चेति । यद्यपि दुन्दुभेईन्यमानस्येति वाक्यस्य दुन्दुभिशब्दसामान्यात् निष्कृष्य विशेषशब्दान् ग्रहीतुं शक्नोतीत्यर्थप्रतिपादकतया साफल्यमस्ति – तथापि नात्यन्तप्रयोजनम् दुन्दुभेस्तु ग्रहणेने ? त्यादिना दुन्दुभिशब्दसामान्यग्रहणेनैव विशेषशब्दो गृह्यत इत्यर्थस्यपि सिद्धत्वादित्यत्र तात्पर्यात्। विवक्षितार्थलाभे पदान्तरेण सिद्धे तदधिक पदान्तरवैयथ् दृष्टान्तमाह – न हि गङ्गायामिति । आघानशब्दस्येति । दुन्दुभ्॥घातशब्दस्येत्यर्थः । न च दुन्दुभिशब्दावान्तरविशेषो दुन्दुभ्याधातसंज्ञकः शब्दविशेषोऽतीत्युक्तमिति वाच्यम्--तत्र प्रमाणाभावात् । सत्यपि तस्मिन् । दुन्दुभस्तु ग्रहणेन विशेषा गृहीता भवन्ती'त्यनेनैव चरिताथ्र्यादिति भावः। परणोपादीयभानेत्यादि। दुन्दुभितदाहृन्तृपुरुनान्यत्रापसरणेनेत्यर्थः । ‘वाक्यत्रयं(?) द्रष्टव्यमिति । समानार्थकमिति शेषः । तृतीयान्तयोः इत्यादिशब्दयोरिति । स यथाद्वैधागेरित्यादिना जगदेककारणत्वम्, एकायनमित्याद्भिना करण ग्रामनियमनश्चेत्यन्वय इति भावः । वृत्तिविशेषा बहवो दर्शिता भवन्तीति । स्पर्शनामिति बहुवचनेनैव शीतोष्णवैविध्ये सिद्धे सर्वग्रहणं शीतोष्णाद्यवान्तर 1, टीकायां बाक्यत्रये 'द्रष्टव्ये' इत्युक्तपसेोपासन-इत्येव दृश्यते । तदनुसारेण

  • वाक्यत्रये द्रष्टव्य इती' ति प्रतीकृधारणे समानाथकमिति शेषपूरणस्यावश्यकता नास्ति । ६०४

श्रीरङ्गरामानुजमुनिविरचिता वैविध्यप्रदर्शनार्थमित्येव वक्तव्ये, * वृत्तिविशेषा बहवो दर्शिता भवन्ती । ति कथमुच्यते ? न हि म्पर्शदिशब्दा वृत्तिविशेषपर ! तथा हि सति अनुवृत्त मयनत्वन्नाम तदुपादातृत्वमिति शो नाश्रयणीयः स्यादिति चेत्-सत्यम् । वृत्तिविशेषा बहवो दर्शिता भवन्तीत्येतस्य फलितार्थकथनरूपतया अदोषात् । सैन्धवखिल्य इति वान्यस्यापीति । चतुर्थगतस्यापीत्यर्थः । तस्येति । तादृशप्रेमास्पदस्येत्यर्थः । उद्बुद्धस्येति । असङ्कचितज्ञानस्येत्यर्थः । श्रुत्यन्तरार्थः प्रत्यभिज्ञानादिति । “न संज्ञास्ति ,” “न स्मरन् ! इत्यनयेरैकाथ्र्यादिति भावः । स्वाभाविकत्वं फलितमिति । उपाध्यनुतेरिति भावः । समित्येकीकार इति । संज्ञास्ती ? यत्रेत्यर्थः । ज्ञाननित्यत्ववचनाचेति । न विद्यते उच्छित्तिर्विनाशो यस्य तदनुच्छित्ति ; ज्ञानम् । अनुच्छिति धर्मो यस्य सोऽयमनुच्छितिधर्मा इति बहुत्रोहिगर्भबहुीहिणेत्यर्थः । स्खनिष्ठत्वभ्रमानुवाद इति । आत्मानं स्वनिष्ठ भन्वानः स्वनिष्ठत्वेन.भिमन्यमानेन करणेन स्वनिष्ठत्वाभिमानविषयं विषयं पश्यतीत्यर्थः । कर्तृकरणकर्मसु स्वनिष्ठत्वभ्रमोऽनुवर्तन इत्यर्थ । खनिष्ठार्थान्तरदर्शनं न स्यादिति । ब्रह्मस्वरूपानवभासे ब्रह्मामकृत्वदर्शनासंभवात् अब्रह्मात्मकार्थान्तरदर्शनं स्यादित्यर्थः । अत्र, ‘येनेदं विजानाती' 'ति वाक्यस्य, “ग्राहकादि जगत् सर्वे येन कूटस्थसक्षिणा । लोकः सर्वो विजानाति जानीयातू केन तं वद' इति सुरेश्वरवर्तिकोक्तप्रकारेण, येन सात्रूिपेण लोकः सर्वो विजानाति, तं केन विजानीयात्; स केनापि दृश्यो न भवतीत्यर्थ इति पैरव्याख्यातम् । तत्रानुपपति माह – अन्यथा आत्मा वा अरे द्रष्टव्य इत्यादिना । अन्यथा केवलदुव बोधत्वे कथित इत्यर्थः ! प्रकारो व्युद्स्यत इति । व्रणीति शेषः । ग्रहणानर्ह इति । ततंश्च, * न गृह्यत’ इत्यनेन न पैौनरुक्त्यमिति भाव । नन्वचित्मङ्गे विद्यमाने कथमचित्पङ्गनिषेध इत्यत , आह न ह्यचित्सङ्गोस्येति । पूर्ववाधयेन पुनरुक्तीति । 'येनेदं विजानाति तं केन विजानीयात्', 'विज्ञातारमरे केन विजानीयात् 'इत्यनयोः पौनरुक्त्यमिति भावः । उपायान्तरनिषेधपरमिदमिि । अत्र विजानीयादित्यनेन मुक्तिकालीनब्रह्मानुभव उच्यते । ततश्ध उपासनभन्सरा भावप्रकाशिका ( वाक्यान्वयाधिकरणम १-४-६) केनोपायेन विजानीयात्-मुक्तिमनुभवेदित्यर्थः । एतावदित्यस्य अर्थमाह विजानी यादित्यनेनेति । विजानीयादित्यनेन ब्रह्मानुभवलक्षणप्राप्तेरुत्रात् एतावदित्यनेन तपरमश युक्त इति भाव । अनुपयोगाद्विरुद्धत्वाचेति । जीवोत्पतिमलक चिन्तनं प्रकृनम्यानुपयुक्तम् । न छेक एव भ्रान्तः पुरुषः स्वाभिमतविरुद्धमर्थ कदाचिदङ्गीकरोति इति चोत्तरत्र स्पष्टम् । द्वेधा व्याख्यातमिति । षतिजायापुचवित्तादिभियसामूचितेन भोक्त्रात्मशे पक्रमस्पपूर्वपक्षबीजस्य परिहारपरतया त्रिसून्या का योजन, 'ज्ञिानवन एवैभ्यो भूतेभ्यसमुत्थाय तान्येवानुविनश्यती' ति द्रष्टव्यत्वेन प्रकृतस्य विज्ञानात्म भावेन समुत्थानविनाशरूपमध्यमबाक्यगतजीवलिङ्गस्यान्यथासिद्धिपर द्वितीययोजनेतेि व्याख्यातमित्यर्थ । *इदै सचें यद्यत्मामेति अभेदव्यपदेशस्येति । ' आत्मनः वभाय सर्वं प्रियं भवति । आत्मा वा अरे द्रष्टव्य ' इत्युपक्रमे अभेदव्यपदेशस्य अभेदव्यपदेशपर्यवसितस्य भोत्रात्मनोपक्रमस्येत्यर्थः । आत्मनि विज्ञाते सर्वमिदं विज्ञानं भवति, इदं सर्वं यदयमामा इति प्रतिज्ञा(प्रज्ञ)ाभेदोपपादककार्थकारण भावायतैक्यसूचकत्वं प्रथमसूत्रार्थ इति वर्णेिनमित्यर्थः । एवमेव पाठश्चत् समीचीन इतरथ| यथाऽथमर्थः सिद्धयति, तथःऽध्याहृत्य योजनीयम् । उत्क्रमिष्यतोः ब्रह्म भावापत्तीति । अत्रापि भोक्लत्मनोपक्रमस्येति शेषः पूरणीयः ! एवं ब्रह्मण एवा विकृतस्येत्यत्रापि द्रष्टव्यम् । एनं वदतोऽभिप्रायश्शोधनीय इति । यद्यपि शाङ्कर भाष्ये, “काशकृत्स्रास्य चाचार्यस्थाविकृत: पर एवेश्वरो जीव इति मतम्। आइभरथ्यस्यतु यद्यपि जीवंस्य परमात् अनन्यत्वमभिप्रेतम्, तथापि कार्यकारणलक्षणभेदः क्रियानप्यभि प्रेन िगम्यते । औडुलोमिuक्षे पुन. स्पष्टमेबाबस्थानापेक्षौ भेदाभेदौ गम्येते । तत्र काशकृत्स्रोयं मतं श्रुत्यनुसारीति गम्यते । प्रतिपिपादयिषितार्थानुसारात् तत्त्वमस्यादि श्रुतिभ्यः ?' इति ग्रन्थे तदाशयः स्पष्ट एव प्रतीयते । तथा भामत्यामपि, बहि स्फुलिङ्गयोरिव जीवपस्योत्प्युपादानोःादेयभावकृौ भेदाभेदावित्याश्मरथ्धमत । भविष्यन्तमभेदमादाय भेदकालेऽप्यभेदेन व्यपदेश इत्यौडुलोमितमिति प्रतिपादितम् तथापि सम्भावनामात्रादेवमुक्तमिति द्रष्टव्यम् । पुनश्चैवं योजितमितेि । इत्थं हेि शाङ्करभ.ष्यम् ३ ६०६ श्रीरङ्गरामानुजमुनेिविरचेिता

  • यदप्युक्त प्रकृतस्यैब महतों भूतस्य द्रष्टव्यस्य भूतेभ्यः समुत्थानं ि विज्ञाना

त्मभावेन दशयन् विज्ञानात्मन एवेदं द्रष्टव्ये दशेयतीतेि । तत्रापीयमेव त्रिसूत्री योजयितव्या - प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः । इदमल प्रतिज्ञातम्--' आत्मनि विदिते सर्वे विदितं भवति , 'इदं सर्वे यदयमात्मे ! ति च । उपपादितञ्च सर्वस्य नामरूपकर्मप्रपञ्चस्य एकप्रसवत्वादेकप्रलयत्वाञ्च दुन्दुभ्यादिदृष्टान्तैश्च काथै कारणयोरव्यतिरेकप्रतिपादनात् । तस्य एव प्रतिज्ञायाः सिद्धिं सूचयत्येतलिङ्गम् यन्महतो भूतस्य भूतेभ्यस्समुत्थानं विज्ञानात्मभावेन कथितमिति आश्मरथ्य आचार्यो मन्यते । अभेदे हि सति एकविज्ञानेन सर्वविज्ञानं प्रतिज्ञातमवकल्पत इति । उत्क्रमिष्यत एवम्भावादित्यौडुलोमिः । उत्क्रमिष्यतो विज्ञानात्मनो ज्ञानध्यानादिसामथ्र्यात् संप्रसन्नस्य परेणात्मना ऐक्यसम्भवादिदमभेदाभिधानमित्यौ डुलोमिराचार्यो मन्यते । अवस्थितेरिति काशकृत्स्रः | अस्यैव परमात्मन अनेनापि विज्ञानात्मभावेनावस्थानादुपपन्नमिदमभेदाभिधानमिति काशकृत्स्र आचार्यो मन्यते । नन्वात्मोछेदाभिधानमेतत्, 'एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यतेि न प्रेत्य संज्ञास्तीति । कथमेतत् परस्पराभेदभिधानम् ? नैष दोष । विशेषविज्ञान विनाशाभिप्रायमेतद्विनाशाभिधानम्; नात्मोच्छेदाभिप्रायम्' इति । ततश्च पुरोवदिशाङ्करभाष्यार्थोऽसाद्वाक्यात् यथा सिद्धयति, तथा अध्या हारव्युत्क्रमादिकमाश्रित्य योजनीयम् । प्रकरणस्य परमात्मपरत्यै न नेिवारयतीतेि । ननु, * एवं वा ऑरे अयमात्मा अनन्तरोऽबाह्यः कृत्स्रः प्रज्ञानधन एवैतेभ्यो भूतेभ्यः समुत्थाये । त्यादिना प्रकृतस्य द्रष्टव्यानन एव अयमितेि परामृष्टस्य विज्ञानात्मभावेनोत्पत्तिविनाशवर्णनात् कथमुत्पत्तिविनाशश्रवणं प्रकरणस्य परमात्मपरतां न निवारयेत्। । “ द्रष्टज्यस्यात्मनी जीवाचिशब्दांनर्देशकृताया अपरमारभस्वर्शकाया निराकरणीयत्वा ? इतेि स्वयमेव वक्ष्यमाणत्वाचेति चेत्-- सत्यम् । अविकृतस्य ब्रह्मणो जीवभावेनावस्थानं न संभवतीत्यादिदूषणान्तरे तात्पर्यात् । अभेदव्यपदेशनिर्वाहस्त्यत्यन्तापेक्षित इति । एतेन “इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ) इत्यधिकरणे, “एवं विलक्षणत्वे सिद्धे सामानधिकरण्यनिर्वाहार्थम्, * अवस्थितेरिति काशकृक्षः ? इति भावप्रकाशिका (प्रकृत्यधिकरणम् १-४-७) ६०७ सूत्रमत्रैव सङ्गतम् । एवं सूत्रयमेतदधिकरणशेष इत्यर्थः ” इति वक्ष्यमाणत्वात् कथमत्र सङ्गतिरिति शङ्का परास्ता यादवप्रकाशैस्त्विति । प्रतिज्ञासिद्धेरिति सूत्रत्रयमपि सूत्रकाराभिमत निर्वाहपरमेव व्याचक्षते ; न तु पूर्वस्त्रद्वयार्थस्य दूष्यत्वम्, तृतीयसूत्रार्थस्य सूत्र काराभिमतत्वमिति । 'विकल्पायोग्यत्वादिति । विकल्पेन दूषयितुमयुक्तत्वा दित्यर्थः । इहाप्युपन्यस्तं स्यादिति । औडुलोमितप्रत्यभिज्ञानादिति भावः । पूर्णत्ववदिति । अंशान्तरसापेक्षत्ववदित्यर्थः । त त्तच्छब्दवाच्यत्वाभावादिति । तृणादिशब्दवाच्यत्वाभावादिति भावः । इति वाक्यान्वयाधिकरणम् । प्रकृत्याधिकरणम् (७) प्रकृतिश्ध प्रतिज्ञादृष्टान्तानुपरोधात् १-४-२३. पेटिकासङ्गतिमिति । पेटिकाभ्यामस्याधिकरणस्य सङ्गतिमित्यर्थः । विक ल्पेनेति । “आनुमानिकमपी 'त्याद्यधिकरणत्रये ब्रह्मकंॉरंणत्वापतिक्षेपेणैव ब्रह्मणः कार णत्वमभ्युपगम्य कचित् प्रधानमपि कारणं भवत्विंत्युत्थितो विकल्पोऽन्ययोगव्यक्छेदेन नेिरस्तः । 'कारणत्वेन च ' इत्याद्यविकरणत्रयेतुं प्रधानमेव'जंगत्कारंणमित्युस्थितं नियमेन कारणत्वमथोगव्यवच्छेदाय निरस्तमिति भावः । ननु द्वितीयाधिकरणस्य कथं प्रासङ्गिकत्वम्; छायानुसारिवाक्यस्य विषयतया त्रिपाद्या साक्षात्सङ्गतत्वादित्या शङ्कय, उभयथाऽपि साक्षात्सङ्गतिरस्तीत्याह---तत्र छायानुसारीति । ननु सिद्धान्तेऽपि प्रधानेश्वरयोरुभयोरपि कारणत्वस्येष्टत्वात् समुच्चयनिरासो न युक्त इत्याशङ्कय सभप्रधानतया समुच्चयस्य निरसनीयत्वं विवक्षितमित्याह खनिष्ठवस्तु द्वयस्येति । परस्परशरीरशरीरिभाचानापन्नवस्तुद्वयस्येत्यर्थः । सर्वशक्तित्वादिति । सर्वं शक्तिर्यस्य तत् सर्वशक्ति, तत्वादित्यर्थः । 1. विकल्पयोग्यत्वादित्येव टीकायां दृश्यते । । ६०८ श्रीरङ्गरामानुजमुनेि विशचिता ॐ यत्किञ्चित्सृज्यते येन सत्त्रजातेन वै द्विज । तस्य सृज्यस्य सम्भूतौ तत् सर्वे वै हरेस्तनुः ॥ ण् ३ति सर्वस्याऽपि शक्तिथनायस्वात् प्रकृतेर्विशेषणत्वमिति भावः । वेदान्तैरेवेति व्याख्येयं पदम् । तद्विशेषणतयेति “ तेनैदाधिष्ठिता जगत् " इति वामये अर्थतः प्रधानस्यापीश्वरस्य तृतीयया। प्रथमान्तविशेषणत्वप्रतिपादनमविरुद्धमिति द्रष्टव्यम् । मायां प्रति प्रेरकत्वमिति । ईशनं हि नियमनम् । तच्च प्रेरणम् । तत्र प्रेयकायां संनिधानात् मायाया एव प्रेर्यत्वं लभ्यत इति भावः । इदमुपलक्षणम्

  • मायां तु प्रकृतिं विद्यात् " इत्यत्र प्रकृतिशब्द उपादानपरः । "जनक

प्रकृतिः ", "प्रकृतिश्व प्रतिज्ञादृष्टान्तानुपरोधात् ” इत्यादिवत् । ततश्च मथाया उपदानवस्य, मायाविन ईश्वरत्वस्य च प्रतिपादनात् निमित्तोषादनभेदः श्रुतिप्रति- पञ्च इति पूर्वपक्षिणो हृदयमित्यपि द्रष्टव्यम् । उपदानवं समर्थयतीति केचित् कशे पाठो दृश्यते । तत्र परिवृढमचष्टे परिवृढ्यतीतिवत् समर्थशब्दात् , तत्करोतीति णिचि परस्मैपदं निर्वोढव्यम् । समर्थयत इति पठतु सुगम एव । 'एवमेत्र हीत्यादिभाष्यं श्रुत्यनभ्युपगमपक्षप्रतिपादकवयव्यवहितमपि हि शब्दारस्यानुरोधेन व्यवहितश्रुत्यनुग्राहकपरंतया ह्याचष्टे - कारणश्रुतेरिति । (पूत्रोंक्तेतीति ? ।)'.. ....................................... अर्थद्वयसधनपसया योजनम् ............ मात्रसाधनपरतया योजनमयुक्तमिति भावः । ....................

ननु परिणामादिति सूत्रप्रयोजनस्य , “न तु दृष्टान्ताभावात् ", " भोक्तूषरोरविभगवेत् - स्याल्लोकवस्", "लोकस्तु लीलाकैवल्यम् ”इत्यादिभिः कृतकरत्वाद्रेवर्थमित्याशङशह - द्वितीयाध्यायेषु बहुष्विति । , इदं तारकोदो टुण्डलितम् । कंचनस्यपि । वस्तुत इयं भावप्रकाशिकपक्तिरेखा स्यात् । परंतु कारणवश्रुतेरिति प्रतीकधारणम्युकम; अनन्वयात् । अतः प्रतीकेन परं पूर्वोक्तीत्येवंरूपेण भाव्यम् । 2. एतद धिकरणसिद्धान्तापक्रमप्रभृति-आत्मकृतेरितिस्त्रव्याख्यापर्यन्तभावप्रकाशिकाभाग स्त्रटीत इंडे तलकोशचशत् ज्ञायते । भावप्रकाशिक ( प्रनृत्यधिकरणम् १-४-७ ) ६१ परिणामती १४२७ इह प्रतिपक्षाच्छब्दादिवदति । शब्ददेव भूमितः" इत्यादाविति शे: । प्रधानकारणत्वादिनीनामिति - यद्यपि प्रधानकारणस्यवादिनीनां गौरनाथन्सवती । इत्यादीनां परमक्षप्रथन्तुवं नत्र भाष्ये कथ्यते - तथाsपि तमः प्रभूतेः शरीरत्वप्रतिपादन (ईश्वरस्य [ईश्वरशरीरस्त्र ? कथंन) शरीरवाचि शब्दानां शरीरिपर्यन्तचात् परमासपर्यन्तवं तेषामपि शश्दानामभिहितमेवेति भावः । सन साहित्यभावं विवक्षितमिति - आकाशमिन्द्रियैः संयुज्यत इत्यर्थः । आकशव्यदशायां स्पर्शरूपरसगन्धतन्मात्राणां नष्टत्वांद हे बहुवचने न तार्यः मिति । लयशब्देन जीवत्रसंणोः स्त्रलपैक्चेत्यादि । अत्र ‘अविभागपत्ति दशायामपि चिद्वस्तु अतिसूक्ष्म सकर्मसंस्करं तिष्ठति " इति ष्ठमाश्रिस्य प्रथमतृतीय व्याख्याने; चिदचिद् अतिसूक्ष्मम् ’ इति पृष्ठमाश्रित्य द्वितीयव्याख्यानमिति द्रष्टव्यम् । श्रुत्यन्तरैकार्यादिति । “ न जायते म्रियते वा विपश्चित् " इत्यादिं श्रत्युत्तरैकार्यादित्यर्थः । परभारमनैकीभूतयन्तसूक्ष्मचिदचिद्वस्तुशरीरादेकं सादेवाद्वितीअ ण् इतितं भष्ये अंत्यंतवूक्ष्मचिदचिद्वस्तुशरीरादित्यस्य एक देवाद्वितीयादिश्येतद्धंख्यानर्हपत्वमिभिधायें सूक्ष्मचिदचिच्छीरकंस्वाभ्युपगमे एकसदेवाद्वितीयदित्येतवं दृष्टान्नं आचष्टे - यद्वाऽऽनन्दवल्यामिति । उदाहृत१५ो छेति । स तपोऽतप्यंते ? यदिष्वित्यर्थः । तेथ अलोचनं इत्यस्माद्धातोरिति। यद्यपि तप आलोचनं इति धातुर्गणे न पंटिंnः । तैल ’ तखें सन्तप इति शब्दकरणे पठ्यते ; तप ऐषीर्यं चेति दिवादौ ; तयं दोIह सूतिं चुरादौ - तथापि धातूनामनेकार्थवत् अलोचनमप्यर्थ इति भावः । . घटकस्थं वाक्यविशेषस्येति । भेदाभेदञ्चन्निघटकस्य, “ तदैवानुप्रविशत्' इत्यादेरित्यर्थः । ननु, सुष्टानुप्रात्रिशदितिं दृष्टञ्चनतरमेवानुप्रवेशश्रवणात् चिक्रियमाणे- द्रक्ष्यस्यापीति विक्रियमाणावस्थायामेवमस्या अवस्थानं कथमुच्यत इत्याशङ्कग्रह तत् सृष्ट्वा तदेवानुप्रविशदियदि । झाप्रत्ययभरस्योपसङ्गमभिप्रग्रहं यद्ध सृष्टिपूर्धकेति । अस्मिन् पत्रे विंक्रियमाणद्रव्यस्यापीत्यस्य निर्वाइनह तदनी मिहोक्तमिति ? ततश्च ‘तत् युद्धे ति वाक्ये स्थित्यर्थानुप्रवेशः कथ्यते । ६१९ श्रीरङ्गरामानुजभुनिविरचित तदनुप्रविश्येत्यनुप्रवेशस्य समानाधिकरण्यहेतुत्वप्रतिपादकांचे सृष्टिसमनुप्रवेशal एवोच्यते ; न तु पूर्वववयोक्तानुप्रवेशव्यक्तिरिति भावः । निमित्तवमाने परोक्ताया इति । निमित्तकणमते प्रमाणस्येन परोसता इत्यर्थः । भाष्ये तदात्मानं स्वयमकुरुतेश्येवमादिभिरैकार्यादिति । सफलश्रुसिभिरैकध्द्यादि- त्यर्थः । अन्यैरिति । शङ्करयादवादिभिरित्यर्थः।। योनिश्च हि गथिते १४-२८, ‘ योनिष्ट इंद्र सदने अकारि " इति मन्त्रस्ययमर्थः । हे इन्द्र ते सवने तत्र उपवेशाय । योनिः स्थानमकारीत्यर्थः । योनिशब्दस्य उपादानवचित्राभावे दृश्वासः । अत्र चोदयन्ति - यदुक्तमेकविज्ञानेन सर्वविज्ञानप्रतिज्ञया दृष्टान्तस्य चानुपरोधार्थं ब्रह्मण उपादानवं वक्तव्यमिति - तन्न; प्राधान्येन सादृश्येन वा तदुपपत्तेः । लोके हि, अस्य ग्रामस्य प्रधानभूते चैत्रे दृष्टं सर्वं दृष्टा इति ख्यपदेशो दृश्यते ; प्रधानदर्शनस्य तदितदर्शनकार्यघूर्वहवत् । एवमिह पि प्रशदर्शनस्य तदितरदर्शनकार्यनिष्पादनसमर्थनया तथाव्यपदेशप्रप्तेः। अथा सादृश्यनिमित्सोऽपि व्यपदेशो दृश्यते – “ एतेन गवादयोऽपि क्रतवो र्याख्यानाः ” इति । यथ, ज्योतिष्यस्यानेन इतरेषां गवादीनां तत्सादृश्येन व्याल्पसधम् --- एवमिहाथि ब्रह्मणि शते सत्वादिना सादृश्यात् तदितरेषां ज्ञातवसंभवात् । अत एव इष्टान्तानु परोधोऽप्यसङ्गतः । न शेकस्मिन् मृत्पिण्डे ज्ञाते सर्वे मृण्मयं विज्ञातं भक्षति । सर्वस्य मृतकार्थस्य एकमृत्पिण्डारब्धत्वाभावात् । एकस्य नखनिकृन्तनस्य लोहमणे सर्वलोहमयकाष्र्णायसोमादनवjभावात् । न च सर्वं मृण्मयमित्यत्र सर्वशद एक नृविण्डारब्धकार्थपर इति वाच्यम् - तथा कथनयं प्रमाणाभावात् । अत एव, ‘अभिध्यपदेशाच्च ’ इति सूत्रोक्तो बहुभवनसङ्कल्पो ऽपि न प्रमाणम् ; अन्सयमि रूपेणैव बहुभावस्य सङ्कल्पविषयवसंभवे तेजोबलादिरूपेण बटुभवजस्य सङ्करु विषयचे प्रमाणाभावत् । उक्तवाभियुतैः-- “ बहु स्यामिति सङ्कल्प्य तेजःप्रभृतिसर्जनम् । गुरुः स्यामिति सङ्कल्प्य शिष्यसम्पादनं यथा ॥" भावप्रकाशिका ( प्रकृधिकरणम्. १-४-७) ६११ } इति । अत एव, ‘सदा स्नानं यमकुरुते ’स्य व्याख्यातम् । अन्यस्यादिरूपेण स्त्रकार्यत्वस्योपपतेः । एतेन “साक्षच्चोभयनानात्", ""योनिश्च हेि गीयते' इति युज्यन्तमपि ध्यायतमिति अत्रोच्यते । यवेकविज्ञानेन सर्वविज्ञानप्रतिज्ञायां सादृश्यमNधान्याभ्यां गौणमेव सर्वविज्ञानमभिहितं सत् , तहैिं, 'कथं नु भगवः स आदेश भवती ' ति प्रश्नस्य, ‘यथ? सोयैकेने ' ति प्रतिवचनस्य चासक्तचापरे। ब्रह्मविज्ञानेन प्रपञ्चज्ञातयस्य मुख्यतयां कृतधृतिसन्दर्भ सामञ्जस्यात् । एवं युपाख्यायते - उद्दको वास्तणिः स्वपुत्रं तक्रेतुं स्वनियोगात् द्वादश वर्षाणि गुरुकुले स्थित्वा सर्वान् वेदान् अधीय प्रतिनिवृतम् , ‘उंस समादेशमप्राक्ष्यो येनभृतं श्रुतं भवति अमतं मतमविज्ञातं विक्षतम् ' इति पृष्ट, ‘कथं नु भगवः स आदेशः ’ इति एकविज्ञानेन सर्वविज्ञानं कथं नूपपद्यत इत्याशयवता पुनः पृष्टः, मृत्पिण्डादिदृष्टान्तैः तदुपपादयामासेति । यद्यत्र सर्वविज्ञानं भाषायाञ्चभमयं गौः स्यात् , तद । प्रधानज्ञानेन सर्वमन्यदप्रधानमविदेतमपि फलतो विदितप्रायं भवती- त्यस्यार्थस्य (मिप्रयस् ) लोकसिद्धत्वेन एकविज्ञानेन सर्वविज्ञानस्यानुषपतिं पश्यतः, ‘कथं नु भगवः स आदेश ’ इति प्रश्नो न स्यात् ; तमिप्रायानभिज्ञेनं कृतेऽपि प्रश्ने, प्राधान्यात् साइमा सत्रं स्यादित्येव प्रत्यवक्ष्यत । नैतदुभये युधभते । 'वचर्भणं विकारो नामधेयमेति दृष्टान्तेऽपि तदुपपादनमथनमन वलम्बनमेव स्यात् । तथा, “ बहु स्यां प्रजायेये यभिध्योपदेशोऽपि उपदानवोर् पदक एव “ ततेजोऽसृजत " इत्यादिना अनन्तरवक्ष्यमाणतेजःप्रभृयामना बहुभवनस्यैव सङ्कल्पविषयतायाः वक्तप्रवत् । एकमेवाद्वितीयम् ? इत्यादिना सुरैः। प्रगेत्वेनद्रेतीयवेनात्रधारितस्योपदानवनिमित्तयोरधश्यम्भयञ्च । तसlत्रु- पादनघनत्यख्यानं वेदान्तवैक्षनिमित्तमिति युक्तमित्युपश्यामः । उपासनफलपरमिति। “ यदा पश्येः पश्यते रुक्मवर्णाः कर्तारमीशं पुत्रं अयोनिम् । तद। विद्वान् पुण्यपापै विधुर्ष निरञ्जनः पंरंमें समुपैती ' ति फलापरवाक्यस्थंवादिति भावः । लक्षणायोगं दिति । उपादानय्क्षणायोगादित्यर्थः। पीतशङ्कस्य शङ्कान्वरेणेति । प्रतिशब्दः पीतशेद्धयः । शङ्कशब्दः शर्धन्तर ६१२ औरङ्गरामानुजमुनिविरचित! परः सतश्च (तथा) शुक्रशङ्खं पीतशतेऽध्यस्यत इति भावः देहेऽधिष्ठाने ऽख्षस्तदिति । ततश्च-यन्तं यैस्तामनाधिकरण्येन प्रतीयते, तदुपादानमिति लक्षणयोगादिति भावः । आत्मनि दे६६धाम इति चेदिति । तथा देहें भी । मन एवपादानत्रम् ; न वामन प्रति देहस्येति भावः । अभ्यसे मिथ्येति भवितुं युक्तमिति - अन्योन्यक्षिन्नन्योन्याभकन अभ्योज्यधर्मश्चाध्मस्येति विषये युष्मदर्थ इति षष्ठो दृश्श्रते । तत्र भवितुं युक्तमितीत्यभ्यनन्तरम् । आक्षिप तथाऽपीति शेषः पूरणीयः। ‘‘अध्यसे मिथ्येति भविंतु युक्तमित्यन्त- अन्यस्याध्आस नास्तीॐि घर्थः । तदन्तस्य शङ्करभस्याध्यासाको रूप ; तथा अन्योन्य सन्नन्योन्यामकता’ इंयादित्रन्थस्यैवाध्यासतीर्थनरन्वेति द्रष्टव्यम् । भाकरमतमाह - यश्चापीति । यदवप्रकाशीयेति । अन्यसहितसाध्ये- नेति । अहष उपदनस्वभव्यनहितसंध्यम् । तन्निर्वाहके प्रकृत्यैक्य तु ३५वहितं साध्यमित्यर्थः । वक्ष्यमिति । प्रकृतिथेति 'पदेन साध्यतथ चतच्यमित्यर्थः । उषदनत्वं हि प्रधानसयमिति । अव्यवहिते चेति शेषः । विक्रियामिति । दर्शयतीति पूर्वेणान्वयः । न हि प्रलयात् पूर्वमेकत्रषत्सरिति । ‘एकमेव द्वितीयम् । तदैक्षत बहु स्या प्रजायेयेति श्रुतिभशादेवावस्थाया बहुभवः सङ्कल्पादपूर्वभाववश्यम्भाधादिति भावः । अलूक्षविभक्तिर्कवेमेति । यद्यपि सम सभावेऽपि, “ स्वमोर्नपुंसकात् ’ इति अमो लुप्येव, तथाsपि दधि पश्येत्यादिवत् स्मृतायाः विभक्तेरेवर्थप्रत्यायकवोपप्रौ समासे लक्षणाश्रयणस्यायुतयादिति भावः । मिथः प्रहारप्रक्षारिभावनभ्युपगमाच्चेति । अभ्युपगमे अमदष्टसिद्धिरिति भावः । प्रकृतेरेत्र महदद्युपादानत्वं स्यादिति । ततश्चाभिननिमित्तोपादान अक्षयवो न स्यात्; नियन्त्रंशस्य निमित्वादिति भाव । इदमुपलक्षणम् - ब्रह बहुत्वं च स्यादित्यपि द्रष्टव्यम् । तत् कि धूममुदाय इति । यद्यपि, ‘भोक्तृ भोग्यनियन्तारः किं पश्येकं अहो ? ति पूर्वचित्र रुपादस्य विकास ग विशेषः ततश्व त्रयाणां मिथो भिनत्वेऽपीत्येतचर्यन्ते प्रन्थो नातीव सप्रयोजन इति भाति - तथाऽपि दृषणान्सरं वक्तुं पुनर्वाक इति द्रष्टव्यम् । शङ्कते त्रयाण पिथो भिभवेऽपीति । ऽकामना एकले अर्णीयमिति । ननु पत भावप्रकाशिका (करणधाधिक (णम् १०४-७ } ६१३ स्कन्धादीनां भेदप्रहाणेनं एकंवृझनन्थस्य .त्, इष्टकानामिषुकात्वमभेदप्रहाणेन एकभियनन्यदत्र , चिदचिदीश्वरांशः भेदकाकरप्रहणेन एकत्रह्मनन्यत्वं सिद्धान्तिनोऽप्यसिमहमिव प्रतीयते । न चैत् सिद्धास्तिनोऽभिमतं भवति, त्रयाण एकत्रलारमक्षयभावादिति चेन्न - चिदचिद्विशिष्ट ईश्वरो हि , न तु विशेष्यमात्रभ। संतखं विशिष्टोतर्गतकें तैयjणमपि साधारणमित्येतदभिप्रायेण ब्रह्मामना एवं वर्णनीथभिर्युक्तमिति द्रष्टव्यम् । छिस्त्रयामङ्गुलविति । छेदेन स्त्रदेहात् पृथवंध्यवादिन्यैर्थः । कस्यचित् खरूपमिति । विशिष्टभ्येत्यर्थः यक्षद्विशेष्यभाविनमिति । इदमुपलक्षणः ॥ दण्डविशिष्टस्वपे दण्डस्यत भवेऽपि न दोष इत्यपि द्रष्टव्यम् । वझेरुष्णस्त्रं स्फोटजनन इति । नु उष्णस्पर्शस्य कथममित्ररूपवम् ; गुणगुणिनोभेदात् । स्वं हि रूपं स्वरूपमित्युच्यते, न तु स्वपृथपिंसदं सर्वं स्वरूपम् । यदि कारणतावच्छेदककोट्यनुर्भविष्ठं सर्वं स्वरूपमित्युच्येत-तहैिं आलोक गतोद्भूतरूपवस्य चाक्षुषपस्य उद्भूतरूपगतकारणसायामधच्छेदकरमादालोकस्य- युद्भूतरूपस्वरूपवप्रसङ्गः ; तथा आ-धन्प्रभवयद्दिवम्य धूम इनकायश्छेदकवत् आईंन्धनादेरपि वह्निवथानुप्रवेशप्रसङ्गात् (ः) अतस्तेषु स्थैरूपस्यवादः स्वीयरूप त्वाभिप्रायः ; न तु स्वभिन्नाभिप्रायः । स्वं () प्रकृत्यादीनामपि परमभ पृथसिद्धविशेषणतया तन्वंशशक्तिरूपशब्दार्थाभिधेयत्वमस्तु नाम । नैतावता तद् तचjथा एतन्निष्ठत्वमस्ति । तथा हि संति दूतशस्तिस्वशरीरवांशवीडत्वादीनामपि प्रतापगतप्रसङ्गात् । ततश्च प्रकृतेर्महदादिरूपेण परिणममानवेन प्रकृतेरेखोपदनवं स्यान् ; न तु ब्रह्मणः इत्याशङ्कभुपसंहव्याजेन निराकरोति-अतो महदाद्यवस्थाः चिदचिद्विशिष्टब्रह्मस्वरूपगत इति । न हेत्वसिद्धिरिति । अथे भवः - द्वािद चि दृष्टमेत्र मल्ल; ने विशेष्यंमन्नम् । चिदंचिद्विशिष्टं च महदद्यधस्थायोगंभ्रमस्यै वेति । न हि नभिमात्रं रथचक्रमिति । यथा परमधराधेयभावमापन्न: नाभ्रिरथनेमयः रथचक्रशब्दवाच्यस्वरूपान्तर्गताःयथा व बसंदविशिष्टेषीकास्वरूपं मुञ्जदिशब्दब्रांच्यम्, यथा च वक्त्रादिघृतक्रांण्डस्त्रैरूपभेष कैदीशब्दवाच्यम्, एवमधाराधेयभयापनंभोक्तृभोग्यनियन्तृस्वरूपं ब्रन्नशब्दवाच्यमित्यर्थः । ६१४ औरङ्गरामानुजमुनिविरचिता ननु काष्ठगतज्ययः कष्ठगतैकरणस्बोपपादकवे प्रकृतिंगनावस्थायाः प्रकृतिगतपादनवनिर्माइक्वमेव स्यात्; न तु ब्रह्मपादानवनिर्वाहकवमित्यक्ष आह करणकारकस्य तु खनिष्ठत्वादिति । प्रकृतेस्तु स्यनिष्ठस्वभावात् नोपादनांवमिति । भावः । ननु मृपिण्डाश्रयस्य वक्रय मृत्पिण्डगतघटवधाश्रयत्वं किं न स्यादित्य शङ्कयाह आश्रयिनिष्ठमिति । स्वतन्त्रं गृपिण्डाद् वस्तु स्वाधारे चक्रे स्वगतांब स्थायोगिनां न निर्वहती (निर्वाहयती) त्यर्थः । व्यवहितपत्रवेध इति । पत्र वेधान्सरेण व्यवहितपल्लवेष इत्यर्थः । कुलालस्येति । हेतुरचेन सजातीयस्यापार व्यवहितत्वादिति भावः । व्यवहितस्येति - धनुश्शरयोः द्वयोरपि हेचवान्तर रूपमहरणस्वाकान्तस्यादिति भावः । निष्पादककार्यनिष्यादमरूपकिञ्चित्कार- सद्भावादिति। तन्निष्पादव्यापारमिष्पादनरूपविकश्चिकारसङ्गवदिस्यर्थः अति प्रसङ्गः परिहृत इति । अन्वयव्यतिरेकाभ्यामतिप्रसङ्गस्य निवार्येत्यादि- त्यनेनेत्यर्थः। अधन्यादेरिति । अध्यवहितस्यापीति शेषः । संयोगमत्रे व्यवधाय कत्वमिति । आस्तरणादिकं शयानस्य पर्यङ्गसंयोगं परं निरुणद्धि ; न त्वाश्रयाश्रयि- भघमपीति भावः । स्खधारणसमर्थवस्तुनिष्ठEqचधायकत्वादिति । नवेवं दर्भाणां सः दर्भावस्थासु भूतलाश्रितवर्यवधायकवं न स्यात् । तथा यूकदीनां यूकचञ्च वस्थासु मनुष्यांश्रितावब्यवधयत्वं न स्यात् । स्वधारणसमर्थवस्तुनिष्ठपबधायक स्त्रदिति चेन्न -खधारणसमर्थेत्यस्य स्वाश्रितधाणसमुथैयर्थः । भूतलमनुष्यादीनां दर्भत्वयूक्रवदिधारणसमथ्र्यं नास्ति । तेषां तदाश्रितश्वे प्रमाभावात् । नन्वेवं यन यदाश्रितवप्रहकप्रमाणमस्ति, तलतालिकपदार्थानां तदव्यवधायकम् । अत एवं प्रसादे - शेते, पर्यी शेते, वेद्यां हवींष्यासादयति, बर्हिषि हवींष्यासदयती स्यादौ आनरालिकानां पर्यङ्कबर्हिरादीनामप्यवधायकवमिति पर्यवसन्नमिति चेत् इष्टापत्तेः । देयवह्निस्थाप्याश्रयमाप्राहकप्रमाणसवे भाश्रयत्वम् । प्रकृते च महदवि व्यवह्रिसत्रह्मणोऽपि ततदवस्थे प्रयधर्वग्राहकं प्रमाणमस्ति, ‘सच त्यचाभवत् । इत्यादि । अतोऽवस्थाश्रयत्वात् मुख्यमुपादानत्वमुपपन्नमिति भावः । ननु मदं द्य वस्थाश्रयबस्थ परमात्मनि मुख्यत्वे तुल्यन्ग्रायतयाः देवत्वाद्यवस्थाश्रयखस्याप्यास्मन्येव भावप्रकाशिका ( सर्वव्याख्यानाधिकरणम् १-४-८) ६१५ १ सुरुवस्त्र तत्र कथम्, न देवो न नरः " इति निषेधः । लं चlद्वारकाश्रयवा भावात् निषेध उपपन्न इति वाच्यम्-संयोगेन भूतलाधारे घटे (बटधारे भूतले ?) सम्बन्धान्तरेण धgधावं नस्येतावता नलं में बंटाधार इति वचनं समञ्जसं स्यात् । किव तथा निषेधप्रतिपादकशास्त्रस्य अमवनतया अनुपादेयमेव स्यादिति चेन्न-पूर्वापरय क्यानु धेन वाक्यार्थस्य वर्धनीयतथा देवध्वादिनिषेधकशस्त्रणम् ; "चन्याः पञ्चदशरात्रः – देश्वं गच्छन्ती ? त्यादिशास्त्रविरोधेनवरतनिषेध- परस्त्रस्यावश्याश्रयणीयात् नानुपपत्तिरिति भावः ।। इति प्रकृत्यधिकरणम् | सर्वव्याख्यानाधिकरणम् (८) एतेन सर्वे व्याख्याताः व्याख्यातः । १-४.२९, त्रय एव यज्याने इति एवकारः क्रोशेषु द्दश्यते । तस्य मातीव प्रयोजनं पश्यामः । संदृब्रह्मक्षरशब्दैरिति । अन्विता’ इत्यादिशेषः पूरणीयः । द्वात्रिंशदधिकरणन्यायनिर्णीतत्वादिति - अतीतेषु चतुर्विंशत्यधिकरणेषु सla न्यतो ब्रह्मविचारकर्तव्यतापस्यबाधिकरणस्याप्शूद्राधिकरणस्य च देवताविशेष निर्णयानुपयोगमभिप्रेत्य द्वात्रिंशस्योक्तिः । अत एत्र, ५ जन्माद्यस्य यतः इत्यादीन- मधिकरणानम्'इति प्रथमाधिरणं पृथक्कृत्य वक्ष्यति ; अपशव्राधिकरणं च नोदा हरिष्यति । न चैवम्, भगवच्छब्दतुल्यवे प्रथमसूत्रे उपपादितमिति वक्ष्यमाणग्रन्थ विरोध इति वाच्यम् – तत्रापि भगवन्पर्वसम्भवाभिप्रायेण तथोक्तमिति दैऋष्यम् । यद्वा तृतीयं तु सामान्येनोपयुक्तमिति वक्ष्यमाणवात् तृतीयधिकर्णबहिर्भावेन द्वात्रिंशत्वं द्रष्टव्यम् । नारायणातिरिक्तति । पाशुपत मते " उपहासे तु भगवान् निमित्तं तु महेश्वरः ” इति. नरयण लरिक्तनिमित्तप्रतिपादनात्र तन्मतनिरास इति भोजः । हिरण्मयस्त्रविशेषणेन चेत . आदित्यवर्णामित्यस्य प्रत्यभिज्ञनादिति ६१६ श्रीरङ्गशमनुजभु निधेिशविता भाधः । परमपुरुषविषयतासमर्थनषग्स्वमिति । आकाशाधिकरणे आकाशस्य, भूतेभ्यो ज्यायान्’ इति ङयायसूयकीर्तनेन'तुतो ज्यायान् 'इंयुक्तपुरुषसूक्तार्थस्य, प्रणाधिकरणे तस्योक्तार्थन्थापतिदेशरूपतयः आकाशःशब्दो तपस्थस्य, ज्योतिरधि करणे ज्योतिशब्द ‘पदोऽस्ये विश्वा भूतानीत्यनेन पुरुषेमतर्थपरत्वस्य, इन्द्र प्राणाधिकरणे इन्द्राणयोःमामेव विजानीहि, मामुपास्वेति हिततमोपासनकर्मखप्रतीतेः तमेवं विद्वनमृत इह भवति नान्यः पन्था " इति पुरुषसूक्तार्थपर्वस्थ च स्वरसन्नः प्रतीयमानवत् तरस्वसमर्थनं स्फुटमिति भावः । अलेन्द्रशब्दो मामिति. शब्दपरो द्रष्टथः । इदं च पूर्वमेव प्रदर्शितम् । “ हृदा मनीषा मनसाऽभिक्रमः । इति । अस्य बघयस्य तैतरीयकगतस्य पुरुषविषयत्वादिति भावः । अमृक्षत्रस्य परमपुश्त्वसाधकतमुपपादयतिं-तसिलयमिति चाक्यप्रत्यभिज्ञानाविति। मुण्डः कोपनिपदः कस्यैनेति ? « येनक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्वतों ब्रह्मविद्याभ् ", " दिव्यो ह्यमूर्तः पुरुषः ", " कर्तारमीशं पुरुधम् " इति पुरुष. शब्दाभ्यासदर्शनादिति भावः । तत्र श्रुतरूपविशेषान्वयादेवेति । मुण्ड कोपनिषच्छतेत्यर्थः । इदछ, 6 सर्यमाणमनुमानं स्यादिति " इत्यत्र स्पष्टम् । अन्तर्यामिभिद्यन्नन्तार्थप्रतिपाद्यर्चाङचेति । यद्यप्यनौमित्राङ्गणमुदलक- कर्तुकान्तर्यामिमश्नस्योत्तरम् ; गार्गित्रहणं तु गार्गीिकर्तुशधरस्रश्नस्योत्तरमिति ननयोरेकविषयत्वनियमः - अश्रयिं कियदपिं नियामक संभव ते परिवर्जयमिति अर्जुच्चययुक्तितयोपश्यतुमितिं द्रष्टव्यम् । ‘ओकांश है वै नम” इति वयं- मिति । "सर्याणि क्ष्पाणि विंचित्य धीरः नामानिं च इति पुंस्त्रसृत अत्रणः संप्रत्यभिज्ञांधकमिति भावः । यस्रात् परमिति वाक्यंस्यधीतवादिति । तेन, तेनेदं पूर्णं पुरुषेण सर्वैर्मे " इति पुरुषशब्दश्रवणादिति भांवः । बृहदश्वथक इति । “ ब्रह वा इदमग्र आसीत् तदेके सनं व्यभवत् । २ श्रेयस्यर्पितं क्षत्रम् । थारभेतानि देखेंझली इन्द्रो वरुणः सोमो रुद्रः एर्बल्योयम भृशम ते। तस्/ इनपरं नस्त । तसांद्रहणाः क्षत्रिय भवतदुप्रस्ते राजसूखे क्षत्नं एव तद्यशो दैवंति । सैष क्षत्रस्य योनिः यद्रक्ष तस्झांधद्यपि गा मत गच्छति, बढीवा:नत उपतिश्रेष्ठति .स्वे योनिस् य एनं भाधप्रकाशिका ( सर्वध्यायानधिकरणम १४८ ) ६१७ हिनस्ति, स्वां योनिमृच्छति । स पापीयान् भवति यथा श्रेयांसं हिंसित्। स नैव व्यभवत् । स विश्वमसृजत, यान्येतानि देयतानि गणश आख्यायन्ते, वसवो रुद्रा आदित्या विश्वेदेवा मरुत इति । स नैव व्यभवत् । स शौर्दी वर्णमसृजत पूषणम् । इयं वै पूषा । इयं हीदं सर्वं पुष्यति, यदिद मिल | स नैव वैभव तत् श्रेयोरूथमत्यसृजत घर्मम् । तदेतत् क्षत्रस्य क्षत्रं यद्धर्मः । तस्मात् धर्मात् परं नास्ति । अथो अबलीयन् बलीयसमाशंसते धर्मेण । यथा सज्ञा, एवम् । य वै स धर्मः, सूयं वै तत् । तस्मात् सस्यं वदन्सम, धर्म वदतीति ; धर्म या बदन्तं सस्यं वदतीति । एतद्वैवैतदुभयं भवति । तदेतत् ब्रह्म क्षत्रं विट् शूद्रः। तदग्निनैव देवेषु ब्रह्माभवत् ; ब्रह्मणो मनुष्येषु ; क्षत्रियेण क्षत्रियो वैश्येन वैश्यः शूद्रेण शूद्रः । तस्मादनवेव देवेषु लोकमिच्छन्ते, ब्राह्मणे मनुष्येषु । एताभ्यां हि रूपाभ्यां ब्रह्मभवन् । न स्यभवत् = न विभूतवत् । कर्मणे नलमासीदित्यर्थः । श्रेयोरूपम् = प्रशस्तकम् । अयसृजत = अतिशयेनासृजत् । देवत्रा क्षत्राणि = देवेषु क्षत्राणि । राजसूयेऽभिषिक्तभासन्द्यां स्थितं ‘जानमधस्तात् स्थितः अस्विक, “हे राजन् स्वं ()राजन् ब्रह्मासीति ब्रूयादिति उपसनं विहितम् । तक्षशः=आत्मीयं यशः । दधाति परमतां = राजसूयाभिषेकेण उकृष्टतां गच्छति ; अन्ततः कर्मसमाप्तौ पुरोहितमेव।- श्रथतीत्यर्थः । यस्तु क्षत्रियः स्वकारणभूतं जाक्षयोनिं हिनस्ति, स स्वां योनि नाशयति । इयं पृथिवी क्षत्रय क्षत्रम् = क्षत्रस्थाऽपि नियन्त्रीयर्थः । अबलीयाम् = दुर्वलः, बलीयांसम् = आमनो ब्लगरमपि धैर्येण शूलेन जेतुभाशेसते, यथा राज्ञा लोके चलत्तरेण अपि कश्चित् दरिद्रो विजिगीषते । तस्मात् सिद् धर्मस्य बलवनम् । तदधिष्ठितब्राह्मणजातिपर इति । अमिदेवताघिष्ठतत्राक्षणजातिपर इत्यर्थः । प्रथमपक्षे ब्राझणजातिपरवसस्वेऽपि अग्निदेवताधिष्ठितन्नक्षणज तिपरव। - भावात् तत्पक्षादस्य पक्षस्य विशेष इति द्रष्टव्यम् । क्षत्रियसृष्टिश्रणादिति । यदि परं ब्रौत्र प्रक्रान्तं स्यात् , तदा सर्ववर्णद्धिरपि कथेत । न क्षत्रप्रमुख 78 ६१८ औwङ्गरसांनृक्षमुनिविरचिता मुष्टिरिति भावः । ब्रह्मशुध्दो ब्राह्मणपुर इत्यन्तेन ब्राह्मणपरत्वं प्रसाथइंतस्पर्शद्वय मुपक्षिपति - तदभिमान्यग्निपर इयंदिना । उपक्रमस्थत्रशब्दस्येति चातुर्वर्थनिगमनमुत्रदशब्दस्य माझण्ड्रभस्त्रस्य संरतिपन्नस्यादिति भावः । अनि सृष्टवायोगवेति । इदमुपलक्षणम् । ब्राझणजातिष्टस्वयोगश्चेत्यपि द्रढीयम् । इन्द्रादिसपूवं कथभेदेन अनेः स्यादित्याह अंग्रइभृतेरिति । अमित्राह्मणान्यर्व च प्रतीयत इति । ननु तच्छब्दपरामृष्टनेद्वाणः अनेनेति व्यधिकरणनिर्दिष्टमे रभ्यवं प्रतीयतां नम; ब्राह्मणान्यत्वं कथं प्रतीयतामिति चेन्न - मृत्पिण्डो धटो भवतीतिवत् तत्र ब्रह्गो भयतीयुक्ते तच्छब्देनस्य ब्राझण्यात् पूर्वभावित्रप्रतीते रनुभवसिद्धस्वादिति भावः । देवमनुष्यविभागेनेति । देवरूपो' मनुष्येषध ब्राह्मणोऽसीत्यर्थः । परममसृष्टतया प्रागुक्त इति । नैवेह विञ्चनाम् आसीत् " अंयस्मिन् ब्राह्मण इंग्रर्थः । क्षनादि त्रिभगवत्तदभिमानीति । क्षत्रादि मेदभिन्नसञ्चयभिमानीन्द्रादिशूटित्यिर्थः । आह्मणभिमान्यभिमृष्टैरिति । “तस्य श्रान्तस्य तप्तम्भं तेजोरसो निरवर्तत ” इति पूर्वत्राण इति भावः । ब्राह्मणस्वादि विभाग उक्तः स्यादिति । ततश्च ब्रह्मणेवाचिनो ब्रह्मशब्दस्य लक्षणां न समा अयणीयेति भावः । तत् परं ब्रह्म मनुष्येनिति । तदनैिव देवेषु ’ इत्यतः पत्रकापः तच्छब्दोऽनुकृष्यते । ‘अझिनैव देवेषु ब्रह्मभवत् ? इत्यतः ब्रह्म भवदित्यनुकृष्यत इति भावः । ननु "अग्निनैवं देवेषु ब्रह्मभवं त्राक्षयो मनुष्यैषु " इत्यत्र देवेषं = देवानां मध्ये प्रश्न अननैवाभवत् = विकरान्तंममाप्यैव अग्निस्वरूपयुक्तमेवभवत्, मनुष्याणां मध्ये च विकारममप्यैव ब्रह्मस्वरूपमेव द्रश्न स्थितम् । अग्नौ च ब्रामणजातौ च ब्रह्मविकृतमित्यर्थः । क्षत्रियादिषु तु क्षत्रियादिविकारनिमित्तकं क्ष त्रयत्व प्रक्षणः । तस्मात् = यतः अमिन्नळगौ अविकृतत्ररूपौतप्तात् लोकमिच्छन्तो अग्नौ द्रक्षणे च कुर्नन्तीरयेचे प्रोक्तरीतिः कुतो नीयत इत्याशङ्कयाह श्रुतपदानुषङ्गेति । तत्प्रशंसाया विवक्षितत्वादिति । ननु प्रकरणस्य चातुर्वर्थतदभिमानिऋषिसघण्ये अन्त्रिाह्मणयोः प्रशंसायां किं बीजम् ? न वासिन्पकणे अमित्रावणयोः इन्द्रक्षन्नदिव्यवृतथा असाधारण्येनोद्देश्यविधेय भावप्रकाशिका ई सधुवधायानधिकरणम् १-४-८) ६१९ काव्योरनुप्रवेशोऽस्ति, येन विशिष्य तयोः प्रशंसा विवक्षिता स्याथ् । [न; ? अग्नि श्रावणप्ररंसमुखेन चातुर्वर्णैतदभिमानिप्रशंसाय विवक्षिमत्रमित्यत्र तव । मुख्पार्थासंभव इति - * अग्निनैव देवेषु ब्रह्मभवत् " इत्यत्र मुख्यार्थासंभवात ब्राह्मणक्षतिमुख्यार्थवीकारेऽपि, ब्रह व । इदम्भ आसीत् इत्यत्र मुख्यार्थ संभवस्थलेऽपि ब्रवृणजातिरूपमुख्यर्थस्वीकारस्यायुतवादिति भावः । आत्मैवेति। "आरमैवासीत् पुरुषविधः । सोऽन्वीक्ष्य नान्यदामनोऽपश्यत् । सोऽहमस्मीयते व्याहरत् । ततोऽन्नमाऽभवत् । तस्मादप्येतह्यमन्वितोऽह्नभय मियेधाप उक्। भेथान्यन्नाम प्रब्रूते, यदस्य भवति । स यत् पूर्वोऽस्मात् सर्वस्मात् सधेन पाप्मने औत् तस्मात् पुरुषः ओषति हवै स ते योऽपूर्वा, बुभूषति । य एवं वेद । सऽविभेत् । तस्मादेककी विभेति । स हयमीक्षतेयस्मद् न्यन्नास्ति, करगनु बिभेमीति । तत एवास्य भयं वीयाय । -कस्माद्धयभेष्यत् द्वितीयाद्वै भयं भवति । स वै नैव रेमे । तस्मादेकाकी में रमते । स द्वितीयः मैच्छत् " इत्यादि । एततामन्त्रित इति अस्मन्नपि काले आहूत इत्यर्थः । स यंपूर्व इति । यस्मात् कारणात् असत् सर्वसात् पूर्वम्सन् सर्वान् पाप्मनोऽदहत् तस्मात् पुरुष इत्यर्थः । ओधति ह वै स मित्यादि- य एवं वेदसः स्वसापूर्व प्रजापतिवप्रेप्सुं दहतीत्यर्थः। लोके हि उत्कृष्टसाधनशाली तादृशसाधनाये दहन्निध दृश्यते । नैवेह कश्चनेत्यादि। - ६ आसीत् । मुयुनेवेदमाखूनमासीत् । अशनयया। अशनाया हि मृत्युः । तन्मनोऽकुरुत, “आमन्वी स्यामिति । सोऽर्चन्नचरत् । तथाचेत आपऽजायत । अर्चते वै में कमभूदिति, । तदेवसैं स्यार्कवम् । ॐ हं च अस्मै भवति, य एवमेतदर्कस्यार्कवं वेद । आपो वा अर्क, ठ्, यदप शूट (स) आसीत् तरसम्हन्यत । सा पृऽिभ्यभट् । तस्याम अग्यत् । तस्य अन्तस् ततस् तेजोशसो निवर्ततामिः " इति हि श्रुतिः। आमन्त्री स्यामिति = मनस्वी स्यामिति सङ्कर्ष्य मनोऽकरोदित्यर्थः । अर्चते वै मे {कंमभूदिति = वैशंदोऽवधारणे । ’अर्चने प्रवृत्तय' मे मधे के जलमभूदिति स परमात्मा 'अमन्यतेयर्थः ]। अशनायाविशिष्टवच्छंति-यद्यपि मृत्युना अशनाय येत सामनःधिकप्रमेधं प्रतीयते ; म स्वशनायाविशिष्ठवम् - तथाऽपि मृग्य ६३९ औरङ्गरामानुजमुनिविरचितं राशनायीवासग्भवात् अंशैत्याशब्देन अंशेनयावॉन ईश्त इति भावः । दो अर्च नादिकर्मकर्तृत्वमिति । अर्चनादिक्रियङ्कर्तृत्वमित्यर्थः । सुबालोपनिपदीति - सुचालोपनिषदुपक्रमेवहुः किं तदासीत् । तस्मै

  • ि

स होवाच, नसन्नासन्नसदसदिति । तस्मात् तमः सञ्जायते । तमसो भूदिः । भूतादेराकाशम् । आकाशाद्वयुः। वायोरग्निः । अनेशः । अद्भः पृथिवी । तर्दण्डै संमभवत् । तत् संवंत्सरेमानंमूविंग द्विधाऽकरोत् , अंधेस्तटूमिमुपरिष्टात् औरौमें | ’ मध्ये पॅरुबो दिए, सहस्रशीर्षा पॅरुः सहस्राक्षरसंसर्हस्रपाठं सदंर्घ- भंडुरेति । सों भूर्तेन मृत्युर्गठिंबङ्, ञ्यले निषेिकं द्विपदं खण्डपरशुरं । अॅी , बिभीतं “ ईथेदिर्युते | भृत्यः परे दैवें ऐकीभNः `यत इति । मॅरिति पैडॅम । पैरे दैवें भुक्तेयं एकभवः पुंयंत इत्यर्थः ‘कोश भिंनी स्यादिप्रकरणस्थं मुच्यमानंदोिषौंवींद् अत्रं मृयोः परस्वं नाम भृथं प्रति रिंगैन्डैल् तर्षेि ॐ दैवशंध्दिवे ईथेन इति भावः । युक्तंन्तरमहि । विभगपदनस्यैवेति | अंशुमेपनिर्यदि, अक्षरें संमसि लीयते में भवते पुंसवनंतं पर्युस्ये हीमोंऽबिभागानवंप्रतीिपदनाट अविभागस्थानस्यैव समः संजायंत इति विंभोगापदनित्वं युक्तमिति भावः । भुक्तंत्रीण्येवदिति । । अक्षरं भिनंतत्यदेमुंक्तगतिप्रकरणवत्, मुक्तंम्प्य्यस्यं च, “ सोऽवनः परमाप्नोति तद्विष्णैः परमं पदम् इत्यदिषु नरयणस्यैवेति स्थितत्वादिति भावः। केवलार्वतनादित्यादि । नीसनसंङब्दश्यां “बलचंतनाचेतैर्नवैलक्षण्यं विवक्षि नसंदितिशङदेनं मिथकैलेंॐष्यं ‘विचेझिलई | पेंटिंश्य इं”तंतू मिश्र दैश्यैती डैयणेन नैितिं बँडैयर्र तद्भुक्तछंसिंथेति । तैषिणीं वेदेनेत्यर्थः । अँगतस्तस्थुर्थवेति । लमयं वरयं चेत्यर्थः । प्रभेकरणव्याप्तत्वादिति । इदंप्रैषं क्षणं’ - स्थावरं जङ्गमन्तर्यामिवाऽपेिं कॉरर्णवठ्याप्तदिति जैऍध्यम् । आदित्यमभिजयन्त इति . अनेनादित्यलोकंप्राप्तिप्रतिबदीन अंचि . रादिगतिः प्रत्यभिज्ञायत इति भावः । प्रत्यंगात्मा विंशोध्यतं इति । मोक्ष- सधनीभूतपॅनॅमोपासनॐ भूत्रभयगंधानुसधनथैमितीयवृत्तं प्रत्यपामस्वरूप प्रतिः पाद्यत इत्यर्थः ।

: ३ भावप्रकाशिका ( सर्वेञ्शरूयानधिकरणम् १-५-८)

६२१ नन्वस्यामेव ऋचि, ‘स दधार पृथिवीं द्यामुतेमम् " इति पृथिव्यादि- आस्कर्वे व्यावर्तकमस्विस्याशङ्कयह पृथिव्यादिधा।कत्वं स्विति । श्रुतौ दाधारेति, दधारेत्यर्थः । “ सुबादीनां दीर्योऽभ्यासस्य " इति अभ्यासस्य छन्दसो दीर्थः । नन्वसिनेष्टी” यस्य छायाऽमृतं ब्रूयुः " इति अमृतमृभ्युशब्दितयोर्वे-थे- मोक्षयोः नियम्यस्त्रश्रवण परमारमपरवमित्याशङ्कयाह अमृतमृत्युशब्दौ चेति । यमंन्तसमुद्रं ईनि । अन्तस्समुद्रे कवयो वयन्ति = अवगर्छन्तीत्यर्थः । सप- अंशब्देनेति । " बीतं च सयंश्चांभीद्धातपसोऽभ्यजायन " ईति तपश्शब्देनेत्यर्थः । तपश्शब्दश्च, ” ये चेमेऽरण्ये श्रेष्ठं तप इस्युपासते " इत्यादाविव परमर्मपर इति भाः । उपक्रमस्थधातृशब्दैकरूप्थस्येति । “ सूर्याचन्द्रमसौ धाता यथापूर्वम स्पयत् " इति पूर्ववधयश्रुनधातृशब्दैकरूप्यस्यैव, धातुः प्रसादात्” इति धातु- शब्देऽथाश्रयणीयादियर्थः । उत्तरे चानुवाक इति । “ स ब्रह्म स शिवः ” इति ननारायआनुवाके प्रतिपादनादिति भावः । अॅझ्कार्यवर्गप्रतिपादनप्रकरण इति – “सप्त प्राणाः प्रभवन्ति तस्मात् सप्तर्चिषः समिधस्सस जिह्वः । सप्त इमे लोका येधु चरन्ति मणः मृक्षाशयान्निहिताः सृप्त सप्त । “ अतसमुद्रः गिरयश्च सर्वे असत् श्रौन्दन्ते सिन्धवः सर्वरूधः । अतश्च विश्व ओषधयो रसाश्च येनैष भूतस्तिष्ठयन्तरास्म । ब्रह्म देवानां पदवीः कवीनाम् ऋषिर्विप्राणां महिषो सृगाणम् । श्येनो गृभ्ण स्वधितिर्वनानां सोमः पवित्रमभ्येति रेफन्" इति हि मकरणम् । तसfतुल्यचलतेति । ननु रुद्रमदृश्वशुरयोभुपक्रमस्थेन धातुपदेन म तुर्बलवम् । पूर्वतन्त्रे हैिं, “ विप्रतिषिद्धर्माणां समवाये भूधैसां स्यात् संधैर्मत्वम् ” इयर्चिकरंगें ( १२२.) कसिंश्चित् काश्येष्टिर्विशेषं, ऐन्द्र एकादशेकंभल; ", " प्राजापत्यं दर्षि मधु घृतम: " इतुिं पञ्चानां है विषमावयो


- - - 1. सप्तानां हविषां मध्ये आग्नेयटकथालस्य धाननचे पौर्णमास्यमधस्भसाधारण याचे द’ि चेति ज्ञेयम् . पथ शिष्यन्ते’ तत्र एकादशचएल । अत्र ऐन एशवशंकॅपल इयंपषeः एन्’ ईहेत पध्यम् । अय१५ग्रंथुनुवादः। ६२२ श्रीरङ्गरामानुजमुनिविरचिता रेन्द्रन्नसान्नायविकारस्वेन अमावास्याभविष्यन्तपानौ उपांशुजविकाराणां मधूदक घृताभां चरमधूनवेऽपि भूयस्त्रत् तदनुग्रहथ पैौर्णमासविध्यन्त इति निर्णीतम् । ततश्च उपसंहारस्थानेकप्रमाणापेक्षय उपक्रमस्थमेकं दुर्बलम् । “ अन्तर उपपते: इत्यधिकरणे तथा निर्णीतं चेति चेन्न - ‘‘ विप्रतिषिद्धधर्माणां समये भूयस स्यात् सधर्मत्वम् ’ इति पूर्वपक्षे ऋचः “ मुख्यं वा पूर्ववदनात् लोकवत् ” इति सिद्धान्स्यते । अतश्च द्वयोरपि सुत्रयोरैकधिकरण्यमिति एकदेशिमतानुसारेणेदमिति द्रष्टव्यम् । विश्वात्रापि, धाता यथा पूर्वमकल्पयत् ", " धातुः प्रसादात् ” इति धातृशब्दाभ्याससत्वाच्च भूयोपखलपवैषम्ये नास्तीति द्रष्टव्यम् अनुवादस्यान्यसापेक्षत्वादिति । ननु, ‘ यो देवानभ् " इत्येतस्य कथ मनुवदत्रशङ्का । न हि विश्वधिकस्य महर्षेः स्द्रस्य हिरण्यगर्भजनकत्वरूपः प्रतीयमानोऽर्थो मनान्तरप्राप्तः, येनेदं वाक्यमनुवादि स्यात् । असत्यां च मानसर प्रहैौ यदुपवन्धसहक्षेणापि अनुवादकलस्य कल्पयितुमशक्यत्वात् । न च यदुप बन्धबलोद रुद्रपदय नारायणे लक्षणामाश्रिय, ‘ नारायणात् ब्रह्म जायत ’ इति आवाक्यस्य पुरोवर्दिवमीझ्यास्य वाक्यस्यानुवादिवं परिकल्प्यत इति वाच्यम् - तथा सति " ग्रहाचमेय " इत्यादिवाक्येष्वपि यदुपत्रन्धबलेन सौर्यचर्मरमाश्रयणेनानु- वादिस्वप्रसङ्गादिति चेन्न - द्वयोर्हिरण्यार्भकोणस्यासंभव श्रुतिविशेषधूतयोः क्षुद्र नारायणपदयोरभ्यंतरलक्षण|वश्वम्भवात् यदुपबधानुप्रहृय रुद्रपदस्यैव लक्षण आश्रीयते, सम्भवन्नियामकस्य त्यागयोगादिति भावः । ननु "अकारेणोच्यते । चिष्णुः” इयकारखाच्यस्य विष्णुवप्रतिपादकवाक्यमेकम् ; " यः परःस महेश्वरः । इयकारवाच्यस्य रुद्वप्रतिपादकमपरम् । कोऽनयोर्विशेषः ? चैनो मित्रयाः पति रियेकं वाक्यम् ; यो मित्रयाः प्रतिः स मैत्र इत्यपरम्। न ह्यनयोरुपजीव्योपजीवक भावोऽनुवचनुवादकभावो वा बलवलपयोजकः कश्चिन्मृग्यमाणोऽपि वीक्ष्यत इत्यस्खरसादह - नारयणस्याकारवाच्शतासिद्धेश्चेति । नारायणस्याकारवाच्यस्वस्थ ॐ अकारेणाखिलाधारः परममlsभिधीयते। समस्तशब्दमूलादकारस्य स्वभावतः । समस्तवांच्यमूलवात् ब्रह्मणोऽपि स्वभावतः । वाच्यवाचकसम्बन्धः । तयोरर्थात् प्रतीयते ॥९, ५ अ निषेधे पुमान् विष्णौ ", " अकरो विष्णुवचकः ।', भावप्रकाशिका ( म६ध्ययन -कर श्रम् १०४-८ ) ६२३ • अकारेणोच्यते विष्णु , “ अ इति ब्रह्म ", " अ इति भगवतो नारायणस्य प्रथमभिधानमभिदधता ण इत्यादिबहुप्रमणसंप्रतिपन्नतया सदनुरोधेनैव एतद्वाक्यार्थस्य वर्णनीयतय, यः परः " इत्यनेन नारायणमेवश्च महेश्वरशब्द कहिँ परित्यज्य योगार्थभूतं महत्वविशिष्टमीजितुर्व त्रिचीयत इति भावः । अनुवादरूपतयेति । — यो देवानां प्रभवोद्भवश्च विश्वधिको रुद्रो महर्षिः। हिरण्यगर्भ जनयःमप्त पूर्वं स न देवः शुभया संयुनक्तु' ति यच्छब्दयुक्कतया श्रवणादनुवादरूपवमिति भावः । अविरोधश्च यस्यैक्येनेति । पिqडरूपमृजन्यस्य घटस्य कपालवधस्थापन्न भूज्जनकत्वदर्शनात् वसंवैवयमविरोधसंपादकमिति भावः । अत्रस्थाद्वयपौर्यापयेति मृज्जन्यघटस्य तज्जनकथदर्शनेऽपि यदवस्थपन्नजन्यर्व घटस्य तदवस्थापन्नमृजनकर्षे न दृष्टमिति भावः । आकाशमणादिष्वपीति । “ सर्वाणि ह वा इमानि भूतानि आकाशदेव समुद्यन्ते ", " सर्वाणि ३ वा इमानि भूतानि प्राणमेवाभिसंविशन्ति " इत्यादिवाक्यानामपि कल्पविशेषप्रवृतावृतान्तविषयतया अविरोधसंभवात् तद्वाक्यानां परंम(भपरस्वं न कंप्येत इति भावः । मनु त्रयस्ते करणारमान जानाः साक्षान्महेश्वरात् । ब्रह्मा स हरिस्त्राणे रुद्रः संहरणे पुनः । तथाप्यन्योन्यमपर्याव् अन्योन्यातिशयार्थिनः । तपसा तपयित्वा तं पितरं परमेश्वरम् । वृहनरायणैौ पूर्वं रुद्रः कस्पान्तरेऽसृजत् । करन्तरे पुनर्मुदा रुद्रविष्णू जगन्मयः । विष्णुश्च भगवांस्तद्वै ब्रह्माणमसृजत् पुनः। नरायण पुनर्नेन ब्रह्मणे चे पुनर्भवः । एवं करपेषु कर्पेषु ब्रह्मविष्णुमहेश्वराः । 'परस्परस्माज्जायन्ते-परस्परजयैषिणः ॥ तत्तकरुपातवृत्तन्तमधिकृत्य मह्नर्षिभिः ।। प्रभवः कथ्यैते तेषां परस्परसमुद्भवात् । ६२४ श्रीरङ्गरामानुजमुनिविरचिवा ? कचिद्रक्ष कचिदुद्रः कचिद्विष्णुः प्रशस्यते । नानेन तेषामाधित्रयं न्यूनवं च कथञ्चन ॥ तत्कल्पान्नवृत्तान्तमधिकृत्य महर्षिभिः। तानि तथानि प्रणीतानि विद्वांस्तत्र न मुञ्चति । अयं परस्त्रयं नेति संरम्भाभिनिवेशिनः । यातुधाना भवन्त्येव पिशाचाश्च न संशयः । यो ब्रह्मविष्णुरुद्राणां भेदमुहमभावतः । साधयेदुदव्यषियुक्तो भवति मानवः । निर्दिष्टः परमेशानो महेशो नीललोहितः । पुत्रो भूत्वाऽनुगृहुति अह्मणं ब्रह्मणोऽनुजः । अहं च भवतो पक्तूIत् कश्यन्ते घोररूपधृत् । शूलपाणिर्भविष्यामि क्रोधजस्तम पुत्रक । अंशभूतो महादेवः सर्वदेवनमस्कृतः । अर्धनारीश्वरो भूत्वा प्रादुरासीत् सैनिधिः । तस्य हृकमलस्थस्य नियोगादंशजो विभोः । लाटं तस्य निर्भिद्य प्रादुरासीत् प्रभोर्मुखात् । इति कौर्ममुतसंहितायैट्स्मृतिभग्नैः कम्पभेदस्यावतारूपस्यस्य च प्रतिपादनात् , "न चास्य कश्चिज्जनिता नु चाधिपः" इति श्वेताश्वतरे रुद्रस्य जनयितृभावप्रति- पादन|च तथाऽधुपगन्तव्यमिति अस्त्रसदह - त्रस्वैयरूपभेदात्रतारेति । न चैवमुदाहृतवचनानुसारत् निर्तिसाध्यैवयपोन्मजनप्रसङ्ग इति वाच्यम् aामसपुराणेषु अप्रचरत्रस्थत्या प्रश्लेषशयस्थदेषु एवं श्रवणेऽप्यतादृशेषु तथा श्रवणाभावात् । श्वेताश्वतरस्य शिवपरवश्यासंप्रतिपन्नवाचेति द्रष्टव्यम् । रुद्रशब्दस्यैश्व प्रसिद्धनादर इति । [न स्र?} सुंदविण्यगर्भशब्दयो र्मध्ये रुद्रशब्दस्य मुख्यस्वत् असङ्गतविरोधिवन्न तत्र मुख्यार्थस्यागो युक्तः ; किन्तु जघन्यहिरण्यगर्भशब्दस्यैव स्यादपरस्खमिति Eउग्र - रुद्रशब्दस्य " बो भावप्रकाशिका (सर्वव्याख्यानविकरण १०४८) १२५ बहुशिर। बभुः " इत्यादिषु भगत्रपरतया प्रयोग हिण्यगर्भशब्दस्य स्कन्दे कापि प्रयोगदर्शनात् , ततोऽपि मुख्यानां विश्वाधिकादिशब्दानां । बहूनां सच । तदनुग्रहाय रुद्रशब्दस्यैव भगत्रपरस्त्रं युक्तमिति भावः । उदगादिति श्रवणञ्च रोधेनेति शैलालिब्राह्मण इति । शैलालिभक्षणे समन्वयसूत्रे उदाहृतम् । अस्य देश्स्य मीढ्ष इति । अस्य विष्णोर्देवस्य दीप्तस्य, एषस्य एषणीयस्थ संवैः स्वमित्वेनापेक्षणोयस्य मीळुषः सेतुः । वयः शाखा । ‘वयः श खे ' ति निरुक्तं भाष्यम् (भाव्यम् ?) । शाखयथा, तथा! विष्णोस्तस्थानीयस्य शखस्थानीय रुद्रः ? अभृथे जज्ञे रुद्रकर्तृकं । हविर्भिः तदियं महित्वं विदधे '[हि । विदे १] लन्धवानित्यर्थः । महापुरुषं वाऽर्चयेदिति । " यद्यपि " वेदाहमेतं पुरुषं सहन्तम् इत्यत्र भद्दापुरु शब्दो न प्रयुक्तः - तथाऽपि महच्छब्दसमानाधिकरणपुरुषशब्दोऽसधरण इति भावः । ननु यथा “ नारायणात् ब्रह्माऽजागृत ४ इति श्रुत्या प्रश्नजन- कचस्य चारयणचिह्नवनिश्चयः , तद्वदिहापि, " रुद्रो महर्षिर्हिरण्यगर्भ जनया- भास " इति श्रुया हिरण्यगर्भजनकवस्य रुद्धचिह्नखनिश्चयोऽस्त्वित्याशय प्रति बन्धकसदन्नामग्यां वैयग्यमाह-न चानयैव भृत्येत्यादि । ननु, "नारायण| ब्राऽजायत " इत्यत्राऽपि ईदृशोऽन्योन्यश्रयः सुवचः । न च प्रतिबन्धकसद सद्भावाभ्यां विशेष इस्युक्तमिति वाच्यम् - तर्हि स एव दोषः । न स्त्रभ्योन्याश्रयः । न व ह्यस्य बाचथस्य रुदपरवनिश्चयो । हिरण्यगर्भजनकवर स्ट्रलिङ्गवनिश्चयाधीनः ; रुदभिधानमैश्चैव तपरत्वस्य निश्चेतुं शक्यत्वात् । इतरथा, " नारायण प्रसा जायत " इयन इयादाबप्यगतेस्यिस्त्ररसादाह अनुवादरूपत्व।च्वेति । देवास्म 1, श्रीगीतार्थसंप्रहरक्षचरोधेन (१७ ) शोधनीयम् । 79 ६३६ श्रीरङ्गरामानुजमुनिविरचिता प्रेरित्रीशब्रह्मशब्दैरिति । उशन प्रेरितृशव्दनयभिज्ञाप्यधृतिर्न दृश्यते । तथापि, ‘अंतरो यमयति ’ इत्यादि सौचालादिवक्यं । द्रष्टव्यम् । तृतीये चेति । खंण्ड इति शेषः । ईशानषदं त्विति । “ सर्वस्य प्रभुमीशानं सर्वस्य शरणं सुहृत् " इत्यत्र भुमीशानपदमित्यर्थः । मायाप्रेरकत्वमर इति । यौगिकर्थल इत्यर्थः । माथागेश्के प्रयुज्यमानो महेश्वरशब्दो यौगिक एव । नारायणस्यैव सुचालोपनिषप्रतिपाद्य तमोभिष्ठतुत्वेन श्रमणदिति भावः । ईशानशब्देनोच्यत इति । “ येनेदं सं च बि बैति सर्वं तमीशने वन्दं । देवमीड्यम् ” इति हि श्रुतिः । तमीशनमित्यत्र ईशनम्नतिसम्वन्ध्याकाङ्कम्भं यस्मिन्निदमिति पूर्ववाक्यनिर्दिष्टस्यैत्र । सर्वस्य प्रतिसम्बन्धितया ग्रहणमिति । भावः । अत्रेशानो भूतभव्यस्येति । यद्यपि श्वेताश्वतरे“ अङ्गुष्ठमात्रः पुरुषोऽन्तरास्मा सद। जनानां हृदये संनिविष्टः । हृदा मनीषा मनसाऽभिक्ल्४सः य ऍतद्विदुरमृतास्ते भवन्ती • पत्र पाठः । न तत्रेशानशब्दोऽस्ति - तथापि कठ ठ बल्यमेतद्वाक्यभयभिज्ञाप्यङ्गुष्ठमात्रवाक्ये प्रतिसभ्घयुपादानेन ईशानपदस्य योगर्थ परवमिति भावः । इह सर्वशब्देनेति । येनेदं सं च वि चैति सर्वम् " इति वाक्य इति भावः । कालस्याऽपि परिच्छेदक इति । तन्ना, ‘‘य; कालकाळ : । इति अन्तकरिपुनच्यत इति भावः । योनियोनाविति । प्रतियोगीत्यर्थः । विभक्तिविपरिणामेनानुषङ्गः इति । कारणानां कारणं धा|ता = स्रष्टः स्यात् = आदिसर्गसं कर्पकर्ता न प्रसूयत इति योजनेति भावः । न ब्रह्मवित् उत्पत्तिरित्यर्थ इति । ननु ‘ब्रह्मविष्णु रुद्धाभते सर्वे संप्रसूयन्ते। कारणं कारणानां धाता ध्याते' ति बाथये ब्रह्मविष्णु स्त्रेन्द्राणां उपतिमवत् ध्येयत्वं प्रतिक्षिप्य कारणानां कारणस्य ईशानसभुशब्दि तसि प्रसूतिराहित्याव् ध्येयत्वं प्रतिपाद्यत इति हि वाक्यतारपथं धैर्यम् । नैतत् भावप्रकाशिका ( सर्वव्याख्यानाधिकरणम् १४८ ) ६२७ सिद्धान्तिन उपपद्यते । अझरुद्रमध्यपठितस्य विष्णोः ध्येयवप्रतिक्षेपस्य सिद्धान्त्य नभिमतत्वादिति चेन्न - त्रिमूर्तिमध्यस्थितस्य विण्यवतारस्य मुमुक्षुध्येयस्वं प्रतिक्षिष्य परभुदेवमूर्तेः “ समस्ताःशक्तयश्चैता नृप यत्र प्रतिष्ठिताः। तद्विश्वरूपवैरूप्यं रूपमन्यद्धरेर्महत् । समस्तशक्ति रूपाणि तच् करोति जनेश्वर । देवतिर्यङ्मनुष्याख्या चेट्वन्ति स्वलीलया। ॥ इत्यादिप्रमाणप्रतिपन्नायाः एव ध्येयताविधिपरत्वादस्याः श्रुतेरिति द्रष्टव्यम् । न तु परमपुरुषासाधारणधर्मासंभखादिति । प्रतर्दनविद्याथ हि चिद चियाघर्तकधर्मानन्वयेन तच्छरीएफपरमारमपरत्वमुक्तम् । इह तु सावर्यस्य परमपुरुषसाधारणधर्मत्वप्रतिपादनमुखेन तद्धर्मानस्वयेन सिद्धान्तः क्रियते । न खये न्यायस्तत्रोपन्यरतः, येन गतार्थता। स्यादिति भावः । न तु रुद्वयमिति । ततश्च " सोऽन्तरादन्तरं प्राविशत् " इति श्रुतिवाक्ये तरछब्देन रुद्र एव परामृश्यते । ततश्च तस्यैवान्तर्यामित्वमुच्यत इति भावः । अहमेकमासमिति कारणत्वमुक्त मिति । ननु को भवानित्यभिमुखस्य रुद्रस्य स्वरूपे देवैः पृष्ठे, अहमेक: प्रथम मासमित्यादिना मदन्तर्यामी परमात्मेति प्रतिवचनम् , आनन् पृष्टः कोविदारानिति न्यायः (ये भी) कथं नानुसरेत । न च मदन्तर्यामी समेयुक्तेः । सर्वात्मभूत- भगवच्छरीरभूतोऽहमित्यर्थं पयैव सन्नतया को भवानिति प्रश्ने प्रति उत्सर्वसंभवादिति वाच्यम् - तथ । सति कि वं सकलकणसर्वान्तर्यामिशेषभूतः उत स्वतन्त्र । इति प्रश्नाभिप्रायः पर्यवसन्नः स्यात् । ततश्च तादृशप्रईनस्यानुगुणे, ‘अहं न स्वतन्त्रः अपि तु सर्वकर्णसनन्तर्यामिशेषभूत 'इयुतरे वक्तव्ये विरुद्धमतिकृतः ईदृशप्रतिवचनया६२८ औरङ्गरामानुजमुनिविरचिता संभवादिति चैत्र - श्रुतीनां परोक्षप्रियवेन गूढाभिप्रायतया समीचीनमीमांसवसेय- तांत्वर्थवस्यादोषवदिति द्रष्टव्यम् । बुद्धस्य प्राविशदिति । मनसि कृतवानित्यर्थः। तेनतेन हि तं नरमनुप्रविश्येति । ततद्भावयुक्तथा ते ज्ञास्वेत्यर्थः। रुद्रवरुपानु वादेनेति । अहमेकः प्रथममासमित्यादिद्रवाक्यार्थीभूतनारायणसर्वान्तर्यामित्वानुथादेन सुतिपरत्वादित्यर्थः । तद्धितद्वयकल्पकाभाचदिति । पशुपतिना प्रोक्तं पशुपतं शास्त्रम्; तत्प्रतिषेधे पशुपतमिति तद्धितद्भयकरूपकभावादिति भावः । इदमुपरूक्षणम्- पाशुपतशब्दस्य वृद्धत्वात् छमत्ययप्रसनेन पाशुपतमिति रूपासिद्धिप्रसन्नादित्यपि द्रष्टव्यम् । समन्वकंभसितस्पर्शनं विति -" अमिरियादिना भस्म । गृहीत्वा विसृज्यङ्गानि संस्पृशेत् । त्रतमेतत् पशुपतं पशुपाशविमोक्षथ इति श्रुतमित्यर्थः।। ननु भस्मोदूछनस्य, " मैवं पीत्वा गुर्सदारांश्च भास्वं तेयं कृत्वा ब्रह्महत्यां च कृत्वा । भस्मच्छन्नो भसशय्याशयन रुद्रध्यायी मुच्यते सर्वपाशैः ॥ इति शातात पस्मृतौ सर्वपापक्षयहेतुवसरणात् पापक्षयस्य सर्वत्राविधापेक्षितचात् अपेक्षालक्षण बस्तुसामथ्र्यलिङ्गन पाशुपतप्रकरणं बाधित्वा सर्वत्रिधार्थस्यमेचयुपगन्तव्यम् । अत एव, “तमेतं वेदानुवचनेन "इयंत्र दहरविद्यायाः प्रकृतस्वेऽपि, ‘‘धर्मेण पापमपनु दती ति श्रुतिप्रतिपन्नस्य कर्मजन्यस्य पापक्षयरूपस्य सर्वविधपेक्षितवान् यज्ञादि कर्मणां सर्वविद्यासधारयम् । तथा, "तस्मादेवं विच्छान्तो दान्तः "इत्यादिश्रुतौ प्रकृविघपराभीकैर्यविच्छब्दे सत्यपि शमदमादिसध्यचिसैकाग्नयादेः सर्वविद्या- पेक्षितत्वादेव सर्वविद्यसाधRUयमभ्युपेयत इति चेन्न - यदि प्रकरणपठिसानामथ पैमात्रेण सर्वसाधारण्यम्, तर्हि दर्शपूर्णमासप्रकरणपठितानां त्रीहिप्रोक्षणावधा तादीनां संनिपायन्नानाम् , "वर्म वा एतद्यज्ञस्य क्रियते " इत्याद्यर्थवादप्रतिपन्ने भाय प्रकाशिका { सर्पव्याख्यानाधिकरणम् १-४-८) ६३९१ थागपेक्षितोपकारजनकानां प्रयाजाद्यङ्गानामषि उपदेशत एव सर्वथागसधरण्यप्रसङ्गः । ॐ यज्ञेन दानेन " इयादिस्थले तु, ‘ कथाये कर्मभि पके ततो ज्ञानं प्रत्रर्ततेइत्यादिसर्वविधसाधण्यप्रतिपादकालान्तवशेन सर्वविद्यसाधयसिद्धावपि अन्यत्र तथा प्रमाणाभावात् । शमदमादिस्थलेऽपि शमवेक्षNध्यचितैकाग्नचैक साध्यवात् ब्रह्मोपासनस्य शमादेः सर्वविधसाधारण -इ । ब्रह्मविद्यपेक्षिताप- यस्य भसोडूनैकसाध्यचे प्रमाणाभयात् भस्मोद्धृलनस्य न सर्चब्रह्मविद्याङ्गमित्य- लमतिचर्चया । ज्ञातस्यार्थस्य संमतिपृचक इति । “ तस्मादेवंविदमेव ब्रक्षणं कुर्वीत, नानेयंविदं भानेवंविदम् । " य एवमेतं विद्वान् आदिस्थं ब्रहेत्युपास्ते अभ्याशो हैं यदेनं साधवो घोषा आगच्छेयुः उप च निनेडेरन् नेिभेडेरन् " इत्यादौ अत्रत्र- प्रतिपादकोपनिषद्भगेऽपि अश्यासदर्शनात्, गौसमर्धर्मशास्त्रे प्रतिखण्डिकमभ्यास दर्शनाच्च प्रायिकमेतदिति मन्तव्यम् । बादषट्कस्मकस्वेनेति । शरभदाचष्ट चरणयवत् भ्रमरादों षट्चरणचस्यापि दर्शन शरभध्यायवत् अमराश्या ध्ययलयाऽपि निबन्धनप्रसङ्गादिति भावः। ननु इतिहासपुराणाऽनुग्रहः न्यायाः अभ्यासेन संशशास्सूच्या इत्याशङ्कयाह - इतिहासपुशणादीनामिति । अर्थसमाप्तिर्हति। सर्वे व्याख्याता ' इत्येतावतैवार्थसभाप्तववगतायामध्यायसमाप्तिरप्यवगंस्यत इति किं समतिद्योतीनभ्यासेनेति भावः । शास्रावसाने स्विति । इदमुपलक्षणम् - अध्या यान्तरेष्वपीति द्रष्टव्यम् । ननु "महतः परमवद्भक्तम् " इति मह्तत्वस्याव्यक्त भेदप्रतिपदमात् प्रकृते ब्रह्मत्वसमर्थनमात्रादेव महदादीनां प्रसिद्धेः सफल _मिदमधिकरणमित्यशङ्कयाह महतः परमव्यक्तमित्यादिवाक्यानां चेति । चतुर्थाद्यविरुद्धमिति । महच्छब्दस्याभविशेषणस्वेन महत्वपरस्वभावस्य समर्थि तत्वादित्यर्थः । पूर्वमकृतास्त्रश्चेति । प्रधानकारणादनिरासस्य पूर्वमकृतस्वेन तस्य ६३२ श्रीरङ्गरामानुजमुनिविरचिता एतच्छब्देन परमेशयोगादिति भावः । अनुदहतवाक्यानामतस्परत्यमिति । अनुदाहृतवाक्यानां परमवादिस्वाभाव इत्यर्थः । इन्द्रियाणामपि तच्छरत्व- भुक्तमिति । स्थानादिव्यपदेशाच्चेत सूत्र इति भावः । इति सर्वव्याधानाधिकरणम् । इति श्रीमहातार्यचरणारविन्दचञ्चरीकैः वरस्यानन्तार्थसेवसमधिग8शारीरक- मीमांसभय्यहृदयैः परश्नालमुनिछुपालब्धपारमयैः श्रीमद्दशोपनिष इNष्यकरैः श्रीमद्रङ्गरामानुजमुनिभिः अनुगृहीतायां क्षुरप्रशिकव्याख्यायां भावप्रकाशिकायां ( इति श्रीमन्नार्यचरणारविन्द चञ्चरीकय श्रीमद्वदविष्णुसूरेः कृते श्रुतप्रकाशिकव्याख्यायां भावप्रकाशिकायां) प्रथमाध्यायस्य चतुर्थः पदः । } अध्ययश्च समाप्तः । श्रीमते रङ्गरामानुजमझदर्शिकाय नमः | श्रीमते श्रीभूमिदेवीसमेतश्रीनिवासपरभक्षणे नमः। अयं तालकोशेषु दृष्टः पाठः । तेन एषां श्री झरानुजखमेनां वरदविंधन/चार्यं इति पुनश्चमीनामेति ज्ञायते । ॥ श्रीः ॥ श्रीमते रङ्गरामानुजमहादेशिकाय नमः । अथ द्वितीयस्याध्यायस्य प्रथमः पादः (१) स्सृत्यधिकरणम् मृत्यनवकाशदोषप्रसङ्ग इति चेत्, अन्यस्मृत्यनवकाशदोषप्रसङ्गात् ।। ३-११. प्रत्यक्षादिप्रमाणगोचरादिति । न च सांख्याभिमतस्य कथं प्रत्यक्ष गोचरखमिति शक्यम् ,- कार्यावस्थायां प्रत्यक्षसंभवात् । अत एव वक्ष्यति ‘‘प्रत्यर्थवत् " इति । [निरस्त ?] पदविवक्षितमह - मुक्तध्याद्यथर्थमिति । एकशब्दविवक्षितमर्थमाह - निमित्तोपाद नरूपेति । शरीरगतदोषाणां शरीरिण्य स्पर्शः सर्चान्तरभूतमित्यनेन भाष्येण विवक्षित इत्यभिप्रयन्नवतारिकापह - जग कारणंत्र इति । यक्ष्यत इति । परैरुद्भाविता दषाः परिहृताः ; इंदानीं स्वपक्ष रक्षणाय परपक्षाः प्रतिक्षिप्यन्त” इति द्वितीयपादयभष्येणेत्यर्थः । चर्लयितुं शक्यत इति । “ कपने चलिः” इति घटादिपठो मिस्वम् । तदेतदभि प्रेत्याह - विरोधे घनपेक्षी स्यादिति पाठश्चेत् समीचीनः । उक्तं हीति भाष्यस्य पूर्वमेवतारितवादिति द्रष्टव्यम् । अतो व्याकुवत् वेदान्तवाक्यानामिति अयमाशयः – असिग्नयोन श्रुतिस्मृतिवकृतं नियसै प्रबल्यदौर्बल्यम् । अपितु श्रुतिस्मृत्योर्विरोधे श्रुतिर्बलीयसीयुसर्गमनम् । तत्र कश्चित् लघळवैपरीत्यर्न अपोद्यते । अत एव“ वेदं कृत्वा वेदिर् " इति पदर्थधर्मतक्रमविषयधृतेः, “भुत आचमेत् " इति स्मृतेः धर्मिभूतपदीविषयवं प्रभयङ्करणमस्तीति बलबलवैपरीत्यमाश्रितम् । यथोक्तं वार्तिककरैः " दुबैलय प्रमाणस्य बलवनाश्रयो यदा | तदा हि विपरीतस्त्रं शिष्टाकपे यथोदितम् । ६३२ श्रीरङ्गरामानुजमुनिविरचिता अत्यन्तबलवन्तोऽपि पौरजानपद। जय । दुर्बलैरपि बाध्यन्ते पुत्रैः पथिंझाश्रितैः । ए इति । तद्वदिहार्यध्यवस्थितार्थस्त्वव्यवस्थितर्थस्वरूपमन्यत् बल बलवैपरीत्यकारणमस्ति । अत एव. "बचऽस्तुवत सदसुरा अन्त्रग्रन्; यत् साम्न5तुवत तदसुरा मन्वय यन्; य एवं विद्वान् यत्साम्ना स्तुवत "यत्र स्तुतिबिधिरूपयोरुपक्रमोपसंहरयोऽश्व प्रतिग्रहेष्टिगतयोरिव पप्तस्य प्राबल्यदौर्बल्योस्स्य, 'यहचास्तुवते' त्यादिन। किमसुरा- गमनहेतुतया ऋक् निरुद्यते, उस वशीकर्तुमशक्यनमपि वशीकरणहेतु-येति संदेहध काशसद्भावेन उ संसारस्य सामविधिपरत्वेन व्यवस्थितार्थस्वमपत्रदफमतीयुपसंहरातृ स रेणोपक्रमस्य निन्दापरत्वमाश्रितम् । न तूपक्रमस्य प्रवर्षं स्वीकृतम् ; अन्य स्थितार्थ वलू । कापिलम्भूतेस्तु प्रधानकारणवैकविषयत्रया व्यवस्थितार्थकखकापिळस्मृतेरेषु प्रवल्यमिति । ऽचमविरोध इति । कपिलमृतिवचनविरोध इत्यर्थः । ततश्च, बसणैव भासमूलखत् वचनविरोधे न्यायस्य दुर्बलत्वादिति कथमुच्यत ? कृतुि एका पराठा । इममर्थमभिप्रेत्याहेति । इदं वैषम्यमभिप्रेत्य धावयद् मुद्यतमित्यर्थः । तस्याप्तत्वे प्रमाणयुक्तमिति । " यषिं प्रसूनं कपिलं यस्तम ज्ञानैर्बिभर्ति जायमानं च पश्येत् " ट्रैति हिरण्यगर्भस्येव कपिलस्यापि जायमानवस्था प्रभुतभगवकटाक्षलधापविज्ञानतिशयशालिखपक्षिदनादिति भावः । अनन्थ- परस्वमुक्तमिति । अत एतद्भन्थानुसारात्, “एतदुक्तं भवती' ति ग्रन्थावतारि कायमपि सांख्यसूतीनामन्यपरल्यै किं न स्यादित्याक्षेपोऽपि निवेशनीयः । साकल्येनानवशस्पमिति । यथ - " यकिचिनचीनमग्नीषोमीयात्, तेनपांशु चरन्ति " इति सावकाशत् उपांशुबविधेः“ मन्दं प्रायणीययाभ, न्द्रतमातिथ्या याम्" इति प्रायणीयादिगतभन्दादिस्वरवधेरनधकशत्वेन प्रधल्यम्, तद्वदिहापि निरवकाश कपिलस्सूतेः प्राधान्यमिति भावः । तत्र परमकारणीभूतस्यैवेति । अभीन्द्राद्याराधन्दां कर्मणां भगव दधनरूपवस्योपपिपादयिषितस्य भगवतः सर्वदेवतानादस्यमन्तरेणोपपादयितुम् १. शिवार्धमणिदीपिछाडीरीतमनुभूयत्र श्रपूरणं कृतम् । भावप्रशिद्ध (ईमूयधिकरणम् २३-१-१) ६३३ शक्यमात् तदग्यस्य कारणरथनिर्वाचवत् तादस्यनिर्वाहकं कारणत्वमुपपादयितुम्, तन्मुखेन भगवश एव, ५ यतो बइनेि * इत्यादिलक्षणलक्षितमहास्वं च प्रतिपाद यितुं वेदान्तेषु सृष्टेः प्रलयपूर्वकत्वस्य प्रतिपादितवत् प्रथमं प्रलयदशामाहेत्यर्थः । सर्वदेवतातादात्म्योपपथर्थमिति । परमकारणत्वं वक्तुमित्यनेनान्वयः। सर्घथा म्यघ्यावृत्यर्थमिति । कतिपयवस्तुविषयत्वेन सत्याधूयर्थमित्यर्थः । उक्तं हि प्रकृयधिकरणे, " सुषुप्तवेकदेशलयः । अत्र तु सर्वलय इयर्थः " इति । संप्राप्ते सर्गकाल इति, । “ क्षोभयामास संप्रते सर्गकाले ल्ययाज्ययैौ $ इति श्रीवि–णुपुराणश्लोकः । लक्षणहेत्वोरिति । आर्जयन् वसतीतिवत् हेतौ शतृप्रत्यय इत्यर्थः । ॐ आसीदिदं तमोभूतम् ’ इत्यस्यार्थमाह पूर्वमविभक्ततमशरीक इति । व्यञ्जयन्नित्यस्यार्थमाह - व्यष्टिसृष्टीति । " महाभूतादिवृतौज: " इत्यस्यार्थ माह - स्वसंकल्पादिति । तमोनुदशब्दार्थमाह - मिभक्ततमःशरीक इति । अन्न. भूत्वेत्यध्याहार्यम् । अझ तमोनुद इत्यत्र * अकारादनुषपदात कमपपदो भवति विप्रतिषेधेन " इति, ‘‘इगुपध - " इति कस्य अण। बथान्न रूपसिद्धिः शङ्कनीय; मूलविभुजादित्वात् तरिसद्धेः । ननु तमोनुद इति क्ःिअन्तं पवभ्यन्ते पदम् । ततश्च “ आसीदिदं तमोभूत्रम् " इति पूर्वश्ले के प्रतिपादनात् , “ यदा समस्त " इति मन्त्रप्रतिपाद्यशिवद तमोचिष्ठतुः अव्यक्तः प्रादुरासीदित्यर्थः किं न स्यादिति चेन्न -- तदापि, “ यस्य तमः शरीरम् " इत्यादिषुधालोपनिषद्वाक्यपर्यालोचनया भगवत एव तमःशरीरकचेन देवतान्तरस्याप्रतीतेः परस्येष्टासिद्धेः। अठ्यक्त इत्यस्यार्थमाह - अव्यक्तावस्थेति । ननु अव्यक्शब्दस्य नपुंसकलिङ्गस्य त्रिगुणे रूढवेऽपि पुंलिङ्गव्यक्तशब्दस्य तदुपस्थाधकत्वे किं प्रमाणम् ? न हि पङ्कजो वर्तत इयुले अशी आद्यजन्ततया पझवतः प्रतीतिरस्त । व्यञ्जयन्निति व्यक्झिवाचिपद- समभिव्याहारात् अव्यक्तपदेऽपि व्ययभावरूपार्थस्यैवेन्मेषात् । किंच प्रादुरासी दिश्यस्य तमोनुद इति संनिहितेनान्वयसंभवे व्यवहितेन अव्यक्त इत्यनेनान्वयस्य क्लिष्टत्खच्च । ततश्च प्रलयकाले पादिहीनतया अध्यक्तः परमात्मा विभक्ततमः शरीरकः प्रादुरासीदित्यर्थः किं न स्यादिति चेन्न - तस्यप्यर्थस्येष्टस्वेनदोषात् । अतीन्द्रियग्राडल्यनतिशब्दस्येन्द्रियेणेन्द्रियप्रायेण वा समाससंभवादुभयथा व्याचष्टे $() ६३४ श्रीरङ्गरामानुजमुनि विरचिता इन्द्रियमतीत्येत्यादिना । इन्द्रियमतीत्य वर्तमानेनेति । शास्त्रस्येन्द्रियातीतत्वं नाम इन्द्रियग्राह्यग्रहणशक्तिमत्वमिति भावः । शब्दप्राधान्यं चेति । तस्मिन् जज्ञे स्वयं ब्राप्त " इत्यत्र ब्रह्मशब्दस्य चतुर्मुखशरीरकपरमहमरस्य तैरनभ्युगभ दिति भावः । अज एको नित्यं इतीति । अज्ञ एको नित्यः", "यस्य पृथिवी शरीरस् " इत्यादिवत्रय इत्यर्थः । अज इति निर्विकारस्वम् , यस्याक्षरं शरीरं यस्य मृत्युः शरीरम् "इति करणवमन्तर्यामित्वं चोकमिति भावः । विशब्दार्थभूत विशेषं दर्शयति - जीवशुद्धथव्यवधानेनेति । अण्डतवर्तपदार्थसृष्टं तु हिरण्५ गर्भादिजीवन सिसृक्षारूपां बुद्धिमुपाश्च तङ्कस सृजतीति भावः । भृतशब्दः सिद्धपर इति । भूमिशब्दो भवप्रधानः । ततश्चातिक्रान्ता . सकलेतप्रमाण- संभावना भूमिः येन सोऽतिक्रान्तमयक्षादिसकलेतरप्रमणसंभावनाभूमिः। प्रत्यक्षादि- प्रमाणानामविषय इति यावत् । स चासी भूतार्थति समास इति भावः । इति स्मृत्यधिकरणम् (१) (२) योगप्रत्युक्त्यधिकरणम् एतेन योगः प्रयुक्तः २-१-३. ननु ईश्वरतत्वाभ्युपगमः सांख्यानांमध्यविशिष्ट एव ; सेश्वरसांख्यानामपि वार्षेयात् (स्वीकृतवान् ?) तन्निराकरणस्यापि पूर्वाधिकरणे कर्तव्यस्यादित्यस्वरसादह भाष्ये - योगस्य चाभिधानदिति । योगशास्त्रे प्रधानप्रतिपाद्यस्य श्वेताश्वतादि- प्रत्यक्षश्रुतिषु मोक्षोथतया बिधनात् न सांख्यस्फूर्तितुल्यतेति भावः । ननु दृश्यत्वश्रुतिः ब्रह्मणः क्षेत्रज्ञन्वे कथं प्रमाणमित्याशङ्कयह - र्मकृतनाम रूपाभ्यामिति । भगवद्वचनेनेति । [ब्रक्षणं भगवदंशत्वं 2] भगवतोक्तमिति शौनकेन प्रदर्यत इत्यर्थः । स्तम्घस्याप्यकर्मवश्यत्वप्रसङ्गादिति । ननु, • आब्रह्मस्तभ्यपर्यन्ता जगदन्तध्र्यवस्थिताः । प्राणिनः कर्मजनितसंसारवशवर्तिनः ॥“ इति श्लोके आश्रमस्तम्बपर्यंत ३ति नैकं पदम् । आछ श्रद्धस्तम्बाभ्यामभ्यये [हि?] वैरूप्यपरिहरर्थमुभयत्नाप्येकार्थत्वमा आयपीयं स्यात् । किंतु स्तम्बपर्यन्ता इति भावप्रकाशिका (न विलक्षणत्वाधिकरणम् १-२-३) ६३५ पृथवदम् । इतरथा पन्नशब्भवैयर्थप्रसङ्गात् । ससश्च पर्यन्तपदस्वरस्य स्तन्यस्य प्राप्यन्तर्भावेऽपि न ब्रह्मणोऽन्तर्भावो युक्तः । तनङ मर्यादर्थवसंभवादिति चेन्न- अभिविधिसाहचर्यात् अभिविधियोपभरेवैरूयाश्रयणस्यान्यायत्वादिति भावः । । प्रविश्य च तथापूर्यामिति । अपूर्वमिति छेदः । युक्तावस्थायामिति । योग दशायामित्यर्थः । कार्यस्मृत्यनुपपश्येति । महदहंकारादिकार्यविषयभूतेर्यथा । मूच्छुध्यनुपलभाम् अप्रामाण्यम् , एवं कारणप्रधानविषयस्मृतेरपीति सूत्रसपर्यार्थः । बैरैस्तु औपनि पदयोगमपेक्षस्वत श्रुतिसंबाघहुर्यच्च योगस्मृति: प्रभाणभित्यधिका शका युद्वयेन यर्णिता । तत्र प्रथमयुक्तेः" मोक्षसNधनक्षया वेदन्तविह्नियोगस्य चभिधा!" इति भाष्येणोकचत् द्वितीयां संवादबाहुल्ययुक्तिमनूश्च दूषयति अधिकाशङ्कापरिहारौ पैरैरेबभुक्ता बिन्यादिना । तत्कारणं सांख्ययोगाधिगम्य मिति । न च सांख्ययोगशब्दयोः ज्ञानपरस्वं शांकरभाष्ये वर्णितमिति वाच्यम्। प्रसिद्धार्थपरित्यागे हेवभवादिति भावः । इति योगप्रयुक्त्यधिकरणम् (२) (३) नविलक्षणत्वाधिकरणम् न विळक्षणवादस्य तथात्वं च शब्दत् २-१ ४. शास्त्रस्य व्युत्पतिग्रहादिकार्यान्तरसापेक्षवादन्यपेक्षत्वं न संभवतीत्यशश्च स्याचष्टे - प्रमाणान्तरानपेक्षस्येति । प्रमित्यन्तरनैरपेक्ष्यमिति । समनविषय प्रमित्यन्तरनैरपेक्ष्यमित्यर्थः । प्रमाणव्यवस्थापनमिति । नीलं नभ इतेि चाक्षु {ब' न स्यात् ]। ज्ञानस्य नीरूपाकाशविषयत्वं नास्ति ; आपितु मेघादिविषयत्वमिति व्यवस्थापनमित्यर्थः । श्रेयस्करमभ्रमितिजनकेति । विशेषरूपस्वेन शीघप्रवृत्तेश्च साधनताप्रमितिमामप्यवरुद्धवैधदंसायां बलवदनिष्ट-धनताज्ञानसमी गांशं लभत इयेवं सामग्रीविवेचनमित्यर्थः । अर्थस्वभावप्तमीस्वभावनिरूपणयोः व्यवस्थित- विषयवमुक्त्वा एकैकस्मिन् विषये द्वयोरपि पर्यायेण प्रवृत्तिः संभवतीयाह १. चाक्षुषस्वं न स्यादिति वाक्यज्ञेशों भाठेयुः तदपेक्षया ॐ वं न स्यात् ' इति प्रक्षेप इत्युपेक्षणं युक्तम् ६३६ औरङ्गरामानुजमुनिविरचिता यद्वऽर्थस्वभावविषयनिरूपणं नामेति । स्वमसूरीदिनुपलभ्यमाश्चैनश्य सतया। वैशेषिकादिमिरनभ्युपेतत्वात् कथे प्रतिबन्दीकरणमिया॥२लियाह - वेदान्ति भिर्नित्यस्येति । वेदान्तश्रामण्यमभ्युपगच्छतेति । सांख्येन वेदप्रामाण्यस्थान भ्युपेतत्व जगतो वेदान्तप्रतीनब्रदोपादानकमसिद्धयर्थं चैतन्ययोगोऽङ्गीकार्य इत्याशङ्कयाहेत्यर्थः । द्रव्यत्वावान्तरजातिविशेषः सालझण्यमितीति । द्रव्यत्व- साक्षाद्ययजन्योपादानोपादेययोः सालक्षण्यं विवक्षितमित्यर्थः। ततश्च पिण्डत्व कपालंधरुचस्वस्तिकवादिना सरक्षण्याभावेऽपि न दोष इति ध्येयम् । तत्र चेतनत्वमिति । आमिस्त्रस्य द्रब्यवसाक्षाद्घाप्यजातिस्वादिति भावः । दृश्यते तु २-१ ६ चेतनचानुवृत्तिरप्यस्तीति । अत्र केचित्-करणकोर्टौ विशेष्यभूतस्य ब्रह्मथः कार्थकोंटै विशेषणभूतेष्वचे-नेष्वपि उपादानत्वमुपपादनीयम् । अन्यथा तस्य सर्वोचदानवासिद्धेः । अत एव श्रुतिप्रक्रियायाम् , “यद्ध जगत इति निष्कर्षकः शब्दः । ब्रस्रशब्दो विशेष्यमात्रपः इत्या ना कर्थकोर्ट विशेषणभूतस्य जगतः कारण केही विशेष्यभूतं ब्रह्म प्रयुपादेयस्वशरीरवे त इत्यचयैरेव प्रतिपादितम् । ततश्च तत्र साय्क्षप्याभावात् उपादानत्वं न संभवतीति आक्षेपस्य चेतनशे वेतन स्वानुवृतिरप्यस्तीति परिहरस्यासंभवद् एतस्त्रोक्तन्यायेन विरूक्षणयोरप्युपाद"नो- पादेयभावोऽस्तीत्येव परिहर्तव्यमिति वदन्ति । माक्षिकस्येति । मधुन इयर्थः । तनु क्रिस्यादौ नास्तीत्यर्थः इति । नतु द्रव्यत्वसाक्षद्वयष्य/त्या |लक्षष्यस्य पूर्वं विवक्षि-वत् कथं ? तत्र व्यभिचः प्रदर्शित इति चेन्न - मक्षिकस्य पृथिवीवत् क्रियादेश्चेतनस्वेनात्मत्वात् तदानीमपि व्यभिचार एवेति भावः । किंच पार्थिवेभ्योऽण्यादिभ्यो वहेःसमुद्र जलात् पार्थिवस्त्र भुक्तफलस्योत्पत्तिदर्शनात् व्यभिचारस्य तादवस्थयमिति द्रष्टव्यम् । अक्षदिति चेन्नप्रतिषेधमात्रत्रात् २-१.७. भाष्ये कारणे परसिन् ब्रह्मणि कार्यं जगदिति । तादास्येनेति शेषः। करणवक्षायां कार्यं जगत् कारणास्मना न विद्यत इत्यसत उपत्तिप्रसङ्ग इत्यर्थः । भावप्र 5ि का { न विलक्षणत्वाधिकरणम २-१-३ ) ६३७ कार्यकारणयोः सजातीयत्वमेवेति । प्रतिषिद्धमिति शेषः । तस्य व्याख्यानम् अस्येदमिति प्रत्यभिज्ञानदं शन्नरजस्य सालक्षण्यनियमः प्रतिषिद्धः । न त्वेकद्रव्यमि यर्थ इति । अपीतौ तद्वप्रसङ्गादसमञ्जसम् २-१-८ भाध्ये - अपीतिपूर्वकछुट्यादेः प्रदर्शनार्थमित । अत्र केचित् - प्रपस्थितिकाले तदोपैर्जुषुवेsपि तप्रलये निदधे अल्याणगुणविशिष्टं ब्रह्मवतिष्ठत इति तद्विषयत्वं वेदान्तवाक्यानामुपपद्यते, चैत्रः सुखं जी-तीयदिवाक्यानमिव व्यापादिरहिनकालविषयस्वमिति शङ्करनिराकणर्थम् अपीताविति प्रलयस्य सुत्रे विशिष्५ ग्रहणम् । प्रलयेऽपि भाविकरभोयफलहेतूनां पाप्मनां सूक्ष्मरूपापन्नेषु जघेषु सत्यवश्यम्भात तेंडुष्टयं स्थितिकाल इव प्रलयकालेऽपि ब्रह्मणः प्रसज्यत इति अपहतपाप्मवादिश्रुतीनामसमञ्जस्यमिति भाव इति वदन्ति । मत्वर्थीयप्रत्यय इति । भावप्रधानश्च निर्देश इति भावः । परोक्तमिति । चेष्टमभोगेन्द्रियाश्रयस्वरूपं ताकिंकोतं क्षणत्रयमित्यर्थः । अन्तर्गतमेवोपपादयति सुखदुःखेति । भोगश्रयत्वेन्द्रियाश्रयत्वोक्तिरिति । यद्यपि सुखदुःख- साधनेन्द्रियाश्रम्यमेकं रूक्षणम्, सुखदुःखोपभोगFघनत्वभ्येन्द्रियविशेषणस तथाप्यर्थात् तदपि सूचितमित्यभिप्रायः । मुकेश्वरशरीरस्येति । मुक्तेश्वरयोः शरीरासंभवद्योतनार्थमित्यर्थः । चेष्टाश्रयत्वोक्तिरिति । आणशरीरसंयोगासमवायि कारणकक्रियय एव चेष्टास्त्रदिति भावः । भोगायतनवं पृथक् दृष्यतीति । पूर्वोक्तानि लक्षणानि पूर्वं न दूषितानि ! अपितु तेषां लक्षणानां सामीयन्ये सिद्धवकृयैव चिदचितोस्तादृशय्क्षणाभावात् भगवच्छरीरस्वं न संभवतीति शरीर- स्वमेव दूषितम् । भोगायतनलक्षणे तु अंतिव्यष्ट्या लक्षणमपि दृष्यस इति वैरूप्यं द्रष्टव्यमिति भावः । असंभवमाहेति। चेतनेषु शरीरतयाऽभिमतेषु लक्षणस्याभावमाह त्यर्थः ; न बुव्याप्यतिव्याप्तिसमभिव्याह्नसंभवैरूपं लक्षणदूषणमिति मन्तव्यम् । इन्द्रियाधिष्ठानावयवनिषेधमुखेनेति झ पाण्यादिमस एव शरीरस्वादिति भावः । ६३८ श्रीरङ्गरामनुजमुनिविरचिता न तु दृष्टान्तभाबत् २-१९०९ असामञ्जस्ये प्रतिषेधता मेत्यनेनैव हेयसंबन्धगन्धसंभवस्य सिद्धतया तुशब्दस्य शरीरशरीरिभवसंभवज्ञापकत्वमेव तुशब्दोऽत्रेति भाष्येऽपि विभक्षित मित्यभिप्रेत्याह नेतिपदेनैवेत्यादि । केचित्तु – “ तद्वप्रसङ्गादसमञ्जसम् " इति सूत्रेणापुरुषार्थसंबन्धप्रसङ्गादसमञ्जस्यमिति शङ्किते, नेत्यनेनासामञ्जस्यं निषिध्यते । तुशब्देन तद्वरमः असङ्गदित्युक्तहेयसंबन्धगन्धभा १वः प्रदश्येत इति यथाश्रुतभाष्यमेत्र समर्थयन्ते । तच्च तल्लक्षणमिति । ‘वृत्तिनिमित्तभूतलक्षणमित्यर्थः । अयं भावः गोर्हि त्रीणि ऋक्षणन गमिकर्तुदरूपं युतिक्षणनिम्ति !)मेकं लक्षण, ग:शब्दप्रवृत्तिनिमितगोवळ्यञ्जकं सास्नादिमत्वमेकम् , गोशब्दप्रवृद्धिनिमित भूतं गोरवमेकमिति । इह च शरीरशब्दव्युप्रतिनिमित्तरक्षणं विशरणम् । कर्मफलभोग इत्यादिकं तु सास्नादिवत् उपलक्षणरूपं लक्षणं न भवितुमर्हति । साक्षादिव्य गोस्वरूपजातिवत् भगेन्द्रियाश्रयस्यादियङ्यायशरीरत्वजातेरभावादितीदमेव प्रभृतिनिमित्तभूतं छक्षणमिति पर्यवस्यतीत्यभिप्रेत्य, कर्मफलभोगहेतुरित्यादिकं प्रवृत्तिनिमित्तलक्षणमिति प्रवृत्तिनिमितटक्षणवेन भण्येऽनूदितमिति भावः । प्रथमोपात्तमिति । इन्द्रियाश्रयस्वादेर्मुक्तशरीरेषु संभवादिति भावः । नन्वकर मिन्द्रियाणामधस्थानात्, "तदन्तरमतिपतौ रंहति” इत्यधिकरणे भूतसूक्ष्मेन्द्रियाणा मनुवृत्तिकथनाच्च कथभट्यादिशरीरणामिन्द्रियाश्रयस्वभाव इयशङ्कयाह-इन्द्रिा श्रयन्त्रं ज्ञानप्रवृत्तिजननेति । चेष्टेन्द्रियार्थाश्रय इति । अर्थशब्दो भोगपरः। न हि ज्ञानं ज्ञानविशेष्टेनेति । अयमर्थः- यदीयधर्मभूतज्ञानेन यत् अर्थम्, थत नियम्यं च, तस्य तत् शरीरमिति विवक्षितम् । अतश्च यावद्वस्तुसी ध” यूके गर्मथविनष्टजन्तौ च नातिव्याप्तेः । प्रभाव्यावृत्तिरिति । प्रभयाः प्रभाधता। नित्यधर्यवदिति भावः । अन्यथानुमेयमिति चेदनिर्मोक्षप्रसङ्गः २-११२, मृषावादिपदं दुष्यति - तीननिष्ठानादित्यादीति । व्यपदेशाच्च क्रियायामिति । अस्यायमर्थः - “ विज्ञाने यज्ञे तनुते । कर्माणि तनुतेऽपि च " इति लौकिकवैदिकक्रियासु कर्तृवल्यपदेशाच्च कर्ता जीयः । ननु विज्ञानशब्देन भावप्रकाशिका (नविलक्षणश्चाधिकरणम् २-१-३) ६३९ नामनो व्यपदेशः , अपितु अनःकरणस्येति चेत् - एवं सति निर्देशविपर्ययः त् ; बुद्धेः करणस्योत विज्ञानेनेति करणाविभक्तनिर्देशः स्यादिति । मुनिलयं परैस्त्रं व्याख्यातमिति । इतरेषां सूत्राणामत्यन्तवैष्यभवात् न तने दृषि तानि ! यद्यपि, “असदिति चेन्न प्रतिषेधमात्रस्यात् इति सूत्रे -, " यदि विलक्षणात् ब्रह्मणः विक्षणे जगदुत्पद्यते, तर्हि प्रभुपतेः कर्यममन् स्यादिति असत्कार्यवाद प्रसङ्ग इति चेन् - नैष दोषः; प्रागुत्तररूदिति झदस्थ अतिवेधमानस्बात् प्रतिषेधस्थ [प्रतिषेध्य ? ] शून्यस्मात् निर्विषयवादित्यर्थः । प्रागुषसे: कार्यमसत् स्यादिति, किं कार्यस्य कारणमना सत्त्वं न स्यादित्यपद्यते, उसे मरणमतीं विहाय स्वसःश्रयेण ? नाद्यः, कारणमन? सत्वस्य पाशुपतेरर्षि संपन्न । न द्वितीयः ; स्खतश्रयेण सत्वभ्येदानीमप्यभवत्। अ१: उक्ते: प्रगमदियुक्तः इक्तिमात्रमेच, नार्थवती ५ इत्यर्थे वतिः - तथापि तस्यार्थस्यास्यन्तविरुद्वस्वभावात् [ तत् सूत्रं ?] उपेक्षितम् । " यथा स्वमदृगेकः स्वप्नदर्शनमायया । न संस्पृश्यत इति । प्रबोध संप्रसादयोरनन्वागतसत्वात् , एवमवस्थात्रयसाक्षी एकःअव्यभिचारी अधस्थात्रयेण व्यभिचारिणा न संस्पृश्यते । मायामात्रे ठेतत् , यत् परभस्मनोऽवस्थात्रयास्भनाऽवभा संनम् , अश्वा इव सर्पदिभावेन"ति परभाष्योक्तं दृष्टान्तमर्थोऽनुवदति खप्रदर्शन पुरुषः खमायया न स्पृश्यत इति । अस्य चायमर्थः-एकः जागरितसृषुष्योरनुः वर्तमानः स्वमहङ स्वप्रदर्शनरूपया स्वप्नोपदेयमायया उपदनभूतो यथा न दृश्यते अवस्थातरेऽनुवृत्यदर्शनात्-एवमुत्पत्तिस्थितिप्रलयरूपावस्थादर्शी परमात्मापि नावस्था वयेण संसृज्यते, अवस्थात्रयस्यापि मिथ्यावादिति । इदमस्योपादानमिति । इदभस्य भोगसाधनं मनइन्द्रियदीत्यर्थः । जडस्चार्जुनस्वपरित्याभावादिति । यद्यपि शकरभष्ये, “ अस्यरुपश्चेदमुच्यते कथुिमपीतवामीथेन धर्मेण कारणं संसृजेदितिः स्थितावपि समानोऽयं प्रसङ्गः, कार्यकारणयोरनन्यवभ्युिपगमत् । ‘इदं सर्वं यदयमामा ? इति श्रुतिभिः त्रिष्वपि कश्लेष्घविशेषेण कार्यकारणान-त्वं गृह्यते । तत्र यः परिहरः कार्यस्य कार्यधर्माणां चाविद्याध्यारोपितः न तैः कारणं संसृज्यत इति, अपीतवर्षि, स समानः इति अप्ययस्थित्यवस्थयोः साम्यप्रति पादनात् ' कार्यकारणानन्यस्वप्रयुक्तदोषस्यौद्भावनीयस्वे स्थूल्ह्रस्वस्यादिदौषणमपि ६४९ श्रीरङ्गरमथानुजमुनिविरचिता जडत्वानृतबधदापादयितुं शक्यत्वात् स्थूलवाद्यकरे परूियतेऽपि जडवनृतच- परित्यागाभावादिते वैषयं किंनिबन्धनम् ? न हि [न]] स्थूळचादिदशायामैययम् अप्ययदशायां जडेनैवयमस्तीति तैरभ्युपगतम् , येनये संरम्भः सफल' स्थात् तथर्षि अपीताविति सूत्रे अप्ययस्य विशिष्योक्त्या तन्न किंचिद्वेषभ्यं वयमित्यभि प्रेत्वैवमुक्तमिति द्रष्टव्यम् । हलिशस्र-विप्रकर्षादिति । हस्तिशत्रादेरपि कार्यस्या ज्ञानोपादानकस्योपादानादनधिकदेशवादिति भावः । चर्तमान विद्याया आदिमन्धं च भवेदिति । पूयविद्यायाः पूर्वं मुक्ति काले नष्टवादिति भाव । धन्धमोक्षव्यवस्थोक्तिरिति । जीवोपाधिभूतान मविद्यानां नानावात् यस्य जीवस्य तत्त्वज्ञानेनज्ञानं नष्टम् , तस्य मुक्तिः, नन्यस्येति व्यवस्थोक्तिरिस्यर्थः । पूर्वोक्तदोष इति । निवृत्ताविंशानां पुनरुपतिः स्यादित्यर्थ. । उपाधिविरह एंय भेद इति चेदिति । यद्यपि निवृत्तोपाधिवमेय सेद इति चेदिति पूर्वमेव शङ्कितम् , तथापि दूषणान्तरदानथ पुनरुपन्यास इति द्रष्टव्यम् । अंशभेदस्याचष्यत्व इति । उपाधिविरहरूपांशभेदस्यबध्यस्व इत्यर्थः । क्षणमात्रमपसरणमवीति । मृषावादिमतमपरमर्थकञ्चुकाश्रयणादेकं कैदयां सहते । भास्करमते तु ताञ्चदपि न सहत इत्यर्थः । कायवस्थायामेवेति । मूलकारणदशाध्यतिरिक्तदिशायामित्यर्थः। अनीश् वातमिति । अन आणने । आनीति सत्वरक्षणाननसंबन्धकथनादिति भावः । विनाशहेतुवैयर्यप्रसङ्गादिति । प्रलयहेतुभूतसंजिहीर्षादिवैयर्थप्रसङ्गादित्यर्थः । तद्वत्प्रसङ्गादसमञ्जसमिति । तद्वस्मसङ्गात्--शून्यत्वप्रसङ्गादियर्थः । असच्छब्द वाच्यमपीति । कार्यावस्थमित्यनुषज्यते । अधिकरणद्वयेन निर्णीत इति । “ असदिति चेत् ", " अपीतौ → इत्यधिकरणद्वयेनेत्यर्थः । तदभावस्येति । सत्वभावस्येत्यर्थः । इति न विलक्षणलधिकरणम् । भाधप्रकाशिक ६४३ (३) शिष्टापरिग्रहाधिकरणम् एतेन शिष्टापरिग्रह। थपि व्याख्यतः २-१-१३ तथा प्रति हीति ! शिष्टाश्च ते अरिग्रहश्चेति व्याख्याने पूर्वोक्तप्रधान कारणादस्यापि शिंष्टपरिग्रहः सिद्धयति । शियैरपरिगृहीता इति स्थाने तु वक्ष्य गणानां वैशेषिश्चदिमतानामेव शिष्टपरिगृहीतत्रम् , पूर्वोक्तम्स्य प्रधानकारणवादस्य तु शिष्टपरिगृहीतस्त्रमित्येव प्रतीतेरिति भावः । प्रतिवन्द्या समाधत्ते च कथं धर्मशास्र परिगृहीतस्येति । ननु, ‘‘ मीमांसा न्यायविस्तरः " इतेि न्यायमतस्य परिगृही तवेऽपि वैशेषिकमतस्य परिगृहीतत्वं नेत्याशङ्कयाह – नैयायिका वैशेषिकयेति । शङ्कते-कारणत्वस्येति । [पर ?] भाष्ये परमाणुकरणमtद इत्यादिन । परमाणुस्व- कीर्तनेनास्यदपि शङ्करणं सूचितम् । अझ्पाधिकपरिमणयोर्हि तन्तुपदादिषु । उपादानोपदेशभावो दृष्ट: ; न तु वैपरीत्यं दृष्टम् । अतस्त्रसरेणुप्रभृतिषु पृथिवी- लोकादिपर्यन्तेषु कार्येषु परमाणूनामेत्र कारणास्वं युक्तम्; न तु कार्येभ्योऽधिक परेि माणस्थं प्रधानादेरियनन्दगिरिणोक्तमनुवदति तर्ककुशलताप्रसिद्धेरिति । इति शिष्टापरिग्रहाधिकरण म् (४) (५) भोक्त्रापथाधिकरणम् भोकनाषतेरविभागश्चेत् स्थाल्लोकवत् । २-११४ चरमो विचार इति । ‘ न ह वै सशरीरस्येऽयुक्त ३] त्यर्थः। ने स्वसाधारणतयेति । भोक्तृत्वं किं सशरीरवंप्रयुक्तम् ? उन्न, कर्मपारतन्त्र्यपयुक्त मिति चिन्ताया एव [g? ] तदधिकरणत्यस्यादिति भावः । यत्त्रिभेदस्त्विति । संभोगप्राप्तिरित्यस्य भोक्तूIषतेरिति सूत्रस्य चेत्यर्थः । भुक्तिपाद इति । "भावं जैमिनिः-' इति सूत्र इति भावः । भाष्ये प्रचुरक्षन्दशक इति । दन्दशूकशब्दो दन्दश्यत इत्यवयवयुपस्य दंशंभशकादिपरः; न तु रूढ्या सर्षपर हंति द्रष्टव्यम् । 81 ६४२, श्रीrङ्गमनुजपुनि विरचिता? भोग्यस्य भोक्तृतापत्तिमिति । एकअञ्चोपादेयत्वेन भोक्तृनेययोरुपान भूतत्राक्षरन्यतया अत्रतृभोग्धयोः परस्परभेदप्रसङ्ग इत्याशङ्कय, एफसमुद्रपदनक्षतया समुद्रादनन्ययोरपि फेनतरङ्गयोः परस्परभेदत्र भक्तृभोग्यव्यवस्थेति परिहृतमित्यर्थः।। त्रयाणामपि वाचक इति । कारणान्तर्गतशयविद्योपाध्युपहितस्येति कुटुप्त्रियाभिहितानां त्रयाणामपि परामर्शादिति भावः । इति भवत्रापञ्चिकरणम् । (६) तदनन्यत्वाधिकरणम् तद्नन्यस्वमारम्भणशब्दादिभ्यः २-१-१५ सदसखमिति मत्रं शिक्षणीयं स्यादिति । ‘न विलक्षणत्वात् ' इत्यादिषु प्रपञ्चस्यापि प्रञ्चवाविशेषेण तच्छब्देन प्रपञ्चस्यापि परामर्शः संभवतीति भावः} अन्मान्नस्य झारणादनन्यत्रं स्यादिति । कार्यय कर्णनयन नाम कार्य शब्दोपलक्षितस्य सर्वमधस्य कणशब्दुपलक्षितत् सत्रादनन्यत्रमितेि पर्यत्र सेिनार्थ इति भावः । पत्नपुष्याद्युपादानत्वमिति । शश्वगतपत्रपुष्पथुशदन- मेित्यर्थः । ननु सखागतपत्रपुष्पाणां चन्द्रगुप्तस्य प्रमाणाभावात् चन्द्रोपदानकख- भवेऽपि, प्रपत्स्यात्रियगतस्त्रमेव न ब्रह्मागतवमित्यत्र प्रमभवत् ? प्रयुः ब्रह्मण पञ्चोपदनयग्राहकभुतिमा’ तदुपक्षितस्य प्रेक्षण उपक्ष नवं वक्तुं सुशकमिति चेन्न-प्रह्मणो निर्विकारस्त्वऽतिबलेन तदसंभवात् । न च विकारस्य रमथिंकवत् तदविरोध इति वाच्यम्, अद्योप्यपारमार्थिकवासिद्धेतश्रनिर्वाहयोगादि।त भावः । ययातिरेणेति । “ भावे चोपलब्धेः " इति सूत्रे भाव इत्येतदुपलब्धेरभ्युप- लक्षणम् । उपरुद्धेरिस्येतत् भवस्याप्युपलक्षणम् । तथाच भावे उपलब्धौ च भावादुपलब्ध्यर्थः । ततश्च कारणभावे कार्यरथ भाव रोपडधौ कार्योष लब्धेव कार्यस्य कणादनन्यत्वमिति व्याख्यातमित्यर्थः। धूमाग्न्योरिंति । अग्नि माव एव धूमस्य भावः आलोकोपलम्भे सस्येव रूथोपलम्भ इयेकैकसवेऽपि भावप्रकाशिका । तदनन्यत्राधिकरणम् २-१-६) ६४३ धूमस्यभ्युपलम्भानुविधाथ्युपलम्भविषयभावाः रूपस्य चलोकसद्भवानुविधायि सद्भवाभावश्च न व्यभिचार इति भाव ! जातिव्यक्त्योरनेकान्तनाच्चेति । यद्यपि जास्युथलम्भ एव युक्त्युपलम्भ इति न नियमोऽस्ति ; दूरस्थादिदोषवशेन म्वत्राह्मणस्य चग्रहेऽपि व्यक्तिग्रहणसंभवत् - तञ्जाप्यसति बाधके तदुपलम्भाभु त्रिधाभ्युपलम्भघवमस्तीति भावः । निरधिष्ठानभ्रमसंभयनिराकरणेनेति ।

  • स्वरूनदिष्ठस्व घटने दुर्घटनत।

यह दिवं पुनरित चतस्रो हि गतयः असल्यविद्याया वदितुमनवस्थापरिहृतौ मारवेततुर्यः स्फुटमसदधिष्ठानसरणं ।" इति दसक्तरमित्यर्थः । सामान्यरूपमिति । जातिरूपमित्यर्थः । उपाधिरूपमिनि । अर्थक्रियाकारित्र - प्रमविषयस्व - तद्योग्यत्वादिरूपमित्यर्थः। तदधस्थतन्त्यादिभाध एव प्राप्तग्णादिकार्यदर्शनादिति । पटवस्थमन्त्र दित एव प्राधरणादिलक्षणस्य षटकार्थस्य दर्शनात् तन्वादिरेव प्रवणदेः करणम् न तन्वादिष्ठयतिरेकेण भ्रष्टादिः कश्चिदस्तीत्यर्थः । निर्विषयत्वप्रसङ्गमेवोपपादयति सव्यं हीति । तत्र दूषणमुक्तमितेि । "सस्यपि ए इस्यादिन, “ सर्वद। कारकव्यापारेण नोपरन्तव्यम् ” इत्यन्तेन भायेणेत्यर्थः । भाष्ये, न हि घटार्थमारोपित इति । ननु वर्णनित्यत्वपक्षे उच्चारण विशेषाणां वर्णविशेषव्यञ्जकवनियमवत् करकव्यापारेष्वपिं अभिध्यङ्गयनिग्रमोपपतेः (' वर्णनित्यबषलेऽपि १) रविकिरणैर्युगपदभिव्यङ्गघयोर्नाल्योपलवयोः अदीपप्रभया उपलवस्यैवभिव्यक्तिः, न नैश्यस्य, वियति विक्षिप्तकूपजलाशौर्यजलस्रयोः रविकिरणैः सहोपलब्धावपि कूपान्तरत्रस्थितिसमये रविकिरणैर्जलयस्यैव भिठ५क्ति रित्यादिव्यवस्थादर्शनात् अवस्थानां प्रतिनियक्षज्यत्रकट्यङ्गयत्वमुपपद्यत इति चेत् उच्यते । केयमभिव्यक्तिः ३ ज्ञानं चेत्, तदा दण्डचक्रादिमेलनस्य घज्ञान- 1, इदं द्रक्ष्यनित्यस्वपक्षेपीरयेवम्भूतं सत् करकळ्यापारेष्विऽतः प्राक् स्यात् । ६४४ श्रीरङ्गरसानुजमु निविशचिना। कारणत्वापस्या नादपनयनानन्तरं धटश/नादयो न स्युः आवरणापनमुचेत्, घटं सभघ्या किम्वरणमपनीयते ? ननु मृदि पूर्वस्थित पिण्डावस्था तम्यां नियमेन स्थिता/या अपि घंटाघस्थाय आवरणम् । तदवृक्षत्वात् सा तदा न प्रतीयते । घटसामध्य पिण्डावस्थोपमर्दे सति तिलपीडनेन तैलमिव, अवघातेन तण्डुल ३ , दोहनेन पय इव, खननेन कूपजलमिव, क्षालनेन पgशौक्ल्यमिव प्रतीयते । न च तथा सति मुद्रपातानन्तरमपि घटावस्थायाः प्रतीतिप्रसङ्गः । तदावरणभूताक्षः पिण्डानथाया अपि तिरोहितत्वादिति वाच्यम् - मुद्रपाताभिव्यक्तायाः कपाल वेस्थायाः तदावरणत्वात् । कारणेऽभिव्यक्ततायाः कस्यश्चित् ययथाश्रः तत्त- सकलकर्यावस्थान्तरावरणस्वभ्युपगमात् । । न च तथा सति कपालेषु कदाचित् घटकरणमेलने सति घटावस्याभिव्यक्तिमसङ्गः; ३ZIथी: । कपकनेि चूर्णीकृत्य अलमृदन्तरसंयोजनमर्दनव्यापरैः मार्दवं प्रापय्य दण्डश्च दिमेलने धटवर्थभिव्यक्ति दर्शनात् । न च दग्धपटान पुनः पटभानो न दृश्यत इति वाच्यम् - तद्भस्मना क्षितितलपतितानां क्षितिप्ररूढकासतरुफलपरिणतौ क्रमेण तेषां पटभायोषपतैः । न च तन्वधस्थायाः पटावस्थाचरणबस्यं वक्तव्यत्वात् विरमन्वधटे रक्तरोधन राकानास्पदे पटावस्थाभिव्यक्तं स्यादिति वाच्यम् ; फळबलेन कुविन्दसंयोग- विशेषरहिततनवस्थायास्तदवारकवकल्पनात् । तस्मादविशेषित { विशेषित|?} वा। पूर्वकार्यावस्यैव घटपटादृ३स्थानमावरणमिति । नैतद्युक्तम् । तथातथा परिण/इशालिनी पटवस्थ। कुविन्दव्यापार प्रागपि यथादृष्टेन स्थूलेनैव रूपेण सती तन्तुवेनाव्रियते, उप्त कूर्भाव सं चितेन रूपेण सती। नाथः, यथादृष्टरूषयाः पटावस्थायातन्तुषु कुविन्दव्यापारात् प्राक् व्यस्तेषु समस्तेषु वा, विप्रकीर्णेषु संहतेषु चा पर्यायधृत्यसंभवात् । न द्वितीयः यथादृष्टपष्टावस्थाया; आगन्तुकापरिहारात् । न च वाच्यम् , अनादिरेव सा ५८ । वस्या अद्यतनेषु तन्तुषु न वर्तते ; किंतु मूलकण इति - तथा सति यत्रेदानीं भविष्यधर्टमादुर्भाद्रप्रदेशे तन्तवो न सन्ति, तन्नघणाभावेन तदभिव्यक्तिपसङ्गात् ।। न च तत्र या काचन कार्यावस्थास्ति ; सैववरणं स्यादिति वाच्यम् ; तस्याः कुविन्दव्यापारानन्तरमपि सर्चनवर्जनीयत्वेन सर्वदा पुनरभिव्यक्तिकप्रसङ्गात् । तस्मात् कार्याणि सेवण्यपि सादीन्येनेति भावः । भाधप्रकाशिका (तदनन्यस्याधिकरणम् २-१-६) ६४५ मिथ्यात्वे हेत्वन्तरमिति । मिथ्यास्वं तु सदस’ लक्षणयत् अन्यत ज्ञाननिवर्यस्त्रादिकमिति भावः । व्यतिरेकिणं हेतुमाहेति । उपलव्धविनाश योगित्वलक्षणं व्यतिरेकहेतुमाहेत्यर्थः । पक्षेऽपि साधितत्वेनेति । प्रतिपन्नोषाधौ बाधितत्वरूपोपाधेः पक्षवृत्तदेन सघनेटमपकसदिति भावः । उपसंहादितात्पर्य- लिङ्गस्य प्रागनुतिया यथोक्तशब्देन परामशों न संभवतीत्यस्वरसदाहि - यह कि शब्दत इति । यद्यपि, “ न चांगमावतार्थस्य प्रत्यक्षविरोधः शङ्कनीयः ’ इति ग्रन्थस्योपरि, ‘ किं शब्दतः प्रतीत्यभावत " इति पक्षस्य ' नोस्थितिः संभवति तथापि संभावनामात्रेणैवमुक्तमिति द्रष्टव्यम् । जीचालून [ वादि] पक्षमिति । “ तदधीनत्वादर्थवत् " इति सूत्रे, " अधि चास्मिका सा बीजशक्तिरख्यस्तशब्दनिर्देश्या परमेश्वराश्रया मायामयी सुषुप्तिः " इत शांकरभाष्यं व्याचक्षाणेन चाचस्पतिन, " जीबधिं करण|ऽप्यविद्या निमित्तय! विषयतया वेश्वरमञ्जयत इति ईश्वराश्रयेयुच्यते ; म स्वधासथा; विद्यास्त्ररूपे ब्रह्मणि तदनुपपत्ते: ?इति प्रतिपदनात् ,-तत्रैव, न वयं प्रधनवत् अविद्यां सर्वजीवेषु एकभाचक्ष्महे ; येनैवमुपालभ्यैमहि। किंतु इये प्रतिजीवं भिद्यते । तेन यस्यैव जीवस्य विद्योपुञ्चते, तस्यैव सा अविद्याऽपनीयते, न जीवान्तरस्य । भिन्नधि करणयोर्विद्यविश्वयोरविरोधात् । तत् कुतः समस्तसंसारोच्छेदप्रसङ्गः ? न चाविद्यो पधिभेदधीन जीधभेदः, जीवभेदाधीनोऽविद्यभेद इति परस्परश्रयात् उभय सिद्धिरितिं सांप्रतम् - अनादित्वात् बीजकूरादिवदुभयसिद्धेः । अविद्यवमात्रेणै- कबव्यवहारः ” इति प्रतिपादनात् , - तथा, की ज्योतिरुपक्रमातु " इति सूत्रे, ‘‘ योनिं योनि ' मिति वीप्सावशात् योनिशब्दिताबिद्य प्रतिजीवं भिद्यते " इति आचक्षत- मोक्तेश्च वचस्पस्यभिमतं जीवाज्ञानपक्षमुपन्यस्यतीत्यर्थः । [ अविद्याश्रयत्वेने त्यादि ! ] अविद्याश्रयत्वोपपत्तिरित्यन्तभाष्यस्यैवैतावानर्थ इति भावः ; काल्पनि कत्वोपपत्तिरित्यस्य जन्मजराभरणादिकाल्पनिकस्वपरतयोतत्र व्याख्यास्यमानस्यादिति द्रष्टव्यम् । अशुद्धिविषयभ्रमेणेति । शुद्धस्याविद्याश्रयस्यासंभवात् अशुद्धयधीनापि अवद्य, अविद्यधीना चाशुद्धिरित्यर्थः। ६४६ श्रीरङ्गरामानुजमुनिविरचिताः भेदवदेऽप्यकौशलं विवक्षितमिति । सबहुमानवलोकनकर्तृणमित्यर्थः । उभयतेऽपि भ्रष्टैरिति । भalन्तःस्थस्य मतान्तःस्थचट्समानलिप्सयोभयतो अष्टा पश्यभावादित्यर्थः । भाष्ये आगतोऽसि मदीयं मार्गमिति । ब्रह्मज्ञानधाद- मित्यर्थः। या जीवभेदकल्पिका इति । बद्धमुक्षवस्थाहेतुनय जीघश्रयतय च या अविद्य: संमतिपन्नाः तासामेव जीवभेदकर पकभवमस्तीति पक्ष्मभूव तकल्प कस्य 'सदाश्रयस्यासंभवादिनि पूवक्त्रदृषणेनैत्र दृश्यतीत्यर्थः । तनश्च पूर्वदूषणे जाग्रति कथं पक्षान्तरेषन (स इति न चेदनीयम् ; यद्यप्यत्र झल्पिकाबिद्या इति बहुश आवृत्या पठ्यते, तस्य च निर्वाहः संभवति, तथापि प्रविवेशयेत्रमित्व रहितः पठ एत्र समीचीन: ; लेख $दोषदन्यथा पठ इति द्रष्टव्यम् । पूर्वपूर्व जीवभयाश्रयाविति । पूर्वपूर्वजीवभध आश्रयो निर्मितं यस्या इति बहुत्रीहिः । श्रमाश्रय इत्यर्थ इति । रजतकल्पकत्वं रजसश्रयःश्रयस्त्रमिति जीवपकत्वमपि जीवविषयभ्रश्रश्रयस्त्रभिसि भावः । स्वेनैव सापेक्षभादिति । स्धस्यैव स्वपेद्भवे । आमाश्रयत्वमित्यर्थः । एतद्विभागहेतुरिति । सर्वज्ञम्यापि तस्य, मायिनं तु ' इति माधिस्ववेगनात् मथात्रिञ्चयभेदेऽस्तीति प्रतिपादनादिति भावः । तस्याश्च धमर्थमादिति । भाषायाः इच्छाधीनदर्शनानुपपतेरपरमार्थस्वाचाविकृतमेव तद्दर्शननि:यर्थः । वक्ष्यमाणमनुम नगर्भमिति। “ बन्धमोक्षव्यवस्था स्वपरव्यवस्थश्च स्वाविद्याकलितः " इति यमणानुमानैः काल्पनिकलस्य सिद्धिं मनसि निधाया- हेत्यर्थः । तं च भेदवदेनं चेति । जीवज्ञानवादिमते शरीराणां भिन्नभिन्न जीवैरारभवस्या मयैवात्मत्रन्तीयनभ्युपगमादिति। भाधः । ने च प्रथमतृतीययोरप्यनु- मानयभेदवादिनिरासक वं किं न स्यादिति वाच्यम् - तन्मते, अपारमार्थिकत्वात् कल्पितादिति हेतोरसंप्रतिपन्नवादिति द्रष्टव्यम् । सोपाधिकस्थलात्यया पदिष्टत्वेति । प्रतिपन्नपाधी निषेधेन मिथ्यावसधकस्यावर्तमानमहेतोः सोपाधि क्वम् , मिथ्याचश्य प्रत्यक्षादिभिबधःब्रह्मव्यतिरिक्तस्य सर्वस्य मिथ्यात्वे साध्ये मिथ्याखस्य मिथ्यास्यंसाधनात् व्यहतिः, ब्रह्मणो व्यधर्तमानवत् व्यावर्तमानता/था। अनैकान्यमित्यादिदृषुभि द्रष्टव्यानि ? यदि वाधमात्रमेव हेतुरिति । यदि बध मात्रमेवोपाधिरित्यर्थः । ग्रथा दुर्दिने सायंकालभ्रमान्वित इति । मनु दुर्दिने साय कठश्रमस्थले दुर्दिनरूपकालस्यैवोपाधिशब्दवाच्याघिष्ठमवात् देशकालयोरुपा भावप्रकाशिकी ( तदनन्यस्त्रधिकरणम् २-१-६ ।। ६४७ धिवव्यभिचारस्य नेदमुदाहरणमिति चेत् - सत्यम् ; अध्ययमन¥लयतिरिक्त स्यैवोपाधिमिति तात्पर्यात् । देशभ्रमे झाल उपाधिरिति । सायंकाले काञ्चीदेशे प्राप्त इति कलि उपाधिः। श्वन्यां सायंकालः संगूरु इति देश उपाधिरिति द्रष्टग्रम् । प्रमाणमुक्तमितेि । अषाधितं दृश्यमानमिति । भाव्येण प्रत्यक्ष प्रमाणमुक्तमित्यर्थः । सा प्रतीतिर्भिध्या चेदिति । सा प्रतीतिर्भान्तिध्वेदिथर्थः । अन्तिजनकथपक्षेऽपि कार्यकारणभवसिद्ध एवेति दुधपे सस्येव दूपान्तरमाह - बाध एवेति । भाष्ये खस्तिकाश्रितहेम्नोऽप्यनुवृत्तेरविरुद्धेति । ननु कथमाश्रयभूतस्य हेम्न आश्रितस्य स्वरितकम्य च [अभेदः । त ? ] कथं स्वस्तकहेनैयप्रतीति- र्घटनामिति चेत्, न, गोस्वस्य (हेम्नः !) स्वस्तिकावयत्ररूआस्वेऽपि देशवादित् [अपृथविभज्ञतया ६] सत्वेन स्वतकं द्रक्ष्यमितिधत् हेमति प्रतीौ विरोधाभास दित्यत्र तात्पर्यात् । न हि परशरीरगत आत्मेति । अपरोक्षश्वे च चेष्टादि- भिरनुमीयमानत्वं न स्यादिति भावः । ननु चेसनादयस्थ जडत्वदर्शनात् सर्वचेतन। नामनन्यत्वमित्यस्य प्राभनुक्तात् यच चेतनदिति भाष्यं न संपवतीत्याशङ्कयाह सर्व चेतनजातमहमेवेत्यादिना । अनिष्टप्रसङ्गमाहेति । मोक्षार्थश्रवणार्थम्रयते अविद्याकार्थवस्योभयधाद्यसंप्रतिपन्नत्वे हेतुर्विधया अनुमानरूपवभधात् तर्करूरवं चाच्यमिति भावः । अभनिन्येव सा पश्वादिति । यदीनः पूर्वं कया. ये मुक्तिनस्ति, केषांचिमुक्तस्त्रप्रतिपादिापि श्रुतिः स्वमाद्यतुर्येत्यर्थः । यद्वा निर्विशेषज्ञानस्येति ! पूर्व {स्मिन् ?] पथे निर्विशेषज्ञानस्य ज्ञातृत्वज्ञातृगतत्वयोरभावात् न प्रतिभासव्यवहारं प्रति हेतुत्वमित्युक्तम् । द्वितीये तु प्रतीयमानतया प्रकारान्तरेण वा ने हेतुव्यमित्युच्यत इति भिदा ।। पारमार्थिकापारमार्थिकशब्दाविति । प्रतिभासव्यवहारादेः पारमार्थिकापारमार्थि कवयोर्विषयाबीनखादिति भावः । तथात्वेन तेषामानन्थमिति । न्यूनाधिक भावेनानन्यमित्यर्थः । अत्र केचित् - “ दश धष्टाः , सहसे मष इति संख्याधवं दृश्यत इत्यानन्त्याक्षेपभाष्यस्य, अनन्यं दर्शयितुमिति तार्यवर्णनम्युक्तमिति वदन्ति। दश घटाः सन्तुं माषा इत्युक्तमिति । न स्वैकरूप्येण दश धाः दश माषा इति , सहसे घटाः सहस्त्रं माष इति चोक्तमित्यर्थः । ६४८ श्रीरङ्गरामानुजमुनिविरचिस । सिद्धान्ते - प्रतिजनतोऽभिप्रायमिति । ध्यानस्य विवक्षितत्वात , “ संगति यामनध्याने " इति गमनेपदः। ननु भाष्ये, वचेत्यस्य वाक्पूर्वकेण व्यवहारेणे- त्यर्थः कथं वैर्णित इत्याशङ्कयाह - अजहल्लक्षणयेति । उभयोरपि हेतुत्वायेति । वाक्शब्दिताभिलषभस्य नामधेयप्रयोजनस्वेऽपि विकारप्रयोजनस्वभावत् अजहल्लक्षणय ध्यवहृषभक्षति भावः । जात्युक्तिरिति ।।

  • धर्मस्य तदतदूपविकल्पानुपपत्तितः ।

धर्मिणस्तद्विशिष्टस्त्रभने नित्यसमा भवेत् ॥ इति तरूक्षणम् । अत्रस्थैवोत्पतैिरित्यभ्युपगमादिति । ननु घटस्वघस्थया एवो परिझपवे याबद्धष्टावस्थम् , उपद्यत इति व्यवहारः स्यात्; न तु उत्पन्न इति ; उत्पत्तेरनतीतवत् । मृत्पिण्डं भ६थतीत च स्यात्; न तु, नष्ट इति ; नश- स्थानतीतदिति चेत् - न, अष्टवस्थागताञ्चक्षणसंबन्धः घटवावस्थस्योपतेः पूर्वावस्थस्य नश इयभ्युपगमेनादोषात् । ननु यंस्यागन्तुकवनाथक्षणसंबन्धश्च, ने तस्योचंतिः; यस्य न द्रव्यस्य नागन्तुकस्वम् नाद्यक्षणसंबन्धश्च, तस्योपचिपॅरितिं ?] येकविंरुद्रा काचन परिभाषा हृता स्यादिति चेत् - मैं; श्रुतियुक्त्यनुसारिण्या ईयाः परिभाषाय एव शोभनत्वात् । पृथगुत्पॅसिनिरपेक्षा इति । ननु, ‘छन्दांसि यज्ञः कैतवो तांनि भूतं भव्य यचं वेदा वदन्ति ", "‘छन्दांसि जज्ञिरे तस्मात् " इत्यादीनां गुणक्रियो त्पत्तिप्रतिपादनम् , नामरूपंव्याकरणप्रतिपादकश्रुतीनाम् , गुणकणधूपरिग्राहि- सर्वलोकप्रत्यक्षादिप्रमाणानाचें विरोधप्रसङ्गात् । अन्ततो गच सर्वस्यापि ब्रह्मपृथकी सिद्धथा पृथैस्थितिप्रतिपत्तिकथनहीवेन ब्रह्मव्यतिरिक्तस्यापि उपयभाधप्रसन्नेन संबंप्रमाणसंक्षोभापतेः । न च अपृथकॅसिद्धस्य द्रश्यंस्योपतिसंभवेऽपि द्रव्यभिन्न योधसिस्तीति वाच्यम् - विनिगमकभावान् सर्वप्रकरणविरोधस्याविशिष्टत्वादिति चेत् - संज्ञेयम् ; ने द्रव्यव्यतिरिक्तानामगन्तुकंधमीणमुत्थतिरपलषितुं शक्यते । अभूवाभवनरूपोपले लकवेदसिद्धतयlऽपलपितुर्मेशेधेयवत् । अपितु द्रव्ये तादृशो पत्तिनभ्युपगन्तुं शक्यते । यदि वैशेषिकादिरीत्या मृदादिव्यतिरिक्तं तंदुत्पंध द्रव्यान्सरमभ्युपेयते, तदा कारणगुणप्रक्रमेण तस्य गुरुवन्तराधिॐणतया गुरुवर्द्ध भावप्रकाशिका ( तदनः पवधि हरणम् २१६) ६४३ गुष्पमुषश्श्येत । अपिच महति फनकसूत्रे कन्यथसशृङ्कले व लोहकॉरैः संग्रथ्यमाने सन्नन्तश खण्डसूत्राणेि खण्डद्वलानि च जायन्त इत्यभ्युपगतयम् । अन्यथा किंचिद्ग्रथनानन्तरमुपरिसूत्रशैलरूपधने परित्यक्ते प्रथितभागे सूनशुद्धलब्धवहारो न स्यात् ; महासूत्रध्रुखलग्रथननन्तरं खण्डिते तस्मिन् सूत्रशृङ्खलयबद्ध के स्यात् । एवं च यत्रोर्युभरिखण्डसूत्रधूळप्रथनक्रमेण महासूत्रऽङ्गलग्रथनं सभापितम् , तत्र खण्डसूत्रध्रुङ्गळहून्दधे महसूत्रङ्कलमभ्युपगम्येत । तल सूत्रशूललनिर्माणार्थं यावत् सुवर्ण कालथसं स ले इकाइहस्ते दतर, तायत उपदानस्य गुरुवम् , तदाढ्यखण्डमुत्रश्चन गुरुयानि, तदारब्धसूत्रमृद्नां प्रत्येकं गुरुयानि, तदधमहसूत्रशृङ्गुगुरुवं चेत्यतिमहृसरं गुरुमुद्भ्येत । तस्मा' सृषिंडखण्डसूत्रशुङ्कलयतिरिक्तं घटशरावमहसूत्रशुङ्गः तस्वनो नास्ती स्येवाभ्युपगतनयम् । किञ्चोभयसंमतिपयवस्थथेयोपपौ अंवस्थातर द्रव्यान्त स्थाश्रुतकरुपने गौरवत्, पूर्वाहे मुपिण्डात्मया स्थितैवं मृन् अपराहे घटयः 'मसां भजत इत्यबाधितप्रत्यभिज्ञासिद्धत्रय सतो द्रव्यंग्यरपतिर्नास्ति । ततयति वादम् अवस्थाभत्रनिबन्धन। इयतैव नः संरम्भ इति न कश्चित् दोषः । सद्वारकत्वादविरोध इति । एकस्मिन् ब्रह्मणि अनेकवावस्थायाः सद्वक वादिति भावः । तस्यादिसाधारणं परमर्थिकं च परिहरमाह - कालभेदांच- विरोध इति । ननु विरलतन्वारब्धपटे एकस्मिन्नेव काले कथमेकांवानेकवयो- ऍगपदुषछग्भः ? एकस्मिन् धर्मिणि विरूद्धधर्मद्वयासंभवादिति चेत्-न; एकस्मिक्षेत्र वृक्षे भूलवधच्छेदकभेदेन संयोगतदभावपस्ववत् कुविन्दकरितसंयोगविशेषवच्छेदेन तन्तुषु पटत्वमेकवच, तन्तुववच्छेदेनानेकत्ववेत्युपपत्तेः । नतु कुविन्दकारित- संयोगः तन्तुदसंकीर्णा एवेति कथं विदधर्मवच्छेदकत्वमिति चे - ने ; एकर सिन्नेव बी आर्देन्धनप्रभववद्दिवच्छेदेन व्याप्तेःतदसंकीर्णवहिवच्छेदेन स्याप्यभावस्य च, आईंन्धनमभवद्वित्ववच्छेदेन व्याप्यभ्वषच्छेदत्रवति वझिल्वे अविशेषितवह्खिवावच्छेदेन व्याप्यतावच्छेदकत्वाभावस्य च वृथभ्युपगमत् । एवं कार्यकारणानन्यवादेऽपि एकसिन्नेव द्रव्ये तन्सुवावस्थाप्रपकसंयोगविशेषघच्छेदेन तन्तुवम्, तन्नुत्क्षावच्छेदेननेकवच, ५टत्वप्रापकंसन्तुसंयोगविशेषावच्छेदेन पटस्त्रज्ञ 82 ६५० श्रीरङ्गरामानुजमुनिविरचिता । तदवच्छेदेनैकवदंति पटत्यसतुवयोरेवत्वनेषवये समावेशोपपतेर्न कश्चित् दोषः। एवमुपादानपादेययोः तृणच्छदिरिष्टकप्राक (योश्चान्यस्त्रे ऽपि तृणस्व उदिष्टदिसमावेशे अविरोधो द्रष्टव्यः । इथस्तु विशेषः - छदिरि तृणन दीर्घतनुत्वाद्यकारस्य, प्राकारे इष्टकानां चतुःश्रवश्चकारस्य चानुपलभ "घ । पटे त्वविरस्तन्वार्धे तन्तुवतद /कृतिविशेषतदनेकवनमनुपलम्भः, विरलभ्स्थरब्धे- वृषलभ इति भाष्ये सदेवेदमिदानीमिति । अन्न वक्तव्यं प्रथमसूत्र एवोक्तम् । सदेव, एकमेव, अद्वितीयमिति वाक्यस्य (क्यस्यैवकरैः३) सजातीयविजातीयस्वगत भेदनिषेधः क्रियत इति मतेऽनुपपत्तिमाह –न हि सजातीयेति । कार्येणयोरनन्यवर्च लब्धमित्याह -आस्मन बहूभवनं संकल्प्येतीति पाठश्चेत् , समीचीनः । शङ्क मिशेषच्युदासक्षवदिति । ननु, " सेये देवता "इत्युत्श्रुतिसंदर्भस्य २ यष्टिः - प्रतिपादनमुखेन निखिलजगदुपादानवप्रतिपादनद्र एकविज्ञानेन सर्वविज्ञानप्रति निर्वहणार्थप्रवृत्तयः कथं पूर्वसंदर्भप्रतिपादिसर्थिशङ्गविशेषयुदlवकत्वमिति चे संत्यम् । तस्यापि संभवतस्यायोगव इति भावः । चेतनांशैक्याभूषषमभि प्रयंतंह – नामरूपविभागभावेनैकवमिति । सच्छब्दस्य जगत्परत्वे तदैक्षतेत्यादिभिर्विरोध इत्यभिप्रपन्नह-बटुभवनसंकल्परूपेक्षणमिति पाठश्चेत्, समीचीनः। स तु कारणघस्थायामेकस्मादिति । शरीरशरीरिभवस्य भेदगर्भ स्वादिति भावः । शुल. इस्किटथोरिति । स्तिकघटयोरुपपदयोः शक्तौ गम्यूमनांयां हन्तेर्थे । हस्तिनो भष्टः । हस्तिनं हन्तुं शक्तं इत्यर्थः । एवं जैवाष्टम्योर इयपि द्रष्टव्यम् । शकि लिङ् चेति । शक्यंथंपार्श्विकर्थवृतेर्धातोः लिङ् च चकारात् ऋद यl३ भवन् खलु भारं वहत् । भवता खलु भागे बढञ्यः । वोडु शक्य इत्यर्थः । कृतप्रत्ययान्तामिति । अन्तरशब्दो विशेषताची । कृपस्यय विशेषणम् , कुल्यप्रत्ययानामित्यर्थः । ‘कृयश्च' इत्यनुमृतेः । भाष्ये पाचकादि- ध्यगत्येति । कदापि पाकिमकुर्वंति शक्तिमत्रेण यत्न पत्रकंशब्दः प्रयुज्यते, सत्र पाचक्रशब्दस्य रक्षणेत्यर्थः; न तु तदस्त्रिकपालभावमात्रेण पचक्रशब्दस्य लक्षणेति भावप्रकाशिका (नश्यत्वाधिकरणम् २-१-६ } ६५१ मन्तव्यम् । “ तृजादिषु वर्तमानक लोपवनमध्यपः वेदाध्ययनार्थम् " इति वार्तिकन पूर्वपक्षे कृख, ५ | वं? बलियोने दीनदयेषस् " इति ओर्तिकेन धावर्थस्य वर्तमानत्वाभावेऽपि घुलादिप्रत्ययसधुवस्य समर्थितत्वादिति द्रष्टवग्रम् न चैवं सुप्ते शश्वदिश54मुख्यत्ववत् सुप्तस्थानीयप्रलयदश/पन्ने सन्मत्रब्रह्मणि सर्वज्ञादि शब्दस्य सार्वदिकञ्चनाभावेऽपि साधुल्वसंभवात् ३/नस्थे नित्यत्वं न सिध्येद् । न हि यः शास्त्रज्ञः, तमानयेयुक्ते शास्त्रज्ञानस्य नित्यत्वमस्ति । न वा तद्दशायां ज्ञान मस्तीति वाच्यम् -- “स्वभात्रिकी शनिबलक्रिया चं” इत्यत्र भवार्थल्युडन्तज्ञानादि शब्द५ शक्त्यर्थम्भवेन लक्षणभावश्यग्भावादिति भावः । यद्वां अध्येष्यमाणशस्त्रे अधीतविस्मृतशस्त्रे व शास्त्रज्ञ इति प्रयोगभावेन शास्त्रज्ञदिशब्दस्य वस्तुतो वर्तमानविषयवभेध। सुषुप्तदौ तदप्रयोगश्च वर्तमानस्वोपचरात् लक्षणया । अत् एतसृpस्रजि पुरुषे स्रग्विशब्दस्य व्यवहारभावात्, अकुर्वंति मृत्पिण्डे कार्यजनन- मिमेितस्य कारणशब्दस्य ने मुख्यत्रम्; तदा तप्रियोगस्तु लाक्षणिक इति मीमांसकः अकुर्वदशायां . चक्षशब्दो लाक्षणिक एव । न वेह तथाऽऽश्रणं युक्तम् ; मुख्यार्थवे संभवथुपचरस्यान्यायवादिति भावः । काशस्य कुशस्वेन कुशंस्थानेऽवननमिति । यद्यपि कशस्य कुशम्याघलघनं काशकुशांबलवत्- तथापि प्रकृते अस्यार्थस्योचितस्थादेवमुक्तमिति द्रष्टव्यम् । प्रत्यभिज्ञाप्रत्यक्ष सिद्धानन्यस्त्रमिति । प्रत्यभिज्ञरूपप्रत्यक्षसिद्धानन्यस्वमित्यर्थः । भवे चोपलब्धेः २ ११६. समानाधिकरण्येन प्रस्यभिज्ञानस्याभिभूतस्वे युक्तिंमlह-समवायिकारणनु वृत्तिमिति । स्वपक्षासार्थकत्वादिति । सिद्धान्तासधकवादित्यर्थः । न हि घटस्थे जल इति । यद्यपि हिपत्वस्य पृथिवीत्त्रदिवत् कुण्डलादथवे कुण्डले च सस्त्रयु गमेन कुण्डलं हिरण्यमिति नोपादानोपादेयाभेदसाधिक-सथापि पिण्डावस्थं तदेव हिरण्यं कुण्डलमभवदिति प्रत्यभिज्ञाया अस्सिन् सूत्रेऽभेदसघकवेन विवक्षितत्वादिति भावः । सन्वाच्चापरस्य २-१-१७ सोऽयमिति . ज्ञानं प्रत्यभिज्ञेति । प्रत्यभिज्ञा हि द्विविध- तदर्थ विशेष्यका इदमर्थविशेषणिका, इदमर्थविशेष्यका तदर्थविशेषणिका चेति । है? ५.२ श्रीरङ्गरामानुजमुनिविरचित यदा संस्कारस्य । प्रधान्यमिन्द्रियस्योपसर्जनस्वम् , तदा तदर्थविशेष्यंकरवम् } इन्द्रियस्य तु प्राधान्ये इदमर्थविशेष्यकव तदर्थविशेषणकवचे । नतश्च पूर्वसूत्रे, ‘तदेव हिरण्यं कुण्डलमभवत् ' इति प्रत्यभिज्ञायाः प्रमाणतयोपादानात् तदर्थविशेष्य- कत्वम् । अहिंसस्तु भूत्रे, ‘सदेध सभ्येद' निति श्रस्यर्थस्य विवक्षितत्वात् इदर्थस्य विशेष्यत्वम् , सद्रपतचत्तेर्विशेषणत्वमिति मतमाश्रित्यैवमुक्तमिति द्रष्टव्यम् । सोऽयमिति या प्रत्यभिज्ञा स पूर्वोक्ता । अयं स इति याः प्रत्यभिज्ञा सा अलीच्यते इति पाठश्चेत् समीचीनः । अयं स इति ज्ञानमभिज्ञ | मा अत्रोच्यत इति पाठे तु न समीचीन्यम् । अत एव, " अयं स इति विपरीत- प्रत्यभिज्ञ । " इति सर्वार्थसिद्धे। ध्यबहृतम् । श्रुति सिद्धमिति वाचारम्भणमिनि भूतिसिद्धमित्यर्थः । यद्यपि ज्ञानव्यपदेशभेदेन पूवोत्तरसूत्रयोर्भिद। पूर्वमेव वर्णिता । तथापीह शानव्यपदेशयोः श्रुतिसिद्धवकसिद्धत्वरूपविशेषान्तरमप्यस्तीति प्रदर्यंत इति द्रष्टव्यम् । असदिति चेत्रः प्रतिषेध म्त्रस्य । २११८. प्रदेशेषु नित्रहमाह तदैकायटिति ग्रंथस्यानन्तरं घृते शेतीति प्रती औपादानं दृश्यते । न तस्य प्रयोजनं पश्यामः । कालविशेषविशिष्टदेशविशेष- स्वमिति । यस्मिन् देशे यस्मिंन् काले पैरैः घटाभावोऽभ्युपगम्यते, तत्कालविशिष्ट- देशविशेघवमेव धष्टात्यन्ताभाव इत्यर्थः । अत्रत्वविशेपितदेशान्तरसंसर्गेति परिच्छिन्नस्य घटस्य युगपत् देशद्वयेऽप्यवस्थासुमशक्तस्य देशान्तरसंसगऽस्य देशस्था घटस्थन्ताभाव इत्यर्थः। सश्चिते सतीत्यर्थ इति । साधितप्रये सतीत्यर्थः। ततश्च साधितवे दृष्टान्तोपन्यासेन साधीनीयांशभावत् दृष्टान्तवैफल्ये स्यादिति शङ् परास्ता। पटवर २-१-१९. यथ विशिष्टे प्रस्तुनीति । यथा चिदचिद्विशिष्टे अंशिभूते ब्रह्मणि एकत्वम् विशिष्टस्य कुतनस्य व्यक्तित्वात् , विशेषणत्वेनांशभूतानां चिंद चितां प्रस्येकं भेदः एवं विशिष्टचस्थानीयं दैवम्, विशेषणस्थानीयं तन्तुवमित्यभिप्रायः । छेत्त्र- तन्तुवृतिना परस्वेनेति । तन्तुष्वेव हन्तुवावच्छेदेनानेकत्वं पटवर्छेदेनैकच मित्यर्थः । ननु अतिरिक्तपद्यानभ्युपगमे सन्तुषु पeांशत्वव्यवहारः कथम् ? भाध्रप्र काशिका (इतरव्यपदेशाधिकरणम् २-१२७.) ६५३ सन्खसरं प्रति तनस्वन्तरस्यांशत्वाभावादित्याशङ्कयाह - पृथगमस्थानदशायामसि । अंशिन एकत्वं चेति । संघको विशेष्यमी च तन्तव विशेषणभूताः, अंशध्श्चेति भावः । एटस्य (पष्टं प्रति) प्रादेशिकविशेषणानि भवन्तीति । तन्तुपटयोरभेदेऽपि तन्तून प्रति प्रादेशिक विशेषणस्वभावेऽपि पृष्टं प्रति प्रादेशिक- विशेषणानि भवन्ति : अकार भेदसत्त्वादिति भघः । प्रादेशिकविशेषः आदा चित्का इति । कदाचित्का एवेत्यर्थः । स्वाभाविकांश [ भेद ] वादोऽपि निरस्त इति । स्वभाविकांश सद्भावे केचन प्रादेशिकविशेषः नित्या अपि स्युरिति भावः । गगनादिव्यापकपदार्थानामिति । गभानादिरूपध्यापकपदर्थानामित्यर्थः।। गगनादीनां क्षणिकांवमेवोपपादयति - परिणामविशेषा इत्यादिना । इति आरम्भणाधिकरणम् । (७) इतरव्यपदेशाधिकरणम् । अधिकं तु भेदनिर्देशन् २-१-२२ अहंशब्दो मुक्त व्यावृत्तिषर इति । सुखदुःखयुक्तात् प्रत्यगात्मनोऽधिक मियुत मुक्तादाधिक्यं न प्रतिपादिते स्यादित्यर्थः। । अहमादिवच्च तदनुपपत्तिः २१-२३ ननु 'उभयेऽपी ' ति सूत्रस्य कथमादिपदप्रक्षालनम् ? तस्य भेदप्रतिपादन मात्रप्रवृत्तत्वेन प्रकारप्रकारिभावाप्रतिपादकत्वादित्याशङ्कयाह - उभयेऽपीत्यादि • सत्रमिति । घटकवाक्यविषयमिति । ’य विज्ञाने तिष्ठन् ’ इत्यादिना शरीर- शरीरिभावप्रतिपादनदिति भावः । भाष्ये - अघियवियुक्तावस्थामभिप्रेत्येति । नित्यशुद्धबुद्धमुक्तस्वभावस्य ब्रह्मणो जीवत् भेदं वर्णयन्तीत्यर्थः । एवं ह्यत्र परेषां भष्यम् , “ यत् सर्वज्ञ सर्वशक्ति ब्रह्म नित्यमुक्तशुद्धमुक्तवभवं शरीरात् अधिकम् = अन्यत्, तत् वयं जगतः स्रष्टुं ब्रमः " इति । ततश्च अविश्वविद्युतघस्यामभिषेयेति वदन्तं प्रति, ६५४ श्रीरङ्गरामानुजमुनि विरचिसा किमविद्यवियुक्तस्य वा तत्संसृष्टस्य वेति विकर भुखमवृतोतभष्पस्य कथं प्रवृत्तः कथं वा द्रक्षणो जीवत् भेदे वक्तव्ये जीवस्य ब्रह्मणो भेद इति शाद्वयं निरवकाशम् ) तस्य वाक्यस्य नित्यशुद्धस्वभाधस्य बलयो जीवप्रतिभोगिकभेदस्य प्रतिपदनपरवेन दोषादित द्रष्टव्यम् । तत्र परभाष्ये नित्यशुद्धमुक्तबुद्धवभवमिति विशेषणाद- विद्यावियुकस्येति पक्षस्योत्थानम् , सर्वज्ञ सर्वशतीति विशेषणद विद्यपरिकल्पि तस्येति पक्षस्योत्थानति पक्षद्वयसंभवं हृदि निधाय त्रिकस्य दूषयतीत्याह - जीम६ विधायुक्तस्येत्यादि स अझल्पितजीवखरूपज्ञानस्येति । परमार्थप्रत्यगभिन्न ब्रह्मचर्कशश्च त्रिचरस्य कर्तव्यतथा जिज्ञाससूत्रे प्रतिपादनादित्यर्थः । अत्रा धिते तु भेदव्यवहरेसोऽन्वेष्टस्य, स विजिज्ञासितव्यः” इत्येवढतीयकेन मेदानिर्देशेनावगम्यमानं ब्रह्मोऽधिकवं हिताकरणदिदोषं निरुणद्धि " इति पर भाष्योक्तमर्थादसुवदत् - किंच तस्वमस्यादिवाक्यार्थप्रतिबोधात् प्राक् भेदेन प्रतिपाद्यमानस्य हिताकरणाचप्रमक्तिरिति । भेदेन प्रतिपद्यमानस्य । भिन्नतया निर्दिइमानयेयर्थः । ननु भेदसत्वेऽपि तन् जीवन् आभाभिन्नान् अनुभवतो हितकणादिदोषः किं न स्यादित्याशङ्कय, सयमी परमास्म। सर्वज्ञ- स्मन् यथा जीवन् बस्तुत आनेऽभिन्नान् पश्यति, एवं त्वत एषां न सुखदुःखादि बेदनसंयोगोऽस्ति, अविधवशत् तेषां तद्वदभिमान इति पश्यति । तथाच तेष सुखदुःखादिवेदनयामपि अहसुद।सीन इति न तेषां बन्धनगानिवेशेऽप्यस्ति काचित् क्षतिर्ममेति [पश्यतीत्यतो ? ] ने हितकरणदिदोषापत्;ि" इति वाचस्पति नक्तमनुवदति : मिथ्याभूतैौधगतदेवैरिति । अस्यायं भावः - यथा ईश्वरः सर्वज्ञस्वात् भिन्नतथा जीवन् पश्यति, तथा सर्वज्ञत्वादेव तद्वतांश्च दोषान् मिथ्यस्वेन ययेवेति तस्यै संसारप्रवर्तनेऽपि स्वाभिन्नस्य दुःखप्रसक्तेर्न हेित वरणादिदेषप्रसङ्ग इति । “ यद तत्वमसीत्यवंजातीयकेनभेदनिर्देशेनभेदः प्रतिबोधितो भवति, अपगतं भवति तदा जीवस्य । संसारित्वं प्रेक्षणश्च खट्वम् ; समस्तस्य मिथ्याज्ञानविवृम्भितस्य भेदत्रयवह २स्य सम्यज्ञानोदयेन बधात् । तत्र कुत एव । सृष्टः ? कुतो वा हिताकरणादयो दोषाः” इति [पर ?} भ[ष्य 1. भामरं किञ्चिदन्यथाभूतमपि वाक्यं तञ्जष्थनघतगेव ळक्ष्यते । भावप्रकाशिक ( इतरध्यपदेशाधिकरणम् २-१-७ ) ६५५ मनुवदति - ऐक्यज्ञानोदयात् श्वादिति । वक्तृणमित्यादि । अयं भावः - तत्वमस्यादिवाक्यजन्यज्ञान प्र भेदव्यवहारः। ततः पश्चात् न भैक्ष्यवहार इति चतुं युक्तम्। " तोये देवानां प्रत्यबुध्यत, स एव तदभवत् इति श्रुते , " शुकस्तु मसाच्छन्नां गतिं कृत्वऽन्तरिक्षग: । दर्शयित्वा प्रभवं स्वं सर्वभूतगतोऽभवत् ।। इत्यदिशुकमुक्तवपतिपादकप्रमाणाच्च शुकदीन तंत्रज्ञानावश्यभवन्। शुकादीनां जातेऽपि तत्वज्ञाने हीनरेषां यथापूर्व भेदव्यवहारस्य स्थितस्म, बथ मज्ञानम् तस्य न भेदप्रतिभास इत्येव वक्तर्यम् । ततश्वेश्वरस्थ तस्मज्ञाने विद्यमानेऽपि भेद प्रतिभाप्तसंसारतन्त्रप्रवर्तकादकं न स्यादिति । भेदप्रतिपत्तेरिति । ल्यब्लोपे यमी । भेदप्रतिपत्तिमपेक्ष्येत्यर्थः । ईश्वरस्य तक्षमस्यादिवाक्यार्थानवबोधधीनभेदप्रतिपय- धीनन्नपूवनि घनदोषपरिहारोऽनुपपन्न इत्यर्थः । स्रषुवे सति हिताकरणादिदोषः परिर्यः । नवमस्यादिवाक्यार्थानववधाधी-भेदप्रतिपदधीनत्रष्टत्वस्यैवाभावेन सृष्टि निबन्धनहिताकरणादिदोषाप्रसत्रया तपहैि।रो न प्रतिपाद्यः स्यादिति भावः । दोषपरिहारधनुषपन्न इति । ननु १२१iये, " अश्मःद्विश्च तदनुष पतिः ’ इति सूत्रे,-पाषणखाद्यविशेषेऽपि वङ्गवैडूर्यकान्तादिवैचित्र्यवतु वृक्षे पत्रपुष्पादिवैचित्र्यवत् वनदश्यभाववैचित्र्यत् जीवप्रभज्ञपृथक्वदुपपन्नमित्युक्तम् ! तत्र सू न ?] हितकरणदिदेवंप्रसक्तिनिरासकथा पैरैर्यस्यानन् । " यदि ब्रह्मविवतों जगत् लत्, हन्त, सर्वस्यैव जीववचैतन्यप्रसन्न इत्यत आह - अइमाद्रि चच्च तदनुपपन्न; " इति वचस्पतिना, “ अइमादिचच्च तदनुपपत्तिः " इति सूत्रस्या- वतारितस्वेन तस्य सूत्रस्य चिदचद्वैचित्रीमन्निपतपादनपरश्वेन हितकरणादिदोषपरिहर परस्वाभावे न वक्ष्यमाणदोषाणां प्रसक्तिरिति चेन , सत्यम , वाचस्पतिना तथा व्याख्यासम् । न तु तत् उपपत्तिमत् । हितोरणादिद१५सने तवैचित्र्यशङ्कया अनुस्थितेस्तत्परिहारस्याथक्तन्यत्वात्. " न विलक्षणत्वान् " इत्यादौ कृतकरत्वाच । अतो वाचस्पयुक्यनुपपत्रलामभिप्रेत्य यथाश्रुनभाष्यदूषणमुपन्यस्तम् । कर्मारब्धे नेति । शरीरेणेति शेषः । कर्मत्रश्येनेतिकी, जीवेनेति शेषः । तत्तसत्कार्यं वादनिराकरणं दृश्यत इति । तत्रासकार्यंवदनिराकरणस्यापि . दर्शनादित्यर्थः । इति इतख्यपदेशाधिकरणम् श्रीरङ्गरामानुजमुनिविरचिता (८) उपसंहारदर्शनाधिकरणम् । उपसंह्रदर्शन नेति चेन्न वरवद्धि २-१२४ संकुचितधृतित्वकोत्थानादिति । उधकरणान्तसद्भावदशायां संकरस्य सत्यस्वेsपि मद्राहित्यदशायां संकरस्य सत्यता अस्तीति संकोच इत्यर्थः । किं बावकरणसापेक्षस्वमुच्यते, उसन्तरणसापेक्षधम् ? आधे क्षारादौ व्यभिचरः । द्वितीये कालिदृष्टद्यतन करणभङ्गान्न ब्रह् स्रष्टहविरोध इत्यभिप्रयlह्न - भाष्ये यथा क्षीरजलादेरिति । वैदिकं दृष्टान्तमाहेति । क्षीरधचेतनस्य कर्यजनने बाकरणनिरपेक्षस्वेऽपि चेतनस्य बाह्यकारणासरसापेक्षवमस्तीत्याशङ्कय वैदिक दृष्टतमाहेत्यर्थः । देयादिचदपि के २-३-२५ भाष्ये सुखग्रहणायेति प्रतिपत्तव्यमिति । परिमितशक्तीनां देवादीनभषि श्रुतिवशात् तादृशसामथ्र्येऽयुपगम्यमाने किमु वक्तव्यं सर्वशक्तेः परस्य ब्राह्मण इति ग्रहणयेत्यर्थः । (९) कृस्नमसक्तत्थधिकरणम् । सर्वोपेता च तद्दर्शनात् २-२-३० श्रुतेस्तु शब्दपूर्वादिति सूत्रेण पौनरुक्त्यमाशङ्कयाह - श्रुत्या निघय बवेति । ननु अपहतपाप्मेत्यादीनधमपि । धर्मिवैलक्षण्यद्वारा सर्वशक्तियोगलक्षण- धर्मचैक्ष्ण्यापादकधस्यापिं संभवत्, ‘सत्यकामः सत्यसंकल्पः' इत्यस्य विश्ष्यि सर्वशक्तियोगप्रतिपादकवकथनं भाष्ये कथमित्याशङ्कथाइ - एवं धर्मिवैलक्षण्या दिति । आसन्नेति । धर्मिवैलक्षण्यात् धर्मवैलक्षण्यमानं सिद्धचेत्; न तु सर्व शक्तियोगरुपधर्मविशेषः । पारिशेष्यदिन । तत्सिद्धिस्तु विलम्बित । सत्यसंकल्पत्व- लक्षणकार्यलिङ्गकसर्वशक्किप्रतीतिस्तु शीघ्र भवतीति भावः । भावप्रकाशिका ( हृत्स्नप्रसक्तयाँधकरणम् २.१.९ । ६५४ विकरणवन्नेति चेत् तदुक्तम् २-१-३१ चन्द्रद्वित्वाभावेऽपि चन्द्रो बहुधा विभज्यत इति पाठो दृश्यते । वस्तुतः ('वस्तुतस्तु) चन्द्र नेभावेऽपि चन्द्रेऽनेकध। प्रतीयत इयर्थः । वस्तु तेऽनेद्वशून्यस्यापि चन्द्रस्य तिमिरदीपकल्पितानेकवचदिति तदर्थपर्यवसितोऽर्थः ।

  • नामा श्रुतेः " इत्यादि । एषु सूत्रेषु श्रुतिशब्दादिपदस्य मिथ्याविषयत्वाभावस्य

सिद्धवादित्यर्थः । नित्यसंपन्नत्वादिति । ततश्च सुषुप्तिकाल इत्यनुपपन्नमिति भावः । तस्येन्द्रियिकत्वादिति । ततश्व द्रष्टव्य इति बिधिवैपर्यमिति भावः । द्वितीयपक्षे परिहरमाशङ्कते - यदेव बलेति । ननु सर्वत्रापरमार्थभूतेऽविद्यासंसर्गे विद्यमानेऽपि परमार्थभूताविधसंसर्गाभावाच् न कृतप्रसक्तिरित्याशङ्कते • परमार्थ भृत इति । न तावता अविद्यादि ( नेिप्सुं ) युक्त ब्रह्मसिद्भिर्ति । परिणामो पयोगिन्य अविद्यया वियुक्फब्रह्मसिद्धिरित्यर्थः । सर्वमपि ब्रह्म जगदकारेण परिणमे तेत्यर्थः । यादृशोऽभिमत इति । जगदाकारेण परिणामोपयोगी यादृशोऽमिगत इत्यर्थः । कार्यप्रयोजनकारे विद्यमाने तदप्रयोजकाकारनिवृत्तेरप्रयोजकत्वे दृष्टान्त मह - यथा स्यमदृष्टेति । किंच किमविश्वकल्पितेति । ननु शंकरभाष्ये, " अविकल्पितेन च नामरूपलक्षणेन रूपभेदेन व्याकृतव्याकृतात्मकेन तत्त्वान्यत्वाभ्यामनिर्वचनीयेन ब्रह्म परिणामादिसर्वव्यवहारास्पदत्वं प्रतिपद्यते, परमार्थिकेन च रूपेण सर्वव्यवहारातीतर्भ परिणतमवतिष्ठत " इति शृङ्गग्राहिकया अनिर्वचनीयस्सनामरूपय्क्षणभेदस्यैव’- विद्यकल्पितरूपस्वेन प्रदर्शितवत् , तथा। कचरूपयेऽपि, " नामरुपलक्षणेन रूपभेदेन व्याकृतस्याहृतामिन तान्यर्वाभ्यामनिर्वचनीयेन परिणामव्यवहारास्सदं ब्रह्म प्रति पाद्यते । न च कल्पितं रूपं वतु स्पृशति । न हि चन्द्रमसि तैमिरिकजनस्य द्वित्वकल्पनं चन्द्रमसो दिवमावहति । द्विानुपपया वा चन्द्रमसोऽनुपपत्तिः । तस्मादवास्तवी परिणामकरश्न अनुपपद्यमानापि न परमार्थसतो ब्रह्मणोऽनुधपतिमध 1. वस्तुतस्तु इति अचित् पाठः । तदंशनादेऽमुत्र यते, यत् - टीच्छयां में हू चन्द्र द्वित्वाभावेऽपि " इति महीत्येतद्भटतपाठो दृश्यत इति प्रदर्थं तवनपपन्नश्वसूचनपूर्वकशतम् पाठप्रदीनर्थप्रवृता स्यादिह भावप्रकाशिकेति । 83 ६५८ श्रीरङ्गरामानुजमुनि विरचिता हैति " इति स्पष्टं प्रतिपादितवच्च कथमस्य विकत्थस्यावकाशः । अस्तु वा कथंचिदव- कशः, तथाप्यविद्याविशिष्टस्य वा तदुपलक्षितस्य वा प्रधानस्य वा अविश्वाकर्पित- रूपभेदशब्दार्थत्वे तेषामवयवमेव सिद्धचेत्; न तु सावयवत्वम् । यथा देवदत्तो यज्ञदसेन पितृमानिति उक्ते यज्ञदतस्य पितृवमेवायाति, न तु पितृमस्वम् - एव विद्य।कपितरूपभेदेन साधयवमित्युक्ते अविद्याकरूिपभेदस्यत्रयदबमेव सिद्धचेत्; न तु साधयस्वमिति चेत्-, अविद्याकल्पितरूपभेदेन सावयवत्वमित्यस्या विद्याकल्पितरूपभेदयुतं यत् सावयवमित्यस्य|प्यर्थस्य संभवात् । न च सामग्र स्वेन प्रतिपिपादयिषितमविद्यायकस्तिनामरूपयुक्तं ब्रह्म किमविश्वविशिष्टम् उत उप- लक्षितम् , उत प्रधानमिति विकल्पसंभवान्नानुपपत्तिः। किमविद्य।कल्पितरूपमित्य विद्याविशिष्टमिति प्रन्थे अविकल्पितं रूपं यस्येति बहुत्रीहिः । ततश्वविद्य कांस्पिरोनामरूपयुकमित्यर्थः । अतो नानुपपतिरिति द्रष्टव्यम् । तदुभयविरोधपरिझर इति । कृतप्रसक्तिनिरवयवपरिहार इत्यर्थः।। पाश्चात्यस्त्रद्वयार्थस्येति । " सर्वापिता च ", " विकरणधानेति चेत् -" इति मूत्रद्वयार्थस्येत्यर्थः । उपपाद्यकोटिघटकमिति । सर्वकारणस्योपपाद्यमरूपो पेतत्वस्येत्यर्थः । ननु निरवयवस्य सर्वकारणस्वे श्रुतिवाक्यस्यैव साक्षादुपपादकंवत् तदेवासिन् विवक्ष्यताम् | किं सर्वशक्तयोगोपन्यासेनेति '(..............) इति कृतप्रसक्त्यधिकरणम् । (१० ) प्रयोजनघचाधिकरणम् । == = लेकवतु लीळाकैवल्यम् २१-३३. कन्तुकाद्यारम्भस्य लीलात्वं युक्तमेत्यदे । ननु, केवलं लीलैक प्रयोजनाः कनुकाधारम्भा दृश्यन्ते ", जन्मस्थितिध्वंसादेः लीलैव प्रयोजनम् " इति ' b 1. अयं शङ्का प्रन्थः । समाधानग्रन्थ भ्रष्ट इति ध्येयम् । भावप्रकाशिका (प्रयोजनम्रत्वाधिकरणम् ३--१०) ६५९५ कतुकारम्भजन्मस्थितिध्वंसदेः लीलप्रयोजनकवप्रतिपादकभष्ये विद्यमाने तदनां दरेण, " कॅन्तुकाद्यारम्भस्य लीळवं युक्तम् यलगौरवभावत् । जगद्वयपास्यं लीलत्वमनुपपन्नम्"इति कथं व्यापारस्यैव लीलावकथनमिति चेत् - अत्र केचित् “क क्रीडार्थं सृष्टिरित्यन्ये भोगार्थमिति चापरे । देवस्यैष स्वभावोऽयमप्तकमस्य का स्पृहा ॥ ५ इति माण्डूक्यश्रुन() : सृष्टे: कीलार्दूलस्य परपक्षत्त्रोपन्यास लीलाशब्दोऽननायासकर्मयूरः, ‘लीलमात्रमेतदस्य भूपत्रयधान्यवद्वनम्' इति तत्रापि प्रयोगदर्शनात् । यथाहुलिचालनादयोऽनायाससध्याः क्रियाः न प्रयोजनापेक्षाः । अत एव न तत्र प्रयोजनप्रश्नः संभवेऽपि तूष्णीमेवोचरम - एवं पर मन्मनोऽप्यनायाससध्याः सृष्टश्चदिक्रियः न प्रयोजनपेक्षः । अत्र च, ‘‘अखिल- भुवनजन्मस्थेमभङ्गादिलीले “ इत्याद्यपद्यभ्यैव विवक्षितत्वात् । “ केवललीलैक- प्रयोजनः कतुकाद्यारम्भायॐ क्षुदंसादेनैव प्रयोजनम् " इति भष्यस्यापि स्वस्य स्वयं दस इतिवत् स्वस्य स्वयमेव प्रयोजनमित्यर्थं तात्पर्यम् इत्येवाचाथमि. अयं वर्णयन्ति । सर्वधर्मोपपने २-१-३६ खान्यचज्ञानाचेति । न लीलासंभव ईयुरत्रान्वयः । विषमसृष्ट्या संवन्धमर्हतीति । न तु पररीत्या ईश्वरेण सुषुवेयर्थः । तें ईश्ववेत् कर्मस पेक्ष इति । नियमो न हीत्यर्थः । एवं सृष्टिवेदित्युभक्षयेऽपि द्रष्टव्यम् । समष्टितः। सृष्टाविति । ननु कार्यमात्रे जीवदृष्टस्य कारणात् तत्रापि कर्मसापेक्षत्वं शक्यते । वक्तमिति चेत् - न ; मुक्तापेक्षितमतािपित्रादिभोभयसृष्टौ व्यभिचारेण सर्वत्र करें तरसापेक्षत्वाभावादिति भावः । सृत्वाभिप्राय भवतीत्यभिप्रायेणाहेति । स्वाभिप्रेतो भवतीत्यभिप्राये णोक्तवानित्यर्थः । ऽत्रमप्यधिकरणान्तरमाहुरिति । यद्यपि मृषाधादिभतेऽपीद सूत्रमधिकरणन्तरमिति कल्पितरौ व्यक्तमुक्तम् ,तथापि भाष्यभामयोरप्रतीतत्वादेव मुक्तमिति द्रष्टव्यम् । प्रलयात्ययज्ञानजन्यत्वादिति । प्रलयोऽतीत इति शन जन्यस्वादित्यर्थः । योग्यतायां योभपतान्तरानुपपतेरिति । प्रबोधशक्तेरपि श्रीरङ्गरामानुजैमुनिविरचित योग्यताडपत्रादिति भावः । प्रलयकालात्ययज्ञानादिति । प्रलयकालस्य जानतीत्यर्थः । इति प्रयोजनवाधिकरणम्॥ इति दशोपनिषद्भाष्यकरैः श्रीमद्रङ्गरामानुजभुनिभिः विचितायां शूनप्रकशिकल्यस्ययां भावप्रकाशिकायां द्वितीयध्यायस्य प्रथमपादः ॥ श्रीमते रङ्गरामानुजमहादेशिकाय नमः ॥ श्रीमते भगवद्रामानुजाय नमः | श्रीमते रङ्गरामानुजमहादेशिकाय नमः ॥ श्रुतप्रकाशिकाव्याख्या भावमाशिक । द्वितीयाध्याये द्वितीयपादः।। (१) रचनानुपपथधिकरणम् ।

  • :-

रचनानुपपत्तेश्च नानुमनं प्रवृत्तेश्च २-२१: भाष्ये मूलप्रकृतिर्नाम सुखदुःखमोहम्मकानीत्यादि । यथाहुः सहायाः प्रीत्यप्रीतिविषदामकाः प्रकाशप्रवृत्तेनियमथः। अन्योन्याभिभवाश्रयजननमिथुनत्यश्च गुणः । सत्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलं च रजः । गुरु वरणकमेध तमः प्रदीपचर्यतो वृत्तिः । इति । अयंमर्थः -गुणः सस्वरजस्तमांसि, प्रीत्यप्रीतिविषादात्मकाः । क्रमत् सुख दुःखमोहान्मानः -- तस्मादेव प्रकाशप्रवृत्तिनियमप्रयोजनाः । स्वकै सर्व प्रकाशयति । प्रवेशकार्ये सत्वं प्रवर्तयति रजोगुणः । लघोः सत्वगुणस्य रजसा सर्वत्र प्रवर्तने प्रसते यथाकथं गुरुः तमोगुणो नियच्छति । ततश्च तमोनियतं रजः कचिदेव प्रवर्तयति । तेन कचिदेव प्रवर्तितं सर्वं किंचिदेव प्रकाशयति । अतो न सर्वे सर्वदा सर्वस्य प्रकाशन इति व्यवस्था। एवं गुणानां प्रयोजनं स्वरूपत्रोक्तम् । तेषां व्यापार उच्यते -'अन्योन्याभिभघश्रयजननमिथुनवृतयश्च । वृत्तिः = व्यापारःप्रत्येकमभि भवादिभिः संबध्यते, अन्योन्याभिभववृत्तयो गुणाः, तेषामन्यतमेन प्रयोजनवशत् उद्धृतेनन्यतमोऽभिभूयते, तथा हि - सत्वं रजस्तमसी कदाचिंदभिभूय शान्तां स्ववृतिं लभते ; एवं रजः सत्त्वतमसी अभिभूय घोरां स्ववृतिम्; तथा तमः सवरजसी अभिभूय मूढां स्ववृत्तिमिति । अन्योन्याश्रयवृत्तयश्च गुणः । यदपेक्षया यस्य व्यापारो भवति, स तस्याश्रयो विवक्षितः । अन्योन्यजननवृत्तयश्च गुणाः। ६६२ श्ररङ्गमानुजमुनिविरचिता अन्यतमेन्यतमो जभ्यते । जननभन्न परिणमविशेषः ! अन्योन्यमिथुनद्युतयश्च । अन्योन्यसहचराः, अविनाभूता इयर्थः ।

  • अन्योन्यमिथुनाः सर्वे सर्वे सर्वत्रगामिनः।

नैषामादिः संप्रयोगो वियोगो वोपलभ्यते । इति हि तदगमः । सत्त्वं लघु प्रक्षशकमिंटं साझ्यचार्याणम् । तत्रानलपञ्चनदीन । मूर्चज्यरूनतिर्यगमनादिहेतुः धर्मों लाघवम् । संनतमसी रजसा स्वकार्योन्मुखेन. ... कौंते इयेतत् रजस उपष्टम्भकघम् । तत्रुपपादकं विशेषणं चैलमिति । रजः सक्रियभक्रिययोः सखतमसोः कयन्मुखवस्थपदकमेिति चलविशेषणेन दर्शितम् । तमस्तु गुरु । अत एव स्वयं चञ्चलतया लघु सत्स्वमपि चालयद्रजो गुरुण तमसा। तत्रतत्र पञ्चत्तिप्रतिबन्धक्रेन इंचिदेव'प्रवृतिमत् क्रियत इति अरणकं=नियामकं तमः । परस्परविरोधिनामध्येषामेककार्यकरणत्वमुच्यते -प्रदीपवच्चार्थतो वृद्धिः। यथा वर्तितैले पावकविद्धे अपि मिलिते सह पावकेन कथप्रकाशनं कार्यं कुरुतःएवं सस्वजरत मांसि परस्परविरुद्धान्यपि अर्थवशा सह कार्यं कुर्वन्तीति । उपष्टम्भकं = धारण मिति । समतमसोः कार्योन्मुल्यपादयंमेव रंजसो धोत्रमिति भावः भध्ये सर्वज्ञज्ञानमूल इति । पौनेय इति यावत् । भाष्ये-एकमूलच मवश्याभ्युपगमनीयमिति । प्रपञ्चस्य प्रधानमूलकलकरपनायां तदैक्यस्याघवम् परमाणुकरणकत्वकल्पनायाम् एकंस्य परमाणोः सर्वकारणवायौगेन कारणबहुव कल्पनावश्यभावात् गौरवमित्येकमुरुक्रमितं अत्राभिप्रेतम् । भाष्ये षभिः पार्श्व रिति । यथा दशदिक्संबन्धिदछप्रदेशयन्तोऽङ्ख्योदयः परस्परं संलिष्यमाणाः एफया महादिश विदिक्षुद्भयेनावच्छिन्नैः प्रत्येकं त्रिभिस्लिभिः प्रदेशैः संबध्यन्ते, एवं सन्तवोऽपि संलिष्यमाणः प्रत्येकमसंयुक्तपाईंधुक्ताः स्वाधिकपरिभाणे पटादि कर्यिमारभन्ते । तथा नेऽथवेषु परमाणुषु संयुज्यमानेषु असंयुक्तप्रदेशासंभवात् ते चाधिकमरिमणकार्यारम्भकत्वं न स्यादित्यर्थः । भाष्ये भेदानां परिणामादिति , अयं हि - श्लोको वचस्पतिना एवं याख्यातः --. भावप्रकाशिका (रचनानुपपंत्यधिकरणम २-२-१) ६६३ "स्मादेतत - व्यक्ताद् व्यक्तमुत्पद्यत इति कणभक्षक्षचरणादयः। परमण हि व्यक्ताः । तैर्यणुकादिक्रमेण पृथिव्यादिरुक्षणं व्यक्तमारभ्यते । पृथिव्यदिषु च कारणगुणपूर्वगुणक्रमेण समद्युतिः । तस्माद्यक्ता व्यक्तस्य तकार्यस्य गुणस्य चोपतिरिति कृमव्यक्तनदृष्टचरेणेति - अत आह भेदनमिति । भेदानां विशेषण महदादीनां भूतान्तानां मूलकारणमस्त्यज्यत । कुतः ? कारणकर्थविभगत् अबिभगाद्वैश्वरूध्यस्थ । कारणे मत् कार्यमिति हि स्थितम् । यथा कूर्मशरीरे संन्येवाङ्गानि निःसरन्ति विभज्यन्ते, इदं कूर्मशरीरम् , एतन्यस्याङ्गनीति ; एवं निविशमानानि तस्मिन् अव्यक्तानि भवन्ति--एवं कारण मृपिण्डात् सुवर्णपिण्डाद्वा कार्याणि घटमकुटादीनि सन्त्येव विभज्यन्ते; सन्त्येव पृथिव्यादीनि कारणात् तन्मात्राद्वि भज्यन्ते ; सनयेव तन्मात्राण्यहंकारत् कारणात् ; सनेव चाहंकारकारणाभगदतः ; सन्नेव च महान् परमाव्यक्तदिति । सोय कारणात् परम(ध्यक्तात् साक्षात् पार्येण विश्वस्य कार्यस्य यिभागः । प्रतिसर्गे तु मुण्डिं सुवर्णपिण्डं वा धटमकुटादयो विशतोऽव्यंक्तीभवन्ति, तत्कारणत्ररूपमेवानभिव्यक्तं कार्यमपेक्ष्यायसं भवतीति एवं पृथिव्यादयः तन्मात्राणि विशन्तः स्वापेक्षय तन्मात्रमव्यक्तयन्ति ; एवं तन्मात्राण्य- हंकारं विशन्ति अहंकारमव्यक्तयन्ति ; एवमहंकारो महान्समाविशन् महान्तमव्ययति; महान् प्रकृतिं स्वकारणमाविशति । प्रकृतेस्तु न कचिन्निवेश इति सा सर्वकार्याणाम व्यक्तमेव । सोयमविभागः प्रकृतौ वैश्वरूप्यस्य = कार्थस्य। तस्मात् कारणे कार्यस्य सत एव विभागाविभागभ्यामव्यक्तं कारणमस्ति । इताव्यक्तं कारणमस्तीत्याह शक्तिः प्रवृत्तैवेति कारणशक्तितः कार्यं प्रवर्तत इति सिद्ध; अशक्तात् कारणात् कार्यस्यनुपपत्तेः । शक्तिध कारणगत न कार्यस्यानभिव्यक्तत्वादन्या। न हि सका थुपश्ते कार्यानभिंठ्यक्तताया अन्यस्य शक्तादस्ति प्रमाणम् । अयमेव हि सिकसभ्यः तिलनां भेदः, अदेतेष्वेव तिलेषु तैलमस्ति अनागतायथम् ; न सिकतास्विति । स्यादेतत् , क्तिः प्रवृत्तिः करणकार्य विभागविभागौ च महत एव परमव्यक्त साधयिष्यतः । कृतं ततः परेणाव्यतेने स्यत आह – परिमणात् । परिमितवात्; अव्याप्त (पि)खादिति यावत् । विवदाध्यासिता भेदाः अव्यक्तकरणक्तः परिमितत्वात् घटंवदिति । धटादयोपि ६६४ श्रीरङ्गरामानुजमुनिविरचिता हि परिमिता मृदाद्यल्यक्तभरणकाः दृष्टाः । उक्तमेव, यथा कर्थस्याव्यकावस्था कारणमेवेति । अतो महानपि परिमितस्वादव्यक्तकारणकः । यतु महतः करणम् तस्परम् अव्यक्तम् ; परतरव्यक्तकल्पनायां प्रमाणमभवत् । इतश्च । विवदध्यासिताः भेदः अव्यक्तआरणवन्' समभ्ययात् । भिन्नानां सङ्गता समन्वयः । सुखदुःख मोहसमन्विता बुबादयः अयत्र आयादिलक्षणः प्रतीयन्ते, यानि च यदूपसमन्वितानि, तानि सर्वभावाध्यतकारणनियथा। भृङ्गमहथसमन्विता। घटमकुटादयो मूढंग पिण्डाव्यक्तकरणका इति करणमस्यन्यतं भेदनामिति सिद्धम् । ~ इति । सस्य चक्रुिद्धस्यात् सऽपि प्र|द्य एवेति द्रष्टव्यम् । प्रत्यनुभामोपयोगिनीं व्याप्तिं शिक्षयतीति । अत्र प्रत्यनुमानं दर्शयति न भवदुक्तमितीति पाठः समीचन इति केचित् वदन्ति । सुखदु खादिहेतुत्वमिति मन्तव्यमिति । न तु तेषामेव सुखादिरूपवम् ; तथा सति गुणत्रयाश्रये पटादौ सुखं दुःखस्यादिप्रयोगप्रसङ्गात् । पटादीनामेव सत्वरजस्तमो तृपत्वमिति सङ्कयमते पटः पुखं दुःखमित्यादिप्रतीतिप्रयोगप्रसङ्गात्रं । न च विषयस्य सुखादिरूपवाभले तज्ज्ञानादन्नरसुखोदयो न स्यादिति वाच्यम् चिथस्येच्छादिरूपत्वाभवेषिं तस्शनादिच्छाशभृलोदयादुदयस्याप्युपपत्तेः । सुख दुःखांदिज्ञानवशात् सुखदुःखमोहमकवे लाघवादिकार्थवशात् अन्थारमकचस्यापि कल्पनाप्रसङ्गन वैगुण्यावस्थभङ्गभसम्च । न च सुखलाघवपाशानां दुःखोपष्टम्भ प्रवर्तनानां मोहगौरवाधणनौकेकगुण्सम्बन्धित्वकल्पनायां प्रमाणमस्ति, येन वैगु oथव्यवस्थाभङ्ग न स्यात् । तथा सति सुखदुःखमोहनमपि - एकगुणसम्बन्धित्व पतोपपत्तेः विरोधस्य. प्रतियोगिभेदेन च सुपरिहरत्वात् । परेणापि मुदिxपोद्भवे तद्वेदश्यैव शरणं करणीययाचेति भावः । व्यतिरेकानवस्थितेश्चानपेक्षवत् २-२ ३ अवस्थाया अवस्थानतदभावबादस्य अवस्था उपरितदभाववदतुरुपतया व्याचष्टे - प्रतिसगबंस्थोपलक्षितेति । अवधारणगर्भमिदमिति । यद्यपि भानाध- धरणगर्भत्वमाश्रयणीयम् ; समस्तपदेनैवावधFणप्रयोजनस्य लब्धवान् -- तथाप्यु पग्रस्योपयान्सशदूषकवादिति द्रष्टव्यम् । तया । स्वातन्त्र्यहानिक्षिति । तथा भावप्रकशिका ( रचनानुपपयधिकः णम् २-२-१) ६६५ परिणाभविशेषापया स्वातन्त्र्यनिरियर्थः-अतो निर्दयस्त्रहेतुरनैकान्तिक इति दया चेत् गुणः , ततश्च निर्दयस्वे निर्गुणत्वं स्यादिति हेतुरनैकान्तिक इत्यर्थः । जीवानां फलान्वयराहित्यश्चेति । जीवस्य परतन्त्रवे कर्मफलम्व्यो जीवस्य । स्यादिति दूषणं चेत्यर्थः। उपजीच्या पदीति । उपजीवकानमुपजीव्यदुःखासहिष्णुवं स्वप्रयोजनभङ्गभीस्यैव । तत्रापि स्वार्थनिरपेक्षत्वे दयास्वमिष्टमेवेति भावः । सततयुक्तानामित्यत्रेति । अत्र वक्तव्यं सर्वे प्रथमसूत्र एवोक्तम् । अन्थत्रभवाश्च न तृणादिवत् २-२-४, केवलदाचबिख्यावृस्यर्थमिति । प्रहीणस्य काष्ठसन्निहितस्य तृणस्य क्षीर भावादर्शनात् चिरसन्निधिमात्रमेवोपगन्तव्यमित्यर्थः । न च तदपि पक्षीकार्यमिति । अचेतनं चेतनाधिष्ठितमेव प्रवर्तत इत्यनुमानेन तृणादिरपि पक्षीक्रियभामिति । वाच्यमित्यर्थः । तायतेति ? चिरसन्निधिमात्रेणेत्यर्थः । प्रहीणं वेत्तीति । अस्य तदुषितमिति पूर्वेणान्वयः । एवमुतरपि द्रष्टव्यम् । भाष्ये व्यभिचारप्रदौनायेति । पयोदृष्टान्ते व्यभिचारपरिहारप्रदर्शना येत्यर्थः । ‘मशकेभ्यो धूमः? इतिवत् । पुरुषाश्मवदिति चेत् तथापि २-२-५. भाष्ये प्रथानपभोगार्थमिति । श्लोंके प्रधानस्य दर्शनापेक्षया कर्मवान्। कर्मणि षष्ठीति भावः । "अभ्युपगमेऽस्यर्थाभवत् २-२-८. अनुमितिरेवार्थतो बुद्धिस्येतीति । अनुमानेन प्रधानसिद्धयभ्युप गमेऽपीति भाष्यस्य अनुमित्यभ्युपगमेऽपीत्यर्थ इति भावः । । विप्रतिषेधाच समञ्जसम् २-२-९, भाष्ये सचरातपरार्थत्वादित्यादि । अव्यक्तमहदहंकारप्रभृतयः सुखदुःख मोहास्मकतया सता इति सिद्धभ । ततश्च यथा’ शयनासनादीनां सङ्घातवात् परार्थत्वम् , एवं तेषामपि' पारार्थं क्क्तभ्यमित्यर्थः । ननु पारार्थमस्तु; तथापि 84 ६६६ श्रीरङ्गरामानुजसु निविरचित सङ्ग्लान्तरं प्रत्येव पाथ्र्यमस्तु; न स्वसंहसमारमानं प्रतीत्यत्रह -- लिथुणदिविषयी यदिति – अयमभिप्रायः संहतभ्य संहतान्तरार्थले तस्यापि संहतस्वेन पार्श्वस्थ वक्तव्यमयाऽनघस्था स्यात् । अतः सुदूरं भवापि असंहस आमा शेषितयाऽभ्युप गग्सध्यः । ततश्च तादृशे आत्मनि संहतवं व्यावर्तनं स्वव्याप्यं त्रिगुणदिक त्व)मपि व्यावर्तयति । तन्नादिपदेन, ‘विंगुणविवेकिः विषयः सामान्यमचेतनं प्रसवधर्भि । व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च पुमान्"इति श्लोकार्थो विवक्षितः । तस्यायमर्थ: तथौ गुणाः सुखदुःखमोहं अस्येति त्रिगुणम् । तदनेन सुखादीनामास्मगुणत्वं । पराकृतम् । अबिचेकि । यथा प्रश्नं स्वतो न विविच्यते । एवं महृदादयोऽपि प्रधानान्न विविच्यन्ते, तदानक (वात् । अथवा संभूयकरिता अविवेकः | न किंचिदेकं कथं पर्याप्तम्; अपितु संभूय } ये स्वाहुः -- विज्ञानमेव विषयकरमिति, तन् प्रत्याह विषय इति । विषयः आहाः । विज्ञानभिज्ञ इति यावत् । अस एव सामान्यम्= सधारणम् । विज्ञानरूपस्वे तु विज्ञानानामसाधरणत्वद्विधया अप्यसधारण/ भवेयुः। तथा च भर्तकीभूताभने एकस्मिन् बहूनां प्रतिसंधानं न स्यात् । अचेतनम् । स्पष्टोऽर्थः । प्रसवधमिं । परिणामशालीत्यर्थः । एवंभूतं व्यक्तं भहदादि । तद्धर्मान् प्रधानेऽप्यतिदिशति तथा प्रधानमिति । शिष्टं स्पष्टम् -- एतादृशकारविषयैथादि- त्यर्थइति । इतश्च पुरुषोस्ति, अधिष्ठानत् । त्रगुभकस्य रथादिवदधिष्ठेयत्वस्य वक्तव्यंवदन्योऽधिष्ठाता । अपेक्षित इत्यर्थः । भोक्तृभावात् । सुखदुःखभोक्तृभावा दित्यर्थः । सुखदुःखे खानुप्रतिकूळवेदनीये । तनश्च सुखदुःखयोनुकूलनीयेन चे प्रतिकूलनीयेन च केनचिद्भवितव्यम् । स चास्मा । कैवल्यार्थप्रवृते । कैवल्यं हि आत्यन्तिकदुःखप्रशमनंम् । न च तत् त्रिगुणास्मकम्य बस्तुभः संभवति । स्वभाववियोगप्रसङ्गादित्यर्थः । तच विपर्ययासादेति । त्रिगुणदिविषर्ययादिति पूर्वी,कोक्त- दित्यर्थः। ततश्चायमर्थः - पुरुषस्यात्रिगुणत्वाद्विवेकस्याद्विषयिल (अविध्यत्वत्) असाधरणस्याचेतनवदप्रसधधर्मित्वाचेति । अत्र - चेतनखविषयित्वा ( वविषयवा) श्र साक्षित्वद्रष्टत्वे सिध्यसः। चेतनो हि द्रष्टा भवति ; नाचेतनः । दुःखप्ती च दर्शिनविषये भवति; न तु विषयस्य साक्षिवम् । अत्रिगुणवदेव आत्यन्तिकं भवप्रकशि का धनानुपपत्यधिकरणम् २-२-१ ) ६६७ दुःखत्रधाभावरूपकैवल्यम् । अत्रैगुण्यादेव - च मध्यस्थ्यसिद्धिः । वैगुण्ये सुखदुःखयोः संवत् रागद्वेषसत्स्वेनैौदासीन्यरूपमध्यस्थ्ये न सिद्धचेत् । विवेकि स्त्रचकर्तृत्वं सिद्ध्यति | । पुरुषविमोक्षनिमित्तमिति । “ वसविद्युद्धिनिमितं क्षीरस्य यथा प्रवृत्ति- रज्ञस्य । पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य " इति श्लोकः । ननु चेत नस्याकर्तृस्वेन, अहं ऑनमअहं करोमीति कर्तृवचैतययोः समानाधि करण्यानुभवः कथमित्याशङ्कय चैतन्यक्षर्तुवयोः भिन्नधिकरणत्वस्य युक्तिसिद्धान् सामानाधिकरण्यप्रतीतिर्भान्तिरित्याह तस्मात्तत्संग्रगादिति । तस्मात् = कर्तृत्व चैतन्ययोः भिन्नाधिकरणत्वस्य युक्तिसिद्धवादित्यर्थः । तत्संयोगात् = चेतन संयोगात् । अचेतनं लिङ्गम् = अन्तःकरणदिक चेतनावदत्र भवति । तथैवो- दासीनोऽcपात्मा कर्तृभूतत्रिगुणद्रव्यसन्निधानात् फलेव भवतीत्यर्थः । पुरुषस्य दर्श नार्थमित्ययं श्लोकः पूर्वमेव व्यख्यातः भाष्ये जननमरणप्रतिनियमादिव्यवस्थासिद्धयर्थमिति । अन्ममरण करणानां प्रतिनियमावयुगपत्प्रवृत्तेश्च । जीवबहुत्वं सिद्धं त्रैगुण्यविपर्ययश्चापि ॥ " इति सञ्जयश्लोकः । अयमर्थः – देहेन्द्रिादिसम्बन्धो जग्म । तथागो मरणम् । करणानि इन्द्रियाणि । यद्येक एव पुरुषः सर्वगतः स्यात् - तर्हि एकस्मिन् जायमाने सर्वेपि जायेरन् । एकस्मिन् म्रियमाणे सर्वेपि स्रियेरन् । एकसिआन्धे बधिरे वा । सर्वे तादृशः भवेयुः । अयुत्प्रवृत्तेश्च { एकल शरीरे प्रयतमाने पुरुषे स एव सर्व शरीरेषु एक इति सर्वत्र प्रयतेत । ततश्च सर्वाण्यपि शरीराणि युगपत् वलयेत् । वैगुण्यत्रिपर्ययाश्चापि । त्रय एव गुणाः वैगुण्यम् । स्वार्थे ष्यञ् । तस्य विपर्ययः अन्यथाभावः । केचित् खलु सत्वबहुलाः - यथोर्धरेतसः । केचित् रजो बहुलाः, यथा मनुष्याः। केचित् - तमोबहुलाःयथा तिर्यग्योनयः । नेयं व्यवस्था पुरुवैक्ये संभवतीत्यर्थः । ननु कारणावस्थप्रधानस्य कार्यजगहूपेण परिणतौ चेतनाधिष्ठाननिरपेक्षवं शश्वनिराकरणार्थं न, ‘‘पयोम्बुवत् " इति सूत्रम् । अपितु तच्छलनिरकरणम् , ६६ श्रीरङ्गरामानुजमुनिविरचिता अन्यत्रभावाच्च न तृणादिवत्"इति सूत्र एव करिष्यते । इदं च सूत्रम् , ‘प्रधृते श्वे ' ति पूर्वसूत्रोक्तायाः पुरुषानधिष्ठिताचेतनस्य पुरुषर्थानुगुणपश्रुत्यनुपपतेराक्षिप्य समर्थनपरं किं न स्यादित्याशङ्क्याह पुरुषार्थसिद्ध्यनुगुणत्वदृष्णस्येति । एकं करणं नीणि तानीति । चित् त्रीण्यन्तःकरणानि बुद्धिरहंकारो मन इति वर्णयन्ति । केचित् बुद्धिरूपान्तःकरणमिति वर्णितमित्यर्थः । तद्वाचिन्य- स्वारस्याच्चेति ). * विमतिबेधे परं कार्यम् ” इतिसूत्रे परस्परविरोधप्रसिद्धः दर्शितत्वादिति भावः । हेतुभदनियंभियादि । आश्रितम् कारणाश्रिसमित्यर्थः । लयं गच्छतीति लिङ्गम् । तन्मूलं स्यादिति । प्रकृतेथूलं स्यादिस्यर्थः । इति रचनांनुषपस्यधिंकरणम् । (२) सहदघधिकरणम् । महद्दीर्घवद् ह्रस्थपरिमण्डलाभ्याम् ३-२१०. दृष्यसमुच्चयोऽभिप्रेत इति । गंगननित्यस्वादिदूष्यसमुञ्चयोऽभिप्रेत इत्यर्थः । महद्दीर्घशब्दौ भावप्रधानाविति । ननु भवभ्राधान्यानाश्रयणेषि पदर्थतव- च्छेऊमेदादेव द्रुद्रोऽस्त्विति चेन्न । पदार्थभेदं त्रिन। पदार्थतावच्छेदकभेदमात्रेण इंद्रस्य भष्याहं निराकृतवत् । “ चार्थं द्रुद्वः " इति सूत्रे हि भीष्प्रकृता यीय- फैश्वर्यं वैयाकरणश्चेत्यादिषु पदार्थlधच्छेदकभेदात् द्वन्द्वमाशङ्कश, शेषे बहु श्रोहिं: " इति सूत्रात् शेष इत्यस्यनुवृत्तेः तस्य समानाधिकरणसमसविषयस्वेन शेषाभाव तदन्नासेरुभपादितवत् । सस्यर्षेि पदर्थतावच्छेदकभेदेन द्वन्द्वसमासे महद्दीर्घशब्दयोः समानाधिकरणत्वेनप्रसरनिबथैवञ्च । अतो भावप्रधान एवायं निर्देश इति भावः । ननु महद्दीर्घशब्दाभ्यां महत्वदीर्धवयोः विवक्षित इव परिमण्डलशब्दावपि भावप्रधानौ स्याताम् । ततश्च कथयपारिमण्डल्याभ्यां महत्त्व युवोयत्वािदित्यर्थः स्यात् । न चेत्थं वैशेषिकैरभ्युपगम्यते । “ कारणबहुवत् । आरणमहत्वात् प्रचयविशेषाच्च महत्"इति काणदसूत्रे मध्यकाणन परिगणितत्व दित्याशङ्कयाही -- एवं भावनधानाभ्यामिति । भावप्रकाशिक ( महईर्धाधिकरण २-२-२ ) ६६९ अत्र कारणद्वयोपादानमितिं । ननु निरवयवात् परम!योः द्वयणुकोपपसि- वदेऽनुपपतिसत्त्वेन परमेणोर्जेणुकोपतिवत्--अन्यत्र तदभ्युपगतं सर्वं अभमन्नस मिरयेतात वक्तव्ये - इत् छणुकात् महद्दीर्घयणुकोथतिः किमिति दृष्टन्तीक्रियते । तत्रानुषर्षभभवादिति चेन्न - व्यणुत् ( न! ) परस्परसंयोगे तदवयवानामपि संयोगावश्यंभावेन धण्णभषि परमाणूनामेकपरमणुमात्रपरिगणवा परिति दूषणस्य श्रणुत् इवात् महद्दीर्घयणुपति (सावपि!) सत्वेन तस्यापि दृष्टन्तीकणीयवादित दg६५म् । उभयथापि न कर्मातस्सदा यः २-२-११ सिद्धपीश्वर इति । अयं भावः-तपक्षे हि प्रलये सृष्टधभावः कस्य कारणस्य वैकल्येनोपपादनीयः । न तावत्दृष्टस्य, प्रळयेपि तस्य सस्यात् । नाप्यहष्टबिथाकरस्य, सपक्षे फलकाळगमस्य च प्रतिबन्धककर्माभावसाहित्यस्य च विषकशब्दार्थात् तस्य सर्गकल व प्रलयकालेऽपि - अनन्तपाणिगनःसफर्ममध्ये केषु च कर्मसु अवर्जनीयात् । नापीश्वरसिसृक्षयानित्यसर्वविषयायाः तदिच्छयाः कदापि सिसृक्षसपदानपायात् । सुयुधयोधदृष्टविषयकोपधनरूपपारिभाषिसिसृक्षत्रस्यापि प्रलयसlधारणवात् । न च प्रलयकाल एव प्रतिबन्धकं ईर्ति - वाच्यम् - प्रलय एव न संभधतीति वदन्तं प्रति प्रख्याचारकालस्य यष्टिप्रतिबन्धकत्वोक्तेरसङ्गतत्वात् । न च अर्षावसानप्रभृतिद्विपरार्धकालाः पूर्वसर्गकालसमानपरिमणः प्रतिबन्धकं इति वाच्यम् सिद्धान्त इव क्षणलवनिमेषादिलक्षणस्वभाविककालभरिणति विशेषनभ्युपगमात् सूर्य गतिलक्षणकालोपाध्यभावेन च, एतवान् कालो द्विपशर्घकाल इति वकुमशक्यत्वात् । सिद्धान्ते तु यथाशास्त्रं स्वाभाविकानां कालभरिणतिविशेषाणां क्षणलदिभेदानम् द्विपशर्घकालं जगत् सृजानी "ति, ततो द्विषशर्घकालं निरन्तरगतागतखिने जगद्विश्रमयानी ' येवंलक्षणसिसृक्षासजहीर्षालक्षणेश्वरेच्छपरिणामविशेषस्य बभ्युष गमनुपपत्तिरिति | समयाथाभ्युपगमञ्च सारूशदनवस्थितेः २२१२ ननु समधायापलाषे संयोगस्यापक्षः किं न स्यादित्याशङ्कयाह -- संयोग स्त्विति--- धमॅिकल्पनतो धैरमिति • अत्रत्रयत समत्रयं परिकल्प्य तस्य च श्रीरङ्गरामानुजमुनिविरचिता सम्बन्धत्वकल्पनापेक्षया बलसानामेवायुतसिद्धस्वरूपाणां सम्बन्धमात्रत्वकल्पनमेव लङिघत्यर्थःननु समवायषले समवायस्वरूपं तद्रतं संवन्धवं वेति द्वग्रमेष्ठ कल्पनीयम् । स्वरूपसंबन्धपक्षे तु अवयवावयविगुणद्यनुगतस्य एकस्य संबन्धस्याभावात् अनन्तानि संबन्धस्वानि कल्पनीयानीत्यस्ति समवायकरपने लघवम् । न चावयवादिस्वरूपेयु ततदभावादिकं प्रति संबन्धत्वमपि क्ळ्प्तमेवेति वाच्यम् - अभावादिनिरूपितसंव न्धत्वस्या३५धादिषु क्लसत्वेपि अवयव्यादिनिरूपितसभ्यधावस्याप्तत्वादिति चे तर्हि समवायेपि ततन्निरूपकभेदेन सम्बन्धवस्यापि भिन्नत्यऽनन्तस्य तस्यापि करथन प्रसङ्गात् । ननु तन्तुनाशे तन्तुनिष्ठभषवथविरुणक्रियादिकं नश्यति; न तु तन्तुनिष्टमपि तृणादि । अत्र विनिगमकापेक्षायां - रतुसमवेतनाशस्वमेव प्रयोऽयमिति समयः स्वीकार्य इति चेल, तन्तुनाशे तन्वयुतसिद्धयनाश इत्युपपतेः। नचैवं तन्ययुत सिद्धस्य पटध्वंसस्यापि नाशपुंसद् इति वाच्यम् - तर्हि त्वत्पशेपि तन्तुसमवेतजस्यादि नाशप्रसङ्गात् । यदि तु- सैमवेतानित्यनांशत्वं प्रयोज्यम्, तर्हि ममापि तुल्यम्, ध्वंसस्य नित्यत्वादित्यलमतिचर्चया ॥ नित्यमेव च भावत् २-२-१३. खरूपाभवादनित्यत्वमिति । समवायनित्यववदमते घटगतरूपस्य नाशे घटगसममवायस्य नित्यतया नाशाभाचेषि रूपनितापितसंबन्धस्वं नास्तीति वक्तव्यम् । यदि च रूपनिरूपितसम्बन्धनमपि समवायस्य स्वरूपमेव स्यात् । तर्हि पनिरूपित समवयवापायो नाम समवायाशय इत्येव पर्यवसन्नमिति तस्यानित्यत्वं स्यादित्यर्थः । अपरिग्रह चात्यन्तमनपेक्ष २-९-१६. गन्धरसरूपस्पर्शगुणेति । गन्धरसरूपस्पर्शाः गुणाः – यस्यास्ता गन्धरस- रूपस्परगुणा । इति महद्वर्षाधिकरणम् । भावप्रकाशिका ६७१ (३) समुदायाधिकरणम् कार्यविशेषे शरीर ’ इति । किंक हि । - जाठराग्निना पच्यमानानां भुक्तपीतहरौषधरसद्रव्यरूपाणमभवयन प्रतिक्षणमुपचयापचयवैषम्यादवयवि शरीर मषि प्रतिक्षणमुपचयापचयवदन्यदस्यद्भवतेि । यद्यपि प्रतिक्षणं शरीरस्योप चयापचयदर्शनं नास्ति - तथापि बर्षधारानिपातैस्तटाकजलभ्येत्र, घटीयन्त्रोक्षेपणैः कूपजलस्येवान्ते तद्दर्शनादीौकिकं प्रतिक्षणं किंचित् किंचित् उपचयापचयज्ञान मस्येव। चन्द्रतारकादीन मुहूर्तादिकालयवधानेन बहुदेशान्तरप्राप्तिदर्शनप्रतिक्षणं स्थपदेशान्तरप्राप्तिज्ञानवौंदत्यभ्युपगन्छन्ति । एवं प्रतिक्षणमवश्यंभाधिभिः खननपूर गादिभिः भूगोलकस्य, नदीजलसंसर्गशोकपतनैः समुद्रबलस्य चोपचयापचयक्षः क्षणिकंवमधुपगच्छन्तीति भावः । भाष्ये चतुर्विधा इति । माध्यमिकयोगचरसौन्नतिकवैभाषिकसंज्ञश्चतुर्विंश बौद्धः। ते सर्वेष्यादिबुद्धस्य शिष्याः । ते क्रमेण सर्वेश्यवपeार्थशून्यत्व- बाह्यर्थानुमेयस्वचद्यार्थप्रत्यक्षवादिनः । तल, “बुद्धश्च विविच्यमानानां स्वभावो नावधार्यते । अतो निरभिलष्यास्ते नेिस्त्रभावश्च दर्शित । यथायथा बिचार्यन्ते विशीर्यन्ते तथा सथा " इत्यादिन्यै: गुरुण। संर्घशून्यचे बोधितेषु शिष्येषु ये गुरू तथैवाङ्गीकृय पर्यनुयोगं न कुर्वन् , ते गुरूक्तस्य श्रद्धयाङ्गीकरणादुत्तमाः तत उqर्यनुयोगझरणात् अधमायुक्तमाधमवयोगन् मध्यमां स्थितिमस्थिता इति माध्यमिकाः ये तु बाह्यार्थानां शून्यखमङ्गकृत्य, कथे विज्ञानस्यापि शुन्थस्वम् जगध्यप्रसङ्गादिति पर्यनुयोगमकुर्वन, ते गुरूक्तीकरणस्य आचरसंज्ञयवौद्धमते परिभीषितस्य तत उपर्यनुयोगस्य योंगसंज्ञया । हन्भते परिभाषितस्य सद्वद्योगाचाराः । गुरुण तान् प्रति आन्तरं विज्ञानमात्रमस्ति ; तदेव नीलाश्चकार । न तु तद्वयतिरेकेण बाढ नीलादिकमस्ति सहोपलभन्नियमेन नीलादीनां तचद्विशनादीनां चोभेदसिद्धेः। गवाश्वबन तन्नियमांभवंप्रसङ्गात् । तदेव विज्ञनामकं नीयादिकमनादिवासनधश दुहिउँदवभासते इति बोधिते-'कथं सर्वथैव बाह्यार्थस्य यवम्; बाह्यस्य नीलादेदः ६४२ श्रीरङ्गरामानुजमुनिविरचिताः भासत्। अहमुल्लेखेन विज्ञानस्यान्तरसय इक्षुदंडेन नीलादेर्वाक्षतया च भेदेऽवभास भाने सहोपलभनियममनस्याप्रयोजकंयाभेदसाधनक्षमत्वातु सहयोतयैव भेदमुम्ते चेति यैः पर्यनुयुक्तस् , तान प्रति-‘सत्यमस्ति च नीलादिकम् ; न तु तत् प्रत्यक्षम् ; अनुत्पन्नस्याविद्यमानस्य प्रत्यक्षायोगात् । उत्पन्नस्य क्षणिकस्थ स्थित्यभवत् । किन्तु उत्पद्यमाने नीलादिकं विज्ञाने स्वकार^र्पयित्र। मेधयति, ततो विज्ञानगतेनकरिणतीतं नीलादिकमनुमीयत इति बोधिते सति तैः-इत्थं शिष्यमश्नानुरोधेन कियऍन्तमुपदेश सूत्रं प्रवर्तिष्यत इति सूत्रस्यान्ते पृष्ठे गुरूणाभिहितम्, भवता सूत्रस्या-तं पृष्टवन्तः सौत्रान्तिका भवन्भ्विति । अतस्ते सौत्रसन्निका: । ततः, ‘विशूननुमेये बहुमितीये विरुद्धाः भाषा, तस्यैव विज्ञानस्य तद्विषयप्रत्यक्षवात्; प्रत्यक्षस्य कस्यचिदष्यर्थस्या भावे व्याप्तिसंवेदनश्स्थानभावेनानुमानप्रवृत्तेश्च ’ इति - यैः यनुयुक्तम् - ते वैभाषिकाः । तान् प्रति बयमभ्यक्षत्वमभ्युपदिष्टमित्येवं चतुर्विधा इति भावः । चैत्संरगादिकमिति । विज्ञानस्कन्धव्यतिरिक्तं स्कन्धचतुष्टयं चैतमित्यर्थः चित्तचैतशब्दनिर्दिष्ट पञ्चकन्धीरूपमित्याह रूपविज्ञानबेदनेति । ज्ञप्तिरेव विज्ञानस्कन्ध इति । “तत् स्यादलयविज्ञानं यद्भवेदहमास्पदम् । तत् स्याद्धि चिशविज्ञानं यन्नीलादिकमुलिखेत् । " इति बौद्धोतमहमित्याकारकभाययविज्ञानमिन्द्रियादिजन्यं रूपादिविषयं च शमम् एनम् द्वेयं प्रपन्नदण्डायमानं विज्ञानस्कन्ध " इति वाचलतिननवत् रूक्षादि शनमपि विज्ञानस्कव इति वदन्ति, । संज्ञास्कन्धः सबिसल्पकप्रत्यय इति । कुण्डली बक्षण इत्येवंरूप इत्यर्थः । शाङ्करभाष्यं चेति । यद्यपि रूप्यमाणाः पृथि व्यादयो बालः-तथापि कायस्थत्वाद्वा इन्द्रियसम्बन्ध भवन्त्यध्याभिः" इति वाचस्पतिनक्लवात् शङ्करभाष्येऽप्युक्तप्रायमित्यर्थः । तदिदं माहेति । अन्यसरः पक्षो प्राश्व इति भावः । चस्त्वन्तरानभ्युपगमादित्यर्थ इति । अभ्युपगमे तु नामान्तरेण मैथुपगत इति भावः स्कन्धानार्थपनचे इति । यद्यप्यणूनामुपपन्नस्वेपि अणु संयोगभूतभूतदनुपपतिवत् कधनां उपपन्नस्वेपि तत्समुदायमा पत्रकधी नोप भावप्रकाशिका ( समुदायधिकरणम् २२-३ ) ६७३ पद्य। इति शक्यते मॅक्तुम् - तथापि रूपकधरूपस्य भूतेन्द्रियविषयलक्षणस्यार्धेतु-- सक्तस्यास्सिन् सूत्रे निराचिकीर्षिततया तस्समुदायापतेरवपि दूष्यत्वादिति भावः । इतरेतरप्रत्ययरबदुपपन्नमिति चेन्न सक्तभावनिमित्तत्वात् २-२-१८ वृतिसिद्धः पाठ इति । ततश्च इतरेतरप्रत्ययस्वदुपपन्नमिति चेतोभत्ति मात्रनिमित्तस्यादिति पाठतुं असांप्रदायिक इति भावः । प्रत्ययशब्दो हेतुवधीति । तन्मते प्रत्ययशब्दस्य पारिभाषिकवादिति भावः । ननु क्षणिकस्य चित्तसन्तनस्थ कथं देशान्तरगमनकुक्षिप्रवेशादय इत्याशङ्कयाहू दीपसन्तनस्येवेति । अत्र दृष्णवकाय चेष्टेति कचिपाठो दृश्यते । तत्र मध्ये लेखदोषात् भ्रन्थलेशः पतितः । एवं हि च चक्षतिग्रन्थः, " वेदनायां सत्यां कर्तव्यमेतन्मुखं पुनर्मयेत्यध्यवसनं तृष्णा भवति । तत उपादानं वाकायचेष्टा भवति । ततो भयः । भवायस्मज्जन्मेति भवो धर्माधर्म । तद्धेतुकः स्थप्रादुर्भाव जातिः जन्मः। जन्महेतुका उत्तरे जर्मरणादयः। जानन स्कन्धानां परिपको जरा । स्कंधन नाशो मरणम् । भ्रियमMणस्य साभिषङ्गस्य पुत्र कलत्रदिषु अरुर्दाहः शोकः । तदुस्थः प्रलापः परिदेवनम। पंचविज्ञानकार्थ संयुक्तमसावनुभवनं दुःखम् | मानसं च दुःखम् दौर्मनस्यम् " इति। ननु बचपस्ये,

  • जन्मादिहेतुक अचिद्यदयः अविद्यहेतुकश्व जन्मदयः घटीयन्त्रवत् अनिशमा

वर्तमानः संती"त्युक्तम् । मध्ये तु वेदनाद्यविद्ययोरेव इतरेतराश्रयणं प्रदर्श्वते । किमत्र विनिगमकमित्याशङ्कच उभयथापि नार्थभेद इत्याह-अबिद्यादिभिवंदनादय इति । उत्तरोपादे च पूर्वनिरोधात् २-२-१९. क्षणिकपदार्थवाचीति । बौद्धगतं वस्तुनः कालभवेन स्वतोभङरघटादेरेव क्षणपरिकल्पनांनिमेस्तया क्षणि इति व्यवह्रियमाणे घट एव क्षण्यत इति व्युत्था च क्षण इत्यपि व्यवह्रियते इति भावः । भाष्ये न कस्यचिदर्थस्य ज्ञनधिपथ त्वमिति । वर्तमानत्वभ्राहिप्रत्यक्षविषयत्वं न स्यादित्यर्थः । असति प्रतिज्ञापरोधो योगपञ्चमन्यथा ३-२-२०. भाष्ये इन्द्रियसंप्रयोगज्ञानयोर्युगपत्रं प्रसज्येतेति । वर्तमानखग्राहिप्रत्यक्ष विषयस्योतघटक्षणस्य इन्द्रियसंप्रयुक्तपूर्ववष्टक्षणस्य चैकक्षणवृतिंवे इन्द्रियसैप्रयोग ज्ञानयैौगपद्यमसहून कार्यकारणयौगपद्यप्रसङ्ग इत्यर्थः।। 85 ८७४ श्रीशङ्करामानुजमुनि विरचिता? प्रतिसयऽप्रतिमनिरोधाप्राप्तिरविल्छेदन २-२:३१, भाष्ये प्रतिसथानिरोधाप्रतिमुह्यानिरोधशब्दाभ्यामभिधीयेते इति । सञ्जय = बुद्धिः । नवप्रतीष संवघ! प्रतिसङ्कया । । तया निरोधः प्रतिसङ्काः निरोधः । सन्तमिममसन्तं करोमीत्येवंपतैव बुद्धेः प्रतीपत्रम् । तद्विनो निधोऽप्रतिसंस्या? ] निरोधः । यद्व। सङ्घ । विषय: ; aयं प्रतिकूल तत्रसत्त्व- ग्राहिणी चैौचिकानां बुद्धिः प्रतिसङ्कया / तया विषयीक्रियमाणो निरोधः प्रति संख्यानिरोधः । तद्विपरीतो निरोधोऽप्रतिसह्यानिरोध इति भावः । युभयथा च दन् २–२-३२ भाष्ये न च जगधं तुच्छरमकं भवद्भिरभ्युपेयत इति । उस्पतिदशाया मपीत्यर्थः । उतरक्षणे तु निरवयविनश्न तुच्छतापत्तेरभ्युपगतत्वादिति द्रष्टव्यम् । ननु जगतः तुच्छत् उजिङ्गीक्रियते, येन तुच्छानकरवं स्यादित्यत अह मतो निरवग्रचिन इति ॥ अकशे चाविशेषात् २२-२३. भाष्ये ताभ्यां सह तुच्छस्वेनेति । आकाशे द्वौ निरोधौ च नित्यं नियम संस्कृद ।" इति सहपरिगणितस्येत्यर्थः । भाष्ये श्येनादिपतनदेशत्वेनेति । न च अत्रेति श्येनपतनाधारतया प्रतीयमान आलोकाभाव एवास्त्विति वाच्यम्-अत्रालोकः, अत्रन्थकार इति आरोकन्धकशधरसय प्रतीयमनस्यानेकभावरूपत्वासंभवादिति भावः । भाष्ये न च पृथिव्यायभानमात्रमिति । निबिडद्रव्यभजत्पावकाश एवकाश शब्दार्थ इति न वक्टुं शक्यमित्यर्थः । अत्यन्ताभावस्तु पृथिव्यादीनां न संभवतीति । केषां चिदुपत्स्यमानानां प्रागभावस्य केषांचिदुपन्नानां ध्वंसस्य च सत्येन सर्वेषामन्यन्ताभावासंभवादिति भावः । इदमुप®क्षणम् - - प्रदेशे निविडद्रव्य- नस्ति, प्रत्यग्देशे तन्नास्तीति निबिडद्रव्यतदभावधारतया प्रतीयमानस्य प्राग्देशादे निविडद्रव्याभावरूपाचकशवासंभवेन प्राग्देशादिबुद्धिबोध्यस्था-शम्यावश्याभ्युपगन्त वयस्यात् इत्यपि द्रष्टव्यम् । ननु नीरूपस्याकोशस्य ॐथम्, इंट्स श्येन इत्यादि- चक्षुषप्रत्यक्षविषयत्वमित्याशङ्कह - भाष्ये त्रिवृत्करणोपदेशेनेति ॥ भावप्रकाशिका ( समुद्भयाधिकरणम् २-२-३ ) ६७५ अनुस्मृतेश्व २-२-२४. भाष्ये अन्यघटक्षणसस्य पूर्वघटक्षणसस्वानीति । । अन्यघट्क्षणात् । पूर्वघटणः विनाशिनः घटक्षणत्वात् अन्यधटक्षणवदिति पर्यवसितोऽर्थः। घक्षण तत्समयोरभेदत् सत्वमिति व्यवहृतमिति द्रष्टव्यम् । अत एव वक्ष्यति-अत्यघट क्षणस्य हेतुतो विनाशदर्शनदित्यादि । प्रकरणसमत्वमुक्तमिति । पूर्वं साध्य विपरीतस्यापि सधकमित्युक्तम्; इदानीं साध्यविपरीतस्यैव साधकमित्युच्यत इति भेद इति भावः । व्यापारसंभवादिति व्याख्येयं पदम् । व्यापाराश्रयत्वव्यापारहेतु भयोरन्यतराभावे व्याधारस्त्रमेव न संभवतीति भावः । समीहितविपर्ययसधन इति । विपर्ययमात्रसाधन इयर्थः । ततश्च कियेत्यादिना विरुद्धत्वमुच्यते, तपूर्वभाष्येण प्रकरणसमवमुच्यत इति भेद इति भावः । भाष्ये मुद्रादिहेतूपनिपातादिति । प्रागिति शेषः। आर्द्रादिहेतुपनिषतदिति पठस्तु सुगम एव (भाष्ये विनाशस्य कपालोपनिव्यतिरिक्तत्रभ्युपगमेपीति योजना। ननु प्रत्यभिज्ञयाः चिमिन्द्रिये कारणम् । उत संस्करः? न तावदिन्द्रयम्; तत्रांशे सन्निकर्षाभावात् । नापि संस्कारः, अननुभूते ततांशे संस्कारासंभवादित्यशङ्कचाह - न च प्रत्यभिज्ञाया इति । एक ज्ञानतयैवावभासमानत्वादिति । तदिंदै साझकरोमीत् यनुभघवलत् सोऽपि साक्षात्कारस्यमेव । न च तत्तांशे सन्निकर्षमव प्रत्यक्षाभावः शङ्कनीय ; संयुक्त विशेषणतायास्संस्कारस्य वा प्रत्याससितोपपत्तेः । यदि च तयो न प्रत्यासक्तित्वम् तर्हि इदं रजतमिसिं ज्ञानस्य धर्मेशे प्रभवत् तत्रांशे परोक्षत्वेपि बाधकाभावादिति द्रष्टव्यम् । नासतो दृष्टवान् २-२२५ भाष्ये ज्ञाने खकारं संमप्येति । एवं हि तंमनस्थितिः - अर्थे इन्द्रिय सन्निकृष्टे संति तेनार्थेन जायमानं ज्ञानमपरोक्षरूपं न बाझार्थविषयकम्; किन्तु तदेव ज्ञानमर्थवत् नीलद्यकारं भवति । तत्र ज्ञानं स्वप्रकाशतया स्वात्मानं विषयी कुर्वत् गते नीलद्यकारमपि विषयीकरोति । अतो . न नीलादिज्ञानस्याऽऽपरोक्ष्य- विरोधः । नापीन्द्रियध्यपारानुविधानविरोध । तदनन्तरं ज्ञानगतनीलद्यकारेण पार्थानुमितौ सत्यां तद्वशत् वाह्यर्थप्रवृत्तिर्भवति ; नापरोक्षज्ञानात् । यथा वायु ६७६ औरङ्गरामानुजसु निविरचिता निषेवणर्थिन: शाखाचनं दृष्टा वृक्षमूले प्रवृत्तिः न चक्षुषश (ख चलनज्ञानात् ; किन्तु तन्मूलकायुसंचरनुमानात्'इति । ततश्च यसिन्नपरोक्षज्ञाने विषयस्य स्वकारसमर्पझवम्, । तस्मिन् ने बयार्थस्य विषयत्वम् । यत्र चानुमितौ विषयस्चम् , न तत्र स्वाकर समर्पकत्वम् । अनुमितिपूर्वक्षणे इन्द्रियसंयुक्तस्य घटक्षणस्य नष्टत्वादिति येन । स्वकारसर्पणादिपरम्परया हेतुत्वेन विषयस्झमिति भावः । योगाचामत माशङ्कयेति । इदमुखरसूत्रे स्पीभविष्यति । भाष्ये नीलज्ञानसन्तताविति। अनुवर्तमानयामिति शेषः। न केवलं धर्ममात्रस्येति । इदमुपलक्षणम् --- पुरोवर्तिगतनीलादिसंक्रमणे तद्बबवजडवादीनां संक्रमप्रसङ्गः । न चेष्टापत्ति: ; तथासतिं स्फाटिके लैहित्य . समाप्तौ तद्विरोधिनः झौवल्यनवभासवत् बाह्यार्थवत्रडवादिसंक्रन्तौ । तद्विरुद्ध शनिबान्तवादेरनुपलम्भप्रसादित्यपि द्रष्टव्यम् ॥ इति समुदायाधिकरणम् ।। (४) उपल्ब्ध्यधिकरणम् नभवउपलब्धेः २-२-२७. चरमज्ञानं विजातीयोपादनक्तमित्यर्थ इति । शक्तेः कार्येण कारणेऽसु मेयत्वादिति भावः । न च कारकरंज्ञानस्य घटाकारज्ञानप्रवाहो न वासनेति तस्य न वासनाजन्यवं सभर्थितं स्यादिति वाच्यम् – व्यवहितस्य कालान्तरीयकपालझान- प्रवाहस्य यासनासंभवान्; मनुष्यशरीरानन्तरं तिर्यग्योनिं गतस्य मनुष्यजन्मव्यय हिंततिर्यग्योनिवासनायाः कार्यकरस्वदर्शनादिति भावः । भाष्ये बहिर्वोदयभासोऽपि दमकृते इति । यथा उपरिस्थितानां नक्षत्रणां भूमिष्ठवभ्रमः, तद्वदितिभावः । भाष्ये सहोषलंग्भनियमाच्चेति । नीलादिकं ज्ञानाभिनं ज्ञानसङपलभनियतत्वात् ज्ञानवत् द्वितीयचन्द्रप्रस्चेत्यनुमानमिह विवक्षितम् । तत् स्ववचनविरुद्धं साहित्यस्यार्थ भेदहेतुत्वादिति भाष्यं ङयाचष्टे-साहित्यं द्वयोरेवेत्यभ्य असाधणनैकान्ति कत्वमित्यन्तेन । भाष्ये, तदर्थव्यवहारयोग्यतैकरूपस्य ज्ञानस्य तेन यः सहोपलम्भ भावप्रकाशिका ( सर्व क्षानुपपईयधिकरणम् २-२५) ६७७ तिश्रमः तसादवैलक्षण्यसाधनम् ' " इति तच्छब्दनुरोधेन यच्छब्दमध्याह्नय एक वाक्ययअन्वयो वदन्थः | इति उपलब्ध्यधिकरणम् ।। (५) सर्वथानुषपत्यधिकरणम् सर्वथानुपपत्तेश्च २-२-३७, अन्यथा वेति पक्षस्य भाष्ये चणभायमाशङ्कयाह टुभयात्मकन्ये चेत । पशयुधगमप्रकारेणेति। सिद्स्यभ्युपगमप्रकारेणेत्यर्थः। मनु, “नेष्टं तदपि धीराणां विज्ञानं मार्थिकम् । एकानेकस्वभावेन वियोग वियदळजवत् । न सनसन्न सदसन्न चप्यनुभयात्मकम् । चतुष्काटिविनिर्मुक्तं तत्वं माध्यमिक विंदुः । ” इति चतुष्कोटिविनिर्मुक्तस्यैवोतेः कथं सप्तभ्योख तावदित्याशङ्कय चतुष्कोटिविनिं मुरवमपि सदात्मनऽसदभिनl [सदसदात्मन?] सदसद्विलक्षणास्मना च सत्यमिति असत्स्वकेट् घेघ पर्यवस्यतीत्यभिप्रायेण ४-न हि शूभ्यधादिन इति। उभयात्मक चानुभारमकरवे चात्रस्थान्तरापत्तिरेव स्यादित्यमुमर्थे सिंहावलोकनेनोप पादयति घटः स्खपेक्षयेत्यादिन। अणुहेतुको भूतभौतिकसंहतिरूप इति । अणुहेतुको भूतभौतिकॅसङ्को वाहाः। विततैलसमा आन्नर, पदकआरम्भ(भ्यः’ पवस्कधीरूपश्च समुदयो मदः उभयहेतुकस्समुदाय इति वैरभैरैश्चोक्तमित्यर्थः । ज्ञानमिथ्यात्वार्थसत्यत्यन्यतरस्रसंगादिति । उभयोरैक्ये शनस्य सस्यस्वे अर्थस्यापि सत्यत्वं स्यात् । अर्थस्य मिथ्याचे ज्ञानस्यापि मिथ्यासं स्थादिभ्यर्थः पदार्थेनाश्रयेणेति । यद्यपि शांकरभाष्ये नेये व्याख्या स्पष्ट प्रतीयते ; अर्थानु- पलब्धिपरतयैव व्याख्यातवान् । वसनानुपयब्धिघ्रतया व्याख्यानादीनात् तथाध्यमि प्रेतत्वसंभवादु। भाष्यान्तरे तथाग्रतिपादनसंभवद्वा एवमुक्कमिति द्रष्टव्यम् । अस्येत्वि स्यादि । शून्यवादिनिरासपरतया व्याख्यातमिति । नामाव उपलब्धेः, वैधम्र्याच्च न स्वप्नादिवदिति सुत्रद्वयं सिद्धान्त इव तन्मतेषि योगश्मिसनिराकरणपरवात्। ६७८ श्रीरङ्गरामानुजमुनि विरचित नोट्स वितमिति द्रष्टत्रयम् । अर्थसद्भावप्रतिषेधरूपेण वैषम्यस्येतेि । ज्ञाननिस्तवं वैभाषिकसैौलनिकयोगचरणों त्रयाणामपि समानम् । सत्र चाद्ययो: अर्थसद्भाव साम्यातिरेकतन्निरासकरणनरमेवार्थसञ्चषतिपेधवादिनिराक्रमिष्टमिति भावः । नापि खयमसदिति ? असताः पदार्थात् उसतिर्नास्ति, अतः पदार्थस्प्र उपतिं स्तीति प्रतिज्ञह्यं सुत्रे, विवक्षितमिति भकः । इति सर्वथानुपपयधिकरणम् । ११) एकस्लिन्नसंभवाधिकरणम् नैकस्मिन्नसंभवत् २-२-३१ भाग्ये पञ्चस्तिकाय इति चेति । अतोति अयन्ते शबश्वन्त इति अस्ति कायव्युत्पत्तेरिति भावः । भाष्ये आकाशातिक्राय इति । आकाशास्तिक्यमपि द्वेधा वर्णयन्ति, लोककाश आलोकाकाश इति ? उनृपरिस्थिनां लोकानामन्तर्धर्ती लोककाशः, तेषामुपरिमोक्षस्थानमालोकाकाशः । तत्र न लोकास्सन्ति । उक्तं च

  • गवागस्य निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः । अद्यापि न निवर्तन्ते वायो

काशमार्गगः ।' इति । भाष्ये -मोक्षोपायश्च गृहीत इति । यद्यपि सग्मरशब्देनैव मोक्षसाधनमप्युक्तमेव, आस्रवो भवहेतुः स्यात् सम्भरो मोक्षकरण"इते-तथापि संम्बरशब्दविवक्षितमोक्षकारणविशेषातिरिक्तस्योपायस्यऽपि सङ्कह्यर्थमिदमुक्तमिति दृष्टव्यम् । भामध्ये - भोगोपकरणैमिन्द्रयादिकमिति । अत्रवः कर्मणो बन्धः निर्जरस्तद्विमोचनम् " इति जिनदतवचनं महान्तरभिप्रायेणेति दृष्टव्यम् । भाष्ये धातिंकर्मचतुष्टयमधतिकर्मचतुष्टयश्चेति । ज्ञानावरणीयं दर्शनमरणीयं मोहनीयम् आन्तरायिकं च चत्वारि घातिकर्माणि, वेदनीयं नामिकं गोत्रिकम् आयुष्फलेति चत्वार्यघातिकर्माणि। दल, 'सम्यग्ज्ञानं न मोक्षसाधनम् न हि ज्ञानाद्वस्तु सिद्धिः, अतिप्रसङ्गादिति विपर्ययो ज्ञानावरणीयं कमच्यते । आई:दर्शनाभ्यासन्न मोक्ष इति ज्ञानं । दर्शनावरणीभम् । बहुषु विप्रतिषिद्धेषु तीर्थकैरुषदतेिषु भावप्रकाशिका { एकस्मिन्नसंभवधिकरणम् २-२-६ ) ७९ मोक्षमधु विशेषानवधारणम् मोहनीयं कर्म । मोक्षमार्गप्रवृत्तानां तद्विज्ञ विज्ञानमान्तराविकं कर्म । तानीमानेि श्रेयोहन्तृवत् बतिकर्मण्युच्यन्ते । शुक्रशोणितव्यतिकरे जाते मिलितं तदुभयरूपम्, आयुः कायति कथय युपादनद्वारेणेत्यायुष्कम्; तस्य देहकारेण परिणामशक्तिगोंत्रिक; शन सिद्धायां तरिसन् बीजे कळलबुदबुदारमनारम्भकक्रियविशेषो नामिकम्; धर्मीय बीजस्य तेजपाकम्[]दीषद्धनीभघशरीरकपरिणामहेतुर्वेदनीयमिति चत्वार्यपि श्रेयोहन्तृत्वाभावात् अघातीनीति तेषां प्रक्रिया । भाष्ये-तप इति ! तप्तशिलारोहण दिकमित्यर्थः भाष्ये - सम्पुरी नामेति । संवृणोति इन्द्रियप्रवृत्तिमिति थुपस्या गुप्तिसमित्यादिकं मोक्षसाधनं सवर इयुच्यते । कयवानोनिग्रह गुप्तिरिति जैनानां परिभाषा । भूमिगतजतुहिंसापरिहारथ प्रहते मार्गे सम्यगादित्यरक्षि प्रकाशिते निरीक्ष्य सव्वरणम् , मितभाषणम्, नियताहारनिषेवणमित्यादिकं समितिरिति परिभाष्यते । भाष्ये - आत्मस्वरूपाविर्भात्र इति निवृत्तसमस्तक्लेशस्य लोकाशावस्थानं मोक्ष इत्येके , पञ्जरमुक्तशुकस्येव जलनिमज्ञानप्रक्षीणपङ्कलेप शुष्कल्मषुफलस्येव धर्माधर्मास्तिकयबन्धविनिर्मुक्तस्य सततोर्नगमनं मोक्ष इति केचिद चक्षते । भाष्ये-स्यादस्तीति । स्याच्छब्दो तिङनप्रतिरूपकोऽनैकन्यद्योतकः । सत्वसत्स्वसदसत्रसदसद्विचक्षणस्वरूपाश्चत्वारः पक्षः। तत्र च सदसद्वलक्षणस्बे सस्त्र सबसदस्रत्वमेलनैः नयः पक्षा; इयेवं सप्त पक्षः चादिभिः उत्प्रेक्षितुं शक्याः । ते सर्वेऽपि पक्ष; जैनैः स्वीकृतसर्वपदार्थेषु ईषदीषवीक्रियते, पर्यायोऽवस्थेति । तन्मते पर्यायशब्दस्य अवस्थासु परिभाषितत्वादिति भावः । द्रव्यस्य सादिक उपपन्नमित्यर्थ इति भास्करादिमत इव दास्याममा एकघम्, ययारमनाऽनेक मित्राद्यविरोधनिर्वाहकाकारान्तरमनपेक्षितमिति भावः । ननु सस्वासरंवादसमावेशस्य आकारभेदेनैव परेणोपन्यस्तनयाः सर्वस्यैव सत्त्रासत्वसमावेशम्यनुक्तेः कथं तप्रतिषेध इत्याशङ्कयाह सत्वासत्वविरोधो नाकारभेदेनेति। भाष्ये- तदानीमेव नैतद्भि- परीतेति मनु एकस्मिन्नपि देशकालाद्युपाधिभेदेन यथा सस्वासस्वादिविरूद्धर्भसमावेशः, तथा उपाधिभेदं विनाऽप्यस्तु ! तत्र लोकसिद्धानि प्रमाणानि सन्तीति चेत्-इहापि ६८९ श्रीरङ्गरमनुजमुनिविरचिता सस्येव प्रपञ्चसरभसवदिकं व्यवस्थापयितुं तैस्तैर्यादिभिरुपपदितानेि तानि तानि प्रमाणानि । अत एवोसंग्-स्याद्वादमञ्जर्याम्, ४ अभ्ययपक्षमतिपक्षभाघत् यथा परे मसरिण: प्रवादाः । नयान् अशेषान् अविशेषमिच्छन् न पक्षपाती समयस्तथा नः इति । वस्तुतो देशकालाद्युपाधिभेदऽपि सर्वत्र न सम्भवति ; स देश इह नास्ति, स काल इदानीं नासीत्यादिप्रतीतौ देशकलयुध्यन्तराभावात् । तत्राप्युषध्यन्तरा षणेऽनवस्थानात् । इरानङ्गीकारयितुं परं गुडजिह्विकाम्ययेन देशकालाद्युपाधि- भेदमन्तर्भाव्य सत्यासत्वप्रतीतिपयस्यते । वस्तुतो विमृश्यमाना सा निरुपाधिकैव संस्वासवादिसङ्करे प्रमाणम् । अत एव स्थङ्कदिनः घटोऽस्ति घटो नास्ति ५टस्सन् पटोऽसन् ' इत्यादिप्रयक्षपतीतिमेत्र सत्वसाद्यनैकान्तिके प्रमाण मुपगच्छन्ति । सर्वमनैकान्तिकं वस्तृवात् चित्रपटवदित्यनुमानमपि प्रमाणयन्ति । । न हेि चित्रपट नीलपीतद्यसङ्करार्थं प्रदेशभेद आश्रयितव्यः ; प्रदेशभेदसङ्करर्थ उपाध्यस्तरान्वेषणेऽनवस्थानात् । एतेन संयोगसदभवद्यसङ्करोषि प्रत्याख्यातः । तस्मात्सर्वं वस्वनैकान्तिकमेवेति यावदरहस्यमिति चेत् उच्यते । परस्परधर्मसमावेशे सर्वानुभवसिद्धतावदुपाधिभेदो नापहोतुं शक्यते। लेकमर्यादमनुसरत देशकालादिसस्त्रनिषेधेऽपि देशकालाद्युपाध्यवच्छेदोऽनुभूयत एव । इह आमाश्रयः परस्पराश्रयेऽनवस्था व न , यथा प्रमेयत्वाभिधेयवादिवृत्ती, यथा च बीजाङ्गरादिकार्यकारणभावे । विरुद्धधर्मसमावेशे सर्वथोपाधिभेदं प्रत्याचक्षतस्य च, अयमस्याः पुत्रोऽस्याः पतिरस्याः पिता अश्याः श्वशुर इत्यादिव्यधस्थ\ऽपि न सिद्धचेदिति कथं तत्र तत्र स्याद्वादी स्तृवद्युचितान् व्यवहारान् व्यवस्थाया ऽनुतिष्ठेत् । तस्मात् सर्वबहिष्कर्योऽयमनेकन्तबद्द इत्यलं विस्तरेण । नास्तित्वशङ्का निरवकाशेत्यर्थ इति । ततश्च कलिस्यास्तिकायशब्द वाच्यत्वं कुतो न भवेदिति भावः । एवंशब्दं व्याचष्ट इति । अध्याहूय व्याचष्ट इत्यर्थः। भाष्येहस्त्यादि- शरीरेऽवस्थितस्येति । हंस्यादिशरीरात् पिपीलिकादिशरीरं प्रविंशततन्त्र अमन्तमंशे विदयः प्रवेशः स्यादिति जीवस्य पूर्धावस्थाको चिंकरवरूथमकांस्यै प्रसज्येतेत्यर्थः । भावप्रकाशिक (एकस्मिन्नसंभवाधिकरणम् ३-२-८६) ६८१ इदमुपलक्षणम् - मशकदेत् मङ्गदेहं प्रविशतः ध्यापनसमीपरिमाणं नतीति तत्र तस्य सर्वाङ्गीणसुखादिकं न स्यत् । किञ्च जीवस्य देहपरिमाणत्वे योगसिद्धस्य कायव्यूहपरिग्रहे कृन्नदेहध्यापित्रं न संभवतीति तत्र अनेक कथाधिष्ठानत्वं न स्यादियपि दृष्टम्यम् । 4x अवस्थाभेदादविरोधत्रर्णम इति । अवश्थाभेदोपगमपग!भ्यामबिरोधवर्णने प्रसते विकारित्वमुपपादयन्तीति योजना । एवं हि परेषां सूत्रावतारिकभाष्यम्, अथ पर्यायेण बृहच्छरीरप्राप्तौ केचिज्ज्ञोघावयवा उपगच्छन्ति, तनुशरीरमातौ केचिदपगच्छन्तयुच्यतेतत्राप्युच्यते, ‘न च पश्ययादपरोिधो विकरादिभ्यः " इति । वृक्षादिगतवृद्धिक्षयादिव्यावृत्तिरिति । नै ह्यत्र सूत्रे पश्यायशब्देन शृङ्गिक्षयौ विवक्ष्यते, येनावयवोपगमपगमयकश्यग्भावः स्यात्; किन्तु सक्कोच विसावेत्र, जैनैरपि सहोचविकासमात्रस्यैवाभ्युपगतवादिति भावः । निरुपाधिक धर्मत्वादिति । 'न विज्ञातुर्विज्ञातेर्विपरिक्षेपो विद्यते ’ इति नित्यत्वस्य शस्लमति पद्यात्; ‘श्रुतेस्तु शरदभूलवत् ' इति न्यायात् यथाप्रमणमभ्युपगन्तव्यत्वात् । युक्त्यनुसारेण कल्पयतां तु जैनानामये दोषो भवत्येवेति भावः । अत्र पैरैः—आमांलगताश्चमध्यमपरिमाणे नित्ये, आमपरिमाणस्त्रत् अन्य परिमणवत्। ततश्च त्रयाणामपि आद्यमध्यमन्यपरिमणानां नित्यवात् सर्वशरीरेषु तुल्यत्वं स्यात्; न तु शरीरभेदेनावयवोपचयलक्षणपरिणामभेदः । अत्र पक्षे सौत्र उभयशब्द आद्यमध्यमपरिमाणपरः, परिमाणत्रयाभ्युपगमादिति एका व्याख्या। द्वितीया तु - मोक्षकळतमपरिमणस्य नेियस्वात्, तस्य अभूत्वाभावित्वानुपपतेः आगपि सदतीति तद्विरुद्धपरिमणायोगात् , आङ मध्यमश्च परिमाणं सदेवेति आद्यमध्यमकालयोरपि एकंपरिमाण एव जीवः स्यात् । न च शरीरभेदेन परि मणभेदस्यादिति । अत्र च पक्षे सौत्र उभयशब्द आश्चर्मध्यमावस्थापकः; न तु पूर्वपक्षक्त् आद्यमध्यमपरिमाणपरः, परिमाणभेदभाषन् इति व्याख्याद्वयं कृतम् । तदेतदनुवदति अन्स्यावस्थितेश्च अन्त्यपरिमाणस्य नित्यत्व इत्यादिना । अत्र च, ‘अन्यपरिमाणस्य नित्यस्वे आरमपरिमाणत्रविशेषेण आयमध्यमपरिमणयोरपि नित्य स्वदविशेष्टः शरीरसरणप्ता स्यात्-एकशरीरस्वं एशरीरवमेकरूपस्यम्?) निय 86 ६८२ श्रीरङ्गरामानुभुनेि विरचिताः सकलपरिमणः स्यन् । ततश्च उपस्चिमाघचितशरीरप्राप्तिर्न स्यादिति परे, अभ्यर्परिंमाणस्य निस्थत्वे तस्याभूस्वाभाविवानुपपत्तेः आपि तदस्तीति तद्विरुद्धरिभाणावरोधायोगात् आद्ये मध्यमड परिमणं तदेवेति उभयोरथमभ्यमावस्थयोः अन्यपरिमाणस्य नित्यत्वादविशेषःसर्वदाऽणुवमेकरूपं महवं वा स्यादिनि ते चापरे च योज नन्तरमाहुः' इति पाठः समीचीनः; एवं विविच्य च तरुण व्याख्यातःवत्, अर्थचिंत्य चेति वदन्ति । भेदभेद इति नाममात्रं कृतं स्यादिति अन्न क्रमो ऽविवक्षितः । अभेदो भेद इति च नाममन्त्रं कृतं स्यादित्यर्थः। बहुप्रतियोगिकमिति । घवं बहुसाधारणमित्युक्ते बहुश्रस्य भेदभावात् साधारण भेदसहमिति भाव । साधारणकारस्य भेदमब्रुवमुपपादयति विरोधिधर्मानाश्रयत इति । अभेदस्य खभावरूपत्वादिति । यद न भिनति, तर्हि भेदभामिकथम्याभेदथ सत्र – मेदारमा घटादिरेव न स्यादित्यर्थः । विवसनादिति । जैनादेरित्यर्थः । पय्ययन पेक्षमणस्येति । अविरोधनिर्वाहिकान्तरनिरपेक्षमेव स जूते, वयं तु तरसापेक्षमेव घूम इति चेदित्यर्थः । भिन्नभिनत्वाभ्युपगमादिति । यादवभास्करश्यामिति शेषः । ननु अवस्थासवतोरवस्थान्तरकरूपकाभावादेव तन्निरपेक्षमेनावस्थातद्वतोर्भिन्नभिन्न वमभ्युपगम्यते इत्याशङ्कयाह यथैकस्य द्रव्यस्येत्यादिना द्रव्यस्यामथान्तर- सापेक्षवादिति)। अवस्थायनिकपितयोः अवस्थाबद्तयोमेदभेदयोरवस्थायाः स्त्रपर निर्वाहकतया निर्वाहकान्तरनिपेक्षत्वेऽपि अवस्थानिरूपितयोः अयथावद्तयोः भेदा भेदयोः निर्वाहकांचथान्तरस्यापेक्षितवादिति भावः । ययाऽघथयेति । ययाऽवस्थथा साकमित्यर्थः । नाम्नि विवाद इति । पटयामथाय एव भिन्नाभिन्नत्वमिति परिभाषा कृता स्यादित्यर्थः वधूभिक्षाप्रतिक्षेपायंतेति । वेदान्तिनामस्माकं सर्व वस्वनैकान्यवादो युज्यते, न तु जैनानामिति वदन् सुत्रकरः श्वशंभिक्षामतिश्चेयं कुतो ननुसंरेदित्यर्थः । स्नपने दोष इयाइ अविशेषशब्देनेति । इति एकस्मिन्नसंभवाधिकरणम् | X ¥ एकूशे (७) पशुपयधिकरणम् सिद्धान्ते व्याघतमाह - भुद्रिकेतीति । बहुषु तन्त्रपूता इति । मुद्रिका षट्करणभगासनस्थानमध्यानादिकं काचित् तन्त्रे निःश्रेयससघनतयोक्तम्; तन्त्रान्तरे. तद्विरुद्धसुरासुम्भस्थापनतस्थदेवतार्चनादिकं निःश्रेयसाधनस्य वर्णितम् । एवं ननान्नक्तानि साधनानि क्रमेण क्षुद्रिकापट्कंधारणभगासनस्थारमध्यान इत्यादिना भाष्ये परिगणितानीत्यर्थः । भाष्ये शास्रयोनित्वादित्यत्र दोषस्ये तत्वादिति . ‘तच्छरीरं नित्यमनित्यं च । न तावनस्य ; सवयदस्य तस्य नित्यश्वे जगतोऽपि नित्यवाविरोधदीश्वरासिद्धेः । नाप्यनिस्थम्; तह्यतिरिक्तस्य तद्धेतोः तदानीमसंभवान् ’ इत्यादिनोक्तवादित्यर्थः । ननु अगच्छरीरं परमस्मानमभ्युपगच्छेतां सूत्रकारेण शरीरधत्ते भोगदि प्रसङ्ग इति वक्तुं न शक्यत इत्याशङ्क्याह् अशरीरंवंभ्युपगमेन परिहार इति । अशरीरवानभ्युपगमेनेति शरीरवेऽपि तस्य उभयलिङ्गवप्रतिपादकशस्त्रघलझ न भोक्षादिप्रसङ्ग इति भावः । कृतकरंत्वप्रसङ्ग इति । ततश्च नेदमधिकरणं वेदविरुद्धार्थत्वज्ञापनपरम् , अपि तु प्रतिपन्नस्य वेदविरोधस्यायतप्रतीतत्वसमर्थनपूर्वकं धृतिशैवाग्मयोरविरोध नयनपरमेवेति भावः । अनिरोधे निनीषीतेऽपीति । अस्मिन्नधिकरण इति शेषः । तारस्यभञ्जक इति । श्रुतिस्वारस्थंभञ्जक इत्यर्थः । बाधर्विकल्पसमुचय सचैरिति । बधस्थैः विकल्पसमुचयसङ्कोचैरित्यर्थः । विकल्पः हि पाक्षिकमधः , समुच्चयः शंसनैरपेक्ष्यधःसङ्कोचस्तु एकदेशबाधेः। सधीममा श्रुतिबाधे विवक्षिते अविरोधनयनासम्भवादिति वेष्टव्यम् । श्रद्धस्थमांसविधानेनेति । श्रद्ध- कर्घस्थगवालम्भविधानेनेत्यर्थः। मांसविघनममात्रस्य, ‘न हिंस्यात् ’ इति निषेघ निरोऽभवत् सङ्कचकयभावात् । पतीसंयाजेषु, ‘जाघन्या पत्नीसंयाजयन्तीति पत्र संयाजार्चखाया विहितया आलुग्भभन्सरेण न्यादिन स्वतस्सिद्धजघन्या एव ग्रहणस्य जंघंनी चैकदेशत्वात् (३-३-१०१) इति तातैयधिकरणसिद्धतया तद्वदेव ६८४ श्रीरङ्गरामानुजमुनिविरचिता “ मयस्यहरिणरुरुशशकूर्मवराहमेषमांसैः सम्यसशणि, वाघीणसेन कालसकछगलोह खङ्गसैर्मधुमित्रैश्चनन्यम् "इति विहितमसस्यान्यथायुधपतेरिति द्रष्टव्यम् | युगान्तरे ऽनुष्ठानमतीयस्वरसादह यद् बह्वर्थविरोध इति । आधान्तेन कर्तक्यम् , दक्षिणा चारेण कर्तव्यमित्यादिस्मृतीनाम्, वेदं कुल वेदमितेि क्रमप्रतिपादकश्रुतिसङ्कोच कत्वस्य शिष्टाकोषाधिकरण (१-३-४ } सिद्धत्वादिति भावः । तखं विरोधश्च दुष्परिहर इति । मनु श्रीपञ्चरात्रेऽपि यन्त्रविशेषादिषु लक्ष्मीसुदर्शनादीन् अति वसुदेवादेझ्वप्रतिपादकवचनेऽपि कथञ्चिदविरोधसमर्जुनेन यथा तत्प्रमार्ष निर्वाहःन तु तत्वविषयसप्रतिपादनेन अयमNDप्रमङ्गक्रियते, एवं पशु पतागमेऽपि तत्त्वविपर्यासप्रतिपादकश्चनानामन्यथानयनस्य सुशकवत् कुतोऽ प्रभाष्यमिति चेन्न - श्रीपञ्चरान्नशाक़स्य अपदचूडं नारायणप्रतिपादकस्य मध्ये तद्विपर्यासप्रतिपादकस्वेनावभासमानस्य द्वित्रत्रि)वाक्यशूकरस्यन्यथानयनं युक्तम् , पशु पसागमस्य तु आपादचूडं विपर्यासप्रतिपादकस्य मोहनर्थवेन पुराणसिद्धस्य आन्य पर्यकथनं न पण्डितहृदयपुण्डरीकमधिरोहतीति भावः । शेष। वैडालिका भवनिति। मह्यपरवानां बाभ्रव्यशाण्डित्यप्यतिरिक्तानां वैदिकनिश्वाससंहितानुप्रवेशाभावात् बैडलिकत्वं प्रप्तमित्यर्थः । अस्य धर्मध्वजो निस्यं सुरभ्य इवोच्छूितः । चरितानि च पापानि बैडकं नाम तत् द्रक्षम् ॥ इति हि स्मर्यते । मृतीयार्थे पीति।‘ कृत्यानां कर्तरि च' इति कर्तरिषीत्यर्थः । अर्हङ्गद्धाधि कृतस्य अशीयस्य कथं यजनरूपत्वमित्यशङ्कयाह - यजनरूपतोक्तिरिति । तदभि प्रायेणेति । बुद्धार्हतभीष्मद्यभिप्रायेणेयर्थः । ननु ‘अहं तमोतिरिक्तैथेष्टव्यः । इति भगवद्वाक्ये कॅथं भगवतो यष्टव्यमुच्यते? न हि तमोनिष्ठ भगवन्तं कथञ्चिद्य जन्ति; तेषां नूनमस्रयाजकादित्याशक्याह - अहं यष्टव्य इत्युक्तिरिति । न तु तदभिप्रायेणेति । तामसजनाभिप्रायेणेत्यर्थः । मध्यमश्लोकोक्तमिति । यद्वेद गये कमेति श्लोकोक्तमित्यर्थः । एवमुक्तस्ततः (तद?) तेनेति । एवमुक्तोऽहंप्रकाशः कृतः स्वात्म गोपिन इति योजना । त्रयीवाधिकारस्त्रस्य व्यवस्थितादिति । न चैवमथर्वशिरःप्रोक्तपशुपतिशरीरत्रहविद्यानुष्ठानं वैदिकं वक्ष्यमाणं त्रयीमय भावप्रकाशिका ( उपत्यसंभवाधिकरणम् २-२२८) ६८५ पशुपतानां कथमुपपद्यत इति वाच्यम् - तस्यापि वैदिकतान्त्रिकचेन शुद्धवैदिकक्ष- भार्यात् तत्राधिकारोपपत्तिरिति द्रष्टव्यम् । साक्षादेव वैदिककर्मान्यय इति । शुद्धवैदिकधर्मान्वय इत्यर्थः । अन्यत्रधानेन श्रुतिसिद्धभगवदुपासनाप्री । अपीति । अस्यवधानेन श्रुतिसिद्धभगवदुपासनानि दहरोपासनादीनि तत्र जीबन्त- रस्य व्यवधानाभवत् तदनहीं अपीत्यर्थः । शास्त्रस्य प्राप्तार्थत्वयाधितविधयस्वभ्यामप्रम/ष्यप्रसङ्गमुपपादयति- अनुमाने नेत्यादिना । प्रतिरुद्धबाधिता वा स्यादिति । प्राप्तार्थत्यबाधितविषयत्वाभ्यां शास्त्रम्याप्रामाण्यप्रसङ्गपरिहारार्थं शबरग्भे अनुमाननिरसनमपेक्षितमिति भावः । इह श्रुढिबिरुद्धागमप्रमण्यभङ्गीयस्य स्फुटत्वात् तन्नोपपादितमिति द्रष्टव्यम् । प्रदान बदेव तदुक्तमित्यादीति । सङ्कर्षणकण्डस्यापि पूर्वभागवादिति भावः । ततश्च शून्यवादप्रसङ्ग इति । कदाचिदसतः सर्वदा असत्वादिति भावः । यास्तत्र- सङ्चेति । परमार्थसङ्ग्रेन्यर्थः । प्रसजकविपर्ययेऽपीति । अनित्यत्वप्रसङ्गक सङ्कयात्रभस्य विपर्यये सह्यवभावेऽपि प्रसञ्जनीयस्य अनित्यत्वरूपानिष्टधर्मस्या पत्तेरियर्थः । इति पशुपयधिकरणम् । (८) उत्पत्यसंभवाधिकरणम् ।। विशनविभावे वा तदप्रविषेधः २-२-४१. विज्ञानं च तदादि चेति । ननु, “ वयन्तो धुः" इत्यादिशब्दस्य नित्य- पुलिङ्गवत् कथमेतदिति चेत् - नार्थे वुः; किन्तु ‘अद भक्षणे' इत्यस्मादवश्यकार्ये णिनिप्रत्यये ‘आदि 'इतिरूपं सिद्धयति । तेन च निखिलजगत्संहर्तुस्वमुखेनैव कारणत्वं प्रतिपाधत इति द्रष्टव्यम् । परयोजनामभूद् दूष्यति - बिज्ञानैश्वर्यादीति । ननु परस्यूहविभवभेदभिनमिति वक्तव्ये कथे सुक्ष्मव्यूहविभवभिन्नभियुच्यत इत्याशंश्रयाह सूक्ष्मं परमित्येकार्थं पदद्वयमिति । व्यूहः चतुर्युह इति निर्देशस्य अयुक्ततां ६८६ औरङ्गरामानुजमुनिविरचिंता भग्वान आह - चतुर्थश्चतुर्विभाग इति । उक्तार्थे प्रमणमहेतिं । ज्ञान पूर्वेण कर्मणा अभ्यर्चित परं ब्रह्म वासुदेवस्य अभ्यमित्यस्मिन्नर्थे प्रमाणमाहेत्यर्थः । भम्ये तेषामेव जीवादिशब्दैरभिधानाविरुद्धमिति । ननु सङ्कर्षणादिशब्दानां जीवादिषु परिभाषितत्वात् यत्र शास्त्रे, यच्छब्दो यक्लथं परिभाषिलः, तत्र तस्य शब्दस्य स एव खर्थं , शब्दशास्त्रगतनदीवृद्धयादिसंशवत् । अत एव प्रद्युम्नसंज्ञकं मम इयुक्तिरपि संङ्गता ; इतरस्थ प्रद्युम्नस्य मनोविश्व"तुः प्रदुर्भावे नपुंसकलिङ्गस्वास्या भावादिति चेन्न - अस्मन् शास्त्रे तथपरिभाषाथां प्रमाणभभावात्; सङ्कर्षण- प्रद्युम्नानिजानां जीवमनोऽहंकाराधिष्ठ"तृत्वस्य वासुदेवात् सङ्कर्षणस्य सङ्कर्षणात् प्रद्युम्नस्य प्रद्युम्नादनिरुद्धस्य च प्रादुर्भावस्य तस्मिन् शास्त्रे बहुशः क्षुण्णतया जीवाथयिष्ठातृणां सङ्कर्षणादीनामेव प्रणैौचित्यादिति भावः । विप्रतिषेधङ २ २-४२. यद्वा प्रतिपन्नेष्वर्थेष्विति । इदं श्रेयो वा इंद्र श्रेयो वेति संशयं विना, यत् श्रेयः तन्न जानामि इति श्लोकार्थ इत्यर्थः । श्रीपञ्चरात्रमूलभूतैकायनशाखा विधयमूलभूतवचनमुदाहरति - मूलभूतो महानयमिति । अयमियेकायमवेद उच्यत इत्यर्थः । वेदपाश्रयणेनेति। वैदिकं कर्मबलम्ढ्य साचिकजनोपभर्द प्रवृतनमसुराणामित्यर्थः । तच्च न रक्ष्योपयुक्तमिति । दुष्कृतविनशमन्तरेण साझे त् भक्तसंरक्षणार्थमित्यर्थः । सत्रद्वयमित्यर्थ इति । अस्मिन् सिद्धान्त इवेति शेषः । पुत्रपदाननुगुण मित्यर्थ । स्पष्टम् । अधिकारिभेदेनेति । उदितानुदितहोमयोरधि इति तदुतरत्र कारिभेदेन विकल्पः । कालभेदेनेति । कदाचित् धनुष्ठानं कदाचित्रं यानुष्ठान मित्यर्थः । षोडशिग्रहणग्रहणादौ फलंमेदेन विकल्पः । तत्र हि फलभूमार्टिन षोडशिग्रहणं कर्तव्यमिति भावः आरभ्यशब्दोपसुनीति । भाष्यगत - आरभ्य शब्देन इमनि वचनान्यभिनेतानीत्यर्थः । आर्थमेकत्वभुक्तमिति । ‘ एवं रात्रे तु कथ्यत इत्यत्र पञ्चरात्रमिभयेकवचनार्थ उक्त इत्यर्थः । भावप्रकाशिका ( eषयसंभवाधिकरणम् २-२-८) ६४७ कर्तृसामान्यं दर्शितमिति । एककर्तृकं दर्शितमित्यर्थः । विरुद्धतख्या अभिमतानमथनामिति । त्रयीधर्मपरियागादीनां पाञ्चरात्रमसिपायनामित्यर्थः । ‘ प्रत्यक्षहेतवो योण ’ इत्यस्यार्थमाह - अत्र हि साक्षाक्षरान् मोक्ष इति । योगशास्त्रस्याः प्रत्यक्षस्य मोक्षहेतुवादिनः, सांख्यस्तु शत्र जन्यज्ञानस्य मोक्षहेतुत्व वादिन इति श्लोकार्थ इति भावः । श्रमशहित्यवचनं कथं घटत इति । भ्रमराहित्यप्रतिपादनं कथं घटत इत्यर्थः ! भ्रमप्रतिपादकं वचनमेव दर्शयति कपिलादिभिरित्यादिशब्देनेति । एवं तस्य वेदनस्येति । एवं सतीत्यर्थः । अधिकरणनिष्कर्ष उपपन्नतर इति । ननु " सांख्यं योगः पञ्चरात्रं वेदाः पाशुपतं तथा । ज्ञानान्येतानि राजर्षे विद्धि नानमतनि वै । सांख्यस्य वक्ता कपिलः परमर्षिः स उच्यते । हिरण्यगर्भ योगस्य च नान्यः पुरातनः ॥ अवान्तरतपा नाम वेदाचार्यः स उच्यते । प्राचीनभं तमृषिं प्रर्बदन्ति हि केचन । , उमापतिः पशुपतिः श्रीकण्ठो ब्रह्मणः सुतः । उक्तवानिदमव्यग्रो नै पशुपतं शिवः । 4A पञ्चरात्रस्य कुलस्य च नारयणः स्वयम् । सर्वेषु च नृपश्रेष्ठ ! ज्ञानेष्वेतेषु श्यते । यथागमं यथान्यायं निष्ठा नारायणः प्रभुः । न चैवमभिजानन्ति तमोभूता विशां पते । तमेव शास्त्रकर्तारंरः) प्रवदन्ति मनीषिणः । । इति सांख्यागमनां वैदिकमतान्तरस्वं नारायणैकनिष्ठयं च प्रतिपादितम् । तथा-- " सांख्यं योगः पाञ्चरात्रं चेदlःपाशुपतं तथा । आमप्रमाणभ्येतानि न हन्तव्यानि हेतुभिः । { ६८८ श्रीरद्वारमानुजमुनिविरचिसा तथा तथा--- तथा-- - * सर्वे प्रमाणं हि तथा यथैतच्छास्त्रमुत्तमम् छ

  • एवं तत्स्नमिदं कृत्स्नं सस्यानां विदितात्मनाम् ।

यदुक्तं यतिभिर्मुख्यैः कपिलादिभिरीश्वरैः ॥ यस्मिन्न विभ्रमाः केचित् दृश्यन्ते मनुजर्षभ । गुणाश्च यस्मिन् बभूवो दोषहनिश्च केवला ॥ ॐ ब्रह्मविष्णुमहदेवप्रमुखैः परिकीर्तिता । A आगमश्चनया नेया दिशा नैवान्यथा बुधाः। अन्यथा ते तु नेयाश्चेत् विरुद्धाः स्युने संशयः । तथा। - “ त्वामेवान्ये शिवोक्तेन मार्गेण शिवरूपिणम् ।। बहू।चारविभेदेन भगवन्तमुधासते । । इत्यादीनि भारतमानवभागवताद्युक्तानि सर्वागमन सधान्येन प्रामाण्यप्रतिपादकानि। तथा-- “ तस्माद्वै वेदबाश्चन ऋक्षणार्थं च पापिनाम् । विमोहनाय शस्त्राणि करिष्यावो वृषध्वज ! ! एवं सञ्चोदितो रुद्रो मघवेन मुरारिणा । चकर मोहशास्त्राणि केशवोऽपि शिवेरितः । कापालं लगुडं शक्तं मैवं पूर्वपश्चिमम् । पत्ररत्रं पाशुपतं बृथाऽन्यानि सहस्रशः । - तथा– * बुद्धश्रव निर्गन्धः पञ्चरात्रविदो जनाः। कापालिकः पाशुपताः पाषण्डा ये च तद्विधः । अस्याश्नन्ति हवींष्येते दुरात्मानस्तु तामसाः ।। न तस्य तद्भवेच्छास्त्रं प्रेत्येह च न तत्फलम् ॥ बामाः पशुपताचाराः तथा वै पाश्चरात्रिकः । भविष्यन्ति कलैौ तस्मिन् ब्राह्यणाः क्षत्रियास्तथा ॥ भावप्रकाशिका ( उपत्यसंभवाधिकरणम् २-२-८) ६८५ . श्रुतिशिष्टस्टुतित्रोक्प्रायश्चिते भयं गताः । क्रमेण श्रुतिसिद्धय नेनुप्यस्तन्त्रमाश्रयेत् । इति वैष्णवरिवगमसञ्चरणदूषणानि । तथा--- “ धर्मशास्त्रे पुराणे च प्रते हि मरणान्तिकम् । । प्रायश्चित्ते मनुष्याNां पापिष्ठानां सुदारुणम् । भयदुर्बलवितानां मणे जयते भृशम् । तेषामेव हि रक्षार्थ खरवहं तन्त्रमुक्तवान् । तथा-- “ अथांशः स्रस्यतो नाम विष्णुभक्तः प्रतापवान् । महमा दाननिरतो धनुर्वेदविदां वरः । स नारदस्य वचन वठ्ठदेवर्चने रतः । शस्त्रं प्रवर्तयामास गुण्डगोल्लादिभिः श्रुतम् ।। तस्य नाम्ना तु डिग्रतं सन्तं नाम शोभनम् । प्रभर्तते महशास्त्रं कुण्डदीनां हितावहम् ।” -- इति । रैथा--- " तेनोकें सावंतं तते यज्ज्ञात्वा मुक्तिभाक् भवेत् । यत्र स्त्रीशूद्दानां संस्कारो वैष्णवः स्मृतः ॥ १वशन्त्रं भागवतं तन्त्रं वैख नसाभिधम् ।। चेदभ्रष्टान् समुद्दिश्य कमलतिरुक्तवान् । ” } तथा-- * मात्राश्रयणेनैव मसूजा च कृता वय । - तपसा प्रीतधनसि तव शशण्डिल्य ! मे प्रिय ! ॥ कुमार्गेणापि शाण्डिल्य ! मम पूजा वया कृता । अतः कालेन महता देवमार्गं गमिष्यसि ? " इत्यादीनि कैमीभागवतवासिष्ठलैलकदीनि पञ्चरात्रनिटकानि वचनानि । “ इदं शतसहस्राद्धि भारतख्यामविस्तरात् । आविध्य मतिमन्थानं दनो धृतमिवोद्धृतम् ।। " 87 ६४० औरङ्गरामानुजमुनिविरचिता ६८ इत्यादीनि भाष्योदाहृतानि भरतवचनानि पञ्चरात्रस्ताघकानि । एवमभ्यर्थितस्तैस्तु पुराऽहं द्विजसत्रम !। वेदक्रियसमायुक्तां कृतवानस्मि संहितम् । निश्वासाख्यां ततस्तस्यां लीना बभ्रव्यशाऍडलाः । अल्पापराधा इत्येय शेषा वैडालिका भवन् । मयैव मोहितास्ते तु भविष्यजानता द्विजाः । निश्वाससंहिताओं हि रूक्षयमौलप्रमाणतः । सैव पाशुपती दीक्षा योगः पाशुपतश्च सः । एतस्माद्वेदमाद्धि यदन्य इह जयते । तच्छूदक्रमविज्ञेयं रौद्रं शौचविवर्जितम् । ये रुदमुपजीवन्ति कौ चैडलिका नराः । उच्छिष्टस्त्रास्ते ज्ञेयः नोहं तेषु दृश्रवस्थितः । तेषां गौतमशापाद्धि भविष्यन्त्यनु ये द्विजाः ।। तेषां मध्ये सदाचारा ये तु मच्छासने रतः । ते स्वर्गमपवर्गस्य यान्येव खलु निश्चयः । बैडालिका ये यास्यन्ति मभं सन्ततिदूषकः । प्राक् गौतमानिनिर्दग्धः पुनर्मद्वचनाद् द्विजाः । नरके तु गमिष्यन्ति नात्र कार्या विचारणा। } निर्मितं हि मया पूर्वं व्रतं पाशुपतं शुभम् । गुह्यतमं सूक्ष्मं वेदसारं विमुक्तये । एष पाशुपतो योगः सेवनीयो मुमुक्षुभिः ॥ भस्मच्छनैर्हि सततं निष्कामैरिति हि श्रुतिः ।। वामं पाशुपतं सोमें लाङ्गलं चैत्र भैरवम् । न सेव्धमेतत् कथितं वेदबावं तथेतरत् ॥ १9.२ । भावप्रकाशिका (उपस्थसंभवाधिकरषम् २-२-८) ६५१ इत्यादिवचनेषु वैदिकावैदिकविभागपूर्वके केबिषशुपतगमविशेषाणां वैदिकवझार्च प्रतिपाद्यते । एवं सति शुपतपञ्चरात्रयोः किं वैषम्यमिति चेत् उच्यते । वेदाविरुद्धांशे सर्वेषां प्रामाण्यम् । सांख्ययोगदादपि प्रकृतेः अब्रह्मकस्वस्य वेदविरुद्धत्वात् , तस्मिन्नंशेऽप्रमथ्यम् । पाशुपतस्यापि

  • शैवागभोऽपि द्विविधः श्रौतः स्मार्तश्च स स्मृतः ।

स्वतन्त्रो दशधा चैत्र तथाऽष्टादशधा पुनः । कमिदिमनेदेन बहुधा स व्यवस्थितः । श्रुतिसमयोऽन्यस्तु शतकोटिप्रविस्तरः । परं पाशुपतं यत्र व्रतं ज्ञानं च कथ्यते । इति कामिककाद्यष्टाविंशतिभेदभिन्नसिद्धान्ततन्त्राणां स्वतन्त्रत्वप्रतिपादनादवैदिकवे सिद्धम् । पञ्चरात्रे तु तन्निन्दापर्वचनं प्रक्षेपओकारहितेषु पुराणेषु न दृश्यते इति सर्घत्र प्रामाण्यमेव । अत एव पावरात्रकर्तुः वासुदेवस्य वेदवावेव सर्वज्ञयोः गमात् पतञ्जल्यादीनां च जीवस्त्र|त्, पञ्चरात्रस्य च पुराणेषु बुद्धादिदेशनवत् व्यामोहनार्थमीश्वरप्रणीतस्यात्, न योगाधिकरथेन गतार्थतेति मध्यस्थेन कल्प तरुकारेण प्रतिपादितमित्यलमतिचर्चथ।। परेन्नित्यादि । कार्यविशेषरूपातिशयसंभवादिति । सङ्कर्षण श्रद्युम्नमनिरुद्धानां संहरस्थितिषुष्टिरूपकार्यविशेषरूपातिशयसह्यादित्यर्थः । इति उरपस्यसन्भबघित्रणम् ॥ इति दशोपनिषद्भाष्यकरैः श्रीमद्रङ्गरामानुजमुनिभिः विरचितायां घृतप्रकाशिकाव्याख्यायां भावप्रकाशिकायां द्वितीयाध्यायस्य द्वितीयः पादः समाप्तः ।। श्रीः श्रीमते रङ्गरामानुजमहादेशिकाय ममः । अथ द्वितीयाध्याये तृतीयः पादः (१) वियदधिकरणम् न वियदश्रुतेः २-३-१. अयमर्थ इति । सङ्गतिरित्ययमर्थः इथुतरन्नान्त्रयः । कार्यविषये पशेनेति । यद्यपि परस्परविरोधेन वेदान्तानाममुमर्थशङ्क परेषामित्र बियमाणधि करणेषु न पूर्वपदान्चेन |ध्यते, कार्यतप्रकारविरोधसमाधानमात्रपर्व-तथाऽपि विददनुपयादिपूर्वपक्षोद्भावनपूर्वकं वियदुभयादिश्रुतीनां स्वार्थसमन्वये स्थूणा निखननन्यायेन साधिते सति विप्रतिषेधेन निरस्तानां सांख्यानां हृदि विपरिवर्तमाना वेदान्तेष्वपि विप्रतिषेधप्रतिंबन्दी दूरनिरस्ता भवति; अत एव विरोधध्याय सकतिरपि सिद्ध भवतीति भावः । सूत्राभिप्रायविवरणमिति। न तु श्रुतिशब्दस्य अत्रणार्थत्वप्रतिपादनपरमिति भावः । श्रुतिनिर्देशखरस्थं स्यादिति । गौणवस्य शब्दधर्मत्वेन प्रमितिधर्मत्वाभावादिति भावः । निरवयवत्वस्यानित्यगुणसंधारणतया तत्रानैकान्यपरिग्रहाय द्रव्यत्वादियुक्तम् । न चास्य हेतोरसिद्धिःचिदपि तद् भवस्य बुद्धावारोहसम्भवात् । अत्र वियत् नास्तीति निषेधस्य व्याहतस्वात् । आकाशे बाविशेषात्' इति वैभाषिकाधिकरणसूत्रे - ‘इति प्रत्ययवेद्यो देश आकाश' इति व्यवस्थापितत्वात् । न च हेतोरप्रयोजवम्; निरवयवस्य सर्वगतस्य समवायिकारणाधनिरूपणादिति भावः । तैत्तिरीयकृतर्कविरुद्धेति । तैतिरीयगत सकविमूर्तेत्यर्थः । अस्ति तु २-३.२. अंतीति श्रुतिः साधकतयेति । अतीत्यसिन्नर्थे श्रुतिः सधकयेत्यर्थः।। उत्पत्तिप्रमितिजननहेतुरिति । मनन्तशगोचरक्य शैवानुगुणत्वादित्यर्थः।। प्रत्यक्षसिद्धत्वमात्रेणेति । मनान्तरसिद्धवमात्रेणेत्यर्थः । प्रत्यक्षमनुमानं वेति । भावप्रकाशीिका ( वियदधिकरणम् २-३-१) ६९३ शब्दोऽष्टद्रव्यातिरिक्तद्व्यञ्जित इत्यनुमानं वेत्यर्थः । अनुमानान्तरं चेदिति । आकाशं नित्यं निशम्यद्यस्यादित्यनुमानान्तरमित्यर्थः । ननु सर्गाद्यसमयावच्छिन्ना काशस्य पक्षीकरे हि तस्य धृत्यैकसमधिगम्यतया तस्यानुपसमाधने धर्मिग्राहकमान विरोधःआकाशमानपक्षीकारे तु धर्मिग्राहकमानबाधस्य #ः प्रसङ्ग इत्यत्ररसादा|- निरवयवत्वहेतोर्महदादिष्विति । निघायचवहरति । निरवयवद्व्यवहेतो रित्यर्थः । संयोगविशेषवचनाचेति । निर्वयवस्य संयोग(गबिशेष ?) भावादिति भाव । सर्वगतद्रव्यत्वहेतोरिति । सर्बगतवादित्युक्ते नैयायिकमते प्रमेयवादि प्रत्यासतिजन्यज्ञनस्य सर्वगोचरस्वेनं सर्वगतसथा तस्मिंन् व्यभिचाशत् तदभावार्थ द्रव्यवादिति वाच्यमिति भावः । स्याच्चैत्रस्य ब्रह्मशब्दवत् २ ३४ तपसा बलेति । “तपसा ब्रह्म विजिज्ञासस्व " इति वाक्ये ब्रह्मशब्दो मुख्यः‘सपो ब्र' ति वाक्यशेषे तु ब्रह्मज्ञानसांधनस्वेन गौण " इति भावः । मुख्यानुख्यविषयत्नभायादिति । अश्वयादिति चेत् स्यादवधारणात् ' इत्यल, अन्नमयादिषं आरमंशब्दा 'अपरमंत्पिबुद्धय नोपरतः प्रयुक्ताः; अपि तु परमात्म वंबुद्धयैव । ‘अन्तः प्रविष्टः शास्तां जनानाम् ' इति तदन्तःप्रवेशेन नियन्तृ- स्वमांभवम् । तत्र प्राणमये अन्नमयात् अन्तरात्मत्वमात्रेण परमात्मस्वंबुद्धः जाता । तस्यापि अन्तर्दर्शनेन तत्रापि परमात्मत्वबुद्धिर्जाता; पूर्वत्र तु निभृता। यस्यान्यदस्सरं नास्ति, ईक्षणादिकं न श्रुतम्, तस्मिन् परममित्वबुद्धिशमबुद्धिश्च प्रतितिष्ठति । एवञ्च पूर्वापि परममवबुद्धिविषय एव अस्मशब्दप्रयोगात् सवेष्वपि पर्यायेष्वात्मशब्दः परमामविषय- एव; न तु औपचारिकः - इति वक्ष्र्थमाषास्वां तन्यायेन “ अन्नं ब्रह्म ’ इत्यत्र प्रक्षशब्दस्यापि ब्रह्मबुद्धया प्रवृत्तत्वात् न भाक्तवंम् । यथा शुक्तौ रंजतवुञ्चा। प्रभृज्यमानस्य रजतशब्दस्य नौपचरित्रम्, तथेत्यर्थः । उभयत्रापि समाधिभङ्ग इति। अनुषङ्ग-श्रवणाद्धृत्योः वृत्तिह्यविरोधरूपसमयंभङ्गः कार्य इत्यर्थः प्रतिज्ञSEनिरख्युतिरेकात् २-३-५ कोर्यतयैवाव्यविरेके विवक्षिते इति भाव इति । ननु नित्यविभूत्या दीनामकार्थत्वेऽपि ' प्रतिज्ञाया अहानिवत् आकाशस्य अकार्यत्वेऽपि प्रतिज्ञया ६९४ श्रीरङ्गरामानुजमुनि बिरचित अहानिर्न प्रसज्यते । न च येनथुन 'मित्यादौ अछूतादिशब्दा नित्यविभूति- उपनिरिक्तपसः ; उत्तर, " सदेव सभ्य इदमम् आसीत् एकमेवाद्वितीयम् ’ इति इंदङ्कगोचरस्यैव ततः पूर्वसमश्नपदिप्रतिपादनदिति वाच्यम् - इदंशब्दस्य प्रत्यक्षादिप्रमणपश्चापिः सर्ववस्तुपरमर्शितया नित्यविभूत्यपरिग्रहे श्रीः (भवान् । इतरथा अतीन्द्रियपदार्थानां सर्वेविज्ञनप्रतिज्ञाविषयत्वं न स्यात् । ततश्च स्यसय्यं या विभूतीनां नित्यस्वभ ; वीकर्तव्ये व आकाशस्यापि नित्यश्वमिति चेत् - न, अस्य दोषस्य सर्वैरपि समlधेयवत् । इतरथा अविद्यावत् आ क|शस्यापि अनध ध्यतसया अजयचमतु, ब्रह्मव्यतिरेकोऽपि तद्वदेवपपद्यत इथुनौ समाधानस्य मृश्यत्वात् । न च करुपतरौ, तथा प्रणयन प्राणानामविद्यावत् अनाद्यभ्यस्तवे साक्षिण्यव्यवधानात् सुषुप्तावप्युष्लभप्रसङ्ग इत्युक्तम् । तस्यायादन्नपि सुषुप्तावप्युप लम्भप्रसङ्ग इति वाच्यम्-अनाद्ययस्तेधवत् उपत्तेः; जीवन्तर विद्यावदनुपर्दग्भो पथरेश्व। अनन्यथासिद्धप्रमाणञ्चत् अविद्ययाअ ?]जन्यवमभ्युपगतम् (न्तव्यम्)। आकाशो न तथा; प्रयुत उयक्थुितिरेव वर्तत इति यदि – तर्हि प्रहृतेऽपि नित्य विनापि समानमेतत् । अत्रान्तरसध्यविषयहेतुभेदनामिति । ‘असद्वयपदेशान्नेति चेन्न घर्भःनरेण वधशेषत् युतेः शब्दतरच इस्यादववन्मसिध्यविषयः व् , अस्सभतपदेपासहेतूनामप्येकसूत्रप्रतिपद्यवं हृष्टम्; परभसाध्येऽपि समस्तपदोषातहेतू नामेकसूत्रमनिपाधवं दृष्टम् , ‘कृतास्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवञ्च । इत्यादिष्विति भावः । इदश्च वशब्दाभावस्थल इति द्रष्टव्यम् । तेन ‘बाआमसि दर्शनाच्छब्दच ५, 'उपातनाद्विरोपदेशाच्च / इस्यादौ परमस/ध्ये असमस्तपदो- qहेतूनामपि एकसूत्रप्रतिपाद्यवं दृश्यत इति न चोदनीयम् । याबद्वकारं तु विभागो लोकबत् २-३-७- [ विक्षरस्वं कार्यंचमिति] ननु कर्थवं सिद्धवकृत्य कॅथे विभागशब्दिता उपतिः समर्थते ?, विकारशब्दितकार्यत्व एव विश्वदत् ’ इतरथा उपसावष्य. विवादादिति चेन्न । छान्दोग्ये केचिद्विकारेषु उपस्वादाभावस्य गतिप्रदर्शन भावपरस्वेनादोषात् । भवप्रकाशेफ ( वियदधिकरणम् २-३-१ ) ६९५ A = असम्भवस्तु सतोऽनुपपत्तेः २-३-९ परे स्वित्यादि । परमसाध्यत्व!भावादिति । विप्रतिषेधमवस्थ स्थलोऽनिष्ट स्वभावेन तथैय पूर्वपक्षपर्यवसनभूमित्रभावादित्यर्थः। न विप्रतिषेधमात्रं पूर्व पक्षिनम् ; नाष्युत्पतिं सिद्धान्येकदेशिमतं छुत्वेति पाठः । यद्यपि कल्पतरौ, “” एवमऽध्यायपरिसमाप्तेः प्रथमं विप्रतिषेधप्रमथेन पूर्वपक्षःतत एकदेझिमतेन व्याख्या, ततः सिद्धान्त इति दर्शनीयम् ” इयुक्तम् - तथापि तस्य ग्रन्थस्याधुनिक- तया तनद्धाटितमिति द्रष्टव्यम् । हेतुतय उपन्यासोऽनुपपन्न इति । ननु वाचस्पतिना, - 'तैत्तिरीयकं वियदाश्रितः यधयति, तथापि तस्याः प्रमाणान्तर विरोधात्, बहुश्रुतिविरोधाच्च गौणत्वम् । ततश्च मुख्यार्थभृयभाव एव भ्रूते रिस्यस्यर्थः । ततश्च, ‘न दियदश्रुतेः’ ‘गैयसम्भवत्, ’ ‘शब्दाच, स्या चैकस्य ब्रह्मशब्दवत् ’ इति सूत्रचतुष्यभषि सिद्धानयेकदेशिमतम् । अतिस्थिति पूर्वपक्षसूत्रम् । तस्य च आकाशसृष्टिप्रस्थभ्यप्रतिपदके . तैतिरीयकेतेजस्सुष्टि प्राथम्यप्रतिपादकत्व छान्दोग्येऽस्ति ; अतः मृत्योः परस्परविरोध इत्यर्थः इति व्याख्यातमिति चेत् - सत्यं व्याख्यातम् । तनु शाङ्करभाष्यविरुद्धमिति भाष्यामि मतयोजनयैव दृषिसमिति द्रष्टव्यम् । पृथक् परिहरणीयत्वाभावाच्चेति । ननु चायुश्चान्तरिक्षचैतदमृतम् ’ इति उभयसाधारण्येन अमृतस्त्रमुक्त पुनः वायोः विशिष्थोच्यते “ सैषा 5नसमित देयता। यद्वायुः इति । अतोऽभ्यासद्वयोरभूतवं विवक्षितमिति ज्ञायते । अभ्यासे भूयस्यमर्थस्य भवतीति न्यायात् । अतोऽधि काशेकव्यावृत्त्यर्थमतिदेशाधिकरणमेवास्तु; न तु पृ४ग्योगकरणमुजराथमिति समाधाने युक्तम् । तेजसि विशेषपक्षघातभावान् ‘तेजो ऽतस्तथ वही’ इत्येवं न सुत्रयि तव्यम् । ‘अइझारलये ' ति वां वक्तऽयम् । महदहङ्कारादीनामपि तसीिन्नधिकरणे विषयस्थस्य भार्ये एव वक्ष्यमाणस्वात् । अतः पृथग्योगकरणमुत्तरार्थमिति नातीब युज्यत इति चेत् – सस्यम् , महदहङ्कराक्षशवादिसाधारणवेव पूर्वांसपक्षौ । तथापि ‘सदैक्षत ततेजोऽसृजत’ इतेि बहुभवनसङ्कल्पपूर्वकमुष्टेः स्फुटप्रतिपादनेन सिद्धान्तावतरणस्य सौलभ्यं पर्यालोच्य, तेजो ऽतस्तथा|ह ’ इति सूत्रयिष्यन् तदर्थेऽधिकाशझमधे ऽप्यतिदिशति, ‘एतेने मातिरिश्व व्याख्यातः' इति । अतो न विपश्चिदवङ्कमित्यर्पश्यामः ? “ इति वियदधिकरणम् । ६९६ श्रीरङ्गरामानुजमुनिविरचित । ९) तेजोधिकरणम् तेऽतस्तथा ह्याह २-३ १०, मुह्यनन्तरानुप्रवेशकृतमौपचारिकमिति । कादाचिकानुप्रवेशनिग्रभन- मात्रेण शरीरत्रोक्तिः ; न तु याकपत्तं धार्यमुदितमभिप्रेत्य येन तत् मुख्यं स्थादिति भावः । अ५ २•३-११. ननु ‘तेजो ऽतत्तथा याहू ’ इति न्यायसाम्ये अप्सु पृथक्त्रकरणं किमर्थ मेति चेत् - ने - ' तथा झ हे'रयंशस्य साम्येऽपि तेजसि विषये, ‘तदैक्षत ततेजोऽसृजत ’ इत्यस्य परम्परयाऽप्युपपत्तिरिति परिहर्तव्यम् । अप्सु, नतेज पेक्षत ' 'तपोऽसृजत ’ इति प्रथमस्यैतेजश्शब्दनुसारात् , ‘तस्माद्यत्र कंचन शोचति स्वेदते वा पुरुङ्गः, तेजस एव तद्वधपोऽयम’ इति वाक्यशेषश्रवणाच्च ईक्षणं गौणमिति वा, ‘अभिमानिव्यपदेशस्तु विशेषनुगतिंयाम् ’ इतिन्यायेन व निवदवयमिति पूर्वपक्षिणो निर्धाहभेदप्रकारसवात् पृथत्रसूत्रकरणसार्थक्यात् । न च प्रथिस्थाः पृथक् सूत्रं व्यर्थमिति वाच्यम् - अन्नपृथिवीशब्दयोः विरोधपरिहारार्थतया सन्नपि पृथघसूत्रणमिति मन्तत्रयम् । । तदभिध्यानादेव तु तलिनसः २-३ १४. तच्छरकत्वं भीतमित्याहेति । तच्छरीरकस्य कारणवं औौतभित्याशय इत्यर्थः । 'यः पृथिवीमन्तरो यमुयति । इति तदधिष्टितत्रस्तुन एव कार्यकरस्त्र- श्रवणादिति द्रष्टव्यम् । तेषामपीक्षणपूर्वकसृष्टिसिद्धेय इति । अत्र केचित् पूर्वग्रन्थे ईक्षपूर्वकसृष्घ्यपाद्यनयोक्तस्य तच्छरीरकत्वस्य ईक्षपूर्वकमृष्टसिद्धयर्थत्व कथनमयुक्तम् । तसश्च महदादीनामपि परममश्रीरत्वप्रतिपादकवचनं दर्शयति सुबालोपनिषदि चेति इत्येवावतरणिका देयेति च () मन्यन्ते । विपर्ययेण तु क्रमोऽत उपपद्यते च २-३-१५. आनन्तर्यरूपक्रमप्रतीतेरिति । यद्यपि पौर्वापर्य एव क्रमः ; न तु अव्यवधानलक्षणमानन्तर्थम् - तथापि आनन्तर्यं पठ्यवधानविशिष्टपौर्वापर्यलक्षणकम भवप्रकशिका (तेजोऽधिकरणम् २-३-२) ६९४ प्रतीतेरित्यर्थं बाधकाभावात् । न च क्रियद्वैकमेव पौर्वापर्यं वक्तव्यमिति वाच्यम्। सथासति ई एतसR|जायते ’ इत्यस्य सृष्टयु-मुस्वादित्यर्थः प्रतीयते । ततश्च सृष्टयौ- न्मुख्यस्य प्राणाडुरथतेश्च क्रमिकविद्वर। तदाश्रययोः कार्यकारणयोरपि इन्दोषात् । इत्यन्ध्याभिप्रायेणेति । न तु, ‘ एतस्माऽजायते प्रण: ; ततो मन: ; ततस्सर्वेन्द्रि- या|ty ’ इत्यस्य ३त भावः । चराचरय्यपाश्रयस्तु स्यात् तयपदेशो भाक्तस्तद्भावभावित्वात् २.३ १७. भाष्ये भङ्गत्र भद्दक् व्यपदिश्यन्त इति । अस्मिन् * पक्षे, ‘भयो। अवमर्दने । इति धातोः क्तिनि सति भक्तिः भङ्गः । भातः] भक्त्या प्रयुक्त इति भावः । पूर्वसाध्ये अनन्वयदिति । ‘पृथिवी’ इति सूत्रे पृथिव्युत्पत्तेरेव साध्यस्मात् तत्र च अविकाररूपशब्दान्तराणमत्रशब्दवाच्यपृथिवीवहेतुत्वेऽपि पृथिव्युपराध हेतुनादिति भावः । अभिमानिचेतनानुप्रवेशनिबन्धनत्वस्योक्तत्वादिति । ततश्च स्वतचैतन्यं नास्तीति भावः । ननु वाचस्पतिनां तेजंआंऽधिष्ठानदेवतानां परमेश्वरञ्च- धिष्ठितानामेव भूतसर्गे प्रवृत्तिः, उस तदनधिष्ठानामितिं विचरः प्रवर्तित इति चेन्न, तस्य तद्भाष्यविरूढवान् । परातु च्छूते 'रित्यादिना। कृकवच तदनहस्य यश् श्रुतभाष्य एवं दूषणमुक्तमिति द्रष्टव्यम् एकशब्देन विवक्षितत्वे करणाभाव दिति। न च - प्राणशब्देन बुद्धिरुच्यते । बुद्धेिर्नाम निश्चयहेतुभूतान्तःकरणवस्था संशयहेतुभूतान्सतरणाचस्थे मन इति तयोर्भदः । तत्र ज्ञायते अनेनेति स्युपया त्रविज्ञानशब्देन पाणशब्दितबुद्धेरिन्द्रेण च ग्रहणम् । मनश्शब्देन मनसो ग्रहणञ्च सम्भवतीति वाच्यम्-एतादृशकर्पनायां प्रमाणाभावादिति भावः । “ जीवस्य परंस्तादामन उप:ि वियददीनमिवास्ति नस्ति बेग्येतदुत्तरसूत्रेण वक्ष्यति, देहञ्जयौ। तावत् जीवस्य स्थूलो उपसिंपलयौ न तं; इत्यनेन सूत्रेणावोचत् " इति परभाष्योक्तं- मह - अत्र देहाश्रयाविति । शरीरजन्मविनांशयोः जीवगतवंशङ्काया अनुदयादिति । ननु " देवदतदिनमधेये तांवत् जीवस्य न शरीरस्य ; तत्राने 1. अनेन भक्तिः भागः एकदेशः । तत्र प्रयुक्तः भूल ' इतेि भकधातु प्रहं णपक्षेऽपि पूर्वमभिप्रेत इति ज्ञायते । 88 ६९८ श्रीरङ्गरामानुजमुनिविरचिता शरीराय श्रद्धादिकरणातृषषतेः । तस्मात् मृतो जातो देवदत्त इति व्यपदेशस्य मुख्यस्यं मन्वानस्य पूर्वपक्षः " इति वचस्मये स्पष्टमेव जीवभेदं सिद्धत्रकृत्य देहभिन्न जीवस्य देहोत्पतिविनशनुयाय्युपत्तिविनस्लावनं पूर्वपक्षीकृय सिद्धन्तितमित्यभि धनत् , शाङ्करभयेऽपि, ‘शरीरानुविनशिनि हि जीवे-' इति तद्वेदसिद्धयत्कारेणैव, देहे उपद्यमाने जीवोऽप्युपय; नश्यति तस्मिन् स्त्रयमपि नश्यतीति पूर्वपक्षप्रतीतेः तस्यैवार्थस्य, देहाश्रयौ alवज्जीवस्य स्थूलोपडप्रळयैौ न स्तः इति भाष्येऽनूद्यमान त्वात् देहाश्रयावित्यस्यापि देयरिविनाशनुयायिनवियेद्यार्थप्रतीतेः कथमयं प्रपक्ष इति चेत् – सयम , देहानुविधायिनाशत्वे जीवनरूपस्याभ्युपगम्यमने, ‘ नाम श्रुतेः’ इत्यनेन वैौनरुक्यात देहाश्रयौ उपरिविनाशावियथ यथाश्रुत एवार्थः स्वीकर्तव्यः, गत्यन्तराभावादित्यभिप्रेणैवमुक्तमिति द्रष्टव्यम् । अन्येधिष्यादि । प्रळयात्रस्थपुरुषस्य चेति । प्रळयायस्थस्य भोक्तुंशस्य चेत्यर्थः । अस्य पाठक्रमस्येति । स्वदभिमनस्य सूत्रपाठक्रमस्य कुत्रापि अप्रसिद्ध वादित्यर्थः। सर्वेषामुपत्ति च पूर्वपक्षीकृत्येति । सर्वेषामुपत्तवं स्यात्, सर्वेषा मनुषलिङ्ग स्यादिति पूर्वपक्षीकृत्येत्यर्थः । मनस्याकाशमेव चेति प्रयोगाचेति । 'एतसाज़ायस' इति श्रुतौ चादे मनःशब्दो मन:परः, तदा आकाशस्य इन्द्रियेषु, इन्द्रियाणाय मनसि, मनसश्च प्रणशब्दितमहतत्वे च लयः कीर्यत इति भावः । आकाशादिषु क्रमविवक्षादर्शनादिति । खं वायुज्योतिरापः’ इत्युक्तवाक्ये क्रम विवक्षादर्शनादिति भावःपदार्थनिर्देशमात्रञ्च, अत्र वागदिक्रमविवक्षाप्रतीतेरभावादिति भावः । अहङ्कारजातानीत्यर्थ इति । अहङ्कारा खदीनि साक्षातानि, इन्द्रियाणि तु खादिद्वारा जातानीत्यर्थ इति भावः । अतो विरोध इति । इन्द्रियेभ्यः परा ह्यर्था ’ इति श्रुत्यनुसारेण, ‘सर्वेन्द्रियाणि च खं वायुज्यतिरापः इत्यत्र विरोधस्य परिहृतत्वात् मनश्शब्दिनाद्वारस्य महतश्च मध्ये, मनसस्तु परा। वृद्धिः’, ’बुद्धिं तु सारथिं विद्धि', विज्ञानसारथिर्यस्तु’ इति बुद्धिविशनशब्दितं तस्वान्तरं प्रतीयत इति विरोध इत्यर्थः । मनवशब्दवाच्य इति । मनसस्तु परां बुद्धिः' इति श्रुतपरापरभाघो यथाकथञ्चिन्निर्वोढव्य इति भावः । नेत्र प्रकृतयःस्युरिति चेदिति । 'ततश्च अष्टौ प्रकृतयः षोडश विकाराः’ इति भावप्रकाशिका (ज्ञाधिकरणम् २-३-३ ) ६९३ श्रुतिविरोध इति भाव । इन्द्रियमेव मन इति । अन्तरिन्द्रियमेव मनः; नाहङ्कार इत्यर्थः । न चैवम्, इन्द्रियेभ्यः परा ह्यर्थाः ’ इति इन्द्रियापेक्षया परस्वेन प्रनि- पादितादर्थात् इन्द्रियविशेषस्य मनसः कथं परवमिति २इयम् ; आकारान्तरेण परपरस्ययोरुतेरिति भावः। औचित्यभङ्गप्रसङ्गादिति । अस्मशब्दस्यैव महत्त्वेन वेशेषणस्योचितःचदिति भावः । अर्थविरोधादिति । प्रकृतिमहदहंकाररूपार्थ प्रतिपादकपदस्य संदर्भस्य वशीकार्षप्रकरणबाधो युक्त इति चेदित्यर्थः । प्राचीनाधिकरणेति । अनुमानिकाधिकरणेयर्थः । इति तेजोधिकरणम् । (३) ज्ञाधिकरणम् । शोऽत एव २-३१९ नियतधर्मधर्मिभात्र उपपद्यते, नेति । ध“पेक्षया अधिकदेशस्य धर्मस्त्रं सम्भवति नेति चिसायां निवेशनीयम् ; अस्यार्थस्य, ‘अविरोधश्चन्दनवत् , ‘गुणद्व लोकवत् ' इति सूत्रोपढनया तस्यावश्यं वक्तव्यत्वात् । विप्रकृष्टार्थग्रहणा ग्रहणासम्भवेनेति । सयीणवेदनासम्भवेन आमने विभुत्रस्य वक्तन्यतया तस्य च नित्यज्ञानाश्रयत्वेन सर्वत्र नित्यस्त्रोपलब्धिप्रसङ्ग इत्यर्थः। भाष्ये-ज्ञातृत्वखरूप एव न ज्ञानमात्रम्; नापि जप्तरूप इति ? ज्ञातृत्वे साधितेऽपि न जडवच्यवृत्तिः ; नैयायिकैर्जडत्वाभ्युपगमत्-तथापि, ‘याचदाश्मभावित्रच ' इति चशब्देन सिद्धिमभि प्रेत्य उक्तमिति द्रष्टव्यम् । भाष्ये - यत्सूक्तं ज्ञातृस्वे स्वाभाविके सतीति । ननु स्वाभाविकज्ञतृवे कथं विभुत्वनिराकरणमुपयुज्यते, विभुत्वस्य स्वाभाविकशातृत्वमानपरिपन्थित्वात् । नित्योपलब्ध्यनुपलब्धि' इति सूत्रोक्तन्यायेन विभुवस्य आगन्तुक नाश्रयचज्ञान रूपत्वाभाविकसवरूप सर्वपक्षवरुद्धत्वेन विशिष्य सिद्धान्तिनोऽपि निराकरणीय त्वात् । तत एव नैकाधिकरणत्वमपि, उक्रान्तिगस्यागतीनाम् ' इत्यादेर्युज्यते, अण्वसमर्थनस्य स्वभाविकज्ञातृत्वानुपयुक्तत्वात् । कथञ्चिदुपयोगमाश्रिस्यैकधि७४७ श्रीरङ्गरामानुजमुनिविरचित करण्याश्रयणे, ‘की शास्त्रार्थत्रत्वात् ' इत्यस्य शतृ [रूशन) नॅवसमर्थनार्थस्य कुतो नैकधिकरण्यम् यदि कीविभु))विनिराकरणं ज्ञतृघोषयुक्तम्, तर्हि तन्निस् करणानामेकलैव निवेशनीयसय, ‘ज्ञऽत एव , ‘व्यतिरेको गधवत्' , ‘पृथगुए- देशात्', ‘तख़ुणसश्चतुतद्वयपदेशः’, ‘थाबद्धमभविवाच न दोषः तद्दर्शनात्।

  • पुंस्त्वादिधस्वस्य सतोऽभिव्यक्तयोगात्'इति ज्ञवं समाप्य, ‘उक्रान्तिगणगतीनाम्

स्वमत चोरयोः, नाणुरतरुशृतेरिति चेदेतराधिकारात , स्वशब्दोन्मनन्यश्च अविरोधश्चन्दनवत् , अवस्थितिवैशष्यादिति चेन्नभ्युपगमत् हृदि हि, गुणद्वs लोकवत् , नित्योपलब्धिः-' इस्थेव सूत्रन्यासः स्थादिति चेत्- उच्यते । यदुकं त्रिभुस्त्रस्य स्वाभाविकज्ञातृखमात्रपरिथन्थिवदिति -- सत्यमेतत् , तथापि पूर्वपक्षिणः तथाभिधानसंभवेन तत्खण्डनस्य कर्तुं युक्तवान् । यदुक्तम्, ' ऊत शास्त्रार्थवत्रत्र इत्यस्याप्यैकाधिकरण्यमित-तत्र शतृवे हि ज्ञानश्रश्रवम्; न तु कर्तृषम्, प्रत्ययस्या- अयत्वमनर्थकत्। अस्तु वा कथञ्चिदुपयोगः, नैतायत। ऐधिकरण्यम्; तस्य सूत्र कृदनभिमतस्यात् , प्रकृते तु श्वlणुत्यसमर्थनसूत्राणां परस्परान्तरितया करणादेव बलीयते ऐकाधिकरण्यं सुखकृदभिमतमिति । इतरथा स्वदुक्तरीत्य महत्त्रनिराकरण स्त्रीणां बुद्धनौकर्यथ’ असझर्णतयैव निवेशः यत् । अ: सर्वे समञ्जसम् । क्रान्तिगय'गतीनाम २-३-२० स यदा तेजोमनाः समभ्याददानो हृदयमेव पक्रामति शुक्रमदाय पुनरेति ज्ञानम् ’ इति परोक्कगतिश्रुत्यनुषज्यासे हेतुमाह - उत्क्रान्तिशब्दानन्तरेति । स्वामिन चोतरयोः २-३.२१. भाष्ये- शरीरवियोगरूपत्वेनेति । उक्रमणं हि अपसर्पण इव मरणेऽपि निरूढम्। तच्चचलतोऽपि सत: कर्मक्षये देहस्वयनिवृत्या उपपद्यते ; गया गत्योश्चलने निरूढयोः कर्तुस्वभावपचदिति भावः । स्वशब्दोन्मानाभ्याञ्च २ ३-२३, भाष्ये - अणुसदृशं वस्तद्धृत्य तन्मानत्वं जीवस्य भूयत इति । उद्धरणञ्च पृथक्करणम् । ‘बलप्रशतभागस्येति अवयवावयविनोरखयबस्यं पृथक्करणं भवप्रकाशिका ( ज्ञाधिकरण २-३-३ } ३ भूयते, श्रब्यते ; प्रदश्येत इयर्थः ? ततश्च पृथक्करणश्रावणयोः श्रुतिकर्तृकवत न तृयोपपतिरिति द्रष्टव्यम् । आरोग्रम् - चर्ममेदिस्स्यग्रम् ॥ सैयतिरेके गन्धवत्तथा च दर्शयति -३-२७ ननु उक्ते ज्ञानमात्रमेवात्मेति 'विज्ञानाः पुरुषःइत्यादिश्रुतेष्वित्यर्थः । पृथगुपदेशात् २-३-२८. विशिष्टाचिन शब्देनेति । ज्ञानविशिष्टवचिशब्देनेत्यर्थः । नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनिसो वाऽन्यथा २-३-३२ अस्मा फुल्नचिदुपलभ्एत इति । अत्रशरीरातरुपलभ्यते, तथा। बहिन पयत इत्येतत् ? अहमिहैवास संदते जाननः ’ इति सार्वलौकिकानुभवसिद्धम् । न चैतत् पक्षद्वयेऽपि उपपद्यते ! ज्ञानरूपः सर्व6 अस्मेति पक्षे किम् उपलभ्यनु पलभ्यभावःउत उपलश्चैकसंभवःउतनुपलभ्यैकभाव. । आथे देहस्यासरे बोपलसध्यनुपलब्धी स्याताम् ; द्वितीये सर्वत्रोपलब्धिः स्यात् ; तृतीये अनुभलङिघः स्यात् । देहस्यान्तर्तपलश्यस्त्रभावः अन्यैत्रानुपलभ्यत्रभावः इति व्यवस्था न युज्यते । न श्लोकस्य चिदंशे स्वप्रकाशस्यम् ; अन्यत्र नेति शक्यते वक्तुमि तं भावः । एवं जइचषक्षेऽपि दूषणं द्रष्टव्यम् । भाष्ये - सर्वैः करणैः सर्वदा संयुक्तत्वादिति । नविदं सिद्धान्ते ऽपि समानमेव ; नित्यानां मुक्तानञ्च धर्मभृतज्ञानानां अनन्सभां सर्वत्र विद्यमानत्वात् । धर्मभूतज्ञाननमपि सर्वारभसम्बन्धात् मध्ये इदमेतदीयमिति नियन्तु’शक्यत्वात् कथमेतदिति चेत् –न - ‘श्रुतेस्तु शब्दमूरूवात्' इति भ्यायेन श्रुतिमतिपनेऽर्थे यथातिं अभ्युपगन्तुं युक्तम् ; इंतरथा न युज्यत इत्यन्न तापयत् । ज्ञशब्दस्य ज्ञप्तिमचिवभाधादिति । ‘इगुपधज्ञाप्रीशिरःकः इति क - प्रत्ययस्य ‘कर्तरि भृत्’ इति कदर्थेऽनुशिष्टखादिति भावः । अविकृत अह्मण एवेति । अविकृतब्रह्मण एवोपाधिना जीवभावेनावस्थानादनुत्पन्नत्वेनेति योजना । तस्य च चैतन्यस्खरूपत्वादिति । ब्रमणः चैतन्यस्वरूपत्वात् तदभिन्नस्य जीवस्यापि चैतन्यस्वरूपमिति भावः । साध्यतया प्रकृतेति । पूर्वाधिकरणे साध्यतया प्रकृतेश्यर्थः । साक्षादेव ज्ञानस्व्ररूपत्वसाधकस्थाभावादिति । ७१ २ श्रीरङ्गरामानुजमुनिविरचित इदमुपलक्षणम्-५३परयऽपि साधकवं नास्ति । न ह्यमुत्थस्युपदेकस्य अनन्यस्वस्थ चैतन्यस्वरूपस्वसाधकवभरतोल्येतवती अनुसते: परम्परया । उपयोगोऽस्तीत्यपि द्रष्टव्यम् । तस्य ज्ञानस्वरूपत्वं चेति । ब्रह्मणो ज्ञानस्वरूपवं चेत्यर्थः । परमसाध्यस्येति । जीवचैश्यस्वरूपस्येत्यर्थः । प्रत्यर्थसाम्यस्य चेति । श्रुतेः अत इति शब्दप्रकृत्योः श्रयेतच्छब्दयोः एकार्थत्वस्य ज्ञायमानत्वादित्यर्थः । ननु पूर्वस्त्रस्थस्य श्रुतेरिति पदस्य रससूत्रस्य अत इति पदस्य च नैकार्थवं युक्तम्, अनुपसिधकश्रुतेःशस्त्र-धश्रुतेश्च भिन्नर्थभिन्न)वादित्याशंक्याह-योग्यताव शादिति। त्रिलम्वत्रयाभाशचेति । परमते तु तदुपपादकब्रह्म(नन्यत्वमित्यादिना विलम्बत्त्रयं पूर्वमेव प्रतिपादितमिति भावः । उच्छेदरहितज्ञानधर्मत्वं विवक्षित मिति । अनुच्छिसिधर्मेत्यत्र बहुनीहिगर्भबहुत्रीहिरिति भाधः । ताभ्य इति अन्त्रय घटत इति । यद्यपि अत एवेत्यनेन पूर्वसूते ताभ्यइत्यत्र निर्दिष्टानां बुद्धिथान श्रुतीनामेवाश्शिब्देन पराभों तासामेव श्रुतीनां उक्रान्तिसूत्रेऽप्यनुवृक्ष उत्क्रतिगत्यादीनां श्रुतिभ्य इथस्यार्थस्य सम्भवाददोषः - तथापि त9 इत्यस्य विशेष्यतया श्रुतिस्थ इत्यध्याहारोऽप्यवश्यापेक्षितः । अत इहापि तमभ्यः श्रुतिभ्यः इति पदद्वयाध्याहारादिति भावः । कारकव्यापारवैयर्यमिति । चक्षुरादि- या।परवैयर्थमिति भावः । तदाश्रितेष्विति । तदाश्रयो मुख्यः प्राणः; तदाश्रिता इतरे प्राण । इति भावः । सङ्घातरूपत्व इति । उपापैः संघानरूपस्त्र इत्यर्थः । सुषुप्तिप्रलययोरप्रबोधेनेति । सुषुप्तिप्रलययोरन्तःकरणदेः लीनत्वादित्यर्थः । आत्मेन्द्रियविषयसन्निधानान्नित्यनुपलब्धिरिति । आर्मेन्द्रियविषयाणामुप लब्धिसाधनानां सन्निधाने सति नियमेवोपयब्धिः प्रसज्यते । अथास(स!) सत्यापि हेतुसमवधाने फलाभावः, नित्यमेवानुपलब्धिः प्रसज्येत । अतः आत्मेन्द्रियविषयसन्नि धने संस्यपि कादचिकोषलभभावस्य कारणंव्यतिरेकप्रयोऽग्रस्वत् कारणान्तर् समवधाने “ आरण (कर्य?) व्यतिरेकप्रयोजकव्यतिरेकप्रतियोगितय अन्तःकरणं स्वर्यमिति भावः । अन्यतरनियमो वाऽन्यथेति भूतखण्डं व्याचष्टे आत्म नीन्द्रियेऽपि वेतिं । इति ज्ञाधिकरणम् । भावप्रकशिका ७०३ (४) चैधिकरणम् । ---ed = कर्ता आनर्थबवत् २-३३३. सेतुं जन्तुमितिवदिति । औषदिक - तुमुन्प्रययान्तः ।“ य एनं वेति हन्तारं यश्चैनं मन्यते हसम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते । । इति गीतवचनादिति भावः। भांष्ये – शस्रफलं प्रयोक्तरीतीति । “ शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात् तस्म। स्वयं प्रयोगः स्यात् । ” ( ) इति जैमिनिसूत्रम् - अस्यार्थः- यस्मात् शस्त्रफलं स्वर्गादिकं प्रयोक्तरि भवति, ‘स्वर्गकामो यजेत ’ इस शाल्लभमण्यत्, तस्मात् स्वयं प्रयोगे कर्ता स्यादिति । उपादाद्विहारोपदेशाच् २-३-३४. भाष्ये -- स यथा महाराज इति प्रकृत्येति । स यथा महाराज जान- पदान् गृहीत्वा स्वे जनपदे यथाकामं परिखतते, एवमेवैष एतत् प्राणान् गृहीत्वा स्वे शरीरे यथा में परिवर्तते ? इति स्वनविषया श्रुतिः । प्राणान् गृहीया=आगरित- स्थानेभ्य उपसंहृत्य स्वे शरीरे यथेष्टं सञ्चरतीत्यर्थः । शरीरप्रेरणे चेति । शरीरे यश्रेष्ठसञ्चारे शरीरप्रेरणमपि सिद्धमिति भावः ।। यथा च तदोभयथा ३ ३३९. त्वन्मते बुजुषधानात् पूर्धमिति । स्फटिकलौहित्यस्य जपाकुसुमसन्नि- धानोपाधिनिबन्धनवं जपाकुसुमसन्निधानात् प्राक् स्फटिके सत्यपि =ौहियाभाव दर्शनादुपपद्यते । सत्यपि जीवेऽन्तःकरणोपधिसन्निधानात् प्राक् यदि कर्तृवं नोपलभ्येत, तदाऽमःकरणस्य जीवगतकर्तृत्वोपधिवं वक्तुं शय्यते । न च तथाऽती त्यर्थः । विज्ञानशब्दस्य चुद्धिमात्रविषयस्वनिर्बन्धश्चेति । "यस्वयं व्यपदेश दर्शितः, ‘विज्ञाने यचं तनुते’ इति, सःबुद्धेरेवं कर्तुवं प्रापयति । विज्ञान शब्दस्य तत्र प्रसिद्धवत् ’ इति, ‘ यथा च संक्षोभयथा’ इति सूत्रे यद्यास्यलम्, तद नुपपन्नमित्यर्थः । परिहर्तव्याभवमेवोपपादयति - हितबुद्धचैत्र सर्वे चेतनः करो तीति । नाम्नि वियदं इत्युक्तमिति । यं करणभिनं कर्तुतय वयाऽन्तः | ०४ श्रीरङ्गरामानुजमुनिविरचित करणमित्यभिप्यत इति, तदेव मया जीव इत्यभिलष्यत इत्यर्थः। चित मनसो रिवेति । यथा प्राप्तकालानुरूपबोधरूपस्य चेतयितृस्वरक्षणस्य चिताख्यस्य मनोवृत्ति विशेषस्य मनसश्च प्रकृतिविकृतिभावोपदेशो नति, एवं बुद्धेः मनोधृतरूपेश्वे बुद्धिमनसोरपि प्रकृतिविकृतिभावोपदेशे न स्यन। इयते च, “मने बुद्धिरेव च।। अहङ्कRइति मनोबृद्यहंकाराणां प्रकृतिविकृतिभावोपदेश इति भावः । अतः प्रकृते रन्यस्वेन भनाधिधानमेव विवक्षितमिति । यद्यपि भोक्तृत्वशून्यायः प्रकृतेः कर्मफलभोक्तृत्वानुसन्धानेन यागादिप्रवृत्तिधत् प्रकृतिभिन्नस्वभधावपि न दोष तथापि प्रकृतिकतृकस्य, प्रकृतेरह्मन्योऽसीति समाधेः अन्तिरूपतय। मोक्षहेतुभ्यं न स्यादिति भावः । स्रक्चन्दनाद्युपयेण इति । स्रक्चन्दनादि धारण भेत्यर्थः । इति कनधिकरणम् । (५) परायत्ताधिकरणम् । कृतप्रयमपेक्षस्तु विहितप्रतिषिद्धवैश्वद्यादिभ्यः २-३-४१. गुणत्रयोद्भवाभिभयविशेषामविशेषसन्निधीनां रुचिविशेषहेतुवं क्रमेणोप पदथति - तथा हीत्यादिना । वस्तुखभत्रविशेषरूपेति । वस्तुसन्निश्चि- विशेषरूपेत्यर्थः।। इति परयताधिकरणम् । (६ ) अंशाधिकरणम् । अंशो नानव्यपदेशादन्यथा चापि दाशकितवादित्यमधीयत एते २३४२ तत्र शरीरशुचिशब्दस्येति । श्रुतिविप्रतिषथा शरीरित्वमेवाक्षिप्य सम धीयत इति भावः ! भाष्ये न प्रतितिष्ठतीति । अनन्यस्वाधिकवयोः परस्पर विरुद्धयोरविरोधस्य अंशांशिभावेनैव सभधेयत्वादिति भावः । अपृथविसिद्धप्रकारत्वमेव वंशवम्; तन्न पृथक्सिद्धवेनानन्यस्त्रसमर्थन, प्रकरस्वेन भेदसमर्थनम्; अपृथ भावप्रकाशिक (अंशाधिक्रम २-३-६) ४९४ विस द्वावप्रकाराणां मिलितथाभयव्यपदेशमुख्यत्वसमर्थनमित्यर्थः । प्रभा- प्रभातेरिमापृथक्सिद्धांशांशिवनिर्षयेनेति । यद्यपि तदनन्यमिति सूत्रे समर्थ नीयमनन्यस्त्रं कारणत्रयस्य कार्यावस्थस्य चाभेदकम् ; न तु जगद्रक्षणोरंशांशिस्त्र- रूपम्- तथापि सूक्ष्मचिदचिच्छरीरकेण स्थूलचिदचिच्छरीरकस्यानन्यखस्य समर्थ नीयस्या अशस्वरू (शरीरवं जगत: समर्थनीयम् । तत्र च चिदचिदंशस्यांशत्वमिह साधयते ; अचिदंशस्याशस्त्रं तु अहङ"डळधिकरणे साध्युत इति द्रष्टव्यम् । भाष्ये ब्रह्मल दाशा ब्रज दासा बदोमे कितवा इति । दासाः - धीवराः; विसवः - घूकृतः। उक्थैः सामानाधिकरण्य इति । घृताध्ययनसम्पन्नः साक्षाद्विष्णुरयुते स्तुतिपरघनुपपद्यते निकृष्टसामानविकरणं तु न ब्रह्मणः स्तुतये भवति, विरुद्धत्वात् । नापि दसादीनां स्तुतये, तेषां स्तुत्यनर्हत् । नापि ब्रह्मणो निन्दयै; ब्रह्मणो नेिद्यत्वाभावात् । नापि दासदीनां निन्दायै था, असम्भवात् । तस्माद्दणः दासादिसामानाधिकरण्यमभेदस्य ताबिकयमेव द्योतयतीत्यर्थः । भाष्ये - सुषणेन भ्रमेत्ञ्यमिति । कुछणवेन अमितव्यम् , कुर्वाणमिव अझ भ्रश्यतीति नोपदिश्यत इति पर्यवसितोऽर्थः । शङ्कते - जीवनलणोरिति । मन्त्रवर्णात् २-३-३४. भाष्ये-' मन्त्रसूत्रेऽप्यंश इ िएकत्रचनमिति । मन्त्रे सूत्रेऽपि पादोंश इत्येकवचनमित्यर्थः । पराक्तेन च भेदो गृह्यत इति । इदमुपलक्षणम् पराम्दु भेदग्रहसिद्धयर्थम्, “ शक्तयः सर्वभावानामचिभ्यज्ञानगोचराः ’ इत्युक्तरीत्या शक्तयादिलक्षण. परस्परभेदः प्रत्यक्परतुरितोऽग्रस्तीति द्रष्टव्यम् । प्रकाशादिवतु नैवं परः २-३ ४५. भाष्ये - एकवस्त्वेकदेशवं शवमिति । यद्येवं विशेष्यस्यापि परमा मनोंशस्यप्रसन्नःविशिष्टवस्त्वेकदेशत्रयाविशेषात् । ततश्च जीवपश्योरविशेषत्र- प्रसन्नः । किञ्च. “ ममैवांशो जीवलोके जीवभूतः इति विशेष्यभूतपरमा- 1. भाष्ये मन्त्र इते न पूर्व-त्रय, व्यर्थात् । ननु ओक्वहुवाद बहुवचननिषेचे पाद इत्येकवचन कामयाशङ्कायामह मन्त्र इत्यादि । पाद. अंशइति पदद्वये निर्देष्टये पाद ३निर्देश. त्रिा पाइशब्दमाददैव धृतया तस्य शतत्वादिति भावः । 89 ७०६ श्रीरङ्गरामानुजभुनि विरचिता रसानं प्रत्येकदेशवं जीवस्य प्रतीयते ; न तु विशिष्टं प्रति ; ममेयस्य विशिष्टपत्रे प्रमाणाभावात् , 'ईश्वशंशत्वं हि स्वरसतः प्रतीयत इति वक्ष्यमाणस्वच । विशिष्ट विशेषणभेश इति लोकप्रसिद्धसंथा अयमेव शं इंयुपदेशवैयर्थात् । तदर्थ समानाधिः करणास्त्रस्यापि व्यथैवात् । किञ्च ‘जीवभूतः सनातनः ' इति विशिष्टजीवे अंशन्त्रकीर्तन व्यर्थम् ; ईदृशांशवस्य चिदचिरसधारण्यात् । अत एवाचितः पार्थक्येनांशुवसमर्थनपरमहिकुण्डलाधिकरणमपि व्यर्थमिति चेन्न-अंशस्वस्य नियाम्य- शेषवलक्षणशरीश्रूयनस्य इहाधिकरणे समर्थनीयस्वात् । वक्ष्यति च विशेष्यस्य प्रधानतया अंशित्वोपपत्तिरिति । अहिकुण्डलाधिकरणेऽनिलोंशवसमर्थनेऽपि म तेनास्य गतार्धता । भिन्नाभिन्नखांशप्रतिपादकश्रुतिविरोधममधानप्रकारत्वादस्मश्रित करणस्य । अतो मुखभेदान्नगतार्थता । अत एव, अत्रस्थतेरिति आशङ्करन्नः इत्यनेनापि न गतार्थता। एकवस्त्वेकदेशवं वंशावभिव्याप्यत्रैव तात्पर्यम् । अद्यत्र अपृथसिद्धत्वलक्षणमंशस्वं समर्यते, तर्हि अपृथस्सिद्धविशेषणभूतचिदचह्नदोषाणां ब्रह्मणि पस्परं चप्रसक्तेः तपरिहारार्थनाम् ‘प्रकाशादिवतु नैवं परःअनुज्ञ!- परिहारौ देहसम्बन्धात् ज्योतिरादिव ' इत्यादीनमनर्थक्यमिति चेन–अशपदश्रवण मध विशेष्यैकदेशस्वरूपांशत्वमिह विवक्षितमिति प्रायः प्रवृसां शङ्कामभिमतां. शत्वप्रदर्शनेन नरक रोतीयुक्तौ दोषाभावात् । भानुर्भानुमानिति । अत्र केचित् - यथा घटाश्रये घटे प्रयुक्त । घटधटवच्छब्दौ न तुल्याथ, एवं प्रभावरूपभावसराश्रये भानौ अयुज्यभानी भानु भानुमच्छब्दौ न तुल्यार्थं । यदि च भानुशब्दः प्रभवचन एव सन् अपर्यवसान धृत्य। जातिगुणदिशब्दवत् प्रभावंचनः स्यात्, तर्हि मवर्थप्रयथनिरपेक्षसामानाधि करण्यं स्यात् । तस्मजायादिवाचकाः शब्दाः उदहार्या इति वदन्ति । परे त्वित्यादि । जीवेश्वरसबन्धनिरूपणपरमिति किं स्वामिभृयत् सम्बन्धः ? उताविस्फुलिङ्गादिवत् इति निरूपणषरमित्यर्थः । खामानं प्रत्यंश स्वानुपपत्तेरिति । विशिष्टस्य विशिष्ट प्रति अंशत्वानुपपतेरियर्थः । वस्तुनि खातोंऽशभेदाभावेनेति । आकाशस्य तु स्वतः सांशत्वादुपहितनृपङ्कितभेद उपपद्यत भवप्रकाशिका ( अंशाधिकरणम् २३-६) इति भावः । अयुक्ताधस्थायामिति । योगरहिथदशायाभियर्थः । अनन्वयस्य उक्तुमशक्यत्वाचेति । नियोज्यस्यान्वयस्य वक्तुमशक्यचेत्यर्थः। परिच्छिन्नस्वे सति अनुपलभ्यमानस्त्रमणुत्वमिति । न स्वर्ण भरिभणवमिति भावः। अन्दः करणोपाधिकत्वानुपपत्तेरिति । इदमुपलक्षणम् । ‘प्रदीपवद देशतथा हि दर्शयति । ईयधिकरणे कायझयूट्स्थलेऽन्तःकरणभेदमभ्युपगम्य अन्तःकरणभेदेऽपि प्रतिसन्धा नस्याभ्युपेतस्यादिति द्रष्टव्यम् । गोमहिषहेमचंशित्वव्यवहाराभाव इति । ननु भूसलाधारस्वादिलक्षणमधाये विवक्षितेऽपि भूतलम्य गोमहिषादिकमंश इति व्यवहारो न दृश्यते । देवदतीदे. दण्डकुण्डल्यदेश्च विशेष्यविशेषणभावलक्षण प्राधान्यविवक्षायामपि देवदत्तस्य दण्डकुण्डलादिकमंश इति व्यवहारो न दृश्यते । द्रव्य स्वामिन्यंशस्वन्यवहारस्तु समुदायापेक्षया विभक्तद्रव्यस्यांशेन (शस्त्रेन?) एतस्वामित्रवत् । देवदतादेः; न तु स्वामित्वादिलक्षणप्राधान्यमा । तथा सति क्रयदानदि लभगोमहिष्यादिस्वामिनि अंशियध्यवहप्रसङ्गादिति चेन्न-अनशशब्दस्य शरीरमथै इति प्रागेवोक्तवददोषत् । केचित्तु -qष्टम्भकतन्तुषु, घटावच्छिन्नाकाशे युच्छिन्नपाणशकलादौ सर्चनशशब्दश्यवहारेऽनुगतं प्रवृत्तिनिमितं तदेकदेश स्वमेव । अतः चिदचिद्विशिष्टस्यैव ब्रह्मशब्दार्थतया चिदचितो- तदेकदेशतया तदंशस्वमुपपद्यते । केवलविशेष्यमीश्वरं प्रति नांशत्वम् । 'ममैवांशः ? इत्यादावपि । विशिष्टाभिप्रायेणैवांशस्वम् । न चैवमीश्वरस्यापि वषट्शत्वप्रसङ्गः अर्थैकदेशे अंशचम्यवहारदर्शनेन ब्रह्मणोऽधिकचेनांशस्वव्यवहारप्रसक्तेरिति वदन्ति । इयंशाधिकरणम् । इति दशोदनिषद्भाष्यकरैः श्रीरङ्गरामानुजमुनिविरचितायां श्रुतप्रकाशिकव्याख्यायां भावप्रकाशिकायां द्वितीययध्यायस्य तृतीयः पादः । श्रीमते रङ्गरामानुजमहादेशिकाय नमः ।। श्रुतप्रकाशिकाभ्याख्या भावप्रकाशिका द्वितीयाध्याये चतुर्थः पादः (१) प्राणोत्पत्त्यधिकरणम् । तथा श्रणः २-४-१. पृथगिति । “ तथप्रण" इत्यस्य पूर्वपक्षसूत्रभ्वादिति भावः ।। तपूर्वक स्वाद्वचः २-४,३. अदृष्टसंस्कार स्लितिकार्यदर्शनादिति । संस्कारो वासनाप्रलयेऽपि अदृष्ट संस्कारस्थितिरूपकार्यदर्शनादित्यर्थः। पैरैस्त्वित्यादि । पूर्वाधिकरणविषयशक्यः स्थेति केषु चिकोशेषु पठ्यते । तत्र पूर्वशब्दः लेखकदेषथातः “ अत्र प्राणोस्पति- वाक्यज्ञतमुदाहरणम् इति शङ्करभाष्यदर्शनात् तद्धर्मातिदेश इति लोकादिधर्मस्य पतेरतिदेश इत्यर्थः । जन्मशब्दस्येति (ततोपीति । ?) व्याहृतपूर्वसूत्रोपस्थापि [त?] परार्शसंभवे [सत्यागे ?] अनौचित्यादिति भधः । जन्मशब्दस्येति । जन्मज्ञाचक शब्दश्येत्यर्थः । इन्द्रियसमष्टद्युत्पत्तेः पूर्वमेव सिद्धतां मन्वेति । इन्द्रियसमष्टशुपतिः न्यायनिरपेक्षतयैव निश्चितेत्यर्थः । इति प्रयोपयधिकरणम् । (२) सप्तगणनिकरणम् सप्त गतेर्विशेषिताश्व २--४ भाष्ये । विशेषिताश्च ते गतिमन्तः प्राणा स्वरूपत इति । ज्ञानानि पञ्च बुद्धिश्च मनश्चेयेवं ध्रप्रहिकय विष्यि निर्दिष्ट। इत्यर्थः। भष्ये प्राण। इति] भावप्रकाशिका ( सलगत्यधिकरणम् २-४-२ } ७७९ सप्तानामेव गतिश्रवणात्, योगदशायां ज्ञानानि पञ्च मनो बुद्धिश्चेति सप्तानामेव निरोध अवणञ्च तेषामेव प्राणस्वमिति भावः । ज्ञानानीति विशेषितस्वादिति भाष्ये ज्ञानानी येतत् प्रतीकोपादानम् । ज्ञननि मनसा सहेत्यढिन ज्ञानानि मनो बुद्धिरिति विशेषित वादित्यर्थः । भाष्ये यानिमितराणीति । कचिदौ प्राणः ग्रहस्येन गुणेन सङ्कर्यन्ते, अय् अह। अष्टावतिग्रह इति। अतिग्रहा' विषयाः रागोत्पादनेन्द्रियकर्मक विषया णमतिप्रहसम् । कचिन्नव सङ्कीर्यन्ते, " सप्त वै शीर्षण्यः प्राणः द्ववचौ इति अबाबौ=ायूषम्यौ इत्यर्थः । केचिदंश, “ नव वै पुरुते प्राणाः नाभिर्दशमी " इति, कचिदेकादश, “ दशेमे पुरुते pण आरमैकशः १३ इति । अत्र आत्मशब्देन मन उच्यते । चिद्ददश, - " सर्वेषां स्पर्शान त्वगेकायन्स् "इति त्वङ्नासिकास्सन चक्षुश्श्रोत्रमनहृदयहस्तपदोपस्थपायुमाथूप । चितयदश, चक्षुश्च द्रष्टत्रयव” इत्यत्र अहङ्काराचिकाः पूर्वोक्ताः त्रयोदश प्रतिपद्यन्ते । कचिच्चतुर्दश, सप्त सप्त इत्यादिषु । हस्ता/यस्तु स्थितेऽतो नैबम २४५. भाष्ये-हस्तादीनामपि कार्यभेद आदनादिरिति । यद्यपि श्रुतयः स्वतः प्रमणसया नापेक्षिताः (तयुक्तय:१). तथापि परस्परविरोधात् नर्थतवपरिच्छेदया- लम् । न च सिद्धे वस्तुनि अनुष्ठानरूपविकल्पः सम्भवति । तस्मात् प्रमणान्तरोपनी तार्थवशेन तैयवस्थाप्यन्ते । यथा, “हूर्तेन|घद्यति, खुणावचूनि, स्वधितिनाऽवद्यति । इत्यत्र । अत्र ह्मविशेषेण हसत्रुवस्वधितीनामवंदानवमन्यसधनवश्रुतावपि सामर्थध शेन द्रवद्रव्याघदाने सुवस्य, मांसवदाने स्खधिते, पुरोडाशावदाने हस्तस्येति श्रुतेः व्यवस्था आश्रिता, तथेहापि गन्धाद्युपलब्धिपञ्चक मदनादि क्रियपञ्चकमातरज्ञानजातं चेति कार्यवशेन एकदशवभेव युक्तमश्रयितुमिति भावः । सर्वाधिकरणेषु यथापूर्वपक्षी न मन्तव्यमित्युच्यत इति । न च स्वपक्षेऽपि समानोऽयं दोषः‘अतो हस्तादयो न सन्तीत्येवं न मन्तव्यमित्यर्थः" इत्येव भाष्ये व्याख्यातस्वादिति वाच्यम् - उक्त युधानुग्राह्यशृतिप्रदर्शनर्थवेन सफछवोक्तेरिति ॥ इति सप्तगर्यधिकरणम् । ७१० श्रीरङ्गशभानुजमुनि विरचिता (३) प्रणाणुवाधिकरणम् । । अण ४ २ ४ ६. परिच्छिन्नत्वे सति 'स्पर्धात्रत्वमिति । अनुह्नीवस्त्रमियर्थ. । ननु निदाघदूनदेहस्य शिशिरहदनिमग्नानाभेः सव्रीणशीतस्पशोंपलब्धेः कथं त्वगिन्द्रिय- स्थाणुवम् ? कथञ्चोकान्तिवशेनणुचे सूक्ष्मशरीरस्यापि नाणुत्वं स्यादित्य शेवग्रह परिमाणाधन्तरभेदे सत्यपीति । कार्यमाहुर्यविशेषणविशिष्टनयोपासनार्थ मानन्त्यकथनमित्यर्थ इति । न च स्वरूपानन्यथैवोपासनार्थस्वमस्विति वाच्यम्; अनारोपितोधासनमग्भवे आरोपितोपासनस्य अन्यायस्व । श्रेष्टश्च २-४७ लङिति । ‘रुदश्च पञ्चभ्यः ’ इति ईडागमः । मद्यपि कुड्यध्येतरूपमस्ति , तथापि अनद्यतनवात् लङ् इयुक्तम्। इति प्राणाणुत्वाधिकरणम् । (४) वायुक्रियाधिकरणम् न वायुक्रिये पृथगुपशयत् २४-८. सहशिष्टिरादिर्यस्य विशिष्याभिधानस्य तदेतदेवेति संहशिष्ट्यादिनेति वक्तुं युक्तम्; न तु 'सहशिष्टचदिभ्य इति । तदुणसंविज्ञानबहुत्रीबाश्रयणेऽपि सद् शिष्टैः विशिण्याभिधानस्य च द्विवन द्विवचनमेघ स्यादित्याह अनेन बहु भृतिष्विति । अनेन बहुवचनेनेत्यर्थः । अस्यार्थस्य भाष्यकृदभिमतत्वं दर्शयति श्रुतिभेदेन सहशिष्टय इति । ननु चक्षुरादिवत् उपकरणसमर्थनेन स्वतन्त्र काश्यावृत्तिमन् भूतान्तरवशंका न व्याधर्यते, भूतान्तरवेऽपि उपकरणवसम्भवात्। यः प्राणः । वायुः’ इति झुस्या तच्छङ्कमर्थं उपकरणस्वमकिञ्चित्करमिति चेत् ने - न वयमुपकरणस्वेन भूतान्तर्वं प्रतिक्षिधामः, येनायं दोषस्यान् , तुशब्देन 1. स्पर्शवनित्येतस्थाने अनियच्छवमितेि उपलभ्यमानः दीपाठः । अस्यर्शत्वमिति च पाठः स्यात्। आइंकारिके स्पर्शाभावात् । आप्यायकमद्भ व निर्वाह्यम् । बृन्दावनमुद्रणे। प्रतीकधारणमन्यथा व्याख्याभावात् तदुपेक्ष्यम् । भावप्रकाशिक ( श्रेष्टाणुर्वाधिकरणम २-४-५) ७११ भूतांतरवं प्रतिक्षिप्यते । तत्र च, यः ‘प्राणः स वायु इति श्रुतिरेव हेतुः । ततश्च दुशब्देन भूतान्सर प्रतेिक्षिते किं तदित्याकझायां चक्षुरादिवदुपकारकमिन्युः च्यते, ततश्च वयमप्यनेनैव सूत्रेण प्रतिपद्यत इति भावः । पञ्चवृप्तिर्मनवत् व्यपदिश्यते २-४-११, भाष्ये-नन्वेवं नामभेदात्र कार्यभेदाचेति । ननु कथमस्याः शङ्कयः उस्थानम्, ‘पञ्चधा आरमानं विभज्य एतट्टणमवष्टभ्येति झुस्यनुसारेण पञ्चधा अवस्थितः देहेन्द्रियधारणदीनि करोतीति वदन्तं प्रति अस्याः शङ्कायाः अनुपन्यसनीयस्वादिति चेत्-उच्यते । संज्ञकार्यभेदसद्भावस्थान्तशफ्तावपि पञ्चधा विभज्येत्यस्य विरोधादिति शङ्काभिप्रयात् । भाष्ये - न कामादिकं मनसः तस्यान्तरमिति । कामादिक- मित्यनेन कामदहेतुर्मन उच्यत इति द्रष्टव्यम् । केचित्तु मनश्शब्देन धर्मभूत ज्ञानमुच्यत इति वदन्ति । भाष्ये - अषःनादयोऽपि प्राणस्यैव वृत्तिविशेषाः इतेि । स्थानविशेषवृत्त्यवच्छिन्नम|श इव अपानादिव्यपदेशं लभत इति भावः । ननु श्रोत्रादिनिमिताः शब्दादिविषया पञ्च वृत्तयो मनसः प्रसिद्धाः । ततश्च पञ्च- वृत्तिर्धांश एव मनसो दृष्टान्तो वरूथमिति() 'यथाभिनिवेशेन() तदा योगशास्त्र प्रसिद्धः प्रमाणविपर्ययादयः पञ्चधृतयः द्यन्त इत्याभप्रेत्य पक्षान्तरमाहं - प्रमाण विपर्ययेति । द्वितीयपक्षे दूषयति-सङ्कन्धस्यातिरिक्तत्वादिति । अत औचित्यादिति संख्याविशेषनादरे सिद्धे, कामः सङ्कल्प इत्यादिश्रुतिप्रसिद्धक्षमादिनानावृतेरेव पञ्चधृतिरिति वृत्तित्वेन ग्रहणमुचितम् ; न तु श्रोत्रादिनानावृतेरिति भावः । इति बयुक्रियाधिकरणम् । (५) श्रेष्ठाणुत्वाधिकरणम् । अणुवै २-४-१२. । तथास्य निर्वाह इति । यद्यपि, ‘ य एवमेतत् सामवेद’ इयुपासनं प्रतीयते - तथापि स यो है वा एताननन्तानुपास्ते ' इंयुपासनविधिवाक्ये 1. पतित्वे दृष्टन्त इति बक्यावतारिकाहपेण भाव्यम् । !". ७१३ श्रीरङ्गरामानुजभु नि विरचित । आनन्यकर्तनवत् समग्रस्य विधिवाक्ये कीर्तनाभावात् उदाहृनमृतौ प्राणस्य सर्वसाम्य मुक्ता “सर्वं हीदं प्रणेनाऽऽवृत मिति उपपत्तिकीर्तनात् सोपपत्तिकविभुस्त्रग्रहणस्य सबप्रप्तित्यधिकशंका सम्भवति-तथापि ‘समः कृषिया समो मशकेन समो नागेन सम एमिस्त्रिभिस्त्रिभिलकैः समः सर्वेण' इति विरुद्धपरिमणश्रवणत् उक्तन्यादेः अनन्यथासिद्धत्र . सर्वं हीदं प्रणेनाऽऽश्रु इ' मिति प्रणे सामान्यविषयसया। कथञ्चित् वैभयविषधरूपतया वा उपतिरिति सिद्धान्तः । आधिदैविकेन समष्टिरूपेण है:0pगभेण प्र/ मिन। एत भुवनान्नयते, न वध्यारिमकनेति तद्भाष्योक्तमनुवदति रैरानन्यश्रुतेरिति । समीति । समष्टिः सामान्यम् । इति श्रेष्टर्वाधिकरणम् । १६) ज्योतिराद्यधिष्ठानाधिकरणम् यतिरद्यधिष्टा तु तदामननात् प्राणवता शव्दत्, २-४-१३. जीवस्याष्याराध्यस्मादिति । आदिश्यादीनां चक्षुशध्रधिष्ठातृगां परमाम दतैश्वर्याणामीश्वत्रदार यत्र फलपत्रसत्वेन स्वातन्त्र्यमप्यस्तु, कवृक्षस्य पशयस्ता- श्रुतेः मनुष्यादिविषयत्वेन सङ्कोचसम्भवेन स्वतन्त्र्यश्रुतेर्बाधनायोगादिति भावः जीचस्योपादानं दृष्टान्ततयेति मन्तव्यमिति । नन्वन्यादीनामपि जीवरूपतया परात्तु तच्छूतेः’ इयस्य विषयतयाः सिद्धत्वात् प्राणवते दृष्टान्तवमभन्यादीनां दाटुतिकवमिति उपत्रश्च कथं सिद्धयतीति चेन् -- सस्यम् - अयादीनां मह महिभशलिम परमात्मायतकर्तुममनपेक्षितमिति शङ्कायामन्यदिविषये सम्भवादिति भावः । केचि ङ- वस्तुतस्तु इदं तस्यैव सरणर्थम् । अत एव संज्ञमूर्यधि करणभध्ये, स्थिरीकरणाय सारितमितीत्याहुः । तस्य च नित्यत्र २–४-१४. भाग्ये -परमात्माभिहितत्वस्य नित्यत्वादिति । पूर्वसूत्रे तदाममना । भवतीति यद्भवनं प्रतीतम्, तदेव परमात्माधिर्नुिभवं तस्येति तच्छब्देन परामृश्यत इति भlaः ॥ इति ज्योतिराद्यधिष्ठानाधिकरणम् । भावप्रकाशिक ७१३ (७) संज्ञामूर्तेिक्तृप्तयधिकरणम् -- -- मूर्तिक्ट्रप्तिस्तु नियुत्कुर्वत उपदेशात् २-४-१७. देवानामपीति । जीवदृष्टान्तेनेति शेषः । देवभ जीवदृष्टस्तेन परयत प्रवृत्तवनिर्णयेनापि जीवनी परायतह् नृपं स्थिरं भवतीति मत्वा तदेव दृष्टान्ततया सरितमित्यर्थः । दृष्टान्ततया सूचनस्य संप्रतिपतिसूचनार्थवत्। पेटिझसङ्गतिरिति । पेटिया सङ्गतिरित्यर्थः; न तु पेटिकयोः सङ्गतिरिति ; संज्ञामूर्यधिकरणम्य एवेन पेटिकत्वसम्भवत् । लयो हेतव इति । पाठक्रम-अण्डान्तर्वै त्रिवृःकरण प्रदर्शन अन्नावित्रिधृकरणश्रुतय इत्यर्थः । भष्ये - प्रविशतिलक्षणिकः स्यादिति । प्रवेश्येदयेवं णिजर्थलक्षणा स्यादित्यर्थः । भाष्ये - जीनसमष्टिविशिष्टेनाभनेति । जीवसमzविशठेन रुपेणे त्यर्थः । ‘मृदामको घटः" इत्यादौ आत्मशब्दस्य स्वरूप-रत्नदर्शः त् । ततश्च व्यपदेशिवद्भवेन स्वरूपस्य भिन्नत व्याकं रक्षणं स्नेन वैरूस्न भि धानत् तृतीयोपपद्यते । नवेवं जी शब्दस्य जीवपत्रपस्वभश्रित्य आम शब्दस्य शरीरपरत्वं किं न स्यादिति चेत्र-दा । क्व। अस्ययास्त्र स्य: । नन्वेत्रमपि जीवशरीरकेण मयेति आरशब्दस्य प्रयगर्थ-त्वं किं न स्यादिति चेत्तदा। व्याकरण के र्तरि सिङ7ऽभिहिते अनभिहिताधिकारविहिततृतीयानुःपतेः। ननु स्याङ्गणव हूँरभिधानेऽपि ! बेहे तुंरमभिधाः त् तृती५५६ ते, अना ति इति पर्युदासपक्षाश्रय9 |त्। अत एवानभिहितसूत्रे, द्वयो क्रिययो. करकेयतरेणभिर्हिते विभक्ॐयभावप्रसङ्ग इति वार्तिकेन, सदे आस्ते इत्यते, " सदिक्रियाया अस्त क्रियायाश्च एकमधिकरणं न सादारब्धम्; तच्चान्यतरेण स्त अस्ययेन धआऽभिहितम् ; प्रसीदन्यस्मि कति हि प्रासादः । तत्राभिहिते कारके न भवतीत्युच्यमाने सप्तमी न स्यात् " इति प्रतिषेधपक्षाश्रयणेन शङ्गमुत्थाप्य, ‘न चान्यतरेण अनभिधानही ’ इति असिक्रियाधिकरणशक्तेरुपरितनभात्ययेन यदभिधनम् , तॐथा च समी भी ट्यतीति नायं दोषः प्रसज्यत इति पर्युदसश्र णेन परिहारो बर्णित इति चेत् 90 ७१४ श्रीरङ्गणमनुमुनिर्विरचित एवं तर्हि, ‘अहं भुक्त। व्रजामी' ति प्रयोगप्रसङ्गः, तथ, ‘पत। भुज्यत ओदनः इत्यत्र भुजिमल्ययेनाभिहतेऽप्योदने भययेनन्नभिधानमश्रिस्य द्वितीयप्रसङ्गः । तदयमत्र वैयाकरणनिष्कर्षः - ‘अहं भुक् प्रज्ञांनी 'त्यत्र अहमर्थस्य युगपदु भाभ्यां भोजनव्रजनक्रियस्यामपि न शब्दोऽन्वयः । किं तर्हि ? व्रजनक्रिययैव प्राधान्यत् , आर्थस्तु भोजनक्रियायाभम्ययः। अतः शब्दव्यापारापेक्षायामभिधानमेघ; न त्वनभिधानमपीति नाहंशब्दत् तृतीयाप्राप्नोति ? तथा, ‘पौदनो भुज्यत इत्यत्रापि ओदनस्य भुजिनैध शब्दोऽन्वयः; सन्निधानातु वचनात्रयः । केवळब्दव्यापारनिरूपणे तु किष्टिकः पक्तैौदनो भुज्यते, उत ओदनमेवेति द्वितीया न भधिष्यति । ‘प्रसादे आस्ते ' इत्यत्र तु प्रासादस्य प्रसदनाSSत्रमक्रियाभ्यां शकुंद एवाधीयः । पदर्थदशायां घञ्प्रातिपदिकेन प्रसदनाधिकरणतयऽम्बितस्यैव ह प्राप्तकर्तृव्यस्य घावयार्थदशायाम् आसनक्रियाधिकरणवेनाप्यन्वयः । अतः तन्न शब्दव्यापारापेक्षयैव अनभिहितासन- क्रियाधिकरणशक्तयश्रग्रनमपि प्रासादस्यास्तीति तल सप्तयुपपत्तिरिति । कैयंटस्सु-स्वामीप्रमीण(?) (स्वामिप्रवीण)() माश्रित्यक्षमल्ययस्य भावार्थवत्। ‘पक्तौदनं भुक्ते देवदत:, 'क्लौदन भुज्यते देवदत्तेनेति प्रत्ययेन 'कर्तृकर्मणोरन- भिधानात् तृतीयद्वितीये कुतो नेत्याशङ्कय, आख्यातादिपदवाच्या क्रिया विशेष्यत्वात् प्रधानम्, इतरा तु विशेषणवादप्रधानम् । तकियासधनयोरपि शयोः तर्फको गुणप्रधानभावः । तत्र प्रधानशक्त्यभिधाने गुणक्रियाशक्तिरभिहितवद् प्रकाशते, प्रधमनुरेवित्वात् गुणानां प्रधानमुखप्रेक्षिद्क्षत् प्रथक् तद्विरुद्धस्त्रकार्यारम्भाभावादिति समादधे । एवं सति उभयमपि शब्दे युगपदद्वयेऽपि न दोष इत्यलं विस्तरेण । तस्मादनेन जीवेनास्ममेत्यस्य न मयेत्यर्थः; अपि तु स्वरूपेणेत्यर्थः । तथा व जयपदेशिवद्भावेन भेदत् तस्य च करणत्वात् तृतीयोपप:ि । अत एव श्रीवेदान्ताच वैविकरणसारवश्याम् । “तेनेशस्तद्विशिष्टस्वकरणाकतयाऽनुप्रवेशेऽपि कर्ता’ इति करणत्वमुक्तम् ॥ , ‘कर्तृकरथोt [२सिधानात द्वितीयतृतीये’ इत्युपलभ्यमान पाठः । भावप्रकाशिक (संशमूर्तिमधिकरणम् २-४-७) ७१४ मांसादि भौमं यथाशब्दमितरयोश्च २४१ भाष्ये - ‘अभमशितं त्रेधा विधीयत ’ इत्यत्रेयादि । एवं छान्दोग्ये भूयते - अन्नमशिंते वेध! विधीयते । तत्र यः स्थविष्ठः भागः तत् पुरीषम् यो मध्यमस्तन्मूसम्, योऽणिष्टः तन्मनः आधः पीत: वेध विधीयन्ते तमसां यः स्थविष्ठो धातुः तन्मूत्रं भवति । यो मध्यमः, तल्लोहितं भवति, योऽणिष्टः सः प्राणः । तेजोऽशितं त्रेधा विधीयते तस्य यः स्थविष्ठो वातु सदस्थि भवति । यो मध्यमः, स मया । योsणिष्ठः स वा । अन्नमये हि सम्य मनः । आपोमयः प्र0 । तेजोमयी वाक्"इति। कारणानुविधायित्वेनेत्यादि । त्रिवृकरणेन पृथिव्यप्तेबांसि कार्यकारणाभात्रमा पनि स्थूलार्पणीयांसि । अतः त्रिवृकृतेर्षि ततद्भुतांशानां स्थकारणानुगुण्येन स्थूळवणुचणी घस्वनि स्युः । तस्मात् अन्नमशत 'मियादि बाघये त्रिवृत्करणप्रदर्शनपरं चेत्-स्थविष्ठं पुरीषं प पार्थिवम् , अ मांसमष्यम्, अणीयो मनश्च तैजसमापन, सथा द्वितीयपथीये मूत्रे पार्थिवं लोहितमष्ये प्राणः तैजस' इति स्यात्, तृतीये पर्याये अस्थि पार्थिव आप्यं मज़ा तैसी वः इति स्यात्, ततश्च यत्, 'अन्नमशतं त्रेधा विधीयते' इति पूरीषभसमनसां पार्थिववमुक्तम् , यच्च आषः पीतः त्रेधा विधीयन्ते ’ इति सूत्रशोणिप्राणानमाप्यवमुक्तस् , यच्च ‘तेजोऽशितं त्रेधा विधीयते ’ इति अस्थिमज्जायची तेजस्वमुक्तम् , पुनश्च

  • अन्नमये हि सोय मन आपोमयः प्राणः ' इति यत् मनःप्राणयोः पार्थिशखप्य-

त्वमुक्तम्; तत्र सर्वे विरुद्धघेत । अतो नात्र त्रिवृत्करणप्रकार उपदिश्यते । यत्तु अण्डान्तर्वर्तिषु अन्यदित्यादिषु त्रिवृत्करणप्रदर्शन तत् सम्बोध्यस्य श्वेतकेतोः बुद्धि संव/दार्थम्; न तु ततैव त्रिवृत्करणमिदम्प्रथमतया प्रवृतमिति बोधनार्थमिति । ननु सिद्धान्ते बिम्बप्रतिबिम्बभावयोरैक्यात् कथं तद्विरुद्धमुच्यत इत्यस्वर सादह- छायया आदर्श इति । तृतीयसन्त्रेण अनुपपत्तिविशेषपरिहारायेति । इदमन्नस् , इमा आपः, इदं तेजः इति विशेष्यव्यपदेशहेतुमुतसूत्रेण कीर्तयिष्यन् । तदुपयुक्ॐसग्रा ‘अक्षमशितं त्रेधा विधीयते " इति श्रुतिमतिपन्नमेवार्थ ‘मांसादि भौमश् ' इति सूत्रेण कीर्तयतीयर्थः । वाचस्पयुस्तिमाह –मनस आहङ्कारिक त्वनित्यवयोरिति । इदमुपलक्षणम् । वचोऽपि द्रष्टव्यम् । सांख्यैःवायनसयोः ७१६ औरङ्गरामानुजमुनिविरचिता द्वयोरपि आहङ्कारिकत्वस्याभिधानात् । वाचस्पतिपक्षे च सूत्रस्यायमर्थः - मांसादि भौममित्येतत् दृष्टान्तार्थम् । यथा मांसादि भौमं भवति, एवं वामनसी अपि तैजस भौमे इति । इति संज्ञमूर्तिलयधिकरण्यम् | इति दशोपनिषदंष्यकरैः श्रीमद्रामानुजमुनिभिर्विरचितायां थुप्रकाशिकाख्यमव्यय भावप्रकाशिकायां द्वितीयाध्यायस्य चतुर्थः पादः - * !-- ॥ श्रीः ॥ श्रीमते रङ्गरामानुजमहादेशिकाय नमः । श्रुतप्रकशित्रव्याख्या भावप्रकाशिका तृतीयाध्याये प्रथमः पादः (१) तदन्तरप्रतिपत्यधिकरणम् । - --- तदन्तप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् ३-१-१. भाष्ये तदुद्धर्षणयहेतुभिरिति । प्रथमाध्यायधुदुर्द्धर्षणचहेतुभिरियर्थः । अनेन च द्वितीयाध्यायार्थस्य प्रथमाध्यायशेषध्वं रूपितम् । अत एव द्वितीय ध्यायार्थः तृतीयान्तपदथ निर्दिष्टः । ‘सहयुक्तेऽप्रधान ” इति हि स्टुतिः । इदानीमिति व्याख्येयं पदम्। विषपिचिता क्रियत इत्यर्थ इति । प्राप्तेरप्यनुभव रूपनया उपामनप्र.प्त्योः तृतीयचतुर्थाध्यायप्रतिधयोः ब्रह्मविषयकतया विषयि- चिन्तात्वेन क्रोडीझरो युक्त इति भावः । भाष्ये लोकान्तरेषु सञ्चतो जाग्रत भावप्रकाशिक (सदन्तरप्रतिपयधिकरण्यं ३-१-१) ७१७ इति । लोकान्तरेषु सञ्चरतो जगते दोषा इति वैशम्पादॐ उसः । अत एव हि। संध्याधिकरणे, “एवं कर्मानुगमनागभन्जन्मदियोगेन जागते जीवस्य दुःखित्वं ख्यापितम्" इति भाष्यकारः यथमेव वक्ष्यति । परैश्च, “यस्य पूर्व सन् पदे जगद वस्याथ इहलोकपरलोकसञ्चार उक्तः, तस्यैव जीवस्य अवस्थाभेदः स्वयंज्यो तिष्टसिध्र्यार्थं प्रपद्यत इति तत्रैवाधिकरणे उक्तम् । भाष्ये खषत इति स्वभावस्थस्य ग्रहणम् ; सुषुप्तपदसमभिव्याहरिण गोखलीवर्दन्यायात् । सुषुप्तस्येति भूतत्वमविवक्षितम्; अलावैरूप्यय सुस्त इति शत्रन्ततया निदैले कर्तव्ये निष्ठन्ततया निर्देशः, "तत्रैतत् सुप्तसमस्तः संप्रसन्नः स्वप्नं न विजानाति," "यदा सुषुप्तः स्वप्नं न कथश्चन पश्यति " इस्यादिश्रुतिनिर्देशाभिप्रायेणेति द्रष्टव्यम् । कल्याणगुण(कर त्वश्वेति भाष्यानन्तरमितिशब्दः अध्याहर्तव्यः । स च प्रकारवचन:। तRGश्च उभय लिङ्गस्वम्, सर्वसामरवम्, फलमदत्कमित्येवंरूपोऽर्थः प्रतिपाद्यस इति । एवं च प्रतिपाद्यत इति एकवचनस्य बहुवचनान्तदोषशघ्नन्धयेऽपि नानुपप:ि। केचिहूं, आदिज्ञटुडवः, कर्मणो रोमन्धतपोभ्यां वर्तिचरोः, भृशादिभ्यो भुथच्व्यच्वेः इत्यादिवत् प्रत्येकमभिसंबन्धादेकचनं समर्थयमानः सवतरफळपदद्वयोरपि कल्याणगुणाकरवान्तर्भावं मन्यमाना इतिशब्दाध्याहरं न भसृषिरे । - ननु पूर्व द्वकार्थानुक्रमण एव निरस्तनिखिलदोषगन्धस्यापरिमितगुणसागरस्य प्रतिपादितवानिघनत्, "परस्य चक्षणः तद्रहितता। कल्याणगुणकरत्वञ्च प्रतिषधत इति भण्यमसंगतमिति चेत्-उभयलिङ्गपादस्य तद्दद्यार्थत्वेन अवैयथ्याददोषः । ननु लोकान्तरे सञ्चरतो जीवस्य दोषः प्रतिषाधन्त इति यदभाषि, तदभ्युपगम्यते । प्रथमे पादे तथा प्रतिपादनत् । तथा हि--प्रथमे त्वदधिकरणे संसारदुःखयतनस्य भूतेन्द्रियसंघातरूपय सूक्ष्मदेहस्य इह परत्र च गतागतयोरनुवृत्तिरस्तीति निऋष्यते; तत्रैव, ‘भात वाऽनात्मवित् --'इति सूत्रेण देवभृत्यभावमवलम्ब्य तत्प्रयुक्तक्लेशकरम्श्चि तस्य स्वर्गभोगानुभवस्य प्रक्षीणत्वं सातिशयत्वं चविष्कृतम् । द्वितीयधिकरणे सूक्ष्म देहस्यापि कारण था सकलसंकालेशनिदानस्य कर्मबन्धस्य मुक्तिर्यन्तमनुधृतिर्न रूपयिष्यते, तत्रैव स्वर्गभोगस्य क्षयिष्णुवं च कृत्यय इति सूत्रभागेन दर्शयिष्यते । एवभनेकदोषदुष्टस्यापि स्वर्गभोगजनके यगादिकमपि याधीवकर्तध्यक्षनसंख्या ७१८ श्रीरङ्गरामानुजमुनिविरचितः बन्दनादिविहितानुष्ठाननिषिद्धपरिहरू मधहुविधक्लेशसाध्यसातचारसापेक्षवाद दुिष्कर मिति ‘चरणात्’ इत्यादिसूत्रैः प्रफुटीकरिष्यते । अरिष्टदिकरिणां तु, ग्रामं गच्छन् वृक्षमूलभ्युपसर्पतीति न्यायेन्नापि स्वर्गप्राप्तिर्नास्ति, यमसवने रौरवादिषु च भूथान् यासनानुभवः, कीटदिजन्मप्राप्तिश्चेति तृतीये वर्णयिष्यते । चतुर्थे स्त्रगद रोहतां आकाशदिभावश्रयणात् तदभिमानिदेवतानामिव आकाशादिशरीरधप्रयुक्तः कियान् दिव्यभोगानुभवोऽस्तीति शङ्कराय आकाशादिषु संश्लेषमात्रमिति वर्ण यिष्यते । पञ्चमे चिरमचिरं वSत्रस्थानमित्यनियमनिशसभ्याजेन नीत्यादिषु सुखभोग रहितमिति चिरावस्थानं दृढीकरिष्यते । तेषु चावस्थानं तत्तदभिमानिजीवमना चेत् , तल्लवनर्थन्दमेव स्यात्; ततश्च नातिहेएवं सिद्धयेदिति अतिर्हथसिद्धयै तेषु संश्लेषमात्रमिति प्रदर्शयिष्यते । स संश्लेषः तेषां शोषणकुसुमवस्थापनवहननफली. करणपाकभक्षणादिवशासु अनुवर्तमान पितृवीर्यारभन परिणामपर्थतः; पुरुषभक्षण- विषप्रयमनापनेषु त्रीवादिषु सं लघुनामनुयायिनां तेषु संश्लेषस् त्रीवादिपरिणामान्सर परस्परक्रमेण यथा कथंचित् पुरुभक्षणविषयत्वमप्यनन्तरं तेषां सीयमन परिणामंपर्यन्त इति रेतसिक्सूत्रे संसूचयिष्यते । तथा पुरुषवीर्यानुप्रवेशेऽपि योषितमप्राप्य तेषां न शरीरलाभः । तद्वीर्यं एदि ऊध्र्वरेतसाम्, वैध्यादिषु प्रवृत्तानां वा स्यात् । तदा तद्वीर्यपरिणामान्तरकमेण पुनरपि पुरुषभक्षणविषयवं प्राप्य सद्वीर्यसंसक्ततया ऋतुमतीनां योषितां गर्भगोलकं श्वेशानन्तरमेव केचिज़न्मनि भोग. श्रयस्य भोगमोक्षोपयोगिनश्च शरीरस्य लाभः, तथा, “स उल्बावृतो गर्भा दश मसन् अतः शयिल् यावद् व्याप्य अथ जायते"इति मतुः कुक्षौ मूत्रपुरीषवातपित्तश्लेष्मादि पूर्णे तदनुलिप्तस्य गर्भस्यश्वशुचिपटधूतस्य लोहितरेतोशुचिबीजस्य मातुरंशतपीत रसानुप्रवेशेन विवर्धमानस्य निरुद्धबशक्तिवीर्यतेजःप्राश्चेष्टस्य शयनम् , ततो योनि द्वारेण पीड्यमनस्य कष्टतरा निंस्कृतिर्जग्मेति, ‘योनेः शरीरम्" इति सूचयिष्यते । अत एव ‘तस्मात् जुगुप्सेतेति पञ्चप्रीमतिवचनानन्तरं श्रूयते । ततश्च युकमिहामुत्र च सञ्चरतो दोषाः प्रतिपाद्यन्त इति । जागराद्यत्रस्थस्य तु दोषः प्रतिपाद्यन्ते इश्येतत् न युज्यते, कफपि तास्ववस्थषु दोषप्रतिपादनात्। इहामुत्र च संचरणं जागरावस्थस्यैवेति आगरावथदोषप्रतिपादनस्य वैराग्यपादे फलितस्वेऽपि स्रष्नाद्यबस्थस्थ दोषप्रतिपादन भावप्रकाशिका ( तदन्तप्रतिपयधिकरणम् ३-१-१) ७१९ पराधिकरणस्यादर्शनात; ; संध्ये सूटिंगह ही " यद्यधिकरणानामुभयलिङ्गपदगता नमत्यथर्यःआप्नपदार्थधूवसुषुप्तविघ्न्याधारवादिपरमारममहामहिमप्रतिपादनपश्येन स्वप्नाद्यस्थादोषप्रतिपादनपरस्वाभामदित्यःशंका निराकरोति लोकान्तरेष्वित्यादिना फलिताः तेन ग्रन्थेन। अयं भावः- संस्याद्यधिकरणेषु स्पायवस्थानिरूपणस्य स्रन्तीयभय नाहमत्र भोग्यं पश्यामि ; नाह खवयमेनं संशयात्मनं जानाति अयमहमस्मीति, नो एवेमानि भूतानि, विनाशमेवापीतो भवति , नाहमत्र भयं पश्यामि " इति प्रजापतिविथोदितदोषसंसूचकांव , “ पशभिध्यानसु तिरो हितम्, -देहयोगाद्वा सोऽपीति स्थमवस्थायां वैदेहसंबन्धःषीन-अपहतपाप्मत्वादि तिरोधनवर्णनाच्च परमाममहिमप्रतिपादनपरेभ्योऽधिकरणेभ्यः स्वन|यवस्थस्य दोषः फलन्तीति { प्रथमाधिकरणस्य संशथमाहेति । अत्रयात्रयविभावे षष्ठी । कि श्रद्धादिशब्दैरिति । आदिपदेन समवृष्ट्यादयो गृह्यन्ते। पितृयाणेन पथा निवर्तने एष सोमोजेति समशब्दस्येति । निवर्तनं सञ्चरणम्, 'अथैतमेवा ध्मानं पुनर्निवर्तन्ते । इयरभ्यैव निवृत्ते: प्रतिपादयिष्यमाणत्वात् । अत्र निघर्तन इति अपादाने ल्युट्। तEञ्च पितृयणेन पथा यस्मात् खुलेकात् निवर्तन्ते, तत्र विषये एष सोमो राजेति समशब्दस्येत्यन्वयः । अयमर्थः- "आकाश चंद्रमसम्, एष सोमो राजा तद्देवनभग्नम् ; तं देवा भक्षयती' ति पितृयाणामाश्रयस्थसोमशब्दस्य यत् सोमदेहविशिष्टजीवपरत्वम्, ठेत्, “ तसिनेतस्मिन्ननौदेवाः श्रद्धां जुह्वति । तस्या आहुतेः सोमो राज संभवति ” इति पूर्वप्रवृत्पञ्चाग्निविद्यवाक्यगतस्य सोमशब्दस्य सोमदेहविशिष्टपरतामवगमयति, उत नेति श्रद्धामि(हृत्यनंतरखमध्यस्थसम शब्दस्येति। श्रद्धां जुहुतीति वlवयानंतरं यत्, 'तस्याः आहुतेः समो राजा। संभवती' ति वाक्यम्, तत्रस्थभ्येत्यर्थः। भाष्ये भूतसूक्ष्माणां सुलभत्वादिति । भोभयभोगोपकरणभोगस्थानव भोगायतनानामपि शरीराणां तन्नरथैरेव भूतैरष्टरैः आरम्भसंभवात् न तदर्थ इतो भूतसूक्ष्मानयनापेक्षेति भावः । भाष्ये रंहति गच्छतीत्यर्थ इति । रहि गताविति धातोः निष्पन्नत्वादिति भावः । ननु भूतसूक्ष्मपरिंष्वङ्गपरप्रश्नप्रतिवचनमत्रस्यैवोभ्यसनीयतथा अर्चिको ७२० श्रीरङ्गरामानुजमुनि विरचिता पन्यासाचांगल्यमित्याशंक्याह प्रश्नप्रतिवचनभ्यमित्यादिना । अत्र प्रश्नप्रति- वचनाभ्यामिति सूच्यते । न हि, " बेथ यथा पञ्चभ्यामाहुतावापः पुरूवचसो भवती ' ति भूतसूक्ष्मसंपरिष्वङ्गपत्रदनानन्तरं संपरिष्वङ्गपरं प्रतिवचनं दृश्यते । ( * यामेव । कुमारस्यान्ते वॉचमभाषथाः, तमेव मे ही " ति गौतमकर्त्तकपक्षान्तरेण व्यवधगात् । “इति तु पञ्चम्याच हुतवापः पुरुषधेचसो भवन्ति" इत्यस्य प्रथमराज कर्तृकमतिधचनस्य, ‘वेध यथा पञ्चयामाहुतौ"इति पाञ्चाय्राजकीय गैौतम्भन व्यवहितप्रश्नस्योतरवसंभवत । एवं हि तत्र श्रूयते, श्वेतकेतुमारुणेयं पाञ्चाल- रजः प्रवाहणः"वेत्थ यदितोऽधि प्रजाः प्रयन्तीति कर्मिण्यं गन्तबग्रदेशम्, “बेथ यथा पुनराधर्तसा” इति पुनराद्याद्विप्रकारम्, “बेथ फ्योर्देवयानस्य पितृयाणस्य च व्यावर्तन ।' इति देवयानपितृयाणयोः व्यावर्तक|कारों - " वेत्थ यथाऽसौ लोको न संपूर्यत” इति अमुष्य लोकस्य प्राप्तम् , ५ वेत्थ यथा पञ्चयामाहुतापः पुरुषवचसो भवन्ती " ति पञ्चभ्यामाहुतदपां पुरुषवचस्त्रञ्च पप्रच्छ । स तावदिमान् प्रश्नान् प्रतिलुभजानन् स्वपित्रे ’वेदयत् । सोऽपि च अजानन् तमेध पावल । जं यामेव कुमारस्यान्ते वाचमभाषथाः तामेव मे ब्रूही' ति पप्रच्छ । तस्य हि प्रश्नस्य, " इति तु पञ्चभ्यामद्भुतापः पुरुषववसो भवन्तीति पाञ्चालराजपुतिधचनममितीमां मन्दशश्च निंघर्तयितुम्, "इति तु पञ्चम्याभहुतधाप”इत्यदिप्रतिवचनानां पञ्चलराज कर्तृकाणां पञ्चानां पाञ्चालरजकर्तुमश्नपञ्चकव्यवधानक्रमरूपतां दर्शयतीत्यर्थः । यामेव कुमारस्यन्ते वाचमभाषथाः’ इति गौतमप्रश्नस्य पाञ्चालराजकर्तुकपञ्चमश्य भिन्नस्वेन तद्भिन्नत्वनुपपतेः। यद्ययं प्रश्नः भिन्नः स्यात्, तदा एकमेव प्रतिवचनं स्यात् । अतः प्रतिवचनपञ्चकदर्शनात् पश्चालराजकर्तुकणमेव पञ्चानां प्रश्नानामुत्र अवसीयते । अतः [एव थामेव]कुभरस्याःते बचमभाषथ। इति गौतमप्रइनस्य पाश्वलपट्नाभिन्नस्चत् प्रश्नप्रतिवचनयोः अव्यबधानपक्रमः सिद्धः। न स्थल, पञ्चानां प्रर्दन|नां क्रमेण प्रतिवचनानि प्रथभम्य प्रथमं द्वितीयस्य द्वितीयमित्येवमिति भ्रमितव्यम् । न अत्र प्रश्नक्रमेण प्रतिवचनानि प्रवृत्तानि, अपि तु, ‘वेत्थ यथा पञ्चम्यामाहुतौ' इति पञ्चमस्य प्रश्नस्थ, ‘इति तु पञ्चम्यमाहुतै'इति हि प्रथमतः प्रतिवचनं दृश्यते । न च प्रश्नप्रतिवचननमनन्तर्यपः क्रमो भ/ध्ये न दर्शित भावप्रकाशिका (तदन्तरप्रतिपयधिकरणम् ३-१-१) ७२१ इति चोदनीयम् ; इममर्थं पप्रच्छ ; प्रतिधृषेचे श्वेति भण्यप्रभयेन नश्नानां प्रतिवचनवख्यापकेन तदनकार्यस्य व्यपनात् . होतव्यद्रख्याकांक्षायामिति । यद्यप्यपां पुरुषत्रयस्थविशेसिभवनक्रिया संबन्धमात्रं शब्दम् , तथष्याहुतीनां द्रक्ष्यकांक्षायां सन्निधानेनाऽऽप एव द्रव्यखेन संदध्यन्ते । अतश्च अपां पञ्चम्यामाहुसै, त.सामेवायां पुरुषाकरेिण भरि में वेत्थ किमिति प्रश्नवाक्यार्थः पर्यवस्यति ॥ १ च अपां सन्निहितत्वेऽपि त' त्रिधेः पुरुषवचस्त्रविशेषितभवनक्रियान्वयार्थतया अभ्यार्थसन्निहिताभिः अद्रेः अ हुतीनां । न विशेषितत्वं संभवत । न हि, ‘अश्वेन गच्छति, श्वेतेन पटेन प्रावृतः'इत्युक्ते पद्यर्थसन्निहितेन तेनथोऽपि विशेष्यत इति वाच्यम्। -समक्ष यां अःयार्थसनि हेनस्यापि अन्यविशेषरुमसंभवत् । 'मूलतः शाखां परिशस्य वेषं करोती' त्यल्ल परिवासनपादानतयान्वितश्र मूलत इत्यस्य उ५वे भणं करोतीत्यत्र साओंक्षेणाप्यन्वितस्वस्य प्रयुक्तलक्षणे दर्शितन्वदिति भावः । ययग्नेस्थ। श्रद्धेर। ननु यथान्तरस्त्रयेऽपि प्रथमेऽग्नौ भुगं श्रद्धां परित्यज्य स्वास्थ संनिधिमात्रमवलम् आो होम्यस्वेन परिसरप्यन्त ३स्ये त् कथमिति चेत् असतानविरोध्युक्रममतप्रश्नवद् । एवषो होम्यस्त्रस्य निर्णग्रभत् । उ५संदरे, ‘इति तु पञ्चम्यामहुव५: पुरुषवचसो भवन्ती' त्रापि तथैव प्रतीतेः । वाक्यान्तरस्था था श्रद्धा प्रतिवचनलक्थमध्यस्थ। , अशब्द मध्यवचनः, मध्येऽपि तत्कार एव उपपादितः “ इति ग्रन्थकृतैव, ‘प्रथमेऽश्रवणात्’ ,त्य च वक्ष्यमाणक्षन् । . ततश्च संदशन्यायेनोपक्रमाधिक णन्यायेन च तदनुगुणdथैवामानं लभतेन तद्विरोधेनेत्यदोषः । परिणमस्यायोग्येति । इदमुपलक्षणम् - आतमधर्मपायाः श्रद्धायाः आरभतो निष्कृष्य हे भासंभवच्चेष्टपि द्रष्टव्यम् । ए. त् ,र्वम् , '" प्रमेऽ. श्रवणादिति चेन्न त एव ॐ (पश्तो:’ इति सूत्राभिप्रेतं ततैवपन्थसनीथम्, प्रतिपत्रुि- संक्यानगतावेक्षणन्यायेन इहोपाळ(भ्यस्त ?)मिति द्रष्टन्यम् । प्रश्नमतिधचना भ्यामिति । प्रश्नयोर्निरूपणे प्रश्ननिरूपणे , ताभ्याभिन विग्रहो श्स्यानाम् ( निर्वापित ) इति भावः । 91 ७२३ श्रीरङ्गरामानुजमुनिविरचित मकवच भूयांस् ३-१-३. शंकग्रन्थस्थपरिष्वङ्गशब्देनेति । अस्य पूर्वेणान्वयः । कथ परिष्क इति शंकायमाह यात्मकखादिति भाष्यग्रन्थेन असमकवत् परिष्वङ्ग इत्यभ्यो दर्शित इति भावः । प्रणगतश्च ३-१-३ अत्रान्तरसाध्यान्वयव्याकृत्यर्थमिति। भूयस्यादित हवंशस्य यन्न साध्यम् केवळनामष श्रवणमुपपद्यत ' इति - तदन्वयव्यावृत्यर्थमित्यर्थः । अभ्यादिगतिश्रुतेरिति चेन्न भाकस्वा ३-१-४: औषधिवनस्पतिषु चाप्ययरहितैरिति । मृतरय लेन्नां केशानां च उप्लुयोध्नुय औषधिघनस् तिषु अप्प्रयदर्शनादिति भावः । लोमभिमानि देवता इति । अग्निर्वाग् भूत्वा मुखं प्राविशत् , वायुः प्रणो भूस्वा नासिके प्राविशत् , आदित्यः चक्षुरैव अक्षिणी प्राबिः त्, दिशः श्रोत्रं भूव कलौं प्राविशत् , ओष धिवनस्पतयो लेमानि भूवा व प्रविशन् इत्यादिवाक्यपर्यालोचनया ओषध्यम मानिदेवतानां लोमाभिमानिदेवतानेव धृवथ सिद्धम् । ततश्च, 'ओषधीर्भनि वन स्पतीन केश"इति वृहदयवाक्यस्यापिलोमभिमानिदेवता ओषध्यभिमानिदेवता स्वप्प्रयो नर्म तदभिमन्तृवरूपसन्नियन्तृवधरित्यागः इत्यर्थः समाश्रयणीयः, एवं वागदिष्वप्युपपद्यत इति भावः । नन्यभ्यादीनां भरणकाले वगाद्यभिमाभि- स्वपरित्यगे प्रणनामुकान्तिगतिः चन्द्रसंवादादिर्यापापि न सिढ्यति । ततश्च, प्राणगतेश्चेति सूत्रसामञ्जस्यं परितः प्रकारान्तरेण सूत्रसामञ्जस्यमेवं दृढोकृतं स्यत् । ततश्च वागादीन्द्रियाणां प्रियमणानुपकारकत्वेन असस्करपल्वेन अपीतसाहयत् वागादिरपीत इत्युच्यत इयुषचराश्रयणमेव ज्याय इति चेत् नियमणीबं प्रति वागादीनमुपकारविशेषादकानुकूलाभिमानविशेषपरित्यागस्यैव विवक्षितत्वात् । न च भाक्तधश्रयणेः अविशिष्टे अमझपनेन अपीतमदृश्यात् भाक्तवमिति परोक्तं किमितिं नमश्चीयत इति । वाच्यम् - शरीखचिशब्दानां शरीरिपथैस्सवस्य सिद्धतया बागादिशब्दानां तद्देवतापरस्वस्य संभवात् तत्राप्ययभूतेभावप्रकाशिका ( तदन्तरप्रतिपत्यधिकरण ३-१-१) ७२३ रभिमानविशेषपरिस्याममात्रेण कथञ्चिदुपपतिरस्तीति सदपेक्षया ज्यायस्यमिति भाष्यकारःभिप्राय : | अमृतवदिति चेन्नेष्टादिकारिणां प्रतीतेः ३-१-६. ननु अभिनेत्र बक्थ इति भाष्यम्थुक्तम्, पितृयणयवय एवेष्टदिकारिणां सोमराजभावः श्रूयते; नासिन् पञ्चन्निविद्यालये इयम आह मह्त्रय इत्यर्थ इति । मध्ये सोमराजान इति निर्देशः समसन्तविधेरनित्यत्वात् , तस्य च, ‘प्रतेरंश्वादयस्तपुरुषे " इति अंधदिषु राजशब्दपठेन ज्ञापन । सोम राजान इति वा, सोमो राज्ञा इति च पाठः समीचीनः । उक्तप्रकारेणानुतिष्ठन्तीतिं । श्रुतौ इतिशब्दः प्रकारवचनः । नती दृष्टी पूर्त दत एवेंजतीपकानि कर्माणि सुकृतशब्दवाच्यानेि येऽनुतिष्ठन्तीत्यर्थः । उक्तप्रकारेणेत्यस्यर्षि स एवार्थः । पूर्वश्वनावनुष्ठानप्रकारस्यमुक्तेः तद्योगी भवतीत्यर्थ इति । इदं तु (च) रेस्सिवसूत्रे ग्रन्थकृतैव स्पष्टयिष्यते। उभयत्रसमाजशब्देनेति । इदमुपलॅक्षणम् धृलोकस्थानसंबन्धाधवेनेत्रापि द्रष्टव्यम् । तत्सेवकत्वादिति । नृत्तगीतदिन तसेबकवादित्यर्थः । परे स्वित्यादि द्रवद्रव्यभूयादिति पूर्वेणान्वयः । अग्निहोत्रादि- कर्मणां प्रवद्र्यसाधनकसया ततकर्मसंबन्धषु दधिषयःप्रभृतिषु दृविष्णु भूयसी नामपामुपलम्भान् त एवऽऽ इदंष्शब्देनाभिधीयन्त इति भावः । “ते या एते आहुती = अग्निहोन्नाहुती । इदमिति । दृथिवीमित्यर्थः । अपूर्वरूपेणेति । कर्मसमवायिन्य आहुतिमध्य आg: अपूर्वरूथास्सत्यः तान् दृष्टदिकारिणं जीवन परिवेष्टयमुं लोकं फलदाय नयन्ती ५ तिं शांकरभाष्योक्तेरिति भावः । जीवान् परिष्यजत इतेि पाठः । ‘पदैकदेश इति । यथा परैकदेशे दग्धे पट्टो देब्रे इति । व्यवहारः अमुल्यः तथा. ते . वा एते आहुती के’ इत्यत्र आहुतिशब्दस्य आंहुयेकदेशे प्रयोगऽमुख्यस्यादित्यर्थः। पूर्वपक्षद्वत्राणि (क्षप्राणि) याख्या तानीति । पूर्वपक्षसूत्रस्य व्याख्यातानीत्यर्थः ।। ननु चुपृथिवीपुरुषयोषिदूषणां प्रत्यभिज्ञापकानां पश्चानिचिद्यथां भूयसां सत्त्वेन षटप्रश्नब्राह्मणप्रत्यभिज्ञानमस्येव । किञ्चिन्न्यूनातिरेकवशेन प्रअभिज्ञाभंगे ७२४ श्रीरङ्गरामानुजमुनिविरचित " अर्चिरादिना तप्रथितेः ", ५ सगंभेदादन्यत्रेमे " इत्यद्यधिकरणविरोधप्रसं । देशत तृप्तिहेतु वेन शूननां पुरुषत्रचत्वर्थतावस्थाविशेषस्यापि मानुपपत्ति: ; " + देव भक्षयन्त"ति छु यस्य स कर रिणःमदेहगमदेषभक्ष्घस्वस्य जीवे, “एतदेवामृतं दृष्ट्वा तुष्यमित " इति ध्यायेन तृप्तिहेतुभूतदर्शनकर्भर रूपनया(नाव?) सिद्धान्तिनोऽपि संस्तवेन देन नृसिंहे स्वस्य वृष्ट्यदादिपरिणामविरोधिस्मादित्यस्वरसाद ह। भवतु या वि भाग] आहुतीनामिति । यदा शब्द एवेति । अप्शब्दस्य पुरु3शन्माः वीिक.0 निर्वाहय लक्षणलपिं समाश्रयणीयस्य जीवपरस्वस्य अन्तरेणैव लक्षण मुख्यया धृत्या सिद्धौ कतत् धरियजेदिति भावः । चन्द्रप्राप्तिदशयमिति। एष इत्येतFछब्दस्य, " आकाश'चञ्चमसमभिसंभवन्ती' ति पूर्व.नर्देष्टचभि संभत्र विfि ऋजीव रामभीरवत् चद्रमाभ्यनन्तरं सोमरशत्वे सिद्धे तुरप्रत्यक्षभिश्नात् पलानिं वद्ययामपि संभभवस्य चन्द्रमप्यनन्तरभवखे सिद्धयती3ि भावः । एष इति सर्वनामष देने । प्रथमान्त धनमपदेने यर्थः । विभक्तिसारूप्येण प्रथमात्रनिर्दिष्टचैव धातुर्जीवस्य परम्शों युक्तः । ‘प्रजापतिर्वरुणयाश्वमनयत् , स स्वां देवतामिच्छेत्' इत्यत्र स इति प्रथमान्तपदेन न चर्यन्तनिर्दिष्टस्थ प्रतिग्रहीतु वरुणस्य ग्रहणम् ; अपि तु समानविभक्तिनिर्दिष्टस्य प्रजापतेर्द्रहणमिति तस्यैत्र, ‘चारुणान् चतुष्कपाल फर्चपेत्"इति विहितेष्टिरिति पूर्वतन्त्रे ( ) स्थितवदिति भावः । न च विभत्रयैकरूप्येण प्रथमान्तनिर्दिष्टस्य ग्रहणे, ‘स उतमः पुरुषः" इत्यत्रापि स इति तच्छब्देन, र एघ सं१मादोऽस्सत् शरीर त् समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यत इति पूर्व शक्ये प्रथम:संप्रसदशब्दनिर्दिष्टस्य जीवयैव ग्रहणे स्यत्, न तु 'परञ्ज्योतिरुपसंभवे ' ति द्वितीयान्तपदनिर्दिष्टस्य परस्य ब्रह्मण इति न्वेन - प्रथम/न्तनिर्दिष्टस्य जीवस्य स इयनेन प्रइ णे तस्य, उसमः पुरुष इति प्रति ड्रभा पुनरोत्तमवस्य जीवे आधितत्वेन तत्र विभवस्यैकदृष्यावगतसंभ्रमादपत्र बच्यजीवपरिस्य गेऽपि असतिं बाधकं विभक्यैकरूप्यस्य । नियमभवसंभव त् । विभक्तिमात्र येति । वचनमात्रस्येस्यर्थः । एवभुसरत्नपि विभक्तिशब्दो वचनपरो द्रष्टव्यः । विंभस्यर्थक्लेशस्य प्रभक्तेः । ततश्च बहुपलीकप्रयोगेऽपि ; “ पत्र सन्नवे रयेकवचन त् वाक्यस्य प्रति दिकस्य च गुणभूतं वचनं प्रयेकमेकवाभिप्रायेण वा जायिभिप्रायेण वा योजनीयम् । अभ्युदितेर्ट, ‘ यस्य हविर्नितं पुरस्तचद्रमा भावप्रकरिक १ तदन्तरप्रतिषत्यत्यधिकरणम् ३-१-१) ७२५ अभ्युदि. - स त्रेध। तण्डुलान्विभजेरी इत्यत्र तण्डुलानां त्रेध। विभगो ने विधीयते ; ये मध्यमगुरिल्यादवक्यैरेव मध्यमादिविभगस्य सिद्धत्वेन वाक्यवैश्री प्रसंगा; [अपितु?) तण्डुलशब्देन दर्शिकहविर्लक्षयिस्य तस्य पूर्वदेवतापनयो विधीयते । इत्येऊं वावयवैयर्थाय वाक्यान्तर्ग:बहुषदाम्वरस्याश्रयणे न्यायसिद्धं वाक्यावैयथ्य वचनमत्रम्यास्याश्रयणे कैमुत्यसिद्धमिति भावः । त्रिभयर्थनिर्बन्धभवदश- नादिति । एकवचनान्सनिर्दिष्टस्य एकवचनान्तेनैव निर्देशः, बहुर्वचनान्त निर्दिष्टस्य बहुवचनान्तेनैत्र निर्देश इति नियमभाव इत्यर्थः । ननु पश्वाग्निविधायामपीति । अयं भावः – पञ्चनिविद्यायां सेमराज- शब्दस्य चङ्गतरविषयस्वे सिद्धे तप्रत्यभिज्ञापनेन प्रयोजनवत्तया । ५ध सोमो राजे' ति पितृयणचये तच्छब्दस्य याप्तृविषयत्रं स्यात् । पश्चान्निविद्य वाक्यस्थ सोमराजशब्दस्यापि वःद्भविषमञ्जरवे, " एष सेमो राजे' त्यस्यापि प्रष्तृपरस्वेऽपि निष्प्रयोजनत्वविशेषात एकमचनस्वारस्येन चन्द्रविषयचमेव स्यादिति । अस्य सोमराज, देस्त्रेति । पञ्चःमिबिछचाक्यस्यसोभर जशब्दस्येत्यर्थः । चन्द्रव्यति रिक्तविषयताज्ञानभानमात्रश्नमिति । तम्यं 'वद्रविषयस्त्रनिश्चयेऽपि पितृ यणचक्ये एष सोम इतीष्टदिकारिणं निर्देश्य पवनविद्ययवाक्यप्रतिपन्नचन्द्राभेद बोधनासंभवात् । ननु तावता चन्द्र विषयस्वनिधयभावस्य प्रतिबन्धकाभावत्वेन पेक्षितस्त्रेऽपि चन्द्रव्यतिरिक्तविषयत्वनिश्चयो नापेक्षित इति चेत्, सत्यम् । चन्द्रव्यतिरिक्तविषयसनिश्वयसामग्रोभूतसंभमहोग्यत्वानुपपत्तेः सत्त्रात् इदं तथोक्तमिति द्रष्टव्यम् । संभवहोम्यस्यानुषपस्येति । “सोमो राज्ञा संभयति", ‘समें राजानं जुहती ' ति प्रति दितसंभवहग्घस्वरोरनुपपत्येत्यर्थः । एतावत् ज्ञाप नेनेति । ननु चन्द्रप्रसिदशायां श्रद्धाहुतिसंभूतसोमरजभावज्ञापनम् , एष सभो राजे' ति वाक्यस्य प्रयोजनम् । एष इयनेनाभिसंभवतीति’ लट। वर्तमानाभि संभवविशिष्टश्चन्द्रं प्र| भुवन् जीवः कथ्यते । सोमो राजेत्यनेन तु, ‘तस्या आIहुतेः समी रा। संभवती' ति पञ्चभिविद्यवाक्यात् प्रतिपन्नश्रद्धहुते सृपधमानः सोमो राजा अभिधीयते । ततश्च तयोरभेऽबोधने चन्द्रमाप्तिसभराज भावयोरेककलवप्रतीतेः चन्द्रप्रप्तिदशायां सोमराजभाघस्सिद्धधतीयेवं क्लेशेनोप ७२६ श्रीरङ्गरामानुजसु नेि विरचिता पादनीयस्य चन्द्रप्रप्तिदशायां सोमराजंमावस्य प्रयोजनत्वं किमित्यभ्यते, एष इति निर्दिष्टस्य प्राप्नुः समो राजेखि प्रवाग्निविद्यमध्यस्थसोमराजभेदबोधनेन सिद्धयतः पञ्चाग्निविद्यावाह्यगतसोमराजशब्दे देव्वेष्टादिकारिविषयत्वस्यैव प्रयोजन स्वोपपत्तेरिति चेत्- सम्यग्; प्रयोजनान्तरस्य संभत्रतः यागायोगात तदप्युपन्यस्तम् । ननु एष समो राजेति इष्टादिरिणिं प्रयुज्यमानस्य समशजशब्दस्य पनि विद्यावाच्यसोमराजशब्दगौणार्थं भूतश्रद्धहुतिसंभूतामृतमयदेह (देहभेद ) बोधकत्वं न युज्यते । अतस्मिन् तच्छब्दस्य प्रयुज्यमानस्य तरसादृश्यबघरुवमेव ; न तु तत्सदृशगौणार्थमेदबोधकत्वमित्यत्ररसदाह - अथवेति । चन्द्रसादृश्यज्ञान मेवे(न्नपनमिति । तद्देवानामन्नम्' इति वाक्यशेषे तस्यैव विवरणदर्शनात्, देवनमस्रम् - देवानामुपभोग्यमित्यर्थः । न दे तत्सादृश्यप्रतिपादनमफलमिति वाच्यम् तस्य, तं देव भक्षयन्तीति देवधभोग्यस्वरूपभक्ष्यवप्रतिपादनेनार्थवत्रात् । । चस्मिन् पक्षे पञ्चत्रिविधवाक्यगतसोमर जामेदबोधनाभवत् तद्वतसोमराजशब्दस्य इष्टादिकारिविषयत्वासिद्धेः, ' अघ्नत्वादिति चेत्रेष्टादिकारिणां प्रतीतेः ’ इति सूत्र विरोभः । पवामिविद्यायाम्, ‘आपः पुरुषवचसो भवन्ती' ति चेतनवाचिपुरुषशब्द सामानाधिकरण्येन सिद्धृषपते: गौणचन्द्रपदप्रयोगविषयवश्चलोकसंबधिवक्रत तदैक्यप्रत्यभिज्ञानस्यानुनिष्पादिनः प्रत्याख्यातुमशक्यवादिति भावः । तेषां न सोम राज !ब्दाभिलषत्वमिति । किमिष्टदिकारिणां समराजशब्दगौणार्थवं निषिध्यते, उस मुख्यार्थत्वमिति विकल्य आधे घथति - छान्दोग्यस्थस्य सोमराज शब्दस्येति । यथा, ‘इयेनेनाभिचरन् यजेते ' त्यत्र श्येन इत्यस्य कथं नाम यागे प्रवृत्तिः स्यादित्यघमर्थम: यथा वै श्येमः" इत्यादिव प्रवर्तत, तद्वदिति भावः(यर्थः) । द्वितीयमिष्टापस्य दूषयति - न हि दृस्यन्तर इति । इति तदन्तरप्रतिपत्यधिकरणम् । भावप्रकाशिका ७२७ (२) कृतात्ययाधिकरणम् नृत कृतययेऽनुशयवाम् दुष्टस्मृतिभ्यां यथेतमनेवञ्च १३१-८. अन्न भाष्ये पुनरावर्तनश्च आम्मतमित्यस्यानन्तरम् , “ अथ य इमे ग्रामे दृष्टपूतं दशभिर्युपासते ते धूममभिसंभवन्ती एयभ्य इयध्याहृत्य. याव संपतमृषिस्य अथैतमेवाश्वानं पुनर्निवर्तन्त " इयन्तमित्यन्वयो द्रष्टव्यः । यावत्संपातमिति भाष्योपाच्छंतिवघयेन पितृयाणपधनननं न दोषः । अथ वा केवलेष्टदिकारिणां धूमादिना पितृयणेन पथ गमनं भूत्रपरिषंगादिप्रकारयुक्तं चिन्तितमिति शेषपूरणेन समाप्तं वाक्यम् ; कर्मफलावसान - इत्यादि तु वाक्यान्तरम् । अस्मिन् पक्षे अवान्तरसंगतेः भाष्ये अष्ठमः प्रतिपादनात् विषय शुद्भयथै अत्राससंगत्यर्थश्चेति टीका सुसंगत।पादसंगतिची संगत्यन्तरमनयो रधिकरणयोर्दर्शयति यावत्संसारमित्यादिना । संगतिरित्यर्थ इति । अनेति शब्दः प्रकारवचनैः। अर्थः प्रयोजनम् । एवंजातीय संगतिः फलितेति यावत् । भुक्तशिष्टं कर्म न शिष्येतेति विरोधमोक्षदं – तच्छब्द इति । अवशिष्टं कर्म न संभवतीत्यर्थ इति । नावशिष्यत इत्यस्य न संभवतीत्यर्थ इति भावः । चाक्यवैयमिति । यावन्मरणं, जीधनमिति वाक्यवदिति भावः । मध्ये संपत- अत्यनेनेति । करणे घजिति भावः । अभ्याञ्चदिति । यद्यपि, “ कम ध्यायन्नप्रमत्तोऽभ्याशो ह यदस्मै स कामस्समृध्येत » इत्यादौ अभ्यागन्तृवचनत्वं न संभवति; प्रोक्तं क्षिपवचनं तु संभवति - तथाप्यन्नस्यार्थस्य संभवत् तथोक्तमिति द्रष्टपम् । भाष्ये प्रयचक्षतेष्विति निर्धारणे सप्तमी । भाष्ये दर्शयतीति । श्रुतिरित्यनुषज्यते । गौतमापस्तम्ववचनमिति । वर्ण इत्यादि गौतमधचनम् ‘ तत इयादिं अपस्तम्बवचनम् । भाष्ये यावत्संपातमिति फलदानप्रद्युतद्धर्मविशेषत्रिषषमिति । यावन्यस्य कर्माणि, तानि सर्वाण्यपि कदाचित् चन्द्रमसमडेन ने भोक्तुं शक्यन्ते ; अनादिजन्ममरप्रवाहे केषाञ्चित् कर्मणां ततः प्रगेवं भुक्तवत् ; नन विधदेवमनुष्यपशुपक्षिसरीसृपादिदेहभयवेन भूतानां कर्मणप्रमेकेन’ स्व(?)७२८ श्ररङ्गरामानुजमुनिविरचित शरीरेण भोक्तुमशक्यत् । तस्मादुपक्रमतस्यापि संपलशब्दस्य स्वत एव संकोचकापेक्षायां स्टूयनुगृहीत- उपसंहारगत- रमणीयचरणादिश्रुत्यनुरोधेन तथा संकोचः कर्तुं युक इति भावः । सद्यवच्छेद इति । फलदशनाप्रवृत्तार्थकमैंक देशनिशस इत्यर्थः । स्वर्गकामो यजेतेति श्रुतिद्वारस्वरुद्धमिति । स्वर्गार्थ ज्योतिष्टोमस्यैव भणीययोन्यादिफलवे स्वर्गस्य निरपेक्षसध्यप्रतिपादकश्रुतिविरोध इत्यर्थः । अत एव, सौर्यं चक्रे निर्वपेत् ब्रह्मवर्चस कामः " इत्यादिवाक्यप्रति पतंत्रक्षयंपादिफलेषु सौर्यादिषु शास्त्रस्य बहुविषयत्रसिद्धयै विश्वजिन्यायेन स्वर्गस्यापि फलस्वे करुयमाने भुमिति मननिपपेश्नसाध्यवर्भगप्रसङ्गात् । स्खद्यर्थ स्वमियुतं ( ) पूर्वतन्त्रे। अत एव सर्वकामसाधनस्वेन प्रतिपन्नज्योतिष्टमादेरपि एकस्मिन् प्रयोगे न फलद्वयसाधनभ्रमित्यपि पूर्यतन्त्रे ( ) वर्णितमिति भावः । भाष्ये फलानुभवमश इति हे ? पवसी । “ विभाषा गुण ” इति योगविभागात् । फलानुभवेन नाश इत्यर्थः । प्रायः पापं विजानीय चिते तस्य निरोधनम् " इति पापस्यैव प्रायश्चितनयस्त्रम् , न पुष्यस्येति शंकं निरस्यति - पुण् कर्मणे मुमुक्ष्यपेक्षयेति । ननु यथेतभनेधश्चेति सूत्रखण्डो वयर्थः । निवर्तनीयशङ्कया अभवत् । श्रुतिवाक्य स्वस्यार्थस्य स्पष्टं प्रतिपादनात् । अतो न्यायनिबन्धनार्भके शास्त्रे (सूत्रे ) किमर्थं तन्निबन्धनमिति चेत् - अत्र ब्रूमः - - अथैतमेवध्याने पुनर्निवर्तन्ते यथैतमाकाशम् ” इति शब्ददारोहपर्वणामेवावरोहेऽपि प्रतिलोम्येन क्रमप्रतीतवापि, ‘आकाशाद्वायुम् ’ इत्यौपसंहारिकबहुवाक्यानुरोधात् । यथा यथेत मनेबवररोहणमभ्युपगम्यते, तथैवोपकरणैश्या यावदिति श्रुयाय निरवशेषकर्म- प्रतीतावपि, ‘रमणीयचरणारे ‘कपूयवर। ’ इत्याद्यौपसंहारि फबहुवक्यानुरोधात् सावशेष एव कर्म भोग इति दृष्टान्स वनर्थमिति चरणदितेि चेन्न तदुपळक्षणार्थेति काजिनिः ३-f-९. पृथनिर्देश भिन्नार्थत्वकृत इत्यर्थ इति । अत एव, “ न वायुक्रिये पृथगुधदेशात् ” इति पृथगुपदेशस्यार्थभेदनिबन्धनवं सूत्रितमिति भावः । सुकृतदुष्कृते एवेति तु बादरिः ३-१-११. आचारशब्दस्येति । पूर्वपक्षिणा आचारवाचिनोपन्यस्तम्य चरणशब्दस्य त्यर्थः । भाष्ये पुण्ठं कर्माचरतीति । आङ्यर्गस्य प्रयोगस्वविवक्षितः ; अत भावप्रकाशिका (अनिष्टादिकवैश्विकरच ३-१-३) ७२९ एव हि उतरत्र कर्मणि चरतेः प्रयोगादिति भऽप्रम् ; चरणशब्दRधण्याय चरतेरेव प्रयोगस्य वाच्यवदिति द्रव्यम् = कर्मानुष्ठाने प्रयोगादिति ! तनश्च। चर्यते अनुष्ठोयत इति धर्मणि, “कृत्यल्युटः " इति श्रुटि चरणशब्दस्थ केर्भचिः स्त्रमुपधत इति भावः । भाष्ये आचारामितश्रुतिविहिनसःध्य वन्दनदीनि।। "आचाहीनं न पुनन्ति वेदादः " इत्यादि .भोग्नुपरेको आच रनुमश्रुति विहितत्वेनचारशब्दानां सन्ध्यावन्दभदीनामशहे:नादिवैदिकॅधिक। पादकत्वं युक्तमिति भावः । ननु तस्यार्थचस्य कथनच-नुभिनश्रुति- विहितश्वेन आच(शब्दवाच्ययम्; आचरेष्वेव सन्ध्यावन्दनदिक्षु केषुचित् । स्मृत्यनुमितश्रुतिविहि-स्वस्यापि दर्शनम् । सभ्योपासनध्यै, " अहरहः सभ्या- मुपासीत य इति प्रत्यक्षछंसिसि .च । किं बहुना, सिद्ध ते वि कीर्णशत्र या। एव स्फुयायांचा मूत्रथुपगमेन सर्वेषामप्याचराणां प्रत्यक्षश्रुतिसिं तथा अच२ब्द वाच्यानां सन्ध्यावन्दनादीनाङ्गस्त्रमिति व्यवस्था कम) चेन् , अत्र वृतः। सयं सर्वेपि कर्म प्रत्यक्षश्रुतिसिद्धमिति - तथाप्दस्येव व्यस्थापकं वैदि वा वैदिकयोः । तेणे हि वैमानिकझर्भधि लरेण प्रवर्तते ; नेन्मध्ये तु प्रसङ्गादेश्च वैज्ञानिकं किञ्चिदुच्यते । तनश्च अदधिकृय त्रयी अभर्तते तत् वैदिकम् ; इतरत्र वैदिकम् । तथाथम्, यत् सर्च लैकिकम् , मार्त अचार इत्येव हि वैदि' गठी व्यवहारः । अयं चार्थः पूर्व (त्रे सप्तमे वियतताधि *णे (७ १-१) स्पष्ट: । ततश्च वैक्षनेिके कर्मणि अवैत नेकमङ्गमित्यर्थः । इति कूपाश्रयाधिकरणम् । नि (३ ) अनिष्टादि । ऍधिकरणम् अनिष्टादिकणिमश् िच श्रुतम् ३-१ १३ सधुकर्मसंबन्धनिरते नास्तीत्युउपत fि । अत्र सधुकर्मशब्देन तफलभू-खुलोको लक्ष्यते । अस्याधिकरणय सधुर्मरहितेषु खुलेकसंबन्धाभाव प्रति9दनपरत्वादिति द्रष्टव्यम् । अथ' व इत्युच्यत यत्र इतिशछदः प्रकी बचनः । ततश्च वैराग्यहेतो: - केचिदनिष्टादिकरिणोऽपि जीवाई संगीत , 92 ७३२ श्रीरङ्गरामानुजभुनिविरचिख तृतीयस्थानस्थिताः केचन याभ्ययातन । अनुभवन्ति , न च सर्वेऽपि । चंद्रपसं गच्छन्ती येत्रद्वतीयकमिद्दधिकरणे प्रतिपत इति भावः । भाष्ये केरलेष्टपूति। अवलेपनेन ब्रह्मविद्याभूतेष्टादिभ्यावृत्तिः ; पापघ्यावृत्तिर्वा । भाष्ये विहिते । कुर्वन्तीति । ननु कथमुभयेषामनिटादिकारिशब्देन ग्रहणस् ? न च न इष्टादि- कारिंशब्देनान्वये, ये सुकृतं न कुर्वन्ति, ते लभ्यन्ते ; इष्टादिशब्देनान्वये तद्विरुद्धदुष्करिणो लभ्यन्ते । तत्रसंकेत् समद्वालभ्यार्थद्वयसंग्रहः ततश्च सुतं ये सेवमाना अपि दुष्कृतमपि सेवन्ते, तेषामपि चन्द्रलोकप्राप्ति व्युदासः सिध्यतीति वाच्यम् –तत्राद्युस्थैकशेषाणामन्यतमाश्रयणेन समासद्वय अयषस्थ क्लिष्टत्वादिति चेक व्युदस्थति - भाष्ये उभयेऽपि पापकर्माणं इति । अयं भावः नम इष्टदिशब्देन सुहृतवाचिना समासः । ततश्च दुष्कृतकरल- मेघनिष्टदिकारिशब्दर्थः। तच्च दु द्विविधमपि भवतीति। बभुतम्तु सर्वेषामेव पुष्पकारिणां किञ्चिन्निषिद्धकर्तुत्रस्यापि संभवेन सर्वेषामपि कन्दमध्यसंभवेन (३ प्रसंगेन?) इष्टदिकारिशब्देन स्र्गफलेन्मुखेष्टादिकरिण उच्यन्ते ; ताच्छील्ये णिनिप्रत्ययान्तवत् ; तद्भिन्न ईहनिष्ठादिकारिणः उच्यन्ते इति न काव्यनु पपतिः । दत्तपूर्ते उच्येते इति । इष्टदिशब्दुः सुकृतोपलक्षकः इति भावः । श्रुत्यर्थापत्तिरिति । 'पवमाहुत्यपेक्षरूपश्रुत्यर्थापत्तिरित्यर्थः। " पंचममाहु|वपः पुरुषवचसे भवन्ती " व्यक्शेिषम्नगात् । न चैतन्मनुष्यमातभिषायमिति वच्यम्- ‘रमणीयकरणाः पूरणः श्वयोनिं वः सुकस्योंनिं ओ’ इत्यविशेघश्रवण । भाष्ये अविशेषेण सर्वेषां गतिश्रवणदिति । अनेन पूर्वत्र, ‘थाधसं- पात १ मिति विशेषश्रयणस्य स्वत संकोचमकक्षस्य रमणीयचरण इत्यैौपचारिक वचनानुसारेण संकोचश्रयणेऽपि इह, " चन्द्रमसमेव ते सर्वे गच्छन्ती ५ ति श्रुतेः न संकोचः संभवतीति प्रत्ययस्थानलक्षण संगतिः सूचितेति द्रष्टत्रयम् । संयमने स्वनुभूयेतरेषामरोझयशेट्टी बहूति -१- तदुना ३१३. पार्थस्य निष्फलवं स्यादित्यर्थ इति । अपि द्वयोतुल्यफलावे बहु विरहय्यायससाध्यस्य टुकुचभ्म अर्थत्वं स्यादित्येव वक्तुमुचितम् - तथापि 1, एवं ब्रुवतशयैश्चञ्चलानमुखपष्ठः के भावप्रकाशिका (अनिष्टादिकार्यधिकरणम् ३-१-३ ) ७३१ “संयभने स्तनुभूय " इति पापफलानुभवमर्शकसूत्रावरुणभष्यवान् तथोक्तमिति द्रष्टव्यम् | यमाज्ञयेत्यर्थ इति । ननु च संयमनषदं निधने प्रसिद्धम्; न तु शासने । तत्रापि यमशासन इत्यर्थश्च दुर्लभः; अमस्या प्रकृतन्नात् । निमित- सप्तमी चास्यन्तलियो। निमितान् कर्मसंयोगे सप्तमी वक्तये' ति प्रयोजनसण निमित एव, कर्मसंयोगे च स शिष्टा । यथा, चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति । कुञ्जरम् । केशेषु चमरीं हन्ति सीनि पुष्कळको हतः ॥” इत्यादौ । अत एव कैयटे, " क्रियाफलमिह निमितत्त्वेन विवक्षितम् । यत् क्रियायाः प्रयोजकम् , यदर्थः क्रियारम्भः, तत, " हेतौ “ इति तृतीयायां प्राप्तयौ सप्तमी विधीयते, तस्य निर्मितस्य कर्मण यदि संयोगः संबन्धः। तेन, चेतनेन धान्यं लुनातीत्यत्र सप्तमी न भवति, वेतनस्य धान्येन संयोगाभावात् ?" इति वर्णितम् । न चात्र यमाज्ञायाः प्रयोजनतया निमित्तत्वमस्ति । संयमन्शब्दस्य यमज्ञपत्वे, ‘तन्नपि च तद्वचषरादविरोधः' इति न सामञ्जस्यम् । यमसदन-हि यमसदननरक गमनयोः विरोधशङ्कापरिहारार्थतया सूत्रे समञ्जसं स्यात् । तथा संयमनपदस्य यज्ञपरस्वे तरसुनातरणभष्यग्रन्थस्यापि न सामञ्जस्यम् । न च पुणस्तर सिद्धयमसदनगमनमदय विरोधाशङ्को स्थितिरिति टीमयमुपपादितमिति वाच्यम् सस्याविक्रिष्टवत् । संयमने यमशासने तत्प्रयुक्तयमयतमा अनुभूयेति भाष्यस्याषि, यमश(सने -- शाम्यस्मिन्निति अधिकरणे ल्युट्यमज्ञाविषये संयमने पतने यमप्रयुक्तयातुना। अनुभूयेति व्याख्यानसंभवत् । ‘‘ तत्रापि च तद्यापाराद बिरोधः" इति सूत्रवतारिकभाष्यानुरोधेनार्थाश्रयणे दोषाभावादिति चेत् - सत्यम् ; सुरुभिप्रायदर्शिबोधायनवृत्त्यनुसारेणार्थस्य वर्णनीयत्वेन एवं व्याख्यानोपपतिः।

  • प्रभवति संयमने ममापि विष्णुः " इत्यादौ संयमनशब्दस्य यमपुरवाचित्वप्रसिध्य

भावाश्च । परिpस्यमनसया ग्रमाज्ञायाः फलवेन निमिस्त्रसंभवत् । कर्मसंयोगा भावेऽपि ससम्भ्भु नानुपपति: । अतएव ‘अती येनदर्शनमिच्छति ” इयल, ‘अन्तर्धिव्र्यवधानम्, अन्त निर्मित इति निमितEझमीति व्याख्यातं श्रुतिः। अत्र हीच्छयकर्मणा अदर्शनेन अन्तर्धयगो नास्ति । ततध्धन्तर्धावित्यत्र कर्मसंयो ७३३ श्रीरङ्गरामानुजभुनिविरचिता भावेऽ, प्रयोजनतया निमितनस्याभावेऽपि निमित्तमात्रं सप्तमीदर्शनम् अत्रकवि । न दंषः । ननु अत्र पदमञ्जर्याम , “ निमित्तत् कर्मसंयोग " इति यदि कारणं निमि गृधते, ‘जङघत् बद्धः अत्रापि प्राप्नोति । तस्मात् प्रयोजनस्य निमित्य प्रणम् । यथा ५ कर्मणि द्वीपिनं दन्ती " त्यादौ । हन्तर्धानम दर्शनस्य कारणम् । अन्तर्हितः खसीौ न दृश्यते ? तस्मन्निमित्त सप्तमी निम्तिप्तमी । पश्चअर्थस्य शेवविवक्षया पट्टसभासः । तत्रश्च, । “ यस्य च । भावेन भावलक्षणम् " इति सरसप्तमी च, 'सप्तम्यधि रणे चे' ति विषयसप्तमी वा भविष्यतीयुक्तमिति चेत् ३%पि तथाऽस्तु । अथवा, ‘संयमने यमशासने तत्प्रयुक्तयासन अनुभूये ' ति भाष्ये संयमन इत्यस्य यमशासन इति नर्थकथनम्; अपितु संयमने यमपुरे यमशासने सति यमाज्ञाय स त प्रयुक्तयातना अनुभूयेत्यर्थः । अयमेवार्थः संयमन इति निमित्त सप्तमी ; यमक्षयेत्यर्थ इति टीकाग्रन्थस्याप्यभिप्रेनः। अर्थ बघण्यामःर्थः - संग्रमनयदि .क्यस्थयमशासन दे निमित्तसप्तमी । । सा च । पूर्वने अपादिता । न चै संयमनाप्तेः नरकागमनस्य च विरोधशङ्कथाः संभवत् , " यमसदनमाप्ति र णि वचनानि पुरणादिषु पठ्यन्ते; तन्निबन्धनेयं श "इ. दी ग्रन्थस्यावारमिति वाच्यम् -- न हि संयमननःकामनयोर्यभशृइनरक गमनयोः, ‘तत्र यिं च तद्वयापारादविरोध " इति विरोध आ कथ परिहृतः; अपि तु संयमेन इति सूत्रे यमपुर प्रवेश एवोक्तः; न तु सदनप्रवेशः । तमध सूत्रे प्रति पान विरोधसंभवात् , ' यमसदनपाठिराणि वचनानि पुराणादिषु पठ्यन्ते, तन्नि बन्धनेणें जें । तिं ग्रन्थः संगच्छते । इत्थं हि, " तन्नपि च तादृशपदविरोध" इंन्यस्थ शर्करभाष्यंम , “ ननु सप्तसु लोकेषु गतां कथं यमसदनम्नतिः” इति । अयं लो के. नास्ति पर इतीति । “न सांपरायः प्रतिभाति बालं भRञ्चत विस्रमेहेन मूत्रम् । अयं लोको नास्ति पर इति मानी पुनःपुनर्दशमपद्यते मे " इति कठवलीषु मृस्योचिकेतसं प्रति वचनमिदम् । सम्यक्= अवश्यम्भावेन श्रर =परत , देहपात्रस्य पश्चात् ई .ते = भ्रश्यत इति संशयः । तत्राप्यर्थःसाधन- विशेधस यः बाल-विवेकिनम् , अत एव प्रमथतम् = अनवहितं प्रति । भःति । अत एव, अयमेव लोकः स्नानादि पेऽस्ति; न परः = पश्लोकः भावप्रकाशिका (अनिष्टादिहर्यधिकरणम् ३-१-३) ७३३ इति भानी = इति मननशीलः तदनुरूपमाचरन् पुनपुनर्जन्ममरणप्राप्या मम वशमापद्यत " इथेत्रम् , अयं लोक' इत्यत्र एवशब्दमध्याह्रय व्याख्यातं परैः। आचार्यास्तु चशब्दमध्याहृत्य व्याचक्षते अत्रघ्नच सुखं नास्तीत्यर्थ इति । देहान्तरोपभोग्थमिति शेषः १ भाष्ये“ चैत्रखतं संग भने जननम्” इति संगमने संगम्यमित्यर्थः । स्मरन्ति च ३-१-१४, भाष्ये ‘ स्मरन्ति चे' ति सूत्रस्यानवतरिश्वन् स्वयमवतारयति -- तद्वति दर्शनादित्यत्रेत्यादिना । संयमने स्वनुभूयेतरेषामारोहधरोहै। ” इति प्रतिज्ञाते तत्रैव पापफलानुभवार्थे प्रमणप्रदर्शनं कुचिम्; न तु तद्तौ । अतस्तदूतिदर्शनादित्यर्थं अनुशयानः सूत्रकारः पापफलानुभदर्शकम् , ‘“ संभे चैते वशे यान्तीति स्मृतिवचनमेव प्रमाणं दर्शयति, ‘स्मरन्ति चे' ति सूत्रेणेत्यर्थः । नन्विदानीमपि स दोषस्तदवस्थ एव । “ अङ्गुलस्य ऋभागगेऽपि न सहेऽस्ति द्विजसत्तम । न सन्ति प्राणिने यत्न कर्मबन्धनिबन्धनाः " इति प्रकृत्य, “ सर्वे चैते वशे यान्ति यमस्य भगवन् बिकल " इति हि संर्यते । न हेतद्वचनं पापिनां यमयातनरूपफलानुभवे प्रणयितुं शक्ष्यते ; थमभ्रश्यतामात्रस्सरणात् ; सर्वसाधारणस्वेन पापिमात्रपर्वा- भावश्चेति चेत्र - “ आयुषोऽन्ते तदा यान्ति यातनस्तत्र चोदिताः " इति पाप- फलयातननुभवदर्शनात् । न चैतस्य सर्वसाधारणत्वात् पापिनां पापफलानुभवे न प्रमाणीकर्तुं शक्यम् (मिदमिति शङ्कयम् ?} - उत्तरत्र भगवद्भक्तानां यमत्रेषय गमनभावमतिपादनेन, "सरे चैते वशं यान्ति " इति वेचनस्यानिष्टादेकारिमन्न- विषयवस्य निश्चेतुं शक्यखत् । नन्वेतस्य वचनस्य पापफलमूतधातनानुभव प्रदर्शनपर्यन्तत्वे, " सरन्ति च यमवश्यतां पराशरादयः” इति भाष्यविरोधः ;

  • फलानुभवं स्मरन्ती " ति हि भाग्येण भाव्यमिति चेन्न -- यमवश्यतामित्यस्यैव

फलानुभव’न्तयमवश्यतापरत्वसंभवेनाविरोधात् । विद्याकर्मणोरिति तु प्रकृतत्वात् ३-११७. संबन्धसामान्यविषया षष्ठीति । अयमत्र सौन्नपदान्वयक्रमः । देवयानपितृयाणे इति प्रथमाद्विवचनान्तं पदमध्याहार्यम् । ततश्च यतो देवयन पि ७३४ श्रीरङ्गरामानुजभुनिविरचित वृथायणे विश्वकर्मोः= बिद्याकर्मसंबन्धिनी ; विद्यॉक कीथं इति यावत् । सादर्यञ्च तफलानुभवार्थत्वमेव । इतिहेतौ । (सध्श्च यतो देवयानपितृयाणे विश्वकर्मफलार्थं, अतो विश्वकर्मविधुरेषु न देवयानपितृयाणे विद्याकर्मफलार्थे । अतो विद्यार्क- विधुरेषु न देवयाभपितृयाणे इत्यर्थः । ननु कुतो देवयानपितृयाणयो: विश्वकर्मणैव- मियह - प्रक्रुतवदिति । विद्वांसमिष्टदिकारिणञ्च प्रकृत्य आग्नानादिश्यर्थः । यद्यपि विद्याकर्मणोरिति सlध्यसNधनभये षष्ठी । देवयानपितृयाणयोः विश्वकर्म- सNध्यस्त्वादित्यर्थाश्रयणे प्रतीतिसौकर्यं भवति । अत एव हि, 'देवयानपिढ्याणयो विंशविषयत्वं पुण्यविषयम्’ इति वक्ष्यति । तसश्चोक्त क्लष्टगतिमन्तरेणैव विवक्षि तार्थस्य प्रतिपत्तिः सुलभ - तथापि देवयानपितृमणयोः फलभूतयोः फलन्तर शेषस्त्रमप्यस्तीति सूचयितुं तथोक्तमिति द्रष्टव्यम् । विषण्यन् हि विषय इति षष्ठः समीचीनः । “ विशब्दो हि विशेषार्थः सिनोति दैन्ध उच्यते । विशेषेण सिनोतीति विषयोऽतो नियामकः " इत्यभि युक्तोक्तेः । षिचन्धने कर्तर्येषुष्टोऽच् प्रथय; (कर्तरि इनुः शतृप्रस्थय:विष्ण्विन् !) यद्वा विशैिक्षत्रियेतत् फलितार्थकथनम् । ननु देवयानपतृयाणथो वैध/कर्मफलर्थ व विश्वभावेन देवयानाभाववत् कर्मभावेन पितृयाणाभाव इति सूत्रार्थाश्रयण मथानविनृम्भणम् । न हि पूर्व बहिण देवयानेन पितृयाणेन वा चन्द्रप्रसराशेकिता।। 'ये वै के चामल्लोकात् प्रयन्त चंद्रमसमेव ते सर्वे गच्छन्ती' ति कीपीकीवचनानु सारेण चन्द्रप्राप्तिमात्रमाशक्षिसम् । नैतस्य पितृयाणप्रपकं किञ्चिदस्ति नियामकम् ; येनल पितृयाणं पूर्वपक्ष्यभिमतं स्यात् । अत एवाचार्यः स्वयमेव यादवमिश्रगत दूषणावसरे वक्ष्यति, न गन्तव्यैवयेऽपि गतृभेदेन मार्गनियमश्च भवती ५ ति । तथा, ‘ धूमादिनिरपेक्षा पितृलोकाप्तिः संभवती ” ति । अत एव देवयानस्य दृष्टान्तीकरणमप्ययुक्तम् ; तदभावस्य पथप्रतिपन्नत्वे हेवभावादिति चेत् -न ‘ झे सूती अशृणवं पितृणामुत देवनभुत मर्यानं ताभ्यामिदं विश्वमेतत् समेती "ति बृहदश्लष्पश्रुत्यनुसारेण गतिद्वयव्यतिरिक्षगथसराभावात् , “ एवेन प्रतिपद्यमाना इमं मन्नवमावर्ते वबर्हन्त ! इति देयनस्यनावृत्तिहेतुखात् स्तृियाणेन पथा अन्द्रमस्त्रं ।

{ भावप्रकाशक भी अनिष्टदिकाएँधकरणम् ३-१-३) ७३५ गच्छन्तीत्येवं पूर्वपक्षीकर्तव्यतया भाष्यकारोक्तरीत्या विश्वकर्म गोरिति मूत्रथु श्रयणस्य आस्थानबिनृम्भणस्वाभाऊ } न तृतीये तथेपछeधेः ३-१-१८. संपूर्यते प्राप्यते इत्यर्थ इति । अमुष्य लोकस्य अपाहारम् ' इति रंहस्यधिकरणभष्यदर्शनत् तथोक्तमिति द्रष्टव्यम् । अत्र भाष्ये क क्रिमिति, यथाऽसौ लोको न संपूर्यत " इत्यत्र यथाशब्दसंपूणशब्दयोः स्वारस्यपरिया गेन केन पुंस। असौ लोको न संपूर्यते इत्यर्थाश्रयणम् ? नित्यं बहुभिः प्रथद्भिरमेिं येन कारणेन चन्द्रलोको न संपूर्यते, न निचिडीक्रियस ' इत्यथों हि स्वरसन्नः प्रतीयते इति चेन्न - 'जाग्रत्र म्रियस्येतत् तृतीयं स्थानम् ; तेनासौ लोको न संपूर्यत " इति प्रतिवचने तृनोयस्थानशब्दतक्रमिकीटदिरुक्षणपापकर्मभिरप्रप्यस्त्र प्रतिपादनेन प्रश्नस्याप्यप्राप्तिपस्वमेवोचितमिति भाष्याभिप्रायान् । नन्विदमन्धश्य जयन्धेन यष्टेः प्रदानम् । प्रतिवचने देवमर्थः प्रतीयते । एवं हि तस्य प्रश्नस्य प्रतिवचनं शृणते, ‘‘अथैवयोः पयोः न तरेण चन तानीमानि क्षुदण्यसकृदधतीनि भूतानि भवन्ति जायसवनयभवेश्येतत् तृतीयं स्थानम्; तेनासौ लोको न संपूर्यते " इति एतयोर्देवयानषेितृयाण्योर्मध्येन कतरेणचन = केनापि मार्गेण गच्छन्ति, तानीमानि शूद्राणि यूकालिक्षमशकादीनि असङ्कशवर्षानि जाग्रस्त्रयस्वेति भवन्ति = जननमरणपैौनःपुथरूपसध्दवृदुियुक्तानि भवन्ति । एततृतीयं स्थानम् । जननमरणरूपमसकृदावर्तनं तृतीयं स्थानम् = तृमीयो मार्गः। तस्मात अदबन्तूनां मार्गान्तरसवात् देवयजपितृयाणप्रप्यभावेन चन्द्रप्राप्यभवत् । क्षुद्रजन्तुभिशस्तोऽयं चेक इवासौ लोको न संQयत इयर्थः स्वरसतः प्रतीयते । न व स्थानब्दस्य मार्गवाचित्वं न स्वरसमिति वाच्यम् -- अपैसयोः पथोरिति । प्रकृतमद्यपेक्षया तृतीयसंक्रय माऽन्तर एवावयत् । अस्य गौर्वीतीयोऽभून्वेष्टव्य इत्यदाविध संख्यायाः सजातीयनिवेशित्वौचित्यात् । न च खानशब्दः फलानुभवा श्रयपरः । ततश्च विद्ययफलभूतजलमाप्यश्रय एकः ; इष्टापूर्तादिफलानुभक्रू चन्द्रमप्याश्रयोऽपरः । पापफलभूतजननमरणप्रसकृदावर्तन।श्रयस्तूय इति पाप ७३६ श्रीरङ्गरामानुजमुनिविरचिता कर्मणां तृतीययानयं संगच्छत इति वाच्यम् - तथा इति ह नष्टचन्द्ररूपप्राप्ति स्थानद्वयपेक्षया उतृविशेषफलवन्नहमादियोनिप्राप्तिरूपफलानुभघश्रयणमपि तृतीयशशिवेन संग्रहधत्तेः तस्म ‘एतत् तृतीयं स्थानम्' इति स्थानशब्दो जननमरणपैौनःपुन्यरूपासकृदधृतिरूपमर्गान्तवाचक एवाभ्युपगन्तव्यः। अतः ‘तेनागसै लोको न संपूर्यत ' इयत्र तेन = तस्मादित्यर्थः । हेतौ तृतीया । यस्मान्मार्गान्त मस्ति, ततो हेतोरियर्थः; न तु तेन तृतीयस्थानशब्दतेन जीवेन पापकर्मणेते । कर्तरि तृतीयः । असः, ‘न संपूर्यत ' इति औपसंहारिकयापि हि नास्त्ररसार्थमभा- श्रयणमिति चेत् -- 5 अत्र ब्रूमः, सर्वनाम्नां हि पूर्वनिर्दिष्टप्रधानपरामर्शवं न्यायसिद्धम् । अत एव, तप्ते पयसि दध्यानयति, सा वैश्वदेव्यमिक्ष ” इयत्र पूर्व सन् वाक्ये आनयनकर्मण दम्नाऽपि व्याप्यमानतया यत् प्रधानं पयः तस्यैव तच्छब्देन पशमलैः। न तु अप्रधानस्य दक्षःततश्वमिक्षायाः प्रयोविंकरस्वमिति चतुर्थे (४-१ ९) अष्टमे च (८-२-३) स्थितम् । यथा " षडूविंशतिस्य वयःता तौ अनुष्ठययावथतात् ः इति वरिंद्वितीयाधहुवचनान्ततच्छब्देन वङ्कोणमेघ परामर्शदर्शनत् तासामेव प्राधान्यम् ; ने तु षवंशतिसंख्यायाः, अस्यशब्दाभिधेयपशोर्वा प्राधान्यम् । ततश्च वभिधानवत् वाक्यस्य वीर्याचप्रदर्शनाथ ऊहः कर्तव्य इति नवमे (९-४ १) स्थितम् । ततश्च "जायस्व म्रियस्वेति भूतानि भवन्ति एतत् तृतीयं स्थानम् " । इत्यत्र एतच्छब्देन पूर्व शक्ये भवन्तीति भवनाअयतया निर्दिष्टानां भूतानमेव प्रहणमुचितम् ; न तु भवितृविशेषणतर्योपस्थितस्य जननकरणदिरूपभवनस्य । भवतीत्याख्यातेन सध्यतयाऽभिधीयमानस्य भवनस्य एतवि सिद्धपशमर्शि १र्वनाम्ना परामर्शश्च न स्वरसः । ततश्च जननमरणशालिनां पापकर्मणां तृतीयस्थानशब्देन परामर्शात्, "तेमासै लोको न संपूर्यत” इत्यत्र षि तच्छब्दः प्रस्तृतीयस्थान शब्दितजीवपशमश्चैव । तृतीयाऽपि क थैव । न तु तस्मादिति हेतौ । न च

  • एततृतीयं स्थानम् ' इत्यत्र प्रकृतानम्, ‘असकृयवर्तीनि भूतानि भवन्ती' ति

निर्दिष्टानां पापकर्मणामेतच्छब्देन परामरै तेषां बहुत्वात् एकत्रचमनिर्देशानुपपत्त रिति वाच्यम् - [थतः!! ‘सां वैधदेव्यामिश्क्षे 'त्यत्र तच्छब्दस्य नपुंसकलिय भावप्रकाशिका ? अनिष्टदिकार्यचि *ऽथ ३-१-३३ ४३ है पशीिनोऽप्यमिक्षषदसमानाधिकरण्यमाप्तीविभुयादधस् तृतीयं सनमिति नपुं संकलिपैकवचनान्सस्थलक्षदसमाधि धाम्नलिंगड्डयननुभद (सर ) उपज्ञः । । एबमुरपि “ तेनसौ लोको न संपूर्थत्र " ३ यत्र ते नि निकै रोष गति ! केचितु-" क्रियाप्रधानमग्रतम् " इति न्यायेन भवन्तीत्यत्र भवनक्रिया एव प्राधान्यत् तस्या एवैतच्छब्देन पर-शैः; न तु भवितुः । अत एबलर कैरपि, ॐ पिनटीव तरञ्जनैः समृद्धः फेनचन्दनम् के तददत्र करैरिन्दुर्लिपक्षेत्र दिगङ्गनाः ” इत्यत्र समुद्रस्य चंदनघर्षणशिलभन्तस्थानीये तटे इस्तथनीग्र तरजैः फेनपेरणे दिगङ्गनाधवली फरणहेतुश्चन्द्रकिरणाध्यापने च पेषणलेभनतादग्र मालमुपेक्ष्यते ; न तु तयोः पेषणलेपनकर्तेनादात्म्यम् । पिनष्टिलिंग्यार्थ (योः कर्तृवाचस्वेऽपि, ‘भावप्रधानमख्यातम् " इति कर्तः प्रधानभृतक्रियोपसर्जनसमन्वय संभवादियुक्तम् । अत एव “ लिम्पतीव तमोऽनि वर्षतीवाञ्जनं नभः » इयुपेक्षा- मुदाहृतवता दण्डिनाः उदाहभयो रिवशब्दश्रवणात् लेपनघर्ष कर्तृभ्यां नमो नभसोरुपमान शूल्य, “ कर्ता द्यु म्र ने स्यत् न्यग्भूतोऽसै क्रयापदे । स्वक्रिया- साधनव्यग्रो नाकमश्रधपेक्षितुम् " इति दूषितम् । अत एव, श्य मृगो धवतीत्यही आबनक्रियाया दर्शनकर्मस्वनित्यमिझुकानां व्यवहारः । तस्मात्, “ आय अपवे भधी ति निर्दिष्ट पौन:ण्येन जननमरणभवनमेत्र एतच्छन्नर्थेन परम' योऽम् । अतश्च, “तेनासौ लोको न संपूर्यत " इत्यत्रापि तस्माद्वै संपूणमिस्यथै. प्रतीयते । "धुलोकारोहावरोहभावेन बृलोकसंपूरणस्य द्युलोकाप्तिहेतुर्थकीर्तनत् स्वरस्यानु- प्रहथ, " तृतीयस्थानशब्देन , प,पकर्मण उच्यन्त " इति भण्यस्थ (पथर्मशब्दस्य माथूलशरभेथाश्रीयते । आचार्यमथोऽपि तदनुसारेण नेय इति वर्णयन्त । ईश्वरशसननुवर्तनीत । जयदेवप्रयस्वेश्वरशासनानुष रण। वेदस् । तन्त्र्यादिति । छन्दसि, “व्यत्ययो बहुलम्" इत्यनुशासनादिति भावः । इदञ्च कफीक्षन्यायेन जज्ञे ममभरेति भूतार्थता वेत्युत्तरस्य च संबध्यते । जले मग्न इति चित् पवते । तत्र, 'लिथतेर्गुलियोश्च' इति परस्मैपदप्रसङ्गत् भवे प्रयोग इति केचिदन्ति । पुरीमवस्कन्द लुनीहि नम्दनदमित्यादि -दिति । अत्र भूवार्यता वेत्यते चेयगुह्यते । पुरीमवस्कन्द कुनीहि नन्दनमित्यादिवाहेत्यर्थः । 93 ७३८ श्रीरङ्गरामानुजमुनिविरचित अयं भावः -‘समृद्धयेऽन्यतरस्याम् ' इति--अनेकक्रियाध्यERः समुच्चयः-समुच्चीय मनक्रियावचनाद्धेतोः विभाष लोट् । तस्य च हिस्वौ भवतः । तध्यंभाविनस्तु वा भवत इति सूत्रार्थः । तत्र, " समुच्चये सामान्य चनो धातोरनुप्रयोगो विहितः । ओदनं भूक्ष्म, धानाः खद, सक्तून् पिबेत्येवभ्यवहरतीति । अत्र समुच्चयधोतनाय समुचयेऽन्यतरस्यामिति वैकञ्पिकयोर्मध्यमपुरुषः । असकृदाघर्तीनि भवन्ति इति क्रियासमायवाचिनः भवतेरनुप्रयोगश्च । ततश्च, " पुरीमवस्कन्द लुनीहि" नन्दनं मुषाण रदानि हरामखङ्गनः । विगृह्य चक्रे " इतिं अवस्कन्दनलवनमौषणहरण क्रियाणां समुञ्चये, ‘समुच्चयेऽन्यतरस्याम्'इतिलोणमध्यमपुत्र्यैकवचनम्, " समुच्चये सामान्यवचनस्ये' ति सामान्यवाचिनः चक्र इत्यस्यानुप्रयोगश्च यथा भवति - एव मिहापि, जयखनियस्वेति जननमरणक्रियासमुच्चये लोणमध्यमपुरुमैनचनम् भवन्तीत्यस्य च सामान्यवचिनेऽनुप्रयोग इति । अयमेन परिमार्थिकः परिहार आचार्याणमभिमतः । इतः परं परिशुरान्तरनुqन्यासात् । दर्शनाच्च ३-१-२०. ५ तेषां खल्वेषां भूतानां त्रीण्येन बीजानि भवन्तीति बीजत्रैविध्ये प्रतिज्ञाते अण्डं जीव उद्भिदियेव वक्तुमुचितम्; न तु आण्डी जीवजं उद्यमितीत्याशङ्कय स्वातन्त्रयः श्रुतेः पर्यनुयोगसंभव बीजत्रैविध्थफलके प्रकारमुपदिशतीत्याह बीजत्रैविध्यमिति । आण्डसमिति। अण्डजमेघ आण्डम् । स्वार्थे अण् जरायुः= गर्भपरिवेष्टनम् । जरायुजं पुरुषपश्वादि । अत्र श्रुतावपि दृश्यत इति भाष्य स्यायमर्थः -- शृन्नापि चतुर्विधभूतजातं दृश्यते ; तन्मध्ये केषांचिदु द्वानां स्वेदजानां 'चोभयविधानां पञ्चमाहुत्पभषेक्षा लोके दृश्यत इति । तेषां खल्वेष भूतानामेत्य घृतभष्यग्रन्थस्तु एतद्वयाख्यानरूपः । ततश्च दर्शनात्रेयन दर्शनादि स्थेतत् तन्त्रावृस्येकशेषणमभ्यतमाश्रयणेनार्थद्वयं प्रतिपादयति । न वन्न यथञ्चबाणै. भुङ्कः ; न ह्यण्डजे जीवजसुद्धमितिश्रुतैौ पद्मभहुत्यनपेक्षा भूयते । यत्रे परीत्य चतुर्विंशभूतभ्रमंमध्ये केषां चित् पवमाहुत्यपेक्षयैवोपतिर्डश्यते. इयेवं व्याख्यायता ; किं औतदर्शनस्यापि संग्रहयनेनेति चेत् - उत्तरसूत्रनिवर्यशैको। स्थापनार्थम्नया तन्वावृयादीनामन्यतम।श्रयणेनैव एवमर्थद्वयप्रतिपादनमिति भावः । s भावप्रकाशिका (अनिष्टादिकार्यधिकरणम् ३-१- ३) ७३९ परे स्वित्यादि । श्रुत्या सर्वेषां चन्द्रश्ननिशीति । “ चन्द्रमसमेव ते सर्वे गच्छन्ती ५ ति कौषीतकीभूय संजाता सर्वेषां चंद्रप्राप्तिशत्यर्थः । द्वितीयस्त्रे तु व्युदसनीपीकेति । संयमनेइति भ्वस्थतुशब्दस्युदसीथोक, सुकृतदुष्कृतकारिणोरविशिखैव गतिः स्यादित्युपन्यस्तेत्यर्थः । यस्य यातना इति । यमाच्चेति वक्तज्यमिति प्यभययः । यामीर्यातुना इति पाठे तु निर्वाहान्तरं द्रष्टव्यम् । तनोऽचरीहणस्य चासंभचा(चभावा ?दिति । एतेन, 'संयमने त्वन्येति सुनसंयमनस्यैवावरोहमादानता शीतं गम्यते ; न चन्द्रमण्डय्य, चन्द्रमण्डलवरोह इयध्याहारसापेक्षयात् । ततश्चेदं सिद्धान्तसूत्रमेव ; न तु भाररीया पूर्वपक्षसूत्र 'मिति भामतीकातर्वदद्युक्तं निरतम् । संयमनस्यै बरोहपदानवे ‘अनुभूआरोहे' ति अनुभवानन्तरभाव्यारोहश्रयघस्यापि संशमनस्यैव वक्तउपभया तस्य च तत्रासंभवात् । नरकानुभचदनन्तरमिति । अनन्सरशब्दस्य पश्चाच्छब्दादित्र दिक्दवमभिप्रेस्य पञ्चमीनिर्देशः कृत इति द्रष्टव्यम् । अथ वा ऊर्धमित्यध्याहारेण दिग्योगलक्षणः पश्चमीः । यथोक्तं वैयाकरणैः, " अनुनसि कात् परोऽनुस्वार ५ इस्पन, “ अभ्यशब्दाध्याहारेणनुनासिकादिति पवमी ” इति। अनन्तरमिति यमलयमित्यस्य विशेषणम् नस्कनुभवापूर्वं सन्निहिते यमालय मित्यर्थः। स्वमते सूत्रस्य साफश्यमाह-यमप्राप्तिभाक् इति । अयं लोको नास्ति पर ' इति वाक्थ इत्यर्थः । अन्येन्वित्यादि । विमनिष्ठादिकारिणः पापफलानुभवार्थे धूमादिना गच्छन्ति, उत सुकृतफलानुभवार्थमिति विकरुपद्वयमभिप्रेत्य प्रथमं दृषयति - तत्र प्रापफलभोगाभावादिति । तत्र भागे पापफलभोगस्यासंभवादित्यर्थः । द्वितीयं दूषयति कर्मणां विनेति । इष्टादिना पुण्येन कर्मणेम्यर्थः । शस्त्रवैयश्चेति । ज्योतिष्टामादिकमन्सरेणैवं तफलिलभे तत्र कोऽपि न प्रवर्तत इति, ज्योसिष्टोमेन स्वर्गकामो यजेतेति शास्त्रस्य स्वर्गार्थतया ज्योतिष्टोमादौ प्रवर्तकस्य वैप्रर्यम् ; प्रवर्तवं न स्यादित्यर्थः । अथव. शास्त्रशब्दः प्रक्रियाञ्चकर्मपरः । हे सृती इति । द्वे गती इत्यर्थः। अशृणवम् - अश्रौषम् । पितृणां देवानां च प्रापिके इत्यर्थः । अत्र्यानामित्यत्र प्राप्तृत्वेन संबन्धः । पितरं भेतवेति । द्यावापृथि ७४८ श्रीरङ्गरामानुजमुनि विशस्टि व्याजेन मातपितरो ! गमनस्यपुरुपत्न्त्रस्येति । विश्वकर्मकपसाधनेऽनुष्ठिते स पपे सिद्धन मर्षस्य विप्रस्त्र्ययोगात् । अत्र पुत्र - तृप्तिर्मक्षत्रुनिष्पक्ष, ने व्यापासितभक्षस इयपुरुपतन्नवेशविधेयतया अननुष्ठेयरवेन मन्त्रप्रकइयक्षोगत् तृसैष का कमभन्नशम्य न तृते विभज्य विनियोऽयचमिति शेषलक्षणे ( ) स्तिमि त भवःतुझ्थानष्ठानामिति । धूमहीलिक्षा यूकामक्षिकादीनामित्यर्थः।। पापिनां दुःखभय इत। पापिनां दुःखभो कृत्वे आरोग आजादीनां ससानां सूर्यगणं दुःबभोजयितृरूपधातयितृत्वे या संशयाभावात् थवेत्यादि द्वितीययोजना- ऽप्यसं(तेन्गर्भः । अत एव तृतीयस्यानर्तनमिति । अनिष्टदिकारिणां पुरुमणर्षि च द्रहनिवारणे किमु वंस्तन्यं तृतीयस्थानरान यूझलिक्षादीन मिति भावः । इति अनिष्टदिकार्यधिंकरणम् । ~~= * :- (e) तत्स्वभाल्याक्स्यधिकरणम्। तत भिख्यापतिम्रपतेः ३-१ २२. पेयिकाभेदनेतेि । पेटिविशेषेणेत्यर्थः। तात्पय इत्यारभ्य आपाद परिसमाप्ति अरोदपेटिक; तयाऽधिकरणस्य संगथ्र्यमित्यर्थः । पूर्वस्मिन्नधिकरणे हि देवयानपितृष:यो; विकर्मफळार्थक अनिष्टादित्ररिणश्च विद्याकर्मफल्म भावत् देवयानभव थाि अपि नश्यंत्युक्तम् । एवभलथनुविनाकाशदि श्रीक्वलमुखदुःखेषभोगभानाः आकाशदशरीरकवै नभसति स्मर्यत इति ऋ-धिकरणसंरकिर्दष्टम् । भथ्ये यथैतमनेवध्वेति सूत्रखण्ड एव परामृश्यते । उफमात नपुंसकनिवेशेऽपि द्विधुरेऽवनमिदमद्विदुपपत्र इति वर्णयन्ति । अनेन भयेण, " कुन्त्र्ययेऽशान्"इति व्यवहितवितरणेन संमतिः; सन्तराधिकरणे तु प्रसंविमि त सूच्यते । असे विभीत्यभ्रमति । मुदिक्षुजादिवत् कविः। भावप्रकाशिका ६ तत्तभास्यापत्स्थधकरणम् ३-१-४) ७४१ भिह सेवन इति श्रुतेरिति । पदिबभेदिन् इगुवाझ के काबिल अन्यथे, ‘न्यादीत ५ वि कुले रूपम् । तत्राराकाशादिप्रतिपाताविति भाष्यस्याममर्थः- " यथैतमाकाशमाकाशा द्युम्" इत्यादौ कर्मवनिर्देशेनादिमनफतेरेख कुटीभनवग्नैऽर्षि, ’वायुसैंत्र धूमो भवति धूमो मूवऽने भवती ' त्युपर्तिनरस्फुटतरभूयेयाक्यानुसारेण इहार्थ कासादिंभावप्राप्तेरेव प्रतिपद्यवे निश्चिते सति, स किंमकाशद्भािवो देवमनुष्यादि भावघ कशरादिशरीरकवम्, उत तसादृश्यविमानमिति । तरभार्यापत्तिरिति । स्वभाव एव स्वभाख्यम् | वर्तम्भसमप्थ इत्यादिधत् स्वर्थकः व्यङ्। अथवा स्वस्य प्रभव इव भो येषं ते स्वभाषा: = सशl ; तद्भाव: स्भाव्यम्; सादृश्यम् । तत्स्वभध्यपधिं: तfauश्यापत्ति रित्यर्थः । " खभाचिकमेतत् " इति महाभाष्यनिर्देशात् स्वभावशब्दस्थ न,

  • द्वारदीनां च " इत्यैजागम् इति प्राहुः । एवं सांप्रदायिकपाटुमनुसृत्य

समर्थनसंभवे भामतीरीत्या सभाध्यापत्तिरिति पाठशिक्षा न तपनीया । यथेतमकमित्यादेरयमर्थः - या अपश्चन्द्रमण्डले शरीरमाद्धधस्यः, aासां कर्मक्षये द्रवीभूतानामाकाशगनां भेदकरमहृणेनाकशसदृश्ये सुदुपछिट्नु शयिनोऽपि अकाशरूपाः भवन्ति । ता| आप इंनवर्तुश्च नीयमाना वायुसम भवन्ति । अनुशयिनोऽपि तादृशा भवन्ति एवमश्नादिभावेऽपि इषुध्यमितिं । भाने अंतः क्षाशावित्यादि । ननु योजनामकेन ध्रुवपरिस्पो न संभवति । तथा हि सति भूकं सर्वत्र क्षुद्भत्वात् प्रवेजकभाक् भूतधैरष्वक्स गनभफ् ि। कर्ताधर्मश्च स्यात् । ति, "तानि परे अ आइ » इत्यत्र प्रथलां पस्मस्मासंस्तौ प्रयोक्रभाव:, 'तेबः सस्व देवताभाष्'इति श्रुतः परमात्मसंमचि संभवतीत्यशिष्य प्रमाणानुरोधेन प्रयोजनस्ल कॅल्सीथक तः न प्रममऽतिथ्य इषुकः । तखादशदिशरीरकपमननुरोधेनवीन वदभिमकिंदेवताः प्रति भोगाअष्श्वभक्षुकयिसेऽपि प्रति भोगपर्जन्यमिति चेन्न - युजद्भगृद्ध समवेते तयोः परस्परविरुद्धमेषकाय शीसेन्मनसंश्रद। मनु तद्वदभिमानि ७४९ श्रीरङ्गरामानुजभुनिविरचिता देवतास्वेनैवाकाशादिशरीरकत्वमस्विति चेत् -ने- सगद्यकालमारभ्याप्रलयमाकाशध भिमानिदेवसानमनुशयिभ्योऽन्यासां कमान सवेन प्रतिक्षणमत्ररोहतामनुशयिनाम। कंशाद्यभिमानिदेवतावानुपपत्तेरिति भावः । परे त्वाकाशादिखरूपापत्तिं पूर्वपक्षीकुर्दन्तीति । ननु, "न चान्यस्या न्यमाषानुपपति: मनुष्यशरीरस्य नन्दिकेश्वरस्य देवदेहरूपपरिणामस्मरणात् । देवदेहस्यापि नहुषस्य तिर्घनस्सरणात् । तद्वदिहोपपते; " इति भामयुतेः, ’नन्दिकेश्वरो हि रुद्रमाराध्य मनुष्यशरीरेणैत्र देववेन परिणनाम । तथा नहुषोऽपि इन्द्रवं गतोऽगस्यशापात् अजगरस्वं जगामे ” ति कर्पसरूक्तेश्चकाशदिशरीर- कवमेव परैः पूर्वपक्षितमिति प्रतीयत इति कथं तमितदूषणमिति चेन्न - शांकर भाष्ये आकशादिस्वरूपमेव प्रति ।द्यन्त इति पूर्वपक्षे उक्त्वात् , सिद्धान्ते च, ॐ न अन्यस्यास्यभाव उपद्यत " इयुक्तवच तथाभिप्रायं निर्वर्थं दृषणोपपतेः । तथा पूर्व यक्षो न युक्त इति मन्यमानैः तद्वषंख्यातृभिः अस्मदभिप्रेतार्थ एव पंथैव सानं कारितं चेत्, न कापि क्षतिरितिं द्रष्टव्यम् ॥ नातिचिरेण विशेषास् ३-१-२३. ननु, “ अतो वै खलु दुर्निष्पपतरम् " इति ब्रह्मादितो विशिष्य चिर 'निष्क्रमणाभिधानात् पूर्वत्र वाकाशादिप्रहावचिरनिष्क्रमणं गम्यत इति न शक्यते वेणुम् । अतो वै यस्विन्यादिवाक्ये न श्रीश्चादिषु चिरावस्थानसमात्रं विधि सितम् । चिरमंचिरं वेत्यनियतस्य चिरात्रस्थानस्य श्रीवादिष्वस्थानस्यैव सिद्धत्वेन तस्याविधेयत्वात् । किंतु त्रीदिषु चिरवस्थाननियमो विचित्सत इत्यभ्युपेयम् । तथा च विशिष्य . श्रीह्यादिषु चिरवस्थाननियमप्रतिपादनसामर्थात् अकाशादिभ्यः चिशवस्थाननियम एवं व्यावर्यते ; न त्वनियतं. चिशवस्थानमपि । अत एव, वैखानसं पूर्वेऽहन् साम भवति, घोडयुत्तरे " इति विशिष्याङ्गिरसां- द्विरात्रस्योत्तरेऽहनि षोडशिग्रहनियविधानसामथ्र्यात् , उत्तरेऽहन्. द्विरत्रस्य गृह्यते " इति सामान्यवचनप्राप्तषोडरिग्रहनियम एवं द्विरात्रान्तरेभ्यो व्यवर्धते ; ने तु प्रकृतेरतिरात्रादनियतप्राप्तषोडशिमहोपीयुक्तं दशमे ( )। अत एव - ‘कर्ते कर्मणोः कृती' ति सुत्रप्राप्तषष्ठीविषये, ७ उभयप्राप्तौ कर्मणि " इति प्राप्तनियमस्य आवप्रकाशिका (वर्लभाच्यापयधिकरणम् -१.४ ) ७४३ अककारयोः प्रतिषेध’ इति प्रतिषेधे पुनः, ‘कर्तृकर्मणोः कुंति’ इत्यनियतप्राप्तषष्ठया न निषेधः, यथा भेदिका कष्टानां देवदरस्थेतीति वैयाकरणैरभ्युपगम्यते । ततश्च वेद्यादिषु विरवस्थाननियमप्रतिपादनात् पूर्वत्र चिरवस्थाननियमो व्यावर्यतम् ; न तु चिरावस्थानस्वरूपमपि व्यावर्यत इयंवरसादाह भाष्ये दुर्निष्प्रपतरमिति छान्दसस्तशब्दलेष इत्यादिना । अयं भावः - नात्र दुर्निप्रपतरशब्दस्य दुर्निष्प्रपतनमिति स्युडन्ततमश्रस्य दुःखनिष्क्रमणनियमः प्रतिपाद्यते । अपि तु खलन्तात् दुर्निष्•qतशब्ददातिशयिनिके तरप्प्रत्यये छान्दसे तशब्दलेपे दुर्निष्प्रपतरमिति रूपम् । ततश्वातिशयस्य प्रलियोग्याय क्षयां प्रगनुक्रान्ताकाशादीनां बुद्धिसन्निधानात् तस्मतियोगिवेनान्धयः स्यात् । ततश्च त्रीवादिषु आकशापेक्षय। चिरायस्यानोया आग्नशादिषषधयानस्य तदपेक्षयाऽलकलवर्यवसानात् समीहितसिद्धशुषपतेः। ननु नायं वर्णविकारः; अपि तु तरपि तशब्दकोष एवेत्यत्र किं विनिगमकमिति चेत् - "ईषद्दुस्सुषु कृच्छ कृच्छूार्थेषु खलु " इति खलु बाधितं स्युर्ट कोशकुशावलम्बनेने समर्थयें मकरस्य च रेफलपत्रर्णविकारश्रयणस्यायुक्तत्वात् । कश्चितु -- रुषपदात् पदिधातो; खलथे डप्रत्यये सति दुर्निष्प्रपमिति रूपसिद्धौ ततस्तस्य् प्रत्ययेन दुर्निष्पतमिति दुर्नेि- अपसरशब्दनिष्पत्तिः । अन्येष्वपि दृश्यते इति जनेरुपपदान्तरयोगे डविधायकसूत्रे,

  • अभ्येभ्योऽपि दृश्यत इति वक्तव्यम् ” इति घस्वन्तरेभ्योऽपि डस्य शिष्टवत् ,

दृशिग्रहणं सर्वोपाधिभ्यभिचारार्थमिति वृत्रुवत्, ‘कृत्यल्युटो बहुलमिति सूत्रे बहुप्रहणादन्येऽपि कृतः प्राप्तमभिधेये ह्यभिचरतीय’पि वृत्तावुक्ता तस्य डस्य खलर्थस्त्रप्रपदैश्व वर्णागमवेणुलोपादिकमन्तरेणैव रूपं सिद्धचातत्याइ - तदतिमन्दम् एतादृशं क्लष्टगत्याश्रयण पेक्षया छ-दसवर्णकृपाश्रयणस्यैव ज्यायस्त्वात् । केचित्तु अतो खलु वै दुर्निप्रपतमित्यत्र वैशब्दस्य एवकारसमनर्थवात् , “ त्रीणि हवे थज्ञयोदराणि गायत्री चूहत्यथुप् । अन्न धावपन्ति, अत एवोद्वपन्ति ” इत्यत्र एवकारेण पवनगतगायत्र्यादिभ्यो अन्यत्रावभपरिसंख्यानवत् , अत एव दुर्निपतर 'मिति मछदिभ्योऽन्यत्र चिरनिष्कमणप्रतिषेधस्य औनतया आकाशदि ध्वनतिचिरेण निष्क्रमणसिद्धिः । “ ॐ आज्ञो युच् , छन्दसि गयथेभ्यः " इति ७४४ श्रीरङ्गरामानुजमुनिविरञ्जिष्ठा छन्दसि विशेषविहितयुजन्त श्चायं शब्दः) रेफरूपवर्णविकारः छान्दसः । इक्ष खर्थक्यस्य, ॐ क्षयरेख कृपयर्थःखCर्थः" इति भावः ॐणोरेव विधानः । अस्य चाकर्मकत्वेन भावार्धधयैव परिशिष्टत्वात् । तदर्थस्य प्रकर्षाभावेन ततस्तो दुर्लभथन्। न चैवं तशब्दमछान्दस इति भाष्यविरोध इति वाच्यम् कथंपचयजन्तात् प्रकर्षपंभवेन तपः संभवादिति वदन्ति । इति प्रातिचिराधिकरणम् । (६ ) अन्यत्रधिष्ठिताधिंकरणम अधृष्टद्धमिति चेन्न शब्दान् ३-१२५ नित्यकर्घदीनामपि संवत्सरपश्वालम्भनादिभिशुद्धियुक्तमिति । संवत्सरग्रहणं निन्दितर्कभाभ्यासवशेन महापातकयुक्वचनार्थम् । अल्लादिपदेन सायंप्रातःकालनिषिद्धमलिनद्यऊहविदेशेषभक्षणं गृह्यते । अतो हिंसया नामपि अग्निहोत्रादीनामशुद्धियुक्तमिति द्रष्टव्यम् । भाष्ये न या उ एतदित्यादि । एतत् = अधुना न म्रिसे 4 न रिष्यसि = न हिंस्यास इत्यर्थः ! रुष रिर्ष । हिंस्राथमिति धEः । अयमेव समीचीने दुष्प्रधर्षयः परिहार इति । ननु हि.०७ शरीर ऊध्र्व इयर्थदायें Nधकभाच पशुसंज्ञपनस्य स्वर्गधनत्वेऽपि धरणे- ईश्वकमश्णानुकूषापरत्वेन हंसास्वमप्यवश्याद्युपेत्यमेव । न च तस्य रक्षण स्वादहिंसात्वं नदहच्छेदयोर्देहच्छेदरूझवेऽपि रक्षणरूफ्स हिंसFरू त्वेऽपि पशुषपवोपपत्तेः । अय परिहरस्य। चीनकत्वञ्च । न खलु ौतमसं वर्णत्रयेऽपि निषिद्धायाः वैय्याः सुश्रयाः क्षनं न पनि । नाश्वमेधे राजक्षथ अश्वसंरक्षकै: क्रिथक्षषमश्वमेघमन्नवणानभिक्षुब्रहस्यं न इषम् । षि वामदेव्योषसफस' प्रार्थयमानसर्वयोषिदपहर्ष च परस्वहणमिति तं भावप्रकाशिक (अन्याधिविधिकरण ३-१-६) ७४५ शक्यम् । तस्मात्तेष्वथ एव परिहरी बकव्यः। स एव हिंसायामप्यतु । किमनेन लोकबिरुद्धेन हिंसास्वपापेन ? तर्हि कः सर्वत्रिकः परिहारः । न हिंस्यादिति निषेधात्रये पुश्वथैव हिंसा धातुनाऽवृते ; न विश्रमि। कीरख्यातवाच्यवपत्रे समानपदश्रया हिंसायस्तच्छेषवप्रतीतेः । तस्याख्यातवाच्यभावनाक्षेप्यत्वपक्षेऽपि तदाक्षिप्तकर्तुशेघप्रतीतेः । नात्र क्रतोर्याचकं किञ्चिदस्ति ; थे, ’अथातोऽलिमलिष्टो मेनानुषजन्ति ’ इति अनारभ्याधीतवाक्ये चित्याग्नेर्यजिशब्दोक्तयागशेषवद् अस्याः क्रतुशेषत्वमवगमभ्येत । नापि कतराक्षेपकं किञ्चिदस्ति, येन पूर्णतया जुक्षिप्त क्रतुशेषत्नवत् अस्याः जतुशेषस्वभवभ्येत । न च प्रकरणेन तनोर्विपरिवृतेरस्ति येन, ननृतं वदेदिति दर्शपूर्णमसप्रकरणान्नासवक्येऽनूद्यमानस्य अनूनवदनस्येव अस्वार्थस्त्रप्रतीतिर्भवेत् । तस्मादिह हिंसिधातुनाऽनुवदः पुरुषार्थहिंसाया इति तस्य एव निषेधःन त्वर्थीयाः । नतु तथापिं हिंसिधातोः क्रवर्धपुरुषार्थहंसाद्य- साधारण्येन शब्दशक्तृिवादुपस्थितं हिंसाद्यभध्यनुध निषिध्यतामिति चेत् नैतन्याग्रम् । आख्यातवयवेन तदर्थभावनाक्षेभ्यवेन वोपस्थितस्य पुरुषस्य शेषभूतत्र हिंसायाः शत्रोपस्थितिकतया तन्निषेधेन चरितार्थस्याहिंसाववयस्य विलम्बितोपस्थितिकक्रतुशेषहिंसानिधकयन्यायि कल्पनयोगात् । नतु शब्दशक्ति साम्येऽपि शीघ्रोपस्थितयैव शक्यस्य वाक्यार्थान्वयः न विलम्बितोषस्थितिकस्येति वैषम्याभ्युपगमे, दर्शपूर्णमास।भ्यां स्वर्गकामो यजेत ? इत्यत्र पूर्णमासपदेनोत्पत्ति वासयभुदर्शपूर्णमासकालयोरालेयाम्नीषोमीययोरेव झटिति प्रवृत्रिमिमिवावगत्या शीघपस्थितिकयोः फलान्वयः स्यात् । उपांशुयाजस्य तु वैौर्णनसी कर्तव्याग्नेयी षोमीययागद्वयान्तरालविधानात् अर्थसिद्धयैौर्णमासकालय झटिति प्रभृतिनिमितन- बगयाविलम्पितोपस्थितिकस्य फलान्वथो न स्यादिति चेत् – सस्यम् । आग्ने यालाषोमीयवत् उपशुयाजस्यापि श्रौतर्पौर्णमासी कालवेन इडिति प्रवृत्तिनिमितचगत्या शीत्रिोपस्थितिकविशेषेण फलान्यमसिद्धयैर्थमेव, ‘ तावब्रतमज्यस्यैव नlवुपांशु पैमास्यां यजन्' इत्याहस्य पैौर्णमासीकलविधममधीयते । एतदेवस्य विधानस्य प्रयोजनम् उपांशुयाजाधिकरणे, . प्रयोजनाचे ' ति सूत्रेण तद्वर्तितेन स्पष्टीकृतम् । ततश्च शीघ्रप्रतीतिभ्यैव पदार्थस्य वाक्यार्थान्वय इति सिद्धत्वात् पुरुषार्थहिंसाया एवं शीनोषस्थितिकत्वात् तस्या एव निषेध्यत्वम् । अपिच अदर्थतया यत् प्रसक्तम् 94 ७४६ श्रीरङ्गरमनुजमुनिविशaिl तस्य निषेधोऽपि तदर्थ इति न्यायमर्याद । अन्यथा . अप्रसक्तप्रतिषेधत्वात् असमञ्जस्यं स्यात् । अत एव दर्शपूर्णमासप्रकरणम्नातः‘ननृतं वदेत्’ इति निषेधः प्रकरण| कवणें भवनं क्रत्वर्थस्यैवानृतवदनस्य निषेधः । तेन क्रतूपयोगि- इच्चादिसम्पादनार्थानृतवदने क्रत्वर्थमित्रेधातिक्रामत् तोत्रैगुण्यम् । ऋतुमध्येऽपि पुर्वर्थानृतवदने सति न क्रतवेंगुष्यम् । " यो नाम “तुमध्यस्थः कलत्रादीनि भक्षयेत् । न कृतोतस्य वैगुण्यम् यथा चोदितसिद्धितः " इति न्यायात् । किन्तु पुरुषस्य प्रत्यवायमात्रम् । प्रकरणग्नतोऽपि यो निषेधः त्वर्थय निषेधो भवितुं नार्हति, नासौ क्रत्वर्थः; यथा दर्शपूर्णमासप्रकरणान्नतः ‘मलवद्वाससा न संवदेत; न तया सहसीत ; नास्या अदमद्यत् ' इति निषेधः । ऽअपि तया सह । संवादः सहासनं चेत्युभयं क्रवर्धतथाऽर्धतः प्राप्नोति, तथापि अलवद्वाससा तथा न प्राप्नोति यस्य ब्रस्येऽहन् पली अनालम्भुका स्यात्, तामवस्य यजेत ' इति मलयद्वाससः क्रमौ सवीरमन उदासीनीकरणरूपस्यावरोधस्थ विहितत्वात् । तदन्नादनं तु, ‘ अथो खल्वाहुरभ्यञ्जनं चात्र स्त्रिया अन्नमथनमे न प्रतिज्ञाझम् 'इति अभ्यञ्जनशब्दोक्त तeङ्गमरूपतया व्याख्यातं क्षवथैवेन कथमपि न प्राप्नोति । एवंच न हिंस्यात् । इति निषेधः क्रवर्धपुरुषार्थोभयविधेहिंसरूपवे स्वयमपि क्रवर्थपुरुक्षथुभयरूपो भवन् स्वस्य क्रतपुरुषसम्बन्धबोधन” बाह्यं भिद्यत् । एवमेव सुराग्रहणधानादिनिषेधकः वाक्यानमपि वर्थग्रहणाद्यस्पर्शित्वं वक्तव्यम् । नग्या । गतिरस्ति न च तेषामस्येव पापत्वम्; अपितु प्रायश्चितेन .समाधीयत इति वाच्यम् - सर्हि हिंसापि ' तथा। समाधीयताम् ; किमनेन लोकप्रसिद्धहिंसायनिरसनव्यसनेन । यच्चोक्तं सोभपने उच्छिष्टदोषनिषेधोऽस्ति, ‘न सोगेनोच्छिष्ट भवति ’ इति निषेधात् । हिंस्य न सोऽस्ति । येनासमुरसWथवादन्यायस्य विषयः स्यादिति - तन्न ; ‘ न सोमेनोकुिछष्ट भवन्ति ’ इत्यत्रोच्छिष्टताया एव निषिद्धस्वेन दोषस्यानिषिद्धानं । न चोच्छिष्टत्वस्य निषेद्धेमशर्वथस्तात् तदोषनिषेधपरत्वात् । तर्हि ‘ न वा उ एतन्म्रियसे न रिष्यसि ’ इयंत हिंसात्वस्य निषेद्रुमशक्यत्वात् तद्तदोषाभायादि- परस्वस्यैव संभवात् । न दोश्रो हिंसायामाहवे अन्नलेलखी राजे " ति इचिद्धिंसा- विशेषेषु दोषाभावप्रतिपादनस्याप्युपलम्भात् । अहिंसन् सर्वभूतान्यभ्यद्रतीथेभ्यः इतिच्छन्दोऽश्रुतौ ग्रगीयहिंसय हिंसात्वमभ्युपगम्य तस्य [ अ ?] निषेद्धभवप्रकाशिका (झस्याधिषुवधकरणम् ३-१-६) ७४७ यखबिष्करणच । भृतिष्वपि यागीयसंझपने हिंसास्वव्यपदेशस्य बहुलमुपलभाच्च हिंसात्वमभ्युपगम्यैव परिहर उक्तरीत्या समश्रयणीय इति चेत् अत्र श्रमः - यदुकं यदर्थः प्रतियोगी तदर्थः प्रतिषेध इति न्यायमयदेति तन्न – दीक्षितो न ददाति न जुहोति न पचते ’ इत्यत्र पुरुषार्थानामेव होमानां प्रतिषेधः क्रस्वर्थ इति स्थापितवत् । यच्चाप्युक्तम् - पुरुषार्थाहंस्रायाः शीश्नोपस्थिति कर्त् तस्या एव निषेधयात्रयार्थान्वयित्वमिति - तदपि न -‘ यदाहवनीये जुह्वती' त्यत्र शीनोपस्थितपुरुषार्थानामेव आहवनीयञ्जकत्वप्रसङ्गात् । तस्मादुभय विधइंसनिषेधे प्रवर्तनानिवर्तनारूपयोः विधिनिषेधयोः भृदहवनीयादिवत् परस्पर विरोधात् उसपधादन्यायेन क्रतुर्थहिंसनमतिरिक्तविषयचकर्नमेध यथः। अस एव भमहीपतरुभ्याम् -- विशेषविधिविहितस्यार्थस्य सामान्यविधिना विषयीक रे जुसर्पवादन्यायः । यथा ’आहवनीये जुहोति ’ इति होभमानस्याहवनीयन्वय विधाग्रिना पदहोमस्यापि विषयीकरे पदहोमान्वयविशेषविधना तदतिरिक्तपरस्वं सामान्यशास्त्रस्य । अत्र तु वर्णितेन न्यायेनोपतिसमये एव निषेधस्य पुरुषार्थहिंस विषयत्वत्र क्रत्रयैहिंसाप्रवेशः । शङ्करभ/ध्ये उसर्गापवादन्यायोक्तिस्तु अविशेष प्रवृत्तत्वेनावभासमानस्य शास्त्रस्य विशेषयजनलक्षणगुणसामन्याङ्गौणीति यच्छङ्कर भण्यशिक्षणम् - तदयुक्तमेव । उत्सर्गापवादन्यायं एव सर्वत्रिकः परिहारः । हिंसायां तु मन्त्रार्थवादादिभिः हिंसा वभाववगमेन संभवतः परिहरान्तरस्योपेक्षा नर्दत्वात् भगवता भाष्यकृता हिंसाविषये परिहान्तरमुक्तम् । यच्चोक्तम् - भरणो द्देश्यकमरणानुकूलव्यापारस्वं हिंसापदप्रवृक्षनिमितमिति -- तन्न ; अर्थापहारकशा- प्रहरादिना मही वेदनामुत्पादयति हिंसक्त्यध्यवहृGभावप्रसङ्गन बेदनोत्पस्य्नु कूलव्यापारस्वस्यैव सर्वत्रानुगततया हिंसापदप्रवृत्तिनिमित्तत्वे वक्तव्ये सति, व्रण विकिसके तादालिकतीत्रवेदनोत्पादके हिंसकवव्यपदेशभावेन बलवदिष्टाजभकवे सति दुःखसाधनव्यापारस्वमेव हिंसपदप्रवृत्तिनिमितभ्; तस्कर्तर्येव हिंसकवयव- हारात् मरणोद्देश्थकमरणानुकूलव्यापारेऽपि अनेनैव बलवदिष्टजनकस्वे सति अनिष्टसाधनव्यापारस्वरूपसाधरणप्रवृत्तिनिमित्तेन हिंसावव्यपदेशोपपतेः मरण- द्देश्यकमरणानुकूलव्यापारवस्य पृथक्वृतिनिमित्वकल्पनानौचित्यात् । पशुसंज्ञपनस्त्र ७४८ . श्रीरङ्गरामानुजमुनि विरचिता तादात्विकदुःखजनकस्यापि बलवदिष्टभूतस्वर्गजनकतया न हिंसात्वमित्यभिप्रेत्य भगवता भाष्यकृताऽयं परिहार उपन्यस्तः । न तु हिंसात्वमभ्युपगम्य उत्सर्गाप- वादन्यायेन परिहारः । यथा हिंसाविधितन्निषेधविषयभेदन्यायानभिज्ञेन बाद- कथायाम् , 'इयेनेन यजेते ति बाक्यमयुक्तार्थम् ; श्वेनपक्षिणः पुरोडाशादिवत् यागीयद्रव्यत्वे अहिंसाशास्त्रविरोधादिति शङ्किते श्वेनाङ्गपशुषु आवश्यकेनापि विषय भेदन्यायोपन्यासेन न तत्समाधानमुचितम् ; किन्तु वस्तुस्थितिमनुसरता वाक्यशेषमुदाहृत्य कर्मनामबोपन्यासेनैव तत् समाधीयते, एवमिहाप्युत्सर्गापवादन्यायेन परिहार्यऽप्यस्मिन् आक्षेपे वस्तुस्थितिमनुसरन् भगवान् भाष्यकारो हिंसात्वाभावमेव प्रत्यपीपददिति न किञ्चिदवद्यम् ।। थोनेशरीरम् ३.१-२७. संतारिजीवशरीरं चेति । यत पुण्यापुण्यरूपे कर्मणी तत्रैव सुखदुःखे, यत्र च सुखदुःखे तत्रैव तद्धेतुभूतं शरीरमिति, . आकाशादिषु कर्मकीर्तना- भावेन तत्फलभूतसुखदुःखाधनुभवाभावात् न तद्धेतुभूतं शरीरमिति भावः ॥ इति अन्याधिष्ठिताधिकरणम् ।। इति दशोपनिषद्भाष्यकारैः श्रीमद्रारामानुजमुनिभिर्विरचितायां श्रुतप्रकाशिकाव्यात्यायां भावप्रकाशिकायां तृतीयाध्यायस्य प्रथमः पादः शुभं भवतु ॥ ॥ श्रीः । श्रीमते भगवद्रामानुजाय नमः । श्रीमते रङ्गरामानुजमहादेशिकय नमः । शुसप्रकाशिकाव्याख्यायां भावप्रकशिकायां तृतीयाध्याये द्वितीयः पादः (१) सन्ध्याधिकरणम् । सन्ध्ये सुषिराह हि ३-२-१. सुखानुभवेऽपीति । ‘कृतात्यय’ इति सूत्रांशेन स्वर्गक्षविष्णुदस्य सूत्र कृत स्थापितस्यादिति भावः । दुःखिवज्ञापनप्रकारः सर्वोऽपि रंहयधिकरणे अस्माभिः प्रपञ्चितः तत्रैवानुसन्धेयः । भाष्ये स्वममधिकृस्येति । प्रवृत्तेति शेषः । स्वप्नमधिकृत्य प्रवृत्त श्रुतिः श्रयत इति योजना । तेन समानकर्तृकत्वात् ने क्वानुपपतः। अधिकृत्य प्रस्तुस्येत्यर्थः । भाष्ये रथयेगा इति । यैर्युज्यन्त इति रथयोगः = रथाश्वः । कर्मणि घञ्। ‘कीकरण ’ इति समासः । वेशन्तः पत्रछनीयर्थः । पुष्करिण्य इति द्वितीयार्थे, सुषे सुपे भक्ष्तीति जनादेशः । अथ वा छान्दसः पूर्वसवर्णदीर्घभवः । स्वप्नं पश्यतीनि हि प्रकृतमिति । यद्यपि, "स यत्र स्वपिति अस्य लोकस्य सर्वावतो मात्र उपदाय स्वयं विहृत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिष प्रस्वमिति; अत्रायं पुरुषः स्वयं ज्योतिर्भवती " युक्रम्य हि , ‘न तत्र २था ’ इति बृहदारण्यके भूयते -अत एव शाङ्करभाष्ये, “स यत्र प्रस्वपिती 'युपक्रम्ये येत्रोळम् - तथापि प्रवतीित्यय अस्पष्टार्थत्वात् । सर्थ लैकिकं वादयन्तमुपालम्; न त्वेतत् श्रुतिवचश्मुयतमिति द्रष्टयम् । एवमुत्र खन्नं पश्यतीति प्रकृतो जीव इत्यत्रापि द्रष्टव्यम् । भाष्ये सन्ध्यं स्खन स्थानमुच्यत इति । तस्य हृया एतस्य पुरुषस्य द्वे एव स्थाने भवतः, इदं च परलोकयानं च । सन्ध्यं तृतीयं स्वक्षस्थानम् । तस्मिन् सन्ध्ये स्थाने तिष्ठन् एते उभे स्थाने पथति, इदं च परलोकस्थनं च" इति श्रुतिः । यथा आमसन्धिः ७५ श्रीरङ्गरामानुजमुनिविराचिता दो आमौ भजते, एवं स्वम् उपैौ कौ लक्षणातो भजते । एतल्लोकंवर्तिचक्षुराश्च जन्यरूपादिसाक्षास्वत्वलक्षणे परलोकलक्षणं भजते ; पश्लोक्रवर्तचक्षुराद्यजन्म रूपादिसाक्षात्कारवत्स्वरूपमैहलौकिकलक्षणमपि भजत इत्यर्थमस्याः श्रुतेः केचन । वर्णयन्ति । भाष्ये सृजते स हि कर्तेत्याह हीति - हिशब्दो हेत्वर्थः । ततश्च कयस्य सृजत इयेतेनैकः” (ध्ये !) - हेतुहेतुमद्भावाभावात् कर्तुवोयुक्त सस्यसङ्कर-त्वगुणशालीत्यर्थः । सतश्च सयक स्त्रात् जीवस्य अत्रैवं युज्यः इति पूर्वपक्षिणो भावः । न च सत्यसङ्कल्पवादिद्वे जागरेऽयि जीवस्य रथादित्रघुवं स्यादिति वाच्यम् - जागर्दशायां तिरोहितस्य स्वमदशायां भुक्ताविघSऽविर्भाव संभवात् । पूर्वं ५धाचसप्तां स्त्रपदार्थानां स्वप्ने भवनवत् सत्यसंकरपत्वस्यापि तनमत्र एवाविर्भावोपपतेः । न चैवं सति प्रबुद्धस्य रथादीन् अद्राक्षमिति पश- मशीघत् रथादीन् अस्राक्षमित्यपि परमः स्यादिति वाच्यम् - स्वप्ने जागरानुभूत पितृपितामहास्ययादिवृतान्तस्याननुसन्धानवत् स्वप्नेऽनुभूतस्य रथादिषुवस्य जागरणे ऽननुसन्धाने दोषाभावात् । न च जीवस्य स्वपार्थस्रष्टत्वे शुभसूचकामेव स्फुटं पश्येत्; अशुभसूचकनिति वाच्यम् - तदानीं स्वमर्थस्याशुभसूचनाननुसन्धा नेन तस्त्रपूवोपपतेः। स्वप्नदृक्कर्तृकेषु तैलपत-तैलबुटवगाहन - बिसभक्षण -मध्वशफैक ऍण्डरीकशरणादिषु सिद्धान्तेऽध्येवमेवोपपादनीयस्यात् । तस्माज्जीव एव कर्तेतेि पूर्वपक्षिणो भावः । निर्मातरफैके पुत्रादयश्श्व ३-२-२. जीवलिङ्गं दर्शयतीति । ततश्च परमामनस्सन्न प्रकृतत्वेऽपि पुत्रौत्रादि- सम्बन्धरुपस्य जीबरिङ्गस्य बलवत्वात्, 'य एषु सुप्तेषु'इति वाक्ये जीव एव कर्तृवेन प्रतिपाद्यत इति भावः । मायामात्रं तु कह्रस्यैनानभिठयक्तस्वरूपस्वात् ३-२-३. तुशब्दसिद्धार्थ उक्त इति । जीवकर्तृकस्वरूपपूर्वपक्षव्यावर्तकतुशब्द- बल, ५गरमकर्तृकसं लभ्यते । मायामत्रे वने पुष्करिण्याद्यर्थजातं परमपुरुष सृष्टमिति भाष्ये योजना। मायामात्रमित्येतत् हेतुगर्भ पक्षविशेषणम् । सर्वाशय cश्चर्यरूपथात् परममसृष्टमिति भावः । ततश्च परमपुरुषसृष्टमित्येतत् मायामन्न भवप्रकाशिका ( सन्ध्यधिकरणम् ३-२-१ ) ७५१ मिस्येतस्य व्याख्यानमिति न मन्तव्यमिति भावः । न भवन्तीति यस्य वैयर्यमिति । पूर्वकालीनभावपवे, नाभूवन्नियेवं निर्देशप्रसङ्गन ळडन्त- निर्देशानुपपतिरित्यस्यास्यमपि बोध्यम् । ननु यद्यपि प्रसिद्धस्थादीनामभावस्य लोकसिद्धत्वेऽपि तेषामनुभवाभावो न लोकसिद्धः । सुप्तोत्थिते। हीत्थं परामृशति पुरा यो रथो माहिष्मत्यां दृष्ट , तमेव रथे स्वतेऽन्वभूवमिति । तथा प्रसिद्ध रथादीनां कथयनुभवाभावो लोकसिद्ध इति चेत् - सत्यम् ; ‘सृजते स हि कर्वे ' ति सृज्यत्वकथनादेव प्रसिद्धानामननुभूनवस्य सिद्धिसंभवत् न तस्मतिपादनाय, न तन्न रथ । " इत्यादिवाक्यमर्थवदिति भावः । विजातीयविचित्रार्थसृष्टि परस्वमिति । ननु वैजात्यं लोकसिद्धम् ; स्रष्टुवाँस्रमेत्र हेि प्रतिपिपादयिषितमिति पर्यवसन्नम् । ततश्च सृजत इयेन् स्रस्यैव सार्थक्यम्; न तु ‘म तत्र रथा इत्यादिपूर्वभागस्येति चेत्-सत्यम् ; जन्मद्यस्य यकी ग्रतो वा इमानी " त्यादौ इदशब्दस्य कायेवमेवैचित्र्यसूचकत्वेन साफट्यक्षत् , न तत्र रथाऽयादिं वाक्यस्यापि स्वप्नार्थवैचित्र्यमूचनमुखेन अतिविचिन्नस्वनार्थत्रपुत्ररूपपरब्रह्ममहिमप्रतिपादने तस्प र्यमिति भावः । तत्कालमात्रावसायित्वरूपमिंस्यनन्तरं पर्यवस्यतीति शेषः पूरः णीयः । अथवा इतिः समाप्तौ द्रष्टव्यः । णमुलन्तुमिति । “आभीक्ष्ण्ये णमुल् च इति णमुळ । आभीक्ष्ण्ये द्वे भवतः " इति नित्यवीप्सयोरिति वा द्विर्भावः । पराभिध्यानातु तिरोहितं ततो ऽस्य बन्धविपर्ययौ ३ २४ ननु तिरोधानस्य तरङ्गरुपायत्वं प्रतिज्ञातश्चेत् , “ततो ह्यस्य सिरोधान विशीर्थौ " इत्येव निर्देष्टव्यमित्यत आह बन्धस्यं तत्सङ्कल्पायत्तव इति । सूचकश्च हि श्रुतेरचक्षते च तद्विदः ३-२-६ खमत्राचिवेदबायविद इति । ननु स्वमाध्यायस्य पुराणगसस्य ग्रहणे न किञ्चिद्धकमिति चेन्न --- “श्रुतेशचक्षते च तद्विदः " इयत्र तच्छब्दस्य संनिहितश्रुतिपरामर्शकत्वस्यैवं युक्तत्वात् । श्रुIEष्यध्यायव्यवहारसस्वेन भाष्य- विरोधभावच भाष्यस्थस्वप्नाध्यायपदेन श्रुतिरेच गृह्यत इत्यभिप्रायः । भाष्ये शुभस्य सूचंकमेवेति न चाशुभसूचकवापरिज्ञानात् तस्थुष्टिरिति वाच्यम् - तदानीन्त- नानिष्टकारिणां सृष्टिदर्शनेनऽम्भसृष्टैर्जवनैंकनसम्भवादिति भावः । ७५३ श्रीरङ्गरामानुजमुनिविरचित!

परे तु- स्वक्षः पदार्थाः वियदादिवत् सस्या , बृहदारण्यके स्वनमधिकृत्य,

  • अथ रथान् रथयोगान् पथः सृजत ’ इति सृष्ट्यान्नान । उपसंह?३, ‘स हि

कर्ते' ति सुप्तजीवककमननात् अपरमर्थस्य सृष्टेः कर्तुवां असंभवात् । तथा कठशाखlथम् , " एष सुप्तेषु जागर्ति कर्म कर्म पुरुक्षे निर्मिमाणः " इति काम शब्दनिर्दिष्टानां स्थानानां पुत्रपौत्रादीनां निर्माणश्रवण!त् तस्य निर्माणस्य प्रज्ञकर्तु कष्ठञ्च प्राज्ञकर्तृकाणां वियदादीनां परमर्यवत् स्वप्ननामपि तथ्यरूपत्वमेवोचितम् । न च प्रचकर्तृकवहेतोरसिद्धः“ य एष सुप्तेषु " इति वाक्यस्याधस्तात् परमात्मन एव प्रकृतस्यात् । तदेव शुक्रे तद्रझ" इति वाक्यशेषाच्च । जीवहर्तुकालेऽपि जीवस्य प्रशाभिन्नस्वेन प्राज्ञकर्तृकस्यानपायात । किञ्च, स्वल्प्रत्ययः प्रम, प्रयश्रत्र , संवदिप्रत्ययधदित्यनुमानाच स्वप्नर्थस्य सस्यससिद्धेः । न चोतरफालं बधदर्शनाद सत्ययम् ; उभयोर्भिक्ष विषयस्वेन योध्दाऽङ्गभावभावात् , एकस्यैव क्षीरस्य काल स्तरे दधिभाववत् स्वप्ने रथदिरूपमेव तेषां जाग्रदशायां तद्भिन्नरूपेण परिणाम संभवेन वध्यबाध वेनाभिमतयोः कालभेदेन वस्तुद्वयविषययोरविरोधात् । अथवीं सर्वे सर्वरूपमेव निदरूपव्यञ्जकसमवधाने रथाद्यारमना गृह्यते, अतद्रुपवव्यञ्जिका तु जाग्रद्दश। किंच केषांचित् स्वनेन अनुप्रययसंवाददर्शनात् तत्सामथादितरेषामपि स्नान सभावं वक्तव्यम् । एवं प्रामाण्योषपादनसंभवेऽप्रामाण्याश्रयणस्योक्ष्यध्यस्व | न क्षेत्र २था " इत्यादिस्थायीभावष्टुतिस्तु उप्रदवस्थादर्शनयोग्या । सरन्तीत्येवं भाक्ततया व्याख्येया - येत्रम् आद्याभ्यां सूत्राभ्यां पूर्वपक्षे कृत्वा- –म्यमात्रं तु इत्यादिभिः सूत्रैः सिद्धान्तः क्रुः । भायामात्रम् = न परमार्थगन्धोऽस्तीत्यर्थः ।। परमर्थवतुधर्माणां देशकालनिमित्तावधानां कस्न्येन तत्राभावात् । न तधत्स्त्रभे रथ गिरिनदीसमुद्रादीनामुचितो देशः संभवति । अतिस्वरत्वे स्वभदृग्देहदेशे रथादीना मवकाशासंभवात् । न च तत्रैव, श्री महिलायादवरश्चरित्वा स ईयते अमृतो यत्र कामम् " इति कुलायशब्दिताव् शरीरात् बहिरिवा यत्र विषये कामो भवति तल - तन्न ईयते - गच्छतीति शरीरत् बहिः सञ्चरणश्रवणेन स्वमतं न स्वदेहन्त गीतदेश एव स्वाम्नान् पदार्थान् पश्यति, येन देशस्याननुरूपवं स्यादिति वाच्यम् देहाद्वहिस्सश्चरणे दण्डताडनादवप्यनुत्थानप्रंसट्टेन तस्याः श्रुतेरुपदिबिरुद्धत्वात् । स्वे शरीरे यथाकामं परिवर्तते । इति श्रुतिवशाच बहिष्कुलयश्रुतेर्गौणत्वस्य भअप्रकाशिंक ( सः8 4भक : ३-२-१ ) १३ वध्यम त् स्वसृहदेहवदिशश्चैव स्वप्रभेद छंदेशवत् तस्य च तदुचित- देशसंपत्प्रभवत् देशस्य दुरूिषवे सिद्धम् । तथा मुहूर्तमात्रे स्वकाले में चिरकालसध्यविवपुत्रे स्पादनद्यः संभवः । न वा । रथावृत्तिनिमित्तानि दार्वादीने तद्दर्शननर्मितानि च बढ़करणानि संभवन्ति। यच्चोक्तं कालभेदेन भिन्नांवषयभन्न प्रतीथे बदबाधकभाव इति - तन्न - न हि जावीर्थश्र(भु)हे चिस्थिर-तभाजनानि कुक्तिभावमनुभवनि दृश्यन्ते । न वाऽन्येन रमततयाऽनु- भूयमानानि वस्तूनि अभ्येन अनकुलेन्द्रियेण पुंस शुक्तिस्वेनानुभूयन्ते । नष्ये तस्य सर्वदा सर्वरूपस्त्रमिति पक्षः संभवति । तथासति सर्वस्य वस्तुनः सर्वार्थक्रिया- कारिवप्रसङ्गात् । तस्मादुपपत्तिविरुद्ध सर्गधृतिः उपपन्नसहितप्रक्रमभ्रमरणञ्चभावं भृयनुरोधेभ भक्त्या व्यख्येया । सृजते = प्रयतीत्यर्थः । `स हि कतै " यत्रापि, न हि जीवस्य सुप्तस्य स्थादिषु नथुवे वक्तुं शक्यत इति तद्दर्शननिमित्रसुकृतदुष्कृत- कर्तृ वेन तकीवमुपचरितम् । एतेन, “ एषु सुतेषु जागर्ती र ति कठशाखाय निभणश्रुतभुक्तसथा व्याख्येया। यदप्युक्तम् - प्रज्ञमेतं निर्मातारममनुन्तीपति. तदसत् - बृहदारण्यके स्त्रयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपिती' ति जीवठ्यासारश्रवणात् इदपि “ य एष सुप्तेषु जागर्ती " त प्रसिद्धानुवाद जीत्र- एवायं स्वयं कामानां निर्भ: संकीर्यते । ब्रह्मप्रकरणं तु तदभेदबोधनार्थत्वान्न बिरुध्यते । ततश्च प्रज्ञकर्तृकवहेतोरसिद्धिः । अस्तु वा प्रश्नकर्तृकस्यम् । न चाभिः स्वप्नेऽपि प्राज्ञव्यापारः प्रतिषिध्यते । तस्य सर्वेश्वररुवात् सर्वावप्यधस्थञ्च अधिष्ठातृदेवोपपत्तेः । न तावता । प्रज्ञकर्तृकत्वमात्रेण सत्यत्वं साधयितुं शक्यम् ; । प्रत्यक्षविरोधात् । एवमपरमर्धद्रव्यावच्छिन्नस्यं स्वनदर्शनस्य प्रमणबलात् सूचक स्वमप्यभ्युपेयम् । ननु न जीवकर्तृकवश्रुतेरौपचारिकत्वमभ्युपेयम् ; सत्यसङ्गरुपस्य तस्य सृष्टिसंभवत् इति शङ्कापकरणर्थम्, “पराभिध्यानतु " इत्यादिसूत्रद्वयं (द्वयमिति?) वर्णयन्ति । तत्र दृष्यांशभरैश्च दूषयति -- परेत्चिस्यादिना । एषां च जीवनृचकधमेव सृजतं इत्युच्यत इत्यस्यानन्तरम् ’ इति यदुक्तं पूर्वपक्षिणे ‘ति शेषः । तच्चौपचारिकमिति । तच्चोच्यमानं 'जीवकंतूं कबिशपचारिकमुपचरितमित्यर्थः । ननु न देशस्य दुर्निरूपत्वम् , यदि वयं 95 ७५४ श्रीरङ्गरामानु-मुनि विरचित संवृते देहदेश . एध झथुम सू वेमपुषच्छनःतम् हि तस्य दुर्भि रूपंत } मैत्रमध्युपपद्यते । “ बहिष्कुलयदधथरिवा स ईयते अमृतो यन. - हिरण्मयः पुरुष एकहंसः ’ इति श्रुतेरित्याशङ्कय सुप्तस्य जन्तोः क्षणमात्रेण योजनशततरितदेशपर्यटनसामथ्र्भभवत् , “ स्वं शरीरे यथाकामं परिवर्तत र इति स्थशरीर एव स्वप्न धस्थस्य परिवर्तनम्ननच बहि कुलायधृतिरुपचरितार्थेत्युक्तम् । तदेतदनुभाषते बहिष्कुलाबादवरधारित्वेति । 'ऐष सुप्तेषु जगतिं कामं कामं पुरुषे निर्भिमाण ’ इति कठवलीषु न प्राज्ञकर्तृकच मभिधीयते । “ य एष सुप्तेषु जागर्ती' ति प्रसिद्धानुवादञ्जीब एवायं कामानां निर्माता सीर्यते । तसिन् प्रकरणे - " तदेव शुकं तद्रले छ ति सङ्कीर्तनं जीवस्य प्रद भेदोपदेशार्थमित्येतदनुभाषते तस्मिन् प्रकरणे इत्यादिना । । तस्मिन् प्रकरण इति -- कठपल्लीश्वक्षप्रकरण इत्यर्थः ; न तु, ‘वहष्कुलयदवरश्चरिस्वे ' ति प्रकरण इति श्रमितव्यम् । तस्य बृहदारण्यकवाक्यस्थतया तत्र ब्रह्मप्रकरणभावत् ; पस्तथाऽनुक्तश्च । तच द्वितीयमिति । माघसत्रि खिति सूत्रानन्तरं परागिध्यानादित्यस्मात् प्रॐ पठितमिति भावः । अस्य बन्धमोक्षौ हि परमप्राक्षीनाविति। परमभि ज्ञानज्ञानधीनावित्यर्थः । स्वार्थानां जीर्घकथंकनचेति । यद्यपि न पॅरैर्निथाल्वे जीवकर्तृकत्वं हेतूकृतम् ; किन्तु प्रज्ञकर्तृकवरूढेखभावसंदखेन जीवकर्तृकंवं वर्णितम् - ~ तथापि साधकाभावस्य बाध कवमिति ' न्यायेन सत्यस्त्रसधकाभावस्य तदभयसाधकवलक्षणं तद्वाधकत्वमस्तीत्यभिमेस्य तथोक्तम्। एवंभूतरत्र पि द्रष्टव्यम् । श्रुतित्रयकृनसत्यस्वशद्देति सनिर्माणादिश्रुतिवाक्थहृसंयत्यंशङ्कयर्थः । स्यावहारिकसत्यवानिवृस्यंविरोधादिति । अभिमतार्थविरूद्धस्वे हि त्याग अर्चित इति भावः । यधपिं नरेन, ‘न चास्माभिः स्ने प्रश्नव्यवहारः प्रीतिषिध्यते, तस्य सर्वेश्वरस्तु सर्वास्त्रंष्यवस्थास्वधिष्ठातृवपर्प: । अपि तु न प्रज्ञकर्तुकास्त्र सस्यस्त्रसाधनम् " इत्युक्तम् - तथाऽपि पूर्क प्रन्थे परममकर्तृकवन्युदासेन जीव तृचं प्रमथ्य पुनः परमामतृत्वं प्रसार्धेतो वयं कथ’, ‘विप्रतिषेधःचा- समञ्जसम्’ इति न्यायमतिवतेति भावः जीर्ष्टत्वस्येति । ततश्वय भवप्रकाशिका {सन्ध्याधिकरणम् ३-२१ } ७५८ मष्यपरो विप्रतिषेध इति भावः । एवं जीघनामिति । पराभिध्यानादिति साक्षाद। सूत्रितस्यादिति योजना । अथ साक्षादित्यस्य स्वातंकवृक्षभघश्चेत्यनेनैवन्वयः । साझस्कर्तृत्वभावस्य, मुख्यकर्तृत्वाभावभ्येत्यर्थः । न वनुषयुक्तविरुद्धनीति यद्यपि विरुद्धान्यप्यनुषयुक्तस्येत्र - तथापि बलीवर्दन्यायेन सूत्रार्थविरुद्धस्ये सध्ध स्यात्यन्तपरिहर्तन्यस्वरूयापनार्थं तदुपादानम् । यस्मिन् साध्ये सुत्राण्यनुपयुक्तः विरुद्धानि च न स्युः, तदेव साध्यं भवितुमर्हतीत्यर्थः । अर्थक्रियाया इतिच्छेदः।। सूचनरूपार्थक्रियाकरिबस्य सस्यश्वसधक वेन मिथ्याधविरोधित्वादित्यर्थः । अध्या हाय्युक्रमान्वयावित्यादि । अयमर्थः--पशभिध्यानतिरोहितमाविर्भवतीति योज- नाथ अविभवतीति पदध्याहारः पशभिध्यानादिति पञ्चभ्यतपदस्य तिरोहितमित्यनेन- परित्यज्यात्रिर्भवतीत्यनेन|न्वयात् व्युतमन्वय इति । तिरोभाव शब्दस्यप्रकृतादिते । तिरोहनमचिर्भवतीत्यविभवस्यैव स्वभ्भते प्राधान्येन प्रकृत्यादित्यर्थः । स इति पशमर्शयोग्यत्वाचेति । न च सिद्धान्तेऽप्येष दोषः समान इति वाच्यम् – पूर्वोक्तप्राधान्याप्राधान्य एव तापयत् । निरूप्यमिति । विचारणीयमित्यर्थः । न्यायविदामिति । उक्थ्याग्निष्टोमाधिकरणन्यायविदामित्यर्थः । अप्ग्नष्टोमे रजन्यस्य गृणीयात् , अप्युवध्ये प्रायः ’ इति विहितस्य षोडशिमहस्थः स्तोत्रशस्त्रभधः स्वे अग्निष्टैः मोघयस्तोत्रभ्यां तस्य यागस्य समाप्यभावेन उवथ्या- त्वाग्नष्टोमस्वरूपोद्देऽत्रविशेषणभङ्गासाद्रिधेयस्य षोडशग्रहस्य शस्त्राङ्गदाहित्यमेघ श्रयणीयमिति पूर्वपक्षे प्रते साङ्गमधानविधयकवाद्विधेतरवारस्पस्याभञ्जनीयतयः अशष्टोमखोवयवरूपोद्देश्योपमदैः संवृत्यः । तथा :थ उवश्यसंस्थः प्राप्तः -स. घोडशिसंस्थ: । र्तव्य इति भवतीति व्यवस्थापितम् । न च स्खामथनमितिः प्राक्कालीनपदं प्रयोगबाहुरुदत्, “ तद्धितः " इत्यत्र बहुवचननिर्देशेन अन्यत्र एिं तद्धितप्रत्यया भवन्तीति प्रतिपादितत्वाच्च सौभ्यधुरीणादिवत् साध्विति मन्तव्यम् । ज्ञानाधिष्ठितेनेति। ततश्चणोरपि जीदथ धर्मभूतज्ञानेन अनेकदेहधिष्ठानमुपपद्यक्ष इति भावः । बहिर्घयुपपत्तेरिति । बहिर्यापारोक्षतेरित्यर्थः । अनेन, प्राणेन रक्षन्नवरं कलायस्’ इति श्रुत्यर्थः प्रदर्भितो भवति । प्राणेन सहितं कुलयं धर्मभूत ज्ञानेन रक्षन्निति हि तस्यार्थः । एतेन बहिष्कुलयश्रुतेर्गेणवं वदन्तः प्रत्यास्थताः। ०१६ श्रीरङ्गरामानुजमुन्नविरचित कुलायाद् हसवरणस्य वस्तुनोऽभावे पूर्वञ्शयस्य विनाशप्रसङ्गन रक्षण-तिथीदने व्यैर्यं स्यत् । अशो बहिष्कुलायश्रुतेः सञ्चरणे तात्पर्यमवसीयते । न्नु “स्वे शरीरे यथाकामं परिवर्तत " इति श्रुतिविरोधात् ” अहिष्कृल् यादमृतरित्या " इति बहिष्कुलाश्रुतिगणी व्याख्याध्या । यं हि वसन्नपि शरीरे न तेन प्रयोजनं करोति बहिरिख शरीरात् भवतीत्युच्यते । न च शरीरत् बहि रसारणेऽपि तस्यापि शरीरस्य स्वीयवदेव स्वे शरीर इयुपपद्यत इति वाच्यम् - तथये स्त्र इत्यस्य वैयर्थप्रसङ्गात् । अवश्यल बहिष्कुलायश्रुतेः भक्तवमभ्युपेयम् अन्यथा प्रथमप्रकरणार्थंबिरेधापत्तेः । अमनः स्वयंज्योतिषं प्रतिपादयितुं प्रवृत्ते हैि प्रकरणे जग्रदवस्थायामादित्यादिज्योतितिकर।तद्वधैवेचमिति तद्विवेचनायें {वनवस्थाऽतरित। तल यदि : प्रतिपाद्येत, तद। तत्रापि तुहुर्विवेचं स्यत् । आदित्यचन्द्रझवान्प्रतिभङ्गस्य तदानीमपि सत् , अकः प्रधानप्रति द्यविरोधात् स्वगर्थज्योतिष्टोमप्रकरणे तदहबिध्यर्धवदस्य, “ को हि तद्वेद यद्यमुष्मिन् लोकेऽ स्त या न वेति ” इति वक्ष्यभ्येव स्वभर्तुर्हर्वचनस्य न धार्यं त|पर्यम् । इहापि, ‘न तत्र रथा न रथयोग न पन्थानो भवती ” थुपक्रमेणैव मुष्टिवचनस्यपारमार्थिक विषमुखं द्योतिः । न च लोकसिद्धतदपासमर्थकथने वाक्यवैधर्यमिति वाच्यम् लोकसिद्धस्त्रमरथादिमिथ्यास्वम् स्वयंज्योतिष्टविवेचनोपयोगितेनानुवादोपपतेरिति चेत् - मैवं - उक्तरीत्या बहिष्कुलाम्श्रुतेस्तथैत्रमात् , 'स्वे शरीर ’ इति श्रुतेषि स्वामशरीराणां धर्मभूतज्ञानंमनव्याप्यैव स्वाधिष्ठितानामणोऽवस्य यथाकामं सञ्चरण- परस्वत् - अनेकजनपदाधिपतेर्महाराजस्यः स्वजनपदेषु स्त्रीथत्वाविशेषेण यथेष्ट सावत्, “ स यथा महाराजो जनपदान् गृहीत्वा स्वे जनपदं यथाकामं परिवर्त इति . पूर्ववक्षयानुसारिण सैौभरिन्यायेन शरीरेषु यथेष्टं सञ्चरणप्रतिपादनप्रवादस्त्र दन्थस्य, स्वपदस्य च स्थीयत्वरूपहेतुसधार्थप्रतिपादनपरस्वेन सर्थयत् । प्रकरणस्य रथदि पिध्यायमतिधानद्वारा स्वयंज्योतिपृथतिपादनार्थधमष्यसत् - आदि त्यांदीनामवभासतीनामभावेऽपि मनस आमव्यतिरिक्तस्य सत्त्वेन स्वयंज्योतिष्टस्या- सिद्धेः । न च मनः स्वप्ने सदपि दृश्यन्नस्मावभासक्रमिति वाच्यम् –“ तदि- त्यदीनमपि दृश्यस्याविशेषेणानवभासकवसिद्धेः तद्यतिरेकप्रतिपादनय व्यर्थत्वात् । भवप्रकाशिको { सन्याधिकर २१३ गB ३-- ७९७ अस्तमिते आदित्ये याज्ञवल्क्य! चन्द्रमस्तमिते शतेऽने शतायां वाचि किञ्श्री तिरेखयं पुरुषः इति पृष्ट्रपतिभरित्यभात्रस्य, “ ने सत्र रथा| १: इयादियग्रति- पश्वयोभयवच्च । आदित्याद्यवभासकान्तभावस्त्र पिद्यावे, “ " में तत्तदित्या । इयेन श्रुतिनिर्देशोऽपि स्यात् । तस्मात् सकलेतरवैिजाहीयरथदिस्रष्टवरूपपरमात्ममहामहिमप्रतिपादनर्थेयं श्रुतेः । अः एव रथदिमृष्वननम् . " स हि कर्ता " इति द्वैतूम्न्यासः सङ्गच्छते । स्वप्नदृञ् यसिन् देशे रथं पश्यति यद, सदानीं तत्र स्थितोऽन्थ न पनि । स्वप्नदृषि प्रबोधानन्तरं तत्र गतस्तं न पश्यति, तथा सन्न तस्याप्रत नेथनचिह्नानि नाशचिहनि वा न पश्यति । कथमेतादृशाश्चर्यसहस्रशालिनी स्वप्नदृष्टिर्भवतीत्यक झ्याम् , ’स ह कहें "ति तत्र हेतुरुच्यते। सकटप्रपञ्च नाटकसूत्रधारः समैश्वरः खलु तत्र कर्ता । स किं किं कर्तुं न शक्नुयादिति हिश ब्दाभिप्रायः । न चक्षधस्य प्रकरणसङ्ग:ि । “ उभयान् पाप्मन आनदांश्च भवति इति स्मद्रथानुकूलपतिीविषयप्रतिभासकवेन स्वपुत्र्योतटे निर्दिष्टे तदानीं लेकeष्ट्या द्रष्टव्यान्तरभवशङ्कां निनर्तयतुं परमामकर्तृणां सद्यः अतिपद्यत इति गन्न मिध्यत्वप्रसक्तिः । न च मनो विषयावभासकत्वं सिद्धान्ते भाभ्युपगतम् , घर्मभूतज्ञानस्यैव तथावादितीि. कच्यम् - धर्मभूतज्ञानगतभासकायश्चैत्रे तद्रा आमनिष्ठस्यैवेह प्रतिषेधात् । * कतम अमेति“योयं विज्ञानमय " इति विज्ञानगुणकवमुपपाद्य तस्य स्त्रयज्योतिर्थप्रतिपादनपत् प्रकरणस्येति नल मिथ्याघप्रतीतिरित्यले विस्तरेण । देशान्तरगतबिशेषप्रक्षे प्रतिषचनाभायोपपतिरिति। तद्देशगतस्तीर्थ व्यतिरिक्तार्थान्तरदर्शन नीत्यर्थः । ननु वग्नष्टकाञ्च्यादिदेशस्यापि भिन्नस्वेन तत्र जाग्रहश्यपदार्थान्तरस्य सत्त्रप्रसक्तया सप्रश्नप्रतिवचनयोरप्यप्रसंसद्वयेन तेषां चक्षुरादिना स्मार्थमात्रग्रहणयोग्यत्वात् तदेशगमविशेषरुपक्षे मतिधचनभावोपपत्तिर स्थानसंभ्रमः । अत एव प्रतिघातकवनतिघप्तत्वादिविचरामंजूसन्दऽपि तादृश एव। . देशभेदेन प्रतिबाधकवादिविचाशस्यास्तथादिति चेत् -- संस्थे ७५८ श्रीरङ्गरामानुजमुनिविरचित/ देशैक्षयेऽपि परिहारः संभवतीत्यभिपेस्य एवमुकमिति द्रष्टव्यम् । अपेक्षिका भवन्तीति । न हि भारतवर्षत्रयसिनां या आयी दिक्, यः प्रतकालः संत्रे केतुमालसासिनां प्रची, R एव प्रातःकाल इति भावः । जलगतं त्रस्तु द्रष्टुम्- शक्ष्यमिति । विषयालोकसंयोगस्य कारणमेनमधस्त्रच्छजलान्सवंतसिकतादिरू- विषणमालोकसंयोगस्य वश्थकस्वेन सकिनमप्रतिघातकत्वस्य वक्तन्यस्यादिति भावः। निम्नपातितयेति । ऊध्र्वाधरभावेन संयुक्तानां गुरुतया निपतनशीलानां द्रवद्रव्याणां मध्ये छिद्रासंभवादित्यर्थः । निरुध्यमानतयेति । असति हेत्वादौ निरोधी परस्परसंसर्गानुकूलमतिमतां दक्षिणोत्तरभावेनावस्थितानामपि द्रवद्रव्याणां न छिद्र संभच इति भावः । तत्र पराभिध्यानादित्यादीति। अत्रैष योजन- पराभिध्यानास्वित्यादि सूत्रद्वययोजनायां पूर्ववत् = परमत इवानुपयोगाविरोधाभावेऽपि सुत्रान्सरे घृतैौ च अस्त्रशस्थं पूर्ववदनुसन्धेयमिति । सूक्षुयोरास्थं क्रमेण दर्शयति मायशब्द स्येत्यादिना । इतिं सन्ध्याद्वीिकरणम् । (२) तदभानाधिकरम् । तदभावो नाडीषु तच्छूतेरामनि च ३२२-७. . तद्यत्रैतदित्यादि छान्दोग्ये श्रूयते । तत्र तत्रैव सति, यत्र यसिन् काले एतत् स्वप्ने सुप्तः कुर्वन्, – ओदनपाकं पचतीतिवत्-स्वपस्य द्विप्रकारस्वात् सुषुप्तिसिद्धार्थं विशेष समस्त इति । उपसंह्नवीकरण इत्यर्थः । विषय सम्पर्कजनितकालुष्याभावात् = संप्रसन्नः, सुप्तो भवति=पविष्टो भवतीत्यर्थः। इदं तु छन्दभये दहरविद्यगतं वाक्यम् । “ अथ यदा । सुप्तो भवती ” त्यादि बृहदारण्यक- वर्चयम् । " मुलैतत् पुरुषः स्वपिती " स्यादिकं छन्दो यसद्विद्यागतम् । ननु, ‘संत सभ्ये 'ग्रन सप्तम्याः अश्रयणात् कथमधाश्खप्रतीतिरिति चेत् – सस्यम् ; तक्यशेषे, " सति संपश्च न विदुः, सति संपश्स्यामह " इति सप्तम्याः श्रवणात् भावप्रकाशिका (तद्भवधिंकरणम् ३-२-२) ७७५ तथा, “ य एषोऽन्तर्हदय आकाशतस्मिन् शेते ’ इति श्रूयन्तकाच आधत्व प्रतीतेः । खट्टपर्यङ्कवदिति । पर्यङ्कशब्दोऽयमास्तरणवाची । ‘नपयेकमु स्मृज्ये ' स्यादौ प्रयोगदर्शनात् । अतः पर्यङ्कशब्दस्य खट्रपर्यायवमेवेति न भ्रमितव्यम् । कार्यमेद(घगमकत्वे मिति । यद्धपि ब्रह्मणः प्रबोधभत्र ब्राह्मण नियमेन सुषुप्तिस्थानस्वरूपस्य परमसाध्यस्यैवोपपादकम् ; न तु कार्यभेदावगमद्वारा बलणो नियमेन सुषुप्तिस्थानस्वोपपादक - तथापि समुचथरूपस्थाधिकरण थ्य र्थ भेदावगममन्तरेणानिर्वाहात् सोऽप्युपदककोटौ निविशत इति द्रष्टश्यम् । मनु सळाः सग्र्यः सर्वाः प्रजाः सदायतन: सप्रतिष्ठाः ” इति श्रवणात् नियमेन ब्रह्मश्रितस्य कथंथ तदनपेक्ष्य डधां पुरीततीह सुषुप्तिराशक्यते ? उच्यते -न केयरस्य ब्रह्मणोऽल विकल्पकोटिवम्; किन्तु दहकशरूथस्य । छान्दोषा एव दहरविद्यायां दहराकाशरूपं जल प्रस्तुत्य -* एवमेवेमार्धाः प्रजा अहरहर्गच्छेन्य एतं ब्रह्मलोकं न विन्दन्ती ५ ति सुषुप्तस्थानत्रश्रवण । किञ्च सद्भिद्यवक्ष्य शेषोऽपि, * सप्त आगम्य । न विदुः सत आगच्छ|. " इति श्रूयते । तेन किञ्चिप्रदेशावच्छिन्न सुषुप्तिस्थानमिति सिध्यति । न हि प्राभादिक्षपरिच्छिन्न द्रक्षण आगमनं संभवति, स चात्रच्छेदको हृदयपुण्डरीकरूिपं इति छान्दोग्य एव प्रदेशान्तरपर्यालोचनया निधीयते । श्रूयन्तरे, “ य एषोऽन्तर्हदय आकाशस्तसिं छेते ” इतिं हृदयपुण्डरीकच्छिन्नत्रधारकखस्य . मष्टमन्नानञ्च । तस्म। उपपन्न। ब्रतमो वैकल्पिताधिकरणेयशः । भाष्ये निरपेक्षत्वप्रतीतेरिति । उक्तं हि पूर्वतन्त्रे (१२-३१-१०) “ एकौतु विकल्पेरन् समुच्चये योधृत्तिः स्यात् प्रधानस्य ’ इति । तत्र हि -‘ीहिर्भिर्यजेत , ‘यवैर्यजेते' त्यादिषु सर्वाङ्गषसंहरिप्रयोगवचनानुग्रहायड्दोदुष्टविकल्पपरिहाराय समुच्चये एव स्यात् ; ततश्च ज्योतिष्टोमव दर्शपूर्णमासप्रनेत्राभ्यासंमाश्रित्य समुधयोंऽयुधगन्तव्यः ; अथवा त्रीहियवानां मिश्रणेन यां यागः कर्तव्य इति पूर्वकक्षे कृमि -- एकधुना - एकसिमुपकारे अन्योन्पॅनिरपेक्षतयो विनियुक्तानां विकरष, एवाभ्युपगन्तव्यः । ज्योतिष्टोमे हि -- द्रव्यदेवतासंयोगानामदृष्टीनमपर्याय- विधायिन् प्रकरणेन युगपक्षणात् संर्घसम्पादनाय युक्तम् , यदभ्यस्यते । नहियवैौ तु ७६२ श्रीरङ्गमनुजमुनि विरचित द्वाभ्यां बावयभ्य अन्योन्यनिरपेक्ष यागाद्ध्यपुरोडलाकृतिलयः विधीयमानौ तद्वरेण प्रयोगवचन गृह्न पर्ययेण गृह्वति, न युगपत् , येन बलत् ज्योतिष्टोमदत् प्रधानयनाभ्यामः स्यात् । मिश्रणमपि निरपेक्षविधJतदयुक्तम् । मिश्रणे हि वाक्य- द्वग्रमपि बाधितं स्यात् । तस्मात् द्वाभ्यामपि वाक्याभ्यां द्वयोरपि निरपेक्षयोः प्रकृतिर्वेन विधानत तद्वलेन द्रव्यान्तरनिवृत्तिः प्रतीयते । तस्माद्विकल्प इदुक्तम् । तल्यायेनेहापि धिकप्प इति भावः । श्रुत्यनुसारादितिं। स्त्रनाभपुष्योः सम्बन्धस्य श्रुति धुप्रसिद्धत्वात् स्वप्न- भाववाचिशब्देष च्युप्तिऋक्षण उचितेति भावः । पूर्वपक्षयुक्तियुदामार्थमिति । पूर्व अक्षयुक्तिवयुद्धमर्थमित्यर्थः । त्रयाणां स्वनवधृतेः विकल्पम्यैव यधकवेन पूर्वपक्षवृत्तिस्वेन समुच्चयसधकयुक्तत्वाभाषीदिति शङ्कयुवसर्थमाहेत्यर्थः । अयं भावः- असभघकार्यभेदस्थले एकविभक्तिनिर्देशस्य विकरूपसाधकस्येऽथ संभत्र कार्यभेदस्थले एकविभक्तिनिर्देशस्यष्टदोषदुष्टविरुपभीतया समुचथस्यैव साधकवत् । इतरथा नित्यंवदन्नानभङ्गप्रसङ्गादिति । अत्र तु यथासंभवं वध इति । अपूर्वा त्यसंबाधफलबाधयोभयन्तासंभवादित्यर्थः । इदमुपलक्षणम् - त्रीहियवादिशब्देष्वित्र प्रमण्यपरित्यगप्रामाण्यवीकारस्त्रीकृतप्रामाण्यपरिस्यापरित्यक्तप्रामाण्यस्वीकार: च त्वारो दोष एकस्मिन् शास्त्र इति नाडीपुरीतंत्रश्नशस्त्रेषु त्रिष्वपि अस्येकं चारश्च वारो दोष इति द्वादश दोघ/ द्रष्टव्याः । तथाहि - एकस्यां सुप्तौ नख्यां शयने पुरीद्वाक्ये ब्रश्नवाक्ये च प्रत्येकं प्रमण्यपरित्यागप्रमण्यवीरौ द्वौद्वौ दोषौ सुधयन्तरे पुरीतत शयने नाडीचक्ये प्रमण्यपरियागप्रमाण्यस्वीकारौ हैौ दोषी, पुरीतद्वये तु परित्यक्तामण्यस्वीकारः स्वीकृताप्रमाण्यपश्रियाग इति दोषद्वयमिति चत्वारो दोषः; पुनः सुभ्यन्तरे ब्रह्नणि शयने ब्रह्मवाक्येऽपि स्वीकृतपाम्यपरि त्यागपरित्यक्तागमयस्वीकाररूपे द्वौ दोष ; ततः सुप्त्यन्तरे नाड्यां शयने नाडीचक्येऽपि पूर्ववत् दोषद्वयमिति स्वपचतुष्टये द्वादश दोघः प्रदुःष्युः । अष्टदोषदुष्टो विकॅल्युइयुजेतुं प्रसिद्धमोहियवदाहरणाभिप्राया । भाष्ये नाडीपुरीतताविति । यघपि आन्त्रं पुरीतदिति तिघण्टंधु नपुंसक तया निर्दिष्टम् , तद्भवाख्यातृभिः ख्यास्थतञ्च - तथाऽपि ‘पुरीतसममिंप्रतिष्ठन्त भावप्रकाशिका (aभवाधिफरणम् ३-२-२ ) ७६१ इति वैविकपहारदीनदुभयलिङ्गत्वमस्तीत्यभिप्रेय भागता हूँ लेकतया निर्देशः कृन इति द्रष्टव्यम् । परम्परया एकप्रयोजनव इति । अङ्गानाम् अनन्तरकार्य भेदद्वार। करणप्तभयाद्वोधनपैकप्रयोजनर्यवसि (नमपि समुच्चयदर्शनादिति भाश्रः । न च साक्षादेकप्रयोजनत्वं विकर्मप्रयोजकमिति वाच्यम् - काव्यप्रतिभाद्यतया साकाङ्कयोः एककक्रयनिर्वर्तकयोरारुण्यैकद्वयम्ये त्रिंकल्पभवेन नैरपेक्ष्यस्याप्यपेक्षित- चदिति भावः । नाऽयात्रिसमुच्चयश्च श्रुत्या प्रदर्शिी)त इति । "t तासु तदा सुप्तो भवती' ति श्रुया नाडीनां प्रशशब्दतम्य ब्रह्मणध समुचयः प्रदद्येते । bpभिः प्रयदमुष्ये ‘ति श्रुत्या नीपुरीतः समुच्चयः प्रदर्शित इति भावः । कथमविरोध इति । पुरीतते हृदयाद् बह्वेन प्रसादखपुर्यङ्कश्यायासंभव दिति भावः । हृदय इनेि बच है। पर मन व्यपकवेऽपि हृदयाच्छिलयमामनो- ऽथावत् तत्र शयनस्य पुरीतच्छयनं सिद्धमेवेति भावः । अविरोध इति बास्यामि तचयुक्तमिति शेषः। हृदि शयनस्य च विरोधादिति ।

  • अन्तहृदय आकाशस्तसिध्दीत " इति प्रतिपादितेन हृदया शिसदनेन, " हिता

नमः नडियो द्व।सतिसहरू णि हृदयात् पुीत म भ तिg.ते. aभः प्रख्यमुष्य पुरीप्रति शेत" इति पुरीत शयनस्य च वधात् । न हि प्राप्तदशघणप्रकारे शथाःप्रमादे शेत इति शक्यते वक्तुमिति भावः । तर्हि qरिहर इतेि चेत्-इत्थम् । अवहितेन श्रुणु । पुरीजवाड्यं मांसं हृदयमध्यगतं नहरपुण्डरीके धरभतम् । दहपुण्डरीकव छन्न आककशः दहराकाशः, तत्र जी स्य सुएप्तिः । हृदयस्य मध्ये लोहितं भ८ पिण्डे यस्मिंस्तदहरं पुण्डरीकं कुमदमित्रानेकधा वित्र सिनम् " इति सैबलश्रुतेः । पुरीततो हृदयवेष्टनोत्तिस्तु हृदयमर्घर्तिहरं पुण्डरीब वेष्टनाभिप्रायेण । ततश्च न कपिं निरोधगन्धः । तस्य च हृदयस्य आच्छिद् णि जागरश्नधस्थधस्थानभूतानि प्राकारस्य वशणीव सन्ति । तत्र जागमस्थे अनुभूय सुप्तदशायां हितानामनीद्वारा अन्तःप्रविश्य प्रकार स्थानीयस्य हृदयस्य मध्यत्र ’ यत् पुरी-दाख्यं लोहितं मांसपिण्डम् , तन्न प्राप्य तस्योपरि निविष्टदःपुष्डरीकान्धीतिं दहराकाशशब्दसपभन्नणि सुषुप्तौ विरोधा- मवात्; प्रकारद्वारे विहृत्य राजमार्गेण प्रद्वारात् राजभवनं प्रत्यवसृष्य 96 ७६२ श्रीरङ्गरामानुजमुनिविरचिदा प्रासादे शयाने महाराजेपाकशत्रिय राजमार्गेण राजभवनं प्रप्यत्रस्य राजभवने । शेत इयुक्तैौ विरोधभत्रत ॥ इति तदभवाधिकरषम् । (३) कर्मानुस्मृतिशब्दविध्यधिकरणम् स एष तु कर्मानुस्मृतिशब्दविधिभ्यः ३-२-९. अत्र न कश्चन पाएनं स्पृशतीति श्रुतिरभिनेतेति । ‘‘अपु तदा नाडीषु सृप्तो भवति तं न कश्चन पाप स्पृशति । तेजो हि तदा। सन मती एति श्रूयते । तत्र पाप्मशब्दस्य सुकृतदुष्कृ°साधारणवेन सौंपाधिविनि मोक्षमप्रायस्वादिति भावः । ततश्च सुषुप्तस्य पुनरावृतिहेस्वभावादन्य एवोत्तिष्ठति। ततश्च कर्मनुभिशब्दविधयो यथाकथञ्चिदुपपादनीयाः । कथम् । कर्मफल भोगनियमः सुपुष्यभावे ; अत: घुश्रफलं भोगार्थिना सुषुप्ततेsपि रक्षणीयम् । अनुस्मृतिस्तु प्रानक्षेत्र 1 + त ३E रमन वे' त्यादिशब्दो यच्छरीरकः प्रचीनः तच्छरीर एवभ्य अंतष्ठतीस्येवमपरः। भक्षार्थविधयोऽपि ब्रह्मानन्दानुभघार्थिविषयः । सुषुप्तस्य तु स्वरूपानन्दानुभः एव ; न ब्रह्मानन्दानुभवोऽपि । अतो नानुपपतिरिति भां यद्यद्धनीति - त इद् दैत्रो या सिंहो वा वृको | वराहो वा। कीटो वा पतनं वा। देशो वा मशको वा दद्यद्भवति, तदभवन्ती ५ ति छान्दोग्ये श्रयते । यथङ्भन्ति येथेऽभवम् , तत्तदेव त एवेत्यर्थः; आ सुषुप्तदागत्य भक्षन्तीत्यर्थः । पूर्वं ये यथा भवन्ति, ते तथा भवन्तीत्यर्थ इतीदं तु फलिनर्थकथनम् ; थुप्रै । यथातथाशब्भाधान । “ यद्यद्भवन्ति तमवन्तीति हि श्रुतिवाक्यम् । अंगुष्ठानाशक्तिर्विवक्षितेति । ननु परममसम्पतिशास्त्रं तन्महिम्नः पाप्मनामस्पर्शः परं वंश्यते ; न वनुष्ठानाशक्तिः, अशब्दर्थत्वात् । ‘तेजस हि तदा सम्पो भवतीति परमामस्म्पते; पपासंस्पर्शहेतुत्वप्रतिपादविषयविरोधाचेति चेत् भावप्रकाशिका (मुग्धाधिकरणम् ३-२-४ } ७६३ मैत्रम ; ‘तेजसा हि तदा सम्पन्न भवती ' यत्राशंसायां तप्रत्ययः । तेजसा ब्रण सम्पतिं तदऽभिलषति । ततश्चानुष्ठानशक्तरसन् तदानीं परमशन हि। विश्रान्तिस्थानमभिरुद्यतीत्यर्थः सिद्ध्यति । अर्थान्तरप्रत्यभिज्ञानव(धारत्वमिति । मयेदं प्रक्रान्तं मयेदं दृष्वमित्यर्थान्तरप्रत्यभिज्ञानं कर्मशब्देन उच्यते । “ योऽहं सुषुप्तःस एव जागf' स्यादित्रविषयमन्यभिज्ञानमनुस्मृतिशब्देनोच्यत इति वैषम्यमिति भावः । निदैतुकस्त्रप्रसङ्गाभिप्रायम्भादिति । ‘नभुत क्षीयते कमें 'स्यादिसाकवादिति भावः । इति कर्मानुस्मू कशखड्qिधिकरणम् । [४ ] मुग्धाधिकरणम् मुग्धेऽर्जेसप तिः परिशेषम् ३ २-१०. भाष्ये - निमित्तं हेिं मूच्र्छा अभिघातादिरिति । सुषुप्तेस्तृ अमादि निमित्तमिति भावः । इदश्चोषलक्षणमाकवैरूप्यस्यापि । भाष्ये स्पष्टवत्। नोदनम् । सुषुप्तौ हि प्रसन्नवदनवश्वाभपूर्णत्वादिरुलथते; मूर्छय तु करळ- वदनस्त्रसूक्ष्मादिरूपमा कारवैष्णम् । मूर्छमरणयोथेक्षेत्र नेमिप्रवैरूल- मकारवैरूध्ये च स्याष्टमेत्र में अतो निमतवैरूप्यादाकावैरूप्याच्चेनद्वयमपि सुषुप्तिमरणयोर्दूयोरप्यभ्येतीति केचिद्वर्णयन्ति । न चैवं निमित्तवैरूप्या सुषुप्ति स्यावृतिः, आकारंभैरूप्यात् भरणवंशवृद्धिरिति टीकाविरोध इति वाच्यम् मार्गान्तरस्य मार्गान्तर दूधकच त् । न चाम्यां योजनायां निमित्ता" (वैरूप्याभ्यां मूछयाः सुषुप्तिपरणभेदस्य सिद्धचेत् , मरणं हि सर्वप्राणदेहसम्बन्धोपरति रियधृतरभाष्यग्रन्थो डैयर्थ इति वध्यम् - भरणार्थमपीतयुक्ते किं तन्मरण , केयमर्धसम्पसिरिल्याक ह्यम् , अस्य ग्रन्थस्य प्रवृत्तेर्नासङ्गतिः । मरणायर्ड- सम्पत्तिः मूर्छGि वाक्यस्यायमर्थः - मरणं सर्वप्राणवियोगः । सर्वप्राणवियोगर्यो व तिपयप्राणवियोगसम्भूरिभूति । न च भीषधाविशन्न मणम् , तन्न सर्व ७६४ श्रीरङ्गरामानुजमुनिविरचिता आधादिकतिलक्षणमरणार्थभभवात् तत्र कतिपयक्षणविभेगसभापतिरूपभूच्छयाः मूर्तृत्वं न स्यादिति वाच्यम् --- मरणशीघ्रममतिरिस्यत्र 'फलोपधानस्थाविवक्षित त्वात् । न हैिं प्रतिबन्धकवशेन मणझयोर्नुयातमत्रेण स्थूलाणवियोगरूपमूर्छया। मरणार्थत्वं हीयते । अतः सुपृक्तं मरणशीसम्पत्तिरिति । ननु मरणव्यावर्त- काझवैरूपविधरंण व् प्रागेव सुषुप्तिमरण पारिशेष्यथने कथं युज्यते, सुषुप्ति- व्याघत कथनात् सुप्तपारिशेष्यकथनं हि युऽयत इयाशङ्कयाह-- में सुषुप्तिमगे इत्युक्तेरिति । इति मुग्धाधिकरणम् | (५) . उभयलिङ्गाधिकरणम् न स्थानतोऽपि परश्योभयलिी सर्वत्र हि ३-१-११. अवस्थास्त्रित्यर्थ इति । सुषुप्तिसुभ्युकातील वनवासंभवादिति भावः । भाष्ये तच देहसम्बन्धस्गापुरुषार्थत्वेन भवतीति । तच्च कर्मणां देइयोग- द्वारा अपुरुषार्थसाधनवमित्यर्थः । अपि वैबसेके ३-२.१३. पूर्ववत्रेनिगदव्याख्यानेति । अनिगदव्याख्यानेति छेदः । अनि गदव्याख्याना अस्पष्टार्थी ; नेबभेति यत्र । निगदः पाठः । पाठमात्रेण यस्य व्याख्यानं नास्ति, स तथोक्ता । नित्यादिसअणस्सृतशब्दस्य निदोषस्वार्थकवस्या स्पष्टत्वाव । अप्राकृयिग्रह इति । अत्र तद्योग्यसे विवक्षितम् । अतस्तादात्विक प्राकृतविग्रहश्ये जीवे नानुपपतिरिति द्रष्टव्यम् । अरूपत्रदेव हि तप्रधानईत्रम् ३.२-१४. भाष्ये नामरूपेति । उदाहृश्रनौ नामरूपनिवदुः तत्सम्बन्धाभाव उक्तः । । स च वधितः । निर्वाद्यनिर्वाहकभाव’सम्मॅन्धयैव संसत् । अतस्तत्कार्यरूप भावप्रकाशिक (उभग्रधलिङ्गाधिकरणम् ३-२-५ ) ७६५ - द् दुर्भादिसम्बन्धः । श्रुतिरिति भावः । अथ नृपषयेति । सर्वज्ञस्य सखीनियन्सुरीश्वरस्य बुद्धधीनज्ञानवश्रय विधर्थवस्य व ; प्रयोजनस्यानुपपत्स्यथैः। सप्तकं कर्मेघश्यत्वमिति । सर्वज्ञस्य सर्घनयन्तुरपि ज्ञाप्यलभेर्यस्यपदिके सदर कसुपद्य । इति भावः । अधिकारस्तादथ्र्यबोधममिति । ! अधिक विनियोः । इत्यभियुक्तोक्तेः अधिक्रुर्बत विनियुञ्जत इंद्यर्थ इत्यभिप्रायः । विनियोगो हि व्याघरणम् । कर्म इमानेव ब्राह्मणादीन् तदर्थज्ञापनेन व्यधारभन्तीत्यर्थः। आह च तन्मात्रम् ३-२-१६ः इतरनिषेधव्यवच्छेदपर इति । सयज्ञानादिवाक्यस्य सर्वज्ञत्वादिगुण न्तरनिषेधपर्वध्यवच्छेदपर इत्यर्थः । दर्शयति चाधो अपि स्मर्यते ३-२-१७ अथोशब्दः | कान्स्त्रीिपर इत्यर्थ इति । अत्रष्टशब्दोऽभिप्रायपरः। अथो अपीति सूत्रे ’अंत्” इति प्रगृह्यसंज्ञायाम्, ‘‘प्लुतप्रगृह्य अन्चि -- " इति प्रकृभिः। गुणांत्रिशेषनिषेध इति । “ निष्कलं निष्क्रियम् । इयधयवक्रियादि- रूपगुणविशेषनिषेधे सति निर्गुणमिति सामान्यनिषेधस्य तस्यैउसायित्वादिति भावः । न चैत्रम् , “ ब्राह्मणो न हन्सद्यः " इति निषेधस्य. “ आत्रेयो न हन्यात् " इति विशेषनिषेध पर्यवसाक्विं किं न स्यादिति वाच्यम् । अत्र गुणविशेषविधायकवचन सचेनासङ्कचेन निषेधमवृत्यां विशेषपर्यवसानमपेक्षमाणस्य श्रुतेर्गुणविशेषनिषेधे पर्यंत्रसानस्यावश्यकवि । अत एव चोपभा सूर्यकादिवत् ३ -२-१८, एकखंभाव इत्यर्थ इति । “ आकशमेकं हि यथा " इत्यादिश्रुते पृथकं पृथसंयुष्य घटादिषु वर्तमानमाकाशे तंद्तदोषाद्यसंस्पृष्टं यथा एकस्वभावमेव भवति, यथा नानजलधरेषु प्रतिधिग्मितः अंशुमान् ~~तअनेकस्थोऽप्यामा तद्दोंघसंस्पृष्टतया एकस्वभाव एन्न भवतीत्युद्देश्यविधेयमंत्र इति भावः । ७६६ औङ्गशमनुजमुनिविरचिता अम्बुवद्ग्रहणल् न नशस्त्रम् ३ २-१९. तुल्यत्वाभावादिति । तुल्यवाभावप्रसङ्गादित्यर्थः । ततश्च सूत्रे न तथा- त्वमित्यत्र स्यादिति शेधेऽsष्य हतं इत्याचार्याणामभिप्रायः । वृ‘द्धहॉसभाक्त्रमन्तभवदुभयमभिजयदेवं दनञ्च ३-२२० भाष्ये - पृथिव्यादिस्थानान्तर्भाग्रदिति । अत्र प्रतीयमानादिति शेषो ऽयeर्तव्यः । ततश्च प्रतीयमानान् पृथिव्यादिस्थानान्तर्भावात यत् प्रसक्ते वृदंसभक्तयश् , तन्नधर्यत इत्यर्थः । प्रतीतिश्च प्रमभ्रमसाधरणी। ततश्च यथा घटादिषु अवस्थिततया भासमनस्य वस्तुतं मतोऽप्यंशुमतद्नदोषgष्टर्यम् तथा पृथिव्यादिस्थनस्थिततया प्रतीयमानस्य परमात्मनस्तद्भन्नद्रषसंस्पृष्टत्वमुपपद्यत। इत्यर्थः । । एतेनन्तर्भावभयुक्ततदोषस्पर्शशङ्कायास्तदन्तर्भत्रशन्यांशुमदृष्टान्तेन कथ- मपनेदमिति शङ्Iऽप्यपास्ता तदन्तर्भादप्रतीतिंभयुक (शङ्कया एवात्रापनेग्रस्वात् । तत्र, यथान्तर्गततया प्रतीयमानस्यांशुमतो न तद्दषभात भमिति दृष्टासोपन्यास- संभवच ।। प्रकृनैताद्वस्त्रं हि प्रतिषेधतेि ततो ब्रवीति च भूयः ३-२-२१. भाष्ये द्वे चात्र ब्रह्मणो रूपं इति । अत्र मूर्तशब्देन पृथिव्यप्तेजांसि अमूर्त शब्देन वदन्तरिक्षे च यश्यन्ते । उत्तरत्र ‘तदेशभूर्व यदन्यद्वयोश्चन्तरिक्षञ्च अश्रो अमूर्छ वायुश्चान्तरिक्षे च " इति श्रवण.त् । " यथा महजागं वसो यथा पाण्ड विकं अथेन्द्रगोप यथास्थनैिर्थथा पुण्डरीकम् इयादिना आमनो मूढतनुभव अनित सनाजन्यविज्ञानविषयभूतस्वक्षभाणि चोपनलस्य, ‘‘अथात आदेशो नेति नेतीति रूपद्वयमपि प्रतिषिध्य, “ सस्यस्य सत्यम् ; प्राणवै सस्यम् ; तेषामेष सत्यभ् " इति प्राणशब्दोपलक्षिनस्य प्रपञ्चस्य व्यवहारिकसस्यत्वमुक्। बरुण एव परमार्थसत्यत्वमुक्त मियुपसंतं बृहदथक इत अथ स्यादिति भाष्यस्यार्थः । प्रकृतैताधचम् । अत्र प्रकृतैर्गुणैः वदेतधभम्, प्रकृतं यदेताववमिति सभासद्वयमप्यभिप्रेतम् ; “ ये ब्रह्मणो विशेषः प्रकृताः तद्विशिष्टतय) ब्रह्मणः प्रतीयमान इयत्तय इति च, “ था जंक्षण इथHI प्रकृत " इति च भाष्ये दर्शनात् । भावप्रकाशिका (अहिछ७इळाधिकरण ३-२-६) ७६७ उक्तप्रकारमात्रविशिष्टतया ब्रह्मणः इयत्ता प्रकृतेति । ननु गुणानां प्रकैतवेऽपि कथ तन्मात्रगुणकवं प्रकृतम् ; गुणन्नरभिषेधस्य अशब्दार्थस्य । अहं च तन्मत्र ' मिति न्यायविरुद्ध ले१ि चेन् - सःयम् , “ सर्वे वाक्यं सवधारण १ मिति न्यायेन गुणसरनिषेधविंशgनदुणाक्षत्ररूपविशिष्टस्य एतावदस्य प्रकृतस्त्रमभिप्रेत्य सथोतयुपतेः। एतापदं वक्तव्यमति । वस्तुनस्तु न तदपि वक्तदम् ; प्रकृतान् प्रतिषेधतीयेवं चरितश्रैदति द्रष्टव्यम् । भूयिष्ठत्वमुच्यत इति । गुणभूयिष्ठस्वमुच्यत इत्यर्थाः । ततश्च भूयो भूयो ब्रवीतीति न क्रिग्रनय इ िभावः। सार्थसङ्ग्रहमिति अर्थभङ्ग्रहयुक्तो विषयशवयमुपादातुं सौत्रं पदं पुनरप्युपदते । अहो न पौनरुक्त्यशश्च कर्मेति भावः । अचेतनजी एवृत्तिरितं । अचेतनस्य जडरूपसय। स्वरूपतो निकृष्टत्रम् , जीवस्य तु गुणतो निकृष्टमित्यर्थः । इति उभयलिङ्गाधिकरणम् । (६) अहिकुण्डलाधिकरणम् । - A उभयव्यपदेश्स्वह्निकुण्डलवत् ३-२२६ ननु "हे बघ ब्रह्मणो रूपे" इत्यत्र चिदचिसंवलनकृपयैव मूर्तमूर्त शब्दिततया कथं मूर्तामूर्नामकाचिरम्रपञ्चस्येति भाष्योक्तिरित्याशङ्कयाह चिदं चिदात्मकेयादिना । भाष्ये अहिङ0ङलन्यायेनेति । यथा ह्यहेहित्वेनाभेदेपि । कुण्डलभव – अनुभवरूपसंस्थानविशेषप्य भेदः, एवं ब्रह्मणः स्वरूपेणाभेदेऽपि कार्यप्रपञ्चरूपाषया भेदः । न चाझेर्विश्रान्तिसंचरणदिअयुक्तं भोगविशेषलाभायै कुण्डलभव-बनृभापतिर्भवतीतिं कुंक्तम् ; ब्रह्मणस्तु सर्वज्ञस्य सर्वशक्तिकस्य ज्ञानानन्दरहितचित्रमपड़तापत्तिर्न युक्तेति वाच्यम् -- न हिवत् ब्रह्म स्वप्रयोजनार्थं प्रवर्तते ; अपि तु प्राणिनामनुग्रहार्थम्। तदनुग्रहश्च भोगनुष्टमायु थयुक्तपथस्मतपस्यभावे न भवतीति तदमतां ब्रह्म प्रतिपद्यते । । । अचिद्धर्म प्रतिपेथ इति । अत्र । इत्यदिन अननाधाचिद्धर्मप्रतिषेध इत्यर्थः । पृथगभि

७६८

श्रीरङ्गशमनुमुनिविरचित करणस्य निदतं श्रोतव्यमित्यादि । यद्यपि, ’ अतोऽनन तथाह लिङ्गमति सूत्रस्थ परमसध्योपसंहारस्वप्रतिपादनमुखेंन अधिकरण-माप्तेरा विकरणत् प्रकृनैतत्र मियादेः तादर्थानर्थाय न पृथगविकरणत्वमेत्यादेर्वक्ष्यमाणय त् तत्रैव सूत्रे अनन्तशब्देन ततश्शब्दो व्यख्यातः । भूयश्शब्देभूयिष्ठमुच्यते’ इति ततो भूयश्शब्दयो दर्यस्थतमच्च न श्रुतकथाः भवशिष्यते - तथाऽपि तदर्थस्य गहनत्वमभिनेत्य तथोक्तमितिं द्रष्टग्रम् । पूर्ववद् ३-२ २८ द्वितीये जगत्कारणत्वेति ( जातेर्जगकारणञ्च सर्वशःश्वाद्यसंभवादिति भावः। पवित्यादि, अतत्प्रधानेभ्यो हि बलीयांसीति । श्रुतिप्रति मञ्चयोरि कांचनानवियोः एकस्मिन् वर्तुल्यसभवत् अन्यत्र सन् समाश्रयणीयेएकस्य मानान्तराप्रप्त वेन विधेयत्ववेचितनयाः एकवत्रिनाथ प्रभ/-:रसिद्ध नानास्त्रे तदङ्गतयाऽनूद्यत इत्यस्यैवार्थस्योचि कवत् , मैददीते निद!थाः अणात् , साक्षा भूयसीभिश्रुतिभिः अभेदऽतिदनञ्च आकरवद्रझबिंघयाणञ्च #1भाञ्चित् तनमुपसनपरत्वम् , कामांचिद् द्वैतनिधयेभीनां ‘द्वा सुपर्णः त्यादिश्रुतीन बुद्ध्युपाध्यस्तकर्तुवनिषेधमुखेन निर्विशेषप्रतीयुपयोगिखमिति अतप्रधानभैःश्रु तिभ्यः तत्प्रधानानाममेदमुनीनां प्रावर्थमित्यर्थः । तर्हि निष्प्रपञ्चं ब्रह्म कीदृशः ? सत्रह इति कचित् पाठो दृश्यते । स तु चिन्तनीय, ‘‘ अlह ये शत्र * इतेि सूत्रेपि निष्प्रपञ्चयभ्यैव तन्नते प्रतिपिपादयिषितत्वेन निष्अपचवं सिद्धवकृत्य तत् कीदृशमिति जिज्ञासाश्रमस्य सूत्रस्यानघतरुत्। पुरश्चक्रे द्विपदइति । पुरः = पुरणि द्विपदोपलक्षितानि शरीराणि चक्रे, पुरः = पुरस्तात् , चक्षुश्चर्भिः १क्तेः पूर्वमेव, स ईश्वरः पक्षी, लिङ्गशरीरस्य तैतरीयदौ पक्षपुच्छदिसंपद नात् पीति लिङ्गशरीरमुच्यते । तदभिमानी पुरुष आवशम् प्रविष्ट- इत्यर्थः । ततश्चेय श्रुतिः, “अनेन जीवेनात्मनाऽनुप्रविश्य ’ इयदि१fल परममन एव अन्तर्भावादिति पूर्वोक्तमुपाध्यसभेवं दर्शयतीति हिं सूत्रर्थ इति भावः । अन्यस्य नास्तित्वमिति । ब्रह्मण इति शेषः । न वेश्मादिति नेत्यन्यत् परमस्ती' ति बात्रयं नेतिनेतीत्यस्य निर्वचनम् । न चैतस्मात् प्रेक्षणः। भा|चश्झशिक्र ( अहि कुण्डुरधिकरणम् ३-३-६) ४६९ व्यतिरिक्तमस्तीत्यतो नेतीत्युच्यते । न पुनः । स्वयमेव नतीति स्म नेतीयुच्यत इति तस्य वात्रयस्यार्थः । ननश्च यतोऽयन परं नेति प्रतिषयते तस्य जलपः सिद्धमेतिस्वमिति न तस्य प्रतिवेध इ िभावः । इदं वक्ष्यमति । ‘न हेस्मािदिमि नेत्यन्यत् पर मिtत वJE०मित्यर्थः । अथ नामधेयमिति वड्- विषयमिति । ‘न हे स्म वि3ि नेत्यभ्यधं परमस्तीति बवयम्य इतनये देशा यादेशनिषेधपरस्वेन ब्रह्मण्यनपेधपराभवेन श्राथरिशेष रेल्वसंभवत , “ अथै. न मधेश्रमित वै वैयथेन, " ब्रवीति च भृथः " 3 सूत्रवण्डवयवम् । तत्र हि वक्ष्ये, 'भयन्य सस्य १ म१ि ब्रह्मणः परमार्थमावबेदन । ब्रह्मणोऽपि सूयेष्ठ शयवैशेयं तत्तुल्यत्वमति । सूर्यप्रकाशशादेः अनेशस्य सूर्यपका१द्य वैशम्। अवंशे' =शेषहिनघम् , अङ्रुथ द्युधिकृतकजुवक्रवदिविषदंत स्त्रमिति सौत् । सप्रतिपतम त शेषः । ततुल्मस्वं ब्रह्मणोऽपीत्यन्वयः । सूर्यः प्रकाशदिमत् ब्रह्मणोऽcवैशेष्यम् = नर्विशेषत्रभ, उपाधिकृतविरहिमिस्यथ। न तु सौत्रस्यवैशेष्यकः ततुल्यत्वमित्येतत् त्रिवरणमिति भ्रमितव्यम् ; फ़्तथा अहमत्रंशत् , प्रशादित्रदिति वतिप्रस्थयेनैध तुर्यस्य प्रतिपादितवेन प्रशादिवच तुस्मल्यस्य-इलचेति बोध्यम् । अत्रस्थाभेदादिति । उभय व्यपदेश दिति सूत्रे जीवस्य ५२मार-वस्थाभेदा। सरध्यसाधकभवविरोध उपन्यस्तः, प्रकाशश्रयवह्रत सूत्रे तु जीवस्य अब्लैकदेशचेन सदृशस्सत् संध्य संधकभार्यः सर्घर्थित ३ १९: । अथांन्नरपमिति । गन्धविधितन्निषेधश्रुस्योः मातामकृपान्थविषयत्वेन विघ५भेदोऽङ्गाय ’ इयर्थः । साथैश्यादीनां स्वरूप परछध्यसिद्धयदिति । “ यः सर्वज्ञस्सर्ववित् " इत्यादिवाक्यासिद्धत्वादित्यर्थः । इदमुपलक्षणम् -- चतुःषडशकलस्वदीनाम् , “ बुद्धधर्थपादयत् ” इङि न्यायेनपासनाधीन है २३हारिकथयस्वभ बचत् सर्घश्यादीनामुपासमार्थवे व्याध हरिकसस्यस्वभावप्रसङ्गाति द्रष्टव्यम् । अन्यतराप्रामाण्यमेवोक्तं स्यादिति । अक्तं हैि । " को हि मीमांसको ब्रूयात् विरोधे शस्लओमिंथः । एकं प्रमाभिनवप्रमाणं भवेदिति । 97 श्रीरङ्गरामानुजमुनिविरचिता प्रतिज्ञानुगुणहेतुसिद्धौ तु नान्योन्याश्रय इति सारस्वनिशबरस्थ पेभयलिङ्गवऽ:िधस्य सय वै निश्चिते तदनुगुण्येन सर्वत्र निर्विशेष प्रतिपादन स्वैव हेमूर्तुमुचित्वेन थोग्यतशेन तस्यैवध्याहारो युक्त इति भावः । एकस्बेन निर्देश इंति के सदसत्यवदिति भावः । अनद्वचनन्यश्च भदुदाहृतश्रुतौ न स्तीति । अद्यपि, ‘ग्रश्वधमस्यां पृथिव्यां तेजोभयःऽमृतमयः पुरुः, यश्चायमध्यमे शरीwस्तेजोमयोऽमृनमयः पुरुषः, अयमेव सोऽयमदमेत प्रत्युपधिभेदवचनेन भेद वचनवक्षमतद्वचनमस्येव - तथाऽपि न तावता निर्विशेषत्वसिद्धिः । न हि । सर्वनावस्थानस्य ब्रह्मण एवमालैण शस्त्रप्रतिपादितानां तेजोमयादीनां मिथ्या स्वसि दैरिति भाधः । निबैिंकास्वानन्दरूपत्वेति । एतद्वयमप्यमृतमयशब्द- फलिममेति भावः । अरूपवदित्यन वच्छब्दवैचामति । तुष्यय- केशीगति भावः न विद्यते रूपमभ्येति बहुत्री हिौत्र मथुर्धरथोक्तः उक्त थी. नामप्रर्भग इति न्यायेन मनुष्ययो अर्थ इति भावः । यद्यपि, "उगवादिभ्य छ। इत्यत्र महाभाष्ये, ‘अनरवन्ति चक्रणी ति प्रयुक्तम् - तथापि यत्र बहुवीहिमवर्थयोः तुर्थवम् , तन्न बहुत्रीहिरेव लघवद्भवति, यथा अगुः, अनश्व इति ; ने स्वगोमन् अनश्वज्ञानिति भवति । यत्र स्वतुल्यार्थस्वम् , तल कृते भवथ्ये तदन्तेन च सभासः, यथा ‘अइस्ती' ति । न शहस्त ईयुक्ते जातिर्यद।सप्रतीति । अत्रापि मत्वर्थीयेनार्थविशेषप्रतीतिःतत्त्रषि तदन्तेन नश्यमासः - यथा अदण्डः, अच्छन्त्री, अनामीति । दण्डछन्नसंयोगांनषेधस्य सक्थभाग्निप्वनिषेधस्य च बहुत्रहेर्नधानात् , अत एव कैण्टे, उगवादिभ्य " इत्यत्र अनशणीति वक्तव्ये जाधिशेषप्रसि प्रस्थणं मुतुङ्गभद्रंशः । अनराणीति हुके भHROथापि चक्राणि प्रतीयेरन् । तस्मात् अर्वश्र्युदासेन अनुपजनारचक्रभ्रतीतिः अरवन्तीत्यनेन भवती' fत अर्थविशेष- सवत् अतुनिर्देश उपपादितः। अत्र तु अर्थभेदाभवत् भतुष्प्रत्ययो दुर्लभ इति भावः । तात्पर्यलिङ्गाधगमाचेति । सद्विधाथी सविशेषत्व एव पड़धतापर्य- लिङ्गस्य प्रथमसूत्र एव समर्थतस्र्वादिति भावः । औपाधिकारयोगे दृष्टान्त- २ादिति । ततश्च प्रकशक्र्युपाधिका योग इत्येव सूत्रे स्यादिति भथः। आीत्री प्रसिद्धत्वादिति । यद्यपि स्वपक्षेऽपि समगोऽयं दोषः - तथाऽपि भावप्रकाशीि आ ( अहे कुण्ड आधिकरणम् ३-२-६ ) ७७१ भग्ने पृथिव्यादिस्थानानवस्थिऐर्थः थीभवैष्य मम च अवश्यपरिहरणीयः सरस्वे न दोष इत्यभिप्रायः । चिहुपर्यायवाच्चेति । ते चत्र लिङ्गशब्दस्या स्यार्थदर्शनरूपलिङ्गधरस्वान् धूमेश्च तादृग्वसंभव न दोष इति वक्तुं श्रपणम् - इतर्थसाक्षीकस्य, “ ब्रह्म वेद व्रतैव भवती" त्यश्नन्यार्थदर्शनरूपलिङ्गाः भावादिति भघः । प्रकाशादिवदिति सूत्रस्थं तत्प्रयुक्तनीबभेदभ्युदासक स्वभावादिति । तथावे हीदं सूत्रये तनोपन्यासपरं स्था, तत्रैव निकृतत्वादिति भावः । अपरे विपदि । खपद्मवस्थानां प्रकृतवदिति । ननु भाष्ये भेदादि चे ’ इति सूत्रे देव/ददेश्यगरूवस्थाभेदादित्येवंतम्; न तु सनश्चयाभेदादिति चेत्र - तत्र स्वम् थथदेहयोगमुपावस्थाभेदस्यैव विवक्षितत्वेन दोषाभावादिति भावः । अन्ये रित्यादि । मधुविश्ववाक्य इति । बृहद्रथके मधुवधवाक्ये, "यथायमस्सां पृथिव्यां तेजोमयोऽमृतमयः पुरुषः ग्रश्च मध्यमम्" इत्यादिभिययोः प्रतिपद्यायमेकवचनादित्यर्थः । न स्थानऽपी’ यारस्य अरूपदेही त्यन्ते त्रय-द्भभेदप्रतिपादनमेकमधिकरणम्, प्रकश्च वै५६ मिय र प्रमियनः श्री व्रप्रणो दीप्तिमत/पनिषदनपवमेकमधिकरणम् । प्रकृतात्चभियास्थ उभय-यपदेशाद्रियते; अञ् रूपद्यतिरिक्त प्रति सिद्धाक्ष य। उमथ8थपदेशयिरभ्य ‘परमत्रस्सेनूनने यः पु' त्रभजगतरहिछुण्ड लयेन अदर भन्नथा उपोदेयभवःईश्वरस्य तु निर्विकारस्वत् सम्य अतश्च भणिउभयोरित्र शतश्छतिविश्लै रूपेण उदानोपादेयभाव इति वर्ण यसि | त्रयीनि च भूयोऽपीत्युषादादिति । अत्रीणि च भूषइत्यभ्य स्त्रखण्डरस्य पूर्वेक्तर्युपपादमभ्युपागी । तेन खण्डेन दुपपादनीम्, तथैव, प्रकृतै स हि ५तिषेधती " ति सुत्रखण्डपतिपदस्चम्य वक्तव्यतया, ब्रवीति च भूथ। इति निर्दिग्रस्य, सयस्य सत्यमिनि बक्यार्थस्य वैद्यनिषेधेन प्रपBिक्तिकरणरूशस्ति वथ योषधोपपादयोगादित्यर्थः । ' इति अहिंझुण्डयधिकरणम् । ४७२ श्रीरङ्गरामानुजभुनि विरचिन (७ ) पराधिकरणम् । घरभनः सैलसम्बन्धभेद१पदेशेभ्यः ३-२-३० उभयलिङ्ग'द्रनय इति । यद्यप्येतदधिकरणपूर्वपक्षदशायां नोभयलैझन्वं ब्रह्मणः सुतष्ठनम् ; उभयलिङ्गस्थैर्थवानस्याधिकरणस्य - तथापि पूर्वपक्षस्थति मन्नदस्मादुभयलिङ्गर सिद्धयकृत्यैवमुक्तम् । अत एव भाष्ये, कैश्चिद्धेत्वाभासै- शङ्कयेध्युक्तमिति द्रष्टव्यम् । भाष्ये चतुष्पात् प्रक्षेति । षोडशकलेमल्लविद्याय हिं प्रणश्चारपद निरूपित , - “ प्रची दिक्कल। प्रतीची दिक्कल, दक्षण दिक्कल, उदीची दिक्कला एष वै सम्य चतुष्कलः पदे ब्रइणः प्रकाशयन् ।। पृथिवी कलऽरिक्षे कलछ। द्य; कुछ समुद्रः कला एष वै सोम्य चतुष्कलः पादो ब्रह्मणः अनन्तवन्नाम अग्निः कला सूर्यः ॐ चन्द्रः ॐय विधुः कला एघ वै सोग्य च : पादो ब्रह्मणः । ज्योऽण्पन्नम की प्र!: क चक्षुः कैला । श्र ने कला मनः कला एष वै सस्य चतुष्फलः पादो ब्रह्मण आय तनबनम्" इति । गवां पादेषु पुरस्तत् द्वौ सुरौ पश्चात् वे पाणी इये . कैकस्मिन् पदे चखश्रवरः सुशः स्न्त । ते कलशब्देनोच्यन्ते, माची प्रतीची दक्षिणोदीची दिगिति चतस्रः कलाः = अवयव ३६ कलाः । स प्रकाशवान् प्रथम: पाद:=३दुपसनायां प्रकाशयन् उषसको भवतीति प्रशशधान् पादः । पृथिरुग्रन्तरिक्ष द्यौ:समुद्र इति चतस्रः कलाः । एष द्वितीयः पादौऽनन्त- बान्नाम । सोऽयमनन्तबल्वेभ गुणेनोपास्यमानेऽनन्तफेनमुपसङ्करस्यावहतीति अन् वान् पदः अग्निः सूर्यश्चन्द्रो विद्युदति चतस्रः कलः। स ज्योतिष्मन्नम तृतीयः पादः । तमुपासीनो ज्योतिष्Alन् भवतीति ऽयोतिष्मन् पादः । प्राणश्चक्षुः अत्र मन इति चतस्रः कलाः चतुर्थः पादः शतनव।स।म । तदुपसगद्यतनधन भवतायतनत्रतम १दः । तदेवं चतुष्पद्रद् अष्टाशफषा|डशकलम् । भाष्ये अनुनिमतस्यास्तितां योनयति । नन्वेतस्योम्मितस्त्रमात्रेण तमप्यस्य कथमनुन्मतखम् । ने झुन्मतेन मृदादिप्रचयामीन से उन । प्राप्य प्रदेशान्तरस्यानुन्मितस्यमस्तोति चेत् - मैवम् । यमष्यं मोक्षशास्त्रेषु अरिमितं प्रसि भावप्रकाशिक (प्राधिकरणम् ३-२-७) ७७३ दंभ, तस्य तेन सेतुन आप्यस्वरूपभेदेनस्ति यं द्योतयत । चतुष्पादेनेमितवत् अॅझणः, वेदान्तप्रसिद्धादनुन्मितत् प्राप्य भेदोऽवसीयत इति पर्यवसितोऽर्थ इति भावः । सम्।। ३ २-३१ भाष्ये – सेतुनामान्येनेति । अत्र समान्यशब्दो भावप्रधानः । सर्व लोकसङ्करकरित्वस्य, ‘एषा लोकनमसंभेद।ये । ति श्रुतौ सधरणधर्मत्वेन श्रवणात् तद्रणयोगेन तत्र सेतुशब्दो मैण इत्यर्थः । बुद्धघर्थः पदवन् ३ २-३२ भध्ये-पादोऽस्य विश्व भूतानीति अत्र पादशब्दस्यांशपरश्वेन स्वरूपो- पदेशपरमात् बुद्धघर्थवोक्तः प्रौढवादेनेति द्रष्टव्यम् । भध्ये ब्रह्मणो वगादि- पादपपदेश उषामनर्थ इति । ब्रह्मप्रीक भय मनस आकाशस्य वा यागादि पदव्यपदेश। उपासनर्थ इत्यर्थः। एवं हि श्रयते - "मनने ब्रह्रथुप्सीतेत्यध्यभम् । अथाधिदैवतमाकाशो बलेते । उभयभादिष्टं भयश्यामं चधिर्नुधतं चेति । तदेत् चक्षुष्पत् ब्रह्म, वाझ् पादः अग:धदः चक्षुःपादः श्रोत्रे पदतीयश्चारमम् । अथाधि दैवम् । अग्निःपादो वायुः पाद अदित्यः पादो दिश: पाद इयुभ-दिष्टं भवति, अध्यात्मं चरधदैवतं चेति । तदेतत् च७माद्द् । तदेतन्मनआस्यं अश्न चतु- ७५ -चस्वरः पादः अस्येत । कथं चतुष्पाखं मनेरूधस्य ब्रह्मण इत्यत आइ -- आषाद इत्यादि । मनो हि वक्तन्य - श्रानध्य - द्रष्टभ्य - श्रोतव्यान् गोचरान् यागादिभिः सञ्चरते इति सञ्चरणसाधनतया मनस: पादः। आकाशस्थ ब्रह्मशती कश्य अ नवयुगदित्यो दिश इति चवारः पक्षः । ते हि व्यापिनो नभम उदर ३१ गोः : पादा यिंलग्न उभलक्ष्यन्त इति भावः । ततश्च अध्यमभङ्गप्रतीतस्य मनस अधिदैव-प्रतीकस्य चत्र स्य च । वागदिषादनव्यपदेशो यथा वस्तुतो मः स आकाशस्य च ! वगादिपादसंभव उपासनार्थः - तथा . ब्रह्मणोऽपि चतुशस्त्र- घेउशकवधंदेश उपासनार्थ इ िभावः । । निखिलजगत्कारणस्येश्वरस्येति । निखिलजगत्कारणेश्वरप्रतीकम्य मनस अकृशस् चेद्यथः । ७७४ श्रीरङ्गरामानुजमुनि विरचिताः साऽभ्यप्रतिषेध ३-२ ३५. तंनैवेति व्यारत्येकं पदम् । समथिकनिषेधः कृ7ः स्यादिति । अयमेव सत्रेमास्परः अनऽयःसर्वस्मात् परो नस्तीत्युक्तेः समधिकनेि बेधः सिध्य तीत्यर्थः । परस्वेन विवक्षितेति । अग्रं परभूद्रकशतिरिक्तं यशसापरं नास्ती त्यर्थः । अपरशव्दभभवे हि रुद्रस्यापि परवतित्रेधमङ्गः । अतोऽपशब्दस्यार्थ- वमिति भावः । अनन्यथासिद्धभङ्कोचकाभादिति । अपरशब्दस्य यस दिति ध्रपञ्चस्यसषद्वयेनैव समभ्यधकनिंधक या सप्रयोजनखसंभवेन अन्यथासिद्धत्वेनपरशब्दो न सकेंचक इति भावः । तस्यान्यथासिद्धि। कथमित्याहेfि । अन्यथासिद्धिं च प्रश्नमवभास्तीत्यर्थः। अतो निधायेति अनप्रतिपाद्यनिधनसमानकर्तृ फqqतरित द्रष्टव्यम् । उपपत्तश्च ३-२-३६ उपपत्तेति सूत्रार्थमाह- ईदृश इति । न ह्यनपायिना स्वरूपेण सम्घधः - संयोगादिर्भवितुमर्हतीति; अपि तु भेदोपशमरूप एवेत्यर्थः । न हि काणमेवेति । यदि हैं करणमेत्र से, कार्यक्षेत्र तथाप्यमित नियमः स्यात्, तद सेतु तमप्यभेदमात्रस्य कार्यकारणभेदसाधकस्त्रमपि भवेत् ; न स्वेनदस्तीति भावः। । तस्य मेद्रूपाभावादिति । सर्वथस्तुभनाधिकरण्यनर्हस्यश्चैत्र वसुभरिच्छेद झ खादित्यर्थः । अन्यथा ईश्वरद्वयमु पङ्गवदिति । अन्यथा स्त्ररूपभेदायुधगम इत्यर्थः । इति पराधिकरणम् । (८) फलाधिकरणम् । फझमें उषसेः ३-२-३७. सर्वत्रात्परत्वं प्राप्यधनि धमि िपाञ्चो दृश्यते । तस्यायमर्थः - प्रयत्न ५ युक्तं सर्वमपरस्त्रं तरफल्याणगुणाकरस्वसधूमपीति । आयुधं नितिवत् अमेदोप चरत् सामानाधिकरण्यनिर्देशः । तच कल्याणगुणगण . इति । अन्तर्भूतमिते शेषः । समूहसमूहनोरभेदोपचराक़ सामानाधिकरण्यनिर्देशः । कल्याणगुण इति भजप्रकाशि ( फलधिकरणम् ३३८) ७७५ षडे तु नानुपपत्तिः । अत्र तु वृक्षविशेपो निरूप्यतं इति भिदेति । अतो न पूर्वं विरोधःतत्र धर्मस्य द्वारतया; कण्ठतोऽनुक्तेरिति भावः । उत कमें. पक्षनख़तदित्यादि । अत्र कर्मरार्थिनखं वट्वादिदेवतारूपस्य, उपालम।- धितवं केवलय ब्रह्मण इति योग्यतावशेन यथाक्रमेण संबन्धः । यथा

  • शीतcणगुणकं जले तेजश्चेति निर्देशे इति द्रष्टव्यम् । भाष्ये न

ह्यचेतनै कर्म क्षणध्यैस कालान्तरभाविफलसाधनं भवितुपर्हतीति । अयं भयः । किं कर्मजनितस्थापूर्वस्य फलसाधनम् , उन कर्मण एव तावगुर्थन्त मवस्थायिवं, उभ फलस्यापि कर्मनन्तरमेश्चोभत्तिरित्यभ्युपेयते, उत विनष्टस्यैत्र कर्मणः कार्यार्जनेमि च ध विकल्पमभिप्रेत्य प्रथमं दृ७थति भये न चेतनमिनि । यद्यदचेतनं तत्सर्वं चेतनाधिष्ठिनमेव प्रवर्तत इति प्रत्यक्षागमग्र अवधारितवत् नपूर्वस्य फलहेतुवमित्यर्थः । द्वितीयं दूषयति-कृमी क्षणऽसीति । तृतीयं दूषयति - कलान्तरभर्तीति । अधुना स्वगत्पत्तेर्बाधितवादिति भावः । चतुर्थे दृष्यति - भवितुमर्हतीति । विनष्टस्यापिअथर्वऋवे अतिप्रसङ्गः स्यादिति । भः धर्म जैमिनिरत एव ३ ६-३९: भाष्ये - कृष्यादिकं गलमर्दनादिकं चेति । गात्रभर्दनादिकं साक्षा सुखहेतुः; कृष्यादिकं तु परम्परया । शस्त्रं दर्शयति एवं वेदेऽपीति काचित् पश्यते । स तु न समीचीनः । शास्त्रं दर्शयति, तथा यजेतेति बहुषु कोशेषु दृष्टः पष्ठः समीचीनः । पूर्वं तु बा/शयणणे हेतुध्यपदेशान् ३- ९-४०. अपगोभणशतयामनासाध्यसाधनभवति । अ५गोणं संश्छोद्यमः । शतयातन नरकबिशे १ । "यो ब्राह्मणायापगुचेत् ते शतेन यातयातें । तस्म द्वाह्णय नापगुरेते' ति निषेधविधेर्थवादः । तत्र च, “हेतुहेतुमतोर्नेिछ " इत्यनुशासनबलन् अपगोणशतयातनयोः साध्यसाधनभावस्य अर्थवादप्रतिपन्नस्य स्वीकारादित्यर्थः । शराञ्जनद्रव्यशुविशेषादिरिति । अत्र विशेषशठः शर्करा-नद्ध्येणापि संत्रध्यते । अतः शर्कर उद्धातो" यत्र शर्कराञ्जनसाधन ७७६ श्रीङ्गरामानुजमुनिविरचित? द्रव्यापेक्षायम्, "तेजो वै ध्रुवम् ": । स्नुनस्य स्यैव'न्ननसाधनस्वेन स्वीकारात्, तथा ‘पशुना यजेते ’ ति सामान्यमृतस्य विशेषालङ्काम् , “ छागस्य वपाया: " इति मन्त्रवर्णप्रतिपाद्यस्य छागरू त्रिशेषस्य च स्ॐशादित्यर्थः । देवतानामपि फलदश्वमस्तीRि । कर्मोपासनाधि अस्य प्रमन्नभ्य फलदमपक्षेऽपि कर्मानुष्ठान नतरमेव प्रसादो वक्तुं न शक्यते ? परभस्वतन्त्रस्य प्रसादे सति फले बिलख- योगात् ; प्रयाजादिभिरङ्कतदनुष्ठानानन्तरमेव प्रसादे सति । प्रधानमनुष्ठानेऽप्यङ्ग तरवैयेऽपि फलनिष्पत्तिप्रसङ्गाच्च । तस्मात् कर्मभिपूर्वं निष्पादिते तस्य परि- पकया। फलजननौन्मुख्यदशायामीश्वरस्य प्रसादो वक्तव्य इति भावः । भाष्ये प्रामाणिका में सहन्त इति । न च देवताप्रसाहेनुपक्षेऽप्यपूर्वस्यापि द्वारत्रम कभेनापि ची फार्थमित्युक्तमिति वाच्यम् - भोजनादिना २|नमाधयमु पुरुषेषु भोजनङ्गभूतEनविशेषपर्वणायुपचौरैः प्री िविशषभ्योत्पादनवत् प्रयाजादिमिरपीश्वरे प्रीतिविशेषस्य फलमदानहेतुभूतप्रीतिविशेषसंपादकस्योपरिसंभवेन जीवसमवेत अन्तारापूर्बकलने प्रमाणाभावादिति भावः । विग्रहावभावमिति । आदिशब्देन तृप्तप्रसादादयो विवक्षितः । उपर्युइशसिद्धत्वादिति । न तु £यानव मोक्षसधनत्वादिति भावः । इति फलाधिकरणम् ॥ इति दशोपनिषद्भाष्यकौरैः श्रीमङ्गरामानुजमुनिभिः विरचितायां थुप्रकशिकायद्याची भावप्रकाशिकायां तृतीयस्याध्यायस्य द्वितीयः पादः॥ श्रीभते रङ्गसमनुजमहदेशिकभी नमः ॥ श्रीरस्तु । श्रीमते भगवद्रामानुजाय नम: । श्रीमते रङ्गरामानुजमहादेशिाय नमः। । सप्रकाशकाव्याख्यायां भावप्रकाशिकायां तृतीयाध्याये तृतीयः पादः ९० (१) सर्ववेदान्तप्रत्ययाधिकरणम्। सर्ववेदान्तप्रत्ययं चोद्गद्य विशेषान् ३-३-१. तत्रतत्रोक्तस्येति । ननप्रदेशस्नानपुणानामेकविद्योपकारकस्वेन समुचि त्योषसंग्रहः उपसंहः ; तदभावो विक्रयः । ततश्च विद्यया नानवं कथं गुणानां विकचः भिन्नार्थत्वादिति शतं पराकृnl; उपसंहारभवस्यैव विकर- शब्दार्धस्वेन विवक्षिप्तदिति । प्रथमं तावदितीत्यस्|नःसरम्, एकस्यः इति एकसंज्ञकत्वेन एकफलैवेन भ्रूषमाणथा इत्यर्थ इति पष्ठः । तेन एकस्य विशया एफ़त्रिशवसुत विद्यभेद इति विचारोऽनुपपन्न इति शङ१ ५(कृ एतस्य इत्यस्यार्थान्तरकथनादिति द्रष्टयम् । शाखान्तराधिकरण इति । नामरूपधर्म- विशेषनरुक्तिनिदशक्तिसमाप्तिवचनशयgिक्ष्यार्थदर्शनात् शास्त्रान्तरे ईर्मभेदः स्यात् ” इति शाखतराधिकरणे(२-४-२)पूर्वपक्षे कुवा , “एकं वा संयोगरूपेचदन- स्याविशेषात् ” इति सिद्धन्तितम् । तैत्र पूर्वपक्षसूत्रस्यायमर्थः- काष्ठककैथुम मशककलभशदनि ततळछावगतानिहोत्रादीनां नामानीति नामभेदः । केचिच्छ खयाम् , अनीषोमीयमेकादशकपाल १ मिति श्रयते ; अन्यत्र द्वादशकपालमिति qभेदः । ५ मारुतमसि मरुतामोज छ इत्यदीनि करीरीवषयानि अंधीयानाः तैत्तरीय/ भूमिभोजनमत्रैरन्ति , नान्ये ; अग्रवाक्याभ्यधीयानाः केचिदुपाश्रय स्योदकुम्भान् आहरन्ति , नान्ये ; अश्वमेधवाक्यान्यधीयानः केचिदश्वस्य चसं- मन पैन्ति, नेतरे इत्येवमादिर्धर्मविशेषः । पुनस्त्रिभ्यः सः । "प्राप्तःप्रातरुतं ते वदन्ति, पुरोदयात् जुह्वति येऽग्निहोत्रम् । द्विकीर्यमदिव/ कर्तयन्तः सूयों ५8 ७७८ श्रीरङ्गरामानुजमुनिविरचिता ज्योतिर्न तद। ज्योतिरेषाम् ” इति, ‘ यथाऽतिथये प्रभुतथाने हरेयुः, तादृक् त, यदुदिते जुह्वती ” ति ' च शाखाभेदेन । उदितानुदितहोमयोः परस्परनिन्दा । प्रद्रुताय = निर्गमयेत्यर्थः । ततश्च यस्यां शखायां यत् कर्म निश्चते, तत् कर्म तच्छाखाविहितत् कर्मणो भत्रमित्यर्थः । अशक्तिः सर्वशाखागमनमङ्गनामेकनप संहारे । मैत्रायणीयनमन्वरोहसंज्ञकेषु स्थलरोड्रणमन्त्रेषु अग्निः समर्थते ; अन्यन्नन्येषमिति समर्पितभेदः केषाञ्चित् शस्त्रम् उदितहोमभ्यतिक्रमे प्रायश्चितम् ; केषाञ्चिदनुदि हेमव्यतिक्रम इति प्रायश्चिचभेदः कर्माभेदे अदितानुदितहोमविधानं वैकल्पिक वेनोपपन्नमिति उभयथाप्यवैगुण्यात् प्रायश्चित निधानमनर्थकं स्यत् । एवं नामभेदादिभिः शखाभेदे कर्मभेदः । अन्यार्थ दर्शनञ्च । तथाहि - द्वादशाहे भूयते – यदि पुरा दिदीक्षणाः स्युः अह्नसमान मतिरत्रमुपेयुः, उपेतं तेषां रथन्तरम् । अथ यदि अदिदीक्षाण रथन्सरसामनमति रत्रमुपेयुः " इति । धुरा दिदीक्षणाः, पूर्वं दीक्षितवन्तः, लिटः कानचि- द्विर्वचनम् । अत्र अनिष्टप्रथ-यज्ञन : द्वादशाहदर्शन शाखाभेदेन द्वादशाद्भेदे लिङ्गम् । कथम् ? तारिंडशाखायाम्, “ य एतेनानिष्ट ” इत्यादिना। सर्वक्रतूनां ज्योतिष्टोमपश्चाद्भावोऽह्वथा निहितः। यदि प्रतिशाखं द्वादशाहदयः क्रतवो भिन्ना न स्युः, तदा एक पत्र । द्वादशाहो नानाशास्त्रःसु विहित’ इति तस्य ज्योतिष्टोमपूर्वत्वनियमात् अनिष्टपथमयज्ञः द्वादशदर्शनं नोपपद्यते । यदि प्रतिशाखं ते भिन्नः, तदा तद्विशाखायाम्, "अथान्येन यजेत ’ इत्यन्यशब्दस्य सढिशस्त्रगनद्वादशाहदितवन्तरविषयचोपपत्तेः शाखान्तरगतद्वदशहादीनां ज्योति ऐोमपायिवस्थाविधनत् यस्य शवयमनिष्टप्रथमयज्ञन्य द्वादशाहदर्शनम् सच्छखागतद्वादशाहविषयवेन तदुपा इति । एवं नामभेद दिहेतुभिः प्रति शाखाग्निहोत्रादिकं भिद्यत इति पूर्वपक्षे कृ॥ - * एक व संयोगरूपचोदनास्य विशेषात् " इति सूत्रितम् । अस्य सूत्रस्यायमर्थः - सर्वासु शाखg एफमग्नि होत्रादिकं कर्म स्वर्गा देफलसंयोगस्य, रूढ्यस्य द्रढयदेवतस्य, जुहोत्यादिंचोदनाथः अग्निहोत्रशाख्यायाश्च ऐक्ष्येने तेष-भेदप्रय भ|पक।आमक्शेिदिति । तथा कठकौथीनि शाखानां नामानि ; न तु कर्मणाम् । अतो नाम भेद आख भावप्रकशिका (सर्ववेदान्तप्रत्ययधिकरणम् ३-३-१) ७७९ एव भिद्येरन् ; न कर्माणि । न चात्र विनिगमनविरहः । कौथुमादिशब्दयेकैक- शखन्नानवेन तदाम्नातेषु कर्मस्थं लक्षाणि फ़तेथ५तौ तावत्सु मेषु प्रस्येकं शक्तिं कपयिस्म। तरसबन्धात शाखयां लक्षणकर्पनस्य गौरवपराहतत्वात् । यथाहुः " शाखया। हरेकया योगात् बहुकोवियोधनम् । युज्यते कर्मननस्यं नैकशखोघळक्षणम् । । इति । किञ्च कौथुमशब्दः कुथुमिन ओोक्त इत्यर्थं प्रोक्तमययान्तः प्रवचननिमिसकः। न च प्रवचन शब्दादन्यस्य संभवति ; तस्य शब्दविषयकतत् वाजसनेयक शब्दोऽपि आम्नायविशेषधरः । “ शौनकादिभ्यच्छन्दसी » ति शौनकादिगण पठिंभ मजसनेयशब्दत् तेन प्रोक्तं छन्द इयं सन् अर्थे णिनिप्रस्यये सदन्तस्य, ॐ छन्दोब्राह्मणानि च तद्विधयाणि तिं सूत्रेणाध्येतृवेदितृविषयनियमेन, तदधीते तद्वेदेत्यर्थं विहितस्य प्राग्दीव्यतीयपर्ययस्य, “ श्रोत्रताकू " इति लुकि वाजसनेयेन प्रोक्तमधीयते विदसि वेति वाजसने येन इति रूपं भवति । ततस्तेषामनाय इत्यर्थं विवक्षिते, "गोत्रचरणाद्वुञ् ” इति सूत्रेण “ तभ्येदम् ” इत्यविशेषेण शैषिके- प्वर्थेषु प्राप्तस्य, ॐ चरणाद्धर्माम्नाययोः ” इति वाजैिकेन अनयोरर्थयोरेव भवतीति नियम तयोरर्थयोः बुद्धि कृते, नस्तद्धिते ? इति टिलोपे च सति वाजसनेयमिति रूपनिष्पतेः। एवं कौथुमदिशब्दानां शखन/भस्चम् ; न तु कर्मनमस्त्रमस्येचे नादिपूर्वपक्षहेतवः "न नाम्ना स्यादचोदनाभिधानशन्यादिभिः शाखान्नाधि- करणगुणसूत्रैः निराकृता इति । एकस्यामपि शाखयामिति छेदः । अपिशब्दः शाखाभेदे कैमुतिक न्यायसूचनार्थः। शिरोव्रतस्येति । शिरस्थलानधारणस्येत्यर्थः । ननु शखान्त रम्मताक्षरब्रह्मविद्यया मुण्डकाभ्नाताक्षरब्रह्मविच्चैध्येऽपि आथर्नर्णिक्रमान्नाधिकारिक शिरोत्रनाम्नानुरोधेन आथर्वसिमानविकारिका विद्यापीति अधिकारिसंकोचोस्तु ; यथा, " ऋद्धियः सत्रमासीरन् ” इयबिशेषश्रत्रणे सत्रे, " ये यजभनस्ते अविज " इति ब्राह्मणकर्तृकेषु स्वकर्मसु यजमानातं कर्त्रविभ्यनुरोधेन ब्राह्मणानामेव अधिकारः । तत्रापि “ राजन्यवसिष्ठानां नाराशंस द्वितीयः ७८० श्रीरङ्गरामानुजमुनि विरचित प्रयाजतनूनपादभ्येषाम् !’ इति प्रयजेषु उपभेदभत्रण। सर्वेषां यजमानानां तदवैगुण्यानुरोधेन तुल्यरूपनामेवाधिकारः । तत्रापि, ' वैश्वामित्रो होते ' ति वचनाद्वैश्वामित्रततुर्यकल्यानामेषाधिकार इति अङ्गानुरोधेन प्रधानाधिकारसङ्कोच दर्शनात् । तथा च मुण्डके शखान्तरेषु च अक्षरविद्यया एफवेऽपि सा विद्य आथर्वणिकमनुष्ठेयैवे; शिरोरुङ्गस्याभ्यनाभावात् । तेषां मुक्तिस्तु दहवैश्वानर() वियन्सराद्भवतीति चेन्न - शखान्तरेताक्षरविद्यया मुण्डकोक्ताक्षरविद्यतो भेदेन अधिकाशसकोचपते: तसंकोचकरुपभम्यन्याय्यस्यात् । न च चोदनयविशेषाद भेद सिङ्गः सङ्गचक्रपनम् । तस्याभ्यासदिभिधितत्वादिति भावः । प्रतीयमानमित्यर्थ इति । ३ण गताविति धातोः कर्मणि, ५ एरच् " इत्यच् प्रत्ययः । न चे अच्प्रत्ययन्ति “ घजलपः पुंसी " ति पुर्लिङ्गवं शङ्कयम् तस्य भावयविभावादिति भावः । भेनेति चेदेकस्यभषि ३.३.२. ननु विधेयभेदात्र विचैत्रयमित्यसङ्गतम् , सध्याविशेषादित्याशङ्कयाह विधेयं सामान्यमिति । वस्तुतस्तु भेदेनैक्याभवसधने न साध्याविशेषशङ्क। । ने बैत्रयाभावातिरिक्त भेदस्याभावात् कथं न सध्याविरोधशीति वाच्यम् - वस्तुनः तस्यैवेऽपि भेदत्वैकवभावस्वरूपधर्मभेदमदाय साध्यसाधनभावोपपते: । इतरथ। देवदत्तयज्ञदत्तयोर्मेदात् नैवयमित्यादौ सामान्यविशेषभावरूपपरिहरस्यप्रवृत्या साध्या विशेषप्रसङ्गात् । परमार्थतस्तु, प्रकरणान्तराच्च विधेयभेदप्रतीतेने विंचैक्य मिस्थेतनुवादरू५वेन विधेयभेदशब्दस्य प्रतीतिपरस्वत् न सध्या विशेष इति द्रष्टव्यम् । प्रकरणभेदो नास्तीति च परिहर्यमिति । असाग्निहोत्रं वनुपादेय गुणसमभिव्याहृतसंनिधिलक्षणप्रकरणान्तराभावादिति भावः । स्वाध्यायस्य तथात्वे हि समाचारेऽधिकाराचा सत्रवश्च तन्नियमः ३३ ३. अत, “ स्वाध्यायस्य तथात्वेन हि समाचरेिऽधिकारच्च " इतिं परैः सूत्रं पठिंबा, ‘ शिरोत्रतं स्वाध्यायस्य धर्मः । तथात्वेन = तद्धर्मत्वेनैव वेदव्रतोपदेशपरे समाचख्ये गन्थे आथर्वणिकैः, इदमपि वेत्रतम व्याख्यातम्"इति समाचारपन्थ भावप्रकाशिक ( सर्ववेदान्तप्रव्यथाधिकरण ३-३-१ ) ७८१ पाठोप्यन्यथा पठितः । भयहृता तु बोधायनवृत्तबष्ठमनुभूय तथात्वेही पाठ आदृक्षः । रमा च /ग्रन्थपाठोऽपि, “वेदव्रतेन ” इत्येव ; न तु वेदत्रनखेनेति । शिरोभ्रतमुपदिश्य त्रतान्सरं प्रस्तुध्य, “ इदमपि वेदत्रतेन व्याख्यातम् " इति निर्देशे शिरोत्रतस्य वेदत्रतशब्देन निर्देशे किं प्रमाणम् ? वेदन्न-नामितरेषां बहूनाम्

  • चारि वेदत्रनानि " इत्युक्तानां सदिति चेन्न - पूर्वपूर्वधर्मातिदेशप्रकरणत्वेन

एप्तत्यपि तमक्ररणस्थस्यादिति भाव इति केचित् । भाष्ये ब्रह्मविद्यां वेदविद्यामित्यर्थ इति । नतु “ नैतदचीर्णत्र धीयीते " हि अग्रिमवाक्यानुसारेण कथं ब्रह्मविद्याशब्दो वेदरूपविछस्थानपरसया उयाख्यायते ? उपसंहरानुमैरेिण उमक्रमस्यन्यथानयनासंभवात् । विरोधाभEच । अध्ययनाङ्गस्यैव सतः संयोगपृथक्त्वेन विछइस्त्रस्यापि सम्भवात् । तेषामेवैत- मिल्यनेनापि अध्ययनाङ्गवस्य बोधने अग्निमद्वयेन पौनरुक्थापतेश्चेति चेन्न मुण्डकोपनिषदुपक्रमे द्वे विद्ये वेदितव्ये इति ह स्म यत् ब्रह्मविदो वदन्ति परा चैवापरा च । तं परा। यङश्वेदो यजुर्वेदस्सामवेदः शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषमितिहासपुराणं न्यायो मीमांसा धर्मशास्त्राणीतिं । अथ परा यया । तदक्षरमधिगम्यते " इत्यत्र प्रकरणे विद्याशब्दो विश्वस्थानपरोऽगतः । तदनु- सरेणोपसंहारेऽपि तस्य alदी स्थिते निषादस्थपतिन्यायेन समानाधिकरणसम सस्याभ्यर्हितस्चत् ब्रह्मशब्दः प्रकृतमुण्डकोपनिषद्वेदपरो मुख्यार्थं यस्येयः । षष्ठीसमासेन मुख्यjथ या अस्तु । न च, “ नैतदचीर्णव्रतोऽधीयीत " इत्यप्रिम- वक्येन पौनरुक्त्यम् । अग्रिमवाक्यमचीर्णव्रतस्याध्यापननिषेधपरभे । शुद्धविषयाध्यय नाध्यापनविषयनिषेधवाक्थयोरिव विषयभेदसवेन पौनर्याभावात् । एतेन, " ब्रह्मविद्योपदेशस्य योग्यं वक्ष्यामि सुव्रत " इयुपक्रम्य, “ विधि चच्छद्धथा सर्वं न चीर्णं यैः शिरोव्रतम् । ब्रह्मविद्यामिमां तेषां न वदेत कदचन । इदं शिरोव्रतं चीर्णं विधिवत् वैर्द्धिजातिभि: । तेषामेव वदेद्वद्यां वदेदज्ञान धार्धि काम् । शिरोव्रतमिदं नाम्ना शिरस्यथव्रणश्रुतेः । अग्निरित्यादिभिर्मन्त्रैः षभिः शुद्धेन । सर्वाङ्गोद्भलनं कुर्यात् शिरोत्रतसमाह्वयम् ॥ इति सौरसंहिता भसनl ७८२ श्रीरङ्गमनुजभुनिविरचिता ! नेचन ।त् , भस्मोद्भगमेवं शिरोत्रदशब्दांच्यम् ; तच्च सर्वब्रह्मविद्यङ्कमिति नदन्तः भूत्रनिरोधालिश्रतः | तामसपुराणगतस्य प्रक्षेपशुकास्पदस्य तादृशवचनस्य सर्वसम्प्रतिपन्नशरीरकसूत्रविरोधे उपेक्षणीयात् । न । च मुण्डकाध्ययनस्या- थर्वणि कमलनुष्ठेयशरो ब्रह्मत्वविपिपरत्वे अस्य वाक्यस्य बेचन प्रसिद्ध शौनकस्य कथं मुण्डकोपनिषदध्ययनम्, तस्याचीशिरोत्रमवादिति शङ्कथम्। शैनकौ बुडूच एवेत्यत्र प्रमाणाभावात् । सामगचर्यवंशेऽपि शौनकस्य गणन दर्शनञ्चतिं । परेवत्यादि । रूपभेदमिति । पञ्चाग्निविधयों पञ्चस्वधर्वरूसंख्या मरूभेदमित्यर्थः । भूमिभोजनादिवदिति । कीर्याद्यध्ययने भूमिभोजन- वदित्यर्थः । शाखान्तरसंख्याप्रक्रियाश्चेति । ननु पञ्चभिविद्धरतसंख्य भेदस्य रूपभेद एवान्तर्भूतस्त्राव , “ सप्तदश प्रजाभ्यान् पशूनालभेत ” इति, " तिस्र आहुतीर्जुहोती ' त्यादिवत् कर्मक्षमवायिसंख्यास्यभावेन शब्दान्तरदिकर्मभेदषट् आन्तर्गतसंख्याहू याभावेन गुणभेदपतयैव अस्थ भेदकंवस्य अॅक्तव्यतया रू५ भेद पार्थक्यमनुपपन्नम् । पैरैरपि संख्याभेदख रूपभेदानभूतसथैवोदाहृसदाशुष- मनुक्तानुवाद इति चेन्न - आनन्दगिरिणा शाखान्तरसंख्याप्रक्रय इत्युदाहृतयत् अनापि भृहुषु कोशेषु तथोपलभच्च दनुवादरूपोऽयम् । तदुक्तानुवादरूपवाच नापन्नस्याप्यवकाश इति द्रष्टुम्यम् । रेतो वै प्रजापतिरिति । रेतः = प्रजननेन्द्रियम् । प्रजननगुणविक्षिीमित्यर्थः । इत्यादिनेति । ‘रेतो वै प्रजापतिः प्रजायते ह प्रजया पशुभिः, य एवं वेदे 'त्यनेनेयर्थः । सम्पादिकNग्न्यभि- प्रायेणेति । साक्षादिकः सम्यप्रयोजनकैः उपास्तिफ्लक इत्यर्थः । उपास्यर्थ कसिताननीन् आमनन्तीत्यर्थः । पष्ठस्त्रिति । तस्यान्नरेवाप्तिर्भवति समित् । सुमित् " इत्यदिन आनातो यः स्वभाविकालिः स छन्दोगैउपसंहर्तुं शक्यते । पञ्चस्वसंस्थायाः साम्पादिकस्वाभिप्रायवेन पश्चक्संख्याविरोधाभावादित्यर्थः । अथ तस्य भयं भवतीति । "यद। वेवैष उदरमन्तरं कुरुते, अथ तस्य भयं भक्षति । तत्त्वेन भयं विदुषोऽमन्वानस्थ » इति हि अतिः । तन्मते अस्य वाक्यस्यायमर्थः । एष धिकृः पुरुषः एतसिन्नभनि उ अरमन्तरं - भेदम् , अल्पमपि भेदं यदा भावप्रकाशिका ( सर्ववेदान्तप्रत्ययाधिकरणम् ३-३-१ } ७८३ कुरुते, अथ तदा तस्य भयं भवति तत तु ए=अज्ञेन विदुषः कृतश्रवणस्य अनन्वनस्य मननमकुर्वाणस्य, भयं भथहेतुर्भवतीत्यर्थः । यस्त्वेतमेध प्रादेशमात्रमिति । । वजसनेयके - तथा वैतन् िबभ्रमि यथा प्रदेशमात्रमेवाऽभसम्पादयिष्यामीति प्रतिज्ञापूर्वकम्, 'स होवाचे ’ त्यादे: आरब्धवेन छादयेपि समानप्रकरणे मूर्धचित्रु- कान्तरालप्रतिष्ठितमळभ्यस्यैव प्रादेशमात्रस्वस्य आह्वमिति सिद्वदुपादानचेयर्थः । अग्निहोल्लादिधर्मपरत्वेनेति । अग्निहोत्रादेरङ्गभूतो धर्मः अमिहोलधर्मः। परं ज्योतिःप्राप्तेरिति । “ नित्यं समासेऽनुपदस्थस्य " इति घवमुत्तरपदस्थवान्न भवद्।ि इषोः समध्ये ५ इत्यस्य तु वैकपिकवत् तदभावे रूपम् । परंशदुश्च विभक्तिप्रतिरूपकनिपातळ्ययम् । यद्। पी ज्योतिरित्यनुकरणशब्दः, परं कर्यस्येतिवत् । तस्मिश्च पक्षे शब्दसरस्वत्र सुपो लुक् । यथा अस्यवमीयं क्रयशुभीयमिति । इच्प्रत्ययान्तस्वभावाच्च न पञ्च प्राप्तिरिति द्रष्टव्यम् । साधारणपूर्व नक्षत्रनुपयोगादिति । अभ्यसप्रकरणान्सर- वदत्यन्तोपकाराभावादिति भावः । न तु सर्वामन उपयोगाभाव इति अमितव्यम् ; तथा हि सति अग्निहोत्रादिसधरमपूर्वपक्षहेतुतय नामरूपधर्मविशेषे इत्यादि सूत्रयत्र जैमिनेरज्ञवप्रसङ्गः । एवं गुणभेदवर्धनेत्याधृतग्रन्थस्यापि अलैध तात्पर्यं द्रष्टयम्। इतरथा पूर्वतन्लेषि गत्यभावादिति । विद्यानामस्वेन प्रसिद्धयभावादिति । कर्मन मत्वेन प्रसिद्धिसंभवात् तदादाय पूर्वतन्त्रे कर्मभेदपूर्वपक्षस्योत्थापनम् , “ न सन् स्यादचोदनभिभनयात र इति परेिहश्च युज्यते । इह तु विद्यानामवप्रसिद्ध भावात् न तस्य पूर्व भक्षहेतुत्वेनोपन्यासः शक्यत इत्यर्थः। उपासनविच्छेदस्येति । 'तत्वेव भयभ्' इयत्र तच्छब्देन ब्राह्मणो न परामर्शः; अपितु उपासनविच्छेदस्यैव ; अन्सरशब्दस्य विच्छेदवाचित्वात् । अययार्थः प्रथमसूत्र एव वर्णितः । उप- जीव्योपजीवकभावाभावेनेति । भाष्यदाहृतस्य, तत्रापि दह्नम् ' इति तैतरीयकं |वयस्य छान्दोग्यदहरविद्यदाक्षस्य च उपजीव्योपजीवकमायाभावादित्यर्थः । पूर्वप्रतिपादितस्यानुवादेनेति । इदमुपलक्षणम् | मूर्धचिबुकान्तैरारुप्रतिद्विनव 1. परंज्योतिरपि टेकषष्ठः । ७८४ श्रीरङ्गरामानुजमुनिविरचिव लभ्यं चाजसनेयोक्तं प्रदेशमात्रस्यमिह नोपजी:ग्रम् धृथिव्यादिप्रदेशसंयधिल्या । मात्रया। परिच्छिन्नत्वलक्षणप्रदेशमन्नयस्यैव छन्दोथे प्रतिपादनादिति भावः । अन्येस्वित्यादि पृथगधिकरणमद्भरिति । ननु पैरैरपि पृथगधिकरण स्वमेवोक्तम् । भामत्यां पूर्वोतरपक्षयोः स्पष्टमानानादिति चेन्न - इदं प्रयोजन मुन्नमिति तद्भाष्यस्वारस्यविरुद्धवत् तदनादृतमिति द्रष्टव्यम् । अज्ञानमूलस्या योगादिति । ततश्च शखान्तरे तदनुक्तितः क्रमैक्येऽप्यनपेक्षितवं ज्ञापयतीति भावः।। कमाघयोश्चेति । कृणःश्रपणवत् उपदेशे सति प्रयोजनस्यापि फष्य- वत् । ततश्च सर्वशाखगासनमुपसंह्स्यावश्यकत्रप्रसन्नः । न च स युज्यते । ब्रह्मणाऽप्यशक्यानुष्ठानस्यादिति पूर्व पक्ष्यभिप्रायः प्रतिपाभिति। अत्र कर्मशब्दः तदृषिप्रोक्तकरूपाभिप्रायः । इति सर्ववेदान्तप्रत्ययाधिकरणम् । (२) अन्यथात्वाधिकरणम् । अन्यथावं शब्दादिति चेन्नाविशेषात् ३.३-६ ॥ इति सङ्गतिरिति । पादशेषसंगतिरित्यर्थः । आसन्न्यम् । असन्नमिति स्त्रयै प्यश् इति भावः । मुरूपमित्यर्थ इति । रोके हि श्रेष्ठ आसन्नो भवति । अतस्तेन मुख्यत्वं च्यते । केषुचित् कोशेषु आक्षन्यं सुख्यमित्यर्थं इति पठ्यते । तदा आर्ये भवमसन्यमित्यर्थः । शरीरावयवत् यत् । पद्दन्निति आस्य शब्मस्यसन्देशः । अन्यत इति अखणमिति । अत्र छन्दसं णत्वम् । अत्र चोदयसि - "खने घ न ण इति घप्रत्ययस्य करणाधिकरणयोरियनुवृस्य कर्मण्य भघात करणार्थं एव घप्रत्ययो वक्तव्यः । अत आखणशब्दस्यार्दमविशेषणत्वमेव वक्तव्यम् । खननसNधनतया दृढभक्ष्मानं प्रप्य यथा लोष्टादि विध्वंसत इति हि तस्यर्थः । अत एव वाक्यशे, “ स एषोऽश्मखण " इत्यमविशेषणत्वमेव आखणशब्दस्य धूमस्र इति - ते प्रतिवक्षयः । वाजसनेयके, समानप्रकरणे, "यथाश्माममृस्य यहूो विध्वंसते " इति श्रवणेन समानार्थवस्य वक्तव्यञ्जय। 4 भावप्रकाशिक्षा ( अन्यथधाधिंकरणम् ३-३-२) ४८५ अखशशवस्य तेऽवाचिश्चैत्र बहुवचन कर्मसाधनतया वक्तञ्यस्यात् । इन कतृवाचिपदभहरप्रसङ्गात् । स एषोऽश्म/क्षण" इति वाक्यशेषस्यायमर्थः स एष इति, “ य एवंविदि पापं कामयत " इति प्रशमृष्टः शद्दोथोपासके पापकम् उच्यतं । स अदमनन: 1. अइमाण इति समस्त पदम् । स एष इति पुल्लिन्नसागना करण्यात् पूर्ववाक्ये नपुंसकनिर्दिष्टस्यापि वाक्यशेषं पुझिनया प्रयोग इति । भाष्ये फलसधनस्यश्रवणादिति । ननु यदुघराधिकरणे, 'विधिविभक्ति रहितेन फलसभनवं न, प्रलेपाद्यत इति वक्तुं शक्यत’ इत्युक्तत्वात् तद्विरोधः । विश्व साधनवस्य शृनथै विधिरुत्पनं व्यर्थमेव, तदर्थत्वात् तस्करपनस्येति चेत् सत्यम् । विधिप्रत्ययश्चत्रमेऽपि “ यः पथ्यमइनाति स करयः" इत्यादविव वर्तमान- पदेशस्थलेऽपि सिद्धसध्थसमभिव्याहृ, • सिद्धं सध्ययोपदिश्यते (युज्यते) ” इति न्यायसहकृतात् शब्दस्त् फलसाधनवप्रतीतेरनुभवसिद्धत्वात् तादृशार्थवादस्य फल विधिन्याप्ततया फलविधिकथनेqपतेः । न च तद्विधिवैयर्थंशङ्कनीयम् ; यायबलात् कथञ्चित् प्रतीतावपि सNधनत्वस्य शब्दस्वसिद्ध्यर्थं विधिकल्पन:५धतेः । फलसाधन त्वमेघ नास्तीति । ननु वस्तुतः फलसधरस्वाभावे किं निधिमन्नमेव न संभवती यभिप्रायः, उस पलसाधनतया बिधिर्न संभवतीति ? नद्यः , फळसाधनाभावेऽपि क्रत्वर्थपृदुग्घरसादिषु त्रिधिकंपनदर्शनात् । न . द्वितीयः; अन्योन्याश्रया फलप्तधनवधीनो विधिः, तदधीनं फलसाधनत्वमिति - उच्यते । फलसाधनत्व- श्रवणे सति हीत्यादेरयमर्थः-- अर्थवदिकफ१साधनत्वऽत्रणाद्धि विधिकथनम् । । अर्थवादत एव विधिकथनमित्यर्थः । ततश्च, तद्वाक्यमर्थवदतया विधिशक्तिमुथ अनथ्य विहितस्य फलाकांक्षायां फलमपि समर्पयतीत्युक्ते बिरभ्यस्यापरममहत्। इत्यौदुम्भराधिकरणोक्तन्यायेन फलसमर्पकत्वाभावेन फलसाधनस्वमुद्रीयविद्यया गत त्यर्थः । : ततश्चोद्यविद्यायाः पर्णतादिवत् कर्मसदुण्यफलकतया क्रत्वर्थत्वमेव । न स्वार्थशदिकशत्रुथभवर्धधमिति । ततश्च शत्रु राभवाय धीरैः प्रणदृष्टिर्विहिते युक्तमयुक्तमित्यत्राहेत्यर्थः च उर्दूथविद्याया इत्यादिभाष्यस्यायमर्थः -- उर्दूभ विधायाः क्रत्वर्थवेऽपि आर्थवादिकं फलं . क्रतुसादुण्योषयुक्तं प्रशमेव ; किमुत 99 ७८६ श्ररङ्गरामानुजभुनि विरचिता। ८ “ तन्निर्धारणनियमः नष्टैः पृथभ्यप्रतिबन्धः फलम् ", " अनेषु यथाश्रथ. भावः इति न्यायक्ष्य निस्तरवर्धमात्रायाः उद्भोथविद्यय इत्यर्थः (?) । ततश्च पूर्वोत्तरविरोधः । केचित्तु - असर्घज्ञिकी ” इति पुरुषर्थाधिकरणगुणसूत्रे उर्दूथ. विद्ययाः नर्थवस्याभ्युपेतत्वात् अस्येवोद्भवाथविद्यायाः यथैवम् । न च, तन्निर्धारणे । द्यधिकरणविरोधः । तयोथविद्यया अनयमभात्रप्रतिपादनपरतया क्रत्वर्थत्वनिराकरणे तात्पर्याभावात् । ॐ पृथग्रप्रतिबन्धः फलम् " इत्यस्यापि उद्दीथ. विद्यसद्भावे क्रतूपकारभूयस्तमात्रप्रतिपादनरत्वात् । अत एव, " मन्त्रादिवद्वाऽ- विरोधः" इत्यत्र यथा मन्त्रादीनामिति भाष्येण, ‘मन्त्रदीनां भृभ्यादिभिर्विनि- योगादविरोधध्वेत् - इष्युर्दथपदश्रुत्या विनियोगात् ” इतुि दीक प्रन्थेन च क्रत्वन्न त्वमाविष्कृतमिति प्रतिपादयन्ति । न च क्रत्वर्थेष्वार्थवदिकफलग्रहणे पर्णतया अपि। अपापअत्रणफयकवप्रसङ्ग इति ज्ञेयम् – प्रस्तरणप्रहरणस्य क्रवर्थस्यापि सूक्तवाक मन्त्रप्रतिपाद्यपदार्थस्यवत् , उपकोसलविद्याङ्गभूताग्निविधायाम् , “ नास्यवरपुरुषः । क्षीयन्ते " इति प्रतिपन्नब्रह्मविद्याऽविरोधिफलार्थवच ह्यर्थस्यौदुम्बरवस्यार्थपाद प्रतिपन्नमत्रिसंड्रफलार्थवे दोषाभावादिति भावः । उद्दातरि प्रणदृष्टि कृतवन्त इत्यर्थ इति । उदगयनं-उद्गता अभवदिति यथाश्रुतार्थस्याभेदस्य बधित स्वादेवं दृष्टिविधिपरावे, औचित्यत्, आदित्यादिमतुथलङ्ग उपपतै: " इति न्यायेन कृष्टप्रणतथा उदातुरूपास्यत्वं सिध्यतीति भावः । ननु शब्दान्तरादिषु अथैकैकस्यापि भेदसाधनचम्, एवं संयोगरूपचोदनाख्याविशेषणमेकैकस्यैवाभेदसध कस्वमस्तीत्यत आह -चोदनाद्यविशेषसमुच्चय इति ॥ न व प्रकरणभेद। परोवरीयस्त्रादि यत् ३-३-७, खरविशेषसिद्धयर्थमिति । अग्धेदर्कदिगतभ्य प्रणघस्य भिन्नभिन्नस्वरवात्। तव्यावृत्यर्थमुद्रोथावयव इति प्रणयो विशेषित इति भावः । विधेयार्थप्रतिपादक प्रदेशविशेष इति । विधेयार्थप्रतिपादकवाक्यगतः प्रदेशविशेषः प्रक्रमरूपः । प्रकरणं प्रक्रम प्रस्ताव इति पर्यायाः । ततश्च छान्दोघयजसनेयीकयो; उपक्रमभेदादित्यर्थः। यद्ध प्रदेशभूतो विशेषः सन्निहिताभिधानम् । तद्भदश्चसन्निहिताभिधानरूपः । अत एव हि, प्रकरणान्तरेः प्रयोजनभ्यवम् ए इत्यत्र (२-३.२४) प्रकरणान्तरम भावप्रकाशिक ( अन्यथावाधिकरणम ३-३ ) ७८४७ प्रकृताभिधानमंसन्निहिताभिधानमिति मीमांसकाः । ननु विधेयभेदश्यैव रूपभेदतया कथं सयोः सयसाधनभावेन निंदेश इत्यलुक्याह - रूपभेदः फलित इत्यर्थ इति । त्रिधेयं समभ्यं रूपं विशेष इति भावः । उद्भट्ठी (तुगी) यमानीथ इति । उदातृशब्दान्तर्गतोर्हथ एवेत्यर्थः । चतुतस्तु उपसंहरणतोदातृशब्द बाहुल्यात् प्रक्रमयुतस्योfथशब्दस्य, " अध्यात्मसम्मन्धभूमा हालिन् " इति न्यायेन उदातृच्क्षणऽपि न दोषायेति द्रष्टव्यम् । ननु यागें देवतास्थनीय उपासनयामुपास्यः { एवञ्च गृथा उपांशुयाजे सत्यपि विष्णुप्रजापर्यनीषोमलक्षणदेवतभेदे भेदों नश्चितः ; किन्तु एकस्मिन्नेवोप शुयाजे देवतानां विकल्प -आश्रितः । तथा [यथा ? } इन्द्रत्रष्वदिदेक्तभेदेऽपि सोमयागे भेदो नाश्रितः ; विवेकस्यैव सोमयागस्य देवतभेदेन ’ अभ्यासः समाश्रितः - एवमिहष्णुपास्यविकल्पः । सद्भदे भेद उपनिभ्यसो वा भविष्यति । अथ वा, “ स्नाथं पानीघतमलभेते " त्यत्र प्रस्येकं तद्धितश्रवणात स्त्रष्टा पत्त्रश्च पृथक् पृथक् देवतेति तदुभयोद्देश्यक एको यशः । एवमुझीयोद्द्द्देश्यकमेवोसंनं भविष्यतीति चेन्न - उपांशुयाजमन्तरा यजती ” येकेन वाक्येनोपन्ने तस्मिन् मेदश्यासंभाविझवेनैक्ये सिद्धे पश्चात् याज्यानुवाक्यमुखेनापतन्तीनां देवतानां विकल्पं विना गत्यन्तराभावद् विक्रम आश्रिमः | अत एव सोमन्यायोऽपि न प्रवर्तते । सोमेन यजतीयेकेन बाक्येनोत्पन्नस्य सोमयागस्यैक्ये सिद्धे तद्ग्र संस्काररूपग्रहणमुखेनापतन्तीनां देवतानां ग्रहणसमुच्चयेन समुच्चये सत्यपि ततः प्राक् सिद्धरामयानैवयचधनसंभवात् । इह तूपासनोपदिशयमेवानुसन्धीयमने प्रधानोपास्यवैश्वर्यं भिन्नयोरेवोपासनयोरुपतिं गमयेत् । द्वयोरपि वध्यंयोगैर्वैयप्रस्यभि ज्ञाविच्छेदात् प्रधानगुणवैरूप्ये सति अप्रधानगुणसम्यस्याप्रयोजकवेनार्थबादसाथ मनस्याप्रयजयत् । अत एव जनकसप्तरले. " चत्वारि लिवृन्त्यहानी' ति भूतानामङ्कां साध्येयाः प्रकृतैौ कल्थिनींयायां यदि निधुत्वसहिष्ये प्रयोजनदियेत; तदा द्वादशाहे पाठिंकेष्वह सु प्रथममेवाद्वैतुणं प्रकृतिः स्यात् । तस्य त्रिवृत्स्तोम स्वेन सरूपवत्; द्वितीयतृतचतुर्थानमद्पञ्चदशसप्तदशैकविंशसोमकतया विरू (स्थत ७८८ श्रीरङ्गरामानुजमुनिविरचिता यदि संघातसमन्यमाद्रियेत, तदा अथमस्य प्रथमं द्वितीयस्य । द्वितीयं तृतीयस्य । तृतीये चतुर्थस्य चतुर्थ प्रकृतिं स्यात् । तत्र हर्धर्मसंड्रतसामश्यस्य प्रधानगुण सारूप्यरूपयत् अहङ्गभूतस्तोत्रोपसर्जनऋक्संख्यारूपस्त्रिवृत्स्वादिवैषम्ये सत्यपि संघातसारूप्येण चतुर्णामह्नां क्रमेण चत्वार्यहानि प्रकृय इति " गणचोदनयां यस्य लिनं तदावृद्धिः प्रतीयेताग्नेयवत्" इष्टमिधिकरणे (८- ३ - २) निर्णासम् । अप्त एवं बह्वर्थवादसारूप्ये सत्यपि [ उद्भीथोद्तृरूपोपास्यगुणभेदेन भेदाभ्युपगमे ?] द्रुपदोक्ताफलरूपबहुशुणसारूप्ये सस्यप्येकादशवद्वादशवरूपस्यवैषम्य शाखा द्वग्रभ्नातानीषोमीययगैक्यमपि न स्यादिति शंका निरस्त! । द्रव्यदेवतकालस्प- प्रधानभङगुणसख्ये सति द्रव्योपसर्जनकपालविशेषण संख्ययैषभ्यमात्रस्य प्रत्यभिज्ञा बिच्छेदकवभावत् प्रत्यभिज्ञयैक्यसिद्ध संख्यद्रथस्याप्युषीतिशिष्टतया तुल्यबल- वाद्विकल्पो न्याय्यः । इह तु प्रधानोपस्थवैरूप्यस्य प्रत्यभिज्ञाविच्छेदकतया प्रत्यभिर ज्ञानुदयात् न बिचैक्यसिद्धिः । “ ६ वधू पासवसमारमेते " ति एकवषयोपात स्वात् वष्ट्रपतीघातोः समुचयसंभवेऽपि इह्रीश्चोद्रात्रोः एफ्याक्षयोषाऽभावात् विवैद्येपि समुच्चयंप्रसक्षिशेकाया अशनत् । प्रधानोषस्यरूपभेदे अवगम्यमानेऽपिः बावयच्छायानुसारमात्रेण छान्दोग्य वाजसनेयवाक्ययोः संमानार्थर अवसीयमाने अभ्युदयधक्ये पशुकमवाये च, ये मध्यमाः स्युः, तानग्नये दात्रे पुरोडाशमष्टाकपालं कुर्यात् " इत्यादिनिर्देश साम्याद समानार्थस्त्रप्रसङ्गः । न चैवमिष्यते । “ यस्य हविर्नरुतं पुरस्तात् चन्द्रमा अभ्युदियांत्, से त्रेधा तण्डुलान् विभजेत् ; ये मध्यमः स्युस्तानग्नये दत्त्रे पुरोडाशमष्टाकपालं निर्वपेत् , ये स्थविष्ठाः स्युः तानिन्द्राय प्रदाने दधुश्चरुम् । येऽणिष्टांस्तान् विष्णवे शिपिविष्टय धृते चरुम् " इति अयुदयंट्वयम् । अत्र चतुर्दश्याममावास्याश्नन्य दक्षुपक्रमे प्रायश्चित्तं विधीयते । । “ स त्रेध। तदुकान् " इत्यदिना तडुळानां विभागमात्रं न विधेयम् । तस्य, ये मध्यमाः स्युरियादिवाक्यैरेव प्राप्तवान् । अपितु तण्डुरैशध्दोपलक्षितानां दर्शिकहविषां पूर्व- देवताभ्योऽपन्यरूपो विभागो विधीयते । अपनीतपूर्वदेवताकानां हविषां देवतान्तर संयोगसाकांक्षणाम्, ‘ये मध्यम) दिवधयै दैवततिसंयोजनमात्रं क्रियते । “ मध्य भावप्रकाशिका ( अन्यथवाधिकरणम् ३-३-२ } ७८ मानामनिर्दयता, "स्थविष्ठानां दक्षश्चेन्द्रः प्रदत्त देवता , अणिश्वन श्रुमस्य च विष्णुःशिपिविष्ट इति ने कर्मान्तरमिति सिद्धान्तः । यः पशुकामः स्यात्, सौSH- वास्यायामिषु वरसनपाकुर्यात् । ये मध्यमाः स्युः, तामक्षये दात्रे पुरोडाशमg|कपालं कुर्यात्; ये स्थविष्ठाः स्युः, तानिन्द्रय प्रत्रे दधैश्चरुम्; येऽणिष्ठाःतान् विष्णवे शिपिविष्टाय घृते चरुम् ” इति पशुकामब/क्ये कर्मान्तरमेव । पूर्वप्रस्तुतकर्माभावादिति। स्थिति; । सापि न स्यात् । तस्मात् प्रधानोपास्यभेदे सति अर्थवादसरूप्यमविविकरमिति सिद्धम् । ननु वाजसनेयकेऽपि उझीथस्योपक्रमतया तस्यैवोपस्यस्वं युज्यते । ‘व न उद्ये ' ति औपसंहार्किस्योदातुध्दोथविशेणवमेघ युक्तश् । न तुझीथस्योद्रा विशेषणस्वम् । ततश्चोद्बुझीयमानीथ इति टीकाग्रन्थस्य च स्वस्यमतीति । न चैत्रे सति कृत्स्नस्योद्वीथस्य कर्ता उद्भत प्राणदृष्ट्योपास्य इति भाष्यविरोध इति वाच्यम् -- उदातृविशिष्टस्य उद्थस्योपासने उद्तुषि कथञ्चिदुपास्थकोटि- निवेशभिप्रायेण तदुपपत्ते: , ‘उर्दूथेनाययामे ' र्ति उक्रमंझुनीथप्राधान्यभङ्गा। योगात् । उद्गीथकर्मकोद्दानकर्तेः उपस्वस्वे ऽद्रथस्य(?), महेन्द्रयगे मह वस्य देवता विशेषणवेनादेयतत्वब अर्हथस्यानुपाश्वेन उपक्रमोपसंहयोरविरोधस्य द्रोथस्यो ज्ञातृविशेषणस्वयंको असंभवादिति चेत् - वाजसनेयके उपक्रमे उथशब्दश्रवणेऽपि उदातृशब्दस्य बहुकृत्वोऽथस्तत्वेन तप्राधान्यस्यैव वक्तव्यथवेन प्रक्रमभृतश्चैवीथी शब्दस्य तंद्विशिष्टोद्यतृपर्वस्य वक्तव्यंवादिति सिद्धान्स्याशर्यात् । यद्यप् पूर्वपक्षे पररीत्या छादयस्थोद्गीथशब्दस्य कर्तुलक्षकत्वमेवाऽऽश्रयणीयं स्यात्; न तु कर्तृ- याचिशब्दस्य कर्मण्येव सौकर्यातिशयविवक्षया गैौणधम् ; तश्च परमरदूषणोलप्रन्थ विरोधः स्यादिति न वाच्यम् - छान्दोग्ये " तत्र देवा उद्भोथमजहुः, ते है नसिचयं प्राणमुद्रथमुपासाञ्चक्रिरे, श्रोत्रमुद्वीथमुपासाञ्चक्रिरे"इति बहुकृस्येभ्यतथोद्गीथपदस्य, वाजसनेयकं च, ‘हतासुरान् यज्ञ उद्थेनस्ययम ' इति उपक्रमे श्रुतय अशीथ शब्दस्य च द्वयोरपि कर्तुलक्षकत्वं पूर्वपक्षिणा नाभ्युपगन्तुमुचितमित्यत्र तारपर्यंत . तस्य ग्रन्थस्य विरोधाभावात् । ननुद्गीथस्य गीतिक्रियरूपसामथक्यंयस्य कथं गान फ़िशर्मयोतिर्भाष्ये । । अत एव । शङ्करभाष्यभामत्यादौ टीथस्य क्रियावेन ७९९ श्रो' ङ्गरामानुजमुनि विरचिना व्यवहारों . दृश्यत इति चेन्न -- ओमित्येतदक्षरमुद्ीथमुपासीत य इत्यत्र प्रणबस्य क्रियांवयवत्वभवेनीध्रशब्दस्य गतिक्रियायुक्तमन्त्रवयवचनत्नचैत्र वक्तव्या । सामशब्दस्य गतिविशिष्टमन्नेष्वेव बहुशो दृष्टप्रयोगवेन पप्रथस्योपेक्षणीयात् धरोजाइत्यादिवदिति । ननु वरीयसीं पर इत्यर्थे कथमेतदूपम् ?

  • पट्टी र इति समामोत् , वरीयःपर इतिं स्यात् । न च सोषि प्रष्नोति । न

निर्धारणे " इति निषेधात् । " यतश्च निर्धारणम् " इति ह्यन्न षष्ठी धाच्येति चेत् । अनlहुः - कर्तृकरणे कृता बहुलम्" इति समासः - यथा परश्शतानि कार्याण त्यत्रोक्तं कैयटेन, शतपराणि पशतानि, शताधिकानीत्यर्थः । “ कर्तृकरणे तू बहुल ५ सिति बहुलवचनत समासः । पारस्करादिभ्य सुडागमः’ इति यथा च परोक्षमित्यत्र, परोभवस्तदूत् । उक्तं हि - “ पशुभावः परस्याक्ष्णः परोक्षे | लिटि गृखताम् । उरवं वदेः परादक्ष्णः सिद्धे व स्या (वा) निपातनात् ’ इति । संज्ञतध्वेत् तदुक्तमस्ति तु तदपि ३३८ 'भाष्ये यथाग्निहोत्रसंज्ञेति । नन्वध्यमीमांसकैः, नैयमिकालिहोत्रस्यैव सप्रख्यनयादिये संज्ञा ; न तु कौण्डपायिनामयनिकालिहोत्रस्य। अनंथेरवस्या न्यायवात् । अमी पिष्टपिण्डाः सिंहाः क्रियन्तामितिवत् अतस्मिन् तच्छब्दप्रयोगः तद्धर्मातिदेशर्थ ’ इत्यङ्गीकश कथमेकसंज्ञावम् ? अत एव हि, ‘‘ उस्म् क्रियाभिधानं तस्यूतानन्यत्र वित्रिप्रदेशः स्यात्” इति सप्तमे (७-३-१.) सूत्रितम् । तस्यायमर्थः - क्रियया, नित्यग्निहोत्रस्याभिधानं = नामधेयम् अग्निहोत्रपदमुक्तम् तत्प्रस्खप्राधिकरणे । तस्याःपन्न : श्रवणे विधिप्रदेशः, विधेयधर्मातिदेशः स्यादिति। ततश्च कथमेकनागस्वमिति चेन्न - संज्ञिवेन सम्बन्धभावेऽपि तरपदप्रयोगविषयत्व रूपसम्बन्धेन एकसंज्ञासम्बन्धसग्मवत् । अत एव भामत्यम् - " आदशदलोपः ” इत्यत्र, ‘ सNध्यसादृश्येन नैयमिक्रमिहोत्वसमाननामतया तद्धर्मातिदेशेन तद्धर्म- (रूपधर्मान्तर ?) प्राप्तिः " इत्युक्तम् । येनादिशब्दानां गौणवृत्या कर्मणि प्रवर्तक माननामपि कर्मनामयवत् गौणस्याप्यग्निहोत्रशब्दस्य मासालिहोत्रनामस्यसम्भवे बाधकाभावाचति । इयांस्तु विशेषः । नैयमिकाग्निहोत्रे अग्निदेवत्यवं प्रवृत्तनिमित्तम् : भवप्रकशिका ( अन्यधात्रधि करणE ३-३ २ ) ७९१ अमरत्न तसादृश्ये प्रवृतिनिमितमिति न कश्चिद्दषः । मामपात्रहोमसमासिकमिति । तनश्च नित्यकर्तथादसिंहोत्रादिदै भिन्नमिति भावः । अत्र होमशब्दः सम्पतयतः । मासगुणकं कनीन्तरमिति साधितमित्यर्थः । स्त्रयस्थत्वाभावेऽपीति ? अस्ल्यानसामनाधिकरण्याभवेपीत्यर्थः । ठ्याप्तेश्च समञ्जसम् ३-३-९. प्रणवमात्रस्येयदि । ॐ ओमित्येतदक्षरमुद्वीथमुपासीत " इत्यत्र उदीय- शब्दस्य प्रणधवचिस्वेऽपि द्वितीयखण्डस्थप्रमणविद्यागतोद्रथशब्दस्य तद्विषयख मसंप्रतिपन्नमित्यत आहेत्यर्थः । व्याकरणोक्तमिति । तन्त्रिकोतवादीलमप्युदा- हृतमिति भावः । फलनिर्देशवादिति । इतोप्सुरान् यज्ञ उद्धेनाय धाम " इति परपरि भधरूपफलनिर्देशवदित्यर्थः । उद्वीथाध्यासविशिष्टमुपासीतेति वाक्यस्यार्थ इति । मनो व्रक्षेयुशसीतेतिबदोद्धरे उद्गीथमभ्यस्य उपासीतेति वक्ष्यार्थ इत्यर्थः । एवमोङ्कारशब्दश्चेति । यत्र यदभ्यम्यते, तत्र तच्छब्दस्य लक्षणावश्यम्भावादिति भावः । आप्त्यादिष्फिलमिति । > ऑपयतो वै तावन्योन्यस्य कामम् । आपयित है वै कामानां भवती' ति अक्सामयोरन्योन्यकमापयितृवदृ ष्टफलमेव ! न वक्षरे उर्दथड़ीफलमिति भावः । प्रणवविशेष्यममप्यविरुद्धं स्यादिति । यद्यप्यतिरिक्तवृत्तेरेव विशेष्य त्रम्। ओङ्कारस्य चातिरिक्तवृत्तिवसभभवात् प्रणबस्य विशेष्यवं सम्भवति, ‘संभव ल्यमिचभ्यां हि विशेषणविशेष्यभावः" इति न्यायादिति वदन्तं प्रति भयमाक्षेपः समञ्जसः - तथाप्यतिरिक्तवृत्तित्वस्य विशेष्यस्वप्रयोजकत्ववदने प्रति इदं दूषणमिति द्रष्टव्यम् । भेदशब्दाध्याहाराचेति । “ अन्यथार्थ शब्दभेदत् ’ इति पाठकल्पना प्रसन्नादित्यर्थः । इदञ्च सिंहावलोकनकेन पूर्वसूत्रदूषणम् । ‘भेदशब्दयहर प्रसन्नांश्च " इति वाक्यस्य, प्रकणभेदात् ’ इति वाक्यात् पूर्वनिवेशस्तूचितः ॥ इति अन्यथास्वाधिकरणम् । ७९२ श्रीङ्गा मानुजमुनिविरचित ( ३) सर्वाभेदाधिकरणम् । सर्वाभेदादन्यत्रेमे ३-३.१०. प्रशस्यशब्दस्य प्रदेशात् त्रैष्ठयं प्रशस्त(स्य)त्वमिति । अभिहितमिति शेषः। वृद्धशब्दस्य ज्यादेश इति । वृद्धशब्दस्य चेत्यर्थः । तस्मादिति । अष्टशब्देन प्रशस्तपस्यभिहितत्वात् वृद्धशब्दस्थानिक वयं ज्यशब्दः; न तं प्रशस्यशब्दस्थानिक इत्यर्थः । ज्यैष्ठयं हि वय.कृतम् । मुख्यप्राणो हि सर्वेषां प्राणानां मध्ये वयसाऽधिकः । गर्भस्थे पुरुने चक्षुरादिभ्यः पूर्वमेव प्राणस्य वृति लब्धानि भवति । अत एव गभं वर्धते ! चक्षुरादीनां तु गरुकनिष्येणैौ सत्यां वृतिकभ इति । श्रेष्ठः - चक्षुरदियो गुणैरेधिक इत्यर्थः । तत्तत्कार्यजनन सामथ्र्योतीति । वाचो वसिष्ठत्यं वग्मिनः बव्यवहारजनने वसुमनसम्पादकथम् , चक्षुषः प्रतिष्ठार्ध चक्षुष्मतां समविषमभूत्यादिप्रदर्शनेन प्रतिष्ठासम्पादकत्वम् श्रोत्रस्य सर्वं वेदशास्त्रतदर्थश्रवणादिसम्पादनेन सम्यकरवम् , भनेस आयतनवं समीहितस्रक्चन्दनादिविषयज्ञानरूपभोगायतनस्चम् , “ चक्षुष हि समे च दुर्गं च प्रतितिष्ठति; श्रोत्रेण हीमे सर्वं वेद अभिसन्धसः " इति वाजसनेयगतवाक्य शेषनुसारेभावगम्यते । नैकांक्ष्यादिति । ननु प्रकरणाम्नातगुणैर्नरा ये शाखा द्वयोसगुणानामन्योन्यमुपसंहरः कापि न स्यादिति चेत् - इष्टपतेः (त्तिः ?)। किञ्च कौषीतकिनामुपनिषदि दशमभ्यये छान्दोग्याजसनेयकरीत्या प्रवृत्तायां प्राणः विधाय बागादीनां वसिष्ठत्वादिगुणमात्रमेवोक्तम् । अतस्तद्वत्वेन वागादीनामेवानु- सधानं लभ्यते ; ने प्राणस्य। अतो विरुद्धगुणधरुद्धवात् विद्याभेद इति पूर्वपक्षिणो भावः । अहंश्रयसे व्युदिरे । अहेश्श्रेयसे -- आरभनः श्रेष्ठल्बयेत्यर्थः । व्यूविरे इति वर्विपूर्वात् लिटि सम्प्रसारणे धातुभसयोः यणादेशे च रूपम् । “ विभाषा विप्रलापे " इति वैकल्पिकमभनेपदम् । एवं विवदमानाः इत्यत्रापि विवादः विप्रलापः - युगपत् परस्परप्रतिषेधेन विरुद्धकथनमित्यर्थं वर्णितः ततश्च नाना विरुद्धच्योतवन्त इत्यर्थो भवति । भावप्रकाशिका ( सर्वाभेदधिकरणम ३-३-३) ७९३ पौस्तु-कौषीतकिनामुपनिषदि चतुर्थाध्याये, "अथातो निःश्रेयसादनम् एता ! ह वै देवत। अदृश्रेयसे विवदमन इत्यादिन प्राणस्य बैठयमुदय • अथ एवैवं विद्वान् पणे निःश्रेग्सं विदित्व " इति एवंशब्दस्य श्रावणदेयंशब्दस्य च सन्निहित बलबनवत् शान्तरोक्तानां वसिष्ठवादीनामिहन्निहितस्चत् केवलानां तत्प्रकरणस्थ गुणनमेव एवंशब्देन परामर्शात् न शखतरोक्तवसिष्ठवादीनामन्वयः । तथाहि सति एवंशज्जपतिपादितस्य तन्मात्रगुणकत्वस्य हानिः स्यात् । अधुनानश्च गुण स्तराणां कपन स्यादिति पूर्वपक्षे -- एवं शब्दस्य सन्निहितवचनत्वमेव ; न तु शब्दोपात्तसन्निहितमत्रिवचनत्वम् । ततश्च शखान्तरीयमपि वसिष्ठवादिकं गुणिद्वारा सन्निहितं भवतीति तस्याप्येवंशब्देन पशमशंपते; वाक्यार्थप्रतीतिविषयस्योपपत्तेः । म व भूत् कौषीतकि यक्येन एवंशब्देन गुणानां पराभीः। वाजसनेयगतब्राह्मणगतेन एवंशब्देन तेषामपि परामर्शात् न धूनहानिः । गुणान्तराणव शाखान्तरे श्रुतवान्न श्रुतकरुपना। एकस्यामपि शखयां धृता गुशः श्रुता एव सर्वत्र भवन्ति । गुणवतो भेदाभावात् । न हि देवदसः शौर्यादिशुगवेंचेन स्वदेशे प्रसिद्ध देशान्तरगतः तद्देश्यैरेबिभावितशौर्यादिगुणोऽयतदुणो भवति । यथा च तत्र परिचथविशेषात् देशान्तरेऽपि देवदत्रगुण विभास्यन्ते, एवमिहापि प्राणसंवादविसारूप्यस्याभेदेन प्रणर्विज्ञानस्यैकश्येन एकप्रधानसंबन्धात् तेऽपि गुणः उ५स्या एवेत्युक्तम् । तदेत दनुभाषते - परेस्पियदिना । अतिप्रसङ्गादनद्यत इति । वैश्वानरचिद्यदिषु गुणसांकर्णीप्रसङ्ग दिति भावः । नचैकं प्रति शिष्यत इति न्यायादिति । न होकं प्रतिपतरं प्रति शत्रे प्रवृत्तम् । येन शक्ययनां नियतप्रतेपतृकसया केषवि च्छुभमपि केषाञ्चिदधृतं स्यादिति भावः । इति सर्वाभेदाधिकरणम् । (४) आनन्दायाधिकरणम् आनन्दायः प्रधानस्यै ३-३-११ सौर्यादीढिपिछतिषु तस्मकरणानधीतानां दर्शपूर्णमासपकरणाधीतभ्रमज्ञानामति- देशात उपसंहदर्शनादियत आह – समानप्रकरणे चेति । विद्याधु प्रकृतिविकृति भावस्याप्यभावेन उपदेशतोऽतिदेश बा असम्भवमाप्तिकानामङ्गानामुपसंहारे 100 ७९५ श्रीरङ्गमानुजमुनिविरचिता प्रमथाभवदित्यर्थः । सश्च तद्विद्याधरयानम्नानमङ्गनमुपसंहारे प्रमाण भावादिनि यथाश्रुतेऽनुपपन्यभाषत नानाशस्त्रास्नानानामपि तत्प्रकरणधीनवविशेषात् किमर्थमेवं व्याख्यानमि:ि न वेदनीयम् । इतरे त्वर्थसमन्यात् ३ •३-१३ भाष्ये अर्थभमानाद्धति । अर्थस्य समान अर्थसमानाः धर्मिस्वरूपप्रतीयतु बन्धवं धर्मधर्मिणोरविशिष्टम् । तेन रूपेण समान इत्यर्थः । सामान्यशब्दा- भिहितं साम्यमित्यर्थ इति । नन्वितस्याधृतब्रह्मस्वरूपप्रतिपत्रिकाले सत्यस्वज्ञानवादीनां न प्रतीयमान स्त्रनियमः संभवति । अस्थुःखादिन अन्तर्यामित्वादिन । या अगरकरणत्व • लक्ष्मी पतित्र - निरुपाधिकसधैशेपिब - निरुपाधिकसर्वशवादि भेधी इनरव्याघूत्रह्मस्वरूप- प्रतिपतेः संभवात् । अत आनन्ददीन सत्यकामसंयद्वमादीनाञ्च वैषम्यं दद्विचमिति चेत् अत्र केचित् - धर्म हि द्विविधा 1 विशेष्यस्वरूपनिष्ठः, विशिष्ट- स्वरूपनेिछश्च । ये विशेष्यस्वरूपनिष्ठ ॥ आनन्ददयः, ते सर्वानुयायिनः । इतरे तु व्यवस्थितः। आगरकरणत्रस्य प्रकृतिपुरुषकालविशिष्टःक्षणतथा सदुपयुक्तभार्य यादेशंषि तथा स्नात् ने अनुयायियम् । अयं भावः - केचित् धर्मिस्वरूपप्रयुक्त सततैकरूपनिधिंकारः । अत एव, यच्च फलन्तरेणापि नान्यसंज्ञामुपैति वै । परिणमादिसभ्भूतां तद् वस्तु नृप तच्च किन्न। अनाशी परमार्थश्च प्रीभ्युपगम्यत " इत्यादिभिरुपपादिताः परमार्थशब्दवाच्यभाव वय१) सर्वज्ञत्वसर्वनियन्तृवादि चि 'टक्षण, ते सर्वविद्यनुग्रथिनः संयद्वामघसर्वज्ञत्वादयस्सु धर्मिस्वरूपव्यतिरिक्त सनतैकरूपसशयप्रकृतिंभकार्यजीवकालेश्वधर्म भूतज्ञानघटित न ते एक रूपाः । ईश्वरधर्मभूमज्ञानपि नानाविधस द्वार दिलक्षणविहारशालितया ईश्वरंप्रक्रियण! भcप्रमेकरूपत्रत तद्भटिनधर्माणामपि नैकरूपस्यम् । अत एवापरमार्थशब्दितयश्च । अतस्तेषां न सर्वानुयायिनम् । ज्ञानानन्दवसस्यदीनां तु न तथा इति वैषम्यमाहुः। , बदलक्षण इति पां० भावप्रकाशिका (आनन्दाद्यधिकरणम् ३-३-४) ७५५ अन्यं तु -- स्वरूपप्रतीत्यर्गतचे स्वरूपरसर्गतम्भमेत्र। नननन्दवादयन्तु स्वरूभिन्नधर्माः । अत एव पैरै पि, “ आनन्दो विषमनुभव नित्यवीति सः धर्माः ते च पृथक्त्वेपि पृथगित्रबभन्त "इंद्युक्तम् । अतश्च ये स्त्ररूपभिन्नः, ते सर्वविद्यनुयायिनः । सर्वज्ञत्वसर्वतृत्वादयस्तु धर्मसूतज्ञनविततिरूप धर्म- स्वरूपभिन्न इति न सर्वानुययिनः इति । अपरे तु स्वरूपोपदेशपरवाक्यप्रतिपन्नानां सर्वविचानुयायियम् ; नोपासनाथं- पदिष्टनम् । हे च, "यः सर्वज्ञः सर्ववित् । " इत्यादिस्वरूपकोपदेशवत्रयप्रतिपन्न था सर्वच्यादलमपि सर्वविद्यनुयात्रिस्त्वप्रसङ्ग इति वाच्यम् –वयष्युसनविध्यश्रवणेऽपि तपरत्वात् । अत तं एव, “ सम्भूतिशून्यध्यपि क्षतः " इयधिकरणे अन२स्य श्रुतनाममृतोपायनविधीनामप्युपासनार्थवं सिद्धयकृत्यैव किं सर्वविद्यानिवेशः उतच्यतनव्यतिरिक्तास्विति चिन्ता प्रवर्तिता । न चैनमुपासनर्थवे सर्वश्यादीन- मप्यधर्मायैप्रसङ्ग इति वाच्यम् -बाधकाभावेन सत्यवात् । अत एव, ‘आध्यनर्थ- रत्वेपि सत्यकामादिगुणोपदेशे तदुए ईश्वरः सिद्धयती "ति व्यतिहरसूत्रे शङ्कर- भाष्येऽप्युक्तम् । इतरथ। परमते सत्यकामत्वदीनां वागादिपादादिवत् व्यावहारिक भाव (भवभाव ?) प्रसीदिस्थाहुः । केषुचिदुपासनेष्विति । ‘’तो वा’ इत्यादिवाक्ये, 'तद्विजिज्ञासस्व’ इति मोक्षसाधनभूतोपासनविषयत्वं विधेयम् । ततश्च केषुचिदुपासनेषु कारणवस्स्वय । केषुचिच्छनत्रयात् विशेषणस्वोपलक्षणोक्तिः सङ्गच्छत इति भावः । यदि च 'यतो व ' इत्यादिचये निरतिशयवृइत्वस्वरूपं ज्ञाष्यम् , तदा तस्य स्वरूपवहित वत् उपलक्षणस्वमेवेति द्रष्टव्यम् । अत्र च वक्तःयं जन्मादिसूत्रे उक्तं द्रष्टव्यम् । ज्ञष्यान्तर्गतत्वादिति । विधेयान्तर्गतावादित्यर्थः। अध्ययनाय प्रयोजनभावत ३.३-१४ अपि तु गुण एवेत्यर्थ इति । ततश्च प्रियशिरस्नाथप्राप्तिरिति सूदोक्तं सङ्गतमिति सिंहावलयितकेन दृषणं द्रष्टयम् । न तु परमतोषयुक्तया ; ब्रह गुणस्वेऽपि सत्यकामस्यादिव्त् स्वरूपप्रतीत्यनन्तर्गततथा सर्वविद्यनुक्षयिघशंकाय अभावादिति द्रष्टव्यम् । शास्त्रेण प्रतिपत्ताविति शस्त्रेण प्रतिपत्तिदश।यमित्यर्थः।। ७९६ श्रीरङ्गरामानुजमुनि त्रिरचिता अ-भयादिति चेत् स्यात्रधरण ३-३-१७, अपितु परमात्मबुध्यैव प्रयुक्त इति । प्राणमयादिशब्दानां तदन्तर्याभिम- परत्रमभिप्रेत्य तस्य च परममवं संभवतीत्यभिनेस्य प्रयुक्त इत्यर्थः । श्रोतु’तु तदभि प्रायानभिज्ञनत् तत्रैव परमात्मस्वबुद्धरुत्पनेत भावः । परमात्मबुद्धिविषय एवास्मशब्दप्रयोगादिति । अयं भावः – अन्धयादिति चेदित्यस्य कोऽर्थः अन्नमयादीनां सावयवनमप्यारमपदजन्यप्रतीतिविषयस्व इहापि तथास्त्वित्यभिप्रायः , उत पूर्वेषामपि आश्मश्दतार्थविषयत्वात् इह इषि तथा स्यादिति । प्रथमस्तु, “ आस शब्दच " इति सूत्रे विवक्षितो न ; येनादमयादिषु निरवयववध्यभिचदसाधकः स्यात् । किंतु आरमशब्दताभिर्यविषयत्वम् । तच्च न देहदाविति नातिप्रसङ्ग इति भावः । यद्वा यथा शुक्तौ रजतश्रान्युत्पादनाय प्रयुक्तो रजतशङदो नौपचारिकः । तथा प्राणमयादिषु प्रयुज्यमानस्मंशब्दोऽपि । ततश्च माणवके सदृश्यबुद्धया। प्रयुक्ततसिंहशब्दवत् न गौणत्वम् | ननु गौणत्वाभावेऽपि तद्दैत्र भ्राभ्यर्थं प्रयुक्तः किं न स्यादिति शेअ तदवस्थे चेन्न – तत्रोतसेनोपदेशवदानन्दमथानन्त मुपदेशातराभावेन तथैव प्रतिष्ठितम्या मुख्यधात् । प्रियं मोदः प्रमोद इतीति । प्रयं मोदः प्रमोद आनन्द इयेते परस्पर पेक्षया भोक्त्रन्तरपेक्षश्रा च उपचितोपचितरूपाः लोके उपद्दश्यन्ते । उपचयqचयौ च सभेदे ; न निभेदे ब्रह्मणीत्यर्थः ; पैरैस्तथोक्तेरिति द्रष्टव्यम् । जल गुणानामिति । ततश्च प्रियमोदादीनमुपविषचितसंवनिश्रमो मारतीस्मर्थः । उपचयापचयप्रसङ्गान्न निषेध इति प्रथमोदादिसंबन्धे उपचयापचयवश्यम्भावेन तन्मुठभेदप्रसङ्गादिव्यैः । इतरेविस्यदि । अधिकरणद्वयेन आनुमानिकाधिकरणे. अधिकरणे चेत्यर्थः । ताभ्ग्रो गामनयदित । ताभ्यो वागर्थाधिष्ठात्रम्यादिदेवत|भ्यो भोग सिद्धेश्वर्थ शरीरं याचमनभ्यो गां गोशरीरमनीवान् । तथाऽश्वशरीरं पुरुष शरीरचेत्यर्थः। एतादृशव्यापारः प्रतिकर्तृकः स्मृतिषु प्रसिद्धः । न तु परमामकस्तूक । याच्चादिपुरस्सरप्रदानादेः परममन्यमम्भवात् । क्वचिदामः शब्देनोपक्रम इति । “ कतम आरमा योऽयं विज्ञानमय र इति वाजसनेयके आ त्रऽकाशिका ( अनन्’चधकरणम ३-३-४ } ७५७ प्रक्रमादिति भावः । तदत्योपदेशादिति । ’स य एषमहनज आम ’ इति वाजसनेयी ब्रह्मभिभवपदेशवन् छान्दोग्येऽपि , तत्त्वमसी र ति दम्योपदेश दर्शनादिति भावः । अन्त्रयादिति चेदिति सूत्रम्यर्थमाह - उपक्रमेणान्ययादिति ।। औपसंहारिकस्य तत्वमसत्यस्योपक्रमेणैकवाक्यतया । अन्वयस्य वक्तव्यत्वादुपक्रमे सच्छब्दश्रवणेऽप्यागशब्दश्रवणादित्यर्थः । आत्मशब्दश्रवणन्नेति चेदिति । अस्मिशब्दश्रवणव् आमगृहीतनेति चेदित्यर्थः । उभयथाप्यधिकरणं पाद- सङ्गतमिति । ननु प्रथमवर्णकगतपूर्वपक्षे ऐतरेयवाक्ये हिरण्यगर्भपरितपरम् ।। सिद्धान्ते तु तद्वाक्यं प्रक्षासमत्वप्रतिपादनद्रेणार्थान्न तद्भावनायां पुरुषप्रधूहेितुः । द्वितीयवर्णक्र पूर्वपक्षे छन्दोग्यवायं सदेवेति निर्दिष्टस्रह्मपसससामान्ये घालत्व सम्पयर्थम् , बजसनेयार्थं तु आस्मो ब्रह्मगोचरमितिं त्रिश्चभेदः सिध्यति । सिद्धान्ते तु द्वे अपि याम्ये प्रत्यग्बलैक्यगोचरे दृश्येवं विद्यभेदाभेदयोरुपयोगो वक्तुं सुशक इति चेत् – तर्हि समन्धयाध्याये त्रिचरितानां सर्वेषामप्युपश्रेगस्य वक्तुं शक्यत्वेनात्र विचारणीयवप्रसङ्गात् । पूर्वमेव वर्णकमपॅरादृतमिति पाठः ।। अन्येत्वित्यादि । भाष्यविदां स्फुटमिति । ने च सर्वगुणानामुपस्थवे, करुण्यादिगुणानां प्रतीत्यनुबन्धस्याभवन् ये यत्र धूमस्ते तवैवोपसंहर्तव्य इति,

  • इतरे त्वर्थसामान्यात् ” इति सूवभष्पविरोध इति वर्जयम् – सस्यकमत्वादीनां

स्वासNधरणाकरेिणानुपस्थस्यप्रतिपादनपरं तत् भष्यम् , इंदं तु गुणवाक्षरेण तेषा मुषास्त्वप्रतिपादनपरमिति न बिरोध इत्यर्थ इति द्रष्टव्यम् । स्थानभेदभदिति । उच्चावचस्थानभेदेनमधिष्ठेयराज्यादिभेदेन च ऐश्वर्बभेदस्य, विषयभेदेनानन्ददिभेदस्य च दर्शनादिति भावः । लयेऽपि तदवस्थेति । ततश्च तन्नयमननुकूलन शक्यादीनां नित्यतया न शक्तिमलपरिशेष इति भावः । अधिष्ठेयभेदात् भेद इति । वक्तव्य इति शेषः । भेदभावेऽभिहित इति । ‘न स्थानतोऽपीही ति सूत्र इति शेषः । स एव ब्रसेति । स्यादिति शेषः । तच्च तवानिष्टमिति भावः । कठघल्लक्षमिति । तदिन्द्रियसंयमनमिभ्यनेनैव सम्बध्यते । न शिरःपादोपुच्छादि कल्पनेन; तस्य तैतरीपगतवादिति द्रष्टव्यम् । उत्कृष्टन्धयोपपत्तेरिति । प्रकरणादुकोण अन्वयोऽपूतेरित्यर्थः । प्रतिसर्गक्रमस्येति । " इन्द्रियाणि ७९८ श्रीरङ्गरामानुजमुनि विरचिता। भूतादौ लीयन्ते भूतादिर्महति लीयत " इति क्रमभ्येत्यर्थः । श्रद्ध। जननर्थतयेति । नन्वेवम् , " तिलप्रवव व जुहुयात् गवीथ्यवश व जुहु“ " इत्यस्य, ५ अनाहुतिर्वे जतीिलश्च गवीथ्याश्च पयस्जुहुयत् " इति पयो हेमविध्येकचावय तया होमन्तरापेक्षया पश-नोऽपि जजल्हमो यस्मात् पयोहोमादपकृष्टःसतीष प्रशस्त इति पयोहमप्रशस्यसनैर्भस्वेन तदेकमव्यययथा न बतलहोमविधि पवम् , एवमन्नद्युगसनविधनप्रध्यानन्दमयोपासनप्रशास्यसर्भकतथा अन्नाद्युपासन्- विधिपरत्वाभावात् तेषामप्रामाणिकत्रमेव स्यादिति चेन्न - विद्याप्रकरणपठितनामादि प्राणन्तोपासनविधिजिव एकवयवोपपतेरिति भाधः । ३यनिन्दाखवैकरणम् | [५] कार्याख्यानाधिकरणम् + + कार्याख्यानादपूर्वम् ३-३-१८. भाष्ये, “ तद्विद्वांसः श्रोत्रिया" इति श्रुतित्रयम्; न वागादिचक्षतृकमिति द्रष्टत्रयम् । तस्मादेवंविदशिंपन् इत्यादि तु माध्यदिनशाखाभिप्रायम् । कण्- शखयां तु “ अन्भं कुर्वन्तो मन्यन्त" इत्यत्रैव संमःप्तिः । भाष्ये, “ एतदेव तदनमननं कुस्त " इति वेदने विधिप्रत्ययाभावादिति । एतदेव तदेनमननं कुर्वन्तो मन्यन्त । इति पूर्वाक्ये मननस्य श्रवणेऽपि वेदनस्याश्रवणात् ’ कथञ्चि द्वेदनस्य अयणेऽपि विधिप्रस्ययश्रवणाश्चेति भावः । एतदेव सदनमन्नं क्षुर्वन्तो मन्यन्त " इत्यत्र वेदने विधिप्रययश्रवणादिति पाठश्चेत् , समीचीनः । न च वासस्वनुपन्थाने विधिपत्ययाश्रवणविते वकन्ये अनक्षतचिन्तने विधिप्रत्यय श्रधणादिति कथमुच्यत इति शेकनीयम् - सर्वरयध्येकात् । वासःकर्थत्वात् । परिधानस्य परिधानकार्यस्वाचनम्नखस्य तद्विततिरूपत्वात् । भाष्ये स्मृत्याचार प्राप्तवेनेति । न च स्मृत्यचयोरपि इदमेध श्रुतिवचनं मूलं भविष्यतीति शक्यम् -- सर्वकर्माङ्गरचमनस्मृतेभजनम्नगचभनविधिमूळवाभावेन सुत्याचारयोः भृयन्त्रभूलवस्यैव वक्तव्यत्यांत न च, अप्रबन्युदगग्रणीति साधारणस्मृतिवचनप्राप्त भावप्रकाशिक (कार्याख्यानाधिकरम् ३३५) ७९९

दर्भादगप्रदायः" ये पुरोदछ। दर्भाः" इत्यग्निहोत्रङ्गदगप्रतप्रतिपादकश्रुयाऽनुवाद- वदिहापि स्मृयवरसिद्धभोजनङ्गाङमनlनुवादे ऽस्त्रिति वाच्यम् --- विप्रविधि विभक्तश्रवणात् । न च, नानृतं वदेत् ’ इति प्राप्तस्यैव नृतक्दननिषेधस्य दर्श- पूर्णमासहतया तत्प्रकरणे पुनर्विधानवदिहापि प्राप्तस्यैवाचमनस्य भोजनासया विधान मुपपद्यत इति वाच्यम् - अनृ-वदननिषेधस्य पुरुषार्थ-य ! प्राप्तस्यापि क्रवर्थतया दर्शपूर्णमासप्रकरणे विधानमुपपद्यते ; इह तु सर्वकर्माङ्गप्रापकस्म्य/चारभ्यामेव भोजनाइवेनापि प्राप्तेस्तदङ्गतया विधानस्य :वर्थत्वात् आचमनन्तरमेव विधीयते, द्विप्रणयनवदित्येव युक्तम् । निर्णीतं हि पूर्वतरे सप्दं मे, चातुर्मास्येषु, “ द्वयोः प्रणयन्ती " त्यनेन मध्यमयोः पर्वणोधोदकप्रतपणयनभित्रमपूर्व प्रणयनान्तस्माहव नीयपदjनके विधीयत इति ; तद्वदित्यर्थः । प्रणानत्वदृष्टिर्विधित्सितेति । सर्वप्रथ्यन्नादनस्य कर्तुमशक्यत् तत्र भुष्टिविधिरसन्दिग्ध इति भावः । स्नात्वा । भुञ्जीतेति विधिवदिति । इतथा तत्र विस्पष्टविधिविभक्तिश्रवणात् भोज नान्तरमेध विधीयेतेति प्रतिबदी अभिप्रेत।। " द्वयोः प्रणयन्ती " त्यत्र तु विध्यन्तरैकवाक्यत्वसम्भवात् शखान्तरे “ द्रावशं प्रणयत ” इत्याहवनीयपादानक प्रणयनातरविधानं गत्यभावादाश्रितम् ; नैवमिहेति भावः । प्रतिपन्नस्यैषाप्राप्तः स्यादिति । एवंविदिति प्रतिपन्नस्य वासस्त्वनुसन्धानस्यैव प्राप्तवादित्यर्थः । उपक्रमोपसंहरतापवैलिफ़ोपेतत्वादिति । ‘किं मे वप्त " इत्याद्युपक्रमस्य अद्भिः परिदधतिं लुभुको ह वासो भवस्यनलो भवती " ति छान्दोग्योपसंहारार्थ बादस्य ‘तदनम्[न]ने कुफ्त " इति वचसनेयकोपसंहारार्थवदस्य च वासवानल- स्थानुसन्धानमुगुOफलसमर्पकतया दृष्टिंत्रिध्यनुगुणवादिति भावः । शाखाद्वयानुया यत्र चेति । इदमुपलक्षणम् - शाखान्यनुयायवाचयपि द्रष्टव्यम् ; छान्दोग्य वाजसनेयगताकापञ्चमाध्यन्दिनशाखानुयायेिवत् । तस्मादशिष्यन्नाचामेत् "" इत्यस्य स मध्यन्दिनशाखमात्रगतत्वेन शाखतयानु(याननु ?)यायिभक्षित वैषम्यं द्रष्टव्यम् । फ्रांस्त्वित्यादि । इति च योजयन्तीति । यस्यानात् कास्वेन कर्त व्यत्वेन सिद्धयैवऽऽचमेदित्याख्यानात् तस्य च विधेयवासम्भवात् अपूर्वं च सर्वभु सन्धानमेव विधीयत इति यजनन्तरमपि तद्भाष्ये प्रतीग्रते । तदभिप्रेत्य इति च ८९० श्रीरङ्गरामानुजमुनिविरचित योजयन्तीति चशब्दः प्रयुक्तः । यद्यपि वसऊर्धपरिधानाग्रनादिति योजना शाङ्करभाष्ये न स्पष्टं प्रतीयते, तथापि, आचमनीयवप्पु वसस्वनुसन्धानं परेि- धानार्थ 'मियुक्खा, "अधश्यविधेथे वन्यतरस्मिन् कार्यस्यानदपां वासस्व- कपनमेवापूर्व विधीयते ; नाचमनम्, पूर्ववद्धि तत् " इति वक्ष्यस्य योग्यतथा । कार्यशब्दस्य परिश्रममेयार्थ इति निश्चित्य एवं प्रदर्शितमिति द्रष्टव्यम् । अप्सु । कर्तव्यताया इति ! वासवानुसन्धानकर्तयतया इन्यर्थः । इति आधुझयानाधिकरणम् । (६) समानाधिकरछम् । समन एवञ्च भेदत्र ३-३.१९. बृहदारण्यकवाक्योदाहरणे, " सर्वस्थ वशी इति पठो माध्यन्दिनशाखान्तर पाठः। कभशाखयां तु सप्तमाध्याये शङिर्थविद्यायां सर्वस्य यशीति पाठादर्शनात् । नवसिन्नधिकरणे वशित्वादिसत्य क|मादिगुणभेद विझ भेदं पूर्वपक्षीकृत्रस्य वशित्वादेः सत्यसङ्गरुपस्यादिगुणभिन्नखात् चिचैक्ष्यमितिं सिद्धान्तः कृत इति भाष्ये । प्रतिभाति । नैवं पूर्वोत्तरपक्षौ युज्येते । मनोमयवभावरूथादिगुणप्रअभिज्ञानात् विवैक्ये सिद्ध उभयत्रापि परस्पराननालगुणोपसंहस्य न्यायसिद्धत्वेन पूर्वपक्षा- नुस्थितेः । गुणाभेदेन सिद्धान्तोऽप्यनुपपने । सयसंपवशिोधूपार्थानां परस्पर भिन्नत्या परस्परंख्याप्यवमात्रस्य प्रयोजकवे ब्रह्मसाधरणहीनां सर्वेषां परस्परस्याप्य सर्वब्रह्मविद्याधु सर्वत्राद्गुणानां सङ्करप्रसङ्गादिति चेत् - अत्र गः - विरुद्धगुण एव पूर्व (क्षे हेतुः । वशिवं हि वंश्यत्वम् । "इभीौ स्म मुनिशार्दूल किङ्करौ समुपस्थितौ इति । तच्च सत्यसङ्कल्पस्त्रविरुद्धम् । न हि सत्यसङ्करस्य पशधीनत्वं सम्भवति । विश्व आकाशगनमिति आकाशवत् मइत्रमुच्यते । तत्र शृइदारण्यकगणीयस्वगुण विरुद्धमित्येवं गुणविरोधमव3ख्य बिद्यभेद इति पूर्वपक्षः । तस्य चाभ्यासोऽनुग्राहकः । अन्न च गुणविशेषश्रवणेनाविशेषश्रवणाभावेऽपि अभ्यसन्यायमूलस्यानर्थक्यस्य तुर्यात् । अत एव हि भाष्ये छान्दोग्यगतशाण्डिल्यविशामनुदाहृय एकश भावप्रकाशंक ( समनाधिकरणम् ३-३-६ ) ८२१ वान्तर्गतानिरहस्यवृहदश्यकगतशाण्डिल्यविंश्चमेत्र उदजहर । छान्दोग्यगत शाण्डिल्यचिद्योदाहरणे अभ्यासमूलः पूर्वपक्षः प्रवर्तयितुं न शक्यते ? अभ्यासस्य प्रतिपत्तृभेदेन सफछतग्रह आनर्थक्याभावेन तन्मूलकपूर्वपक्षापनुस्थितेः। । अझहंस्य वृहदारण्यकयोस्रवेकवाजसनेयिशाखान्तर्गतस्वेन प्रतिपत्तभेदेन साफर्ग्रसभवेन आनर्थक्यमूलपूर्वपक्षोस्थितेः । न चैकत्र विधिः, अपरत्र तदनुबादेन गुणविधिरिति शक्यते वक्तुम् । क विधिः, क 'बोनुवाद इति नियन्तुमशक्यत्वात् । न चे, “भूय स्वेनोभयभृति " इतिन्यायेन यत्र भूयांसो गुणस्तत्राग्निरहस्ये विधिः, अन्यत्र तदनु वदेन गुणविधिरिति व्यवस्थ। सिध्यति । गुणभूषस्वस्य विनिगमकस्यात्र सस्वात् । यथा हिं द्विविधे सेनसन्निवेशे यत्न छत्रचामरध्वजभजतुरगादिवाहुर्यम् , तत्र राजा यल न, तन्नामाल्यादिः तद्रण इत्यवधार्यते - एवमिहृष्यन्निरहस्ये गुणबहुवसवत् तथैव विधिः ; अपरत्र गुणगानविधिरिति चाच्यम् - अग्निरहस्यविहितविद्यमुवादेन अनेकगुणविधाने. वाक्यभेदापत्तेः । वृहारण्यकेऽपि विश्राविधेरश्रयणीयतया विहितस्य विधानायोगात् विंशान्तरस्वमिति पूर्वपक्ष्यभिप्रायः । सिद्धान्तस्तु –‘भूयस्वेनोभय- श्रुती तिन्यायेन अग्निरहस्य एव विद्याविधिः । बृहदारण्यके तु तदनुवादेन गुण मानविधिः । न च प्राप्तानुवादेन अनेकगुणविधानसभ्भव इति वक्ष्यम् - विधेय- तावच्छेदकैक्येऽपि बहूनां गुणानां विधानसम्भवात् अत्र च शिवादिनिष्टचितसि रूपक्रमविशेषल विधेयतावच्छेकस्यैकवे बहूनामपि गुणानां विधेयत्वं सिद्धयति । यथा गुरुमते, “अलिइनें जुहोती " ति बांक्यप्राप्तहोमानुवादेन, यदग्नये च प्रजापतये च " इति वाक्ये अग्रिमजापती समुच्चयरूपैकधर्मक्रोडीकृतौ विधीयेते, एखमिह।पि क्रभयैककारक्रोडीकृतानां विधेयवं सम्भवति। अथवा गुण निष्ठः क्रम एव विधीयते । गुणानां विधिराक्षेपादेव । यथा, - विश्वजित् सर्वपृष्ठ ! इस्यत्र पृष्ठगतसर्वतविधानात् पृष्ठानां तद्विशेषणतया तेषामपि विधान - एवमिहापि वशित्वादिनिष्ठविततिलपैकक्रमविधाने तद्विशेषणभूतानां वशित्वादीनामक्षेपसो विधान सिद्धेः वक्ष्यभेदभावात् । यच्चोक्तं वशिखस्य सस्यसङ्कल्पत्यविरोधित्वमिति - तन्न ; सर्वस्थ वशिंवं हि न सर्ववश्यत्वम् ; अपि तु वश्यसर्नबस्तुकयमेव । अथव। वश्वमश्रितवंश्यस्वम् । हेच्च सत्यसंकर यांविरुद्धमेव आकशतमखम् आकाशत |01 ८०२ श्रीरङ्गरामानुजमुनिविरचिता स्वच्छास्त्रम् । निर्वेपस्खमियर्थः । ततश्च प्रदेशद्वयानiतगुणानां न परस्परं विरोधः । वशित्वादेः सत्यसंकल्पत्वाभेदादिति भाष्यस्यापि अविरोधादियेवार्थः । यथा राज्ञामभेद इत्यादौ । ततश्च परमसदृप्णी क|प्रस्थापि, न हि निन्दान्यायेन भाष्या भिमतगुणविरोधनिबन्धनपूर्वपक्षेस्थितिप्रशस्यमत्रतापर्यकस्येन अभ्यासस्य पूर्वपक्षहेतु दूषणे तामर्थाभावात् }} इति समनाधिकरणम् । (७) संबन्धाधिकरणम् । संयन्धावसत्यमपि ३-३-२e, भाष्ये सत्यस्य ब्रह्मणो व्याहृतिशरीकत्वेनोपास्यत्यमिति । "य एष एतस्मिन् मण्डले पुरूषः तस्य भूरिति शिरः भुव इति बह सुबरिति प्रतिष्ठा पदावित्यर्थः - इति व्याहृतिशरीरकवमुक्त्वा, “' तस्योपनिषदहः " इति आदित्य- पुरुषस्य आहर्नामकरवमुक्तम् । अदृश्शब्दः प्रकाशयुचनः । अनन्तरम् , “ योऽयं दक्षिणेऽक्षिन् पुरुषः तस्य भूरिति शिरः " इत्यादिना व्याहृतिशरीरकवमुक्त्व, “ तस्योपनिषदहम् " इत्यहंगमकत्वमुक्तम् । अहंशब्द आमघाची । नन्वस्मिन्न धिकरणे उपयभेदस्यैवोपासनभेदप्रयोजकत्वात् स्थानस्य बहिर्भूततया तद्वेदस्य उपासनभेदाप्रयोजकस्वात् विद्याभेदाभावात् ननव्यवस्थितवमिति पूर्वपक्ष कृत्वा स्थानस्याप्युषस्यान्तर्भावेन तद्वेदेऽपि विद्याभेदाद् नाम्नोर्वैवस्थेति सिद्धान्त इति दीकपर्यालोचनया प्रतिभाति । न तावदिदं युज्यते । सर्वव्याप्तब्रह्मणः स्थानोष देशस्योपासनार्थवेन सिद्धवेन स्थानस्यानुयास्यवशाया एवाभावात् । इतरथा ममोपदेशस्यापि रथाचप्रसङ्गन, " द्वे नामनी उपसनशेषतया आम्नायेते " इति सिद्धवस्य भाष्ये निर्देशोऽनुपपन्नः स्यात् । किञ्च उपास्यभेदमानस्योपासनभेद प्रयोजकस्वेन नाम्नोरप्युपास्यत्वस्य पूर्वपक्षिणोऽप्यभ्युपेयतया तद्वेदेनैव विधभेदस्य सिद्धत्वात् स्थानस्योषास्यान्तर्भावयहिर्भावचिन्ता। व्यथी । विश्व आदिभ्यमण्डलस्य पुरुषस्यापि अहमिति नामास्तु, अक्षिथपुरुषस्यापि अहरिति नामास्तु इयब्यबस्था हि भधमकशिका ( संबन्धाधिकरणम् ३-३-७ } पूर्वपक्षिणोऽभिनेता । यदि हि स्थानविशिष्टस्यानुपास्यवं पूर्वपक्ष्यभिमतं स्यात तर्हि कथमेवं स्थानविशेषविशिष्टस्यव्यवस्थाः पूर्वपक्षे प्रसज्यते ? स्थानस्योपास्यहि भवात् । तस्मात् स्थानस्योपास्यान्तर्भावमभ्युपेत्यैव स्थानविशिष्टे नग्नर्नियतचा नियतस्वचिन्तेति चेत् -– सथम् ! यथा, ‘‘ अग्निहोत्रं जुहोति ” इत्यु- पन्नस्त्र असेिनहोमस्य, “ सयं जुहोतेप्रातर्जुहोति ” इति सायंग्रहः काछभेदेनभ्यसनीयस्य एकस्यैव कर्मणः, अग्निज्योंतिज्योतिसर्यः स्वाहेति सायं जुह्वति ; सूर्यो ज्योतिष्यतिरग्निः स्वाहेति प्रातः ” इति वचनबलात् व्यवस्थिसमन्त्र ’त्वं सायं प्रातरिति निर्देशभेद – एवमेकस्या एव व्याहृतिविधया अक्ष्यादित्थ स्थानभेदेनाभ्यसनीयाया अपि, “ तस्योपनिषदहरिति " इति वाक्ये तच्छब्दस्य पूर्व निर्दिष्टस्थानविशेषविशिष्टपरामशैितया व्याहृतिशरीरव्रह्मात्रपरमर्शिनभावत् व्यवस्था सिद्धधतीयेवास्मिन्नधिकरणे सिद्धातः; न तु विधभेदमभ्युपेत्य । नचैवं रूपभेदात् । विभेद इति भाष्यविरोध इति वाच्यम् - ततस्थःनसंबन्धिस्वरूपरूपभेदेनयो पनिषदित्यत्र तच्छब्दस्य तत्तस्थानविशिष्टपसथा एकस्यामेव विशयां भेदोऽस्ति नामकृतविशेषोऽस्तीति हि तस्यार्थः । टीकायां स्थानं किमुपस्यान्तर्गतमित्यादे रथुमर्थः - तस्योपनिषदित्यादौ उपास्यवाचकतच्छब्दे स्थानमन्तर्गतं न स्यर्थः (न वेति?!) तच्छब्दः स्थानविशिष्टपशमशं न वेत्येव विचारः । विशेष्यमात्र परामर्शित्वादव्यवस्थेति पूर्वपक्षः । विशिष्टपरामर्चिस्वान् व्यवस्थेति सिद्धान्तः ।। यदि विधभेदाभेदयोः पूर्वपक्षसिद्धान्तवं भाष्याभिमतभभविष्यत् , तथासति पूवतस्पक्षयोः विधेयमभ्युपेत्य पैरैः प्रवर्तितपूर्वोतरपक्षमकारे दृष्णमवश्यत । अतः पराभिमतपूवोंक्षपक्षावत्र भाष्याभिमेतावित्येव निश्चिनुम इति केचिद्वदन्ति - तद सङ्गसम् । “ सैव हि सत्यादयः" इति सूत्रभाष्ये, उत्तरखथे अक्ष्यादि त्यस्थान भेदेन विद्याभेदस्थ पूर्वमेव, "न वा विशेषात्"इत्यनेन प्रतिपादितत्वादिति अनुवाददर्शनेन अस्यार्थस्य भाष्याभिमतवा नयं पन्थाः । अत । एकोक्रमव सानत्वात् स्याहृतिविचेति संगैक्याच तयोर्वधयोरैवैक्यम् । ततश्च एकस्यां विद्यायां स्थानद्वयस्य नामद्वयस्य च एकार्थसया बिकल्पे कदाचित् किञ्चित् स्थानं किञ्चिन्म चोथसंहर्तव्यमित्येतावदेव ( सिध्यति ; २ तु अस्मिन् स्थाने इदं नामेति । अतो ८०४ श्रीरङ्गरामानुजमुनि विरचिता यत्रस्था न युतेति पूर्वपक्षाभिप्रायः । सिद्धान्तस्तु “ न वा प्रकरणभेदात् ” इति इति सूत्रोकन्यायेन प्रक्रम एव, “य एष एतसिन मण्डले पुरुषो यश्चायं दक्षिणोऽक्षिन् पुरुषस्तावेत/घन्योयस्मिन् प्रतिष्ठितौ। इति द्विधसंख्यया प्रानपास्यभेदप्रतीतौ मयाग उपक्रमैक्यमानस्य विवैक्यासधकवत्, साहस्राः सद्यस्कः” इति युगपदुपक्रमण कर्मणामैक्यदर्शनेन उपक्रमैव करैक्यसाधकस्यात् , प्रकृते च, हन्ति पाप्मानं जहाति च य एवं वेद " इति मण्ड्लुपुरुषविद्यां परिसमाप्यैव, “योऽयं दक्षिणेऽक्षिन् पुरुषस्तस्य भूमेिति शिरः " इत्यादिवाक्यसन्दर्येण अक्षिपुरु- विद्याप्रतिपादनसमपनयोदर्शनेन एकोपक्रमवसनस्याप्यभावात् , व्याहृतिचिचेति संगैक्यमत्रस्य, “ संज्ञनश्चेत् तदुक्तमस्ति तु तदपिति सूत्रेण निरस्तवात् न तयो विद्ययोरैक्यम् । न चैवं संत्रविद्यादिष्वपि अखिंदैछध्यास्मादिभेदेन त्रिश्चभेदप्रसन्न इति वाच्यम् - इष्टत्वात् । न च अनु म एतां भगवों देवतां शथि यां देवतामु- पाभ्से " इति महाविद्यामात्रर्थिने जानश्रुतये निघाद्वयोपदेश न युक्त इति बचप्रम्- " यां देवतामुपास्स" इति वाक्ये भैषास्य संवर्गस्य उपासनद्वयसम्भधमभिप्रेत्य रेकेणापि विंशद्वयमुपविष्टमियुक्तौ दोषाभावात् । न च "विझयोऽविशिष्टफलवान् " इति न्यायेन चैकस्य विशद्वयानुष्ठानाभघत् , स्वमुष्ठीयमानविद्यमानोपदेश एव युक्तः, नाधिक इति वाच्यम् - अप्रयोजकत्वादिति । इति सम्बन्धाधिकरणम् । । [८] संभृतिद्यव्याप्यधिकरणम् संश्रुतियुध्याप्यमि चातः ३-३-२३ ब्रह्म ज्येष्ठा = ज्येष्ठानि । “ शेः , सुषे सुकृञ् " इति लुकि नलोपे च रूपम् । वीर्य = वीर्याणि = पराक्रमविशेषाः । अत्रापि पूर्ववदूपम् । अक्षणा। भवनेन सम्भृतानीत्यर्थः । अन्येषां पराक्रमाणां बलवद्भिर्मध्ये भन्नोऽपि भवति । ब्रह्मवीर्याणि तु न तथेति भावः । तच्च ज्येष्ठ ब्रह्म । अग्रे इन्द्रादिजन्मनः प्रागेत्र, दिवं स्वर्गम् आततान । नित्यमेव विश्वव्यापकमित्यर्थः। देशतोऽपरिच्छेद भावप्रकशिकू ( संभृतिषुप्यधिकरणम् ३-३-८) ८०५ भुक्त्वा कालतोप्याह - ब्रह्म भूतानामिति । जनं बभूवेत्यर्थः । नन्वयं विचारो निर्मुकाः । ब्रह्मज्येष्ठेत्यादिवाक्यस्य स्वरूपोपदेशपद्मसम्भवेन उपासनार्थस्वस्यैव- भावात् । उपासनार्थस्यावश्यम्भावेऽपि ब्रह्मज्येष्ठेत्यादिवाक्थ एवोपासनविधिरूपन सम्भवेन सर्वविधार्थस्वतदभवत्रिचराम्रसक्तेरिति चेन्न - सर्वध्यते तस्मिन् द्युव्याप्ति कथनस्य तदुपासनैकफलकवत् । अनारभ्याधीतश्यायस्य तत्प्रकरणञ्चतोपासनार्थवे संभवति, तत्रैवोपासनान्तरविविक्षपनायोगात् तत्तप्रकरणश्रुतोषसनांथु संभृयादेरुप संहर्तच्यतां निश्चिय किं सर्वासु विद्यासु उसंझरः उल कासुचिदेवेति विचा रय समूलयत् । । कथं सर्वविद्यानुयायिषु आनन्दादिवनन्तभृतस्थानत्रयस्यानुसन्धेयः त्वमिच ग्रन्थस्यानन्तरम् , केचिदूचिर इति पठिया औपाधिकपचवतो ब्रह्मण इत्यादि पठितरूपम् । अतः स्वतोऽनन्तस्वरूपमाहात्म्यप्रतिपादनपरेत्यर्थः न त्वेतद्विद्याया उपास्यापरेत्यर्थ इति पूर्वपक्षप्र-ऐन ने विशेषः । औपाधिकं मद्दवं विरुद्धमिति । बुध्यक्षस्वस्य द्युषरिच्छिन्नस्वरूपस्य औपाधिक- स्वादिति भावः । उभयत्र समानमनोमयस्यादिवदति । शश्वद्वयगतशङियादि विद्यासु मनेमयवादिवत प्रयभिज्ञापकभावेन आध्यामिकहृदयाद्ययक्षु विद्यासु खुल्यप्तिप्रभृतय आधिदैविकविभूतयो नोपसंहारार्ह इत्यर्थः । अझसम्बन्धित्वस्य प्रत्यभिज्ञापकस्य सत्वेन प्रत्यभिज्ञदैवभFRप्रत्यभिज्ञाभावस्थ वक्तुमशर्मग्रतया प्रतिबन्धकयुगस्यैव प्रयभिज्ञाभवस्य बस्तभ्यस्वमभिप्रेत्याह - तक्षविशिष्टा- भेदादिति । ननु ब्रहसम्बन्धित्वमात्रस्य प्रत्यभिज्ञपवे सर्वत्रात्रिश्चभ्रू ब्रह्मगुण सांकर्यप्रसङ्ग इति चेन्न - परिशिष्टाश्मकविलग्रन्थपठितेषु स्वप्रकरणपठितोपासनविधि शन्यतय उपसनान्तरान्वयद्वाकांक्षेषु असति प्रत्यभिज्ञाभङ्गकगुणे ब्रह्मसंबन्ध्रिवमात्र स्यापि प्रत्यभिज्ञापकस्त्रसंभवादिति भावः । इति सम्भृतिधष्यध्यधिकरणम् । ८०६ श्रीरङ्गरामानुजमुनिविरचिंता [९] पुरुषविद्याधिकरणम् पुरुष विद्यायामपि चेतरेषभनान्नानात् ३-३-२४. तैतिरीयकं पठ्यते - " तवैवै विदुषो यज्ञस्याम यजमानःश्रद्धा पत्ती शरीरमिध्ममुरो वेदिोंमानि बर्हिर्वेदशिख हृदयं यूपः काममयं मन्युः पशुत योऽग्निः शमयिता दक्षिणा वाग्घोस आण दूता चक्षुरथुर्मने ब्रह्म क्षत्रभीत्। यावद्भियते सा दीक्षयदति यत् पिबति तस्य सोमपानं यद्रमते दुपसदो थसञ्चयुपविशयुष्ठिते च स प्रवणं यन्मुखं तदाहवनीयो यदस्य विज्ञानं तञ्जुहोति यत् सर्षे प्रवर्मध्यन्दिनं च तनिं सवनानि ये अहोरात्रे ते दर्शपूर्णमाको येऽर्धमासाश्च मासाश्च ते चातुर्मास्यानि य ऋतवस्ते पशुबन्धा ये संवत्सराश्च परिवत्सराश्च तेऽर्गणः सर्ववेदसं वा एतस्सतं यन्मरणं तदवभृथः" इति । शमयि8= भोज्यानां संकर्ता -- छान्दोग्ये तु ‘पुरुषो वा व यज्ञ ? इत्यादिना पुरुषस्य यज्ञ वकसनमुपक्रम्य यज्ञावयवाः सम्पादितः । षोडशवर्षशतमिते पुरुषायुषे चतुर्विशतिवर्षाणि प्रातस्सनम् ; चतुश्चत्वारिंशद्वर्षाणि माध्यन्दिनं सवनम् ; अंष्ट्रा- चत्वारिंशद्वर्षाणि तृतीयसवनम् । यदशशिषति पिपासति न रमते, ता / दीक्षः । यदक्षति पिबति रमते ता उपसदः । यद्धसति जक्षति तानि सूतशस्त्राणि । यत्तपोदनमर्जवमहिंसा सत्यवचनम्, सा दक्षिण । यन्मरणम्, सदवभृथः इति । ततसघनतया विभक्ते वयसि रोगादिप्रादुर्भावे सति ब्रूयात् ‘प्रणा वसव इदं में प्रातस्सवनम्, माध्यन्दिनं सवनमनु संतनुत ’ इत्यादयः तन्निवृत्तये जष्या मन्त्राः विहिताः । ‘प्र ह षोडशवर्षशतं जीवति’ इति घोडशाधिकवर्षशतजीवनं फलस्वेन विहितम् । षोडश अधिका असिन् वर्षशत इति षोड़शवर्षशतम् । तदस्मिन्नधिमिति दशतङः ’ इति डअस्यथः। भाष्ये पुरुषावयवेषु यज्ञाधयत्रत्वकल्पनसाम्ये - नेति । अत्र पुरुषवयवशब्दः तत्सम्बन्धिधमेषः । पुरुषसम्बन्धिधर्मेषु यशवयबरख कर्णनासाग्येनेत्यर्थः । तेन छान्दोग्ये पुरुषावयवानामनुपादानादसङ्गतिशङ्का पराकृता। ननु प्रणव एव विस्वर इति न्यायेन तैतिरीयके पुरुषस्य यज्ञस्वकल्पना भावात् कथमैकवशकेति वाच्यम् -‘तस्यैवं विदुषो यज्ञस्ये 'त्यक्तं समानविकरणे ८०७ भावप्रकाशिका (पुरुष विद्याधिकरणम् ३-३-९) षष्ठयौ । विद्वान् यज्ञ इति पुरुषे यज्ञस्यकथनमस्तीति पूर्वपक्षिणो हृदयम् । पुरुषस्यैय यज्ञस्वे तस्यैव यकमनवं विरुद्ध । यज्ञयजमानस्वयोरेकस्मिन् विरोधात् , ‘विदुषो यशस्यमा यजमनइत्यस्यैकनधयत्वभङ्गप्रसङ्गच । विदुर्यो यज्ञत्वकथने हि, ‘विद्वान् यज्ञ आत्मा यजमान ' इति वक्तव्यं स्यात् । यज्ञशब्दस्य णत्वप्रसङ्ग|च । विद्वत्सम्बन्धियज्ञस्येति मुख्यार्थसग्भवे गौणार्थग्रहणस्यान्याश्वान् इति सिद्धान्तिनो हृदयम् । । सत्रप्रकरणेऽधीतमपीति । अत्र सत्रशब्देनहीनभिन्नत्वं विवक्षितम् । ततश्चास्य वाक्यस्य ज्योतिष्टोमप्रकरणपठिनस्वादयुक्तस्वशङ्का पराञ्जसा। ज्योतिष्टोम- प्रकरणे, " तिस्र एव सद्स्योपसदो द्वादशाहीनस्य " इति श्रयते । तत्र सादं शब्देन अह्ना समाप्यमानत्वात् ज्योतिष्टोमोऽभिधीयत इति थुपसवं तावत् अङ्गमित्य बिवादम् । द्वादशोपक्षमपि किं तस्यैवङ्गम्, उत द्वादशाहादेरहणस्येति संशय । किमहीनखुल्या प्रकरणं विरुध्यते, नेति । तत्र पूर्वः पक्षः – प्रकरणात् ज्योतिष्टोमङ्गमिदम् । अहीनशब्दोऽपि न हीनः अहीन इति नञ्समासोऽये प्रकरणविरोधदीक्रियते । न ह्यसौ केन चित् क्रतुना हीयते । सर्वे हि क़सवः तं । प्रकृतिवेनापेक्षमाणः ने जहातीति । न तु खप्रत्ययान्तःयेनाहर्गणवाचित्वं स्यात् । एवीनशब्दस्य ज्योतिष्येमपरवसंभवेन शून्यविरोधात् प्रकरणेन ज्योतिष्टोमाङ्ग स्वमिति । इति प्राप्तेऽभिधीयते-'सह्शब्देन ज्योतिष्टोममभिधाय पुनरहीनमित्युच्यमानं संज्ञाभेदादेव तावदर्थान्तरं गम्यते ।, ‘रूढिश्चेयं द्विरात्रादौ । सा च योगाङ्गली- यसी ।’ ततश्च श्रुतिविरोधात् प्रकरणचधेन द्विरात्रचयङ्गस्वमिति तृतीये (३ --८) स्थितम् । साहुप्रकरणेऽधीतमिति पाठस्तु समीचीनः । एवं साङ्गममिहिताया इति । इदमुपक्षणम् ; ' सोमापौष्णं वैतमालभेत पशुकामः’ इति घृतस्य प्रधानफलस्य तदङ्गयूपोदुम्बघ इवात्रापि प्रधानफलस्याने ऽनुवदोपपतेश्च । सूर्याचन्द्रममाप्तिपूर्वकवविशेषप्रतिपादनार्थवेन अनुधादसाफस्योष- पतेश्चेति द्रष्टम्यम् ॥ इति पुरुषविद्याधिकरणम् ॥ ८०८ श्रीरङ्गरामानुजमुनिविरचिता । (१०) चेधाद्यधिकरणम् । वेधाद्यर्थभेद ३-३-२५. शुनं प्रविश्य हृदयं प्रविश्य सर्वे प्रविध्य धमनीः प्रविध्य । शिरो विमृज्य त्रिधा त्रिधा विकृत ' इत्यदि । सर्वे प्रविध्य हृदये प्रविश्येयपि पठन्ति । अयं के मन्त्रोऽभिचरकर्मणि देवतप्रार्थनारूपः। हे देव्रते, मद्रियोः शुक्रे तेजिष्ठम् अञ्जनं प्रविश्य --- लोणमभ्यमैक्रयचनम् --- विद्येत्यर्थः । हृदयं प्रविश्य हृदयं च दरयेत्यर्थः । धमनीः = सिराः प्रविश्यदायेत्यर्थः । एवं मम रिपुः त्रिधा कृतः विश्लष्ट इत्यर्थः । देव सवितः प्रसुव यज्ञम् । हे ! देवः सवितः यज्ञे प्रसुव यज्ञ कर्तुमनुजानीहीत्यर्थः। शं नो मित्रः आदित्यः नः अस्माक शे सुखकरो भूय दित्यर्थः । उत ब्रह्मविद्यायां प्रकरणाद्विनियोग इति । प्रकरणं समानदेशस्वम् । तच्च द्विविधम् पष्ठसादेश्यम् अनुष्ठानसदेश्यम् । पडसादेश्यं च द्विधा । । यथा संख्यानातं सन्निध्यन्नतं च । इह सन्निध्यान्नानरूपस्थानप्रमणादित्यर्थः । यथायथं श्रुतिलिङ्गवयैरिति । मन्त्राणां लिङ्गादिभिचरादौ, अनारभ्य श्रीतपदस्य ‘पुस्तदुपसंदां प्रवर्येण चरन्ती' ति वाक्येनाभ्यभिचरितक्रतुसम्वन्ध्युष सदुपस्थापितज्योतिष्टोमे, महाव्रतस्य तफले च तृतीयश्रेया विनियोग इति द्रष्ट श्येम् । यदाऽङ्गवयेति । यदा प्रयोजनान्तरं नातीत्यर्थः । भाष्ये अन्यत्र विनि योगाभावादिति । हृदयं प्रविश्येत्यादिवत् उपक्रम एव विस्पष्टमभ्यर्षीनादिशेषा तेरिति भावः। भष्ये सर्वसाधारणं हेतुमह विद्याधिकाराच्चेति । विद्यासन्निधे- रित्यर्थः । अयं भावः- शुकं प्रविध्येयादीनां प्रवर्यादीनां च कर्मणां बरुवप्रमाणे- रन्यन्न विनियुतस्वेऽपि विद्य/सन्निधेरवैयर्याय चिद्यर्थस्वमपि वक्तव्यम् । ‘आनर्थक्य- प्रतिहतानां विपरीतं बछवलम्'इति न्यायात् । अत एव, ’अथातोऽग्निमग्निष्टोमेनानु युञ्जन्ती' ति आनयबिनियुक्तस्यांषि अग्नेः प्राकरणिकोत्तरवेद्या सह विकरसोऽङ्गीकृतः । इतरथा प्रकरणान्नानमनर्थकं स्यादिति । अत एव, ‘तुल्यस्सर्वेषां पञ्चविधिः'इति(३-६-७) भवप्रकाशिक ( वेधाद्यधिकरणम् ३-३१० } ८०९ ततयीकाधिकरणे अवान्तरप्रकरणेन सवनीयर्थानामेव समां प्रपशुधर्माणामनी पोमीयस्थानानर्थक्यपरिहस्य अग्नीषोमीयर्थवमस्तीति पूर्वपक्ष प्रवर्तितः । अतो बिछसन्निधेरानर्थयपरिहाराय स्वधप्रकान्नततैर्निराकांक्षणमपि बिझनामक क्षामुत्थाप्य लय मत्राणामेवानयता परिकल्प्य एकावयतानिर्वाह्य मन्त्रण ब्रह्मविद्यम शक्र में मथ्र्थमपि कस्मयित्रा तद्विनियोजकश्रुतिवस्पनापूर्वक विश्वयु विनियोगः कार्यं इति पूर्व यभिप्राम इति । न च पूवर क्षयोः, शुकं प्रत्रिध्येति मन्त्रसाधारण्येन प्रभृतौ, श्रुतिलिङ्गवक्यै विनयुक्तानां शुनं विध्येत्यादेमत्र णां प्रबग्र्यादीनां च कर्मणां दृष्टान्तनयोपक्रमतिदद्भाष्यटीकग्रन्थाविरोध इति बाध्यम् – शं नो मिनइत्यादिमन्त्रापेक्षया शुक्रेमविध्येत्यदिभन्नेषु उ क्रम एवाभ- चशदिविनियोगस्य स्फुटतीतिरिति वैषग्धप्रर्शनार्थी तदुक्तः। नतु वेधादिभवणां मर्यादीनां च कर्म । पूर्वोत्तरपक्षविषयत्वमभिप्रेत्य । तथा हि सति पूर्व पक्षे यदङ्ग घयेत्यादिन। सन्निधेरानर्थक्योक्तिरनर्मुिकैच स्यात् । बलभद्ध . प्रमाणैरप्यत्र विनियुक्त नामपि दुर्बळप्रमणेननान्यत्र/पि विनियोगसम्भवनसूचकच‘दुक्तेरिति द्रष्टव्यम् । मन्त्राधगतवस्तुसामथ्र्योरूस्टिङ्गादितिं या मन्त्रस्वरूपातीतधातु सामर्थरूपललदित्यर्थः । अयं भावः -- यद्यपि शुकं प्रविध्येत्यादिमन्त्राण हृदय सम्बन्धिविधासु कथञ्चिलक्षणयाः सम्भवात् ऐद्याः गर्हपत्यप्रकाशन इव गौणं । समर्थं सम्भवेत् -- तथापि शब्दस्त्ररूपाविभूते सानर्थमभिचार एव; न विंशत्रु । उक्तं हि पूर्वमन्त्रे - ‘अर्थाभिधानसयोगभन्नेषु शेषभावः स्यात्' इत्यस्मिन् गुण मुख्याधिकरणे – (३ - ३ - २ ।। गौणे सदपि सामथ्र्यो । प्रमाणान्तरङ्गिना । अघीिभवति मुख्ये तु शब्ददेवविरसस्त तम् ॥१ तपयै च स्वतो नुस्ये गौणार्थपरता पुनः । प्रमाणान्तरविज्ञेय तदभावान्न सिध्यति । इति । न आद्भिरित्येतावता प्रमाणन्सरमन्तरेण गौणर्थसमर्थं तापयं वा कथञ्चिदपि 4ौकिकाः प्रतिपद्यते । भुलभथे तु शब्दस्य श्रवणादेव उभयमप्यवगच्छ त। न चेह 12 ८१२ श्रीरङ्गरामानुजभुनिविरचिता प्रमाणान्तरमस्ति । येनैषां मन्त्राणां गणेऽर्थे ऐःश्च छः गार्हपत्य इंश्च सामर्थं तापयै वा अभिव्यज्येत । न चानविभूते ताथै स-थे व शब्दादर्थः प्रतीयते । गौणेऽथ भस्त्र प्रतीयत एवेति कथम्प्रतीयः ने जेणेऽथे विनियोगः स्यात् । मुख्यस्यर्थः शब् भाणदेववाश्म इति युक्ततत्र विनियोगइ ।। ननु कथं मध्ये दिकीर्यमध्ये घाधवकुत इति सभामध्ये सुबन्त- निर्देश इत्यत आह - अरण्ये मुंबकत्वषभलु गैति ॥ न भिद्यते हृॐ सप्तम्या यःऑलिंकि बहुत्रीहिः । ‘तपुरु कृति बहुल' इति बहुलवचनात् । अनुकसप्तमीकं पदमित्यर्थः । अरण्येऽनुवावयाअनुवळ्या इति । सप्तमीति योगविभात् समासः । अनुत्र वनमनुवाकः । घञ् । तईतीत्यनुवक्यः । यप्रत्ययः । न स्वनु तयम् अनु. (मि7ि एथति रूपम् सिध्यति । 'वचोऽशब्दसंज्ञाय मिति आस्वनवत् अङक्षभिर्यत्र गति से स्यात् । इति वैश्वद्यधिकणम् । (११) हान्यधिकरणम् हानी सूग थनशब्दशेषe५त् कुशाच्छन्तुत्युपगनभवत् तदुक्तम् ३-३.९६. ननु विधानन्तरभाविनसफलभूतयोः कथं विद्यनवमित्यत आह शब्देना पेक्षितमुच्यत इतीि थी ज्ञानादिवत् सर्विषयस्वभावमालोक्याह प्रहीणविषय- शब्देनेति । प्रसिद्धेनान्यभवेशशब्देनैव भाव्ये किमिति न व्यवहमत. इयत आई सुकृनष्ठ यन् ति श्रु यनुसरादिति । तलुन्यायादित्यादि । अयं भावः हानोपायनश्रणमिदं वे नुचिन्तनार्थमेव ; न केवलं विश्व भहिमप्रश्नपनार्थम् ; विद्यम षष्ठस्य स्था-गुणादिपठत् अनुचिन्तनार्थवस्यैवोचितवत् , “ उषयान् दिवः । इयादाविव विरोधाभघाच, ज व स्थनगुणदिषष्ठ एव अनुचिन्तनार्थः फल १ठस्तु तसंबन्धबोधनैरुभयोजन इति वाच्यम् - शाण्डिलपर्दिय/याम् , “एतमितः प्रेत्याभिसंभव स्मी' ति फल Hथा एत्र नल (तेनुविःमनीषच क्तद नत् । क्रिया, 1. इदं श्रीत कघर्मं न चेन विमृश्यम् । आवप्रकाशिकी ( हन्थधिकरणम् ३-३.११ ) ८११ अश्व इव रोमाणि विधूय पापम् ' इति तण्डिः |व यां ब्रह्मप्राप्तया सह हैनस्यानुचिन्तनीयत्वमुच्यते । तत्सम्भनार्थस्खेन कौषीः कीशयामपि हास्यनु- चिन्तनीयत्वसिद्धौ तसाहचर्यादुपायनस्यापि तत् सिद्धयति । तदेवोपायनं शाट्यायन शाखा- भूयत इति तत्रापि तस्य तत् सिद्धयतीति । विषरूपेन तिष्ठेयुरित्यर्थ इति त्रिशब्दो हि सहनवस्थाः ऋक्षणवरोधार्थकः । क्लए समर्थ ३ति धतु । ततश्च परस्परनिरपेक्षाणि स्वकार्यसमर्थानि भवन्तीत्यर्थः। विकल्पेन्नित्यत्र क्लुपेर्थतत् कर्मणि रूपम् । किमुपायनं ३मिशेषतया बिछङ्गमति । हानिनिर्वाइकनया हन्यर्थवेन विद्यायां चिनीयम्, उत स्वत एवेत्यर्थः । न च हन्यनन्तरभाविन उपायनस्य कथं निशेषत्वमिति शेषयम् - उपासनात् । प्रहीण् स्य पार्श्वदस्य कचिदुपायनाभावे निराश्रयतय । अवस्थालभवेन हानेरेव सिद्धिप्रसङ्ग त् । खनि- जयशेषप्त स्वतन्त्रमिति । किं हन्यर्थस्येनोपपने चिन्तनाय प्रतिपाद-ति, उत नेत्यर्थः । तच्चिन्तनानां विकल्प इति । यद्यपि स्वसःच्यमात्रं वैिद्यथ विक्ररपसाधकम् - तथापि पृथगन्नननर्थक्यप्रसङ्गन विकटः सिद्धयतीति भyधः । ननु सर्वपापप्रहणमन्तरेण मुक्यसंभवात् सर्वपापप्रहणस्य सर्वत्रह्मविद्यपेक्षितत्वं सिद्धम । प्रहाणञ्च उपायनमन्तरेण न संभवतीति प्रहरणर्थनमुपायनस्य सिद्धम् । तच्च तरनर्न्यायादवश्यं चिन्त्यमेवेति सिद्धे कथमिह पूर्वपक्षो स्थितिः ? न च पृथगन्नानसमथ् त् पूर्व क्षस्थितिरिति वाच्यम् - किं पृथगन्नाभसामर्थघळ . कचित् सर्वपापप्रदायमन्तरेणैव मुक्तिः सिद्धशतीति विकल्पवादिनः पूर्व क्षिणे ऽभि पायःकिं बोधनमन्तरेण सर्वपापप्रहाणे सिद्धयतीत्यभिप्रायःकिं व प्रहणोपायनं तचन्तनभन्सरेणैव तक्कन्ययं भङ्क्तू सिध्यतीत्यभिप्राय इति (स्थविवेच दिति!) चेन्न - हानमन्तरेण मुतेः उपाघनमन्तरेण त्र ।नस्यास्यन्तासंभवात अस्येव हैन- सुषायनज्ञ, अपि तु पृथगान्नानर्थात् नस्कतुन्याश्रद्धेन हानोपायमचिन्तभमन्तरेणैव तत् सिद्धयस्त्विति पूर्वपक्षिण आशय इति केचित् । अपरे तु प्रायश्चित्तस्थले पापप्रक्षणस्य उभयमन्तरेण पि दर्शनादिहापि रंथातु । न चैवमपि उपायनमन्तरेण कथं चित् महासंभवेऽपि प्रहशमन्तरेण न काप्युपायनं संभवतीति कथमुपायमचिन्तनमिति वाच्यम् - फएसंक्रमण रूपस्योपायनस्य प्रहणमन्तरेणापि संभवान्न दोषः । । ८१९ श्रीरङ्गरामानुजमुनि विरचित प्रहणोपयोगी ह्यन्यत्र प्रवेश इति प्रायश्चित्तस्थले पषस्य नशेनोपाय नानपेक्षत्रेऽपीह नशभावेनःपायनस्यपेक्षि-त्याद्विदुषि फलजनकत्वशक्तिमद्दणभावे सुहृदायुधायनस्याभाच्च परस्परसपेक्षवत् द्वयमपि उपसंहर्तव्यमिति भावः । ननु पृथगाभ्नसनथ्र्यमलेण विरूपभ्रसंगेन च, ‘ शिखिन कर्तव्यम् , ‘उपवोतिन। कर्म कर्तव्यम्, शिखोपवीतिनः कर्म कर्तव्यमिति प्रदेशभेदेन वाक्यत्रयश्रवणे एतदधि करणपूर्व अक्षयायेन विकल्पप्रसंग । किं बहुन; नानशखोपदिष्टन्यूनाधिकाङ्ग- क/पयुतेऽप्येष प्रसङ्गः । न चेष्टापति: । अत्रोपथस्य होनशेषघवम् शिखो- पवीतयोः परस्परशेषस्वभावेन एतसिद्धान्तस्यायप्रभृत्य तस्य दुस्साधनवप्रसंगादिति चेत् – सत्यम् । प्रतिपक्षभेदादित्येव पारमार्थिक परिहः। प्रकृते तु हानोपायनयोः परस्पराविनाभावात् न विकल्पगन्ध इत्याविष्कृते सुत्रकृते तिं न दोषः । प्रधानशेषभां दृष्टान्तो मा भूदिति । प्रकृते प्रदेशान्तरस्थोभवमानस्- पेक्षितत्वादिति भावः । कुशः उदातृणां प्रस्तावकर्मणि उदुग्घरदशलोकाः । ञ्शशब्दश्च स्त्रीलिङ्गः आकाशन्तः स्तोन्नयप्रणनाट्टेषु शत्रुषु वर्तत इत्यभि युक्तोक्तेः । न च जानपदेतिसूत्रेण स्त्रियां ङीप्रसंग इति वाच्यम् - अयो विकार” तस्य विधानम् । अत्र यत् वाचस्थतिमा कुशाशब्दो नाभ्तीति मा, “ अछन्द एवाच्छन्दः ! आच्छादनदछन्दो भवती » तिं कुश आच्छन्द इति पदच्छेदेन प्रख्यातम् –यच्च कष्तस्करेण, " छंशशब्दोऽयमस्त्रीलिङ्गः, अस्त्री कुशमिति अमरसिंहेनानुशिष्टवान् । अतः तदविरोधेन सूत्रे पदं छिनत्ति आछन्द इति । आडुपसर्गस्यार्थमाह - आच्छादनादिति । अनुष्ठातारं पापादाच्छादयती त्यच्छन्द इत्यर्थः। भूयते हि, ‘छादयन्ति ह वा एनं छन्दांसि पापात् कर्मणः इति । अत्र सामेधः कुश। इयुच्यन्ते । औदुघरा इति विशेषणात् । केचित्रं अप्ने समिद्धचि कुशशब्दोऽन्य एव स्त्र लिङ्ग इति लिङ्गानसिंझनत् वचशतिः पदं चिच्छेदेति वदन्ति -- तदतिमन्दम् । अनेकशब्दत्वस्यान्याय्यत्वात् । कुशसंसन्धत्। समित्सु कुशशब्दस्य च लाक्षणिकवोषपः, यज्ञसंबन्धादिव गार्हपत्ये..इन्द्रशब्दस्य । यदि तु स्यां चित् श्रुतौ औदुम्बर्यं इति प्रयोगः स्यात्; अहेिं छान्दसं भवेत् । भाष्ये च तसानुकमत्रम् । तस्मात् , पदवाक्यप्रमाणद्धेः परं परं पाशमुपेयुषः। भवप्रकाशिका ( ह्यभ्यधिकरणम् ३-३-११ } ८१३ वाचस्पतेरियश्यथेऽप्यबोध इति सहसम् । ’ " इति बिम्भितम्-तदेतदशनरुपितम् ; यतः कुशाशब्दसङ्कवः आघालगोपालं प्रसिद्धः । तथा हि पाणिनीयसूत्रे, ‘‘ अतः कृकमिकंसकुभपात्रकुशकणवमव्ययम् ” इति निर्देशः । अयञ्शेत्युदाहरणम् । तथा जानपदेति सूत्रे, ‘कुशब्दात् अयोविंकशनैं डीप् अभिधीयते । खुशी अयोविकारश्चेद्भवति ; कुशऽयेयुदाहृतम् । यदि कुशशब्दः स्त्रीलिङ्गो न स्यात्, किं तन्निवृत्पथेन अयोविकार इत्यर्थविशेषोपयदनेन । अ8ः स्मृतिविरोधास् जान पदेति , ‘वृत्तिकमैयोविकारश्चेकुशी भवति । कुशाऽन्ये ’ युदहरणयो दर्शितवात्, कुआऽन्येयन, छन्दोगाः स्तोत्रीयपणनथुन औदमरन् शडून कुश इति व्यधहरन्ती' ति च तद्धरुदातृभिः व्याख्यातस्वात्, भृतिषु, “ औदुम्बर्यः कुशः" इति च सर्घन्न स्त्रोलिङ्गतयैव पठितवत् अप्यैदुम्बरः कुश। इति वा औदुमराणि कुशानीति वः पृष्ठभाधात् , “ अस्त्री कुशं कुश दर्भ: पवित्रम् । इति दर्भार्थ एवमरसंहेन स्त्रीलिङ्गभावस्याऽनुशिष्टरवेन विरोधभावात छन्दं रादेश्च छ " इति सूत्रेण चदि अझदने दीप्तौ चेत्यस्मात् वदतीति छन्द इति अदुनि चकारस्य च ऋकारे निष्पन्नत्वेन आच्छादयतीत्यास्छन्द इति अस्मिन्नर्थे तस्य रूपस्यासिद्धछ। आच्छादयतीत्यच्छन्द इत्यर्थकथनस्यासंभवात् , “स्छ|दयन्ति हे व ३स्यादिश्रुतौ च अडः प्रयोगाभावात् , छन्दस्सु च अच्छन्दशब्दस्य प्रयोगाभावात्, अर्थभेदेन शब्दभेदस्य लिङ्गभेदस्य च मित्रभूतसैन्धवादिशब्देषु, 'मित्रशब्दः सखिपर्यायः नपुंसकलिङ्ग, सूर्याची पुंलिङ्गः ; भृसशब्दः पिशाचे उभयलिङ्गः, क्रियावचनस्यभिधेयवलिङ्गः; सैन्धवशब्दः रावणे उभयलिनः यौगिक स्वभधेयवछेिहैः " इत्याद्युक्तरीत्या दर्शनात् , लक्षणायाश्वतिप्रसंगात् प्रमाणे- भाषांच युक्तस्रात् , स्वभाष्ये च स्त्रीलिङ्गयं दृष्टप्रयोगवात् तस्य अनुकरणस्वेन शिक्षणायोगाश्चेति । अतः . कुशाशब्दः समिसु स्त्रीलिङ्ग एव आकरारतः । अयोविकरेऽर्थे कुशीशब्द ईकारान्तस्त्रीलिङ्ग एव | दमें स्वकरान्तोऽस्त्रीलिः एव । जले नपुंसकलिङ्गः । क्षत्रीये पुंलिङ्ग एवेति व्यवस्थेतिं व्य(यु?)तमुपश्यामः । तमात् वाचस्पतिरिह चछन्दं इति चिच्छेद यः पदम् । ८१४ औरङ्गरामानुजमुनिविरचितः (बचथतेरिहाच्छन्द इति च्छेदयतः पदम् । ) लिङ्गान्स्वं कथं तस्य ५ऍडतो नावधारयेत् ।। तस्य लिंगनभिज्ञानप्रत्र|सहनदिता । अर्षि कर्तरूक्तिः सा नोपहस्या कथं भवेत् । - इत्याहुः । अल्पास्तस्मात् देवेत ()सूत्रकारवचनपामण्यात् “तो-चुना ३चुः'इति चुस्वाभाव इति साधुत्वम् । अत एव. " पृष्ठ्य:१६डह वृहद्रथन्तरसमा कथं: ” इत्यत्र पठ्क्रमेण आद्यस्याह्नो बृहत् द्वितीयस्य द्वे रथन्तरमित्यशङ्कय अपरस्वेन इतः पूर्वनिर्देशम्स्यान्यथासिद्धवेन प्रथमस्य रथन्तरम् , द्वितीयस्य बृहत् इत्यस्यार्थस्य चोदकप्रप्तस्य बाधायोगादिति दशमे स्थितम् । ननु तत्र चोदकमत बाधप्रसंगेन अपास्स्वेन!थासिद्धपूर्वनिर्देशाधीनपठक्रमस्यनादरेऽपि इह बाधकभावत् पाठस्यैव विनिगमकरवमस्तु । चिक, “जगतीं छन्दांसि प्रत्यवरोहन्ति ; अग्रयणं प्रहः; बृहत् पृष्ठनि ’ इति गवमयनयज्ञरे पक्षसि पाठिंक्रय पञ्चमस्याह्न बृहत्पृष्ठयलिनेन आधस्य रथन्तरं द्वितीयस्य बृहदित्यादिक्रमस्यैव निर्णयाच्च । ‘बृहद्रथन्तरसम कार्य ' इत्यादिविधयो हि गवामयमस्य पूर्वसन् पक्षसि अवान्तर प्रकरणेन निविशन्ते । पूर्वस्मिन् पक्षम्यनुष्ठिताः छन्दोनीपृष्ठसामस्तोमगणा उत्तरे पक्षसि प्रातिलोम्येनानुष्ठेयाः; ‘प्रत्यवरोहिणो मासा भवन्ति उत्तरे पक्षस्य वृत्तगण: इस्यादिदर्शनात् । ततश्च यदि पूर्व समन् पक्षः अयुग्भस्यादो बृहदिति नियमः स्यात् , तदैवोतरपक्षसि अयुग्मस्य पञ्चमस्याहो बृहृष्टद्युतदर्शनमुपपन्नम् । तस्माद् ‘बृहद्रथन्सरसामा कार्य ' इत्यत्र यस्याह्नो रथन्तरं द्वितीयस्य बृहदित्यादिक्रमेणैव यडहोद्देशेन बृहद्रथन्तरसlमत्वं विधीयत इति लिवलात् पष्ठमानादर उपपद्यते, प्रकृते बाधकाभावात् मविनिगमका ऑक्षयमन्यथा सिद्धपाठक्रमोऽपि बिनिगमको भवत्येवेति चेत् - सत्यम् । यावत् पठसः क्रमः कथ्यते, ततः प्रागेव, देव छन्दांसि पूर्वाणि " इति श्रुत्या। क्रमे अद्रगते न पाठक्रमकस्य रूपम् । अत एव पशुसमाधिकरणे ‘पशुना यजेतेति प्रत्यक्षविधौ सति नैद्रत्रायवादिवाक्यैर्विधि- कल्पनेति स्थितम् । भइप्रकाशिका ( होट्यधिकरणम् ३-३-११ ) ८१४ स्तोत्रं प्रगीनमन्त्रसध्यगुणिनिष्ठगुणाभिधानम् ; अप्रगीतमन्त्रसाध्यगुणि निष्ठगुणाभिधानं शस्त्रम् । उपाकरणं स्तोतृन् प्रति प्रेरणम् । उपाकरोति प्रस्तौतीत्यर्थ इति । प्रस्तावयतीत्यर्थः। पञ्चभिर्हतैः कर्षतीतिचत् अन्तर्भा- वितण्यर्थः। समयाविषिते अर्धास्तमिते । विपूर्वात्, ‘योऽन्तकर्मणि' इत्यसात् । निष्ठयां ‘छतियती' ति होवे, ‘उपसर्गात् सुनेतीति परत्रे च रूपम् । केषुचित् कोशेषु समयावितेि समया उदिते इत्यर्थः इति पठ्यते । तस्य वषयस्यायमर्थः साम्प्रदायिकः -- उदितशब्दः प्रकाशमनपरः । समयावेक्षते = अर्थ प्रकाशमाने अर्धास्तमित इत्यर्थः पर्यवसित इति । अस्य ग्रन्थस्य बहुषु कोशेषु पाठश्च । दृश्यते । यद्यपि, ‘यद। पुरस्ताद् अरुणः । स्यादथ प्रव्रज्यः उपकाश उपयुधं समयावितेि उदितानुदिते उदिते व पुनः संग माध्यंदिने वा पवमाने सुते इत्यापस्तम्बपवर्यसूत्रभाष्ये, ‘यदा यस्मिन् काले पुस्तकरुण रक्त स्यात् , अथ अस्मन् काले प्रचारितध्यः प्रवर्यः ; उपकाशे उदयसमीपे वा। समयाविषितम्। उदयप्राप्तम् ; उदितानुदितम् - अधादितम् ; उदिते च समस्ते संगवन्तः आतर्भाध्यंदिने वा पयमाने स्तुतं इति । केचित् समग्रविषितशब्दर्थमुदितानुदित- मेित्याहुः। उपधदे(?)शः समयाविषितम्, अर्धास्तमितमिति च। मनुध, उदिते- ऽनुदिते चैव समयाबिंबिते तथा । सर्वथा वर्तते यज्ञ इतीयं वैदिकी श्रुतिः । इति । ‘समयाविघिते उदितानुदिते इत्यर्थः । सूर्य हीति शेषः । इति समग्रनिषेित इति पदं व्याख्यातम् - तथापि प्रवर्धप्रकरणे सम्यविषितशब्दस्य अधोदित परस्वेऽपि बोडशीतलप्रकरणे तथास्त्रसंभवत् सांप्रदायिकार्थ एव युक्ळ इति द्रष्टव्यम् । उपवनमुद्तृषु स्तुबर्खु स्विभिः कर्तव्यं भो इति शब्दोच्चारणम् । अपि तु वाक्यशेषः स्यात् अंन्थाध्यत्वाद्वकस्थस्य विधीनमेकदेशः स्यात् ” इति यज्ञेषु (यजतिषु?) येयमहं करोति ; नायजेषु ' इत्यनरभ्य श्रूयते । तत्र सामान्येन सर्वयज्ञेषु येयजामहस्य विधिः, ततो विशिष्यानूयाजेषु तन्निषेध इति पर्युदासाधिकरणे पूर्व यक्षः कृतः । तल सिद्धान्तसूत्रमिदम् । तथा सति अनूयाजेषुः येयमहतन्निषेधयोः षोडशिग्रहणाग्रहणयोरिव विकस्यो भवेत्। न च पदा इवनीय ८९६ श्रीरङ्गरामानुजमुनेि विचिता शास्त्रजत् इइ सामान्यविशेषन्यायः प्रवर्तते । तत्र होमसामान्यद्वारा पदशास्त्रविषये होमे प्राप्तिपर्यवसानात् आहवनीयशास्त्र प्रागेवहस्य होमविशेषविषयतय। तत्र प्रवर्तितेन पदशास्त्रेणापहृतपदविशेषविषयमाहूयमीथशास्त्रं तदितरविशेषविषये व्यवतिष्ठत इति युक्तम् ; इंइ तु समन्यविषयमपि विधिशास्त्रमेवानुजनपि तडीकृत्य प्रवर्तत इति वक्तव्यम् । अन्यथा प्रेसीयभवेन निषेधायोगात् । एवं शास्त्रप्राप्तस्थं शस्त्रा न्तरेण सर्वथा निषेधे प्रापकशास्त्रस्य सर्वथा अप्रमण्यं स्यात् । अतः तत्पर हारार्थम् अनुयाजेषु पेयजामहविधिनिषेधयोः शीययोः विकल्पोऽी कार्यः स्यत्। स चान्याय्यः । तस्मात् नार्यजेष्वत्यग्रमशः पर्युदासवृत्था अनूयाजन्यतिरिक्तः यज्ञेषु पेयजामह इत्यत्र यज्ञविशेषणसमर्पकतय तदेकदेशो भवतीति सूत्रार्थः । नतु नेदं सूत्रं प्रदेशान्तरस्थवाक्यशेषतायामुदाहरणम् । वितु‘दीक्षितो न जुहोति न ददती ' ति ज्योतिष्टोमप्रकरणम्नातं वाक्यं क्रवर्धपुरुषार्थसधारयेन सर्वेषामपि होमनां प्रतिषेघकम् । अथ च क्रयथेषु प्रत्यक्षशिष्टान् विहायातिदेश प्राप्तानां पुरुषार्थानञ्च होमानां प्रतिषेधकमिति प्रतिषेधपूर्वपक्षनिराकरणार्थं यत् प्रवृसम् अपि तु वत्रयशेषस्वदितपर्युदासः स्यात् प्रतिषेधे विकल्पः स्यात्'(१० ८-४)इति सूत्रम् , तदिहेदहर्तकेयम् । तेन हि सुत्रेणाग्निहोत्रादिहोमानां स्वस्त्रविधिभिः तुमध्ये कर्तव्यत्वेन, न दीक्षित ' इत्यादिन वचनेन अकर्तव्यस्वेन च पर्युदासाधि करणपूर्वपक्षन्यायात् विकर्षभप्तौ तथर्थेि अदीक्षित इत्यादिवक्षस्य अग्नि होत्रदिबथशेषस्वमभ्युपगम्य नजः पर्युदासवृत्तिशश्रिता । तेन अदीक्षितो याव ओवमग्निहोत्रं जुह्वती' त्यादिरग्निहोत्रिवयनमर्थः संपद्यत इति प्रतिपादितम् अतः तदेव सूत्रमिहोदाहर्तव्यम् । अत एव शङ्करभाष्ये तदेवोदाहृतमिति चेत्-- सस्यमेतत् । तथापि तत्र प्रतिबंधश्रयणेऽपि वस्तुतो न विकर्पप्रसङ्गः; न जुहोतीति होमनिषेधः क्रमर्थः, होमः पुन्; पुरुषार्थ इति विधिनिषेधयोः भिन्नविषयत्वात् । विधिनिषेधयोः खर्थत्वे हि तयोः परस्परविरोधेन युगपदुपसंहशसामथ्र्येन षोडशि ग्रहणरीत्या। तयोरन्यतरस्थ कस्य चिपरिग्रहेऽपि क्रमः सदुण्यात् विकल्पो भवेत् । इह तु होमनिषेध एव क्रत्वर्थ इति होमपक्षे क्रतत्रैगुण्य न वस्तुतो फिरथस्य प्रसक्तिः । कुत्रचिन्तथा प्रवृत्तं तत् सूत्रम् , यदि : पुरुषार्थहोमप्रतिषेधश्रयणे भावप्रकाशिक ( gन्यधिकरणम ३-३-११ ) ८१७ पर्युदासाधिकरणपूर्वयक्षरीत्या विकल्पः प्रसज्येत, तदा सपरिशय, ‘में दीक्षित इत्यस्य अग्निहोत्रादिवाक्यशेषस्त्रमीऋयपि विकल्पः परिहरणीयः किञ्चि अक्षरणमन्नानस्यैकस्य शठदस्य प्रदेशान्तरन्ना नेकवाक्यशेषभवदपि अन्यध्यो विकल्प इति यायच्युरादनर्थमिति, नातीबदर्तव्यम् । अत एव भाभयां भाष्यं शिक्षिा इदमेव सूत्रे लिखितम् । एवंध्र प्रदेशान्तरन्नतस्य शब्दस्य प्रदेशान्तरसातवावघोषस्वं कुशदिदृष्टन्तेनोपपादितमेव । तदुक्तमित्ययं सूत्र शस्तु वस्तुत: प्रप्नुवन् विकर्षः सति संभवे सर्वथा परिहणीय इति एतावन्मात्रे पूर्वलग्त्रसंमतिप्रदर्शनार्थ इत्यभिप्रायेण, नानूयाजेष्वित्यत्र प्रतिषेधपते विधिनिषेधयो रुभयोरपि स्वर्थवेन वस्तुको विकल्पप्राप्तिरस्तीति तस्मादर्शनस्य पर्युदासाधिकरण सिद्धान्तसूत्रमुदाहृतम् । परेत्रित्यादि । यथा अग्रमशः शखयामी तस्मिन्नेवोपासने साखतरे भूयमाणमुपसंह्रियते । एवं शखान्तरे धूममुपासनमुपसंङ्करिष्यत इत्यत आइ विश्वान्तरशेषसया ४ स्पेति। द्वादशमासः इत्यर्थदद श्रघणे आदित्ये एक विंशत्वस्य दुझीनत्वारि ति भावः। कार्यान्तरप्रतिषेध इति । विद्धकाले कार्यानु परिस्यर्थः । ननु, ‘तसुदुष्कृते धूनुते । तस्य प्रिया ज्ञानयः मुकुन्भुपयन्ति; अग्निथा दुष्कृतम्'इति कौषीतकीवाक्ये उपायनसंनिधान धूननशब्दस्य हैंनरक्षक वेऽपि, ‘ अश्व इव रोमाणि विधूय आपल् ' इत्यादौं श. खतरे उपायनासंनिधानात् कथं प्रहणक्षणोचितेयशैक्याह - शाखान्तरस्थस्येत्यादिना । अधिकरण विशेषयश्चद्धचनिया मकैनेति .अधिअरणविशेषः वेधाऽर्थभेदयधिकरणमित्यर्थः। द्वितीयानन्तरमिति । उपसंहारोऽथ भेदादिति द्वितीयाधिकरणानन्तरमित्यर्थः । तन्मते तस्य द्वितीययादिति द्रष्टव्यम् । सर्वकर्मप्रहणप्रत्यभिज्ञापनेनेति । कौषीतशयामिति शेषः । ननु कौषीतकीवत्र्यस्य पर्यङ्कविद्याप्रकरणपठततया प्रकरणादेव विद्योपस्थापनसंभवात् न लिङ्ग त् विद्योपस्थापनम् - तथापिं सर्वत्रल विद्योपस्थापनं प्रकरणान्न संभवतीति ब्रह्मविद्याव्यभिचरितकर्मक्षयरूपलिङ्गनं सर्वमय विद्योपस्थापनं युक्तमिति भावः । निद्राया अन्यैरुपायनमपेक्षितमिति । मनु तन्न विधू-शब्दस्थ माशार्थकवत् नष्टाय निद्रया उपायमनिरपेक्षस्वेऽर्पिः प्रकृते 103 ८१८ श्रीरङ्गशमनुजमुनिविरचिता पुण्यपापयोर्नाशभावेन प्रहणर्थकतया तत्र चोपायनस्य :पेक्षितवान् । इतरथा उद्यानस्य हीनो यो गत्वप्रतिपादकभष्यक्ष्यस्त्राध्यायां विरोध इति चेन्न हानोपायनवक्यथै रसदर्थावलम्बः वेन भ्तुतिमात्र५२६मिति वेदता एकस्यासदर्थस्य असदर्थाशे भवगिरम्यापि वृक्नु शवयदित्यर्थः । क्रियतीर्णयोरिति । क्रिया 4 रिंक्फोसियर्थः । इत हयधिकरणम्t (१२) साम्परायाधिकरणम् । सम्राये तन्नध्यभवत्तथ ह्यये ३-३ २७. त ण्डिनः = छग इति । छन्दोगविशेषा इत्यर्थ. । अकूतं ब्रह्मलोकं कृनमा कुरयामा अभिसंभयानीति श्रुभ्यर्थः । न हि कैपीतकीवाय संवेण सं दग्रो जायत इति । अनु कैौषीतकीव पष्ठक्रयार्थस्वभावाभ्यां संशय इति शक ते वक्तुम् । अत एवार्थस्त्रमन्त्रन् सुहृदुहनिझाले अवधृते सतीति भाथमिति चेन्न -भव्यभ्य अत्यनुग्राहकचस्यैकं गुंतवेन श्रुती सत्य ‘.चे,स्। प्रधनहेतुः श्रयन भ्यश्चद भावः । ननु शण्डस्य स्लाघ्यथनिश्रुनिश “स्वाभाव्येन च देहपानसभय युवं हृनप्रतीतेः कौषीतकीपाट- मलमवक *श्र पूवे पक्षः, यश्य शक्रस्य दुर्बलवदिति चेत् – उच्यते । । पाठक्रमात्रमवसे , अपि तु श्रुतिमपि । तथाहि -" सत् सुकृतदुष्कृते धूनुनु " इन दिलि शैब्दस्य तस्मादित्यर्थकरय संनिहि:प्रदर्शितया बेिरज नदिकमषरू हे रति ह्यर्थः । ततश्च श्रुतिपाठस्य पूर्वं भक्षः । सिद्धान्ते तु दच्छळ श्स्य सन्नहि:प्रजन रामट्टीिव ३ र्यविधयः संनहिंतवत् तस्या एव पर चैन भृत्यभावे व् पञ्चमनं पूर्वपक्षहेतुरयलिप्यते । तत्र अर्थक्रमेण श्रु च वध्यत इति । कग्रनुपप:ि ; यद्वा'त् पुरु:दुष्कृते नुत ’ इत्यत्र तच्छठदस्य अदेत्यर्थ . स च तच्छब्दः, ‘ये वै के चम लोके व् पयःत भि इंद्दिनत्रय निर्दिष्टप्रधष२ छमदाति इष्टयम् । सध्यदति।‘ युद्धायकोसांथराजः ’ इति • • { भावप्रकशिका (साम्पराधिकरणम् ३-३-१२ ) ८१९ निखण्डुः, संप्रश = देहविगमस्य पश्च त् ईशते = पष्यते इति संपरायः । एरच् । संपशय एवं सांपरायः ; प्रज्ञादवत् स्त्रर्थे अण् । तन्नध्याभावादिति । तरतिa : प्रसिधचनः, वेदान्तं ततीत्यादि त्। तृ इकनयं रितिधातोः सेवेडभावः आगभशासनस्त्रनियनिबन्धनः । छन्दत उमथविरेघान् ३-३ २८. तद्वदिहपीति छेदः । भाष्ये चरः श्रुतो वक ? यत्र इति, वी-र्थ । इत्यर्थः । न तु तथा पठिनत्यमिति षष्ठः करिष्यत इति भावः । ‘ॐ महे त्रे जुहोति यवथ्र भवति 'इत्यत्र पठनुमिकक्रमस्यैत्र वायवस्य अवयवेन पाठस्या न्यश्वकपनसंभव दिति द्रष्टव्यम् । गतेरर्थचत्रमुभयथाऽन्यधा हि चि रोधः ३-३-२५, शङ्कते कैवलस्येत्यादिना। अनादिभूतत्वाचेति छेदः । उपपन्नस्तद्क्षण थुपलधेनैं त्रन् ३-३-३० लक्षणशब्दः खरूपवाचीति । स्वसधlyधर्मशरी व दिवचीयर्थः । ततश्च तस्य उक्षणमित्र लक्षणे यस्येते उभमन्युर्भवहुब्रोहिः । तजातीयोल -श्रेरित्यर्थ इति भावः । तल्लक्षणांथी अलब्धेरित्युक्तमिति । इयथा सूक्ष्मशरीरस्य प्रकृत तय। तद्यक्तेरेव प्रहृष्णं स्यादित्यर्थः । यावधिंछरमवधिलिधिरि कण ३-३-३१ वर्णन्तश्च कृतमिति । द्वितीये सूत्रे फ्रैरन्यथा व्याख्यातमेत्यर्थः । न तु भूत्रस्य वर्णद्वयं कृमिति मन्तव्यम् । यद्ध। जीवदशायां छ.दतोऽनुष्ठानमुपपद्यते छकान्नस्य छन्दतेऽनुष्ठानं नोपपद्धत इति छन्दत इति पदस्य योजनद्वयं प्रदर्शिनमिति भावः । एधे सति निमित्तनैमितियोरिति च vनन्तरमेव कार्योत्पादे सति कार्यक्रमावोपपतिः; न तु बिछत्र इत्यर्थः। कथमर्थत्रयस्य प्रकारोऽर्थशून्यथविद्धि । न च -- उभयथार्थवत्वमति वयः । अपि तु गतेर्थवत्तं अतिप्रयोजनवश्रमयथा। अस्ति च नस्त्र च, कचिदस्ति कश्चिन्न.म्ती- येथे दोघभावादिति वाच्यम् – सशसस्धयोः प्रक्रस्तया क.धनस्यातिलिप्तदिति ८२२ श्रीरङ्गरामानुजमुनि मुनिविरचिता भावः । पवित्यादि । गम्य्पुरुषसमवायित्वाभावेनेति । न हि गच्छन् पुरुथः मम अनवृत्तिश्रुयविरोधोऽस्त्विति दमनया गच्छतीति भावः । इति सांपराधिकरणम् । (१३) अनियमाधिकरणम् ।। अनियमः सर्वेषास विरोधः शब्दतुमानाभ्याम् ३३-३२. आचर्यस्तु ते गतिं वक्तेति गत्यनुवाद इति । आचार्यस्तु ते गतिं वक्तेति अङ्गक्येन परिशेषिताय गतेः, ‘तेर्चिषमभिसंभवन्ती ’ति यत् कीर्तनम् तत् उपमनन्तरे अर्चरादिगतिं निरुणद्धि, उत नेत्यर्थः । अयं भावः--यद्यर्चिरादि- गतिः सर्वसाधारणी, ‘तञ्च इत्थं विदुः’ इति पञ्चाग्निवायेनेपदिश्येत, तर्हि तस्यामेव शथामुपकोसलविद्यथामर्चिरादिपीठोऽथैकः स्यात् । आमैक्येन प्रतिषशूभेदेन परिहारासंभवात् । न च शण्डिर१विद्यायामेध एकत्र विधिःअन्यत्रनुनाद इति नियतुं शक्यते; विनिगमकभावत् । ‘आचर्यस्तु ते गतिं वक्तेति ’ गयुक्तिपरि शेषेण उपकोसलविद्यायां श्लेः प्रतिपिपादयिषितवाधगमेन स्तूयशृङबादत्वाभावाच विधान्तरप्रतिपतुिं प्रतिबन्नातीति पूर्वपक्ष्यभिप्रायः । ‘यदु चैवास्मिन् शक्ष्यं कुर्वन्ति यदु च न, तेलुषमभिसंभवन्त " इति शब्दहनादिवैगुण्येऽपि अर्चिरादिगतिरुपको- सलविद्यनिष्ठस्य सिद्धयतीति विद्यातुयर्थतया, श्रुतोपनिषकसूत्रीकोक्तरीत्या अपुनरावृत्तिरूपगुणविधनार्थतया वा अचिंसदिकीर्तनस्य न विद्यान्तरे अरिंशदि- गल्ययगतिप्रतिबन्धकत्वमिति सिद्धान्यभिप्राय इति । एतत् सर्वं हृदि निधाय किमुपकोपलविद्यायामिति यावथे प्रयुक्तमिति दृष्टव्यम् । उदाहृतवक्यैः सर्व ब्रह्मविद्यानिष्ठानां अर्चिरादिगतिमखं दर्शयति छान्दोग्ये इत्थं विदुरिति कचिकोशेषु पाठो दृश्यते । तत्र छन्दोग्य इत्येतत् लेखझदोषकृतम् ; छान्दोग्य इत्येतस्य पूर्वान्निःस्थत् । भष्ये य इत्थं विदुर्येितदुपेक्षणम् , य एवमेतद्वि- दुरिति वाजसनेयिधश्रस्यापि । ततश्च, ‘य इत्थं विदुः ', 'य एवमेतद्विदुरिति च पञ्चाग्निविद्यनिष्ठनित्यर्थः । ये चेमेऽरण्ये ' इत्यादिनेत्यसदिशब्देन ‘ये। भवप्रकाशिक ( अनियसमधिकरणम् ३३-१३ ) ८२१ चामी भरण्य ' इत्यादिवाजसनेयधक्ष्यस्थ ग्रहणम् ! ये चामी अरण्ये स्थिता अमी बनथदयः श्रद्धां छंद । सस्य परं ब्रह्म त त श्रुत्यर्थः । यत्र कामाः परा- गताः = कामा क्षुद्रांघ्रम्य परागताः = निवृत्त भवन्ति, तद्रह्मलोकाख्यं स्थानं चिद्यथा आरोहन्ति । तत्र स्थाने दक्षिणमार्गगा न यन्ति = न गच्छन्ति; तपस्विनोप्य विद्वांसो न यन्तीत्यर्थः । शब्दत्वं संभयदिति । भाष्योक्तरीत्या तपश्शब्दस्यैव ब्रह्मवचक्षयसंभवादिति भावः । संकोचः अनुवादयश्चेति । 'श्रद्धां सत्यमुपासत इत्यस्य पत्राग्निविद्यामानविषयत्वमेव । ततश्च, ‘ तद्य इत्थं विदुः ’ इयेतत् , ‘अनुविद्य विज्ञानाती ? त्यत्र अनुविद्धेतिवदनुवाद इत्यर्थः । न च ‘तद्य । इथ विदुथेचेमेऽरण्य ' इति यच्छब्दद्वयस्य चैशब्दथ च वैयध्यै शङ्कञ्चयम् - गत्यभवदु पषतेरिति भावः । अन्येषामनुवादत्वमात्रमिति । उपकोमलविद्यषयैश्चविंद्यदि वाक्यानामित्यर्थः । तद्वधभविष्यतीति । उत्तराधिकरणे संभूतिश्रुतिव्याख्याने गतेः सर्वविधा चिन्तनीअश्वं व्यक्तीभविष्यतीत्यर्थः । इतिहासपुराणेचच समप्रमाण तयेति । ननु भवपर्वेऽपि समानमेतत् ; ‘अध इध रोमाणि विधूय पापम् ’ इति श्रुतिबलान् ब्रह्मविदः श्रीपातसमये सर्वकर्मक्षयार्चिरादिगतिविरजाश्चरणचक्षमष्यादीनां श्रवणात् वसिष्ठव(पन्तपःप्रभृतीनां देहान्तसंबधप्रतिपादकभृगणवचसमप्रामाण्य प्रसंगेन शंकमुस्थितिंप्रसंगात् । न च भोगेन वितरे क्षपयिस्वा अथ संपद्यत । इत्यत्रोक्तन्यायेन, ‘तस्य तावदेव चिरं यावन्न विमोक्ष्ये’ इत्यस्य विद्यायोनिशरीर बसानवनिराकरण तच्छून्यनुग्रहसस्वेन वसिष्ठादीनां देहान्तरसस्त्रप्रतिपादकपुराण- वचसां प्रमण्यं संभवतीति वाच्यम् -- तर्हि तन्मतेऽपि तेषां प्रामाण्यं संभवतीति वक्तुं शक्या । निश्च तेनैवाधिकरणेन प्रारब्धनाशावधिक संसारस्य निश्चित सति किमत्र विचार्यमत्रशिष्यः इति चेत् - अत्रोच्यते । अस्मन्मते विदुथः शरीरपात्रसमये सखीझर्मक्षये वसिष्ठाय (प)न्तरसपःप्रभृतीनां जःमान्तरसंयन्धप्रतिपादकं पुराणानां का गतिरित्याशंक्य, ‘भोगेन वितरे’ इत्यधिकरणसिद्धन्यायस्मरणं सूत्र कृता क्रियत इति शङ्कये बेतुकम् । परमते स्मृतिंप्रमाणमचलम्ध्य श्रुतिप्रामाण्याक्षेप पर्यन्तपूर्व क्ष प्रवर्तनमसंगतमित्यत्र तार्यात् । ननु, ‘अर्चिरादिना तस्मथितेः'इत्यधिकृ रणे अर्चिरादिमध्यतिरेकेण मार्गान्तरं नास्तीति स्थापयिष्यमाणस्चत् देशविशेष ८२२ श्रीरङ्गरामानुजमुनिविरत्रित विशिष्टबलंप्रतेः मार्गान्तरेणासंभवात् , अर्जुरसदिगतेः सर्वविद्भRधारण्यं सिद्धमेवेति (सिद्धपेब सर्चविशक्षाघरण्यमिaि) व्यर्थोऽयं विचारः । न व अर्धशदिगतेसर्व विद्यासभाष्येऽपि सर्वविद्यासु अनुचिन्तनीयक्षसिद्धदर्थमिदमधिकरणमिति वाच्यम्- ब्रह्माण्युपायतया सर्वविद्याङ्वे सिद्धे तकनुन्यावेन सर्वत्र चिन्सनीयवस्थापि सिद्धेः । अस्मन्मतेऽस्याधिकरणस्यार्चिरादिमतिचिन्तनविषयवसबवेति चेत् सत्यम् । छान्दोग्य एव प्रदेशभेदेन द्विः पाठस्य गतिप्रदर्शनपरस्वादस्याधिकरणस्य । इति अनियमाधिकरणम् । [१४] अक्षरध्यधिकरणम् अक्षरधियां देववरोधः समन्यतद्वाभ्यामपसवत् तदुक्तम् ३३-३३. नक्षलवादीन सवैष प्रपद्यप्रत्यनीककार्लफ्वे एकतर्वैयर्थमित्याशंक्याह- प्रपञ्चप्रस्यनीभित्यादिना सउँदथथूलादिभिर्घनैः प्रयप्रत्यनीशनं ऽस्याष्यते। निरूप्यनिरूपकयोरभेदोपचरेण च तथा निर्देश इति भावः । किं मैत्रेयी श्रद्धषश्रुतमित्यत्र मैत्रेयीशब्दो लेखकस्खलनकृताः । गाणेिनाह्मण इति पङ्क्षियम् । समुचित्य एको हेतुरिति । ब्रह्मस्त्रप्रतीत्यन्तर्भावलक्षणस्तद्भाव एव हेतुः । तन्न तु प्रधप्रत्यनीकब्रह्मस्वरूपस्य सर्वविद्यनुगतवलक्षणं सामान्य हेतुरिति व्यपरख्यापारिभावापन्नस्य] सामान्य द्वयोर्हतुवमिति भावः । माष्ये स्थूलादिविपरीतस्वरूपमितं । ततश्च स्थूलस्वादिषु प्रतिषिद्धेषु हेयप्रत्यनीकवं फस्तीत्यर्थः । मुण्डकयश्चतैः संवैरपि मिळितैश्यवदिमिटेय प्रत्यनीक्रीवमुपस्थाप्यत इति भावः । ननु निषेधप्रतीतेर्निमेधाधिकरणप्रतीतिनिबन्धन- वादित्यस्य क्रः परिहार उक्त इति चेत् - शब्दभावने अंधिकरणज्ञानस्याकाण वृत् प्रत्यागमनयचूरब्रह्मस्वरूपप्रतीयभजेऽपि ब्रह्मस्वरूपषतीतिमात्रस्य प्रागपि सवाघ अक्षुषछि: ? भावप्रकाशिका ( अ8ध्यधिकरणम् ३-३-१४ } ८२३ अस्थूलत्वं वदमशङदेनक्तमिति । न चैवम् , अह्व इत्युक्ते दीर्घन्दस्य अदीर्घमिंयुक्ते द्वचस्य च प्रसंग इति वच्यम् - न हि दीर्घत्वाभयं हवस्त्रम् ; ह्रस्वत्वाभवो व दीर्घवम् ; तथा हि सति गुणक्रियादीनां अहस्त्रस्वदीर्घवाद्य भाषभसंगत ; अपि तु धर्मान्तरमिति नौ तदधः । ननु स्थूलवादिविरुदं धर्मः ज्ञानानन्दवादिरेव; न तु तद्धयतिरिक्तः, प्रमाणाभावात् । ज्ञानानन्दादिश्च सत्यज्ञानादिवाम्यादेव प्रतिपन्न इति व्यर्थमस्थूलवादिप्रतिपादनमिति चेन्न - शन नन्दत्यादिप्रतीतेः स्थूलश्चादिप्रतीतिविरोधियभावेन शंभनन्दत्वादेः स्थूलवाद्यभाव रूपस्वाभावात् । यस्मिन् प्रतीयमाने यसप्रतीतिर्न भतितस्य तदभावरूपत्वात्; यथा पथुनप्रतीतिप्रतिधन्धक्षीतविषयस्य घटत्रस्य पत्राभावरूपत्व; अनदि त्यादिप्रतीतेश्च स्थूलवादिप्रतीत्यपतिबन्धकत्वेन स्थूरवभावरूपवभवत् । सत्यपि स्थूलवाद्यभावरूपाचे अस्थूलवद्ध्यदेशस्यार्थस्यमस्येव, गोत्वस्यैवाश्वतरूपत्वेऽपि गौरश्वाद्द् िइति वाक्यस्य साफल्यदर्शनात् । ननु गोत्वस्याश्वत् भेदरूपस्वनति पदकतया गौरवाद्भिन्न इति वाक्यं सफलमिति चेझ - तर्हि ज्ञानानन्ददेः स्थूल खद्यभावरूपस्यप्रयायकस्य , अथूलवादिवत्थमपि 8फ़लमस्तु । यद्यव भाव रूपाभिन्नत्वेऽपि आनन्दस्वास्थूलवादेः तदुपदेशHफस्यमस्तु; क़िअतिरिक्तेन आनन्दवधूलवादिधर्मजातेन. ततश्च अनन्दवधूलभदीनां ब्रह्मस्वरूपादभिन्न तया सर्वविद्यनुयायिस्वमपि सृष्पादितमिति चेत् - इष्टवत् । तर्हि सर्वाधस्व सर्वशेषस्यादीनामपि स्वरूपरूपतया सर्व विद्यनुयानिधे कुतो न भवेदिति चेन्न सर्वविशेषिभमारस्वं ने स्वरूपरूपम् , तद्धटकपदार्थानां सर्वमुक्तौ वा प्रकृतप्रये वा अभवन इतरेषा विकारशालियमेद्धटिममधारवमपि न सततैकरूपमिति न धर्मिस्वरूपाभिन्नमिति वैषम्यात् । ‘आनन्दादयः प्रधानस्य ' इत्यधिकरणे अस्यापि पक्षस्ध्र प्रदर्शित्वेनास्य विरुद्धमभावादिति सर्वमवदासम् । नन्यस्थूलवादीनामुपसंहारे‘निष्को निष्क्रियं शतम्" इत्यादिश-दर स्थितानामप्युपसंहस्सः | निषेध्यानाज्ञानस्यादुपसंहशक्तिध्वति चेत्-अस्यूछ- मियाद - अदीर्घमित्यन्तेन अवाय्वाकाशमित्यनेन च दोषादहशरीरदोषनिषेधः अचक्षुरियादिइद्रघनिषेध इत्यादिरूपेण परिपूर्षस्य शरीरेन्द्रियादिदोषनिषेधस्य ८२४ श्रीरङ्गरामानुजमुनि विराचित अथूलादिवाक्ये मुण्डकवये वै श्रवणत् तदुपसंहरे च नान्यापेक्षाऽस्तीति, आनन्य दोषपरिजिहीर्षयैव सूत्रे अक्षरग्रहणं कृतमिति नानुपपत्तिः। जमदग्निन मुहुरनुष्ठिनमिति । सकृदनुष्ठानस्य सर्वसधारण्यान्मुहुरि युक्तम् । “ जामदग्न्यं पुटकश्मः । तस्य पुरोडाशुिन्य उपसदः " इति जामदग्न्यस्य चतूरात्रस्याहीनविशेषस्य पुरोडाशिन्य उपसदो विहितः । तत्र । एककपालादि द्वादशकपालन्तथुरोडाशद्रव्यकाणां द्वादशानां यागानाम् , अग्ने वेदों वेः स इत्याथाः स्वहन्त द्वादश होममन्त्र समानता इत्यर्थः । उच्चैस्साम्नेति वचनादिति । उचैर्भानेत्यस्यायमर्थः -- समशब्दं उपक्रमाधिकरणन्यायेन मन्त्र- ब्रह्मणसमुदायमकसामवेदपरः । ततश्चायमर्थः-सामवेदेन यत् क्रियतेः=यद्विधीयते तस्य चैवं धर्म इति । ततश्चैषामपि मन्त्राणां सामवेदे उपन्नस्वेन उपत्तेरपि विधि रूषस्वेन सामवेदविहितस्यात् तन्निबन्धनभुधैस्स्वं प्राप्तमित्यर्थः । सामवेदे पठित- वेम सामवेदे विहिनस्वेनेत्यर्थः । उच्चैर्गान इति । उच्चैरुन्नर इत्यर्थः । एषां होमभस्त्राणां गानस्याप्राप्तेरिति द्रष्टव्यम् । उपांशुपडिंतव्येति । उपांशु पठेतव्यं यत्र यजुर्वेदविहितमुपसस्कनेत्यर्थः । उपांशु यजुषेत्यस्यापि पूर्वोक्तन्यायेन, यजुर्वेदेन. यत् विधीयते तदुपांशुश्च कर्तव्यम् । तस्यांशुध्वं धर्म इत्यर्थः । सतश्चोपसदोषि यजुर्वेदविहिततया तत्र च स्वरस्योपांशुवस्य साक्षादनुष्ठातुमशक्यत्वात् आनर्थद्वय तदन्यायेन तदङ्गभूतेषु मन्त्रेषु उपांशुवं निविशते । ततश्चोपांशुपठितव्यवं भन्नद्धरेण लभ्यते । ततश्चोपांशुवं मन्त्रनिष्ठमपि उपसदह्नम् ; उचैवं तु मन्त्राङ्गम् । ततश्च तेषु मन्त्रेषु समबेदविहितमन्त्रधर्मभूत्रस्य उवैष्ट्रस्य यजुर्वेद विहितोपसद्भर्मभूत्योपांशुयस्य च प्रसूतौ प्रधानधर्मेणोपांशुत्वेन तदङ्गधर्म भूतमुच्चैठे बाध्यत इत्यर्थः f गुणमुख्यभ्यतिक्रमे तदर्थस्यात् सुख्येन वेदसंयोग इति । गुण भुभयोर्मत्रोपसद्रथंतिक्रमे त्रस्त्रवेदविहितस्त्ररस्रप्तधा विरोधे सति मुख्येभ प्रधान नुसारेण वेदसंयोगः = स्वरविधायकनदसंबन्धः प्रधनविधिविधेयवादङ्गानामित्यर्थः।। अत्र तु शबरस्वामिना न्यायसाथीदन्यदुदाहरणं दर्शितम्- अस्याधानं यजुर्वेद हितम् , 'य एवं विद्वानग्निमाधत ’ इति । तदङ्गत्वेन 'वारवन्तीयं गायतीयादिन भावप्रकाशिकी ( अध्यधिकरणम् ३-३१४) ८२९ सामवेदे समानि विहितानि । तत्र समसु सामवेदविहितत्वनिबन्धनोर्वैवस्य प्राप्तिं पूर्वपक्षीय - आधानस्य प्रधानम्य यजुर्वेदिक्सया तद्धर्मत्वादुपांशुवस्य तेनोचेंडू बध्यते ; ततश्च वासन्तीयादिसाम्सु उपैशुद्ध प्रयोक्तव्यमिति सिद्धान्तितम् ; न तूचेष्टमभिप्रेनमिति । न बनेिन तस्य गतार्थता। शङ्कनीया ; तस्यैव न्यायस्य प्रपश्वनं क्रियत इत्युक्तवान् । ‘इयदामननात् ’ इति सूत्रमपि, ‘ इतरे त्वर्थसामान्य ' इत्य- स्यैव प्रपञ्चः । परेन्नित्यादि । समाननादिति । सर्वविद्यपेक्षितस्वेन समानत्वादित्यर्थः । अङ्गानां प्रधानानुवर्तिन्वे हीति वन्मते निभेदतया अङ्गप्रधानभावाभावादिति भावः । न पौनरुक्तमित्याहुरिति । सिद्धस्यापि प्रपञ्चनस्य बहुशः शत्रेषु दर्शनादिति भावः । अतं पिबन्ताविति। अयं मन्त्रः कंठवल्गतः । द्वामुपर्येति मन्त्रस्तु मुण्डकस्ताश्वतरगत इति द्रष्टव्यम्। इयदामननादिति वनमिति । यतः द्वसुपर्णाविति प्रतिपद्यस्य द्विस्वसख्यपेतस्याभेदेनाऽऽमननादिति सूत्रार्थः । छत्रिन्यायेनाविरोधादिति । अतं पिबन्तावियन पिबच्छब्दः पातुवशये ‘परमात्मनि छत्रिभ्यायेन प्रयुक्त इत्यर्थः । वस्तुतस्तु अनयोर्मन्लयोः पौर्वापर्यपर्या लोचनायां केवलपरमामपरस्वमेव प्रतीयते; न तु जीवेन सद्वितीयस्वमपि । कथं तहैिं जो घोपादानमिति चेन्न -- तादात्म्यविवक्षया परममन अभेदं जीवस्य दर्शयितुं जीवोऽनूयते । परमास्मविद्यायाश्च निभेदविषयत्वात् भेदाभेदविचार- स्यापि न प्रसक्तिरिति यदुक्तम् - तदनुभाधते - जीचोषादनस्येति । इथच्छब्दोऽपीति । इदं परिमणमयेत्यर्थे परिंमाणे वतुप् । किमिदंभ्यां वो घः ’ इति बतुब्वस्य च घः । अत्र च परिमणशब्दः प्रस्थादिविषयः । ऊर्द्धमानं विलोःमानं परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात् संस्या अद्य तु सर्वतः ।। इति श्लोकवार्तिककारेण उन्मनपरिमाणसंख्यानां परस्परभेदः प्रतिपादितः । तुलादधरोप्य येन द्रव्यान्तरपरिच्छिन्नगुरुत्वेन पलादिशब्दवाच्येन पाषाणादि सुवर्णादेः गुरुस्वमुन्मीयते, तत् गुरुवमनमुन्मनम्। आयाममानं प्रमाणम्। आयामो 104 ८२६ श्रीरङ्गरामानुजमुनिविरचिता दैर्थम् ; स येन मीयते तदित्यर्थः । एन्च कचितिर्थगयस्थिस्य वस्तुन भवति, यथा वलादेर्हतादिः । कचिदूर्वाधोदिगनुस्थितस्य भवति, यथा हस्तिन- मुदकं ऊरुद्वयसमिति । आरोहपरिणाहमानं परिमाणम्। आरेह उच्छूय । परिणाहो विस्तारः । तस्य आरोहपरिणाह्वभ्यां स्वगतभ्यां येन काष्ठादिनिर्भितेन प्रस्थादिशब्दवाच्येन त्रीवादि परिमीयते तत् परिमाणमित्यर्थः । परि: सर्व भावे। संस्था । बाख दु सर्वतः - पूर्वोक्तादुश्मानादेः सर्वसाद्वा, तत्रान- न्तर्भावदिति श्लोकार्थः । ततश्च द्विसंश्रयाः परिमाणादिभिन्नत्वेन तस्यार्थस्या- संभवत् तावती रज्जुः, तावानर्जेत्यत्र तस्प्रमाणके तावच्छब्द्योगधत् नसंख्याक्रेऽपि तावच्छब्दप्रयोगः सादृश्यादिनिबन्धन औपचारिकः । ततश्चेदं संख्याके इयच्छब्दप्रयोगस्य त्वन्मते औपचारिकवेन वक्तयत्वात् तादृशस्य प्रयोगस्य देशकालदिसम्यमlदाय प्रयोगः संभवति । लोके हि तावनममित्युक्ते स यावन्तं देशं व्याप्नोति तावन्तमसावपि ; स यस्संस्यकः, स यस्कालयापी, प्रकाश स्यापीत्यपि प्रतीतेरविशेषदित्यर्थः } पैगीश्रुत्यनुसारेणेति । “ तयोल्यः पिप्पले स्वादूतीति सबम् , अनश्नन्नभ्योऽभिचकशीतीति ज्ञः, तावेतौ समश्नझौ " इतिं अन्तःकरणजीवपरतया व्याख्यातवादित्यर्थः । पैौनरुक्स्पभुक्तमिति । गुवां प्रविष्टावियनेनेति शेषः । द्विधसंख्याव्यवच्छेदमिति । संश्राम्यदच्छन्न- मित्यर्थः। एवमुत्तरत्रापि दृशून्यम् । अन्ये त्वित्यादि । संभूतिः = प्रपञ्चात्मना उपसिः। संभूतिविनाशौ सप्रपञ्चवनिष्प्रपञ्चस्वे इत्यर्थः। अङ्गसंभूतिभिरेव विनशस्समुच्चीयत इति । यत्र सप्रपञ्चत्वलक्षणसंभूतिमतया ब्रह्मण उषास्यवम् , तत्रैव निष्प्रपञ्चस्वरूपविनाशवत्तया बद्दण उपस्यित्वम् ; न तु प्रणादिसंभूतविम्यर्थः । अक्षरविश्वशाण्डिल्यविद्या दीनामिति । अक्षरविद्या निष्पपञ्चविद्य, शाण्डिल्यविद्या सप्रपञ्चबिचेतिं भावः। । इति अक्षरभ्यधिकरणम्। (6 ) भधप्रकाशिका ८२७ (१५) अन्तरत्वाधिकरणम् अन्तरा भूतग्रामबश्वरमनोऽन्यथा भेदनुपपत्तिरिति चेन्नोपदेशवत् ३. ३३५ उषस्तप्रश्न एव प्रश्नप्रतिवचनयोरना|न्नान|दाह तत्प्रकरणं विवक्षितमिति । प्रश्नप्रतिवचनसन्दभं विवक्षित इत्यर्थः । सर्वान्तरत्वप्राणितृत्वे इति । सर्वान्तरत्वं देः।धपेक्षम्; प्राणितृत्वं जाग्रदाद्यवस्यापेक्षमित्यर्थः । अपरोक्षान् ब्रह्म = अपरोक्ष बलेयर्थः । कहोळप्रश्ने, ' ग्नदेव साक्षाद्रले ' ति प्रकातस्याऽऽवृत्यर्थस्यैच- कारस्य श्रवणात् कथं पूर्वपक्ष इति । वच्यम् - अपरोक्षादेव ; न तु कदाचिदपि परोक्षमित्येवं योजनासंभवेन एवकारस्य प्रकृननुवृत्यर्थस्वाभवदिति पूर्वपक्षाभि प्रायात् । सिद्धान्ते तु वयवहितान्वयदोषप्रसङ्गात् नेय साध्वी योजना; अपि तु प्रकृतानुवृत्यर्थ एवकार इत्यभिप्राय इति द्रष्टव्यम् । मध्ये अन्तरान्सर्वान्तर- वेनेति । अन्तश्शब्दात् भवप्रधानत , “सुपां सुलु“ इति तृतीयैकवचनस्य आकारादेशे रूपमिति सर्वान्तरस्वेनेत्यर्थं लभ्यते । प्रथमं प्रतिवचन ' मिति चध्याद्दिथत इत्यर्थः । केचितु - अन्तराशब्दोऽयं मध्यवचनः । प्रश्नयोर्मध्ये यत् प्रतिवचनमित्यर्थः । ततश्च प्रथमस्य ग्रहणं भविष्यति । ततश्चान्तराशब्दस्या- वृत्याऽर्थद्वयं लभ्यते । अत एव ‘ अन्तरवेनेत्यनुक्तेः । इतरथा अन्तस्वेनेति निर्देशप्रसंगात् । व्यतिहारो वि!षति हीतरत्र ३-३३६ तिष्ठासेदिति । “ तस्माद्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् । बाल्यञ्च पाण्डित्यश्च निर्चिद्यथ मुनिः। मौनश्चामैौनव निधिंद्यथ ब्राह्मणः " इत्यत्र 'तिष्ठासेदिति पदानुषमेण ब्राह्मणस्तिष्ठासेदित्यर्थो लभ्यते । ब्रह्म वेदेत्यर्थं, तदधीते तद्वेदेत्यणि अनिति प्रकृतिभवे ब्राह्मण इति रूपम् । ‘ब्राह्मो जातौ " इत्येततु छान्दंसथान्न भवति । ततश्चायमर्थो निष्पन्न इति भावः । अत एव सहकार्यान्तर- विविरित्यधिकरणभाष्ये, ‘ मौनञ्चमौनवेत्यस्य विद्याकष्ठां तदेकनिष्पाद्यां च" इयथा वर्णितः । ८२८ श्रीरङ्गरामानुजभुनि विरचिता। । अतः कहोलप्रश्नस्येत्यत्र अत इति व्याख्येयं पदम; कहोळप्रश्नस्येत्यादि तद्यद्यानम्, ननु व्यावृत्तिप्रतीतिसिद्ध्यर्थमुभyां परस्यबुद्धिव्यतिहारः कर्तव्य इति भाष्यमयुक्तम् । सर्वाममा जीवस्यासंभावितेनशनायावतीः कहोळम्य प्रत्ययार्थव्यावृतैः सिद्धत्वेन प्रत्यास्मसाधारघशंकपदप्रणितृपयतिहारनपेक्षतं । अत एंवोषस्तस्यापि नाशनायाद्यतीतस्यापेक्षा ; न इदंष्टरं पश्ये: " इयनेनैव प्रत्यगारमव्यङ्गधरुपस्य उपस्तेनाप्यवधृतवादित्यत आह - व्यावर्तकधर्मभूयः स्तयेति । अयं भावः - सयं जनैव द्वयोच्यवृतिवृद्धिः । तथाप्यनुगतार्थस्य कदाचिदप्यप्रकम्ध्यात्वाय द्रढिमा संपादनीय इति । रूपभेदशंकाकुतो विद्याभेद इति । ननु सर्वान्तरादिगुणप्रत्यभिज्ञया विवैक्येऽवधृते सद्भिद्यन्यायेन. प्रभपति ब्रघनरूपाभ्यासात्मके भेदकप्रमाणेऽप्यपोदिते सति वैश्वानशदिविद्यायामैौपमन्यवादि- प्रqबहुवचत् प्रभृमेदमके मेदक्षप्रमाणे चापोदिते सति सर्वप्राणिप्रणयितृव शन्याद्यतीतभयो 'उपसंहारोऽर्थभेदात् ' इति न्यायेनोपसंहार एवोचितः; न तु तस्योपास्यबहिर्भावाभ्युपगम् इति चेत् – सत्यम् ; यथा ‘शुक्लबमाः यः स देवदत्तपदवाच्य इत्युक्ते वससि यथा देवदत्तपदवाच्यस्वनन्ययः, तथा यदशना याद्यतीते .सर्वप्रणयितृ च, . तत् सर्वान्तरं साक्षाद्ल उपास्यमित्युक्ते उपास्यस्वस्थ अशनायाधीतवदाबनधेयादित्यभिप्रेत्य तेषामुपास्यबहिर्भावकथनोपपत्तेरिति वदन्ति। सैव हि सत्य यः ३ ३-३७. प्रद्युत्तिनिमित्तभेदाद्भकपर्यन्ताविति । अभिमुखपुरुषत्वसकृपुरुषवरूपः प्रवृत्तिनिमित्तभेदादित्यर्थः भाष्ये हन्ति पप्मानं जहातीति च गुणफलाधि- कारत्वमिति । अद्दनमोपासनम्नङ्गशंसथैः फलविधिसरूपार्थवाद इत्यर्थः। । शांकरभाष्ये भामयादिग्रन्थेषु अर्थवादखस्योक्तवेन गुणफलधिकारस्यनुक्तेः । गुणफलमङ्गफलमिति दीकग्रन्थस्याप्यत्रैव , तार्यम् । केचित्तु तैरनुक्तमपि संभावितमिति तदाशयं निराक्रियत इति वदन्ति । न हि इौ सर्वान्तरावित्यादि । ननु उभयत्र बेचैः स्वेन वियैक्यायसभथुन तुयनम्, प्रयुत बेचैनये सति अविशेषपुन्नश्रवणसत्वेन पूर्वपक्षस्यैवोपपादक वादिति चेत् - सत्यमस्तीयमनुपपति: । सा तु न दोषः । अस्य प्रन्थस्य शंकर भवप्रकाशिका (कामाद्यधिकरणम् ३-३-१६ )- ८२९ भाष्यग्रन्थानुवादरुपात् वेद्यभेदाल् बिद्यभेदेऽस्तीति पूर्वपश्येकदेशिनिराकरण परतया भामत्यां नीपवच न दोषः । न्यभहितान्योऽइषुहृत्रहुल्यवेति ।। अन्तर। अन्नानाबिशेष त् स्मरभने विज्ञेयं स्यात । उभयत्रापि वेद्यस्यैक्यात् वेद्यभेदे तु भूग्रामवदपेदेकं सर्वान्तरत्रं स्यात् इत्यत्रीकारात् । अध्या बाहुकप्रत्ययहितावयें स्पष्टं । अहंकारहृद्देशदिकालादीनां ब्रह्मणि प्रतिपत्तिरिति । ‘तद्योऽहं सो सी’, ‘स्वं या अहमसि' इत्यादिवक्ष्यैर्जीवसंबन्धितया प्रतिपन्नानां अहःवह्नवेशस्थ वाभिमुखदितैिनवर्तमानकालसंबन्धित्व/दीनां ग्रहगततया अतिपस्यर्थमित्यर्थः । इत अन्तराधिकरणम् । [१६ ] कामाद्यधिकरणम् कामदीतरत्र तत्र चयतनादिभ्यः ३-३-३८. व्योमातीतनिरासः फलित इति । वाजसनेयी आकाशे शयानस्वेन प्रतिपादितश्चैव छान्दोग्यप्रतिपादित–दहशफाशशब्दितमह्वप्रतिपादनादिति भावः।। ननु छान्दोग्यवजसनेयगताकाशशब्दयोरेकार्थस्वमस्त्रियाशंथ, छान्दोग्ये धूमस्या काशस्यापहतपाप्मवादिगुणाष्टकमतिपादनात् तस्य ब्रह्मावर् , वाजसनेयकक्काशस्य तु वशिवादिगुणविशिष्टारमभ्यवपतिपादन भूतकाशत्वं वक्तव्यमित्यहि आका/ शन्तर्वर्तिन इत्यादिना । गुणत्वेनेति । अपहतपाप्मवादिगुणरूपस्वेनेयर्थः। । आदरारोपः ३ ३-३९ भाष्ये मोक्षार्थेषुषासनेषु लोप इति । वाजसनेयकमुताया दहरविद्ययाः मोक्षसाधननिर्गुणविधावेन छान्दोग्यश्रुनखदफलसाधनसगुणक्षहरविद्याप्रकरणोपदिष्टः भुणा न निर्गुणविद्यायामुपसंहर्तव्य; ; तयोर्भिन्नवदिति भावः । स्वीकारा- स्वीकारयोरिति । उपासनानुषासनयोरित्यर्थः । । “ य इमानमनुविद्या , इङ्मानमननुत्रिधेति श्रुतेरिति भावः । ८३८ श्रीरङ्गरामानुजमुनि विरचिताः परेत्वित्यादि । छान्दोग्ये वशिन्यादिसंबन्ध उपासनार्थ इति । यद्यपि भामयम् - ‘निर्गुणायां विद्यायां ब्रह्मस्तुयर्थमेव सगुणविश्वसंबन्धिगुणोप संहारः संभवी, सगुणायां तु न ध्यानय वंशिवादिगुणोपसंहरसंभवः। न हि निर्गुणायाभध्यातव्यत्वेन एते चोदिताः ; येन सगुणविद्यायां वशित्वादयो ध्यातव्यस्वेन संनद्धेरन् । अपि तु सस्यकामादिगुणनन्तरीयफखेनैव तेषां प्राप्ति रियुषसश्वर अस्यत ’ इत्युक्तम् । प्रपतरौ च, यत्र यशिवदयः श्रयन्ते, न तत्राप्येष श्येयचमिति अन्यत्र गतनमपि न ध्येयस्त्रम् । अतो वशित्वादेः सस्यकमवाद्यन्तर्भाय एवोपसंहार इत्यर्थ इत्युक्तम् - तथापि निर्गुणविथापकरण मसमवित्यादीनामानर्थक्यपरिहारायोपासन्साकांक्षाणां सगुणविद्ययामुपास्यश्वेनान्वय इति सोपपत्तिकं विवणकारादिभिव्यख्यत्रन्तरैरुतवान् तथानुदितमिति न दोष इति द्रष्टव्यम् । अतिथिभोजने न भक्तक्षय इति । इदं तु यादवमिश्रोतम् । वक्ष्यति चोरन अन्येत्वित्यादि । ततश्च परनुवदनुक्तानुवादशंका पराकृत। प्राथम्यविधिइनलश्रुतौ, ‘पूर्वमतिथिभ्योऽश्नीयादित्यस्यानन्तरम्’ इतिPभ्या हर्तव्यः । भोजनलोपे लोपः तश्च कौण्डपायिनाम[यना निहोल इति काचित् पाठो दृश्यते । तत्र तत्रेत्येतत् संपातायातमिव भाति । गुणभूतद्रव्यलोपेऽपीति । भोजनद्रव्यस्य मणलिहले गुणभूतस्याभावेऽपीत्यर्थः । यथा पवमानेष्टषु, अग्नि डोल्नझवण्या, हवींषि निर्धपती' ति निर्वापसधनत्वेन श्रुतायाः चोदकप्राप्ताया अग्निः होलहवण्या। अभावेऽपि विनिवषिस्य प्रधानस्य न लोपः । ,गुणलोपमात्रेण प्रधान- लेपस्ययुक्तवत् । पवमानेष्टषु अग्निहोत्रहवण्यभावश्च पवमानहविर्यः पूर्वमने रसिद्धतया अग्निहोत्रम्याहुतस्यादिति भावः । आमिक्षादध्यानयनप्रयोजकत्वाभाव यदिति । वाजिनयागस्यामिक्षमधुकदध्यानयनप्रयोजनाभाववदित्यर्थः । परार्थ द्रक्ष्यसाध्यान कर्मणां प्रयोजकत्वाभाषीदिति । ‘पुरोडाशकपालेन तुषानु पवपती ' ति पुरोडाशप्रयुक्तकपालोपजीविनः तुषोॉषत्रार्षस्य कपालाननुष्ठाएक|दर्श -दिति भावः । अग्न्युद्धरणादिधर्मायोगादिति । असिीनधर्मातिदेशपक्षे अभ्युद्धरणादयोऽपि धर्माः स्युः । न चेष्टापतिः ; अभ्युद्धरणस्य होमर्थवत् भावप्रकाशिका ( तद्धिरणनियमाधिकरणम् ३-३ १७) ८३१ भाणाग्निहोत्रस्य च आस्याधिकरणकमहवनीयाधिकरणाभावात् । न च पयो जनभात्र कृष्णलचरववघातवेदुद्धरणादीनां वधेऽपि इनरेषां द्रल्यादीनां नाम ति देशोऽस्विति वाच्यम्---अतिदेशवमभ्युपगम्य बाधकल्पनापेक्षया अग्निहोत्रं जुहो तीत्यस्यार्थवादसया तात्रफवश्यैव युक्तवादिति भावः । सपादकत्वदर्शनाच्चेति । उरएव वेदिर्लामनि बहृिदयं गार्हपत्यो मनोन्याहार्यपचनमयमाहवनीयः “ इति उरःप्रभृतिकं वेश्चदित्वेन संपाद्यते । यदि ह्यग्निहोत्रादिधर्मातिदेशः स्यात्, तहैिं। वेधादीनां सस्मादेव संपादनमसंगतं स्यात् । ओमिन्यं निल कुचनथनादि असता चक्रवाकनकनादिरूपेण संपद्यते ; न तु नद्यां चक्रवाकादय एव चक्रवाकादिभिः संपाद्यन्ते । अतोऽप्यवगच्छामो नात्र चोदकमतिरितिं । आद्यवचनस्यापीति । पूर्वमतिथिभ्योऽश्नीयादिति अतिथिप्राग्भोजनविधायकवचनस्येयर्थ. विद्यतदुप योगिविषयत्राभावेनेति । प्राण्याहुतीनां पुरुषार्थतया वैश्वानरविद्यङ्गस्वभावात् वैश्वानरविद्याप्रकरणे ‘उर एव वेदिोंमानि बर्हिः’ इत्यादिस-दर्पण प्राणाहुताघनि- होत्रदृष्टेरेख वैश्वानरविशन्नतथा बिधनोपपतेरिति भावः । यावद्दौर्यत्यनिश्चयमिति अत्र साधकैवस्य सर्वात्मना अप्रतीतेरिति भावः । तदेषपादयति किमतिथि- भोजनप्राथम्यनिन्दनमित्यदिन । वाजिनमेंति / जिनघनेत्यर्थः । अत्र पूर्वकाण्डसिद्धमित्यस्य अनन्तरम् , “ एकनिष्प: सर्वे समं स्यात् / (४-१-२२)

  • पदकर्माप्रयोजकं नयनस्य परार्थत्वात् (४-१-२५) इति पाठः समीचीनः ।

इति कमद्यधिकरणम् । (१७) तन्निधारणानियमाधिकरणम् । तन्निर्धारणानियमस्तद्दृष्टेः पृथग्ध्यप्रतिषेधः फलप ३-३.४१, फलविधिवेदनियमवाक्यस्थं पुरुषार्थत्क्षगमकतयेति । फलविधिं श्श्चतस्यैव पुरूषार्थावगमकतया गोदोहन्तुल्यस्त्र , अनिग्रमवाक्यस्याप्यनुग्रहाय उपदानानियम इत्यर्थः । ततश्वन्यस्य फळविधित्वेऽन्यस्य पुरुषार्थस्वगभश्चयोर्ति; रयुक्तेति चोर्थ निरस्तम् । हेतुरथमितेि । यद्यपि, 'कतम । तमर्क कसमक ८३२ श्रीरङ्गरामानुजमुनिविरचिंता तमसाम कतमः कंसम उद्गीथ ’ इति का प्रक् किं सम क झीथ इति समो द्रथानां विमर्शपूर्वकम् , वागेव ऋक् प्राणः साम ओमित्येतदक्षरमुद्रंथः ' इति निर्धारणपूर्वकमाप्यादिगुणकोपासनं विहितमिति तस्य निर्धारणपूर्वकस्वसत्त्वेऽपि न सर्वेषामीइयूषस्वम् - तथाप्युपासनस्योपास्यनिर्धारणसापेक्षत्वात् सर्वमपि निर्धारण शब्देन लक्ष्यत इति भावः । निश्चयेन मनसोघस्थापनमिति भाष्यस्यापि निश्चय पूर्वकोषासनमित्यत्र तात्पर्यात् । प्रकरणान्तराधीतमपीति। अनारभ्याधीतमपीत्यर्थः एवमुत्तरत्रापि द्रष्टव्यम् । बर्तमाननिर्देशस्य ..... फलपकन्पनायोगादिति भाष्यमयुक्तम् ।, फलत्वकल्पकवायोगादिति हि वक्तव्यम् । किञ्च अपापश्लोक श्रवणत्रवित्यप्यसंगतम् ; अपापश्लोकश्रवणशब्दस्यैव दृष्टान्तीकर्तुमुचितत्वादित्यत अह वर्तमान निर्देश यस्येति बहुत्रीहिरिति । वर्तमानः वर्तमानवप्रति पदक इत्यर्थः । गोंदोहनवाक्ये गोदोहनस्य प्रणयनसंबन्धपशुफलसंबन्धबोधनात् वाक्यभेद इत्यत आह पशुकाभस्य प्रणयनbiघनत्यं हीति । अयमत्रान्वयः गोदोहन प्रणयनसधनखं हि पशुकामस्य विधेयम् । प्रणयनगोदोहनयो: लोकसिद्धः क्रियाकारकक्षणसंबन्धः पशुकामस्य विधेय इयर्थः । ‘दनेन्द्रिय- काम' धिकरणे होमे कारकीभूतं दधि फलकमस्य विधीयत इत्युपगम्यदिति भावः । नान्यस्येति । विधेयता इत्यस्याहर। लोकसिद्धवास्क्रियाकारकसंबन्धस्थ न विधेयत्वमित्यर्थः । फलेऽपीति । अत्र अपिशब्दः कछस्य रागप्राप्तस्वेऽपि इयर्थसूचनार्थः । यद्यपि फलस्य लिप्सासूत्रोक्तन्ययेन न विधेयवम् - अथापि फलसंबन्धितया कर्मविधानस्य प्राप्ताप्राप्तविवेकेन फलविंध्रौ पर्यवसानसंभुवदिति भावः । नियमेनोपादेयं ह्यङ्गमित्यादि । अत चोदयन्ति - नियमेनोपादेयं छङ्गमित्युक्तिर्न संभवति। । अनियतभामपि षोडशिप्रहादीनामन्नवदर्शनात् । पशुकामनाऽस्ति चेत् – गोदोहनोपसंहार’ इत्यप्ययुक्तम् । गोदोहनस्य क्रखर्थ वनादिन पूर्वपक्षिणं प्रति गोदोहनस्यनियतस्वपन्याससंप्रतिपत्तेः । ॐ अङ्गत्वाभावात् गोदोहनस्थ न क्रत्वर्थत्वमित्यप्ययुक्तम् ; साध्याविशेषात् । ‘अर्षेि तु पुरुषार्थ पलम्भादिति सपेवेति निर्णीतं । तदेतद्वाक्यार्थानभिज्ञानविजूरंभणम् कर्मकाण्ड । इत्यप्ययुक्तम् । अनय ! एवं प्रणाढ्य यस्यार्थःनिर्णयस्य - अन्न हि ' फायब्रु- नियमे भावप्रकशिक्षा ( अक्षरध्यधिकरण ३-३-१८} ८३३ नोपादेयम् । अङ्गस्यैव सतो नियमेन उपादेयत्वम् । अतोऽङ्गस्याभावात् पशुकापनऽस्ति चेत्, गोदोहसंहारः; नस्वन्यदेत्यन्वयः । ननु कथं गोदोहनस्याद्यभवः इत्याशक्यः - मोहनस्य न क्रत्वर्थस्वम्; अपि तु पुरुषार्थत्वमेवेति निर्णीतमिति । चतुर्थे लिक्षासूत्र इति भावः । अन्नखनिशकरण- प्रकारः, « अङ्गषु यथाश्रयभाव " ३त्यत्र प्रपञ्चमिष्यते ॥ } इति तनिर्धारणानियमधिकरणम् । (१८) प्रदानाधिकरणम्


प्रदस्त यदेव तदुक्तम् ३-३-४२ शुणचिन्तनार्थश्चेति । अझग इमे गुण। अपहतपाप्मत्यदय इत्यनु सन्धानार्थमित्यर्थः । गुणपर्यन्तानामेव गुणानश्वसनं विदितमिति । तस्मिन् यदन्तस्तदन्वेष्टव्यम्' इति बक्थेि यो दोहरात्रशः यश्च तदम् वर्ति, तदुभयमन्वेष्टव्यम्’ इति द्वयोरपि सभ्येनान्वेष्टव्यप्रतीतेः‘य इह। मानमनुविद्य यज्ञश्येतांश्च सत्यान् कामान् ' इति फलवाक्येऽपि द्वयोरपि साम्यप्रतीतेः द्वावपि पृथगेव चिन्तनीयाविति पूर्व (यभिप्रायः ॥ ॐ अस्मिन् कामाः समाहितः ’ इति भक्षणि कामसमाधानाधारस्वमुक्ता, के ते कामा इत्याकांक्षायां निष्कृष्यापहतपाप्मंदी विजरत्वमित्यनुक्ता, अपहतपाप्मा विजरो विमृत्युः’ इति तद्विशिष्टविशेष्यर्थसततया निर्देशात् अनेनैव प्रकारेणोमेपासनं कर्सीथमिति श्रुयशय उन्नीयत इति वैशिष्टयभनु- संधेयम् । वैशिष्टये च विंशेष्यविशेषणतसंबन्धानामनुगीतवत् संबन्धिचिन्तने विशेष्यभूतिः सिद्धेति सिद्धान्त्याशयः भध्ये विशिष्टतथा अनुसन्धानर्थ मावृतिः कर्तव्येति। वैशिष्टयस्यापि विशिष्टतःपातिवत् तस्य च विशेष्य विशेषणोभयनिरूप्यस्य प्रतीतौ उभयोरपि प्रतीत्यारोहमन्तरेणासंभवादेकप्रतीत्युप , रूढत्वं त्रयाणां वक्तव्यमिति विशेष्यस्त्ररूपचिन्तनावृत्तिः सिद्धेत्यर्थः । t05 ८३४ श्रीरङ्गरामानुजमुनिविरचिता

नाम्ना च देवतापृथस्यादिति । तत् नाना प्रदान धिकरणमिस्थम् । अस्ति त्रैधातवीयेष्टिः, “इन्द्राय रज्ञ " इत्यादिवचनविहिता । सा त्रिपुरोडाशl । तेषां पुरो- डाशन। उपर्युपधिश्रयणे सर्वेषां युगपदवदनञ्च विहितम् । तेषां पूर्वार्धदघदानं प्रवृतिमत् कर्तुं शक्यम् . । तथापि मध्यदवदनं अर्तुमशवयम् च पुरोडाशानां मध्ये नळकप्रवेशद्युपायेन मध्यादपि युगपदवदनं ग्राझम् । एवं स्थिते प्रदागमपि युगपत्कर्तव्यम् , क्रमेण वेति संशये, " तेषामपृथक्प्रदानमवंदनैकत् " इति सूत्रण अवदनवत् प्रदनमपि युगपदेव कार्यमिति पूर्वः पक्षः । तत्रेदं सिद्धान्त सूत्रम्-“नाना वा देवतपृथवत् । इति । त्रयाणां यागद्रव्याणां भेदात् । विशिष्टरूपाणां देवतानाञ्च भेदात् त्रिभिर्द्रव्यदेवतासंबन्धेः कल्प्यानाव यागानां ततद्देवतोद्देशेन क्रमिकाणि प्रदनानि कर्तव्यानीति सुन्नर्थः। परेत्वित्यादि । वायुप्राणयोस्तचैक्षदिति । " यः प्राणः स वायुरिति विस्पष्टमे कविज्ञान विवैक्यच उभयविषथमेकमेव चिन्तनम् , ऐन्द्रयोर्दधिपयसोः प्रदानवदिति पूर्वयक्षे कृमि - विद्यया एकत्वेऽपि पृथगेव प्रवृत्तिः। यथा अग्निहोत्र- होमयैकवेऽपि युगपदनुपसंहरणीयसायंप्रातःकालरूपगुण भेदा व प्रवृत्तिभेदः एवमिहापि युगपदनुपसंहरणीयस्थानद्वयवशेन प्रयोगभेदोऽस्ति प्रदान - यथ, इन्द्राय राज्ञ इति त्रिपुरोडाशायां त्रैधातवीयायामिष्टं देवतपृथक्त्र प्रदान पृथक्त्वम् । इयांस्तु विशेषः - दृष्टान्ते यागभेदोऽस्ति ; प्रकृते तु न विद्यभेदो- ऽस्तीति ; प्रवृति भेदांशे दृष्टान्तः इति परे वर्णयन्तीत्यर्थः । विद्याभेदस्य समथैितस्यादिति । अस्मNष्यकृतेति शेषः । वित्तिभेदाषादकत्वेति । यद्यपि परमते नात्र विद्याभेदः तथापि -- स्वमतदादर्जुनेदमुक्तमिते द्रष्टव्यम् । परपक्षे प्रदनवदेवेति सूत्रमयुक्तम्, इन्द्राय राज्ञ इत्यादौ प्रदानभेदस्य सिद्धतया। तदृष्टान्तीकरणेन दाश्वतिकेऽपि विद्याभेदस्यैव प्रतीतेर्विवैक्यवादिपरभते सुत्रम- स्वरसमिति द्रष्टव्यम् । विद्याद्वयोतीर्णत्वेनेति । विद्याद्वयाकारभ्रष्टत्वादिति भावः । इति प्रदानाधिकरणम् । भावप्रकाशिका ८३५ (१९) लिङ्गभूयस्वाधिकरणम् लिङ्गभूयःसवत् तद्धि बलीयस्तदपि ३३०४३ नन्वस्मिन्नधिकरणे नारायणनुवादस्य सकलविद्योपस्य निर्धारकचग् , उत प्रकृतदहरविद्योपास्यनिर्धारकवमिति विचारो व्यर्थः । दहरविद्योपस्यनिर्णायकवेऽपि दहरविद्यया मोक्षसाधनतया तद्विधोपायस्यैव सर्वविद्योपास्यत्वं सिद्धमेव एकस्यैव मोक्षसाधमज्ञानविषयत्र , नान्यः पन्था' इति इतरविषयज्ञानस्य मोक्ष साधनवश्रुतेरिति चेत् – सस्यम् ; एकस्यैव मोक्षसाधनज्ञानविषयत्वमित्यर्थोपजीवन मन्तरेणापि नारायणस्यैव सर्वविद्यविषयत्वं विधिघल सिद्ध्यतीति प्रतिपाद्यत इति न कश्चिद्दोषः । अलिन्नधिकरणे 'पद्मकोशप्रतीकाश १ मिति प्रकृतप्रयभिज्ञान प्रकृतो दह्यमनूद्य विशोषजीवग्रस्वपरब्रह्मस्वन्नारायणस्वपरमधामायब्रह्मस्वरिवस्त्रादिकं विधीयते, ‘नारायणः परं ब्रश्ने ’ यादीनाम् , ‘स ब्रह्म स शिवः सेन्द्रस्याक्षरः परमस्वरा' इति वक्ष्यसारूप्यात् । न तु, नारायणपरं व्रलेस्यादिवाभयनिर्दिष्टानां मध्ये अभ्यसमानुवादेन अन्यतमस्य विधानस् ; प्रमाणाभावादिति पूर्वपक्ष्यभिप्रायः । भाष्ये दहरविधानन्तरमिति । विद्याशब्दोऽत्र तमतिकवचयपरः । इतरे त्रयोपीत्यादि । ‘सर्वाणि भूतानि चिन्नन्त्यपि स्वपत ' इति चयनप्रयोगPIतर्यदर्शनं लिङ्गम् एषां क्रियाननुप्रवेशेन स्वातन्त्र्ये । यदि हेि क्रियानुपवेशः स्यात् , क्रियाप्रयोगस्यारूपकछवात् प्रातःयेनैषां प्रयोगोऽनर्थकः । ततश्च प्रायलिङ्गन विद्यानिधिरेख स्वतन्त्रोऽयुपगन्तव्यः , न क्रियाशेष इत्यर्थः । यकिश्चेमानि मनसा सङ्कर्षयन्ति, तेषामेव “स कृतिः' इति संकर्षस्य(?) मनस्सङ्कल्पयभिसृतित्वश्रवणमिस्थेचमपदिकमादिषदग्राह्यम् । नन्वसत्याभन्यस्यां प्राप्ताविति । अयं भावः-सस्यं लिङ्गनि मनघंदादीनामक्रियाशेषवेन स्वातन्त्र्य प्रतिपादकानि ; प्रमणप्रापितं तु स्वतन्यमुपोद्वलयन्ति । न चास्ति स्वातन्त्र्यप्रति, पादकमन्यत् प्रमाणम् । न चेदं सामर्थलक्षणं लिङ्ग ; येनेदं स्वातन्त्र्येण प्रति पादकं प्रमाणं भवेत् , तद्धि सामर्थे शब्दगतम् , अर्थगतं वा स्यात्, यथा। ८३६ श्रीरङ्गरामानुजमुनिविरचिता पूघ,धनुमन्त्रणमत्रस्य पूषाबनुमन्त्रणे, यथा वा पशुना यजेतेत्यत्र एकवंसंख्यार्थस्य संख्येयाघट्छेदसमर्थ→म् । न चेद्यार्थदर्शनलक्षणं लिङ्ग तथा भवितुमर्हति । । स्तुयर्थवेनाप्युपपतेः । ततश्च सामर्थलक्षणलिङ्गस्य विरोधिनोऽभवत् निष्प्रयूहेन प्रकरणेन मनश्चिदीिनां क्रियाशेषतैवाध्यवसीयत इति । विधिः कल्पनीय इति चेदिति । ततश्चैतेभ्यो यादृशोऽर्थः प्रतीयते, तदनुरूप एव ऊरथनीयः । प्रतीयते चैतेभ्यो मनश्चदादीनां प्रतयं कर्म स्नपत्रिरोधि । अतो मनोव्यापारेिषु अनि श्वभिधयः स्वतन्त्रः नान्यविधिरेषभूत इति, विधिः कथ्यत इत्यर्थः । त्रिधिकंपनामूलयादिति । ननु अथाः पुरुषार्थत्वलक्षणं स्वातन्त्र्यं घिधिकल्पन् मूलकम् , एवं कवर्थत्रलक्षणं पारतन्त्र्यमपि; ‘न चविहितमझ ' मिति न्यायदिति कथं तस्य स्वातन्त्रप्रसाधकत्वम् । । किञ्च भाष्यरीत्या विद्यमथशेषिकंतुविधिः कस्यत इत्यभ्युपगमः प्रयुत स्वातन्त्र्यविद्धि एव विद्यमथशेषिपरतन्त्रवदिति ; परमते भनश्चिदादीनां विंद्यरूपाणां विधमयक्रतुशेषवानभ्युपगमेन स्वतयाभ्युप गमादिति चेत् - न; पलसधनत्वविधिरयनस्य फलसाधनत्वलक्षणस्वातघ्योपजीव्य स्वमस्तीत्यत्र तयर्थात् । मानसग्रहसामयेन न क्रियाशेषत्वमिति पाठः । तस्थ अग्नकृत स्वेनेति । सूत्रे परस्थ क्लणस्य प्रकृतिवत् तच्छब्देन ब्राह्मणं परामृश्यते । तस्य विध विधा यस्य सः तद्विधःतस्य भावः ताद्विश्वमित्यर्थं उचितः । न तु तच्छब्देन विद्यमं परामृश्य, तस्या विधिस्तद्वधिः, तस्य भावस्तद्विध्यमित्यर्थ इति ; अस्मिन् सूत्रं ब्राह्मणस्य मह्ना विद्यया अप्रकृतस्वादित्यर्थः । शेषमतिरो हितार्धम् । अवेयज्ञसंयोगादित्यधिकरणमित्थम् । अस्ति राजसूयकः, राजा स्वाराज्यकामो राजसूयेन यजेतेति । तं प्रकृयमनन्ति अवेष्टिनामेष्टिम् , ‘आग्नेय कपालो हिरण्यं दक्षिणेत्यद्भिः तां प्रकृयाधी थते ‘ यदि ब्रह्मणो यजेत, बार्हस्पत्यं यध्ये निधायाहुतिमथाहुतिं हुत्वा तमभिवायेत्; यदि वैश्यः, वैश्वदेवम् ; देि रजन्यः , ऐन्द्रस् " इति । तत्र संदिखते । किं ब्राह्मणादीनामथै प्राप्तानां निमितार्थानि श्रवणानि, उस आहणादीनाभयं यागो विधीयते इति । अदि भावप्रकाशिका ( छिन्नभूयस्वाधिकरणम् ३-३.१९) ८३७ प्रजापरिपालनकण्ठकोद्धारणादिकर्म रूढ राज्यम् , तस्य की राजेति राजशब्द स्यार्थः, ततः, 'राजा ! राजसूयेन यजेतेति राज्यस्य कर्तुः राजसूयाधिकारः। तस्मात् । संभवन्यविशेषेण ब्राह्मणक्षत्रियवैश्य राज्यस् कर्तार इति, सिद्धे सर्व एवैते त्रासण दयो राजसूये प्राप्तइति निमित्तचूनि अत्रणनीति । अथ राज्ञः कर्म राऽयमिति योगात् राज्यशब्दस्य प्रजापालने वृत्तिः, तद। को शक्त्यपेक्षायाम्, आर्येषु तपसिद्धे रभाव पिकनेमसततामरसादिशब्दार्थावधारणय म्लेच्छपसिद्धिरिच आन्धादीनां म्लेच्छानां क्षत्रियजातै तमसिद्धिरिति तद्वछात् क्षत्रिय एव राजेति न बक्षण वैश्ययोः प्राप्तिरस्तीतिं राजसूयप्रकरणं भिषा नक्षणदिकर्तुकवेष्टिः पश्यते, न निमित्तार्थानि श्रवणानीति सिद्धयति । किं तावत् प्राप्तम् । नैमित्तिकानीति । राज्यस्य कर्ता राजेति आन्ध्राणा मार्याणां चाचिवादम् । तथा हि ब्राह्मणादिषु प्रजापालनादिकर्तृषु कनकदण्डातपत्र श्वेतच्छत्रचामरादिकछनेषु शक्षपदभार्याश्चअश्वत्रिवादं प्रयुञ्जानः दृश्यन्ते । ततो विप्रतिपत्तिः। विप्रतिपतवष्यायध्रपयोगयोर्यचक्राहवत् [आर्यप्रसिद्धेराभ्रप्रसिद्धितो बलवदत् वलमदर्वप्रसिद्धविरोधे तन्मूलायाः पाणिनीयस्मृतिप्रसिद्धेः, 'विरोधे वनपेकं स्यात्' इति न्यायेन बाधात् तदनुगुणतया व कथञ्चित् नस्लनक्रतुर्ये न्द्रियादिशब्दब्रुवन्वाख्यानमालषतया नेसव्यवतः , ज्यस्य कर्ता राजेति सिद्धेः निमितानि अवणानीति । तथा च अदिशब्दोऽपि सभास इति प्रतेि-उच्यते रुपतो न विशेघस्तधैर्यम्लेच्छप्रयोगयोः। वैदिकद्वाक्यशेषान्न विशेषस्तत्र दर्शिसः ।। " तदिह राजशब्दस्य प्रजापालनकर्मयोगात् वा कर्तरि प्रयोगः, तुंयोगाद्धl कर्मणीति विशथे, वैदिकवाक्यशेषतया अभियुक्तोषिनिस्सृतेर्विशेषो निर्मीयते । प्रसिद्धिरन्ध्राणमनादिः । आदिती चार्याणां प्रसिद्धिः, गव्यपदिशब्दवन् । न च संभवितादिमद्धा प्रसिद्धिः पाणिनिस्मृतिमपद्य अनादिसिद्धिमादिभव कर्तुमुत्सहते । अव्यादिशब्दसिद्धरदिमत्त्वेन गवादिपदप्रसिद्धरष्यादिमवपातात् पणिनीयसूत्र- गतान्भ्रमसिबलीयस्वेन क्षत्रियत्वा शशशब्दो मुख्य, तकतीरे अतजी ८३८ श्रीरङ्गरामानुजमुनिविरचिता राजशब्दो गौण इत्यवसीयते । ततश्च क्षत्रियस्यैव राजसूये । अधिकार सप्रकरणमपोथ अवेष्टेरुकर्षः। यदिशब्दश्च प्राप्यनुरोधी, न तु अपूर्वविधौ सति तमभ्यधयितुमर्हति । अस एवाहुर्भट्टपादाः - " यदि शब्दपरित्यागो रुच्यध्याहार- कल्पना," यदि रोचेत(रोचयेत ?) फलं मे स्यादिति, तहिं ब्रह्मणो यजेतेति रुच्यध्याहारकल्पनन विधिभक्षतिरित्यर्थ इति । श्रुतिलिङ्गवचयप्रकरणस्थानसमाख्यानां समवाये परदौर्बल्यमर्थविप्रकर्षात्” इति । अस्यायमर्थों मीमांसकैर्वर्णितः ।

  • श्रुतिश्शब्दोऽनपेक्षः सा विध्युक्तिविनियोगकृत् ।

विनियोक्ती त्रिधा भिन्न। तुल्यशब्दादिरूपः । सर्वभावगता शक्तिः लिङ्गमित्यभिधीयते । वाक्यं तु पदसंघातमनं विद्वद्भिरुच्यते ।। इतिकर्तव्यततो ह्रा प्रक्रिया द्वित्रिधा च सा । समरल्य। यौगिकी संज्ञा लैकिकी वैदिकी च सा । तत्र लिङ्गादिश्रुतिर्विधानं न इन्द्रादिश्रुतिरभिधी । विनियोक्ती तु एकमत्यथंरूया, एकपदरूप, विभक्तिरूपा चेनि लिविधा । तत्र/य, पर्शुना यजेतेति तृतीया। तय हि स्वोक्तकरणकारकं प्रति स्वतंकवसंस्थायाः शेषवं बोध्यते । द्वितीया तु यजेतेति पदम् । तेन प्रत्ययोक्तभोत्रनां प्रति प्रकृत्युपात्तयागस्य शेषता चोक्ष्यते । तृतीया तु शेषिवमोचित शेषचघोधिका । च । यथा - श्रीहीम् प्रोक्ष- तीत्यपत्र द्वितीयाधृतिः शेपिचंबोधिका ‘बर्हिर्देवसदने दमी/ति मन्त्रस्य लघनशेषता स्यनप्रकोशनसामर्थरूपलिफात् । न ह्यस्य विनियोजिका श्रुतिरस्तिः । ‘यजेत ह्वर्गकाम् ' इति पदसमभिव्याहाररूपधाया यागस्य स्वर्गोधत । न तत्र यागेनेति तृतीया वा स्वर्गकाममिति द्वितीया वाऽस्ति; किन्तु समभिव्याहारादेव साध्यसधन- ताधीः । महप्रकरणावन्तरप्रकरण भेदेन प्रकरणं द्विविधम् । सत्र. महाप्रकरणेन अयजदीनां दर्शपूर्णमासदिशेषता; अवान्तरप्रकरणेन अभिक्रमणादेः प्रयाजादि शेषेत्रम् । स्थानं द्विविधम् - पाठसादेश्यम्, अनुष्ठानसादेश्यं चेति । पाठ भावप्रकाशिका (लिङ्गभूथरत्वाधिकरणम् ३- ३-१९) ८३९ सदेश्यमपि । यथासंख्यानानं सन्निधिश्च । तत्र यथासंख्यान्नानेन, “ दब्धिरसि अदब्धो भूयासम् ’ इति मन्त्रस्य उपांशु याजोधत्वम् । सन्निधिवशेन शुन्धध्यमिति मन्त्रस्य साक्ष्यपात्रमोक्षणाद्भवम् । अनुष्ठानमदेश्यात् पशुधर्मणामनीयमीयर्थवम्। होतृचमसादिवैदिकसमाख्यया होतुः चमसभक्षणशेषता । आध्यर्थवमिति लौकिक- समाख्यया अध्वयोरध्वर्यवादिकं प्रति शेषतेति स्थितिः । तत्र च श्रुतेरमपेक्षणात् साक्षादेव प्रामाण्यम् । लिङ्गस्य श्रुतिमात्रापेक्षत्वात् एकान्तरितं प्रामाण्यम् । बाक्थस्य तु लिङ्गश्रुतिकरुपनपेक्षत्वात् द्वयन्सरितम् । प्रकरणस्य तु वाक्यहिङ्गश्रुतिकल्पनास पेक्षत्वात् ञ्यन्तरितम् । स्थानस्य तु प्रकरण वावयलिङ्गश्रुतिकदनापेक्षत्वात् चतुरन्तरितम् । समाख्यायास्तु स्थानप्रकरणवक्षय लिङ्गश्रुतिकरूपनापेक्षवत् पञ्चान्तरितमिति विप्रकर्षात् परदौर्बल्यम् । तदुक्तम् “एकद्वत्रिचतुःपञ्श्रुत्यन्तरय'कारितम् । भूयर्थं प्रति वैषम्यं लिङ्गादीनामपीष्यते । " इति एवञ्च ‘ऐश्व गार्हपत्यमुपतिष्ठत ' इत्यत्र गार्हणयमिति द्वितीयश्रया, कदाचन स्सरीरसि नेन्द्र सश्चसि दाशुषे ' इति मन्त्रस्य इन्द्रप्रकाशनसामर्थरूप लियाधेन गर्हपत्ये विनियोगः । था, “ स्योनं ते सवनं कृणोमि घृतस्य धारया सुशेवं कस्पयामि, तस्मिन् सीद, अभूते प्रतितिष्ठ ब्रोहीण मेध! सुमनस्यमानः " इति 'यौनं त' इति मन्त्रे पूवोंतरभागयोः प्रत्येकमनुष्ठेयसदनकरणप्रसिष्ठापनपकाशन सामर्थरूपात् लिङ्गात् समभिव्याहाश्पवद्ययाधात् बिभज्य विनियोगः । तथा. ‘इन्द्रदामी इदं हविरजुषेताम् ’ इत्यत्र इदं हविरियादेः इन्द्राग्नपदसमभिव्याह्ररूप वषयेन वैौर्णमासप्रकरणबाधात् ‘अभीषोमाविदं हविरजुषेतां । इति श्रुतर्पौर्णमासीय- पदनन्वयः । तथा राजसूयप्रकरणस्थस्य विदेवनादेरभिषेचनीध्रसन्निहितस्य प्रकरणेन सन्निधिरूपस्थानचन राजसूयाङ्गस्त्रम् । नथ शोधनमन्त्रस्य साम्नाय्यपानसन्निधि रूपस्थानेन पौरोडाशिकमिति समस्यामसपुरोडशपत्रान्वयबाधात् सान्ध्यपालनिधय इत्येवं परदौर्बल्यं द्रष्टव्यम् । 1. अन्तर य: = अन्तरथनम अन्तरेतरवम् ' इण् गता ८४० श्रीरङ्गरामानुजभुनि विराचिता ननु विलस्य श्रुतिव्याप्तचत् श्रुत्यर्थाभूतविनियोगव्याप्तम्यापि सत्वेन विनियोगापेक्षयमेवास्तु ; किं मध्ये श्रुतिकमनेन । न हि स्सृतेरिव लिङ्गस्य प्रमाण्याय मूलवेन श्रुतिक्ररपनम् । स्मरणस्य पौरुषेयतया भूप्रमाणसापेक्षस्वेऽपि वैदेकलिङ्गस्य विनियोजकडूनाक्चि विनियोगेऽप्यभ्यानपेक्षस्य प्रमापकत्वादिति चेत् , अत्राहुः । सत्यं लिङ्गादिपभ्यवम्, अथापि बिअन्वयय भृत्यपेक्षाऽस्येव । उक्तं हि राषके <शेधो लिङ्गदिगयेऽपि न बिधिग्रहणादृते । अनुष्ठेयो न चाशब्दो विधिनाऽन्वयमर्हति । विध्यन्वयथ तेनभ्य तस्या लिङ्गदिभिः अतिः । प्रयोगवचनस्यैकदेशः सोऽपि भविष्यति । अतः प्रयोगवाद्यस्य पूरणायेह कथ्यते । लिङ्गादिभिः श्रुतिः सा च विरोधे नवकल्प्य(१)ते | इति । ततश्च भृत्यादीनां लिङ्गादपेक्षया बख्षममिति । गुरुमतानुसारिणस्तु बलाबलमेवं , वर्णयन्ति - बोहीनियादौ द्वितीया श्रुतिः शव्दरूपतया अन्यानपेक्षैत्र श्रीहीण । क्विं बोधयिंतु अधुत्त शैषिणः कार्यतालक्षणमन्तरेण बोधयितुमशक्ता ल्क्षणार्थं प्रइन्वयमत्रभपेक्षत इति ग्राहकान्वयमात्रपूर्विका रैवमथ्र्यं प्रमाणम् । लिने स्वशब्दत्मज्ञानात् न स्वयमेवाह शेषस्व । चिंन्तु आहफगृहीतमन्त्रस्य प्रहकैदमथर्थनिर्वाहय कश्यैदमध्ये केहिपते, तत्रापि देवतोद्देशेन द्रक्ष्यत्यागमक्रयणरूपं करणं प्रति मन्त्रस्य साक्षादनिर्वर्तकतया करणीयं द्रव्यं अनेनोपकर्तव्यमिति निश्चिते सति, किं तदिति विशेषकङ्कायाम् यच्छक्यं तदित्येव द्रशेषता मन्त्रस्य लिकेन करण्या। तस्मात् दौरैदमथ्यै श्रुतितो विलघितलत् दिनं दुर्बलम् । तथा मन्त्राणां न पाठमाल संभूथबोधकतया एकवचयता ; विनियोगधीनस्थत् मन्त्रभेदाभेदयोः ‘स्थानं त इति मन्त्रस्य विनियोगश्च तैङ्गिक इति लिङ्गपूर्वकं वाक्यं प्रेक्षणीयात् त् िविलम्बितमिति 1. न्याथसुधयामित्यर्थः । ८४६ भावप्रकाशिक (पूर्वविल्पाधिकरणम् ३-३.२० ) दुर्बलम् । अयमेत्र बाबूथस्य लिङ्कन बाधो भाम, यल्लिङ्गानुसरेण भेदकर पनम् । तy इतिकर्तव्यता)काङ्गरूक्षणप्रकरणस्य सर्वोपंक्षणीयत्वेन प्राधान्येऽपि, तेन करणभ्घयस्यैत्र सिद्धेः करणीयद्रव्यस्य करपनीयष्ठात् कृते च बघयादाभिधानिके द्वारशेषान्त्रये सति दारान्तरकल्पनायोगे कृभद्रावयद्रावयत् रूप्यद्रान्वयं प्रकरणं दुर्बलमिति, इन्द्राग्नी इमित्यादिकं समभिव्याहृतेन्द्रादिपदेनैनान्वेति ; नान्येन । तथा राजसूपपकरणे अभयनीग्रसन्निहिमनां विदेवनदीनां वाक्यार्थस्य , ‘अरुणा कीणती । यादौ पदार्थानां क्रियाकारकान्वये आन्थसन्निधेः तन्त्रस्वपि वाक्यार्थ वयेऽपि तस्यातन्त्रवत् नियोगकङ्गमुत्र-न्निधनस्यैव तन्त्रन्यत् । तस्य च नियोगीयसर्वकरणसभायात् तदीयसर्वक :वयः; न तु सन्निधानादभिषेच- नीयभनन्वयः । तसन्निधनं त आफ़्नार्थम् । तथा पौरुषेययौगिकसंज्ञारूप समाख्या न वैदिकीति, अन्वयहेतुवैदिकसन्निधानकल्पनयैवान्वयहेतुःन सक्षदिति, शुन्धनमन्त्रस्य पुरोडाशपातान्वयबोधेन सान्नाय्यपानशुन्धनाङ्गयमिति । इतेि लिङ्गभूथस्वाधिकरणम्। ( २० ) पूर्वविकल्पाधिकरणम् । पूर्वविकर्षः प्रकरणमन् स्यात् क्रिया मानसंवत् ३-३ ४४. अग्निरहस्थे, ‘मैव व इदमभ्र आसीत् ' इत्यस्मिन् ब्राह्मणे, ‘ तद्वेदं मन एवासीत् ' इति प्रथमोत्पन्नं मनः प्रकृत्य ‘षत्रिंशतं सहस्राण्युपश्यत् आरभनऽलोन ऊन् भनोमयान् मनश्चितः इति । तथा 'बार्कचतः प्राग्रचितश्चक्षुश्चित३ श्रोत्रचितः कर्मचितोऽग्निचित ' इत्यादिना मैनश्चित्रयोऽग्नयः समाम्नाताः । षट्त्रिंशत्सहस्रदिन स्भकपुरुषायुषान्तगतैकैकदिनप्रभवमानसवृत्तिसंघाताः अग्निघट्ट्या उषस्यमानः मनश्चितः । एवमेव खक्चिदादयोऽपि प्रत्येके धत्रिंशच्छतसंख्याकाः । कर्म- चितः- वागिन्द्रयातिरिक्तकर्मेन्द्रियव्यापाराः देहध्यवरा बॉ। अग्निचितः -- जठ- राग्निव्यापाराः । तम्मन एवारमनस्संबन्विनः अर्लन् - अर्चनीयान् अपश्यदित्यर्थः ।। भाष्ये, किमेते मनश्चिदादयः सांपादिकत्वेनेति । “ कर्मण्यन्थख्यायार्षे " 16 ४४३ औरङ्गरामानुजमुनिविरचिता इति मनधीयत इत्यर्थे किंप्। श्येनचिदादिशब्दवदसौ त्रिवन्तो निष्पन्नः । तेन तदनभिशैः कैश्चित् कोशेषु मनश्चिसादय इति इष्टकचितादिशब्दवत् अकाशतल अम त् लिखितम् । तदनदरणीयम् । ततश्च मनश्चिदादय इत्येव पाठः । सांपादिकं - संपादितमित्यर्थः । तदर्हतीति ४छ संपादीतीति सांपादिकमिति। 'जवलनवचिनोऽनिशब्दस्य कथं स्थण्वुिलालिवाचित्वमित्याशय , अभ्यवर्तया। अनुशध्देन निर्देश इत्याह होमस्थानत्वादिति । होमशब्दो लक्षणया अर्शआद्य अन्ततया हूयते अस्मिन्निति युत्पत्या वा अग्निपरः । तस्य स्थानस्यादग्निरित्युच्यत 'इत्यर्थः। अथ वा अग्निशब्देन गौण्या वृत्या स्थण्डिलनिरुच्यत इत्यर्थः । सादृश्यं च होमस्थानवम् । अस्ति च स्थण्डिलस्यापि प्रैषय होमस्थानत्वम् । तत्र स्थापितस्याग्नेः होमधावादिति द्रष्टव्यम् । चित्यापदप्रयोजनमह - न हि होमसाधनमात्रस्येति । ऽवरुनमानस्येत्यर्थः । भाष्ये क्रस्त्रनुप्रवेशसाह्य पामिति । फरवसिद्धधर्थमिति शेषः । भाष्ये इष्टकृचितेनाग्निना विकल्प्यमान इति । केषीकामलानां चित्तूलभारिषु “ इति इष्टकाशब्दस्य हंगवः । ननु तुल्यार्थयोरेव विकल्पः, यथा त्रीहियवयः । न च सपदिकस्य मनश्चिदाचनेरिष्टकचितासितुट्यकार्यताऽस्ति, असिंधारणासमर्थत्वात् सांपादिकग्नेः । अत एव, ‘एकमेकैकं एव तावान् यानसौ पूर्व” इत्यतिदेशोऽपि न संभवति । न वशकलीयमर्थं शतसहस्रमपि संभूय विधातुं शक्तेति । न च ‘हिरण्यगर्भः समवर्तताग्ने ? इति मन्त्रस्य वृत्त्यन्तराश्रयणेनैन्द्र|आरप्रकाशन इंध, ‘उस्करं वजिन- मासादयतीति वचनबलेन ठाकरस्य पृथ्धश्रताश्रयणेन वाजिनपात्रधारण इव, ‘परिधौ परौ नियुद्धीते ? ति वचनबल परिधेः पृथुत्रश्रयणेन पशुनियोजन इव, ‘२थघोषेण भाहेन्द्रस्य स्तोत्रमुपाकरोतीति वचनबूलेन रथघोषस्य स्वककल्पनेन उदातृप्रेरण इव सांपादिकानां केनाप्युपायेनम्निधारणसामर्थे संपादयितुं शक्यम् ; येनायमतिदेशो बिकसो वा स्यादिति चेत् - उच्यते । इष्टकचितोsनिम्नतरवेदि- वददयनीयधारणर्थतया न क्रवङ्गम्; अपि तु गोदोहनादिवत् वनाश्रितः पुरुषार्थः । ‘पशुकामश्चिन्वीते '6ि श्रवशत्। ॐ अभागिप्रतिषेधात् " इति सूत्रे दार्तिके तथोक्तवत् । ततश्च पूर्धानि कार्यस्य पशुफास्यतिदेशसंभवात् न कश्चि भवप्रकाशिक ( पूर्वविष स्प।धिकरणम् ३-३-२० ) ८४३ द्विरोधः । एवञ्च विद्यमयाग्निभिः सिद्धस्वफलस्येष्टकचिताग्नेः निवृत्तौ अन्यतः स्त्रकर्तव्योपकाराभमपश्यभन्ती उतरवेदिं प्राप्नोतीति, तया अलिधारणसिद्धिः । ग्रहः पत्रविशेष इति । “ अननु वा पूथिनया पात्रेिण । समुद्र रसया प्रजभयं मनोरुहं हृभिः इति मन्त्रशत् पृथिव्यादिकं पात्रादित्वेन भूयतव्यम् । ततश्च तादृझापात्रविशेषयुकग्रहणरूपसंस्कार इत्यर्थः । अझीआयजन्ते विशेषशब्दः। अथ व पात्रशब्दः संपादिकमात्रपरः । तेन विशिष्यत इति विशेषः । तद्विशिष्ट इत्यर्थः । त्रिवाक्ये विगतवाक्ये इति । यद्यपि दशमस्याहुः अविवामिभ्येत्र नमअथापि विविधघथरहिततया अविवाक्यमिति संज्ञितस्यैव विगतवधयत्वमदाय विवाक्यमित्यपि वक्तुं सुंशकस्रमभिप्रेत्य विभावय इति छेदो दर्शितः, न तु विद्यावय इति संज्ञाप्यस्तीति द्रष्टव्यम् । मनोनिष्पावेत्यत्र बहुत्रीहिः । मानसैः प्रहस्तोनlछत्रैर्मुक्तस्य मानसप्रयागस्येत्यर्थः । प्रहणं सोमरसस्य पात्रे ग्रहणम् , आस्रदल - स्थापनम् । प्रत्याहणे - होमानन्दतं हुनशेषस्याहरणम् । ननु सर्वत्र द्रव्ययागात्मकयागस्य मानसवत् कथमस्य विशिष्य मानसममित्याशङ्कय , यज्ञन्तिरे ग्रहणादीनां स्त्ररूपेण सर्वेऽपि मॉनमयागभ्यासङ्गभूतग्रहणासlदनतद्व्यादीनां मनोनिष्पाद्यमया । उपयोगित्वेन मानसर्वम् । तद्योगाश्च मानसंग्रहयानस्य विशिष्य मानसवं सिद्ध्यतीत्याहुः । मनोनिष्पाद्योपयोगित्वेनेति । मनोनिष्पावैस्समरसतह्रहणामादनादिभिरुपयोगो मनोनिष्पाद्योपयोगः, सोऽस्यास्तीति मनोनि५श्चोभयोगी, तत्स्वेनेत्यर्थः । केचित्तु, उमांशुपात्रे मानसं गूढ़ ती ? ति मनसग्रह्णस्याधारतया उपांशुपत्रस्य विहितस्वात्, स हि स्खरूपेण विद्यत इति अत्र स इयुपांशुपात्रात्मकग्रहविशेषः परामृश्यते । स हि स्वपेणास्तीति वदन्ति । विचैव तु निर्धारणाद्दर्शनाच्च ३-३-४६. प्रधानभूतं कर्म क्रियत इति । ‘थस्किञ्च यज्ञ’ इत्यत्र यज्ञशब्दः प्रयो वचनःन प्रथमयज्ञे प्रवृञ्ज्यादितिवन् । ततश्च यज्ञकमेत्यनेन प्रधानस्य परामृशों भविष्यति । अत यञ्च कर्मेति भेदनिर्देशे नानुपपत्तिरिति द्रष्टव्यम् । 1. न हि स्वरूपे विद्यत इति टोपE: ? ८४४ श्रीरङ्गरामानुजमुनि विरचिता। ॐयदि बलीयस्त्राच्च न अधः ३-३-४७. भाष्ये श्रुतिस्तावदिति । विद्याशब्दश्रुतिरेवेत्यर्थः । यद्यपीयमभिधात्री श्रुतिः; न वियोजिका । एकमरायैकपद ? विभ' कडूतीनां अन्यतमत्वाभावात् । तदुपए देकं वचक्यमिदभ, ‘विद्यया हैवैत एवंविद' इत। 'वद्यमद्वसंशुदितत्र विद्यारूपा एव मनश्चक्षदयः इत्युपपतौ, किमिति साधनवधाचिन्थमतृतीयायाः प्रयोजनस्त्रेन हेतुत्ररूपेक्लिष्टार्थाश्रयणम्? अत एव तस्याः छुनेः चिथ रू/क्रविश्वथे प्रमणी -रण मङ्गलम्। किञ्च ५ठंशतिरित्येष नृत् ' इ-नै वैवकारोपहतविधिशक्रस्य विद्यरूशेषिसंबन्यविधधकत्वमप्ययुतम् । तथा ‘एवंविदे चिन्वती' ति वाक्यवशेन विधभयक्रत्वन्वयो बोध्यते । एवंविच्छब्दस्य(ब्देन) विद्य%पक्रतुवशिष्टस्य परामर्श दियष्ययुक्तम्; तस्यैनसिद्धेः । विद्याविशिष्ट,राजर्शित्वसंभवे च चतुर्थाश्रुयैव शेषित्य प्रतीतेः वावयमभ्यविनियोग इत्ययुकेरिति चेन्न-स्वत एव विद्यारूपणमेषां विश्वाचित एवेत्यवधाणस्य मानसग्रहदिवत् क्रियान्वयन्छवर्तकस्येन क्रियान्यये व्यावृते, ‘ अनु बन्धादिभ्य इति सूत्रोक्तन्यायेन प्रहणादिभिश्च, ‘सोमाभवे पूतीकानभिषुणुयात्' ‘स यदि राजभ्यं वैश्यं व याजयेत् स yदि समें विभक्षयिषेत् न्यग्रोधस्तिभिनीशङ्करय ताः संपिष्य दक्षभ्युन्मृज्य तमनै भकं प्रपच्छेत्; न समम् ' इस्यादौ यागार्थद्वय संस्कारस्मकानिषत्रभक्षादिःशेन यागकथनवद्विरूपक्रनुकल्पनायअधश्यकचे , विद्योचित एवेश्यादिवाक्यमपि तत्परं भविष्यतीत्यभिप्रायात् । एवंविद इयत चतुर्या विविशिष्टपुरुषस्य शेषित्वप्रतीत्या विंश्चयाः शेषित्वाप्रतीत्या विद्यशेषिवधस्य बब अगम्यत्वोक्तिरध्युपपद्यते । सर्वभूतकर्तृकत्वेनेति । ननु विश्वरूपस्य इष्टकचितकर्याहवनीयधारणा- समर्थत्वात् इत्येव वृक्तुं शक्यम् ; सर्व भूतकर्तृकवद्युपन्यासो व्यर्थः । निव सर्वभूतककवद्यनुसन्धानस्य कादाचित्कय समुद्रध्यानादिव क्रियायामङ्गस्नं संभवश्येवति चेन्न -‘ किं सर्वभूतसंबन्धिमनोग्यापरस्य प्रतस्यान्यध्याधि8 नस्य स्थण्डिसन्निकार्यनिर्वर्तकत्वेन क्रियामयज्ञवनुप्रवेश उच्यते, उतयस्ताग्नेः। । प्रथमः; सार्वत्रिकस्य सर्व भूतकर्तुं तस्य मनोव्यापारस्य क्रतूपकारकवासंभवात् । में द्वितीयः अध्यस्ताग्नेरपि अभिधरणाक्षमस्वत् न क्रियान्वय’ स्यर्धकवात् अस्य भावप्रकाशिका (शरीरेभदाधिकरणम ३-३२१) ८४५ बावयस्य । अत्र । सर्वकालव्यापित्वेनेत्यस्य क्रत्वनुप्रवेशासंभव इत्यनेन चन्वयः; मनसाऽनुसंहितस्येत्यनेन च ! तताभ्यासाधिष्ठ|नक्रियाया अभ्यस्तामेश्व ने क्रियान्नवमिति प्रतिपादनाय सर्वत्र लकीरवञ्च धादानमिति मनध्यम् । विद्यमयः क्रतुरित । न च क्रियाभये परमितकालभगवदाराधने शुद्धसस्यमय नित्यद्रव्यत्वादिनाऽनुमहिःस्याङ्गखं दृष्टमिनि वाच्यम् -यक्षानुपो बलिरिति न्यायेन सर्वकार्यापित्रांपादिकाग्नेः ताञ्शक्रभवन्नवम्योचितत्वात् । ननु कवध्यासः केषु व्यापारेषु ? न तथावन्मनआदिव्यापारेषु । तेषमाप्नदृष्टिक्रोडीकृतानां तुवद्ध्या। क्रोडी करणासंभवात्; अन्येषां च व्यापाराणां क्रतुवायास धिष्ठानभूतानाममुषतत्वादिति चेत मनआदिकायापरिध्वेव केषुचिदसिदृष्टिः केषुचिद्यगीष्टरित्यक्ष्युपगमे बाधकाभावात् । न सामान्यादप्युपलब्धेर्नुयुधेन्न हि लोकापति: ३ ३४९ अग्रिसद्भाघतिदेशः - अग्निवद्भावप्रापकातिदेशः ॥ परेण च शब्दस्य ताद्वध्यं भूयशंवस्तुवन्धः ३३-५० . अयं लोको भूरिति पाठः । एष चितोऽग्निः-अयं लोकः पृथिवी । आप स्समुद्राः । अत्र कैश्चित् अइभान्नुर्नमिति परिचितीति विहिताग्निपरिषेचनजले समुद्रष्टिर्विधीयत इति व्याख्यातम् । तदप्यविरुद्धम् । लोकम्पृणेति । पृण प्रीणन इयसनददिकात् लोकं प्रीणतीयस्मन्नर्थे मूलविभुजादित्वा कप्रत्यये, लोकस्य प्रणे मै वक्तव्य इति मुमागमे रूपमि ति वैयाकरणैरुच्यते । तदप्य बिरुद्धमेव । इति पूर्ववकपाधिकरणम् । (२१) शरीरेभावाधिकरणम् । - --- एक आत्मनः शरीरे भावात् ३-३-५१. सबखियादिना खचितेति। सर्वविद्योपास्यविशेष्यस्वरूपचिन्ता प्राक् प्रवृत्ता सर्वविद्योपस्यविशेषणभूतेषसकस्त्ररूपचितप्रकारो विशोध्यत इति सङ्गतिरित्यर्थः । ८४६ श्रीरङ्गरामानुजमुनिविरचिता दीपमारयोरिति । यद्यपि भाष्यकृत्यनन्तरमेव दीपदाकृतिः- तथापि प्रन्थकाराणां चिकीर्षिकग्रन्थान्तरेषु वक्ष्यामरूणथुनमष्युक्ततया निर्देशोऽस्ति । अतो नयं दोषः । वस्तुन ( तस्)मायोपेयोपेतूणमेवोपासनादिरूस्वत् न विरोध इति द्रष्टव्यम् । तदुपयोगित्वेनाहेति । इदमुपलक्षणम् - प्रत्यगात्मनोऽनुसन्धेयस्वे सिद्धे हि किंरूप उपास्य इति चिताऽवतरेत् ; नान्यथा। । अतो विचारोपयर्थमेव आमेति तूपगच्छन्ति 'इते सूत्रोपादानम् । अत एवं वृतिद्वयोक्ताद्युपजीवनेनेति । वक्ष्यति । ‘ते यथायथोपात' इति । अत्र तत्रछब्दस्य परमास्वरूपप्रात् तं परमात्मानं यदुणविशिष्टमुपासत इत्यर्थः । ततश्च जीवगनापहतपापवादे : फलस्वरुपविशेषणत्वाभावात् न तत्र तस्कतुन्यायः इति पूर्वपक्षभिप्रायः । ‘यथ। यथोपामत ’ इत्यत्र यमकारविशिष्टमुपपत इति हि () तस्यर्थः । तत्र च ब्रह्म गुणानमिव ’ अपहतपाप्मत्वादिविशिष्टजीवरूपस्यापि प्रकरवमस्तीति अपहत पाप्मस्वादिविशिष्टस्वामतयोपासने सथैव फलं भवतीति स्वरमनोऽप्यपहतपाप्म स्वादिविशिष्टचैवानुसन्धानं सिद्धंधतीति सिद्धान्ताभिप्रायः। नन्वेवं सति तच्छब्दस्य विशेष्यस्वरूपप्रस्वेऽपि यथाशब्दक्रोडीकृनखा अहतपाप्मयादिविशिष्टस्यारम स्वरूपस्यानुसन्धाननिर्देः तच्छब्दस्य विशष्टपरामर्शित्वसाधनं विफलमिति चेत्-तस्य युक्ॐअरस्वात् । तच्छब्दो विशिष्टविषय इति भा? इति सिद्धान्तप्रस्थे चशब्दमध्या ह्य, इति च भाव इति योजनीयम् । अतो नानुपपत्तिः । ननु, “उपासितगुणादेर्या प्राप्तवध्यघाहित्याि । सा तक्रतुनयनःऋ नकारान्तरवर्जनम् " इत्युक्तरीत्या अपहृत पाप्मत्रद्यनुसन्धानमन्तरेणापि तत्प्राप्तिसंभवेम कथमवश्यानुसन्धेयम् । न च कर्तु स्वदिसांसारिकधर्मत्रतयाऽनुसन्धाने तक्रतुन्यायेने फळदशायामाणेि सांसाकिधर्मानुवृत्ति प्रसङ्ग इति यप्पम् - तावता कर्तृत्वाद्यनुसन्धानस्यायुक्तवेऽपि अपहतपाप्मवादि- विशिष्टोपासने नियामकामशदिति चेत् - सत्यम् । तथापि कर्तुञ्चनुसंधानस्य चिरकालानुवृत्तस्य निवृत्ते: तद्विरुद्धापहतपाप्मवादिरूपानुसन्धानमन्तरेणासंभवादि यत्र तावद्यत्। देहात्मविवेकः प्रसजेदिति । न चेष्टापत्तिः, तदर्थम-ययनानन्तरं शास्त्रान्तरश्रवणे प्रवृतप्रसंग इति भावः । खंयमेव शास्त्रप्रवृत्तीति । स्वया तथाऽनभ्युपगमात्; नित्यानित्यवस्तुविवेकस्य निश्चयस्य पूर्ववद्युत्स्त्रभ्युपगमादिति मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४२७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४२८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४२९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४३० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४३१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४३२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४३३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४३४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४३५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४३६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४३७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४३८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४३९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४४० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४४१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४४२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४४३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४४४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४४५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४४६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४४७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४४८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४४९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४५० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४५१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४५२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४५३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४५४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४५५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४५६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४५७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४५८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४५९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४६० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४६१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४६२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४६३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४६४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४६५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४६६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४६७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४६८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४६९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४७० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४७१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४७२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४७३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४७४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४७५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४७६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४७७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४७८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४७९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४८० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४८१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४८२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४८३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४८४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४८५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४८६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४८७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४८८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४८९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४९० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४९१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४९२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४९३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४९४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४९५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४९६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४९७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४९८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/४९९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/५०० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/५०१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/५०२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/५०३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/५०४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/५०५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/५०६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/५०७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/५०८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/५०९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/५१० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/५११ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/५१२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/५१३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/५१४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/५१५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/५१६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/५१७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/५१८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/५१९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/५२० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/५२१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/५२२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/५२३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/५२४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/५२५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/५२६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/५२७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/५२८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भावप्रकाशिका-भागः २.pdf/५३०

"https://sa.wikisource.org/w/index.php?title=भावप्रकाशिका-भागः_२&oldid=154949" इत्यस्माद् प्रतिप्राप्तम्