सामग्री पर जाएँ

अन्वेषणपरिणामाः

किं भवतः/भवत्याः आशयः एवमस्ति : काणे
दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
  • भैक्षालाभ इत्यर्थः । यमः--  यः कामत इच्छातोऽधिकं भोजनपर्याप्तितोऽधिकं यद्याहरेत्तदा स दोषेण पापेन युक्तो भवेदित्युत्तरार्धार्थः । कामत इत्युक्त्याऽकामतोऽधिकाहरणे...
    ७२२ B (५,४६४ शब्दाः) - ११:२४, १९ नवेम्बर् २०१९
  • स्वनखावलंबितपादपेन तेनर्क्षेण पुनः पादपमधिरुह्य स्वस्य ध्यानकाष्ठाभिधमुनित्वकथनपूर्वकं कामत ऋक्षरूपधा-रित्वमुक्त्वा भूपतये त्वमुन्मत्तो भवेति शापं प्रदाय सिहं प्रति...
    १२३ KB (३,५४६ शब्दाः) - १०:१३, १३ मे २०१६
  • न्यूनम् ।  भोजनकाले रजस्वलान्तरं दृष्ट्वा पुनर्भोजने त्वापस्तम्बः--  एतच्च कामत इति शूलपाणिः ।  भोजनकाले चण्डालदर्शने त्वत्रिः--  रजस्वलाया आशौचिस्पर्शे...
    ७६१ B (१२,११३ शब्दाः) - ११:०५, २८ मे २०२०
  • तान् न विवादयेत् । त्रिंशद्रात्रात्त्रिपक्षाद्द्वा तस्य हानिः प्रजायते" ॥ कामत इति शेषः । अकायतस्तु-- "आचारकरणे दिव्ये कृत्वोपस्थाननिर्णयम् । नोपस्थितो...
    ४५७ B (१३,४५० शब्दाः) - १२:१६, २२ एप्रिल् २०१९
  • प्रतिबद्धमोहाः नियतस्त्रीव्यामोहाः ॥५७|| कारणेनं । मन्युवशं प्रपन्नः तेन कारणेन | कामत | सखेलं सलीलं ॥ ५८–६० चारित्रं रक्षितं त्वया रतिक्रीडादौ । तव बुद्धिर्नास्ति...
    ४२५ B (८०,१४९ शब्दाः) - ०९:०३, ३१ जुलै २०१८
  • । अधिकारश्च जायाया एव सवर्णापूर्वशास्त्रविहितायामिति स्मरणात् । इतरासां कामत प्राप्तत्वात् ॥ 4 [भाष्यदर्शित विशेषविवरणं एवंविधव्यवस्थास्थलं फलं च] प्रक्रम...
    ३६० B (८१,९७८ शब्दाः) - ०६:२२, २१ डिसेम्बर् २०१९
  • अस्येदं साधनामित्येतावच्छात्रेण बोध्यते; यस्य तत्राभिलाषः, स तत्र प्रवर्तते कामत एव । अतो न नियोगस्य प्रवर्तकत्वसंभावनाऽपीत्यर्थः। सति कामे प्रवृत्तिरित्यन्वय...
    ३५९ B (४९,९११ शब्दाः) - ०९:१७, २४ डिसेम्बर् २०१९
  • वैकल्पिकः । अत्र तु प्रय।रात्राः कालः राजहदिङ्मुखःनयमश्चेति त्रिलोप। वस्तुतस्तु कामत एवानयवैलक्षण्यम । आकृष्यमणदिङ्मुखवस्याकर्षणमात्रे अवश्यकतय- स्तान्सरसिदत्वात्...
    ३७९ B (५०,६४१ शब्दाः) - ०६:००, २४ डिसेम्बर् २०१९
  • । खैरिण्यो दास्यश्च तावद्वर्णस्त्रिय एव ।–‘स्वैरिणी या पतिं हित्वा सवर्ण कामत श्रयेत् । वर्णानामानुलोम्येन दास्यं न प्रतिलोमतः ।।' इति मनुस्मरणात् । नच...
    ४०७ B (७२,१९७ शब्दाः) - ०४:२७, २३ डिसेम्बर् २०१९
  • “अृम्भ्रिणी वा वागात्मानं तुष्टाव” इत्यम्भ्रिणीवाक्यत्वस्योक्तत्वादित्यत आह कामत इति। अत्र हि “यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्”...
    १.४९ MB (४७,२३० शब्दाः) - १०:५१, ३१ डिसेम्बर् २०२२
  • निषिद्धेप्वपि स्वदारसुरतादिषु न प्रसज्येत नातिप्रसक्तिमत्यन्तसेवनात्मिकां कुर्यात् । कामत उपभोगार्थम् । अतिप्रसक्तिनिवृत्त्युपायमाह अतिप्रसक्तिमिति ॥...
    ३८७ B (४९,७०० शब्दाः) - ०९:०७, ११ मे २०१९
  • सशरीरत्वाशरीरत्वश्रुत्योर्विषयनियमोऽभिधीयत इत्ययमधिकोऽर्थः।अर्थान्तरमप्यधिकमाह- कामत इति।सङ्कल्पादेवानेकदेरस्वीकारे कदाचित्स्वपरिकल्पितदेहपरिग्रहः कदाचिच्च...
    ४३५ KB (१३,९४५ शब्दाः) - ११:३८, १७ जून् २०२४
  • । खैरिण्यो दास्यश्च तावद्वर्णस्त्रिय एव ।–‘स्वैरिणी या पतिं हित्वा सवर्ण कामत श्रयेत् । वर्णानामानुलोम्येन दास्यं न प्रतिलोमतः ।।' इति मनुस्मरणात् । नच...
    ३६० B (७२,१९३ शब्दाः) - ०४:३७, ८ आगस्ट् २०१८
  • खस्थाथ हिंसाफलभाजो भवन्त्येच, यथा-"श्येने- नाभिचरन्यजेत" इत्यत्राभिचारस्य कामत एव प्राप्तलाच्छये- अथातः खुड्डाकचतुष्पादमध्यायं व्याख्यास्यामः॥१॥ इति ह माह...
    ४०५ B (७९,५०५ शब्दाः) - ०९:०८, ११ मे २०१९
  • । अधिकारश्च जायाया एव सवर्णापूर्वशास्त्रविहितायामिति स्मरणात् । इतरासां कामत प्राप्तत्वात् ॥ 4 [भाष्यदर्शित विशेषविवरणं एवंविधव्यवस्थास्थलं फलं च] प्रक्रम...
    ३५४ B (८१,९८० शब्दाः) - ०७:३०, ९ आगस्ट् २०१८
  • विषमशिष्टः, पुं, दोषविशेषः । स च अनुचित- शासनरूपः । महद्वैषम्यम् । यथा, अत्र कामत एव चान्द्रायणतप्तकृच्छ्रयोर्विषमशिष्टत्वेन इच्छा- विकल्पासम्भवात् कामतश्चान्द्रायणं...
    २५१ KB (1 शब्दः) - १४:३८, ८ जनवरी २०१६
  • कार्षापणः । यथाशक्ति । उच्छिष्टस्य सूर्य्यादिदर्शनम् । आदिना नक्षत्रचन्द्रौ । कामत इदम् । एकोपवासः । ० ६ रक्तिकरजतम् । यथाशक्ति । तैलाभ्यक्तादिमूत्रोच्चारसमुत्सर्गः...
    ५८९ KB (१५७ शब्दाः) - १२:०४, ८ जनवरी २०१६
  • “उद्वर्त्तनमपस्नानं विण्मूत्रेरक्तमेव च । श्लेष्मनिष्ठ्यूतवान्तानि नाधितिष्ठेत्तु कामत” इति मनुः । अपस्पश त्रि० अपगतः स्पशोगूढ़चरोयतः । १ गूढ़चरशून्ये । “शब्दविद्येव...
    ३२२ KB (1 शब्दः) - ०१:२४, १८ मे २०२१
  • सप्तैतेऽन्त्यावसायिनः” इत्यङ्गिरसोक्तचाण्डादिषु च । “अन्त्यावसायिनामन्न- मश्नीयाद्यस्तु कामत” इति अङ्गिरःस्मृतिः । अन्त्याश्रम पुंन० कर्म्म० । चतुर्थाश्रमे भिक्षुरूपशेषाश्रमे...
    ३४७ KB (1 शब्दः) - ०१:२३, १८ मे २०२१
  • व्यवहार्य्यस्तु वचनादिह जायते” याज्ञ० वचनस्य प्रा० वि० व्याख्यानं मतभेदेन दर्शितं यथा “कामत इति अज्ञानकृतपापप्रायश्चित्तेन कामकृतपापाप- गमो न भवति । किन्तु व्यवहार्य्य...
    ३६९ KB (1 शब्दः) - १७:१६, १८ जून् २०२१
दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
"https://sa.wikisource.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्