मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता)

विकिस्रोतः तः
मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता)
[[लेखकः :|]]

॥ श्रीः॥

श्रीमत्कुल्लूकभट्टविरचितया

श्लोकानामकारादिकोशेन च समेता।

पणशीकरोपाह्नेन लक्ष्मणतनुजनुपा वासुदेवशर्मपणा

संशोधिता।

इयं च

(चतुर्थावृत्तिः)

मुम्बय्याख्यराजधान्या

तुकाराम जावजी इत्येतेषां कृते तेषामेव

यन्त्रालये बालकृष्ण रामचंद्र घाणेकर इत्यतेन

मुद्रयित्वा प्रकाशिता ।

शकाब्दाः १८३१, सनाब्दाः

मूल्यं


Q2:4X1,1,2


N09

॥ प्रस्तावः ॥

इह खलु जगति सर्वे मनुष्यप्रभृतयः स्थावरान्ता. प्रादुर्भवन्तो परिणममानास्ति- रोभवन्तश्चैकसूत्रनिगडिताः सन्तो वर्तन्तामितीय जगत्पालयितुरिच्छा दृश्यते आपाततस्तु तिर्यञ्च. स्थावरा ये चामीभ्यः प्रत्यञ्चो ब्राह्मणक्षत्राविट्दास्ते सर्वे भिन्नां भिन्नां सरणिमनुरुन्धाना व्यवहरन्ति, नह्येतावदपि तु प्रतिपिण्डं भिन्ना इति प्रतिभा- सन्ते स्थूलदृशां, एवमपि सूक्ष्मविचारणायामेकसूत्रनियन्त्रितन्वमेव मुसमन्जसं भवति । तद्यथा-ते ते जनिमन्तस्तादृशी तादृशी योनिमापन्नास्तत्तदाकाररूपपरिमाणशीला अवलोक्यन्ते । नहि कदाचित्केनचित्स्थावरो मानुषाकारादिभाग्दृष्टः । नवा मनुष्यस्ति- र्यग्धर्ममुगृहन्दृश्यते। तदेवं निपुण निरूप्यमाणे किमप्येक सूत्रमालम्बयन्निद जगत्स्वेषु स्वेष्वधिकारेषु नियत वर्तत इति स्थिरीभवति । तदेवाधिष्टानभूत सूत्र प्रति धर्म इत्याचक्षते मनुव्यामवसिष्ठादयः परमर्षयः । तथा 'धर्मे सर्व प्रतिष्ठितम्' इति ब्रुवन्व्यक्त सर्वशब्दवाच्यजगत्प्रतिष्ठाकारणं धर्म इत्याख्यापयति । सर्वशब्दवा- च्यस्य जगतोऽस्य विचित्रतरप्रपञ्चजालरचनायास्तद्भावे सत्त्वात्तदभावे चाभावा- युक्तमेवैतत् । पञ्चमवेदाभिख्यस्यातिगभीरस्य सर्वज्ञानाकरस्य भारतस्यापि तात्पर्यमिदमेवेति ज्ञातव्यम् । यथाहि 'न जातु कामान्न भयान्न लोभाद्धर्म त्यजेजीवितस्यापि हेतोः। धर्मों नित्यः सुखदुःखे त्वनित्ये ' इति भारतसावित्रीत्वेन वसन्ते पिक इव पञ्चम, मधुरं जेगीयते ततोऽवगच्छाम धर्मः परमं कारणमिति । भगवानपि 'खे स्वे कर्मण्यभिरतः संसिद्धि लभते नरः' इति कर्मशदेन धर्ममभिलपस्तदभिरतो निःश्रेयसं लभत इत्यर्जुनाय निकभक्तायोपदिदेश । अयमेवार्थः श्रुतिस्मृतीतिहासपुराणेष्वाहलाहत्योद्धोष्यत इति विपश्चिद्वरैः समीक्षणीयम् । तस्मात्पूर्वपूर्वार्जितधर्मेण तां तां दैवीं मानुषी वा नारकी वा प्रतिनियतस्त्रभावफलविचित्रां स्थिति सर्वो लभत इत्युपपद्यते । न ह्येतत्सर्वतन्त्रसिद्धमर्थमनभ्युपगम्यमानैलॊकस्थितिकारणमनुगतं सुवचं समजसं चोदाहर्तुं शक्यमिति तन्त्रनिपुणैविचक्षणवरेण्यः समीक्षणीयमित्यप्रासङ्गिकविस्तारभियोपरम्य प्रकृतग्रन्थप्रस्ताविकोपयोगि किंचिदुल्लिख्यते । (२) अथ धर्मः स्थितिहेतुरितिराद्धान्तिते को धर्म इति जिज्ञासापरिहाराय धर्मश व्दार्थो मीमासितव्यो भवति । तत्र 'चोदनालक्षणोऽर्थों धर्मः' इति भीमा सकाः । इदमिहानेनाधिकारिणा कर्तव्यमिति विधिविहितो यागादिर्धर्म इति तेषामा शयः। इमे च कमैव कत्रित्युद्धोपयन्ति । 'धर्माधर्मावदृष्टं स्यात्' इत्येषा तार्किक समयदिक् । 'अयं हि परमो धर्मों यद्योगेनात्मदर्शनम्' इति ब्रह्मज्ञानमपि धर्मशब्देन व्यपदिश्यते । 'आचारः परमो धर्मः' इति तु संप्रदायविद तदेतेषु सर्वेप्वपि पक्षेषु इष्टप्राप्यनिष्टपरिहारालौकिकोपायत्वं न व्यभिचरतीति इष्टप्रात्यनिएपरिहारालौकिकोपायो धर्मः इति सिद्धम् । तत्रैतादृशालौकिकमुपायं धर्ममजानानाः सर्वे जना अस्मिन्नतिभीपणेऽनाद्यनन्तागा घसंसारपारावारे मजनोन्मज्जनाच्या विह्वलीभवन्तीति सवीक्ष्य परमकारुणिकैः सर्वज्ञ पूर्वीचाबहवो धर्मग्रन्था अनायासेन तत्पारगमने नौकायमाना विनिर्ममिरे । सत्ता तेषु सम्यग्धर्मप्रतिपादकेषु, सर्वतः प्रमेयप्रवणत्वेनासंदिग्धार्थत्वेन च ज्येष्ठत्वेन च मानवधर्मानुशासनं मनुस्मृत्यपराभिधेय मौलिभूतमतिरमणीयतरं विलसतितमाम् यदतिप्राचीनो मानवसृष्टेः परमजनको भगवान्सुगृहीतनामा मनुः समुपदिदेश । पुरा किल मृणालधौतायतफणापत्याभोगपर्यॐ वरुणालयेऽधिशयानो भगवान्पुर णपुरुषः कालाख्यखशक्तिलब्धक्रियो लोकानपीतान्दृष्ट्वा लोकान्सृजामीतीक्षाचके।तर स्तस्यान्तःप्रविष्टः सूक्ष्मोऽर्थः कालानुगतेन रजोगुणेन नाभिदेशादुद्भूतः पद्मकोशोऽ. त् । तत्र खयमेव प्रविश्य नामरूपात्मना व्यक्तो बभूव, य स्वयंभुव विधातारं वदन्ति स च क्वापि लोकादर्शनेन संजातस्मयश्चतुर्दिक्षु विवृत्तनेत्रश्चत्वारिमुखानि लेभे। खयभूब्रह्मा, किमधिष्टान आसे; कथमिदमनन्यदजनालमगाधे सलिलनिधावि चकितमनास्तजनालनाडीभिरन्तः प्रविश्यापि चिराय तदाधारं नाविन्दत । तर Sलब्धकामो दूयमानचेतास्तत्प्रतिपत्त्यर्थ जितश्वासनिवृत्तसंकल्पः सन्भगवति पर पुरुष चेतोऽयुनक् । कालेन चान्तर्हृदयेऽवभातमपूर्वदृष्ट दिव्य पुरुष ददर्श । विसर भिमुखश्च तिसूक्षया तमभ्यष्टोत् । अवाङ्मनसगोचरं च तं परमं यावन्मनोय स्तुत्वा यदा खिन्नवद्विरराम तदा तदभिप्रेतमन्वीक्ष्य भूयोऽपि तपस्तप्त्वा यथा सर्गोयममावहेति तत्कश्मल शमयन्निव मेघगम्भीरया वाचाभिधाय खयमन्तर्दधे गवान् । ततः स्वयंभूः पितामह आत्मन्यात्मानमाविश्य दिव्यं वर्षशतं तप वा लोकान्कल्पय इत्यचिन्तयत् । अत्राक्षीचान्धतमसमोहमहामोहादीनि । तत पापीयसी सृष्टि दृष्ट्वात्मानमकृतार्थ मन्वानो भगवद्ध्यानपूतेन चेतसा सनकसनन्द दीनुत्सृज्य प्रजाः सृजतेति तानुवाच । ते च परमानन्दैकरसे रमानाथेऽन्वमोद प्रजाकामादीनच्छन् । अथ रुद्रं मरीच्यत्र्यङ्गिरसपुलस्त्यऋतुभृगुवसिष्ठदक्षनारदा वीर्यवत्तरान्विसृज्यापि तेभ्यः सर्गविस्तारमपश्यतो दैवमत्र प्रतिबन्धकमित्यवेट भगवतः खयंभुवो रूपं द्वेधाभूत् । ताभ्यां च रूपविभागाभ्यां मिथुन समपद्य यस्तत्र पुमान्स स्वायंभुवो मनुः, या च स्त्री सा शतरूपानाम्नी तस्य सहधर्मचारि सीत् । ताभ्या चाणीयसो बीजान्यग्रोध इव वंशवृक्षोऽवरीवृध्यत । तथाहि-६ रूपायां खायंभुवो मनुः प्रियव्रतोत्तानपादौ पुत्रो, आकूतिर्देवहूतिः प्रतिश्चेति प . पत्यान्यजीजनत् । तत्र प्रियव्रतो महाभागवतः श्रीमचरणारविन्दमकरन्दावेशित- स्वान्तोऽवगतपरमार्थतत्त्वोऽपि परमेष्ठिनो निदेशागृहाश्रममनुवर्तमानो विश्वकर्मणः प्रजापतेदुहितरं बर्हिप्मतीमुपयेमे । तस्यां चात्मसमान्दशाग्निनान्नः पुत्रान् , ऊर्ज- खतीं च कन्यां भावयाम्बभूव । अस्यान्वये च साम्योपशमवैराग्यैश्वर्यादिविभूतिभिी- जन्तः प्रथितपुण्यकीर्तयो नाभ्वृषभदेवभरतादयो राजानः समभवन् । उत्तानपाद- म्तु सुनीत्यां भार्यायां पुण्यश्लोकं ध्रुव ससर्ज । योऽसौ राजन्यबालको मधुवने भगवन्त नीर्थपदं समपद्यत । अथ प्रजाः मृजेति ब्रह्मणोदितः कर्दमश्चिराय तपस्तप्त्वा वर्ति- तलोकतन्त्र हरि संप्रपेदे । भगवता च ब्रह्मावर्तक्षेत्रेऽधिवसतः सम्राण्मनोः कन्या- मुद्हेत्याज्ञप्तस्तां देवहूतिमुपयेमे । तस्यां च कलादयो नव सत्तमाः कन्याः, भगवद- वतारं प्रकृतिपरमपुरुषसंख्यानप्रवर्तकं कपिलमहामुनि च भावयामास । अस्य दौहित्रान्वये दत्तदुर्वांसःकुबेररावणबिभीषणमार्कण्डादयो बलवीर्यादिप्रथितयश- मोऽभूवन् । द्वितीयामाकूति रुचये प्रादात् । स च तस्यां मिथुनमजीजनत् । तत्र यः पुमान्स यज्ञरूपो विष्णुः या च स्त्री सा तस्य पत्नी दक्षिणानाम्नी बभूव । स च तस्यां द्वादशात्मजाजनयामास । तृतीयां कन्यां प्रसूति ब्रह्मपुत्राय दक्षाय प्रादात् । स च तस्यां षोडश दुहितः ससर्ज । अस्य दौहित्रान्वये नरनारायणावृपी जज्ञाते । मोऽय मनोर्जातत्वान्मानवः प्रपञ्चोऽहरहर्वर्विष्णुर्दृश्यते । ततः 'यद्वै किंच मनुरवदत्तभेषजम्' इति श्रुतिभिर्जेगीयमानो मनुः सप्रजः सभार्यो ब्रह्मावर्तक्षेत्रे बहिष्मत्यां कुशकाशासन आसीनः मस्त्रीभिः सुरगायकैः संगी- यमानसन्कीर्ति , अनुबद्धेन हृदा यज्ञपुरुषं यजन् , हरेः कथाः शृण्वन् , स्ववंशप्रति- छासंस्थापनार्थ भृग्वादिभ्यो महर्षिभ्यो धर्मतत्त्वान्यनुशासन् , एकसप्ततियुगानि याव- सप्तद्वीपां वसुधरां, हृदि प्राण इवागौप्सीत् । भृगुरपि शिष्यप्रशिष्याध्यापनप्रवचना- दिना मानवानि धर्मतत्त्वान्याप्याययामास । तत्प्रतिपादकग्रन्थ एव मनुस्मृतिरिति व्यवलियते। अस्मिन्नादितो जगदुत्पत्युपन्यासपूर्वक दिनरात्रार्धमासमाससंवत्सरान्ता ब्राह्ममुहूर्तत आसुप्तेः परिसमापनीया नित्यनैमित्तिककाम्याचारपद्धतयः, चातुराश्र- म्यस्य चातुर्वर्ण्यस्य चानुष्ठेयाः क्रियाः 'सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । संपश्यन्नात्मयाजी वै स्वाराज्यमधिगच्छति' इति परमं ब्रह्मपुरुषतत्त्व चोपदिष्ट, यदन्वतिष्ठन्त इह धर्माविरोधतो भोगान्भुञ्जन्तः परत्र ब्रह्मलो- के महीयेरन् । अस्य मेधातिथिगोविन्दराजादिप्रणीता बह्वयष्टीका वर्तन्ते (बडोदापुर्या मुद्रिताः) तथापि प्रकरणशाब्दन्यायतत्त्वालोचनसरलपदपदार्थप्रतिपादनादिगुणगण- गरिम्णेय बुळूकभट्टकृतटीकैव विदुषः प्रमोदमावहति । मानवेऽस्मिन्नतिमहनीयधर्मग्रन्थे प्रथममुद्रणावसरे प्राथमिकत्वाद्धेतोर्जातान्यसं- गतपदरचनापदवाक्यरचनाब्रह्ममीमांसासूत्रविपर्यासमन्त्रापपाठेत्यादीन्यशुद्धानि परि- माय, पादशः श्लोकानुक्रमणिकां चाद्ययावत्वापि दृगगोचरासुपनिव'य, विषया

(४)

नुक्रममपि संगृह्य महतायासेन सपरिष्कारं सावधानं च संशोध्य धार्मिकविपश्चितामुपायनीकृतोयं ग्रन्थः । एवमपि यत्र क्वचिदस्मादृशाल्पप्रज्ञजनाल्पदृष्टिमतिदोषसुलभसंभवा मुद्रकदोषसंभवा वा अशुद्धयो दृक्पथमापतेयुश्चेद्विदुषां तहिं स्खलनकशीलत्वं मानवीयज्ञानस्य परिभावयन्तो धीमन्तः क्षम्येरनिति बाढं विश्वसिति नश्चेतः । इदमेकं च विज्ञापनीयमास्ते यदेवं महतायासेन शोधिता, सौलभ्येन लाभार्थ चाल्पमूल्या, वैदिकधमैकप्रतिपादिका चेयं मनुस्मृतिश्चिरं स्मारयतु वेदप्रणिहितं धर्म, कालत्रयं च विलसतु धार्मिकानां हृदये कादम्बिन्यामिव सौदामिनी, वितरतु च नैःश्रेयसं तदभिलाषुकाणां, वर्धयतु च धर्मग्रन्थानुवचनरुचिमार्याणाम् । तेन च तत्रभवतो ग्रन्थनिर्मातुरस्मदीयाल्पश्रमस्यापि साफल्यं भवत्विति विज्ञाप्य श्रुतिस्मृतिजनयेतुर्भगवतो धर्मरूपस्य स्वयंज्योतिषः प्रसादादेतत्सफलं भवत्विति तमाराधयावेति शिवम् ।

                                      वासुदेव-रामचंद्रशर्माणौ.

मनुसंहितास्थविषयानुक्रमः। प्रथमोऽध्यायः। श्लोकाः पृष्ठम् । लोकाः पृष्टम् 9 ४८ ८ ९ ... ७ que -- ... । २४ प्रकरणम् प्रकरणम् मनु प्रति मुनीनां धर्मप्रश्न १ वनस्पतिवृक्षभेदः तान् प्रति मनोरुत्तरम् ३। गुच्छगुल्मादयः जगदुत्पत्तिकथनम् ४ एवं मृष्ट्वा ब्रह्मणोऽन्तर्धानम् ५१ १५ जलसृष्टिक्रमः ५ महाप्रलयस्थितिः ब्रह्मोत्पत्तिः जीवस्योन्क्रमणम् नारायणशब्दार्थकथनम् १० जीवस्य देहान्तरग्रहणम् ब्रह्मस्वरूपकथनम् जाग्रत्स्वप्नाभ्यां ब्रह्मा सर्व स्वर्गभूम्यादिसृष्टिः १३ मृजति महदादिक्रमेण जगदुत्पत्तिः १४ एतच्छास्त्रप्रचारमाह ... देवगणादिमृष्टिः २२ भृगुरेतच्छास्त्र युष्माक वेदत्रयमृष्टिः कथयिष्यति कालादिसृष्टिः १० भृगुस्तान्मुनीनुवाच कामक्रोधादिमृष्टिः २५ ११ मन्वन्तरकथनम् धर्माधर्मविवेकः ... ११ ' अहोरात्रमानादिकथनम् सूक्ष्मस्थूलाद्युत्पत्तिः ११ पित्र्याहोरात्रकथनम् .. कर्मसापेक्षामृष्टिः ११ दैवाहोरात्रकथनम् ब्राह्मणादिवर्णसृष्टिः ३१ १२ चतुर्युगप्रमाणम् ६९ १९ स्त्रीपुरुषस्मृष्टिः ३२ १२ दैवयुगप्रमाणम् मनोरुत्पत्तिः ३३ १२ ब्राह्माहोरात्रप्रमाणम् मरीच्याद्युत्पत्तिः ३४ १२ ब्रह्मणः सृष्टयर्थ मनोनियो- अक्षगन्धर्वाद्युत्पत्तिः १३ जनम् २० मेघादिसृष्टिः १३ मनस आकाशप्रादुर्भावः ७५ २० पशुपक्ष्यादिसृष्टिः १३ आकाशाद्वायुप्रादुर्भावः कृमिकीटाद्युत्पत्तिः १३ वायोस्तेज:प्रादुर्भावः जरायुजगणना ४३ १४ तेजसो जलं जलात्पृथ्वी अण्डजादयः १४ मन्वन्तरप्रमाणम् स्वेदजादयः ४५ १४ सये चतुष्पाद्धर्मः उद्भिज्जादयः ४६ १४ अन्ययुगेधर्मस्य पादपादहानिः८२ २१ १८ ... ... My ... २० ... ४० ... ४४ ... मनुस्मृतिः । श्लोकाः पृष्ठम् लोकाः धम् ८८ ८९ ९० ... PY 9 7 ... प्रकरणम् प्रकरणम् युगेयुग आयुःप्रमाणम् २२ मध्यदेशमाह २१ युगेयुग धर्मबैलक्षण्यम् ८५ २२ आर्यावर्तमाह ब्राह्मणस्य कर्माह २२ यज्ञियदेशमाह क्षत्रियकर्माह २३ वर्णधर्मादिकमाह २. वैश्यकर्माह २३ द्विजानां वैदिकमन्त्रैर्गभी- शूदकर्माह ९१ २३ धानादिक कार्यम् ... २६ ब्राह्मणस्य श्रेष्ठत्वम् ९२ २३ गर्भाधानादेः पापक्षयहेतु- ब्राह्मणेषु ब्रह्मवेदिनः श्रेष्ठाः ९७ त्वमाह ३४ एतच्छास्त्रं ब्राह्मणेनाध्येतव्यम् १०३ २५ स्वाध्यायादेर्मोक्षहेतुत्वमाह २८ ३४ एतच्छास्त्राध्ययनफलम् १०४ २५ जातकर्माह आंचारो धर्मप्रधानः १०८ नामकरणमाह ग्रन्थार्थानुक्रमणिका १११ | स्त्रीणां नामकरणमाह द्वितीयोऽध्यायः। निष्कमणान्नप्राशने चूडाकरणम् धर्मसामान्यलक्षणम् २८ उपनयनम् ३६ कामात्मतानिषेधः उपनयनकालविचारः त्रतादयः संकल्पजाः ३ २९ व्रात्याः अकामस्य न कापि किया २९ कृष्णाजिनादिधारणम् . धर्मप्रमाणान्याह ३० मौड्यादिधारणम् ४२ ३७ धर्मस्य वेदमूलतामाह ३० मौज्यलाभे कुशादिमे- भुतिस्मृत्युदितधर्मोऽनुष्ठेयः ३१ श्रुतिस्मृत्योः परिचयः उपवीतमाह नास्तिकनिन्दा ११ ३१ अथ दण्डाः ४५ चतुर्था धर्मप्रमाणमाह . १२ अथ भिक्षा ४९ श्रुतिस्मृत्योर्विरोधे श्रुति- प्राङ्मुखादिकाम्यभोजनफलम् ५२ लवती १३ ३१ भोजनादावन्ते चाचमनम् ५३ ३९ श्रुतिद्वैधे उभय प्रमाणम् ३० श्रद्धयान भुजीत श्रुतिद्वैधे दृष्टान्तमाह १५ ३२ अश्रद्धया भोजनं निषिद्धम् ५५ दशकर्मोपेतस्यात्राधिकारः १६ ३२ भोजने नियमाः धर्मानुष्ठानयोग्यदेशकथनम् १७ ३२ अतिभोजननिषेधः ब्रह्मावर्तदेशीयः सदाचारः १८ ३३ ब्राह्मादितीर्थेनाचमनं न कुरुक्षेत्रादिब्रह्मर्षिदेशानाह १९ पितृतीर्थेन नद्देशीयब्राह्मणादाचार ब्राह्मादितीर्थान्याह शिक्षेत् ३३ / आचमन विधिः ६ ४ ... ७ ... ९ खला कार्या 83 ७ १० ४४ an १४ ४० ... ... १७ ४० .. on the ४० o द्वितीयोऽध्यायः। ३ लोकाः टम ... ... ४४ ४४ ४४ ४४ ... प्रकरणम् श्लोकाः पृष्टम् प्रकरणम् सव्यापसव्यनाह ४२ संध्यात्रयवन्दनम् १०१ विनष्टे पूर्वदण्डादौ द्वितीया- संध्याहीनः शुत्रवत् दिग्रहणम् ६४ ४२ वेदपाठाशात्तो सावित्रीमा- केशान्ताख्यसंस्कारः त्रजपः स्त्रीणां संस्काराद्यमन्त्रकम् ४२ नित्यकर्मादौ नानध्यायः १०५ स्त्रीणां वैवाहिकविधिवैदि- जपयज्ञफलम् कमन्त्रैरेव ६७ ४२ समावर्तनान्त होमादि क- उपनीतस्य कर्माह तव्यम ४३ वेदाध्ययनविधिमाह कीदृशः शिष्योऽध्याप्य इ- ४३ त्याह गुरुवन्दनविधिः गुरोराज्ञयाऽध्ययनविरामौ ७३ अपृष्टो वेद न ब्रूयात ४४ ११० निषेधातिकमे दोपः १११ अध्ययनादावन्ते च प्रणवः ७४ असच्छिष्याय विद्या न प्रणायामः वक्तव्या प्रणवाद्युत्पत्तिः सच्छिप्याय वक्तव्या ११७ सावित्र्युत्पत्तिः अध्ययनं विना वेदग्रहण- सावित्रीजपफलम् निषेधः सावित्रीजपाकरणे प्रायश्चित्तं ८० अध्यापकानां मान्यत्वमाह ११५ प्रणवव्याहृतिसावित्री- अविदिताचरणनिन्दा प्रशंसा ८१ गुरोरभिवादनादौ प्रणवप्रशसा ४६ वृद्धाभिवादन मानसजपस्याधिक्यम् . ८५ ४६ इन्द्रियसंयमः ४६ अभिवादनफलम् अभिवादन विधिः १२२ एकादशेन्द्रियाणि प्रत्यभिवादने इन्द्रियसंयमेन सिद्धिर्न तु भोगैः ४७ प्रत्यभिवादनाज्ञाने दोप विषयोपेक्षकः श्रेष्ठः कुशलप्रश्नादो ९४ इन्द्रियसंयमोपायमाह ४८ दीक्षितादेनीमग्रहणनिषेधः १२८ कामासक्तस्य यागादयो न परस्त्यादे मग्रहणनिपेषः १२९ फलदाः ४८ कनिष्टमातुलादिवन्दननिषेधः१३० ५५ जितेन्द्रियखरूपमाह ९८ ४८ मातृवत्रादयो गुरुस्त्रीव- एकेन्द्रियासंयमोऽपि नि- त्पूज्याः १३१ वाय- ४८ भ्रातृभार्याद्यभिवादने इन्द्रियसंघमस्य पुरुषार्थहे- ज्येष्ठभगिन्याद्यभिवादने १३३ तुत्वम् ... १०० ४९ पौरसख्यादौ ४५ ४५ ८४ ... ८८ ... ... su 38 ... मनुस्मृतिः। श्लोकाः पृष्ठम्: श्लोकाः पृष्ट १८३ ६४ ... ६५ ... प्रकरणम् प्रकरणम् दशवर्षोऽपि ब्राह्मणः क्षत्रि- गोदानादौ नव्यदण्डादयः १७४ यादिभिः पितेव वन्द्यः १३५ ५६ एते नियमा अनुष्टेयाः १७५ वित्तादीनि मान्यत्वकार- नित्यस्नानतर्पणहोमादि कानि ५६ ब्रह्मचारिणो नियमाः ग्थालढादेः पन्था देयः १३८ ५६ कामाद्रेतःपातनिवः १८० नातकस्य पन्था राजापि देयः१३९ ५६ स्वप्ने रेतःपाते १८१ अथाचार्यः १४० ५७ आचार्यार्थ जलकुशाद्याह- अथोपाध्यायः १४१ ५७ रणम् १८२ अथ गुरुः वेदयज्ञोपेतगृहाद्भिक्षा क- अश्यात्विक १४३ तव्या अध्यापकप्रशसा १४४ ५७ गुरुकुलादिभिक्षायाम् १८४ मात्रादीनामुत्कर्षः १४५ अभिशस्तभिक्षानिषेध.. १८५ आचार्यस्य श्रेष्टत्वम् १४६ ५८ सायप्रातर्होमसमिधः बालोऽप्याचार्यः पितेव होमाचकरणे १८७ अत्र दृष्टान्तमाह ५९ एकगृहभिक्षानिषेधः १८८ वर्णक्रमेण ज्ञानादिना ज्य- निमन्त्रितस्येकानभोजन १८९ ष्ठ्यम् ५९ क्षत्रियवैश्ययोनैंकान्नभोज- मूर्खनिन्दा १५७ नम् १९० शिष्याय मधुरा वाणी प्र- अध्ययने गुरुहिते च यत्न योक्तव्या कुर्यात् १९१ नरस्य वाङ्मनःसंयममाह १६० गुर्वाज्ञाकारित्वमाह १९२ परदोहादिनिषेधः १६१ ६० गुरौ सुप्ते शयनादि १९४ परेणावमाने कृतेऽपि क्षमा गुर्वाज्ञाकरणप्रकारः १९५ कार्या १६२ ६० गुरुसमीपे चाञ्चल्यनिपेध. १९८ अवमन्तुर्दोपः गुरोर्नामग्रहणादिक न कार्यम् १९९ अनेन विधिना वेदोऽध्ये- गुरुनिन्दाश्रवणनिषेध. ६१ गुरुपरिवादकरणफलम् ... २०१ वेदाभ्यासस्य श्रेष्ठत्वम्... १६६ ६१ समीपं गत्वा गुरु पूजयेत् २०२ वेदाभ्यासतुतिः १६७ ६१ गुर्वादिपरोक्षे न किंचिक- वेदमनधील वेदाज्ञान्यवि- थयेत् द्याध्ययननिषेधः १६८ ६२ यानादौ गुरुणा सहोपवे- द्विजत्वनिरूपणार्थमाह .. १६९ शने अनुपनीतस्यानधिकारः १७१ ६२ परमगुरौ गुरुवद्वृत्तिः कृतोपनयनस्य वेदाध्ययनम् १७३ ६३ विद्यागुरुविषये ... ... - .. ६६ ६७ २०० तव्यः c ... ... २०४ ... तृतीयोऽध्यायः।

.

श्लोकाः पृष्ठम् लोकाः पृष्टम् ७८ ८ ... सवर्णा स्त्री प्रशस्ता ... २१८ ... ... प्रकरणम् प्रकरणम् गुरुपुत्र विषये २०७ ६८ कृतसमावर्तनो विवाहं कुर्यात् ४ गुरुस्त्रीविषये २१० ६९ असपिण्डाद्या विवाह्या ५ स्त्रीखभावकथनम् २१३ ६९ विवाहे निन्दितकुलानि ६ मात्रादिभिरेकान्तबासनि- कन्यादोषाः ७८ षेधः २१५ ६९ कन्यालक्षणम् १० युवतीगुरुस्त्रीवन्दने २१६ ७० | पुत्रिकाविवाहनिन्दा ७९ गुरुशुश्रूषाफलम् १२ ब्रह्मचारिण: प्रकारत्रयमाह २१९ चातुर्वर्ण्यस्य भार्यापरिग्रह. १३ ७९ सूर्योदयास्तकालखापे २२० ब्राह्मणक्षत्रयोः शूद्रास्त्रीनि- संध्योपासनमवश्य कार्यम् २२२ षेधः ज्यादेः श्रेय.करणे २२३ ७१ हीनजातिविवाहनिषेधः त्रिवर्गमाह २२४ ७१ शूद्राविवाहविषये पित्राचार्यादयो नावमन्तव्याः२२५ ७१ अष्टौ विवाहप्रकाराः तेषां शुश्रूषाकरणादौ २२८ ७२ वर्णानां धर्म्यविवाहानाह २२ तेषामनादरनिन्दा २३४ ७३ पैशाचासुरविवाहनिन्दा नानादिशुश्रूषायाः प्राधान्यम् २३५ ७३ ब्राह्मविवाहलक्षणम् नीचादेरपि विद्यादिग्रहणम् २३८ ७३ दैवविवाहलक्षणम् २८ आपदि क्षत्रियादेरप्यध्ये- आर्ष विवाहलक्षणम् तव्यं तेषां पादप्रक्षाल- प्राजापत्यविवाहलक्षणम् नादि न कार्यम् ३४१ ७४ आसुरविवाहलक्षणम् ३१ अत्रियादिगुरावतिवासनि- गान्धर्व विवाहलक्षणम् षेधः २४२ राक्षसविवाहलक्षणम् पैशाचविवाहलक्षणम् ३४ ८३ बावज्जीव गुरुशुश्रूषणे० २४३ गुरुदक्षिणादौ २४५ ७५ उदकदानाद्राह्मणस्य वि- वाहः आचार्ये मृते तत्पुत्रादिसे- ब्राह्मादिविवाहफलम् वनम् २४७ ब्राह्मादिविवाहे सुप्रजोत्पत्तिः ३९ यावज्जीवं गुरुकुलसेवा- निन्दितविवाहे निन्दितप्र- फलम् २४९ ७६ जोत्पत्तिः तृतीयोऽध्यायः। सवर्णाविवाहविधिः ब्रह्मचर्यावधि ७६ असवर्णाविवाहविधिः दारोपगमने ४५ गृहस्थाश्रमवासमाह गृहीतवेदस्य पित्रादिभिः ऋतुकालावधिः पूजनम् ७७ । दारोपगमे निन्दितकालाः ... ७४ ... ... ८४ ४१ ... १ मनुस्मृतिः। ६ श्लोकाः पृष्ठम् श्लोकाः पृष्ठम ४८ ८७ १०४ ५५ . 0 ... ९० प्रकरणम् प्रकरणम् युग्मतिथौ पुत्रोत्यत्तिः ८६ अपात्रदानमफलम् ९७ बीपुनपुंसकोत्पत्ती हेतुमाह ४९ ८७ सत्पात्रे दानफलम् बानप्रस्थस्यापि ऋतुगमनमाह५० ८७ अतिथिसत्कारे ९९ 'कन्याविक्रये दोषः ८७ अतिथ्यनर्चननिन्दा स्त्रीधनग्रहणे दोषः ८७ प्रियवचनजलासनदानादौ १०१ बरादल्पमपि न ग्राह्यम् अतिथिलक्षणमाह १०२ ९७ कन्यायै धनदानमाह ८८ परपाकरुचित्वनिषेधः... ९७ वस्त्रालंकारादिना कन्या नातिथिः प्रत्याख्यातव्यः ९७ भूषयितव्या ८८ अतिथिमभोजयित्वा स्वय कन्यादिपूजनापूजनफलम् न भोक्तव्यम् उत्सवेषु विशेषतः पूज्याः ५९ ८९ बहुध्वतिथिषु यथायोग्यं दम्पत्योः संतोषफलम् ८९ परिचर्या . १०७ स्त्रियोऽलंकरणादिदानादाने ६१ ८९ अतिथ्यर्थ पुनः पाके न कुलापकर्षकर्माणि बलिकर्म १०८ कुलोत्कर्षकर्माह ६६ ९० भोजनार्थ कुलगोत्रकथन- पञ्चमहायज्ञानुष्ठानमाह ६७ निषेधः १०९ वसूना ब्राह्मणस्य क्षत्रियादयो ना- पञ्चयज्ञानुष्ठानं नित्य कर्त- तिथयः ११० व्यम् ९१ पश्चात् क्षत्रियादीन भोज- सञ्चयज्ञानाह ९१ येत् १११ पञ्चयज्ञाकरणनिन्दा ९१ सख्यादीनपि सत्कृत्य भो- पञ्चयज्ञानां नामान्तराण्याह ७३ ९१ जयेत् ११३ अगक्तौ ब्रह्मयज्ञहोमौ क- प्रथमं गर्भिण्यादयो भोज- तव्यो ७५ ९२ नीयाः ११४ होमादृष्टयाद्युत्पत्तिः ९२ गृहस्थस्य प्रथमं भोज- हस्थाश्रमप्रशसा ९२ ननिषेधः ११५ ऋप्याद्यर्चनमवश्य कर्तव्यम् ८० ९३ दम्पत्योः सर्वशेपेण भोजनम् ११६ ९५ नित्यश्राद्धमाह ८२ ९३ आत्मार्थपाकनिषेधः ११८ ९ पित्रर्थब्राह्मणभोजने ८३ ९३ गृहागतराजादिपूजामाह बलिविश्वेदेवकर्माह ९३ | राजस्नातकयोः पूजासंको- वलिविश्वेदेवफलमाह चमाह १२० १०. भिक्षादानम् ९५ स्त्रियाऽमन्त्रक बलिहरण भिक्षादानफलम् ९५ कार्यम् १२१ १० सत्कृत्य भिक्षादिदानम्... ९६ ९६ | अमावास्यायां पार्वणम् १२३ १० ९० ... ... ७१ ७७ so ... ... ९४ ... C. तृतीयोऽध्यायः। श्लोकाः पृष्ठम् श्लोकाः पृष्टम् ... . प्रकरणम् प्रकरणम् मांसेन श्राद्ध कर्तव्यम् ... १२३ १०० अन्धाद्यसंनिहिते ब्राह्मण- पार्वणादौ भोजनीयब्राह्म- भोजनम् १७७ १११ णसंख्या १२५ १०१ शूद्रयाजकनिषेधः १७८ १११ ब्राह्मणविस्तारं न कुर्यात् १२६ १०१ शूद्रयाजकप्रतिग्रहनिषेधः १७९ ११२ पार्वणस्यावश्यकर्माणि .. १२७ १०२ सोमविक्रयादिभोजनदाने- देवपित्रनानि श्रोत्रियाय दे- ऽनिष्टफलम् १८० ११२ यानि १२८ १०२ | पतिपावनानाह... १८३ ११२ श्रोत्रिय प्रशसा १२९ १०२ / ब्राह्मणनिमन्त्रणे १८७ ११३ अमन्त्रब्राह्मणनिषेधः १३३ १०३ निमन्त्रितस्य नियमाः १८८ ११३ ज्ञाननिष्ठादिषु कव्यादिदा- निमन्त्रण स्वीकृत्याभोजने नम्... १३५ १०३ दोषः १९० ११४ श्रोत्रियस्य पुत्रस्य प्रा० १३६ १०३ निमन्त्रितस्य स्त्रीगमने १९१ ११४ श्राद्धे मित्रादिभोजननिषेधः १३८ १०४ क्रोधादिक भोक्रा का च अविदुषे श्राद्धदानमफलम् १४२ १०५ न कार्यम् १९२ ११४ विदुषे दक्षिणादान फलदम् १४३ १०५ पितृगणोत्पत्तिः... १९३ ११४ विद्वद्वाह्मणाभावे मित्र भो- पतॄणा राजत पात्रं प्र० २०२ ११६ १४४ १०५ देवकार्यात्पितृकार्य विशिष्टम् २०३ ११६ वेदपारगादीन् यत्नेन भोज- दैवकार्यस्य पितृकार्याजत्वम्२०४ ११६ १४५ १०५ दैवाद्यन्तं पितृकार्यम् २०५ ११६ मातामहादीनपि श्राद्धे भो- श्राद्धदेशाः २०६ ११६ जयेत् १४८ १०६ निमन्त्रितानामासनादिदा. ब्राह्मणपरीक्षणे ... १४९ १०६ नम् ... स्तेनपतितादयो निषिद्धाः १५० १०६ गन्धपुप्पादिना तेपामर्च० २०९ ११७ श्राद्धे निषिद्धब्राह्मणाः . १५१ १०६ तैरनुज्ञातो होमं कुर्यात्... २१० ११७ अभ्ययनशून्यब्राह्मणनिन्दा १६८ ११० अन्यभावे विप्रस्य पाणौ अपाङ्कथे दाने निषिद्धफलम् १६९ ११० होमः २१२ ११७ परिवेत्रादिलक्षणमाह १७१ ११० अपसव्येन अग्नौकरणादि २१४ ११८ परिवेदनसंबन्धिनां फल- पिण्डदानादिविधिः २१५ ११८ माह १७२ ११० कुशमूले करावघर्षणम्... २१६ ११८ दिधिषूपतिलक्षणमाह १७३ ११० ऋतुनमस्कारादि २१७ ११८ कुण्डगोलकावाह १७४ १११. प्रत्यवनेजनादि .. २१८ ११८ तयोर्दाननिषेधः १७५ १११ | पित्रादिब्राह्मणादीन्भोजयेत् २१९ ११९ स्तेनादिर्यधा न पश्यति तथा जीवति पितरि पितामहा- ब्राह्मणभोजनं कार्यम् १७६ १११ दिपार्वणम् .. २२० ११९ जयेन शत्रुम् येत् ... ... ... ... ... मनुस्मृतिः। श्लोकाः पृष्ठम् श्लोकाः पृष्टम् ... प्रकरणम् प्रकरणम् मृते पितरि जीवति पिता- स्वधास्त्विति ते युः २५२ १२४ महे पार्वणम् २२१ ११९ शेपान तदनुज्ञातो विनि- पित्रादिब्राह्मणभोजन विविः २२३ ११९ युजीत २५३ १२४ परिवेषणविधिः २२४ ११९ एकोद्दिष्टादिविधिमाह २५४ १२४ व्यन्जनादिदाने अपराह्नादयः २५५ १२५ रोदनक्रोधादिक न कार्यम् २२९ १२० श्राद्धविहितान्नादयः २५७ १२५ विप्रेप्सितव्यञ्जनादिदानम् २३१ १२१ ब्राह्मणान्विसृज्य वरप्रार्थ- वेदादीन्ब्राह्मणाय श्रावयेत् २३२ १२१ नम् २५८ १२५ ब्राह्मणान्परितोषयेत् २३३ १२१ पिण्डान् गवादिभ्यो दद्यात् २६० १२६ दौहित्रं श्रद्धे यत्नतो भो- मुतार्थिन्या स्त्रिया पिताम- जयेत् २३४ १२१ हपिण्डो भक्षणीयः... २६२ १२६ दौहित्र तिलकुतपादयः प्र. ततो ज्ञात्यादीन् भोजयेत् २६४ १२६ शस्ताः २३५ १२१ अवशिष्टानेन ग्रहबलिः उष्णान्न भोजन हविर्गुणाद्य- कार्यः २६५ १२६ कथनम् २३६ १२१ तिलादयः पितृणां मासं तृ- भोजने उष्णीषादिनिषेधः २३८ १२२ प्तिदाः भोजनकाले ब्राह्मणान् चा- २६७ १२७ ण्डालादयो न पश्येषुः २३९ १२२ मांसादिविशेषेण तृप्तिकालाः२६८ १२७ मधुदाने मघादिश्राद्ध २७३ १२८ दृष्ट्यादिनिषेधः २४१ १२२ गजच्छायादौ तद्देशात् खजादयोऽपनेयाः २४२ १२२ २७४ १२८ श्रद्धया दानम् .. २७५ १२८ भिक्षुकादिभोजने २४३ १२२ पितृपक्षे प्रशस्ततिथयः २७६ १२९ अग्निदग्धानदाने २४४ १२३ युग्मतिथिनक्षत्रादिप्रश- उच्छेषणं भूमिगतं दास- स्तम् २७७ १२९ स्यांशः २४६ १२३ कृष्णपक्षापराह्णप्राशस्त्वं... २७८ १२९ सपिण्डनपर्यन्त विश्वेदेवा- अपसव्यकुशादयः २७९ १२९ दिरहित श्राद्धम् २४७ १२३ रात्रिश्राद्धनिषेधः २८० १२९ सपिण्डीकरणादूर्व पार्वण- प्रतिमासं श्राद्धकरणाशक्तौ २८१ १३० विधिना श्राद्धम् २४८ १२३ सानेरग्नौकरणे श्राद्धे उच्छिटं शूद्राय न २८२ १३० देयम् तर्पणफलम् २४९ १२४ २८३ १३० श्राद्धभोजिनः स्त्रीगमननि- पितॄणां प्रशसा ... २८४ १३० विषसामृतभोजने षेधः २५० १२४ ... २८५ १३१ कृतभोजनान् द्विजानाचा- चतुर्थोऽध्यायः। मयेत् ... २५१ १२४ ब्रह्मचर्यगार्हस्थ्यकालमाह ... ... ... ... १३१ चतुर्थोऽध्यायः। श्लोकाः पृष्ठम् श्लोकाः पृटम् ५ १३२ १० १३४ ... Q १२ १३४ १३ १३४ ४९ १४१ प्रकरणम् प्रकरणम् शिलोञ्छादिना जीवेत् २ १३२ | सूर्यदर्शननिषेधः उचितार्थसंग्रह कुर्यात् ३ १३२ | वत्सरज्जुलवने जले प्रति- अनापदि जीवनकर्माह ४ १३२ बिम्वनिरीक्षणे दोषः ३८ १३९ ऋताद्यर्थकथनम् मार्गे गवादीन् दक्षिणतः कियद्धनमर्जयेत्तत्राह ७ १३३ कुर्यात् ३९ १४० अश्वस्तनिकप्रशसा ८ १३३ रजखलागमनादिनिषेधः ४० १४० याजनाभ्यापनादिजीवने ९ १३३ भार्यया सह भोजनादिनिषेधः ४३ १४० शिलोञ्छाभ्या जीवने कालविशेषे स्त्रीदर्शननिषेधः ४४ १४० असज्जीविका न कुर्यात् ११ १३४ नग्नत्नानादिनिषेधः ४५ १४० संतोषस्य प्रशंसा मार्गादौ विण्मूत्रादिनिषेधः ४६ १४१ व्रतकरणे मूत्रादौ सूर्यादिदर्शननिषेधः ४८ १४१ वेदोदित कर्म कर्तव्यम् १४ १३५ विण्मूत्रोत्सर्गविधिः गीतादिना धनार्जननिषेधः १५ १३५ दिवादावुदङ्मुखादि ५० १४१ इन्द्रियार्थासक्तिनिषेधः अन्धकारादौ स्वेच्छामुखः ५१ १४१ १६ १३५ वेदार्थविरोधिकर्मत्यागः १७ १३५ मन्त्रादौ अग्न्यादिसंमुखनि- वयःकुलानुरूपेणाचरेत् १८ १३५ षेधः ५२ १४२ नित्य शास्त्राद्यवेक्षणम् ... १९ १३६ अग्नौ पादप्रतापनादिनिषेधः ५३ १४२ पञ्चयज्ञान् यथाशक्ति न अग्नेलवनादिनिषेधः ५४ १४२ यजेत् १९ १३६ संध्याभोजनभूमिलिखनादौ ५५ १४२ केचिदिन्द्रियसंयम कुर्वन्ति २२ १३६ जले मूत्रादिप्रक्षेपनिषेधः केचिद्वाचा यजन्ति शून्यगृहस्वापसुप्तोत्थापनादौ ५७ १४२ २३ १३६ भोजनादौ दक्षिणहस्तः ५८ १४३ केचित् ज्ञानेन यजन्ति २८ १३७ जलार्थिनी गा न वारयेत् ५९ १४३ सध्याद्वयहोमदर्शपौर्णमासाः २५ १३७ इन्द्रधनुर्न दर्शयेत् ५९ १४३ सोमयागादयः. २६ १३७ नवान्नश्राद्धाकरणे अधार्मिकग्रामवास एका- २७ १३७ कीगमने शक्तितोऽतिथि पूजयेत् २८ १३७ पाषण्ज्याद्यर्चननिषेधः ६१ १४३ शूदराज्यवासादिनिषेधः ३० १३८ श्रोत्रियादीन्पूजयेत् अतिभोजनादिनिषेधः ६२ १४३ ३१ १३८ ब्रह्मचार्यादिभ्योऽनदानम् ३२ १३८ | अञ्जलिना जलपानादिनिषेधः ६३ १४३ क्षत्रियादेर्धनग्रहणे ३३ १३८ नृत्यादिनिषेधः... ६४ १४४ सति विभवे क्षुधा न सीदेत् ३४ १३९. कांस्य पादप्रक्षालनभिन्ना- शुचिः स्वाध्यायादियुक्तः दिभाण्डे भोजननिषेधः ६५ १४४ स्यात् ३५ १३९ यज्ञोपवीतादि परधृत न दण्डकमण्डल्वादिधारणम् ३६ १३९ धारयेत् ... ६० १४३ ... . मनुस्मृतिः। श्लोकाः पृष्ठम् । श्लोकाः पृष्ठम् ... ७० ... ... ... प्रकरणम् प्रकरणम् अविनीतयानवृषादिनि- पादनिशान्ते खापनिषेधः ९९ १५० षेधः ६७ १४४ निल गायत्र्यादि पठेत् १०० १५० धुर्यलक्षणमाह ६८ १४४ अनध्यायानाह .. १०१ १५० प्रेतधूमनखादिच्छेदननिषेधः ६९ १४४ वर्षाकालिकानध्यायमाह १०५ १५० तृणच्छेदनादिनिषेधः ... १४४ अकालिकानध्यायमाह . १०३ १५१ लोष्टमर्दनादेमन्दफलम् ७१ १४५ सार्वकालिकानध्यायमाह १०५ १५१ मालाधारणगोयानादौ ७२ १४५ सध्यागर्जनादौ १०६ १५१ अद्वारेण गृहगमनादौ . ७३ १४५ नगरादौ नित्यानध्यायः १०७ १५१ अक्षशयनस्थादिभोजननि० ७४ १४५ श्राद्धभोजनग्रहणादौ त्रिरा- रात्रौ तिलभोजने नग्नशयने ७५ १४५ त्रम् ११० १५२ दुर्गगमनमलदर्शननदीतरणे ७६ १४६ गन्धलेपयुक्तो नाधीयीत १११ १५२ आर्द्रपाद एव भुञ्जीत ७७ १४६ शयनादौ नाधीयीत ११२ १५२ केशभस्मादौ न तिष्ठेत् ... ७८ १४६ अमावास्यादयोऽध्ययने नि- पतितादिभिर्न संवसेत् .. ७९ १४६ षिद्धाः ११४ १५२ शूद्राय व्रतकथनादिनिषेधः ८० १४६ सामध्वनौ सति वेदान्तरं शिरःकण्डूयनम्नानादौ ८२ १४७ नाधीयीत १२३ १५४ कोपेन शिरःप्रहारकेशन- वेदत्रयदेवताकथनम् १२४ १५४ हणे... ८३ १४७ गायत्रीजपानन्तरं वेदपाठः १२५ १५४ तैलेन नातस्य पुनस्तैलस्प- र्शने गवाद्यन्तरागमने १२५ १५५ शुचिदेशे शुचिनाध्येयम् १२७ १५५ अक्षत्रियराजादिप्रतिग्रहे ८४ १४७ तैलिकादिप्रतिग्रहे स्त्रीगमनम् ... शानोछडकराजप्रतिग्रहे १२८ १५५ तामिस्रायेकविशतिनरका. रागन्नानाशक्तस्नान निषेधः १२९ १५५ गुर्वादिच्छायालङ्घननिषेधः १३० १५५ नाह ८८ १४८ ब्राह्ममुहूते उत्तिष्ठेत् श्राद्धभोजिनः चतुःपथग. ९२ १४९ १३१ १५६ प्रातःकृत्यादि ९३ १४९ अस्यायुःकीर्खादिवर्धकत्वम् ९४ १४९ रक्त लेष्मादौ न तिष्ठेत् १३२ १५६ श्रावण्यामुपाकर्म कार्यम् ९५ १४९ शत्रचोरपरस्त्रीसेवानिषेधः १३३ १५६ पुष्ये उत्सर्जनाख्य कर्म ९६ १४९ परदारनिन्दा १३४ १५६ कृते उत्सर्जने पक्षिणी ना- क्षत्रियसपविप्रा नावमन्त- ध्येतव्यम् ९७ १५० व्याः १३५ १५६ ततो वेद शुक्ले झानि कृष्णे आत्मावमाननिषेधः पठेत् ९८ १५० प्रियसत्यकथनम् १३८ १५७ ८३ १४७ ८५ १४७ ऋतावप्यमावास्यादौ न ८७ १४८ मने... ... ... ... चतुर्थोऽध्यायः। श्लोकाः पृष्ठम् श्लोकाः पृष्ठम् षेधः ... ... १५२ १५९ छलेन व्रताचरणे ... ... ... ... प्रकरणम् प्रकरणम् वृथा वादं न कुर्यात् १३९ १५७ । एतैर्विवादोपेक्षायां फलमाह १८१ १६४ उषःकालादावज्ञातेन सह न प्रतिग्रहनिन्दा १८६ १६४ गन्तव्यम् १४० १५७ विधिमनात्वा प्रतिग्रहो न हीनाझाद्याक्षेपनि० १४१ १५७ कार्यः १८७ १६५ उच्छिष्टस्पर्शसूर्यादिदर्शने १४२ १५७ मूर्खस्य स्वादिप्रतिग्रहे १८८ १६५ खकीयेन्द्रियस्पर्शादौ १४४ १५८ बैडालव्रतिकादौ दाननि- मगलाचारयुक्तः स्यात् १४५ १५८ १९२ १६५ वेदाध्ययनस्य प्राधान्यम् १४६ १५८ बैडालप्रतिकलक्षणम् १९५ १६६ अष्टकाश्राद्धाद्यवश्य का- बकवतिकलक्षणम् र्यम् १५० १५९ तयोनिन्दा १९७ १६६ अग्निगृहदूरतो मूत्राद्युत्सर्गः १५१ १५९ प्रायश्चित्ने वञ्चना न कार्या १९८ १६६ पूर्वाह्ने स्नानपूजादि १९९ १६७ पर्वसु देवादिदर्शनम् १५३ १५९ छलेन कमण्डल्वादिधारणे २०० १६७ आगतवृद्धादिसत्कारे १५४ १५९ परकृतपुष्करिण्यादिनाने २०१ १६७ अदत्तयानादिभोगनिषेधः २०२ १६७ श्रुतिस्मृत्युदिताचारः कार्यः १५५ १५९ नद्यादिषु स्नान कर्तव्यम् आचारफलम् १५६ १६० दुराचारनिन्दा ... यमनियमो १५७ १६० २०४ १६८ अश्रोत्रिययज्ञादिभोजननि- आचारप्रशसा १५८ १६० परवशकर्मत्यागादौ षेधः १५९ १६० २०५ १६८ चित्तपारितोषिक कर्म का० १६० १६० श्राद्धाद्यन्न केशादिसंसृष्टं न आचार्यादिहिसानिषेधः भुञ्जीत २०७ १६८ १६१ १६० नास्तिक्यादिनिषेधः १६२ १६० रजस्वलास्पृष्टाद्यन्ननिषेधः २०८ १६८ परताडनादिनिषेधः १६३ १६१ गवाघ्रातगणिकाद्यन्नं च नि- ब्राह्मणताडनोद्योगे १६४ १६१ षिद्धम् २०९ १६८ ब्राह्मणताडने १६५ १६१ अभोज्यानि स्तेनाद्यन्नानि २१० १६९ ब्राह्मणस्य शोणितोत्पादे १६६ १६१ राजाद्यन्नभोजने मन्दफ- अधार्मिकादीनां न सुखम् १७० १६२ लम् २१८ १७० अधर्मे मनो न निदध्यात् १७१ १६२ तेषामन्नभोजने प्रायश्चित्तम् २२२ १७० शनैरधर्मफलोत्पत्तिः १७२ १६२ शूद्रपक्वान्न निषेधः २२३ १७१ शिष्यादिशासने १७५ १६३ कदर्यश्रोत्रियवाधुषिकाने २२४ १७२ अर्थकामत्यागे १७६ १६३ श्रद्धादत्तवदान्यवाधुषिकाने २२५ १७२ पाणिपादचापल्यनि १७७ १६३ श्रद्धया यागादिकं कुर्यात् २२६ १७२ कुलमार्गगमनम् १७८ १६३ श्रद्धादानफलम् । २२७ १७२ ऋत्विगादिभिर्वादं न कुर्यात् १७९ १६३ जलभूमिदानादिफलम्... २२८ १७२ ... ... ... ... ... ... १२ मनुस्मृतिः। श्लोकाः पृष्टम् श्लोकाः पृष्ठम् ... ... .U ... २५१ १७६ पशुहननकालनियमः प्रकरणम् प्रकरणम् वेददानप्रशंसा ... २३३ १७३ सौनशुष्कमांसादयः १३ १८० काम्यदाने २३४ १७३ ग्राम्यसूकरमत्स्यादयः १४ १८० विधिवद्दानग्रहणयोः प्र० २३५ १७३ मत्स्यभक्षणनिन्दा १५ १८१ द्विजनिन्दादानकीर्तनादि- भक्ष्यमत्स्यानाह १६ १८१ निषेधः ०३६ १७३ सर्पवानरादिनिषेधः १७ १८१ अनृतादिफलम् ... २३७ १७४ भक्ष्यपञ्चनखानाह १८ १८१ गनैर्धर्ममनुतिष्ठेत् २३८ १७४ लशुनादिभक्षणे प्रायश्चित्तम् १९ १८२ धर्मप्रशंसा २३९ १७४ यागार्थपशुहिसाविधिः.. २२ १८२ उत्कृष्टैः संबन्धः कार्यो न पर्युषितान्यपि भक्ष्याणि २४ १८३ हीनेः २४४ १७५ मासभक्षणे २७ १८३ कलमूलादिग्रहणे २४७ १७५ प्रोक्षितमांसभक्षणनियमः ३१ १८४ दुष्कृतकर्मणो भिक्षाग्रह वृथामांसभक्षणनिषेधः... ३३ १८४ णम् २४८ १७५ श्राद्धे मांसभोजन निन्दा ३५ १८५ भिक्षाया अग्रहणे ... २४९ १७५ अप्रोक्षितमांस न भक्षयेत् ३६ १८५ अयाचितभिक्षायाम् २५० १७६ | यज्ञार्थवधप्रशसा ३९ १८५ कुटुम्बार्थी भिक्षा ४१ १८६ खार्थ साधुभिक्षा २५२ १७६ | वेदाविहितहिसानिषेधः ४३ १८६ भोज्यानशूद्राः २५३ १७६ | आत्मसुखेच्छया हनने ४५ १८७ शुदैरात्मनिवेदनं कार्यम् २५४ १७६ वधवन्धन न कर्तव्यम् ४६ १८७ असत्यकथने निन्दा २५५ १७६ मांसवर्जने ४८ १८७ योग्यपुत्राय कुटुम्बभारदा- अथ घातकाः ५१ १८८ २५७ १७७ मासवर्जनफलम् ५३ १८८ ब्रह्मचिन्ता २५८ १७७ सपिण्डानां दशाहाद्याशौ- उक्तस्य फलकथनम् २६० १७७ चम् ५८ १८९ अथ सपिण्डता... ६. १८९ पश्चमोऽध्यायः। जनने मातुरस्पृश्यत्वम् ६२ १९० मनुष्याणां कथ मृत्युरिति शुक्रपाते परपूर्वापत्यमरणे ६३ १९० प्रश्नः २ १७८ शवस्पर्श समानोदकमरणे ६४ १९० मृत्युप्रापकानाह ३ १७८ गुरोर्मरणाशौचम् ६५ १९१ लशुनाद्यभक्ष्याण्याह ५ १७८ गर्भलावे रजस्वलाशुद्धौ ६६ १९१ वृथामांसादिनिषेधः ७ १७८ वालाद्यशौचम् ६७ १९१ अभक्ष्यक्षीराणि ८ १७९ ऊनद्विवार्षिकस्य भूमिखन- शुक्तेषु दध्यादयो भक्ष्याः १० १७९ नम् ... ... ६८ १९१ अथाभक्ष्यपक्षिणः ११ १८० नास्याग्निसंस्कारादि ६९ १९१ ... ... नम् ... ... पञ्चमोऽध्यायः। १३ श्लोकाः पृष्ठम् श्लोकाः पृष्टम् ... ... ... ... ... प्रकरणम् प्रकरणम् बालस्योदकदाने ७० १९२ ज्ञानादीनि शुद्धिसाधनानि १०५ १९९ महाध्यायिमरणे ७१ १९२ अर्थशौचप्रशसा १०६ २०० बाग्दत्तत्यशौचम् ७२ १९२ क्षमादानजपतपांसि शोध- हविष्यभक्षणादि ७३ १९३ कानि १०७ २०० विदेशस्याशौचम् ७५ १९३ / समलनदीस्त्रीद्विजशुद्धौ... १०८ २०० आचार्यतत्पुत्रादिमरणे ८० १९४ गात्रमनसात्मबुद्धिशुद्धौ १०९ २०० श्रोत्रियमातुलादिमरणे... ८१ १९४ द्रव्यशुद्धिमाह ११० २०० राजाध्यापकादिमरणे ८२ १९.४ सुवर्णादिमणिशुद्धौ १११ २०१ संपूर्णाशौचमाह ८३ १९४ घृतादिशय्यादिकाष्टशुद्धौ ११५ २०२ अग्निहोत्रार्थ स्नानाच्छुद्धिः ८४ १९५ यज्ञपात्रशुद्धौ ११६ २०२ स्पर्शनिमित्ताशौचम् ८५ १९५ धान्यवस्त्रशुद्धौ .. ११८ २०२ अशौचदर्शने ८६ १९५ चर्मवशपानशाकफलमूल- मनुष्यास्थिस्पर्श ८७ १९६ शुद्धी ११९ २०२ ब्रह्मचार्याव्रतसमापनात्प्रेतो- कम्बलपटवस्त्रादिशुद्धौ. १२१ २०२ दक्रदानादि न कुर्यात् ८८ १९६ तृणकाष्टगृहमृद्भाण्डशुद्धौ १२२ २०२ न पतितादीनामुदकदाना० ८९ १९६ शोणितायुपहतमृद्भाण्डत्या० १२३ २०३ व्यभिचारिण्यादीनां नोद- भूमिशुद्धौ १२४ २०३ कदानम् ९० १९६ पक्षिजग्धगवाघ्रातादौ १२५ २०३ ब्रह्मचारिण पित्रादिनिह- गन्धलेपयुक्तद्रव्यशुद्धौ १२६ २०३ रणे ... ९१ १९७ पवित्राण्याह १२७ २०३ शूद्रादीन्दक्षिणादितो निह- जलशुद्धी १२८ २०३ रेत् ... ९२ १९७ नित्यशुद्धानाह १२९ २०४ राजादीनामशौचाभावे... ९३ १९७ स्पर्श नित्यशुद्धानि १३२ २०४ गज्ञः सद्यः शौचम् ९४ १९७ मूत्राद्युत्सर्गशुद्धौ वनादिहतानां सद्यः शौचम् ९५ १९७ द्वादश मलाः १३५ २०५ राज्ञोऽशौचाभावस्तुतिः ९६ १९८ मृद्वारिग्रहणे नियमः १३६ २०५ वात्रधर्महतस्य सद्यः शौ- ब्रह्मचार्यादीनां द्विगुणाद्या- चम्... ९८ १९८ चमनानन्तरमिन्द्रिया- अशौचान्तकृत्यम् ९९ १९८ दिस्पर्शः १३७ २०५ असपिण्डाशौचमाह १०० १९८ आचमनविधिः १३९ २०६ असपिण्डनिहरणे १०१ १९८ शूद्राणां मासि वपनं द्विजो- अशौच्यन्नभक्षणे १०२ १९९ च्छिष्टभोजन १४० २०६ निर्हारकानुगमने १०३ १९९ विग्रुट्मवादिक नोच्छि. ब्राह्मणं झूदैन निहारयेत् १०४ १९९ ष्टम् .. १४१ २०६ ... ... ... ... ... ... १४ मनुस्मृतिः। श्लोकाः पृष्ठम् श्लोकाः पृष्ठम् ..C ... .. ... ... प्रकरणम् प्रकरणम् पादे गण्डूषजबिन्दवः शुद्धाः१४२ २०६ भोजनकालादयः १९ २१४ द्रव्यहस्तस्योच्छिष्टस्पर्श ... १४३ २०६ भूमिपरिवर्तनादि २२ २१४ वमनविरेकमैथुनशुद्धौ १४४ २०७। ग्रीष्मादिऋतुकृत्यम् २३ २१५ निद्राक्षुद्भोजनादिशुद्धौ १४५ २०७ | खदेहं शोषयेत् .. अथ स्त्रीधर्मानाह १४६ २०७ अग्निहोत्रसमापनादयः २५ २१५ स्त्रिया स्वातन्त्र्यं न कार्यम् १४७ २०७ वृक्षमूलभूशय्यादयः २६ २१५ कस्य वशे तिष्ठेदित्यत्राह १४८ २०७ भिक्षाचरणे २७ २१५ प्रसन्ना गृहकर्म कुर्यात् ... १५० २०८ वेदादिपाठः २९ २१६ म्वामिशुश्रूषा १५१ २०८ महाप्रस्थानम् ३१ २१६ स्वाम्यहेतुमाह ... १५२ २०८ परिव्राजककालमाह ३३ २१६ सामिप्रशंसा १५३ २०८ ब्रह्मचर्यादिक्रमेण परिव्रजेत् ३४ २१७ स्त्रीणां पृथक्यज्ञनिषेधः १५५ २०८ ऋणमशोध्य न परिव्रजेत् ३५ २१७ स्वामिनोऽप्रिय नाचरेत् १५६ २०९ पुत्रमनुत्पाद्य न परिव्रजेत् ३६ २१७ मृतपतिकाधर्माः १५७ २०९ प्राजापत्येष्टि कृत्वा परि- परपुरुषगमननिन्दा १६१ २०९ व्रजेत् ३८ २१७ पातिव्रत्यफलम् १६५ २१० अभयदानफलम् ३९ २१८ भार्याया मृतायां श्रौताग्निना निस्पृहः परिव्रजेत् ४१ २१८ दाहः १६७ २१० एकाकी मोक्षार्थ चरेत्... ४२ २१८ पुनरिग्रहणे १६८ २१७ परिव्राजकनियमाः ४३ २१८ गृहस्थस्य कालावधिः १६९ २११ मुक्तलक्षणम् ४४ २१८ जीवनादिकामनाराहित्यम् ४५ २१९ षष्ठोऽध्यायः। परित्राजकाचारः ४६ २१९ वानप्रस्थाश्रममाह १ २११ भिक्षाग्रहणे ५० २२० सभार्याग्निहोत्रो वने वसेत् ३ २११ दण्डकमण्डल्वादयः ५२ २२० फलमूलेन पञ्चयज्ञकरणम् ५ २१२ | भिक्षापात्राणि ५३ २२० चर्मचीरजटादिधारणम्... ६ २१२ | एककाले भिक्षाचरणम् ५५ २२० अतिथिचर्या ७ २१२ । भिक्षाकाल: ५६ २२१ वानप्रस्थनियमाः ८ २१२ | लाभालाभे हर्षविषादौ न मधुमासादिवर्जनम् १४ २१३ कार्यों ५७ २२१ आश्विने संचितनीवारादि- पूजापूर्वकभिक्षानिषेधः ५८ २२१ त्यागः १५ २१३ .इन्द्रियनिग्रहः ५९ २२१ फालकृष्टाद्यन्ननिषेधः १६ २१३ संसारगतिकथनम् अश्मकुटादयः १७ २१४ सुखदुःखयोधर्माधौं हेतू नीवारादिसचयने १८ २१४ न लिगमात्र धर्मकारणम् ६ २२२ ... ... ... ... ... ... ... ... ... ... ... ६८ २२२ ... ... सप्तमोऽध्यायः। श्लोकाः पृष्टम् श्लोकाः पृष्टम् ... ... ... प्रकरणम् प्रकरणम् भूमि निरीक्ष्य पर्यटेत् . ६८ २२३ दण्ड्येषु दण्डाकरणे निन्दा २० २३२ क्षुद्रजन्तुहिसाप्रायश्चित्तम् ६९ २२३ पुनर्दण्डप्रशंसा . प्राणायामप्रशसा ७० २२३ दण्डप्रणेता कीदृश इत्यत्राह २६ २३४ च्यानयोगेनात्मानं पश्येत् ७३ २२३ अधर्मदण्डे राजादीना दोषः २८ २३४ ब्रह्मसाक्षात्कारेषु मुक्तिः ७४ २२४ मूर्खादीना न दण्डप्रणय- मोक्षसाधककर्माणि ७५ २२४ नम् .. ३० २३४ देहखरूपमाह ७६ २२४ | सत्यसंधादिना दण्डप्रणय- देहत्यागे दृष्टान्तमाह ७८ २२५ नम् ... ३१ २३४ प्रियाप्रियेषु पुण्यपापत्यागः ७९ २२५ शत्रुमित्रविप्रादिषु दण्ड. विषयानभिलाष. ८० २२५ विधिः ३२ २३४ आत्मनो ध्यानम् ८२ २२६ न्यायवर्तिनो राज्ञः प्रशंसा ३३ २३५ परिव्रज्याफलम् ८५ २२६ दुर्वृत्तराज्ञो निन्दा ३४ २३५ वेदसंन्यासिकर्माह ८६ २२६ राजकृत्ये वृद्धसेवा ३७ २३५ चत्वार आश्रमाः ८७ २२७ विनयग्रहणम् ३९ २३५ सर्वाश्रमफलम्... ८८ २२७ अविनयनिन्दा ४० २३६ गृहस्थस्य श्रेष्ठत्वम् ८९ २२७ अत्र दृष्टान्तमाह ४१ २३६ दश विधो धर्मः सेवितव्यः ९१ २२८ विनयाद्राज्यादिप्राप्तिह. दशविधधर्मानाह ९२ २२८ ष्टान्तः ४२ २३६ दशविधधर्माचरणफलम् ९३ २२८ विद्याग्रहणम् वेदमेवाभ्यसेत्... ९५ २२८ इन्द्रियजयः वेदसंन्यासफलम् ९६ २२९ कामक्रोधजव्यसनत्यागः कामजदशव्यसनान्याह ४७ २३७ सप्तमोऽध्यायः। क्रोधजाष्टव्यसनान्याह ४८ २३७ राजधर्मानाह १ २२९ सर्वमूललोभत्यागः ४९ २३७ कृतसंस्कारस्य प्रजारक्षणम् २ २२९ अतिदुःखदव्यसनानि ५० २३.५ रक्षार्थमिन्द्रायंशाद्राजो- व्यसननिन्दा ५३ २३८ त्पत्तिः ३ २३० अथ सचिवाः ५४ २३८ राजप्रशंसा ६ २३० संधिविग्रहादिचिन्ता राजद्वेषनिन्दा १२ २३१ मन्त्रिभिर्विचार्य हित का- राजस्थापितधर्म न चालयेत् १३ २३२ र्यम् ५७ २३९ दण्डोत्पत्तिः १४ २३२ ब्राह्मणमन्त्रिणः... ५८ २३९ दण्डप्रणयनम् १६ २३२ | अन्यानप्यमात्यान् कुर्यात् ६० २४० दण्डप्रशंसा १७ २३२ आकरान्तःपुराध्यक्षाः ६२ २४० अयथादण्डनिषेधः १९ २३२ दूतलक्षणम् ६३ २४० ... .. ... .:. ... ... ... ... ... ... ... ... ... मनुस्मृतिः।

श्लोकाः पृष्ठम् श्लोकाः पृष्ठम् ... ... ... ... ... ... ... ... ८२ २४३ वणिक्करग्रहणे... प्रकरणम् प्रकरणम् सेनापत्यादि कार्यम् ६५ २४१ सामदण्डप्रशसा १०९ २४८ दूतप्रशसा ६६ २४१ राजरक्षा ११० २४८ प्रतिराजेप्सित दूतेन जा. प्रजापीडने दोपः १११ २४९ नीयात् ६७ २४१ प्रजारक्षणे सुखम् ११३ २४९ जाङ्गलदेशाश्रयणे ग्रामतप्याधिपत्यादयः ११४ २४९ ६९ २४१ अथ दुर्गप्रकाराः ग्रामदोषनिवेदनम् ७० २४१ ११६ २४२ अस्त्रानादिपूरितं दुर्ग कु- ग्रामाधिकृतस्य वृत्तिमाह ११८ २५० यात् ग्राम्यकार्याण्यन्येन कर्त- व्यानि १२० २५० सुन्दरी भार्यामुद्हेत् ७७ २४३ -पुरोहितादयः ७८ २४३ अर्थचिन्तकः १२१ २५० यज्ञादिकरणम् ७९ २४३ तचरितं स्वयं जानीयात् १२२ २५० करग्रहणे ८० २४३ उत्कोचादिग्राहकशासनम् १२३ २५० प्रेष्यादिवृत्तिकल्पनम् अथाध्यक्षाः ८१ २४३ १२५ २५१ ब्राह्मणानां वृत्तिदानम् ... १२७ २५१ १२९ २५२ ब्राह्मणानां वृत्तिदानप्रशंसा ८३ २४४ अल्पाल्पकरग्रहणे पात्रदानफलमाह ८५ २४४ धान्यादीनां करग्रहणे १३० २५२ संग्रामे आहूतो न निव- श्रोत्रियात्करं न गृह्णीयात् १३३ २५२ तेत श्रोत्रियवृत्तिकल्पने १३४ २५२ ८७ २४४ संमुखमरणे वर्ग: शाकादिव्यवहारिणः ख- ८९ २४५ ल्पकरः कूटास्त्रादिनिषेधः ९० २४५ १३७ २५३ संग्रामेऽवध्यानाह शिल्प्यादिक कर्म कारयेत् १३८ २५३ ९१ २४५ भीतादिहनने दोषः खल्पादिप्रचुरकरग्रहणनि- ९४ २४५ संग्रामे षेधः दोषः ९५ २४६ १३९ २५३ पराङ्मखहतस्य येन यजित तद्धन तस्यैव ९६ २४६ तीक्ष्णमृदुताचरणम् १४० २५३ राज्ञः श्रेष्ठवस्तुदानम् १७ २४६ कार्यचिन्त- हस्त्यश्वादिवर्धनम् ९९ २४६ नम् ... १४१ २५३ अलब्धं लव्धुमिच्छेत् . १०१ २४७ | दस्युनिग्रहणम् . १४३ २५४ नित्यमश्वपदात्यादिशिक्षा १०२ २४७ प्रजापालनस्य श्रेष्ठत्वम् १४४ २५४ नित्यमुद्यतदण्डः स्यात् १०३ २४७ सभाकाल: १४५ २५४ अमात्यादिषु माया न कार्या १०४ २४७ एकान्ते गोप्यमन्त्रणम्... १४७ २५४ प्रकृतिभेदादिगोपनीयम् १०५ २४७ मन्त्रणकाले ख्याद्यपसार- अर्थादिचिन्ता १०६ २४८ णम् १४९ २५४ विजयविरोधिनो वशीकर. धर्मकामादिचिन्तनम् १५१ २५५ णम् १०७ २४८ ] दूतसंप्रेषणादयः १५३ २५५ ... ... ... ... ... अमायेन सह ... ... अष्टमोऽध्यायः। १७ श्लोकाः पृष्टम् लोकाः पृष्टम् ... अथ षड्गुणाः ... ... जलादौ युद्धप्रकारः ... ... ... प्रकरणम् प्रकरणम् अथ प्रकृतिप्रकाराः १५६ २५६ ततो रात्रिभोजनादयः २२४ २६८ अरिप्रकृतयः १५८ २५७ अस्वस्थः श्रेष्टामात्येषु निः- १६० २५७ क्षिपेत् २२६ २६८ संध्यादिप्रकारः १६२ २५८ अष्टमोऽध्यायः। संधिविग्रहादिकालाः १६९ २५९ बलिनृपसंश्रयणे व्यवहारान् दिदृक्षुः सभां प्र- १७५ २६० विशेत् आत्मानमधिक कुर्यात्... १७७ २६० १ २६८ आगामिगुणदोषचिन्ता कुलशास्त्रादिभिः कार्य प- १७८ २६० श्येत् राजरक्षा १८० २६० अरिराज्ययानविधिः अष्टादश विवादानाह १८१ २६१ ४ २६८. धर्ममाश्रित्य निर्णय कुर्यात् शत्रुसेविमित्रादौ सावधा- स्वयमशक्ती विद्वांस नियु- नम् १८६ २६२ व्यात् ९ २७० व्यूहकरणे १८७ २६२ स त्रिभिाह्मणै. सह कार्य १९२ २६३ पश्येत् १० २७० अग्रानीकयोग्यानाह १९३ २६३ सैन्यपरीक्षणम् तत्सभाप्रशंसा ११ २७० १९४ २६३ अधर्मे सभासदां दोषः १२ २७० परराष्ट्रपीडने १९५ २६३ सदसि सत्यमेव वक्तव्यम् १३ २७१ परप्रकृतिभेदादि १९७ २६४ उपायाभावे युध्येत् अधर्मवादिशासनम् १४ २७१ २०० २६४ धर्मातिक्रमणे दोषः १५ २७१ जित्वा ब्राह्मणादिपूजन प्र- दुर्व्यवहारे राजादीनामधर्मः १८ २७२ जानामभयदान च... २०१ २६४ अर्थिप्रत्यर्थिपापे १९ २७२ नवश्याय तद्राज्यदाने २०२ २६४ कार्यदर्शने शुद्धनिषेधः. २० २७२ करग्रहणादि २०६ २६५ मित्रप्रशंसा ... २०७ २६५ राष्ट्रनास्तिकदुर्भिक्षादिनि- २१ २७२ शत्रुगुणाः २१० २६६ उदासीनगुणाः लोकपालान्प्रणम्य कार्यद- २११ २६६ आत्मार्थ भूम्यादित्यागः २१२ २६६ र्शनम् २३ २७२ आपदि उपायचिन्तनम् २१४ २६६ ब्राह्मणादिक्रमेण कार्य प- अथ राज्ञो भोजने २१६ २६७ श्येत् २४ २७३ अनादिपरीक्षा २१७ २६७ स्वरवर्णादिना अर्थ्यादि प- बिहारादौ २२१ २६७ रीक्षेत् २५ २७३ आयुधादिदर्शनम् २२२ २६८ बालधनं राज्ञा रक्षणीयम् २७ २७३ संध्यामुपास्य प्रणिधिचेष्टि- प्रोषितपतिकादिधनरक्षणम् २८ २७३ तादि २२३ २६८ | अपुत्राधनहारकशासनम् २९ २७४ ... षेधः ... ... ... मनुस्मृतिः। श्लोकाः पृष्ठम् श्लोकाः पृष्टम् ... ... ... ... ... ... ... प्रकरणम् प्रकरणम् अस्वामिकधनरक्षणे कालः ३० २७४ एकोऽपि धर्मवित्साक्षी ७७ २८२ द्रव्यरूपसंख्यादिकथनम् ३१ २७४ खभाववचन साक्षिणो गृ- अकथने दण्डः ३२ २७४ हीयुः ७८ २८३ प्रणष्टद्रव्यात् षड्भागग्रहणम् ३३ २७४ । साक्षिप्रश्ने ७९ २८३ चौरघातनम् ३४ २७५ साक्षिभिः सत्य वक्तव्यम् ८१ २८३ निध्यादौ षड्भागग्रहणम् रहःकृतं कर्म आत्मादि- परनिधौ अनृतकथने र्जानाति ८४ २८४ ब्राह्मणनिधिविषये ३७ २७५ ब्राह्मणादिसाक्षिप्रश्ने ८७ २८४ राज्ञा निधि प्राप्याई वि- असत्यकथने दोषः ८९ २८४ प्राय देयम् ३८ २७५ सत्यप्रशंसा ९२ २८५ चौरहतधन राज्ञा दातव्यम् ४० २७६ असत्यकथनफलम् ९३ २८५ जातिदेशधर्माविरोधेन क- पुनः सत्यकथनप्रशसा ९६ २८६ रणीयम् ४१ २७६ विषयभेदेन सत्यफलम्... ९७ २८७ राज्ञा विवादोत्थापनादि न निन्दितब्राह्मणान् शूद्रवत्पृ- कार्यम् ४३ २७६ च्छेत् १०२ २८७ अनुमानेन तत्त्वं निश्चिनु- विषयभेदेऽसत्यकथने दोषः १०३ २८७ यात् ४४ २७६ अनृतकथने प्रायश्चित्तम् १०५ २८७ सत्यादिना व्यवहारं पश्येत् ४५ २७६ त्रिपक्ष साक्ष्यकथने परा- सदाचार आचरणीयः ४६ २७७ जयः १०७ २८८ ऋणादाने ४७ २७७ साक्षिभड्ने १०८ २८८ अथ हीनाः ५३ २७८ असाक्षिविवादे शपथः १०९ २८८ अभियोक्तुर्दण्डादिः ५८ २७९ वृथाशपथे दोषः १११ २८८ धनपरिणाममिथ्याकथने ५९ २७९ / वृथाशपथप्रतिप्रसवमाह ११२ २८८ माक्षिविभावनम् ६० २७९ / विप्रादेः सत्योच्चारादिशप- अथ साक्षिणः ६१ २७९ थम् ११३ २८९ साक्ष्ये निषिद्धाः ६४ २८० | शूद्रशपथे ११४ २८९ ख्यादीनां ज्यादयः साक्षिणः ६८ २८१ / शपथे शुचिमाह ११५ २८९ वादिसाक्षिणः ६९ २८१ अथ पुनर्वादः ११७ २८९ बालादिसाक्ष्यादौ ७० २८१ / लोभादिना साक्ष्ये दण्डवि- साहसादौ न साक्षिपरीक्षा ७२ २८२ ११८ २८९ साक्षिद्वैधे ७३ २८२ . दण्डस्य हस्तादिदशस्थानानि १२४ २९० साक्षिणः सत्यकथनम् ७४ २८२ अपराधमपेक्ष्य दण्डकर- मिथ्यासाक्ष्ये दोषः ७५ २८२ णम् १२६ २९१ श्रुतसाक्षिणः ७६ २८२ / अधर्मदण्डनिन्दा १२७ २९१ ... ... ... ... शेषः ... . ... अष्टमोऽध्यायः। १९ श्लोकाः पृष्ठम् श्लोकाः पृष्टम् ... ... ... ... ... .. प्रकरणम् प्रकरणम् दण्ड्यपरित्यागे १२८ २९१ धनाभावे कर्मणा ऋणशो- वाग्दण्डधिग्दण्डादि १२९ २९१ धनम् १७७ ३०० त्रसरेण्वादिपरिमाणान्याह १३१ २९२ अथ निक्षेपे... १७९ ३०० प्रथममध्यमोत्तमसाहसाः १३८ २९३ साक्ष्यभावे निक्षेपनिर्णयः १८२ ३०१ निक्षेपदाने १८५ ३०१ ऋणादाने दण्डनियमः १३९ २९३ खय निक्षेपार्पणे १८६ ३०१ अथ वृद्धिः १४० २९३ समुद्रनिक्षेपे १८८ ३०२ आधिस्थले १४३ २९३ चौरादिहते निक्षेपे १८९ ३०२ बलादाधिभोगनिषेधे १४४ २९४ निक्षेपापहारे शपथम् १९० ३०२ आधिनिक्षेपादौ १४५ २९४ निक्षेपापहारादौ दण्डः १९१ ३०२ धेन्वादौ भोगेऽपि न स्व- छलेन परधनहरणे १९३ ३०२ वहानिः १४६ २९४ निक्षेपे मिथ्याकथने दण्डः १९४ ३०३ आधिसीमादौ न भोगे ख- निक्षेपदानग्रहणयोः १९५ ३०३ वहानिः १४७ २९४ अस्वामिविक्रये १९६ ३०३ वलादाविभोगेऽर्धवृद्धिः १४९ २९५ सागमभोगप्रमाणम् २०० ३०४ द्वैगुण्यादधिकवृद्धिर्न भवति १५१ २९५ प्रकाशक्रये मूल्यधनलाभे २०१ ३०४ वृद्धिप्रकाराः १५२ २९५ संसृष्टवस्तुविक्रये २०२ ३०४ पुनलेख्यकरणे १५४ २९६ अन्यां कन्यां दर्शयित्वा- देशकालवृद्धौ १५६ २९६ न्याविवाहे २०४ ३०४ दर्शनप्रतिभूस्थले १५८ २९७ उन्मत्तादिकन्याविवाहे २०५ ३०४ प्रातिभाव्यादि ऋणं पुत्रैर्न पुरोहितदक्षिणादाने २०६ ३०५ देयम् १५९ २९७ अध्वर्वादिदक्षिणा २०९ ३०५ दानवतिभूस्थले १६० २९७ संभूयसमुत्थाने २११ ३०६ निरादिष्टधने प्रतिभुवि १६२ २९७ दत्तानपक्रिया २१२ ३०६ कृतनिवृत्ती १६३ २९७ मृतिस्थले ... २१५ ३०६ कुटुम्बार्थकृतणे देयम् १६६ २९८ । संविद्व्यतिक्रमे २१८ ३०७ बलकृतं निवर्त्यम् १६८ २९८ : क्रीतानुशयः २२२ ३०७ प्रातिभाव्यादिनिषेधः १६९ २९८ अनाख्याय दोपवतीकन्या- अग्राह्यमर्थ न गृह्णीयात् १७० २९९ दाने २२४ ३०८ ग्राह्यत्यागे दोषः १७१ २९९ मिथ्याकन्यादूपणकथने २२५ ३०८ अबलरक्षणादौ १७२ २९९ दूषितकन्यानिन्दा २२६ ३०८ अधर्मकार्यकरणे दोषः १७४ २९९ अथ सप्तपदी २२७ ३०८ धर्मेण काकरणम् १७५ २९९ अथ खामिपालविवादः धनिकेन धनसाधने १७६ २९९ क्षीरभृतिस्थले ३ ... २२९ ३०८ २३१ ३०९ मनुस्मृतिः। श्लोकाः पृष्ठम् श्लोकाः पृष्ठम् ... प्रकरणम् प्रकरणम् पालदोषेण नष्टस्थले २३२ ३०९ निष्ठीवनादौ २८२ ३१७ चोरहते २३३ ३०९ केशग्रहणादौ २८३ ३१७ शृङ्गादिदर्शनम् २३४ ३०९ त्वगस्थिभेदादौ ... २८४ ३१७ 'वृकादिहतस्थले २३५ ३१० वनस्पतिच्छेदने २८५ ३१८ सस्यघातकदण्डे २३७ ३१० मनुष्याणा दुःखानुसारेण सीमाविवादस्थले २४५ ३११ दण्डः २८६ ३१८ सीमावृक्षादयः २४६ ३११ समुत्थानव्ययदाने २८७ ३१८ उपच्छन्नानि सीमालिङ्गानि २४९ ३१२ द्रव्यहिसायाम् २८८ ३१८ भोगेन सीमां नयेत् २५२ ३१२ चार्मिकभाण्डादौ २८९ ३१८ सीमासाक्षिणः २५३ ३१२ यानादेर्दशातिवर्तनानि .. २९० ३१८ साक्ष्युक्तां सीमां बनीयात् २५५ ३१३ रथस्वाम्यादिदण्डने २९३ ३१९ साक्ष्यदानविधिः २५६ ३१३ | भार्यादिताडने २९९ ३२० अन्यथा कथने दण्डः २५७ ३१३ अन्यथा ताडने दण्डः . ३०० ३२० साक्ष्यभावे प्रामसाम- स्तेननिग्रहणे ३०१ ३२० न्तादयः २५८ ३१३ चोरादितोऽभयदानफलम् ३०३ ३२० सामन्तानां मृषाकथने राजा धर्माधर्मषष्ठांशभागी ३०४ ३२१ दण्डः २६३ ३१४ अरक्षया करग्रहणनिन्दा ३०७ ३२१ गृहादिहरणे दण्डः २६४ ३१४ पापनिग्रहसाधुसंग्रहणे ३१. ३२२ राजा स्वय सीमानिर्णयं बालवृद्धादिषु क्षमा ३१२ ३२२ कुर्यात् २६५ ३१४ ब्रह्माणसुवर्णस्तेने ३१४ ३२२ अथ वाक्पारुष्यदण्डः २६६ ३१४ अशासने राज्ञो दोषः ३९६ ३२३ ब्राह्मणाद्याक्रोशे २६७ ३१५ परपापसंश्लेषणे समवर्णाक्रोशे २६९ ३१५ राजदण्डेन पापनाशे ३१८ ३२३ शुदस्य द्विजाक्रोशे २७० ३१५ कूपघटादिहरणप्रपाभेदने ३१९ ३२३ धर्मोपदेशकर्तुः शुदस्य धान्यादिहरणे ३२० ३२३ दण्डः २७२ ३१५ सुवर्णादिहरणे ३२१ ३२४ श्रुतदेशजात्याक्षेपे २७३ ३१६ स्त्रीपुरुषादिहरणे ३२३ ३२४ काणाद्याक्रोशे २७४ ३१६ महापश्वादिहरणादौ ३२४ ३२४ मात्राद्याक्रोशे ... २७५ ३१६ / सूत्रकार्पासादिहरणे ३२६ ३२४ परस्परपतनीयाकोशे २७६ ३१६ | हरितधान्यादौ ३३० ३२५ अथ दण्डपारुष्यम् २७८ ३१६ निरन्वयसान्वयधान्यादौ ३३१ ३२५ शूदस्य ब्राह्मणादिताडने २७९ ३१७ स्तेयसाहसलक्षणम् ....३३२ ३२५ पादादिप्रहारे २८० ३१७ त्रेताग्निस्तेये ३३.३ ३२५ महता सहोपवेशने ... २८१ ३१७ | चौरहस्तच्छेदादि ... ... ... ... ... ... ... ... ... . ... ... नवमोऽध्यायः। 28 श्लोकाः पृष्ठम् श्लोकाः पृष्ठम् ... ३९१ ३३४ ... ... ... ... ... .. पणे... प्रकरणम् प्रकरणम् पित्रादिदण्डे ३३'५ ३२६ सामाजिकाद्यभोजने राज्ञो दण्डे ३३६ ३२६ | अथ आकराः ३९४ ३३५ विज्ञशूद्रादेरष्टगुणादिदण्डः ३३७ ३२६ रजकस्य वस्त्रप्रक्षालने ३९५ ३३५ अस्तेयान्याह ३३९ ३२६ तन्तुवायस्य सूत्रहरणे ३९७ ३३५ चौरयाजनादौ ३४० ३२६ | पण्यमूल्यकरणे ... पथि स्थितेक्षुद्वयग्रहणे ३४१ ३२७ / राज्ञा प्रतिपिद्धानां निर्हरणे ३९९ ३३६ दासाश्वादिहरणादौ ३४२ ३२७ | अकालविक्रयादौ ४०० ३३६ साहसमाह ३४४ ३२७ / विदेशविक्रये ... ४०१ ३३६ साहसक्षमानिन्दा ३४६ ३२७ | अर्घस्थापने ४०२ ३३६ द्विजातेः शस्त्रग्रहणकाल: ३४८ ३२८ | तुलादिपरीक्षा ४०३ ३३६ आततायिहनने... ३५० ३२८ | तरिशुल्कम् ४०४ ३३७ परदाराभिमर्शने दण्डः... ३५२ ३२८ गर्भिण्यादीनां न तरिशुल्कम्४०७ ३३७ परस्त्रिया रहःसंभाषणे ... ३५४ ३२९ नाविकदोषेण वस्तुनाशे ४०८ ३३८ स्त्रीसंग्रहणे ३५८ ३२९ वैश्यादेर्वाणिज्याकरणे . ४१० ३३८ भिक्षुकादीनां परस्त्रीसंभा- क्षत्रियवैश्यौ न दासकर्माहौ ४११ ३३८ शूद्र दासकर्म कारयेत् ४१३ ३३८ परस्त्रिया निपिद्धसंभाषणे ३६१ ३३० शूद्रो दास्यान्न मुच्यते ४१४ ३३८ नटादिस्त्रीषु संभापणे न सप्तदशदासप्रकाराः ४१५३३८ दोपः ३६२ ३३० भादासादयोऽधनाः . ४१६ ३३० कन्यादूषणे ३६४ ३३० वैश्यशूद्रौ खकर्मकारयि- अङ्गुलिप्रक्षेपादौ ३६७ ३३१ तव्यौ ४१८ ३३९ व्यभिचरितस्त्रीजारयोर्दण्डे ३७१ ३३१ दिनेदिने आयव्ययनिरीक्ष- संवत्सराभिशस्तादौ ३७३ ३३२ णम् ... ४१९ ३३९ शूद्रादेररक्षितोत्कृष्टादिगमने ३७४ ३३२ । सम्यग्व्यवहारदर्शनफलम् ४२० ३३९ ब्राह्मणस्य गुप्ताविप्रागमने ३७८ ३३३ नवमोऽध्यायः। ब्राह्मणस्य न वधदण्डः ३८० ३३३ गुप्तावैश्यक्षत्रिययोगमने ३८३ ३३३ स्त्रीपुंधर्माः १३३९ अगुप्ताक्षत्रियादिगमने ३८४ ३३३ / स्त्रीरक्षा २ ३४० साहसिकादिशून्यराज्यप्र- जायाशब्दार्थकथनम् ८३४१ शंसा ३८६ ३३४ स्त्रीरक्षणोपायाः ११ ३४२ कुलपुरोहितादित्यागे ३८८ ३३४ स्त्रीस्वभावः १४ ३४२ मात्रादित्यागे ३८९ ३३४ स्त्रीणा मन्त्रैन किया १८ ३४३ विप्रयोर्वादे राज्ञा न धर्म- व्यभिचारप्रायश्चित्ते १९ ३४३ कथनम् ३९० ३३४ | स्त्री स्वामिगुणा भवति ... २२ ३४३ ... ... ... ... ." २२ मनुस्मृतिः। श्लोकाः पृष्ठम् श्लोकाः पृष्ठम् ९५ ३५६

४८ ३४८ ... ... ... ५७ ३४९ दायभागः १०४ ३५७ ... ... प्रकरणम् प्रकरणम् स्त्रीप्रशंसा २६ ३४४ ऋतुमतीविवाहे न शुल्क- अव्यभिचारफलम् २९ ३४४ दानम् ९३ ३५५ व्यभिचारफलम् ३० ३४५ कन्यावरयोर्वयोनियमः... ९४ ३५५ बीजक्षेत्रयोर्वलाबले ३२ ३४५, विवाहस्यावश्यकत्वम् परस्त्रीषु वीजवपन निषेधः ४१ ३४६ दत्तशुल्काया वरमरणे ९७ ३५६ स्त्रीपुसयोरेकलम् ४५ ३४७ शुल्कग्रहणनिषेधः ९८ ३५६ सकृदंशभागादयः ४७ ३४८ वाचा कन्यां दत्त्वान्यस्मै क्षेत्रप्राधान्यम् न दानम् ९९ ३५६ स्त्रीधर्मः ५६ ३४९ स्त्रीपुसयोरव्यभिचारः १०१ ३५७ भ्रातुः स्त्रीगमने पातित्यम् १०३ ३५७ अथ नियोगः ५९ ३५० विभागकाल: नियोगे द्वितीयपुत्रोत्पादन ६० ३५० सहावस्थाने ज्येष्ठस्य प्राधा- कामतो गमननिषेधः ६३ ३५० न्यम् १०५ ३५७ नियोगनिन्दा ज्येष्ठप्रशंसा ६४ ३५० १०६ ३५७ वर्णसंकरकाल: ६६ ३५१ अज्येष्ठवृत्तौ ज्येष्ठे ११० ३५० विभागे हेतुमाह १११ ३५८ वाग्दत्ताविषये ६९ ३५१ ज्येष्ठादेविशोद्धारे कन्यायाः पुनर्दाननि० ७१ ३५२ ११२ ३५८ सप्तपदीपूर्व स्त्रीत्यागे एकमपि श्रेष्ठं ज्येष्ठस्य ११४ ३५९ दशवस्तुषु समानां नोद्धारः ११५ ३५९. दोषवतीकन्यादाने ७३ ३५२ स्त्रीवृत्तिं प्रकल्प्य प्रवसेत् समभाग विषमभागौ ११६ ३५९ ७४ ३५२ खखाशेभ्यो भगिन्यै देयम् ११८ ३६० प्रोषितभर्तृकानियमाः ७५ ३५२ विषममजाविकं ज्येष्ठस्यैव ११९ ३६० संवत्सरं स्त्रियं प्रतीक्षेत ७७ ३५३ रोगार्तखाम्यतिक्रमे क्षेत्रजेन विभागे १२० ३६० ७८ ३५३ अनेकमातृकेषु ज्यैष्ठ्ये १२२ ३६० क्लीवादेर्न स्त्रीयागः ७९ ३५३ जन्मतो ज्यैष्ठ्यम् १२५ ३६१ अधिवेदने ८० ३५३ स्त्रिया मद्यपाने... पुत्रिकाकरणे १२७ ३६२ ८४ ३५४ पुत्रिकायां धनग्राहिलम् १३० ३६२ सजात्यास्त्रिया धर्मकार्य ना. मातुः स्त्रीधन दुहितुः १३१ ३६२ न्यया ८६ ३५४ पुत्रिकापुत्रस्य धनग्राहिखम् १३२ ३६२ गुणिने कन्यादानं न निर्गु- पुत्रिकौरसयोविभागे १३४ ३६३ णाय... ८८ ३५४ अपुत्रपुत्रिकाधने १३५ ३६३ स्वयंवरकाल: ९० ३५५ पुत्रिकाया द्वैविध्यम् ... १३६ ३६३ स्वयंवरे पितृदत्तालकार- पौत्रप्रपौत्रयोर्धनभागादि १३.७ ३६३ त्यागः ९२ ३५५ | पुत्रशब्दार्थः १३८ ३६४ ... .. ... ... ... ... ... नवमोऽध्यायः। med श्लोकाः पृष्ठम् श्लोकाः पृष्ठम् 0. ... प्रकरणम् प्रकरणम् पुत्रिकापुत्रकर्तृकश्राद्ध १४० ३६४ अप्रजस्त्रीधनाधिकारिणः दत्तकस्य धनग्राहकत्वे . १४१ ३६४ साधारणास्त्रीधन न कुर्यात् १९९ ३७५ कामजादेर्न धनग्राहकत्वम् १४३ ३६५ स्त्रीणामलकरणमविभाज्यम् २०० ३७५ क्षेत्रजस्य धनग्राहकत्वे १४५ ३६५ अनशाः २०१ ३७६ अनेकमातृकविभागः १४९ ३६६ क्लीबादिक्षेत्रजा अंशभागिनः२०३ ३७६ अनूढशूद्रापुत्रस्य भागनि- अविभक्तार्जितधने २०४ ३७६ षेधः १५५ ३६७ विद्यादिधने २०६ ३७६ सजातीयानेकमातृकविभागे १५६ ३६७, शक्तस्यांशोपेक्षणे २०७ ३७७ शुद्रस्य सम एव भागः १५७ ३६७ अविभाज्यधने २०८ ३७७ दायादादायादबान्धवत्वम् १५८ ३६७ | नष्टोद्धारे २०९ ३५७ कुपुत्रनिन्दा १६१ ३६८ संसृष्टधनविभागे २१० ३७७ औरसक्षेत्र विभागे १६२ ३६८ विदेशादिगतस्य न भागलोपः२११ ३७७ क्षेत्रजानन्तरमौरसोत्पत्तौ १६३ ३६८ ज्येष्ठोगुणशून्य समभाग: २१३ ३७८ दत्तकादयो गोत्ररिक्थभा- विकर्मस्था धन नाहन्ति २१४ ३७८ गिनः १६५ ३६९ ज्येष्टस्यासाधारणकरणे... २१४ ३७८ औरसादिद्वादशपुत्रलक्षणम् १६६ ३६९ जीवपितृकविभागे २१५ ३७८ दासीपुत्रस्य समभागित्वं १७९ ३६९ विभागानन्तरोत्पन्नस्थले २१६ ३७८ क्षेत्रजादयः पुत्र प्रतिनिधयः१८० ३७१ अनपत्यधने मातुरधिकारः २१७ ३७८ सत्यौरसे दत्तकादयो न क- ऋणधनयोः सम विभाग: २१८ ३७८ तव्याः १८१ ३७१ अविभाज्यमाह ... २१९ ३७९ पुत्रित्वातिदेशः... २२० ३७९ १८२ ३७१ द्यूतसमाह्वयः द्वादशपुत्राणां पूर्वपूर्वः श्रेष्ठः १८४ ३७२ द्यूतसमाह्वयनिषेधः २२१ ३७९ क्षेत्रजादयो रिक्थहराः २२३ ३७९ क्षेत्रजादीनां पितामहधने १८६३७९ द्यूतादिकारिणां दण्डः २२४ ३७९ सपिण्डादयो धनहराः पापण्डादीन्देशानिर्वासयेत् २२५ ३८० दण्डदानाशक्ती २२९ ३८० ब्राह्मणाधिकारः १८८ ३७३ स्त्रीबालादिदण्डे... २३० ३८० राजाधिकारः १८९ ३७३ | नियुक्तस्य कार्यहनने २३१ ३८० मृतपतिकानियुक्तापुत्रा- कूटशासनबालवधादिकरणे २३२ ३८१ धिकारः १९० ३७४ धर्मकृतं व्यवहारं न निव- औरसपौनर्भवविभागे १९१ ३७४ तयेत् २३३ ३८१ मातृधनविभागे... १९२ ३७४ | अधर्मकृतं निवर्त्यम् २३४ ३८१ स्त्रीधनात्याह १९४ ३७४ प्रायश्चित्तप्रकरणे महापात- सप्रजनीधनाधिकारिणः १९५ ३७५ किदण्डः २३५ ३८१ १८५ ३७२ द्यूतसमाह्वयार्थः १८७ ३७२ ... ... मनुस्मृतिः। श्लोकाः पृष्ठम् श्लोकाः पृष्ठम् ... ... तेषा शासनम् .. ... एव. प्रकरणम् प्रकरणम् प्रायश्चित्तकरणे नायाः २४० ३८१ प्राकारभेदादौ ... २८९ ३८९ महापातके ब्राह्मणस्य दण्डः २४१ ३८२ अभिचारकर्मणि २९० ३८९ क्षत्रियादेर्दण्डः... २४२ ३८३ अवीजविक्रयादौ २९१ ३९० महापात किधनग्रहणे २४३ ३८३ स्वर्णकारदण्डने... २९२ ३९० ब्राह्मणपीडने दण्डः २४८ ३८३ हलोपकरणहरणे २९३ ३९० वध्यमोक्षणे दोपः २४९ ३८३ | सप्तप्रकृतयः २९४ ३९० राजा कण्टकोद्धरणे यतं खपरशक्तिवीक्षणम् २९८ ३९१ कुर्यात् २५२ ३८४ / कारम्भ २९९ ३९१ आयरक्षाफलम् २५३ ३८४ राज्ञो युगलकथनम् तस्करायशासने दोषः २५४ ३८४, इन्द्रादीनां तेजो नृपो बि- निर्भयराज्यवर्धनम् २५५ ३८४ भर्ति ३०३ ३९२ प्रकाशाप्रकाशतस्करज्ञानम् २५६ ३८४ एतैरुपायैः : स्तेननिग्रहणम् ३१२ ३९३ ब्राह्मणं न कोपयेत् ३१३ ३९३ प्रकाशाप्रकाशतस्करानाह २५७ ३८४ ब्राह्मणप्रशंसा ३१४ ३९३ २६२ ३८५ श्मशानाग्निन चौराणां निग्राहको दण्ड दुष्ट एवं वा- ह्मणः ३१८ ३९४ २६३ ३८५ ब्रह्मक्षत्रयोः परस्परसाहि- तस्करान्वेषणम् २६४ ३८५ त्यम् ३२२ ३९५ लोप्नादर्शने २७० ३८६ पुत्रे राज्यं दत्त्वा रणे प्राण- चौराश्रयदायकदण्डः २७१ ३८६ त्यागः ३२३ ३९५ खधर्मच्युतदण्डने २७३ ३८७ वैश्यधर्मानाह ३२६ ३९५ चौराद्युपद्रवे अधावतो शूद्रधर्मानाह दण्डः २७४ ३८७ दशमोऽध्यायः। राज्ञः कोशहारकादयो द- २७५ ३८७ अध्यापनं ब्राह्मणस्यैव १ ३९७ संधिच्छेदे २७६ ३८७ वर्णानां ब्राह्मणः प्रभुः . प्रन्थिभेदने २७७ ३८७ द्विजवर्णकथनम् ४ ३९८ चौरलोवधारणादौ २७८ ३८८ सजातीयाः ५ ३९८ तडागागारभेदने २७९ ३८८ पितृजातिसदृशाः राजमार्ग मलादित्यागे... २८२ ३८८ मिथ्याचिकित्सने दण्डः वर्णसंकराः ८ ३९९ २८४ ३८८ व्रात्याः २० ४०१ प्रतिमादिभेदने... २८५ ३८९ मणीनामपवेधादौ व्रात्योत्पन्नादिसंकीर्णाः २१ ४०१ २८६ ३८९ विषमव्यवहारे ... ४१ ४०५ बन्धनस्थानं २८८ ३८९ ते सुकर्मणा उत्कर्ष गच्छन्ति ४३ ४०६ ... ... ... ण्ड्याः ... ... ... ... .00 ... २८७ ३८९ उपनेयाः ... एकादशोऽध्यायः। २५ श्लोकाः पृष्ठम् श्लोकाः पृष्ठम् ... . ... ... ... ... .. षेधः प्रकरणम् प्रकरणम् क्रियालोपात् वृषललं गच्छन्ति वृद्धिजीवननिषेधः ... ११७ ४१८ ४३ ४०६ राज्ञामापद्धर्ममाह ११८४१८ दस्यवः. ४५ ४०६ शूद्रस्य आपद्धर्मः १२१ ४१८ वर्णसंकराणां कर्माण्याह ४७ ४०६ शूद्रस्य ब्राह्मणाराधनं श्रे- चण्डालकर्माह . ५१ ४०७ ष्ठम्... १२२४१८ कर्मणा पुरुषज्ञानम् ५७ ४०८ शूद्रवृत्तिकल्पनम् १२४ ४१९ वर्णसंकरनिन्दा... ५९ ४०८ शूद्रस्य न संस्कारादि १२६ ४१९ एषां विप्राद्यर्थे प्राणत्यागः शूद्रस्यामन्त्रक धर्मकार्यम् १२७ ४१९ श्रेष्ठः ६२ ४०८ शूदस्य धनसंचयनिषेधः १२९ ४२० साधारणधर्माः ६३ ४०८ एकादशोऽध्यायः। सप्तमे जन्मनि ब्राह्मण्य शू- स्नातकस्य प्रकाराः १४२० द्रव च ६४ ४०९ नवस्नातकेभ्योऽनदाने... वर्णसंकरे श्रेष्ट्यम् ६७ ४०९ वेदविलो दानम् ४ ४२१ बीजक्षेत्रयोर्बलाबले ७० ४१० भिक्षया द्वितीयविवाहनि- षट्कर्माण्याह ७५ ४१० ५ ४२१ ब्राह्मणजीविका ... ७६ ४११ कुटुम्बिब्राह्मणाय दानम् ६ ४२१ क्षत्रियवैश्यकर्माह ७७ ४११ सोमयागाधिकारिणः ७ ४२१ द्विजानां श्रेष्ठकर्माह ८० ४१२ कुटुम्बाभरणे दोषः आपद्धर्ममाह ८१ ४१२ यज्ञशेषार्थ वेश्यादेर्धनग्रह- विक्रये वानि ८६ ४१३ णम्... ११४२२ क्षीरादिविक्रयफलम् ९२ ४१४ | षडुपवासे आहारग्रहणे.. १६ ४२३ ज्यायसीवृत्तिनिषेधः ९५ ४१४ ब्रह्मवादिहरणनिषेधः १८ ४२३ परधर्मजीवननिन्दा ९७ ४१४ असाधुधनं हृत्वा साधुभ्यो वैश्यशूद्रयोरापद्धर्मः ९८४१४ दाने १९ ४२३ आपदि विप्रस्य हीनयाच- यज्ञशीलादिधनप्रशंसा २० ४२३ नादि १०२ ४१५ यज्ञाद्यर्थ विप्रस्य स्तेनादौ प्रतिग्रहनिन्दा १०९ ४१६ न दण्डः २१ ४२४ याजनाध्यापने द्विजानाम् ११० ४१६ क्षुधावसन्नस्य वृत्तिकल्पने २२ ४२४ प्रतिग्रहादिपापनाशे १११ ४१६ यज्ञार्थ शूद्रभिक्षानिषेधः २४ ४२४ शिलोञ्छजीवने ११२ ४१७ यज्ञार्थ धनं भिक्षित्वा न धनयाचने ११३ ४१७ रक्षणीयम् २५ ४२४ सप्त वित्तागमाः... ११५ ४१७ | देवब्रह्मखहरणे २६ ४२४ दश जीवनहेतवः ११६ ४१७ सोमयागाशक्तीवैश्वानरयागः २७ ४२४ ... ... ... मनुस्मृतिः। श्लोकाः पृष्टम् श्लोकाः पृष्ठम् २८ ४४४ १४० ... ४४७ १४८ ४७ १४९ ४४७ ४८ ४४८ ४४८ प्रकरणम् प्रकरणम् समर्थस्यानुकल्पनिषेधः ४२५ क्षत्रियादिवधप्रायश्चित्तम् १२६ ४४३ द्विजस्य स्वशक्त्या वैरिजयः ३१ ४२५ माजारादिवधप्रायश्चित्तम् १३१ क्षत्रियादेर्वाहुवीर्येणारिजयः :३४ ४२५ हयादिवधप्रायश्चित्तम् ब्राह्मणस्यानिष्ट न ब्रूयात् ३५ ४२६ व्यभिचरितस्त्रीवधे... ४४५ अल्पविद्याख्यादेतृत्वनि- सर्पादिवधे दानाशक्तौ १३९ ४४५ पेधः ३६ ४२६ क्षुद्रजन्तुसमूहवधादौ ४४६ अश्वदक्षिणादाने ३८ ४२६ / वृक्षादिच्छेदनादौ १४२ ४४६ अल्पदक्षिणयज्ञनिन्दा ४२६ / अनजादिसत्त्ववधे १४३ ४४६ अग्निहोत्रिणस्तदकरणे ४२७ वृथौषध्यादिच्छेदने... १४४ ४४६ 'शूद्राप्तधनेनाग्निहोत्रनिन्दा ४२ ४२७ अमुख्यसुरापानप्रायश्चित्तं १४६ विहिताकरणादौ प्रायश्चित्ती ४५ ४२७ सुराभाण्डस्थजलपाने १४७ कामाकामकृतपापे ४५ ४२७ , शूद्रोच्छिष्टजलपाने... प्रायश्चित्तिसंसर्गनिषेधः ४२८ सुरागन्धाघ्राणे पूर्वपापेन कुटयन्धादयः ४२८ विण्मूत्रसुरासंसृष्टभोजने १५० प्रायश्चित्तमवश्यं कर्तव्यम् ५३ ४२९ पुनःसंस्कारे दण्डादिनि. पञ्चमहापातकान्याह ४२९ वृत्तिः १५१ ब्रह्महत्यादिसमान्याह ४२९ अभोज्यानस्त्रीशूद्रोच्छिष्टा- उपपातकान्याह ५९ ४३० भक्ष्यमांसभक्षणे १५२ जातिभ्रंशकराण्याह ६७ ४३२ शुक्तादिभक्षणे १५३ संकरीकरणान्याह ६८ ४३२ | सूकरादिविण्मूत्रभक्षणे १५४ अपात्रीकरणान्याह ६९ ४३२ शुष्कसूनास्थाज्ञातमांसभ- मलिनीकरणान्याह ४३२ क्षणे ब्रह्मवधप्रायश्चित्तम् ४३२ कुक्कुटनरसूकरादिभक्षणे १५६ ४४९ गर्भात्रेयीक्षत्रवैश्यवधे ४३६ मासिकानभक्षणप्रायश्चि- स्त्रीसुद्धनिक्षेपहरणादौ ८८ त्तम् १५७ ४४९ सुरापानप्रायश्चित्तम् ४३७ ब्रह्मचारिणो मधुमांसादिभ.१५८ ४४९ सुराप्रकाराः ९४ ४३८ बिडालायुच्छिष्टादिभक्षणे १५९ ४४९ सुवर्णस्तेयप्रायश्चित्तम् ९९ ४३९ अभोज्यानमुत्तार्यम् १६० गुरुस्त्रीगमनप्रायश्चित्तम् १०३ ४४० सजातीयधान्यादिस्तेये १६२ ४५० गोवधायुपपातकप्रायश्चि- मनुष्यादिहरणप्रायश्चित्तम् १६३ ४५० त्तम् १०८ ४४१. पुसीसकादिहरणे... १६४ ४५० अवकीर्णिप्रायश्चित्तम् ११८ ४४२ भक्ष्ययानशय्यादिहरणे. १६५ ४५० जातिभ्रंशकरप्रायश्चित्तम् १२४ ४४३ शुष्कानगुडादिहरणे संकरीकरणादिप्रायश्चित्तम् १२५ ४४३. मणिमुक्तारजतादिहरणे १६७ ४५० ५४ ... ४४८ ४४८ ... ४४८ ७० ... ४४८ ७२ ८७ ४३७ ... ९० ४४९ द्वादशोऽध्यायः। श्लोकाः पृष्ठम् श्लोकाः पृष्ठम् ... ... ... प्रकरणम् प्रकरणम् सांशुकादिहरणे १६८ ४५० अनुक्तप्रायश्चित्तस्थले २०९ ४५७ म्यागमनप्रायश्चित्तम् १७० ४५१ प्राजापत्यादिव्रतनिर्णयः २११ ४५८ वारजखलादिगमने १७३ ४५१ व्रताङ्गानि २२२ ४६० मैथुनादौ १७४ ४५१ पापं न गोपनीयम् २२७ ४६१ डाल्यादिगमने १७५ ४५२ | पापानुतापे २३० ४६१ भचारे स्त्रीणां प्रायश्चित्तम्... १७६ ४५२ पापवृत्तिनिन्दा ... २३२ ४६२ मनस्तुष्टिपर्यन्तं तपः कुर्यात् २३३ ४६२ डालीगमने... १७८ ४५२ तसंसर्गप्रायश्चित्तम् १७९ ४५२ तपःप्रशंसा २३४ ४६२ तस्य जीवत एव प्रेत- वेदाभ्यासप्रशंसा २४५ ४६४ क्रिया १८२ ४५३ रहस्यप्रायश्चित्तम् २५७ ४६६ तस्यांशादिनिवृत्तिः... १८५ ४५४ प्रायश्चित्तसंसर्गः १८६ ४५४ द्वादशोऽध्यायः। तस्त्रीणामन्नादिदेयम् १८८ ४५४ शुभाशुभकर्मफलम् तसंसर्गनिषेधादि १८९ ४५४ कर्मणो मनः प्रवर्तकम्... ४ ४६८ घ्नादित्यागः १९० ४५४ त्रिविधमानसकर्माणि ५४६८ वेदत्यक्तप्रायश्चित्तम् १९१ ४५५ चतुर्विधवाचिककर्माणि तार्जितधनत्याग: १९३ ४५५ त्रिविधशारीरकर्माणि त्प्रतिग्रहप्रायश्चित्तम् १९४ ४५५ मनोवाकायकर्मभोगे प्रायश्चित्तं साम्यं पृच्छेत् १९५ ४५५ त्रिदण्डिपरिचयः १० ४६९ यो घासदानं तत्र क्षेत्रज्ञपरिचयः १२ ४६९ संसर्गः १९६ ४५५ . जीवात्मपरिचयः याजनपतितक्रियाकृ- जीवानामानन्यम् यादौ १९७ ४५६ / परलोके पाञ्चभौतिकशरीरम् १६ ४७० रणगतत्यागे भोगानन्तरमात्मनि लीयते १७ ४७१ १९८४५६ धर्माधर्मबाहुल्याद्भोगः ... २० ४७२ रदशनप्रायश्चित्तम् ... १९९ ४५६ त्रिविधगुणकथनम् २४ ४७१ तयप्रायश्चित्तम् अधिकगुणप्रधानो देहः २५ ४७२ दियानप्रायश्चित्तम्... २.१ ४५६ सत्त्वादिलक्षणमाह २६ ४७२ जलंविना वा मूत्रा- सात्त्विकगुणलक्षणम् ३१ ४७२ देत्यागे २०२ ४५६ राजसगुणलक्षणम् ३२ ४७२ देतकर्मादित्यागे २०३ ४५७ तामसगुणलक्षणम् ३३ ४७२ णस्य निकार २०४ ४५७ | संक्षेपतस्तामसादिलक्षणम् ३५ ४७२ णावगुरणे ... २०५ ४५७ / गुणत्रयात्रिविधा गतिः... ४० ४७३ ... ... ... २८ मनुस्मृतिः। श्लोकाः पृष्ठम् । श्लोकाः पृष्ठम् ... ... ७३ ४७९ प्रकरणम् प्रकरणम् त्रिविधगतिप्रकाराः ४१ ४७३ वेदज्ञप्रशंसा १०१ ४८४ पापेन कुत्सिता गतिः ५२ ४७४ वेदव्यवसायिनः श्रेष्ठत्वम् १०३ ४८४ पापविशेषेण योनिविशेषोत्पत्तिः ५३ ४७४ तपोविद्याभ्यां मोक्षः १०४ ४८५ प्रत्यक्षानुमानशब्दाः प्रमाणानि १०५ ४८५ पापप्रावीण्यानरकादि मोक्षोपायषट्कर्माण्याह ८३ ४८१ धर्मज्ञलक्षणम् १०६ ४८५ आत्मज्ञानस्य प्राधान्यम् ८५ ४८१ अकथितधर्मस्थले १०८ ४८६ वेदोदितकर्मणः श्रेष्ठत्वम् ८६ ४८१ अथ शिष्टाः १०९ ४८६ वैदिकं कर्म द्विविधम् ८८ ४८२ अथ परिषत् ११० ४८६ प्रवृत्तनिवृत्तकर्मफलम् ९० ४८२ मूर्खाणां न परिषत्त्वम्... ११४ ४८७ समदर्शनम् ९१ ४८२ आत्मज्ञानं पृथकृत्याह ११८ ४८७ वेदाभ्यासादौ ९२ ४८३ | वाय्वाकाशादीनां लयमाह १२० ४८८ वेदबाह्यस्मृतिनिन्दा ९५ ४८३ आत्मस्वरूपमाह १२२ ४८८ वेदप्रशंसा ९७ ४८३ आत्मदर्शनमवश्यमनुष्ठेयम् १२५ ४८९ वेदज्ञस्य सेनापत्यादि १०० ४८४ | एतत्संहितापाठफलम् १२६ ४८९ ... १oo

संपूर्णेयं मनुस्मृतिविषयानुक्रमणी।

कुल्लोकभट्टकृतमन्वर्थमुक्तावलीसंवलिता

मनुस्मृतिः।


प्रथमोऽध्यायः १

मनुमेकाग्रमासीनमभिगम्य महर्षयः ।
प्रतिपूज्य यथान्यायमिदं वचनमब्रुवन् ॥ १ ॥

ॐनमो भगवते वासुदेवाय ।।

गौडे नन्दनवासिनाम्नि सुजनैर्वन्द्ये वरेन्द्र्या कुले।
श्रीमद्भट्टदिवाकरस्य तनयः कुल्लूकभट्ठोऽभवत् ।
काश्यामुत्तरवाहिजह्नुतनयातीरे समं पण्डितै-
स्तेनेयं क्रियते हिताय विदुषां मन्वर्थमुक्तावली ॥ १ ॥
सर्वज्ञस्य मनोरसर्वविदपि व्याख्यामि यद्वाड्मयं
युक्त्या तद्बहुभिर्यतो मुनिवरैरेतद्वहु व्याहृतम् ।।
तां व्याख्यामधुनातनैरपि कृतां न्याय्यां ब्रुवाणस्य मे
भक्त्या मानववाङ्मये भवभिदे भूयादशेषेश्वरः ॥ २ ॥
मीमांसे बहु सेवितासि सुहृदस्तर्काः समस्ताः स्थ मे
वेदान्ताः परमात्मबोधगुरवो यूयं मयोपासिताः ।
जाता व्याकरणानि बालसखिता युष्माभिरभ्यर्थये
प्राप्तोऽयं समयो मनूक्तविवृतौ साहाय्यमालम्ब्यताम् ॥ ३ ॥

द्वेषादिदोषरहितस्य सतां हिताय मन्वर्थतत्त्वकथनाय ममोद्यतस्य ।
दैवाद्यदि क्वचिदिह स्खलनं तथापि निस्तारको भवतु मे जगदन्तरात्मा ॥ ४ ॥

मानववृत्तावस्यां ज्ञेया व्याख्या नवा मयोद्भिन्ना ।
प्राचीना अपि रुचिरा व्याख्यातॄणामशेषाणाम् ॥ ५ ॥

 मनुमेकाग्रमासीनमित्यादि ॥ अत्र महर्षीणां धर्मविषयप्रश्ने मनोः श्रूयतामित्युत्तरदानपर्यन्तश्लोकचतुष्टयेनैतस्य शास्त्रस्य प्रेक्षावत्यवृत्त्युपयुक्तानि विषयसंबन्धप्रयोजनान्युक्तानि । तत्र धर्म एव विषयः । तेन सह वचनसंदर्भरूपस्य मानवशास्त्रस्य प्रतिपाद्यप्रतिपादकलक्षणः संबन्धः । प्रमाणान्तरासनिकृष्टस्य स्वर्गापवर्गादिसाधनस्य धर्मस्य शास्त्रैकगम्यत्वात् । प्रयोजनं तु स्वर्गापवर्गादि । तस्य धर्माधीनत्वात् । यद्यपि पत्न्युपगमनादिरूपः कामोऽप्यत्राभिहितस्तथापि “ऋतुकालाभिगामी स्यात्स्वदारनिरतः सदा' इत्युतुकालादिनियमेन सोऽपि धर्म एव । एवं चार्थार्जनमपि ‘ऋतामृताभ्यां जीवेत' इत्यादिनियमेन धर्म एवेत्यवगन्तव्यम् । मोक्षोपायत्वेनाभिहितस्यात्मज्ञानस्यापि धर्मत्वाद्धर्मविषयत्वं, मोक्षोपदेशकत्वं चास्य शास्त्रस्योपपन्नम्। पौरुषेयत्वेऽपि मनुवाक्यानामविगीतमहाजनपरिग्रहाच्छ्रुत्युपग्रहाच्च वेदमूलकतया प्रामाण्यम् । तथा च छान्दोग्यब्राह्मणे श्रूयते- ‘मनुर्वै यत्किंचिदवदत्तद्भेषजं भैषजतायाः' इति । बृहस्पतिरप्याह-'वेदार्थोपनिबद्धत्वात्प्राधान्यं हि मनोः स्मृतम् । मन्वर्थविपरीता तु या स्मृतिः सा न शस्यते ॥ तावच्छास्त्राणि शोभन्ते तर्कव्याकरणानि च। धर्मार्थमोक्षोपदेष्टा मनुर्यावन्न दृश्यते॥' महाभारतेऽप्युक्तम्---‘पुराणं मानवो धर्मः साङ्गो वैदश्चिकित्सितस् । आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः ॥' विरोधिबौद्धादितर्कैर्न हन्तव्यानि । अनुकूलस्तु मीमांसादितर्कः प्रवर्तनीय एव । अत एव वक्ष्यति-'आर्षे धर्मोपदेशं च वेदशास्त्राविरोधिना । यस्तर्केणानुसंधत्ते स धर्मं वेद नेतरः' इति । सकलवेदार्थादिमननान्मनुं महर्षय इदं द्वितीयश्लोकवाक्यरूपमुच्यतेऽनेनेति वचनमब्रुवन् । श्लोकस्यादौ मनुनिर्देशो मङ्गलार्थः । परात्मन एव संसारस्थितये सार्वज्ञैश्वर्यादिसंपन्नमनुरूपेण प्रादुर्भूतत्वात्तदुभिधानस्य मङ्गलातिशयत्वात् । वक्ष्यति हि-‘एनमेके वदन्त्यग्निं मनुमन्ये प्रजापतिम्' इति । एकाग्रं विषयान्तराव्याक्षिप्तचित्तं आसीनं सुखोपविष्टम् । ईदृशस्यैव महर्षिप्रश्नोत्तरदानयोर्योग्यत्वात् । अभिगम्याभिमुखं गत्वा महर्षयो महान्तश्च ते ऋषयश्चेति तथा । प्रतिपूज्य पूजयित्वा । यद्वा मनुना पूर्व स्वागतासनदानादिना पूजितास्तस्य पूजां कृत्वेति प्रतिशब्दादुन्नीयते । यथान्यायं येन न्यायेन विधानेन प्रश्नः कर्तुं युज्यते प्रणतिभक्तिश्रद्धातिशयादिना । वक्ष्यति च–“नापृष्टः कस्यचिद्रूयान्न चान्यायेन पृच्छते' इति । अभिगम्य, प्रतिपूज्य, अब्रुवन्निति क्रियात्रयेऽपि मनुमित्येव कर्म । अबुवन्नित्यत्राकथितकर्मता । ब्रुविधातोद्विकर्मकत्वात् ॥ १ ॥

 किमब्रुवन्नित्यपेक्षायामाह---

भगवन्सर्ववर्णानां यथावदनुपूर्वशः ।।
अन्तरप्रभवाणां च धर्मान्नो वक्तुमर्हसि ॥ २ ॥

 भगवन्नित्यादि ॥ ऐश्वर्यादीनां भगशब्दो वाचकः । तदुक्तं विष्णुपुराणे-‘ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीङ्गना ॥ मतुबन्तेन संबोधनं भगवन्निति । वर्णा ब्राह्मणक्षत्रियवैश्यशूद्राः सर्वे च ते वर्णाश्चेति

सर्ववर्णाः तेषामन्तरप्रभवाणां च संकीर्णजातीनां चापि अनुलोमप्रतिलोमजातानां

अध्यायः १] मन्वर्थमुक्तावलीसंवलिता ।। ३

अम्बष्टक्षत्तृकर्णप्रभृतीनां तेषां विजातीयमैथुनसंभवत्वेन खरतुरतीयसंपर्काजाताश्वतरवज्जात्यन्तरत्वाद्वर्णशब्देनाग्रहणात्पृथक् प्रश्नः । एतेनास्य शास्त्रस्य सर्वोपकारकत्वं दर्शितम् । यथावत् यो धर्मो यस्य वर्णस्य येन प्रकारेणार्हतीत्यनेनाश्रमधर्मादीनामपि प्रश्नः । अनुपूर्वशः क्रमेण जातकर्म, तदनु नामधेयमित्यादिना । धर्मान्नोऽस्मभ्यं वक्तुमर्हसि सर्वधर्माभिधाने योग्यो भवसि तस्माद्ब्रूहीत्यध्येषणमध्याहार्यम्। यत्तु ब्रह्महत्यादिरूपाधर्मकीर्तनमप्यत्र तत्प्रायश्चित्तविधिरूपधर्मविषयत्वेन न स्वतन्त्रतया ॥ २ ॥

सकलधर्माभिधानयोग्यत्वे हेतुमाह-

त्वमेको ह्यस्य सर्वस्य विधानस्य स्वयंभुवः ।।
अचिन्त्यस्याप्रमेयस्य कार्यतत्त्वार्थवित्प्रभो ॥ ३॥

त्वमेक इत्यादि । हिशब्दो हेतौ । यस्मात्त्वमेकोऽद्वितीयः अस्य सर्वस्य प्रत्यक्षश्रुतस्य स्मृत्याद्यनुमेयस्य च विधानस्य विधीयन्तेऽनेन कर्माण्यग्निहोत्रादीनीति विधानं वेदस्तस्य स्वयंभुवोऽपौरुषेयस्याचिन्त्यस्य बहुशाखाविभिन्नत्वादियत्तया परिच्छेत्तुमयोग्यस्य अप्रमेयस्य मीमांसादिन्यायनिरपेक्षतयानवगम्यमानप्रमेयस्य । कार्यमनुष्ठेयमग्निष्टोमादि, तत्त्वं ब्रह्म सत्यं ज्ञानमनन्तं ब्रह्म' इत्यादि वेदान्तवेद्यं तदेवार्थः प्रतिपाद्यभागस्तं वेत्तीति कार्यतत्त्वार्थचित् । मेधातिथिस्तु कर्ममीमांसावासनया वेदस्य कार्यमेव तत्त्वरूपोऽर्थस्तं वेत्तीति कार्यतत्त्वार्थविदिति व्याचष्टे । तन्न । वेदानां ब्रह्मण्यपि प्रामाण्याभ्युपगमान्न कार्यमेव तत्त्वरूपोऽर्थः । धर्माधर्मव्यवस्थापनसमर्थत्वात्प्रभो इति संबोधनम् ॥ ३ ॥ स तैः पृष्टस्तथा सम्यगमितौजा महात्मभिः । प्रत्युवाचार्य तान्सर्वान्महर्षीञ्श्रूयतामिति ॥ ४ ॥

 स तैः पृष्टस्तथा सम्यगित्यादि । स मनुस्तैर्महर्षिभिस्तथा तेन प्रकारेण पूर्वोक्तेन

न्यायेन प्रणतिभक्तिश्रद्धातिशयादिना पृष्टस्तान्सम्यग्यथातत्त्वं प्रत्युवाच श्रूयतामित्युपक्रम्य । अमितमपरिच्छेद्यमोजः सामर्थ्ये ज्ञानतत्त्वाभिधानादौ यस्य स तथा । अतएव सर्वज्ञसर्वशक्तितया महर्षीणामपि प्रश्नविषयः । महात्मभिर्महानुभावैः आर्च्य पूजयित्वा । आङ्पूर्वस्यार्चतेर्ल्यबन्तस्य रूपमिदम् । धर्मस्याभिधानमपि पूजनपुरःसरमेव कर्तव्यमित्यनेन फलितम् । ननु मनुप्रणीतत्वेऽस्य शास्त्रस्य स पृष्टः प्रत्युवाच इति न युक्तम् । अहं पृष्टो ब्रवीमीति युज्यते, अन्यप्रणीतत्वे च कथं मानवीयसंहितेति । उच्यते । प्रायेणाचार्याणामियं शैली यत्स्वाभिप्रायमपि परोपदेशमिव वर्णयन्ति । अतएव ‘कर्माण्यपि जैमिनिः फलार्थत्वात्” इति जैमिनेरेव सूत्रम् । अतएव ‘तदुपर्यपि बादरायणः संभवात्' इति बादरायणस्यैव शारीरकसूत्रम् । अथवा मनूपदिष्टा धर्मास्तच्छिष्येण भृगुणा तदाज्ञयोपनिबद्धाः । अतएव वक्ष्यति- 'एतद्वोऽयं भृगुः शास्त्रं श्रावयिष्यत्यशेषतः' इत्यतो युज्यत एव स पृष्टः प्रत्युवाचेति । मनूपदिष्टधर्मोपनिबद्धत्वाच्च मानवीयसंहितेति व्यपदेशः ॥ ४ ॥ ४ मनुस्मृतिः । [अध्यायः १

श्रूयतामित्युपक्षिप्तमर्थमाह-

आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् ।
अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः ॥५॥

आसीदिदामिति ॥ ननु मुनीनां धर्मविषयप्रश्ने तत्रैवोत्तरं दातुमुचित तत्कोऽयमप्रस्तुतः प्रलयदशायां कारणलीनस्य जगतः सृष्टिप्रकरणावतारः । अत्र मेधातिथिः समादधे-शास्त्रस्य महाप्रयोजनत्वमनेन सर्वेण प्रतिपाद्यते । ब्रह्माद्याः स्थावरपर्यन्ताः संसारगतयो धर्माधर्मनिमित्ता अत्र प्रतिपाद्यन्ते । 'तमसा बहुरूपेण वेष्टिताः कर्महेतुना' इति । वक्ष्यति च 'एता दृष्ट्वास्य जीवस्य गतीः स्वेनैव चेतसा। धर्मतोऽधर्मतश्चैव धर्मे दध्यात्सदा मनः' इति। ततश्च निरतिशयैश्वर्यहेतुर्धमस्तद्विपरीतश्चाधर्मस्तद्रूपपरिज्ञानार्थमिदं शास्त्रं महाप्रयोजनमध्येतव्यमित्याद्यध्यायतात्पर्यमित्यन्तेन । गोविन्दराजस्यापीदमेव समाधानम् । नैतन्मनोहरम्। धर्मस्वरूपप्रश्ने यद्धर्मस्य फलकीर्तनं तदप्यप्रस्तुतम् । धर्मोक्तिमात्राद्धि शास्त्रमर्थवत् । किंच 'कर्मणां फलनिर्वृत्तिं शंसेत्युक्ते महर्षिभिः । द्वादशे वक्ष्यमाणा सा वक्तुमादौ न युज्यते ॥ इदं तु वदामः । मुनीनां धर्मविषये प्रश्ने जगत्कारणतया ब्रह्मप्रतिपादनं धर्मकथनमेवेति नाप्रस्तुताभिधानम् । आत्मज्ञानस्यापि धर्मरूपत्वात्। मनुनैव 'धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः । धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम्' इति दशविधधर्माभिधाने विद्याशब्दवाच्यमात्मज्ञानं धर्मत्वेनोक्तम् । महाभारतेऽपि-'आत्मज्ञानं तितिक्षा च धर्मः साधारणो नृप' इत्यात्मज्ञानं धर्मत्वेनोक्तम् । याज्ञवल्क्येन तु परमधर्मत्वेन यदुक्तम्-'इज्याचारदमाहिंसा दानं स्वाध्यायकर्म च । अयं तु परमो धर्मो यद्योगेनात्मदर्शनम्' इति । जगत्कारणत्वं च ब्रह्मलक्षणम् । अतएव ब्रह्ममीमांसायाम्-'अथातो ब्रह्मजिज्ञासा' इति सूत्रानंन्तरं ब्रह्मलक्षणकथनाय 'जन्माद्यस्य यतः' इति द्वितीयसूत्रं भगवान्बादरायणः प्रणिनाय । अस्य जगतो यतो जन्मादि सृष्टिस्थितिप्रलयमिति सूत्रार्थः । तथाच श्रुतिः-'यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्मेति' प्राधान्येन जगदुत्पत्तिस्थितिलयनिमित्तोपादानब्रह्मप्रतिपादनम् । आत्मज्ञानरूपपरमधर्मावगमाय प्रथमाध्यायं कृत्वा संस्कारादिरूपं धर्म तदङ्गतया द्वितीयाध्यायादिक्रमेण वक्ष्यतीति न कश्चिद्विद्विरोधः ॥ किंच प्रश्नोत्तरवाक्यानामेव स्वरसादयं मदुक्तोऽर्थो लभ्यते । तथा हि-'धर्मे पृष्टे मनुब्रह्म जगतः कारणं ब्रुवन् । आत्मज्ञानं परं धर्म वित्तेति व्यक्तमुक्तवान्॥प्राधान्यात्प्रथमाध्याये साधु तस्यैव कीर्तनम् । धर्मोऽन्यस्तु तदङ्गत्वाद्युक्तो वक्तुमनन्तरम् ॥' इदमित्यध्यक्षेण सर्वस्य प्रतिभासमानत्वाजगन्निर्दिश्यते । इदं जगत्तमोभूतं तमसि स्थितं लीनमासीत् । तमःशब्देन गुणवृत्त्या प्रकृतिनिर्दिश्यते। तम इव तमः। यथा तमसि लीनाः पदार्था अध्यक्षेण न प्रकाश्यन्त एवं प्रकृतिलीना अपि भावा नावगम्यन्त इति गुणयोगः । प्रलयकाले सूक्ष्मरूपतया प्रकृतौ लीनअध्यायः १] मन्वर्थमुक्तावलीसंवलिता। ५.

मासीदित्यर्थः । तथाच श्रुतिः-'तम आसीत्तमसा गूळ्हमग्रे' इति । प्रकृतिरपि ब्रह्मात्मनाऽव्याकृतासीत् । अतएव अप्रज्ञातमप्रत्यक्षं सकलप्रमाणश्रेष्ठतया प्रत्यक्षगोचरः प्रज्ञात इत्युच्यते तन्न भवतीत्यप्रज्ञातं अलक्षणमननुमेयं लक्ष्यतेऽनेनेति लक्षणं लिङ्गं तदस्य नास्तीति अलक्षणं अप्रतर्क्यं तर्कयितुमशक्यं तदानी वाचकस्थूलशब्दाभावाच्छब्दतोऽप्यविज्ञेयम् । एतदेव च प्रमाणत्रयं सतर्क द्वादशाध्याये मनुनाभ्युपगतं अतएवाविज्ञेयमित्यर्थापत्त्याद्यगोचरमिति धरणीधरस्यापि व्याख्यानम् । नच नासीदेवेति वाच्यम् । तदानीं श्रुतिसिद्धत्वात् । तथाच श्रूयते-'तद्धेदं तव्याकृतमासीत्' । छान्दोग्योपनिषच्च-सदेव सोम्येदमग्र आसीत् ' । इदं जगत्सदेवासीत् । ब्रह्मात्मना आसीदित्यर्थः। सच्छब्दो ब्रह्मवाचकः । अतएव प्रसुप्तमिव सर्वतः। प्रथमार्थे तसिः । स्वकार्याक्षममित्यर्थः ॥५॥

अथ किमभूदित्याह-

ततः स्वयंभूभगवानव्यक्तो व्यञ्जयन्निदम्।
महाभूतादि वृत्तौजाः प्रादुरासीत्तमोनुदः ॥६॥

ततः स्वयंभूर्भगवानित्यादि ॥ ततः प्रलयावसानानन्तरं स्वयंभूः परमात्मा स्वयं भवति स्वेच्छया शरीरपरिग्रहं करोति, न त्वितरजीववत्कर्मायत्तदेहः । तथाच श्रुतिः-'स एकधा भवति द्विधा भवति'। भगवानैश्वर्यादिसंपन्नः । अव्यक्तो बाह्यकरणागोचरः । योगाभ्यासावसेय इति यावत् । इदं महाभूतादि । आकाशादीनि महाभूतानि । आदिग्रहणान्महदादीनि च व्यञ्जयन्नव्यक्तावस्थं प्रथमं सूक्ष्मरूपेण ततः स्थूलरूपेण प्रकाशयन् । वृत्तौजाः वृत्तमप्रतिहतमुच्यते । अतएव 'वृत्तिसर्गतायनेषु क्रमः' इत्यत्र वृत्तिरप्रतिघात इति व्याख्यातं जयादित्येन । वृत्तमप्रतिहतमोजः सृष्टिसामर्थ्यं यस्य स तथा।तमोनुदः प्रकृतिप्रेरकः । तदुक्तं भगवद्गीतायाम्- 'मयाध्यक्षेण प्रकृतिः सूयते सचराचरम्' इति । प्रादुरासीत्प्रकाशितो बभूव । तमोनुदः प्रलयावस्थाध्वंसक इति तु मेधातिथिगोविन्दराजौ ॥ ७ ॥

योऽसावतीन्द्रियग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः ।
सर्वभूतमयोऽचिन्त्यः स एव स्वयमुद्भभौ ॥ ७ ॥

योऽसाविति ॥ योऽसाविति सर्वनामद्वयेन सकललोकवेदपुराणेतिहासादिप्रसिद्धं परमात्मानं निर्दिशति । अतीन्द्रियग्राह्यः इन्द्रियमतीत्य वर्तत इत्यतीन्द्रियं मनस्तद्ग्राह्य इत्यर्थः । यदाह व्यासः-'नैवासौ चक्षुषा ग्राह्यो न च शिष्टैरपीन्द्रियैः । मनसा तु प्रयत्नेन गृह्यते सूक्ष्मदर्शिभिः ॥' सूक्ष्मो बहिरिन्द्रियागोचरः । अव्यक्तो व्यक्तिरवयवस्तद्रहितः । सनातनो नित्यः । सर्वभूतमयः सर्वभूतात्मा । अतएवाचिन्त्यः इयत्तया परिच्छेत्तुमशक्यः । स एव स्वयं उद्बभौ महदादिकार्यरूपतया प्रादुर्बभूव । उत्पूर्वी भातिः प्रादुर्भावे वर्तते । धातूनामनेकार्थत्वात् ॥ ७ ॥

सोऽभिध्याय शरीरात्स्वात्सिसक्षुर्विविधाः प्रजाः।
अप एव ससर्जादौ तासु बीजमवासृजत्
॥ ८॥

मनुस्मृतिः । [अध्यायः १

सोऽभिध्यायेति ॥स परमात्मा नानाविधाः प्रजाः सिसृक्षुरभिध्यायापो जायन्तामित्यभिध्यानमात्रेणाप एव ससर्ज । अभिध्यानपूर्विकां सृष्टिं वदतो मनोः प्रकृतिरेवाचेतनाऽस्वतन्त्रा परिणमत इत्ययं पक्षो न संमतः, किंतु ब्रह्मैवाव्याकृतशक्त्यात्मना जगत्कारणमिति बिदण्डिवेदान्तसिद्धान्त एवाभिमतः प्रतिभाति। तथाच छान्दोग्योपनिपत्- 'तदैक्षत बहु स्यां प्रजायेय' इति । अतएव शारीरकसूत्रकृता व्यासेन सिद्धान्तितम् 'ईक्षतेर्नाशब्दम्' इति । ईक्षतेरीक्षणश्रवणान्न प्रधानं जगत्कारणम् । अशब्दं न विद्यते शब्दः श्रुतिर्यस्य तदशब्दमिति सूत्रार्थः । स्वाच्छरीराव्याकृतरूपादव्याकृतमेव भगवद्भास्करीयवेदान्तदर्शने प्रकृतिः, तदेव तस्य च शरीरं अव्याकृतशब्देन पञ्चभूतबुद्धीन्द्रियकर्मेन्द्रियप्राणमनःकर्माविद्यावासना एव सूक्ष्मरूपतया शक्त्यात्मना स्थिता अभिधीयन्ते । अव्याकृतस्य च ब्रह्मणा सह भेदाभेदस्वीकाराब्रह्माद्वैतं, शक्त्यात्मना च ब्रह्म जगद्रूपतया परिणमत इत्युभयमप्युपपद्यते । आदौ स्वकार्यभूमिब्रह्माण्डसृष्टेः प्राक् । अपां सृष्टिश्चेयं महदहंकारतन्मात्रक्रमेण बोद्धव्या । महाभूतादि व्यञ्जयन्निति पूर्वाभिधानादनन्तरमपि महदादिसृष्टेर्वक्ष्यमाणत्वात् । तास्वप्सु बीजं शक्तिरूपं आरोपितवान् ॥ ८ ॥

तदण्डमभवद्धेमं सहस्रांशुसमप्रभम् ।
तस्मिञ्जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ॥९॥

तदण्डमभवद्धेममिति ॥ तद्बीजं परमेश्वरेच्छया हैममण्डमभवत् । हैममिव हैमं शुद्धिगुणयोगान्न तु हैममेव । तदीयैकशकलेन भूमिनिर्माणस्य वक्ष्यमाणत्वात् । भूमेश्चाहैमत्वस्य प्रत्यक्षत्वादुपचाराश्रयणम् । सहस्रांशुरादित्यस्तत्तुल्यप्रभ तस्मिन्नण्डे हिरण्यगर्भो जातवान् । येन पूर्वजन्मनि हिरण्यगर्भोऽहमस्मीति भेदाभेदभावनया परमेश्वरोपासना कृता तदीयं लिङ्गशरीरावच्छिन्नजीवमनुप्रविश्य स्वयं परमात्मैव हिरण्यगर्भरूपतया प्रादुर्भूतः । सर्वलोकानां पितामहो जनकः, सर्वलोकपितामह इति वा तस्य नाम ॥ ९॥

इदानीमागमप्रसिद्धनारायणशब्दार्थनिर्वचनेनोक्तमेवार्थ द्रढयति-

आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
ता यदस्यायनं पूर्व तेन नारायणः स्मृतः॥१०॥

आपो नारा इत्यादि ॥ आपो नाराशब्देनोच्यन्ते । अप्सु नाराशब्दस्याप्रसिद्धेस्तदर्थमाह- यतस्ता नराख्यस्य परमात्मनः सूनवोऽपत्यानि । 'तस्येदम्' इत्यणप्रत्ययः । यद्यपि अणि कृते ङीप्प्रत्ययः प्राप्तस्तथापि छान्दसलक्षणैरपि स्मृतिषु व्यवहारात् 'सर्वे विधयश्छन्दसि विकल्प्यन्ते' इति पाक्षिको डीप्प्रत्ययस्तस्याभावपक्षे सामान्यलक्षणप्राप्ते टापि कृते नारा इति रूपसिद्धिः। आपोऽस्य परमात्मनो ब्रह्मरूपेणावस्थितस्य पूर्वमयनमाश्रय इत्यसौ नारायण इत्यागमेष्वासातः । गोविन्दराजेन तु आपो नरा इति पठितं व्याख्यातं च । नरायण इति प्राप्ते 'अन्येषामपि दृश्यते' इति दीर्घत्वेन नारायण इति रूपम् । अन्ये त्वापो नारा इति पठन्ति ॥१०॥ अध्यायः १] मन्वर्थमुक्तावलीसंवलिता। ७

यत्तत्कारणमव्यक्तं नित्यं सदसदात्मकम् ।
तद्विसृष्टः स पुरुषो लोके ब्रह्मेति कीर्त्यते ॥११॥

यत्तत्कारणमव्यक्तमित्यादि ॥ यत्तदितिसर्वनामभ्यां लोकवेदादिसर्वप्रसिद्धं परमात्मानं निर्दिशति । कारणं सर्वोत्पत्तिमतां । अव्यक्तं बहिरिन्द्रियागोचरं । नित्यं उत्पत्तिविनाशरहितम् । वेदान्तसिद्धत्वात्सत्स्वभावम् प्रत्यक्षाद्यगोचरत्वादसत्स्व- भावमिव । अथवा सद्भावजातं असदभावस्तयोरात्मभूतम् । तथाच श्रुतिः- 'ऐतदात्म्यमिदं सर्वम्' इति । तद्विसृष्टस्तेनोत्पादितः स पुरुषः सर्वत्र ब्रह्मोति कीर्त्यते ॥ १५ ॥

तस्मिन्नण्डे स भगवानुषित्वा परिवत्सरम् ।
स्वयमेवात्मनो ध्यानात्तदण्डमकरोद्द्विधा ॥ १२॥


तस्मिन्नण्डे स भगवानित्यादि । तस्मिन् पूर्वोक्तेऽण्डे स ब्रह्मा वक्ष्यमाणब्रह्ममानेन संवत्सरमुषित्वा स्थित्वा आत्मनैवाण्डं द्विधा भवत्वित्यात्मगतध्यानमात्रेण तदण्डं द्विखण्डं कृतवान् ॥ १२ ॥

ताभ्यां स शकलाभ्यां च दिवं भूमि च निर्ममे
मध्ये व्योम दिशश्चाष्टावपां स्थानं च शाश्वतम् ॥ १३॥

ताभ्यां स शकलाभ्यां चेत्यादि ॥ शकलं खण्डं ताभ्यामण्डशकलाभ्यां उत्तरेण दिवं स्वर्लोकमधरेण भूलोकं उभयोर्मध्ये आकाशं दिशश्चान्तरालदिग्भिः सहाष्टौ समुद्राख्यं अपां स्थानं स्थिरं निर्मितवान् ॥ १३ ॥

इदानीं महदादिक्रमेणैव जगन्निर्माणमिति दर्शयितुं तत्तत्सृष्टिमाह-

उद्भवात्मनश्चैव मनः सदसदात्मकम् ।
मनसश्चाप्यहंकारमभिमन्तारमीश्वरम् ॥ १४ ॥

उद्धबर्हात्मनश्चैवेत्यादि॥ ब्रह्मा आत्मनः परमात्मनः सकाशात्तेन रूपेण मन उद्धतवान् । परमात्मन एव ब्रह्मस्वरूपेणोत्पन्नत्वात्परमात्मन एव च मनःसृष्टिवेदान्तदर्शने न प्रधानात् । तथाच श्रुतिः-'एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥' मनश्च श्रुतिसिद्धत्वाद्युगपज्ज्ञानानुत्पत्तिलिङ्गाच्च सत् अप्रत्यक्षत्वादसदिति मनसः पूर्वमहंकारतत्त्वं अहमित्यभिमानाख्यकार्ययुक्तं ईश्वरं स्वकार्यकरणक्षमम् ॥ १४ ॥

महान्तमेव चात्मानं सर्वाणि त्रिगुणानि च ।
विषयाणां ग्रहीतृणि शनैः पञ्चेन्द्रियाणि च ॥१५॥

महान्तमेव चात्मानमित्यादि ॥ महान्तमिति महदाख्यतत्त्वमहंकारात्पूर्वं परमास्मन एवाव्याकृताक्तिरूपप्रकृतिसहितादुद्धृतवान् । आत्मन उत्पन्नत्वात् आत्मानमात्मोपकारकत्वाद्वा । यान्यभिहितानि अभिधास्यन्ते च तान्युत्पत्तिमन्ति सर्वाणि सत्त्वरजस्तमोगुणयुक्तानि विषयाणां शब्दस्पर्शरूपरसगन्धानां ग्राहकाणि शनैः ८ मनुस्मृतिः। [अध्यायः १

क्रमेण वेदान्तसिद्धेन श्रोत्रादीनि द्वितीयाध्यायवक्तव्यानि पञ्च बुद्धीन्द्रियाणि, चशब्दात्पञ्च पाय्वादीनि कर्मेन्द्रियाणि शब्दतन्मात्रादीनि च पञ्चोत्पादितवान् । नन्वभिध्यानपूर्वकसृष्ट्यभिधानाद्वेदान्तसिद्धान्त एव मनोरभिमत इति प्रागुक्तं तन्न संगच्छते । इदानीं महदादिक्रमेण सृष्ट्यभिधानावेदान्तदर्शनेन च परमात्मन एवाकाशादिक्रमेण सृष्टिरुक्ता। तथाच तैत्तिरीयोपनिषत्-'तस्माद्वा एतस्सादात्मन आकाशः संभूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अभ्द्यः पृथिवी' इति । उच्यते--प्रकृतितो महदादिक्रमेण सृष्टिरिति भगवद्भास्करीयदर्शनेऽप्युपपद्यत इति तद्विदो व्याचक्षते । अव्याकृतमेव प्रकृतिरिष्यते तस्य च सृष्टयुन्मुखत्वं सृष्टथाद्यकालयोगरूपं तदेव महत्तत्त्वं ततो बहुस्यामित्यभिमानात्मकेक्षणकालयोगित्वमव्याकृतस्याहंकारतत्त्वं। तत आकाशादिपञ्च भूतसूक्ष्माणि क्रमेणोत्पन्नानि पञ्च तन्मात्राणि ततस्तेभ्य एव स्थूलान्युत्पन्नानि पञ्च महाभूतानि सूक्ष्मस्थूलक्रमेणैव कार्योदयदर्शनादिति न विरोधः । अव्याकृतगुणत्वेऽपि सत्वरजस्तमसां सर्वाणि त्रिगुणानीत्युपपद्यते । भवतु वा सत्त्वरजस्तमःसमतारूपैव मूलप्रकृतिः, भवन्तु च तत्त्वान्तराण्येव महदहंकारतन्मात्राणि, तथापि प्रकृतिब्रह्मणोऽनन्येति मनोः : स्वरसः । यतो वक्ष्यति–'सर्वभूतेषु चात्मनं सर्वभूतानि चात्मनि' इति । तथा 'एवं यः सर्वभूतेषु पश्यत्यात्मानमात्मना। स सर्वसमतामेत्य ब्रह्माभ्येति परपदम्' इति ॥ १५ ॥

तेषां त्ववयवान्सूक्ष्मान्षण्णामप्यमितौजसाम् ।
सन्निवेश्यात्ममात्रासु सर्वभूतानि निर्ममे ॥१६॥

तेषां त्ववयवान्सूक्ष्मानित्यादि ॥ तेषां षण्णां पूर्वोक्ताहंकारस्य तन्मात्राणां च ये सूक्ष्मा अवयवास्तान् आत्ममात्रासु षण्णां स्वविकारेषु योजयित्वा मनुष्यतिर्यक्स्थावरादीनि सर्वभूतानि परमात्मा निर्मितवान् । तत्र तन्मात्राणां विकारः पञ्चमहाभूतानि अहंकारस्येन्द्रियाणि पृथिव्यादिभूतेषु शरीररूपतया परिणतेषु तन्मात्राहंकारयोजनां कृत्वा सकलस्य कार्यजातस्य निर्माणम् । अतएवामितौजसामनन्तकायनिर्माणेनातिवीर्यशालिनाम् ॥ १६ ॥

यन्मूर्त्यवयवाः सूक्ष्मास्तरसेमान्याश्रयन्ति षट् ।
तसाच्छरीरमित्याहुस्तस्य मूर्तिं मनीषिणः ॥ १७॥

यन्मूर्त्यवयवाः सूक्ष्मा इत्यादि ॥ यस्मान्मूर्तिः शरीरं तत्संपादका अवयवाः सूक्ष्मास्तन्मात्राहंकाररूपाः षट् तस्य ब्रह्मणः सप्रकृतिकस्य इमानि वक्ष्यमाणानि भूतानीन्द्रियाणि च पूर्वोक्तानि कार्यत्वेनाश्रयन्ति । तन्मात्रेभ्यो भूतोत्पत्तेः अहंकाराच्च इन्द्रियोत्पत्तेः। तथाच पठन्ति-'प्रकृतेर्महांस्ततोऽहंकारस्तस्माद्गणश्च षोडशकः । तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानि ॥ तस्मात्तस्य ब्रह्मणो या मूर्तिः स्वभावस्तां तथा परिणतामिन्द्रियादिशालिनी लोकाः शरीरमिति वदन्ति । षडाश्र्नयणाच्छरीरमिति शरीरनिर्वचनेनानेन पूर्वाक्तोत्पत्तिक्रम एव दृढीकृतः ॥ १७ ॥. अध्यायः १] मन्वर्थमुक्तावलीसंवलिता। ९

तदाविशन्ति भूतानि महान्ति सह कर्मभिः ।

मनश्चावयवैः सूक्ष्मैः सर्वभूतकृदव्ययम् ॥ १८ ॥

तदाविशन्ति भूतानीत्यादि । पूर्वश्लोके तस्येति प्रकृतं ब्रह्मात्र तदिति परामृश्यते। तद्ब्रह्म शब्दादिपञ्चतन्मात्रात्मनावस्थितं महाभूतान्याकाशादिनि आविशन्ति तेभ्य उत्पद्यन्ते । सह कर्मभिः स्वकार्येस्तत्राकाशस्यावकाशदानं कर्म वायोयूहनं विन्यासरूपं तेजसः पाकोऽपां संग्रहणं पिण्डीकरणरूपं पृथिव्या धारणं । अहंकारात्मनावस्थितं ब्रह्म मन आविशति । अहंकारादुत्पद्यत इत्यर्थः । अवयवैः स्वकार्यैः शुभाशुभसंकल्पसुखदुःखादिरूपैः सूक्ष्मैवहिरिन्द्रियागोचरैः सर्वभूतकृत्सर्वोत्पत्तिनिमित्तं मनोजन्यशुभाशुभकर्मप्रभवत्वाजगतः । अव्ययमविनाशि ॥ १८ ॥

तेषामिदं तु सप्तानां पुरुषाणां महौजसाम् ।

सूक्ष्माभ्यो मूर्तिमात्राभ्यः संभवत्यव्ययाव्द्ययम् ॥ १९ ॥

तेषामिदं तु सप्तानामित्यादि ॥ तेषां पूर्वप्रकृतीनां महदहंकारतन्मात्राणां सप्तसंख्यानां पुरुषादात्मन उत्पन्नत्वात्तद्वृत्तिग्राह्यत्वाच्च पुरुषाणां महौजसा स्वकार्यसंपादनेन वीर्यवतां सूक्ष्मा या मूर्तिमात्राः शरीरसंपादकभागास्ताभ्य इदं जगन्नश्वरं संभवत्यनश्वराद्यत्कार्यं तद्विनाशि स्वकारणे लीयते । कारणं तु कार्यापेक्षया स्थिरम् । परमकारणं तु ब्रह्म नित्यमुपासनीयमित्येतद्दर्शयितुमयमनुवादः ॥ १९ ॥

आद्याद्यस्य गुणं त्वेषामवाप्नोति परः परः।

यो यो यावतिथश्चैषां स स तावद्गुणः स्मृतः॥२०॥

आद्याद्यस्य गुणं त्वेषामित्यादि ॥ एषामिति पूर्वतरश्लोके 'तदाविशन्ति भूतानि' इत्यत्र भूतानां परामर्शः। तेषां चाकाशादिक्रमणोत्पत्तिक्रमः, शब्दादिगुणवत्ता च वक्ष्यते । तत्राद्याद्यस्याकाशादेर्गुणं शब्दादिकं वायवादिः परः परः प्राप्नोति । एतदेव स्पष्टयति-यो य इति ॥ एषां मध्ये यो यो यावतां पूरणो यावतिथः 'वतोरिथुक्' स स द्वितीयादिः द्वितीयो द्विगुणः तृतीयस्त्रिगुण इत्येवमादिमन्वादिभिः स्मृतः । एतेनैतदुक्तं भवति । आकाशस्य शब्दो गुणः, वायोः शब्दस्पशौं; तेजसः शब्दस्पर्शरूपाणि, अपां शब्दस्पर्शरूपरसाः, भूमेः शब्दस्पर्शरूपरसगन्धाः । अत्र यद्यपि 'नित्यवीप्सयोः' इति द्विर्वचनेनाद्यस्याद्यस्येति प्राप्तं तथापि स्मृतीनां छन्दःसमानविषयत्वात् 'सुपां सुलुक्' इति प्रथमाद्यस्य सुब्लुक् तेनाद्याद्यस्येति रूपसिद्धिः ॥ २०॥

सर्वेषां तु स नामानि कर्माणि च पृथक्पृथक् ।

वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे ॥ २१ ॥

सर्वेषां तु स नामानीत्यादि ॥ स परमात्मा हिरण्यगर्भरूपेणावस्थितः सर्वेषां नामानि गोजातेगौरिति अश्वजातेरश्व इति । कर्माणि ब्राह्मणस्याध्ययनादीनि, क्षत्रियस्य प्रजारक्षादीनि । पृथक् पृथक् यस्य पूर्वकल्पे यान्यभूवन् । आदौ सृष्ट्यादौ वेदशब्देभ्य एवावगम्य निर्मितवान् । भगवता व्यासेनापि वेदमीमांसायां वेदपूर्विकैव १० मनुस्मृतिः। [अध्यायः १

जगत्सृष्टिव्युत्पादिता । तथाच शारीरकसूत्रम्-'शब्द इति चेन्नातःप्रभवात्प्रत्यक्षानुमानाभ्याम्'। अस्यार्थः। देवतानां विग्रहवत्त्वे वैदिके वस्वादिशब्दे देवतावाचिनी विरोधः स्याद्वेदस्यादिमत्त्वप्रसङ्गादिति चेन्नास्ति विरोधः। कस्मात् अतःशब्दादेव जगतः प्रभवादुत्पत्तेः प्रलयकालेऽपि सूक्ष्मरूपेण परमात्मनि वेदराशिः स्थितः स इह कल्पादौ हिरण्यगर्भस्य परमात्मन एव प्रथमदेहिमूर्तेर्मनस्यवस्थान्तरमनापन्नः सुप्तप्रबुद्धस्येव प्रादुर्भवति । तेन प्रदीपस्थानीयेन सुरनरतिर्यगादिप्रविभक्तं जगदभिधेयभूतं निर्मिमीते । कथमिदं गम्यते प्रत्यक्षानुमानाभ्यां । श्रुतिस्मृतिभ्यामित्यर्थः । प्रत्यक्षं श्रुतिरनपेक्षत्वात् । अनुमानं स्मृतिरनुमीयमानश्रुतिसापेक्षत्वात् । तथाच श्रुतिः-'एत इति प्रजापतिर्देवानसृजतासृनमिति मनुष्यानिन्दव इति पितॄस्तिरःपवित्रमिति ग्रहानाशव इति स्तोत्रं विश्वानीति शस्त्रमभि सौभगेत्यन्याः प्रजाः'। स्मृतिस्तु 'सर्वेषां तु स नामानि' इत्यादिका मन्वादिप्रणीतैव । पृथक्संस्थाश्चेति । लौकिकीश्च व्यवस्थाः कुलालस्य घटनिर्माण कुविन्दस्य पटनिर्माणमित्यादिकविभागेन निर्मितवान् ॥ २१ ॥

कर्मात्मनां च देवानां सोऽसृजत्प्राणिनां प्रभुः ।
साध्यानां च गणं सूक्ष्मं यज्ञं चैव सनातनम् ॥ २२ ॥

कर्मात्मनां च देवानामित्यादि ॥ स ब्रह्मा देवानां गणमसृजत् । प्राणिनामिन्द्रादीनां कर्माणि आत्मा स्वभावो येषां तेषामग्राणिनां च ग्रावादीनां देवानां साध्यानां च देवाविशेषाणां समूहं यज्ञं च ज्योतिष्टोमादिकं कल्पान्तरेऽप्यनुमीयमानत्वान्नित्यम् । साध्यानां च गणस्य पृथग्वचनं सूक्ष्मत्वात् ॥ २२ ॥

ग्निवायुरविभ्यस्तु त्रयं ब्रह्म सनातनम् ।
दुदोह यज्ञसिद्ध्यर्थमृग्यजुःसामलक्षणम् ॥२३॥

अग्निवायुरविभ्यस्त्वित्यादि ॥ ब्रह्म ऋग्यजुःसामसंज्ञं वेदत्रयं अग्निवायुरविभ्य आकृष्टवान् । सनातनं नित्यं । वेदापौरुषेयत्वपक्ष एव मनोरभिमतः । पूर्वकल्पे ये वेदास्त एव परमात्ममूर्ब्रह्मणः सर्वज्ञस्य स्मृत्यारूढाः। तानेव कल्पादौ अग्निवायुरविभ्य आचकर्ष । श्रौतश्चायमर्थों न शङ्कनीयः। तथाच श्रुति:--'अग्नेर्ऋग्वेदो वायोर्यजुर्वेद आदित्यात्सामवेदः' इति । आकर्षणार्थत्वाद्दुहितोर्नाग्निवायुरचीणामकथितकर्मता किंत्वपादानतैव । यज्ञसिद्यर्थं त्रयीसंपाद्यत्वाद्यज्ञानां आपीनस्थक्षीरवद्विद्यमानानामेव वेदानामभिव्यक्तिप्रदर्शनार्थं आकर्षणवाचको गौणो दुहिः प्रयुक्तः ॥ २३ ॥

कालं कालविभक्तीश्च नक्षत्राणि ग्रहांस्तथा ।
सरितः सागराञ्छैलान्समानि विषमाणि च ॥ २४ ॥

कालं कालविभक्तीश्चेत्यादि । अत्र ससर्जेत्युत्तरश्लोकवर्तिनी क्रिया संबध्यते । आदित्यादिक्रियापचयरूपं कालं कालविभक्तीर्मासत्वयनाद्याः नक्षत्राणि कृत्तिकादीनि ग्रहान्सूर्यादीन् सरितो नदीः सागरान्समुद्रान् शैलान्पर्वतान् समानि समस्थानानि विषमाणि उच्चनीचरूपाणि ॥ २४ ॥ अध्यायः १] मन्वर्थमुक्तावलीसंवलिता। ११

तपो वाचं रतिं चैव कामं च क्रोधमेव च ।
सृष्टिं ससर्ज चैवेमा स्रष्टुमिच्छन्निमाः प्रजाः॥२५॥

तपो वाचमित्यादि । तपः प्राजापत्यादि वाचं वाणी रतिं चेतःपरितोषं काममिच्छां कोधं चेतोविकारं इमां एतच्छ्लोकोक्तां पूर्वश्लोकोक्तां च सृष्टिं चकार । मृज्यत इति सृष्टिः । कर्मणि क्तिन् । इमाः प्रजा वक्ष्यमाणा देवादिकाः कर्तुमिच्छन् ॥२५॥

कर्मणां च विवेकार्थं धर्माधर्मों व्यवेचयत् ।
द्वन्द्वैरयोजयच्चेमाः सुखदुःखादिभिः प्रजाः ॥ २६ ॥

कर्मणां चेति ॥ धर्मो यज्ञादिः स च कर्तव्यः अधर्मो ब्रह्मवधादिः स न कर्तव्यः इति कर्मणां विभागाय धर्माधर्मौ व्यवेचयत्पृथक्त्वेनाभ्यधात् । धर्मस्य फलं सुखं, अधर्मस्य फलं दुःखम्। धर्माधर्मफलभूतैर्द्वन्द्वैः परस्परविरुद्धैः सुखदुःखादिभिरिमाः प्रजा योजितवान् । आदिग्रहणात्कामक्रोधरागद्वेषक्षुत्पिपासाशोकमोहादिभिः॥२६॥

अण्व्यो मात्रा विनाशिन्यो दशार्धानां तु याः स्मृताः।
ताभिः सार्धमिदं सर्वं संभवत्यनुपूर्वशः ॥ २७ ॥

अण्व्यो मात्रा इति ॥ दशार्धानां पञ्चानां महाभूतानां याः सूक्ष्माः पञ्चतन्मात्ररूपा विनाशिन्यः पञ्चमहाभूतरूपतया विपरिणामिन्यः ताभिः सह उक्तं वक्ष्यमाणं चेदं सर्वमुत्पद्यते। अनुपूर्वशः क्रमेण । सूक्ष्मात्स्थूलं स्थूलात्स्थूलतरमित्यनेन सर्वशक्तेर्ब्रह्मणो मानससृष्टिः कदाचित्तत्त्वनिरपेक्षा स्यादितीमां शङ्कामपनिनीस्तहारणवेयं सृष्टिरिति मध्ये पुनः पूर्वोक्तं स्मारितवान् ॥ २७ ॥

यं तु कर्मणि यस्मिन्स न्ययुत प्रथमं प्रभुः।
स तदेव स्वयं भेजे सृज्यमानः पुनः पुनः॥ २८॥

यं तु कर्मणीति ॥ स प्रजापतिर्यं जातिविशेष व्याघ्रादिकं यस्यां क्रियायां हरिणमारणादिकायां सृष्टयादौ नियुक्तवान् स जातिविशेषः पुनःपुनरपि सृज्यमानः स्वकर्मवशेन तदेवाचरितवान् । एतेन प्राणिकर्मसापेक्षं प्रजापतेरुत्तमाधमजातिनिर्माणं न रागद्वेषाधीनमिति दर्शितम् । अतएव वक्ष्यति 'यथाकर्म तपोयोगात्सृष्टं स्थावरजङ्गमम्' इति ॥ २८ ॥

एतदेव प्रपञ्चयति-

हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते ।
यद्यस्य सोऽदधात्सर्गे तत्तस्य स्वयमाविशत् ॥ २९ ॥

हिंस्राहिंस्रे इत्यादि ॥ हिंस्रं कर्म सिंहादेः करिमारणादिकम् । अहिंस्रं हरिणादेः । मृदु दयाप्रधान विप्रादेः। क्रूरं क्षत्रियादेः। धर्मों यथा ब्रह्मचर्यादेः गुरुशुश्रूषादिः । अधर्मो यथा तस्यैव मांसमैथुनसेवनादिः । ऋतं सत्यं तच्च प्रायेण देवानाम् । अनृ१२ मनुस्मृतिः। [ अध्यायः १

तमसत्यं तदपि प्रायेण मनुष्याणाम् । तथाच श्रुतिः- 'सत्यवाचो देवा अनृतवाचो मनुष्याः' इति । तेपांमध्ये यत्कर्म स प्रजापतिः सर्गादौ यस्याधारयत्सृष्टयुत्तरकालमपि स तदेव कर्म प्राक्तनादृष्टवशात्स्वयमेव भेजे ॥ २९ ॥

अत्र दृष्टान्तमाह-

यथर्तुलिङ्गान्यृतवः स्वयमेवर्तुपर्यये ।
स्वानि स्वान्यभिपद्यन्ते तथा कर्माणि देहिनः॥३०॥

यथर्त्विति ॥ यथा वसन्तादिऋतव ऋतुचिह्नानि चूतमञ्जर्यादीनि ऋतुपर्यये स्वकार्यावसरे स्वयमेवाप्नुवन्ति तथा देहिनोऽपि हिंस्रादीनि कर्माणि ॥ ३०॥

लोकानां तु विवृद्ध्यर्थं मुखबाहूरुपादतः।
ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च निरवर्तयत् ॥ ३१ ॥

लोकानां त्विति ॥ भूरादीनां बाहुल्यार्थं मुखबाहूरुपादेभ्यो ब्राह्मणक्षत्रियवैश्यशूद्वान्यथाक्रम निर्मितवान् । ब्राह्मणादिभिः सायंप्रातरनावाहुतिः प्रक्षिप्ता सूर्यमुपतिष्ठते सूर्यावद्धृष्टिवृष्टेरन्नमन्नात्प्रजाबाहुल्यम् । वक्ष्यति च- 'अग्नौ प्रास्ताहुतिः सम्यगादित्यम्-' इत्यादि। दैव्या च शक्त्या मुखादिभ्यो ब्राह्मणादिनिर्माणम्। ब्राह्मणो न विशङ्कनीयः श्रुतिसिद्धत्वात् । तथाच श्रुतिः 'ब्राह्मणोऽस्य मुखमासीत्' इत्यादि ३१

द्विधा कृत्वात्मनो देहमर्चेन पुरुषोऽभवत् ।
अर्धेन नारी तस्यां स विराजमसृजत्प्रभुः ॥ ३२ ॥

द्विधा कृत्वेति ॥ स ब्रह्मा निजदेहं द्विखण्डं कृत्वा अर्धेन स्त्री तस्यां मैथुनधर्मेण विराट्संज्ञं पुरुषं निर्मितवान् । श्रुतिश्च- 'ततो विराडजायत' इति ॥ ३२॥

तपस्त्पप्त्वासृजद्यं तु स स्वयं पुरुषो विराट् ।
तं मां वित्ताय सर्वस्य स्रष्टारं द्विजसत्तमाः ॥३३॥

तपस्तप्त्वेति ॥ स विराट् तपो विधाय यं निर्मितवान् तं मां मनुं जानीत अस्य सर्वस्य जगतः स्रष्टारं भो द्विजसत्तमाः । एतेन स्वजन्मोत्कर्षसामर्थ्यातिशयावभिहितवान् लोकानां प्रत्ययितप्रत्ययार्थम् ॥ ३३ ॥

अहं प्रजाः सिसृक्षुस्तु तपस्तप्त्वा सुदुश्चरम् ।
पतीन्प्रजानामसृजं महर्षीनादितो दश ॥ ३४ ॥

अहमिति ॥ अहं प्रजाः स्रष्टुमिच्छन् सुदुश्चरं तपस्ततप्त्वा दश प्रजापतीन्प्रथमं सृष्टवान् । तैरपि प्रजानां सृज्यमानत्वात् ॥ ३४ ॥

मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ।
प्रचेतसं वसिष्ठं च भृगुं नारदमेव च ॥३५ ।।

मरीचिमित्यादि ॥ त एते दश प्रजापतयो नामतो निर्दिष्टाः ॥ ३५ ॥ अध्यायः १] मन्वर्थमुक्तावलीसंवलिता। २३

एते मनूंस्तु सप्तान्यानसृजन्भूरितेजसः ।
देवान्देवनिकायांश्च महर्षीश्वामितौजसः ॥ ३६॥

एते मनूंस्त्विति ॥ एते मरीच्यादयो दश भूरितेजसो बहुतेजसोऽन्यान् सप्तापरिमिततेजस्कान् मनून्देवान् ब्रह्मणाऽसृष्टान् देवनिवासस्थानानि स्वर्गादीन्महर्षीश्च सृष्टवन्तः । मनुशब्दोऽयमधिकारवाची। चतुर्दशसु मन्वन्तरेषु यस्य यत्र सर्गाद्यधिकारः स तस्मिन्मन्वन्तरे स्वायंभुवस्वारोचिषादिनामभिर्मनुरिति व्यपदिश्यते ॥३६

यक्षरक्षःपिशाचांश्च गन्धर्वाप्सरसोऽसुरान् ।
नागान्सन्सुिपर्णांश्च पितॄणां च पृथग्गणान् ॥ ३७॥

यक्षरक्ष इति ॥ एतेऽसृजन्निति पूर्वस्यैवात्रानुषङ्गः उत्तरत्र श्लोकद्वये च । यक्षो वैश्रवणस्तदनुचराश्च । रक्षांसि रावणादीनि । पिशाचास्तेभ्योऽपकृष्टा अशुचिमरुदेशनिवासिनः । गन्धर्वाश्चित्ररथादयः । अप्सरस उर्वश्याद्याः । असुरा विरोचनादयः । नागा वासुक्यादयः। सर्पांस्ततोऽपकृष्टा अलगर्दादयः । सुपर्णा गरुडादयः । पितॄणामाज्यपादीनां गणः समूहः । एषां च भेद इतिहासादिप्रसिद्धो नाध्यक्षादिगोचरः॥ ३७ ॥

विद्युतोऽशनिमेघंश्च रोहितेन्द्रधनूंषि च ।
उल्कानिर्घातकेतूंश्च ज्योतींष्युच्चावचानि च ॥ ३८ ॥

विद्युत इति ॥ मेघेषु दृश्यं दीर्घाकारं ज्योतिर्विद्युत् । मेघादेव यज्योतिर्वृक्षादिविनाशकं तदशनिः । मेघाः प्रसिद्धाः । रोहितं दण्डाकारम् । नानावणे दिवि दृश्यते यज्योतिस्तदेव वक्रमिन्द्रधनुः । उल्का रेखाकारमन्तरिक्षात्पतज्योतिः । निर्घातो भूम्यन्तरिक्षगत उत्पातध्वनिः । केतवः शिखावन्ति ज्योतींषि उत्पातरूपाणि । अन्यानि ज्योतींषि ध्रुवागस्त्यादीनि नानाप्रकाराणि ॥ ३८ ॥

किन्नरान्वानरान्मत्स्यान्विविधांश्च विहङ्गमान् ।
पशून्मृगान्मनुष्यांश्च व्यालांचोभयतोदतः ॥ ३९ ॥

किन्नरानिति ॥ किन्नरा अश्वमुखा देवयोनयो नरविग्रहाः । वानराः प्रसिद्धाः। मत्स्या रोहितादयः । विहङ्गमाः पक्षिणः । पशवो गवाद्याः । मृगा हरिणाद्याः । व्यालाः सिंहाद्याः । उभयतोदतः द्वे दन्तपटी येषां उत्तराधरे भवतः ॥ ३९ ॥

कृमिकीटपतङ्गांश्च यूकामक्षिकमत्कुणम् ।
सर्वं च दंशमशकं स्थावरं च पृथग्विधम् ॥ ४०॥

कृमिकीटेति ॥ कीटाः कृमिभ्यः किंचित्स्थूलाः । पतङ्गाः शलभाः। यूकादयः प्रसिद्धाः । 'क्षुद्रजन्तवः' इत्यनेन एकवद्भावः । स्थावरं वृक्षलतादिभेदेन विविधप्रकारम् ॥ ४०॥

मनु० २ मनुस्मृतिः। [ अध्यायः १

एवमेतैरिदं सर्वं मन्नियोगान्महात्मभिः ।
यथाकर्म तपोयोगात्सृष्टं स्थावरजङ्गमम् ॥ ४१ ॥

एवमेतैरिति ॥ एवमित्युक्तप्रकारेण एतैर्मरीच्यादिभिरिदं सर्व स्थावरजङ्गमं सृष्टम् । यथाकर्म यस्य जन्तोर्यादृशं कर्म तदनुरूपम् । तस्य देवमनुष्यतिथंगादियोनिषूत्पादनं मन्नियोगान्मदाज्ञया । तपोयोगान्महत्तपः कृत्वा । सर्वमैश्वयं तपोधीनमिति दर्शितम् ॥ ४१ ॥

येषां तु यादृशं कर्म भूतानामिह कीर्तितम् ।
तत्तथा वोऽभिधास्यामि क्रमयोगं च जन्मनि ॥ ४२ ॥

येपामित्यादि ॥ येषां पुनर्यादृशं कर्म इह संसारे पूर्वाचार्यैः कथितम् । यथा 'ओषध्यः फलपाकान्ता बहुपुष्पफलोपगाः' । ब्राह्मणादीनां चाध्ययनादिकर्म तत्तथैव वो युष्माकं वक्ष्यामि । जन्मादिक्रमयोगं च ॥ ४२ ॥

पशवश्व मृगाश्चैव व्यालाश्चोभयतोदतः।
रक्षांसि च पिशाचाश्च मनुष्याश्च जरायुजाः॥४३॥

पशवश्चेति ॥ जरायुर्गर्भावरणचर्म तत्र मनुष्यादयः प्रादुर्भवन्ति पश्चान्मुक्ता जायन्ते । एषामेव जन्मक्रमः प्रागुक्तो विवृतः । दन्तशब्दसमानार्थो दच्छब्दः प्रकृत्यन्तरमस्ति तस्येदं प्रथमाबहुवचने रूपमुभयतोढदत इति ॥ ३ ॥

अण्डजाः पक्षिणः सो नक्रा मत्स्याश्च कच्छपाः ।
यानि चैवंप्रकाराणि स्थलजान्यौदकानि च ॥४४॥

अण्डजाः पक्षिण इति ॥ अण्ड आदौ संभवन्ति ततो जायन्त इति एषां जन्मक्रमः । नक्राः कुम्भीराः। स्थलजानि कृकलासादीनि । औदकानि शङ्खादीनि ॥४४॥

स्वेदजं दंशमशकं यूकामक्षिकमत्कुणम् ।
ऊष्मणश्चोपजायन्ते यच्चान्यत्किंचिदीदृशम् ॥४५॥

स्वेदजमिति ॥ स्वेदः पार्थिवद्रव्याणां तापेन क्लेदः ततो दंशमशकादिर्जायते । ऊष्मणश्च स्खेदहेतुतापादपि अन्यदृंशादिसदृशं पुत्तिकापिपीलिकादि जायते ॥४५॥

उद्भिज्जाः स्थावराः सर्वे बीजकाण्डप्ररोहिणः ।
ओषध्यः कलपाकान्ता बहुपुष्पफलोपगाः॥४६॥

उद्भिजा इति ॥ उद्भेदनमुद्भित् । भावे क्विप् । ततो जायन्ते ऊर्ध्वं बीजं भूमिंं च भित्त्वेत्युद्भिज्जा वृक्षाः। ते च द्विधा । केचिद्वीजादेव जायन्ते। केचित्काण्डात् शाखा एव रोपिता वृक्षतां यान्ति । इदानीं येषां यादृशं कर्म तदुच्यते-ओषध्य इति ॥ ओषध्यो ब्रीहियवादयः फलपाकेनैव नश्यन्ति बहुपुष्पफलयुक्ताश्च भवन्ति । ओषधिशब्दादेव 'कृदिकारादक्तिनः' इति डीपि दीर्घत्वे ओषध्य इति रूपम् ॥४६॥ अध्यायः १] मन्वर्थमुक्तावलीसंवलिता। १५

अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः।
पुष्पिणः फलिनचैव वृक्षास्तूभयतः स्मृताः ॥ ४७॥

अपुष्पा इति ॥ नास्य श्लोकस्याभिधानकोशवत्संज्ञासंज्ञिसंबन्धपरत्वमप्रकृतत्वात् किंतु 'क्रमयोगं च जन्मनि' इति प्रकृतं तदर्थमिदमुच्यते । ये वनस्पतयस्तेषां पुष्पमन्तरेणैव फलजन्म, इतरेभ्यस्तु पुष्पाणि जायन्ते तेभ्यः फलानीति । एवं वृक्षा उभयरूपाः । प्रथमान्तात्तसिः ॥ ४७ ॥

गुच्छगुल्मं तु विविधं तथैव तृणजातयः ।
बीजकाण्डरुहाण्येव प्रताना वल्लच एव च ॥४८॥

गुच्छगुल्मं त्विति ॥ मूलत एव यत्र लतासमूहो भवति नच प्रकाण्डानि ते गुच्छा मल्लिकादयः । गुल्मा एकमूलाः संघातजाताः शरेक्षुप्रभृतयः । तृणजातय उलपाद्याः । प्रतानास्तन्तुयुक्तास्त्रपुषालाबूप्रभृतयः । वल्लयो गुडूच्यादयः या भूमेवृक्षमारोहन्ति । एतान्यपि बीजकाण्डरुहाणि । 'नपुंसकमनपुंसकेनैकवचास्यान्यतरस्याम्' इति नपुंसकत्वात् ॥ ४८ ॥

तमसा बहुरूपेण वेष्टिताः कर्महेतुना ।
अन्तःसंज्ञा भवन्त्येते सुखदुःखसमन्विताः॥ ४९ ॥

तमसेति ॥ एते वृक्षादयस्तमोगुणेन विचित्रदुःखफलेनाधर्मकर्महेतुकेन व्याप्ता अन्तश्चैतन्या भवन्ति । यद्यपि सर्वे चान्तरेव चेतयन्ते तथापि बहिर्व्यापारादिकार्यविरहात्तथा व्यपदिश्यन्ते । त्रिगुणारब्धत्वेऽपि चैषां तमोगुणबाहुल्यात्तथा व्यपदेशः । अतएव सुखदुःखसमन्विताः। सत्त्वस्यापि भावात्कदाचित्सुखलेशोऽपि जलधरजनितजलसंपर्कादेषां जायते ॥ ४९ ॥

एतदन्तास्तु गतयो ब्रह्माद्याः समुदाहृताः।
घोरेऽस्मिन्भूतसंसारे नित्यं सततयायिनि ॥ ५० ॥

एतदन्ता इति ॥ स्थावरपर्यन्ता ब्रह्मोपक्रमा गतय उत्पत्तयः कथिताः। भूतानां क्षेत्रज्ञानां जन्ममरणप्रबन्धे दुःखबहुलतया भीषणे सदा विनश्वरे ॥ ५० ॥

इत्थं सर्गमभिधाय प्रलयदशामाह-

एवं सर्वं स सृष्ट्वेदं मां चाचिन्त्यपराक्रमः।
आत्मन्यन्तर्दधे भूयः कालं कालेन पीडयन् ॥ ५१ ॥

एवं सर्वमिति ॥ एवं उक्तप्रकारेण । इदं सर्वं स्थावरजङ्गमं जगत्सृष्ट्वा स प्रजापतिरचिन्त्यशक्तिरीत्मनि शरीरत्यागरूपमन्तर्धानं कृतवान् । सृष्टिकालं प्रलयकालेन नाशयन्प्राणिनां कर्मवशेन पुनः पुनः सर्गप्रलयान्करोतीत्यर्थः ॥५१॥ १६ मनुस्मृतिः। [अध्यायः १

अत्र हेतुमाह-

यदा स देवो जागर्ति तदेदं चेष्टते जगत् ।
यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति ॥५२॥

यदेति ॥ यदा स प्रजापतिजागर्ति सृष्टिस्थिती इच्छति तदेवं जगत् श्वासप्रश्वासाहारादिचेष्टां लभते । यदा स्वपिति निवृत्तेच्छो भवति तदा शान्तात्मा उपसंहारमनाः तदेदं जगत्प्रलीयते ॥ ५२ ॥

पूर्वोक्तमेव स्पष्टयति-

तस्सिन्स्वपति सुस्थे तु कर्मात्मानः शरीरिणः ।
खकर्मभ्यो निवर्तन्ते मनश्च ग्लानिमृच्छति ॥ ५३ ॥

तस्मिन्स्वपतीति ॥ तस्मिन्प्रजापतौ निवृत्तेच्छे सुस्थे उपसंहृतदेहमनोव्यापारे कर्मलब्धदेहाः क्षेत्रज्ञाः स्वकर्मभ्यो देहग्रहणादिभ्यो निवर्तन्ते । मनः सर्वेन्द्रियसहितं वृत्तिरहितं भवति ॥ ५३ ॥

इदानीं महाप्रलयमाह-

युगपत्तु प्रलीयन्ते यदा तस्मिन्महात्मनि ।
तदायं सर्वभूतात्मा सुखं स्वपिति निर्वृतः॥५४॥

युगपत्त्विति ॥ एकस्मिन्नेव काले यदा तस्मिन्परमात्मनि सर्वभूतानि प्रलयं यान्ति तदायं सर्वभूतानामात्मा निर्वृतः निवृत्तजाग्रत्स्वप्नव्यापारः सुखं स्वपिति सुषुप्त इव भवति । यद्यपि नित्यज्ञानानन्दस्वरूपे परमात्मनि न सुष्वापस्तथापि जीवधर्मोऽयमुपचर्यते ॥ ५४ ॥

इदानीं प्रलयप्रसङ्गेन जीवस्योत्क्रमणमपि श्लोकद्वयेनाह-

तमोऽयं तु समाश्रित्य चिरं तिष्ठति सेन्द्रियः।
न च खं कुरुते कर्म तदोकामति मूर्तितः ॥ ५५ ॥

तमोऽयमिति ॥ अयं जीवस्तमो ज्ञाननिवृत्तिं प्राप्य बहुकालमिन्द्रियादिसहितस्तिष्ठति न चात्मीयं कर्म श्वासप्रश्वासादिकं करोति तदा मूर्तितः पूर्वदेहादुकत्क्रमति अन्यत्र गच्छति । लिङ्गशरीरावच्छिन्नस्य जीवस्य उगमात्तद्गमनमप्युपपद्यते । तथाचोक्तं बृहदारण्यके-'तमुत्क्रामन्तं प्राणोऽभूत्क्रामति । प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति ' । प्राणा इन्द्रियाणि ॥ ५५ ॥

कदा देहान्तरं गृह्णातीत्यत आह-

यदाणुमात्रिको भूत्वा बीजं स्थास्नु चरिष्णु च ।
समाविशति संसृष्टस्तदा मूर्तिं विमुञ्चति ॥ ५६ ॥

यदाणुमात्रिक इति ॥ अणवो मात्राः पुर्यष्टकरूपा यस्य सोऽणुमात्रिकः । पुर्यटकशब्देन भूतादीन्यष्टावुच्यन्ते । तदुक्तं सनन्देन–'भूतेन्द्रियमनोर्बुद्धिवासनाअध्यायः १]] मन्वर्थमुक्तावलीसंवलिता। १७.

कर्मवायवः । अविद्या चाष्टकं प्रोक्तं पुर्यष्टमृपिसत्तमैः ॥' ब्रह्मपुराणेऽप्युक्तम्- 'पुर्यष्टकेन लिङ्गेन प्राणाद्येन स युज्यते । तेन बद्धस्य वै बन्धो मोक्षो मुक्तस्य तेन तु ।।' यदाणुमात्रिको भूत्वा संपद्य स्थास्नु वृक्षादिहेतुभूतं, चरिष्णु मानुषादिकारणं बीजं प्रविशत्यधितिष्ठति तदा संसृष्टः पुर्यष्टकयुक्तो मूर्ति स्थूलदेहान्तरं कर्मानुरूपं विमुञ्चति गृह्णाति ॥ ५६ ॥

प्रासङ्गिकं जीवस्योत्क्रमणमभिधाय प्रकृतमुपसंहरति-

एवं स जाग्रत्स्वप्नाभ्यामिदं सर्वं चराचरम् ।
संजीवयति चाजस्रं प्रमापयति चाव्ययः॥ ५७॥

एवं स जाग्रत्स्वप्नाभ्यामिति ॥ स ब्रह्मा अनेन प्रकारेण स्वीयजाग्रत्स्वमाभ्यामिदं स्थावरजङ्गमं संजीवयति मारयति च। अजस्रं सततम् । अव्ययः अविनाशी ॥५७॥

इदं शास्त्रं तु कृत्वासौ मामेव स्वयमादितः।
विधिवद्ग्राह्मामास मरिच्यादींस्त्वहं मुनीन् ॥ ५८ ॥

इदं शास्त्रमिति ॥ असौ ब्रह्मा इदं शास्त्रं कृत्वा सृष्टयादौ मामेव विधिवच्छास्त्रोताङ्गजातानुष्ठानेनाध्यापितवान् । अहं तु मरीच्यादीनध्यापितवान् ॥ ननु ब्रह्मकृतत्वेऽस्य शास्त्रस्य कथं मानवव्यपदेशः । अत्र मेधातिथिः । शास्त्रशब्देन शास्त्रार्थो विधिनिषेधसमूह उच्यते । तं ब्रह्मा मनुं ग्राहयामास। मनुस्तु तत्प्रतिपादकं ग्रन्थं कृतवानिति न विरोधः । अन्ये तु ब्रह्मकृतत्वेऽप्यस्य मनुना प्रथमं मरीच्यादिभ्यः स्वरूपतोऽर्थतश्च प्रकाशितत्वान्मानवव्यपदेशःवेदापौरुषेयत्वेऽपि काठकादिव्यपदेशवत् । इदं तूच्यते । ब्रह्मणा शतसाहस्रमिदं धर्मशास्त्रं कृत्वा मनुरध्यापित आसीत्ततस्तेन च स्ववचनेन संक्षिप्य शिष्येभ्यः प्रतिपादितमित्यविरोधः । तथाच नारदः शतसाहस्रोऽयं ग्रन्थ इति स्मरति म ॥ ५८ ॥

एतद्वोऽयं भृगुः शास्त्रं श्रावयिष्यत्यशेषतः।
एतद्धि मत्तोऽधिजगे सर्वमेषोऽखिलं मुनिः॥ ५९॥

एतद्वोऽयमित्यादि ॥ एतच्छास्त्रमयं भृगुः युप्माकमखिलं कथयिष्यति । यस्मादेषोऽशेपमेतन्मत्तोऽधीतवान् ॥ ५९ ॥

ततस्तथा स तेनोक्तो महर्षिर्मनुना भृगुः ।
तानब्रवीदृषीन्सर्वान्मीतात्मा श्रूयतामिति ॥ ६० ॥

ततस्तथेति ॥ स भृगुर्मनुना तथोक्तोऽयं श्रावयिष्यतीति यस्मादेषोऽधिजग इत्युक्तस्ततोऽनन्तरमनेकमुनिसंनिधौ गुरुसंभावनया प्रीतमनास्तानृषीन्प्रत्युवाच श्रूयतामिति ॥ ६०॥

स्वायंभुवस्यास्य मनोः षड्वंश्या मनवोऽपरे ।
सृष्टवन्तः प्रजाः स्वा स्वा महात्मानो महौजसः॥६१॥

.१८

मनुस्मृतिः। [अध्यायः १

स्वायंभुवस्येति ॥ ब्रह्मपुत्रस्यास्य मनोः षड्शप्रभवा अन्ये मनवः । एवं कार्यकारिणः स्वस्वकाले सृष्टिपालनादावधिकृताः स्वाः स्वाः प्रजा उत्पादितवन्तः ॥६१॥

स्वारोचिषश्चोत्तमश्च तामसो रैवतस्तथा ।
चाक्षुषश्च महातेजा विवस्वत्सुत एव च ॥ ६२ ॥

स्वारोचिपश्चेति ॥ एते भेदेन मनवः षट् नामतो निर्दिष्टाः ॥ ६२ ॥

स्वायंभुवाद्याः सप्तैते मनवो भूरितेजसः।
स्खे स्वेऽन्तरे सर्वमिदमुत्पाद्यापुश्चराचरम् ॥ ६३ ॥

स्वायंभुवेति ॥ स्वायंभुवमुखाः सप्तामी मनवः स्वीयस्वीयाधिकारकाले इदं स्थावरजङ्गममुत्पाद्य पालितवन्तः ॥ ६३ ॥

इदानीमुक्तमन्वन्तरसृष्टिप्रलयादिकालपरिमाणपरिज्ञानायाह-

निमेषा दश चाष्टौ च काष्ठा त्रिंशत्तु ताः कला ।
त्रिंशत्कला मुहूर्तः स्यादहोरात्रं तु तावतः ॥ ६४ ॥

निमेषा दश चाष्टाविति ॥ अक्षिपक्ष्मणोः स्वाभाविकस्य उन्मेपस्य सहकारी निमेषः । तेऽष्टादश काष्टा नाम कालः । त्रिंशच्च काष्टाः कलासंज्ञकः । त्रिंशत्कालाः मुहूर्ताख्यः कालः । तावत्रिंशन्मुहूर्तान् अहोरात्रं कालं विद्यात् । तावत इति द्वितीयानिर्देशाद्विद्यादित्यध्याहारः ॥ ६४ ॥

अहोरात्रे विभजते सूर्यो मानुषदैविके ।
रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणामहः ॥६५॥

अहोरात्रे इति ॥ मानुषदैवसंबन्धिनौ दिनरात्रिकालावादित्यः पृथक्करोति । तयोर्मध्ये भूतानां स्वप्नार्थ रात्रिर्भवति, कर्मानुष्ठानार्थं च दिनम् ॥ ६५ ॥

पित्र्ये रात्र्यहनी मासः प्रविभागस्तु पक्षयोः ।
कर्मचेष्टास्वहः कृष्णः शुक्लः स्वप्नाय शर्वरी ॥६६॥

पित्र्ये इति ॥ मानुषाणां मासः पितॄणामहोरात्रे भवतः । तत्र पक्षद्वयेन विभागः । कर्मानुष्टानाय पूर्वपक्षोऽहः । स्वापार्थं शुक्लपक्षो रात्रिः ॥ ६६ ॥

दैवे रात्र्यहनी वर्ष प्रविभागस्तयोः पुनः।
अहस्तत्रोदगयनं रात्रिः स्यादक्षिणायनम् ॥ ६७ ॥

देवे रात्र्यहनी वर्षमिति ॥ मानुषाणां वर्षं देवानां रात्रिदिने भवतः । तयोरप्ययं विभागः । नराणामुदगयनं देवानामहः । तत्र प्रायेण दैवकर्मणामनुष्टानं, दक्षिणायनं तु रात्रिः ॥ ६७ ॥

ब्राह्मस्य तु क्षपाहस्य यत्प्रमाणं समासतः।
एकैकशो युगानां तु क्रमशस्तन्निबोधत ॥ ६८ ॥

अध्यायः १]

मन्वर्थमुक्तावलीसंवलिता। १९

ब्राह्मस्येति ॥ ब्रह्मणोऽहोरात्रस्य यत्परिमाणं प्रत्येकं युगानां च कृतादीनां तत्क्रमेण समासतः संक्षेपतः शृणुत । प्रकृतेऽपि कालविभागे यद्ब्रह्मणोऽहोरात्रस्य पृथक् प्रतिज्ञानं तत्तदीयज्ञानस्य पुण्यफलज्ञानार्थम् । वक्ष्यति च 'ब्राझं पुण्यमहर्विदुः' इति । तद्वेदनात्पुण्यं भवतीत्यर्थः ॥ ६८ ॥

चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम् ।
तस्य तावच्छती संध्या संध्यांशश्च तथाविधः॥६९॥

चत्वार्याहुरिति ॥ चत्वारि वर्षपहस्राणि कृतयुगकालं मन्वादयो वदन्ति । तस्य तावद्वर्षशतानि संध्या संध्यांशश्च भवति । युगस्य पूर्वा संध्या उत्तरश्च संध्यांशः। तदुक्तं विष्णुपुराणे-'तत्यमाणैः शतैः संध्या पूर्वा तत्राभिधीयते । संध्यांशकश्च तत्तुल्यो युगस्यानन्तरो हि यः ॥ संध्यासंध्यांशयोरन्तर्यः कालो मुनिसत्तम ।। युगाख्यः स तु विज्ञेयः कृतत्रेतादिसंज्ञकः ॥' वर्षसंख्या चेयं दिव्यमानेन तस्यैवानन्तरप्रकृतत्वात् । 'दिव्यैर्वर्पसहस्रेस्तु कृतत्रेतादिसंज्ञितम् । चतुर्युगं द्वादशभिस्तद्विभागं निबोध मे ॥' इति विष्णुपुराणवचनाच्च ॥ ६९ ॥

इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु ।
एकापायेन वर्तन्ते सहस्राणि शतानि च ॥ ७० ॥

इतरेप्विति ॥ अन्येषु त्रेताहापरकलियुगेषु संध्यासंध्यांशसहितेषु एकहाच्या सहस्राणि शतानि च भवन्ति । तेनैवं संपद्यते। त्रीणि वर्षसहस्राणि त्रेतायुगं, तस्य त्रीणि वर्षशतानि संध्या संध्यांगश्च । एवं दे वर्षसहस्त्रे द्वापरः, तस्य द्वे वर्षशते संध्या संध्यांशश्च । एवं वर्षसहस्रं कलिः, तस्यैकवर्षशतं संध्या संध्यांगश्च ॥७०॥

यदेतत्परिसंख्यातमादावेव चतुर्युगम् ।
एतद्द्वादशसाहस्रं देवानां युगमुच्यते ॥ ७१ ॥

यदेतदिति ॥ एतस्य श्लोकत्यादौ यत्तन्मानुपं चतुर्युगं परिगणितं एतद्देवानां युगमुच्यते । चतुर्युगशब्देन संध्यासंध्यांशयोरप्राप्तिशङ्कायामाह-एतद्द्वादशसाह- स्त्रमिति । स्वार्थेऽण् । चतुर्युगैरेव द्वादशसंख्यैर्दिव्यं युगमिति तु मेधातिथेभेमो नादर्तव्यः । मनुनानन्तरं दिव्ययुगसहस्रेण ब्रह्माहस्याप्यभिधानात् । विष्णुपुराणे च मानुषचतुर्युगसहस्रेण ब्रह्माहकीर्तनान्मानुषचतुर्युगेनैव दिव्ययुगानुगमनात् । तथाच विष्णुपुराणम्-'कृतं त्रेता द्वापर च कलिश्चेति चतुर्युगम् । प्रोच्यते तत्सहस्रं तु ब्रह्मणो दिवसो मुने' ॥ ७१ ॥

दैविकानां युगानां तु सहस्रं परिसंख्यया ।
ब्राह्ममेकमहर्जेयं तावतीं रात्रिमेव च ॥ ७२ ॥

दैविकानामिति ॥ देवयुगानां सहस्रं ब्राह्मदिनं ज्ञातव्यम् । सहस्रमेव रात्रिः। परिसंख्ययेति श्लोकपूरणोऽर्थानुवादः ॥ ७२ ॥ त्रिना- .२० मनुस्मृतिः। [ अध्यायः १

तद्वै युगसहस्रान्तं ब्राह्मं पुण्यमहर्विदुः।
रात्रिं च तावतीमेव तेऽहोरात्रविदो जनाः ॥ ७३ ॥

तद्वै युगेति ॥ युगसहस्रणान्तः समाप्तिर्यस्य नद्राह्ममहस्तन्यरिमाणां च रात्रि ये जानन्ति तेऽहोरात्रज्ञा इति स्तुतिरियम् । स्तुत्या च ब्राह्ममहोरात्रं ज्ञातव्यमिति विधिः परिकल्प्यते । अत एतत्पुण्यहेतुत्वात्पुण्यमिति विशेषणं कृतम् ॥ ७३ ।।

तस्य सोऽहर्निशस्यान्ते प्रसुप्तः प्रतिबुध्यते ।
प्रतिबुद्धश्च सृजति मनः सदसदात्मकम् ॥ ७४ ॥

तस्येति ॥ स ब्रह्मा तस्य पूर्वोक्तस्य स्वीयाहोरात्रस्य समाप्तौ प्रतिबुद्धो भवति प्रतिबुद्धश्च स्वीयं मनः सृजति भूलॊकादित्रयसृष्टये नियुङ्क्ते नतु जनयति । तस्य महाप्रलयानन्तरं जातत्वादनष्टत्वाच्च । अवान्तरप्रलये भूलोकाडिनयमानन गात् सृष्टयथै मनोनियुक्तिरेव मनावृष्टिः । तथाच पुराणे श्रूयते-'मनः सिसृक्षया युक्तं सर्गाय निदधे पुनः' इति । अथवा मनःशब्दोऽयं महत्तत्त्वपर एव । यद्यपि तन्महाप्रलयानन्तरमुत्पन्नं, महान्तमेव चेत्यादिना सृष्टिरपि तस्योक्ता, तथाप्यनुक्तं भूतानामुत्पत्तिक्रमं तद्गुणांश्च कथयितुं महाप्रलयानन्तरितामेव महदादिसृष्टिं भूतसृष्टिं च हिरण्यगर्भस्यापि परमार्थत्वात्तत्कर्तृतामनुवदति । एतेनेदमुक्तं भवति । ब्रह्मा महाप्रलयानन्तरितसृष्टयादौ परमात्मरूपेण महदादितत्त्वानि जगत्सृष्टयर्थं सृजति । अतएव शेपे वक्ष्यति 'इत्येपा सृष्टिरादितः' इति । अवान्तरप्रलयानन्तरं तु मनःप्रभृतिसृष्टावभिधानक्रमेणैव प्राथम्यप्राप्तिरित्येषा सृष्टिरादित इति निष्प्रयोजनोऽनुवादः स्यात् ॥ ७४ ॥

मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया।
आकाशं जायते तस्मात्तस्य शब्दं गुणं विदुः ।। ७५ ॥

भनः सृष्टिमिति ॥ मनो महान्सृष्टिं करोति परमात्मनः स्त्रष्टुमिच्छया प्रेर्यमाणं तस्मादाकाशमुत्पद्यते । तच्च पूर्वोक्तानुसारादहंकारतन्मात्रक्रमेणाकाशस्य शब्द गुणं विदुर्मन्वादयः ॥ ७५ ॥

आकाशात्तु विकुर्वाणात्सर्वगन्धवहः शुचिः।
बलवाञ्जायते वायुः स वै स्पर्शगुणो मतः॥ ७६ ॥

आकाशादिति ॥ आकाशात्तु विकारजनकात्सुरभ्यसुरभिगन्धवहः पवित्रो बलवांश्च वायुरुत्पद्यते । स च स्पर्शाख्यगुणवान्मन्वादीनां संमतः ॥ ७६ ॥

वायोरपि विकुर्वाणाद्विरोचिष्णु तमोनुदम् ।
ज्योतिरुत्पद्यते भास्वत्तद्रूपगुणमुच्यते ॥ ७७॥

वायोरपीति ॥ वायोरपि तेज उत्पद्यते । विरोचिष्णु परप्रकाशकं तमोनाशनं भास्वत्प्रकाशकम् । तच्च गुणरूपमभिधीयते ॥ ७७ ॥ अध्यायः १] • मन्वर्थमुक्तावलीसंवलिता। २१

ज्योतिषश्च विकुर्वाणादापो रसगुणाः स्मृताः।
अद्भ्यो गन्धगुणा भूमिरित्येषा सृष्टिरादितः ॥ ७८ ॥

ज्योतिषश्चेति ॥ तेजस आप उत्पद्यन्ते । ताश्च रसगुणयुक्ताः । अन्यो गन्धगुणयुक्ता भूमिरित्येषा महाप्रलयानन्तरसृष्टयादौ भूतसृष्टिः । तैरेव भूतैरवान्तरप्रलयानन्तरमपि भूरादिलोकत्रयनिर्माणम् ॥ ७८ ॥

यत्प्रग्द्वादशसाहस्रमुदितं दैविकं युगम् ।
तदेकसप्ततिगुणं मन्वन्तरमिहोच्यते ॥ ७९ ॥

यत्नागिति ॥ यत्पूर्वं द्वादशवर्षसहस्रपरिमाणं संध्याध्यांशसहितं मनुष्याणां चतुर्युगं देवानामेकं युगमुक्तं तदेकसप्ततिगुणितं मन्वन्तराख्यः काल इह शास्त्रेऽभिधीयते । तत्रैकस्य मनोः सर्गाद्यधिकारः ॥ ७९ ॥

मन्वन्तराण्यसंख्यानि सर्गः संहार एव च ।
क्रीडन्निवैतत्कुरुते परमेष्ठी पुनः पुनः ॥ ८० ॥

मन्वन्तराणीति ॥ यद्यपि चतुर्दशमन्वन्तराणि पुराणेषु परिगण्यन्ते, तथापि सर्गप्रलयानामानन्त्यादसंख्यानि । आवृत्त्या सर्गः संहारश्चासंख्यः । एतत्सर्वं क्रीडन्निव प्रजापतिः पुनः पुनः कुरुते । सुखार्थी हि प्रवृत्तिः क्रीडा । तस्य चाप्तकामत्वान्न सुखार्थितेति इवशब्दः प्रयुक्तः । परमे स्थानेऽनावृतलक्षणे तिष्टतीति परमेष्ठी । प्रयोजनं विना परमात्मनः सृष्ट्यादौ कथं प्रवृत्तिरिति चेल्लीलयैव । एवंस्वभावत्वादित्यर्थः । व्याख्यातुरिव करताडनादौ । तथाच शारीरकसूत्रं 'लोकवत्तु लीलाकैवल्यम्' ॥ ८० ॥

चतुष्पात्सकलो धर्मः सत्यं चैव कृते युगे ।
नाधर्मेणागमः कश्चिन्मनुष्यान्प्रति वर्तते ॥ ८१ ॥

चतुष्पात्सकलो धर्म इति ॥ सत्ययुगे सकलो धर्मश्चतुष्पात्सर्वाङ्गसंपूर्ण आसीत् । धर्मे मुख्यपादासंभवात् 'वृषो हि भगवान्धर्मः' इत्याद्यागमे वृषत्वेन कीर्तनात्तस्य पादचतुष्टयेन संपूर्णत्वात्सत्ययुगेऽपि धर्माणां सर्वैरङ्गैः समग्रत्वात्संपूर्णत्वपरोऽर्य चतुष्पाच्छब्दः । अथवा तपः परमित्यत्र मनुनैव तपोज्ञानयज्ञदानानां चतुर्णा कीर्तनात्तस्य पादचतुष्टयेन संपूर्णत्वात्पादत्वेन निरूपिताः सत्ययुगे समग्रा इत्यर्थः। तथा सत्यं च कृतयुगमासीत् । सकलधर्मश्रेष्ठत्वात्सत्यस्य पृथग्ग्रहणम् । तथा न शास्त्रातिक्रमेण धनविद्यादेरागम उत्पत्तिर्मनुष्यान्प्रति संपद्यते ॥ ८१ ॥

इतरेष्वागमाद्धर्मः पादशस्त्ववरोपितः ।
चौरिकानृतमायाभिर्धर्मश्चापैति पादशः ॥ ८२ ॥

इतरेष्विति ॥ सत्ययुगादन्येषु त्रेतादिषु आगमादधर्मेण धनविद्यादेरर्जनात्तस्यैव पूर्वश्लोके प्रकृतत्वात् । आगमावदादिति तु गोविन्दराजो मेधातिथिश्च । धर्मो २२ मनुस्मृतिः। [ अध्यायः १

यागादिः यथाक्रमं प्रतियुगं पादंपादमवरोपितो हीनः कृतस्तथा धनविद्यार्जितोऽपि यो धर्मः प्रचरति सोऽपि चौर्यासत्यच्छद्मभिः प्रतियुगं पादशो हासाब्द्यपगच्छति । त्रेतादियुगैः सह चौरिकानृतच्छद्मनां न यथासंख्यम् । सर्वत्र सर्वेषां दर्शनात् ॥ ८२॥

अरोगाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः ।
कृते त्रेतादिषु ह्येषामायुर्ह्रसति पादशः।। ८३॥

अरोगा इति ॥रोगनिमित्ताधर्माभावादरोगाः सर्वसिद्धकाम्यफलाः प्रतिबन्धकाधर्माभावाच्चतुर्वर्षशतायुष्मं च स्वाभाविकम् । अधिकायुःप्रापकधर्मवशादधिकायुपोऽपि भवन्ति । तेन 'दशवर्षसहस्राणि रामो राज्यमकारयत्' इत्याद्यविरोधः । 'शतायुवै पुरुषः' इत्यादि श्रुतौ तु शतशब्दो बहुत्वपरः कलिपरो वा । एवंरूपा मनुष्याः कृते भवन्ति । त्रेतादिषु पुनः पादपादमायुरल्पं भवतीति ॥ ८३ ॥

वेदोक्तमायुर्मानामाशिषश्चैव कर्मणाम् ।
फलन्त्यनुयुगं लोके प्रभावाश्च शरीरिणाम् ॥ ८४ ॥

वेदोक्तमायुरिति ॥ 'शतायुवै पुरुषः' इत्यादि वेदोक्तमायुः, कर्मणां च काम्यानां फलविषयाः प्रार्थनाः, ब्रह्मणादीनां च शापानुग्रहक्षमत्वादिप्रभावा युगानुरूपेण फलन्ति ॥ ८४ ॥

अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरेऽपरे ।
अन्ये कलियुगे नृणां युगहासानुरूपतः ॥ ८५ ॥

अन्य इति ॥ कृतयुगेऽन्ये धर्मा भवन्ति । त्रेतादिष्वपि युगापचयानुरूपेणा- धर्मवैलक्षण्यम् ॥ ८५॥

तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते ।
द्वापरे यज्ञमेवाहुर्दानमेकं कलौ युगे ॥ ८६ ॥

तपः परमिति ॥ यद्यपि तपःप्रभृतीनि सर्वाणि सर्वयुगेष्वनुष्टयानि तथापि सत्ययुगे तपः प्रधानं महाफलमिति ज्ञाप्यते । एवमात्मज्ञानं त्रेतायुगे, द्वापरे यज्ञः, दानं कलौ ॥ ८६॥

सर्वस्यास्य तु सर्गस्य गुप्त्यर्थ स महाद्युतिः।
मुखबाहूरुपजानां पृथक्कर्माण्यकल्पयत् ॥ ८७ ॥

सर्वस्यास्येति ॥ स ब्रह्मा महातेजा अस्य सर्गस्य समग्रस्य 'अग्नौ प्रास्ताहुतिः' इति न्यायेन रक्षार्थ मुखादिजातानां ब्राह्मणादीनां विभागेन कर्माणि दृष्टादृष्टार्थानि निर्मितवान् ॥ ८७ ॥

अध्यापनमध्ययनं यजनं याजनं तथा ।
दानं प्रतिग्रहं चैव ब्राह्मणानामकल्पयत् ॥ ८८ ॥

अध्यायः १]

मन्वर्थमुक्तावलीसंवलिता। २३

अध्यापनमिति ॥अध्यापनादीनामिह सृष्टिप्रकरणे सृष्टिविशेषतयाभिधानं विधिस्तेषामुत्तरत्र भविष्यति । अध्यापनादीनि षट् कर्माणि ब्राह्मणानां कल्पितवान् ॥४८॥

प्रजानां रक्षणं दानमिज्याध्ययनमेव च ।
विषयेष्वप्रसक्तिश्च क्षत्रियस्य समासतः॥ ८९॥

प्रजानामिति ॥ प्रजारक्षणादीनि क्षत्रियस्य कर्माणि कल्पितवान् । विषयेषु गीतनृत्यवनितोपभोगादिप्वप्रसक्तिस्तेषां पुनरनासेवनम् । समासतः संक्षेपेण ॥ ८९॥

पशूनां रक्षणं दानमिज्याध्ययनमेव च ।
वणिक्पथं कुसीदं च वैश्यस्य कृषिमेव च ॥९०॥

पशूनामिति ॥ पशूनां पालनादीनि वैश्यस्य कल्पितत्वात् । वणिक्पथं स्थलजलादिना वाणिज्यम् । कुसीदं वृद्ध्या धनप्रयोगः ॥ १० ॥

एकमेव तु शूद्रस्य प्रभुः कर्म समादिशत् ।
एतेषामेव वर्णानां शुश्रूषामनम्यया ॥९१ ॥

एकमेव विति ॥ प्रभुब्रह्मा शूद्रस्य ब्राह्मणादिवर्णत्रयपरिचर्यात्मकं कर्म निर्मितवान् । एकमेवेति प्राधान्यप्रदर्शनार्थं। दानादेरपि तस्य विहितत्वात् । अनसूयया गुणानिन्दया ॥ ९१ ॥

इदानीं प्राधान्येन सर्गरक्षणार्थत्वाब्राह्मणस्य तदुपक्रमधर्माभिधानत्वाचास्य शास्त्रस्य, ब्राह्मणस्य स्तुतिमाह-

ऊर्ध्वं नाभेर्मेध्यतरः पुरुषः परिकीर्तितः।
तस्मान्मध्यतमं त्वस्य मुखमुक्तं स्वयंभुवा ॥ ९२ ॥

ऊर्ध्वमिति ॥ सर्वत एव पुरुषो मेध्यः, नाभेरूर्ध्वमतिशयेन मेध्यः, ततोऽपि मुखमस्य, मेध्यतमं ब्रह्मणोक्तम् ॥ ९२ ॥

ततः किमत आह-

उत्तमाङ्गोद्भवाज्यैष्ठयाब्रह्मणश्चैव धारणात् ।
सर्वस्यैवास्य सर्गस्य धर्मतो ब्राह्मणः प्रभुः ॥ ९३ ॥


उत्तमाङ्गोद्भवादिति।।उत्तमाङ्गं मुखं तदुद्भवत्वात् क्षत्रियादिभ्यः पूर्वोत्पन्नत्वादध्यापनव्याख्यानादिना युक्तस्यातिशयेन वेदधारणात्सर्वस्यास्य जगतो धर्मानुशासनेन ब्राह्मणः प्रभुः । 'संस्कारस्य विशेषात्तु वर्णानां ब्राह्मणः प्रभुः ॥ ९३ ॥

कस्योत्तमाङ्गादयमुद्धृत इत्यत आह-

तं हि स्वयंभूः स्वादास्यात्तपस्तप्त्वादितोऽसृजत् ।
हव्यकव्याभिवाह्याय सर्वस्यास्य च गुप्तये ॥ ९४ ॥

मनुस्मृतिः ।

[अध्यायः १

तं हि स्वयंभूरिति ।। तं ब्राह्मणं ब्रह्मा आत्मीयमुखाईवपित्र्ये हविःकव्ये वहनाय तपः कृत्वा सर्वस्य जगतो रक्षायै च क्षत्रियादिभ्यः प्रथमं सृष्टवान् ॥ ९४ ॥

पूर्वोक्तहव्यकव्यवहनं स्पष्टयति-

यस्यास्येन सदाश्नन्ति हव्यानि त्रिदिवौकसः।
कव्यानि चैव पितरः किं भूतमधिकं ततः ॥९५ ॥

यस्यास्येनेति ॥ यस्य विप्रस्य मुखेन श्राद्धादौ सर्वदा देवा हव्यानि पितरश्च कव्यानि भुञ्जते ततोऽन्यत्प्रकृष्टतमं भूतं किं भवेत् ॥ ९५ ॥

भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः।
बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणाः स्मृताः॥ ९६ ॥

भूतानामिति ॥ भूतारब्धानां स्थावरजङ्गमानां मध्ये प्राणिनः कीटादयः श्रेष्ठाः । कदाचिन्सुखलेशात् । तेषामपि बुद्धिजीविनः सार्थनिरर्थदेशोपसर्पणापसपंणकारिणः पश्वादयः । तेभ्योऽपि मनुष्याः । प्रकृष्टज्ञानसंबन्धात् । तेभ्योऽपि ब्राह्मणाः सर्वपूज्यत्वादपवर्गाधिकारयोग्यत्वाच्च ॥ ९६ ॥

ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः।
कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवेदिनः ॥ ९७ ॥

ब्राह्मणेषु चेति ॥ ब्राह्मणेषु तु मध्ये विद्वांसो महाफलज्योतिष्टोमादिकर्माधिकारिचात् । तेभ्योऽपि कृतबुद्धयः अनागतेऽपि कृतं मयेति बुद्धिर्येषाम् । शास्त्रोक्तानुष्टानेषूत्पन्नकर्तव्यताबुद्धय इत्यर्थः । तेभ्योऽपि अनुष्टातारः । हिताहितप्राप्तिपरिहारभागित्वात् । तेस्योऽपि ब्रह्मविदः मोक्षलाभात् ॥ ९७ ॥

उत्पत्तिरेव विप्रस्य मूर्तिधर्मस शाश्वती।
स हि धर्मार्थमुत्पन्नो ब्रह्मभूयाय कल्पते ॥ ९८ ॥

उत्पत्तिरेवेति ॥ ब्राह्मणदेहजन्ममात्रमेव धर्मस्य शरीरमविनाशि । यस्मादसौ धर्मार्थ जातः धर्मानुगृहीतात्मज्ञानेन मोक्षाय संपद्यते ॥ ९८ ॥

ब्राह्मणो जायमानो हि पृथिव्यामधि जायते ।
ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये ॥ ९९ ॥

ब्राह्मण इति,॥ यस्माद्राह्मणो जायमानः पृथिव्यामधि उपरि भवति । श्रेष्ठ इत्यर्थः । सर्वभूतानां धर्मसमूहरक्षायै प्रभुः। ब्राह्मणोपदिष्टत्वात्सर्वधर्माणाम् ॥१९॥

सर्वं खं ब्राह्मणस्येदं यत्किचिज्जगतीगतम् ।
श्रेष्ठयेनाभिजनेनेदं सर्वं वै ब्राह्मणोऽर्हति ॥१००॥

सर्वं स्वमिति ॥ यत्किंचिज्जगद्वर्ति धनं तद्राह्मणस्य स्वमिति स्तुत्योच्यते। स्वमिव स्वमेव । ब्राह्मणस्यापि मनुना स्तेयस्य वक्ष्यमाणत्वात्। तस्माद्ब्रह्ममुखोद्भअध्यायः १] मन्वर्थमुक्तावलीसंवलिता। २५

वत्वेनाभिजनेन श्रेष्ठतया सर्वं ब्राह्मणोऽर्हति सर्वग्रहणयोग्यो भवत्येव । वै अवधारणे ॥ १०० ॥

स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते खं ददाति च ।
आनृशंस्याद्राह्मणस्य भुञ्जते हीतरे जनाः ॥ १०१॥

स्वमेवेति ॥ यत्परस्याप्यन्नं ब्राह्मणो भुङ्क्ते, परस्य च वस्त्रं परिधत्ते, परस्य गृहीन्वान्यस्मै ददाति तदपि ब्राह्मणस्य स्वमिव । पूर्ववत्स्तुतिः । एवं सति ब्राह्मणस्य कारुण्यादन्ये भोजनादि कुर्वन्ति ॥ १०१ ॥

इदानीं प्रकृष्टब्राह्मणकर्माभिधायकतया शास्त्रप्रशंसां प्रक्रमते-

तस्य कर्मविवेकार्थ शेषाणामनुपूर्वशः।
स्वायंभुवो मनुर्धीमानिदं शास्त्रमकल्पयत् ॥ १०२ ॥

तस्य कर्मविवेकार्थमिति ॥ ब्राह्मणस्य कर्मज्ञानार्थ शेषाणां क्षत्रियादीनां च स्वायंभुवो ब्रह्मपुत्रो धीमान्सर्वविषयज्ञानवान्मनुरिदं शास्त्रं विरचितवान् ॥१०२॥

विदुषा ब्राह्मणेनेदमध्येतव्यं प्रयत्नतः ।
शिष्येभ्यश्च प्रवक्तव्यं सम्यङ्गान्येन केनचित् ॥ १०३ ॥

विदुषेति ॥ एतच्छास्त्राध्ययनफलज्ञेन ब्राह्मणेन एतस्य शास्त्रस्य व्याख्यानाध्यापनोचितं प्रयत्नतोऽध्ययनं कर्तव्यं शिष्येभ्यश्चेदं व्याख्यातव्यं नान्येन क्षत्रियादिना। अध्ययनमात्रं तु व्याख्यानाध्यापनरहितं क्षत्रियवैश्ययोरपि 'निषेकादिश्मशानान्तैः' इत्यादिना विधास्यते । अनुवादमात्रमेतदिति मेधातिथिमतम् । तन्न मनोहरम् । द्विजैरध्ययनं ब्राह्मणेनैवाध्यापनव्याख्याने इत्यस्यालाभात् । यत्तु 'अधीयीरंस्त्रयो वर्णा.' इत्यादि तद्वेदविषयमिति वक्ष्यति । विप्रेणैवाध्यापनमिति विधानेन संभवत्यप्यनुवादत्वमस्येति वृथा मेधातिथेर्ग्रहः ॥ १०३॥

इदं शास्त्रमधीयानो ब्राह्मणः शंसितव्रतः।
मनोवाग्देहजैर्नित्यं कर्मदोषैर्न लिप्यते ॥ १०४ ॥

इदं शास्त्रमिति ॥ इदं शास्त्रं पठन्नेतदीयमर्थं ज्ञात्वा शंसितव्रतोऽनुष्ठितव्रतः मनोवाकायसंभवैः पापैर्न संबध्यते ॥ १०४ ॥

पुनाति पङ्क्तिं वंश्यांश्च सप्त सप्त परावरान् ।
पृथिवीमपि चैवेमां कृत्स्नामेकोऽपि सोsर्हति ॥ १०५॥

पुनानीति ॥ इदं शास्त्रमधीयान इत्यनुवर्तते । अपाङ्गतयोपहतां पतिमानुपूर्ध्या निविष्टजनसमूह पवित्रीकरोति । बंशभवांश्च सप्त परान्पित्रादीन् , अवरांश्च पुत्रादीन् । पृथिवीमपि सर्वां सकलधर्मज्ञतया पात्रत्वेन गृहीतुं योग्यो भवति॥१०५॥

इदं स्वस्त्ययनं श्रेष्ठमिदं बुद्धिविवर्धनम् ।
इदं यशस्यमायुष्यमिदं निःश्रेयसं परम् ॥ १०६ ॥

मनु० ३
२६ मनुस्मृतिः । [अध्यायः १

 इदमिति ॥ अभिप्रेतार्थस्याविनाशः स्वस्ति तस्यायनं प्रापकं एतच्छास्त्रस्याध्ययनं स्वस्त्ययनं जपहोमादिबोधकत्वाच्च श्रेष्ठं स्वस्त्ययनान्तरात्प्रकृष्ट बुद्धिविवर्धनम् । एतच्छास्त्राभ्यासेनाशेषविधिनिषेधपरिज्ञानात् । यशसे हितं यशस्यं विद्वत्तया ख्यानिलाभात्परं प्रकृष्टम् । निःश्रेयसं निःश्रेयसस्य मोक्षस्योपायोपदेशकत्वात् ॥१०६

असिन्धर्मोऽखिलेनोक्तो गुणदोषौ च कर्मणाम् ।
चतुर्णामपि वर्णानामाचारश्चैव शाश्वतः ॥ १०७ ॥

 अस्मिन्धर्म इति ॥ अस्मिन्कार्त्स्न्येन धर्मोऽभिहित इति शास्त्रप्रशंसा । कर्मणां च विहितनिषिद्धानामिष्टानिष्टफले । वर्णचतुष्टयस्यैव पुरुषधर्मरूप आचारः शाश्वतः पारम्पर्यागतः । धर्मत्वेऽप्याचारस्य प्राधान्यख्यापनाय पृथड़्निर्देशः ॥ १०७ ॥  प्राधान्यमेव स्पष्टयति-

आचारः परमो धर्मः श्रुत्युक्तः स्मार्त एव च।
तस्मादस्मिन्सदा युक्तो नित्यं स्यादात्मवान्द्विजः ॥१०८॥

 आचार इति ॥ युक्तो यत्नवान् आत्महितेच्छुः । सर्वस्यात्मास्तीति आत्मशब्देन आत्महितेच्छा लक्ष्यते ॥ १०८ ॥

आचाराद्विच्युतो विप्रो न वेदफलमश्नुते ।
आचारेण तु संयुक्तः संपूर्णफलभाग्भवेत् ॥ १०९ ॥

 आचारादिति ॥ आचाराद्विच्युतो विप्रो न वैदिकं फलं लभेत् । आचारयुक्तः पुनः समग्रफलभाग्भवति ॥ १०९ ॥

एवमाचारतो दृष्ट्वा धर्मस्य मुनयो गतिम् ।
सर्वस्य तपसो मूलमाचारं जगृहुः परम् ॥ ११० ॥

 एवमिति ॥ उक्तप्रकारेणाचाराद्धर्मप्राप्तिमृषयो बुध्वा तपसश्चान्द्रायणादेः समग्रस्य कारणमाचारमनुष्टेयतया गृहीतवन्तः । उत्तरत्र वक्ष्यमाणस्याचारस्येह स्तुति शास्त्रस्तुत्यर्था॥ ११०॥  इदानीं शिष्यस्य सुखप्रतिपत्तये वक्ष्यमाणार्थानुक्रमणिकामाह-

जगतश्च समुत्पत्तिं संस्कारविधिमेव च ।
व्रतचर्योपचारं च स्नानस्य च परं विधिम् ॥ १११ ॥

 जगतश्च समुत्पत्तिमिति ॥ पाषण्डगणधर्माश्चेत्यन्तं जगदुत्पत्तिर्यथोक्ता । ब्राह्मणस्तुतिश्च सर्गरक्षार्थत्वेन। ब्राह्मणस्य शास्त्रस्तुत्यादिकं च सृष्टावेवान्तर्भवति । एतत्प्रथमाध्यायप्रमेयम् । संस्काराणां जातकर्मादीनां विधिमनुष्ठानं, ब्रह्मचारिणो व्रताचरणमुपचारं च गुर्वादीनामभिवादनोपासनादि । 'सर्वो द्वन्द्वो विभाषयैक- वद्भवति' इत्येकवद्भावः । एतद्वितीयाध्यायप्रमेयम् । स्नानं गुरुकुलान्निवर्तमानस्य

संस्कारविशेषस्तस्य प्रकृष्टं विधानम् ॥ १११ ॥
अध्यायः १]
२७
मन्वर्थमुक्तावलीसंवलिता।

दाराधिगमनं चैव विवाहानां च लक्षणम् ।
महायज्ञविधानं च श्राद्धकल्पं च शाश्वतम् ॥ ११२ ॥

 दाराधिगमनमिति ॥ दाराधिगमनं विवाहः तद्विशेषाणां ब्राह्मादीनां च लक्ष- णम् । महायज्ञाः पञ्च वैश्वदेवादयः। श्राद्धस्य विधिः शाश्वतः प्रतिसर्गमनादिप्रवा- हप्रवृत्त्या नित्यः । एष तृतीयाध्यायार्थः ॥ ११२ ॥

वृत्तीनां लक्षणं चैव स्नातकस्य व्रतानि च ।
भक्ष्याभक्ष्यं च शौचं च द्रव्याणां शुद्धिमेव च ॥ ११३ ।।

 वृत्तीनामिति । वृत्तीनां जीवनोपायानां ऋतादीनां लक्षणं । स्नातकस्य गृहस्थस्य व्रतानि नियमाः। एतच्चतुर्थाध्यायप्रमेयम् । भक्ष्यं दध्यादि, अभक्ष्यं लशुनादि, शौचं मरणादौ ब्राह्मणादेर्दशाहादिना । द्रव्याणां शुद्धिमुदकादिना ॥ ११३ ॥

स्त्रीधर्मयोगं तापस्यं मोक्षं संन्यासमेव च ।
राज्ञश्च धर्ममखिलं कार्याणां च विनिर्णयम् ॥ ११४ ॥

 स्त्रीधर्मयोगमिति ॥ स्त्रीणां धर्मयोगं धर्मोपायं एतत्पाञ्चमिकम् । तापत्यं तपसे वानप्रस्थाय हितं तस्य धर्मम् । मोक्षहेतुत्वान्मोक्षं यतिधर्मम् । यतिधर्मत्वेऽपि संन्यासस्य पृथगुपदेशः प्राधान्यज्ञापनार्थः। एष षष्टाध्यायार्थः। राज्ञोऽभिषिक्तस्य सर्वो दृष्टादृष्टार्थो धर्मः । एष सप्तमाध्यायार्थः। कार्याणामृणादीनामर्थिप्रत्यर्थिसम- र्पितानां विनिर्णयो विचार्य तत्त्वनिर्णयः ॥ ११४ ॥

साक्षिप्रश्नविधानं च धर्मं स्त्रीपुंसयोरपि ।
विभागधर्मं द्यूतं च कण्टकानां च शोधनम् ॥ ११५ ॥

 साक्षीति ॥ साक्षिणां च प्रश्ने यद्विधानं । व्यवहाराङ्गत्वेऽपि साक्षिप्रश्नस्य विधा- ननिर्णयोपायत्वात्पृथङ्निर्देशः । एतदाष्टमिकम् । स्त्रीपुंसयोर्भार्यापत्योः सन्निधावस- न्निधौ च धर्मानुष्ठानं ऋक्थभागस्य च धर्मम् । यद्यपि ऋक्थभागोऽपि कार्याणां च विनिर्णयमित्यनेनैव प्राप्तस्तथाप्यध्यायभेदात्पृथङ्निर्देशः । द्यूतविषयो विधिर्द्यूत- शब्देनोच्यते । कण्टकानां चौरादीनां शोधनं निरसनम् ॥ ११५ ॥

वैश्यशूद्रोपचारं च संकीर्णानां च संभवम् ।
आपद्धर्म च वर्णानां प्रायश्चित्तविधिं तथा ॥ ११६ ॥

 वैश्यशूद्रोपचारं चेति ॥ वैश्यशूद्रोपचारं स्वधर्मानुष्ठानम् । एतन्नवमे । एवं संकीर्णानां अनुलोमप्रतिलोमजानामुत्पत्तिं, आपदि च जीविकोपदेशं आपद्धर्मम् । एतदृशमे । प्रायश्चित्तविधिमेकादशे ॥ ११६ ॥

संसारगमनं चैव त्रिविधं कर्मसंभवम् ।
निःश्रेयसं कर्मणां च गुणदोषपरीक्षणम् ॥ ११७ ॥

२८
[ अध्यायः २
मनुस्मृतिः।

 संसारगमनमिति ॥ संसारगमनं देहान्तरप्राप्तिरूपं उत्तममध्यमाधमभेदेन त्रि- विधं शुभाशुभकर्महेतुकम् । निःश्रेयसमात्मज्ञानं सर्वोत्कृष्टमोक्षलक्षणस्य श्रेयोहेतु- त्वात् । कर्मणां च विहितनिषिद्धानां गुणदोषपरीक्षणम् ॥ ११७ ॥

देशधर्माञ्जातिधर्मान्कुलधर्मांश्च शाश्वतान् ।
पाषण्डगणधर्मांश्च शास्त्रेऽस्मिन्नुक्तवान्मनुः॥ ११८ ॥

 देशधर्मानिति ॥ प्रतिनियतदेशेऽनुष्ठीयमाना देशधर्माः, ब्राह्मणादिजातिनियता जातिधर्माः, कुलविशेषाश्रयाः कुलधर्माः, वेदबाह्यागमसमाश्रया प्रतिषिद्धव्रतचर्या पाषण्डं, तद्योगात्पुरुषोऽपि पाषण्डः तन्निमित्ता ये धर्माः 'पाषण्डिनो विकर्मस्थान्' इत्यादयः तेषां पृथग्धर्मानभिधानात् । गणः समूहो वणिगादीनाम् ॥११८॥

यथेदमुक्तवाञ्छास्त्रं पुरा पृष्टो मनुर्मया ।
तथेदं यूयमप्यद्य मत्सकाशान्निबोधत ॥ ११९ ॥

इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां संहितायां प्रथमोऽध्यायः ॥ १ ॥

 यथेदमिति ॥ पूर्वं मया पृष्टो मनुर्यथेदं शास्त्रमभिहितवांस्तथैवान्यूनानतिरिक्तं मत्सकाशाच्छृणुतेति ऋषीणां श्रद्धातिशयार्थे पुनरभिधानम् ॥ ११९ ॥

इति श्रीकुल्लुकभट्टकृतायां मन्वर्थमुक्तावल्या मनुवृत्तौ प्रथमोऽध्यायः ॥ १ ॥

द्वितीयोऽध्यायः।

 प्रकृष्टपरमात्मज्ञानरूपधर्मज्ञानाय जगत्कारणं ब्रह्म प्रतिपाद्याधुना ब्रह्मज्ञानाङ्ग- भूतं संस्कारादिरूपं धर्मं प्रतिपिपादयिषुर्धर्मसामान्यलक्षणं प्रथममाह-

विद्वद्भिः सेवितः सद्भिर्नित्यमद्वेषरागिभिः ।
हृदयेनाभ्यनुज्ञातो यो धर्मस्तं निबोधत ॥१॥

 विद्वद्भिरिति ॥ विद्वद्भिर्वेदविद्भिः सद्भिर्धार्मिकै रागद्वेषशून्यैरनुष्ठितो हृदयेनाभिमुख्येन ज्ञात इत्यनेन श्रेयःसाधनमभिहितं । तत्रहि स्वरसान्मनोऽभिमुखीभवति । वेदविद्भिर्ज्ञात इति विशेषणोपादानसामर्थ्याज्ज्ञातस्य वेदस्यैव श्रेयःसाधनज्ञाने कारणत्वं विवक्षितम् । खड्गधारिणा हत इत्युक्ते धृतखड्गस्यैव हनने प्राधान्यम् । अतो वेदप्रमाणकः श्रेयःसाधनं धर्म इत्युक्तं। एवंविधो यो धर्मस्तं निबोधत। उक्ता- थसंग्रहश्लोकाः-'वेदविद्भिर्ज्ञात इति प्रयुञ्जानो विशेषणम् । वेदादेव परिज्ञातो धर्म इत्युक्तवान्मनुः ॥ हृदयेनाभिमुख्येन ज्ञात इत्यपि निर्दिशन् । श्रेयःसाधन- मित्याह तत्र ह्यभिमुखं मनः ॥ वेदप्रमाणकः श्रेयःसाधनं धर्म इत्यतः । मनूक्तमेव मुनयः प्रणिन्युर्धर्मलक्षणम् ॥' अतएव हारीतः-'अथातो धर्मं व्याख्यास्यामः। श्रुतिप्रमाणको धर्मः । श्रुतिश्च द्विविधा वैदिकी तान्त्रिकी च' । भविष्यपुराणे-

'धर्मः श्रेयः समुद्दिष्टं श्रेयोऽभ्युदयलक्षणम् । स तु पञ्चविधः प्रोक्तो वेदमूल:
अध्यायः २]
२९
मन्वर्थमुक्तावलीसंवलिता।

सनातनः ॥ अस्य सम्यगनुष्ठानात्स्वर्गो मोक्षश्च जायते । इह लोके सुखैश्वर्यमतुलं च खगाधिप ॥' श्रेयःसाधनमित्यर्थः । जैमिनिरपि इदमपि धर्मलक्षणमसूत्रयत- 'चोदनालक्षणोऽर्थो धर्मः' इति । उभयं चोदनया लक्ष्यते-अर्थः श्रेयःसाधनं ज्योतिष्टोमादिः, अनर्थः प्रत्यवायसाधनं श्येनादिः। तत्र वेदप्रमाणकं श्रेयःसाधनं ज्योतिष्टोमादि धर्म इति सूत्रार्थः । स्मृत्यादयोऽपि वेदमूलत्वेनैव धर्मे प्रमाणमिति दर्शयिष्यामः । गोविन्दराजस्तु हृदयेनाभ्यनुज्ञात इत्यन्तःकरणविचिकित्साशून्य इति व्याख्यातवान् । तन्मते वेदविद्भिरनुष्ठितः संशयरहितश्च धर्म इति धर्मलक्षणं स्यात् । एवंच दृष्टार्थग्रामगमनादिसाधारणं धर्मलक्षणं विचक्षणा न श्रद्दधते । मेधातिथिस्तु हृदयेनाभ्यनुज्ञात इति यत्र चित्तं प्रवर्तयतीति व्याख्याय, अथवा हृदयं वेदः स ह्यधीतो भावनारूपेण हृदयस्थितो हृदय- मित्युच्यत इत्युक्तवान् ॥ १ ॥

कामात्मता न प्रशस्ता न चैवेहास्त्यकामता ।
काम्यो हि वेदाधिगमः कर्मयोगश्च वैदिकः॥२॥

 कामात्मतेति ॥ फलाभिलाषशीलत्वं पुरुषस्य कामात्मता । सा न प्रशस्ता बन्धहेतुत्वात् । स्वर्गादिफलाभिलाषेण काम्यानि कर्माण्यनुष्ठीयमानानि पुनर्जन्मने कारणं भवन्ति । नित्यनैमित्तिकानि त्वात्मज्ञानसहकारितया मोक्षाय कल्पन्ते । न पुनरिच्छामात्रमनेन निषिध्यते । तदाह न चैवेहास्त्यकामतेति । यतो वेदस्वीकरणं वैदिकसकलधर्मसंबन्धश्चेच्छाविषय एव ॥ २ ॥ अनोपपत्तिमाह-

संकल्पमूलः कामो वै यज्ञाः संकल्पसंभवाः ।
व्रतानि यमधर्माश्च सर्वे संकल्पजाः स्मृताः॥३॥

 संकल्पमूल इति ॥ अनेन कर्मणेदमिष्टं फलं साध्यत इत्येवंविषया बुद्धिः संकल्पः, तदनन्तरमिष्टसाधनतयावगते तस्मिन्निच्छा जायते, तदर्थं प्रयत्नं कुरुते चेत्येवं यज्ञाः संकल्पप्रभवाः, व्रतानि, यमरूपाश्च धर्माश्चतुर्थाध्याये वक्ष्यमाणाः । सर्व इत्यनेन पदेन अन्येऽपि शास्त्रार्थाः संकल्पादेव जायन्ते । इच्छामन्तरेण तान्यपि न संभवन्तीत्यर्थः । गोविन्दराजस्तु व्रतान्यनुष्ठेयरूपाणि यमधर्माः प्रतिषेधार्थका इत्याह ॥३॥  अत्रैव लौकिकं नियमं दर्शयति-

अकामस्य क्रिया काचिद्दृश्यते नेह कर्हिचित् ।
यद्यद्धि कुरुते किंचित्तत्तत्कामस्य चेष्टितम् ॥४॥

अकामस्येति ॥ लोके या काचिद्भोजनगमनादिक्रिया साप्यनिच्छतो न कदाचिद्दृश्यते । ततश्च सर्वं कर्म लौकिकं वैदिकं च यद्यत्पुरुषः कुरुते तत्तदि-

च्छाकार्यम् ॥ ४॥
अध्यायः २]
३०
मनुस्मृतिः।

संप्रति पूर्वोक्तं फलाभिलाषनिषेधं नियमयति-

तेषु सम्यग्वर्तमानो गच्छत्यमरलोकताम् ।
यथा संकल्पितांश्चेह सर्वान्कामान्समश्नुते ॥५॥

 तेषु सम्यग्वर्तमान इति ॥ नात्रेच्छा निषिध्यते किंतु शास्त्रोक्तकर्मसु सम्यग्वृत्ति- र्विधीयते । बन्धहेतुफलाभिलाषं विना शास्त्रीयकर्मणामनुष्ठानं तेषु सम्यग्वृत्तिः सम्यग्वर्तमानोऽमरलोकताममरधर्मकं ब्रह्मभावं गच्छति । मोक्षं प्राप्नोतीत्यर्थः । तथाभूतश्च सर्वेश्वरत्वादिहापि लोके सर्वानभिलषितान्प्राप्नोति । तथाच छान्दोग्ये- 'स यदा पितृलोककामो भवति संकल्पादेवास्य पितरः समुत्तिष्ठन्ति' इत्यादि ॥५॥  इदानीं धर्मप्रमाणान्याह-

वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् ।
आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ॥६॥

 वेदोऽखिलो धर्ममूलमिति ॥ वेद ऋग्यजुःसामाथर्वलक्षणः स सर्वो विध्यर्थवाद- मन्त्रात्मा धर्मे मूलं प्रमाणम् । अर्थवादानामपि विध्येकवाक्यतया स्तावकत्वेन धर्म प्रामाण्यात् । यदाह जैमिनिः 'विधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः' मन्त्रा- र्थवादानामपि विधिवाक्यैकवाक्यतयैव धर्मे प्रामाण्यं, प्रयोगकाले चानुष्ठेयस्मार- कत्वं, वेदस्य च धर्मे प्रामाण्यं यथानुभवकरणत्वरूपं न्यायसिद्धम् । स्मृत्यादीना- मपि तन्मूलत्वेनैव प्रामाण्यप्रतिपादनार्थमनूद्यते । मन्वादीनां च वेदविदां स्मृतिर्धर्मे प्रमाणम् । वेदविदामिति विशेषणोपादानाद्वेदमूलत्वेनैव स्मृत्यादीनां प्रामाण्यमभिमतम् । शीलं ब्रह्मण्यतादिरूपम् । तदाह हारीतः-'ब्रह्मण्यता देवपि- तृभक्तता सौम्यता अपरोपतापिता अनसूयता मृदुता अपारुष्यं मैत्रता प्रियवादित्वं कृतज्ञता शरण्यता कारुण्यं प्रशान्तिश्चेति त्रयोदशविधं शीलम्' । गोविन्दराजस्तु शीलं रागद्वेषपरित्याग इत्याह । आचारः कम्बलवल्कलाद्याचरण- रूपः, साधूनां धार्मिकाणां आत्मतुष्टिश्च वैकल्पिकपदार्थविषया धर्मे प्रमाणम् । तदाह गर्ग:-'वैकल्पिके आत्मतुष्टिः प्रमाणम्' ॥ ६ ॥  वेदादन्येषां वेदमूलत्वेन प्रामाण्येऽभिहितेऽपि मनुस्मृतेः सर्वोत्कर्षज्ञापनाय विशेषेण वेदमूलतामाह-

यः कश्चित्कस्यचिद्धर्मो मनुना परिकीर्तितः।
स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः॥७॥

 यः कश्चिदिति ॥ यः कश्चित्कस्यचिद्ब्राह्मणादेर्मनुना धर्म उक्तः स सर्वो वेदे प्रतिपादितः । यस्मात्सर्वज्ञोऽसौ मनुः सर्वज्ञतया चोत्सन्नविप्रकीर्णपठ्यमानवेदार्थं सम्यग्ज्ञात्वा लोकहितायोपनिबद्धवान् । गोविन्दराजस्तु सर्वज्ञानमय इत्यस्य सर्वज्ञानारब्ध इव वेद इति वेदविशेषणतामाह ॥ ७ ॥

सर्वं तु समवेक्ष्येदं निखिलं ज्ञानचक्षुषा ।
श्रुतिप्रामाण्यतो विद्वान्स्वधर्मे निविशेत वै ॥८॥

अध्यायः २]
३१
मन्वर्थमुक्तावलीसंवलिता।

 सर्वं त्विति ॥ सर्वं शास्त्रजातं वेदार्थावगमोचितं ज्ञानं मीमांसाव्याकरणादिकं ज्ञानमेव चक्षुस्तेन निखिलं तद्विशेषेण पर्यालोच्य वेदप्रामाण्येनानुष्टेयमवगन्य स्वधर्मेऽवतिष्ठेत ॥८॥

श्रुतिस्मृत्युदितं धर्ममनुतिष्ठन्हि मानवः ।
इह कीर्तिमवाप्नोति प्रेत्य चानुत्तमं सुखम् ॥९॥

 श्रुतिस्मृत्युदितमिति ॥ श्रुतिस्मृत्युदितं धर्ममनुतिष्ठन्मानव इह लोके धार्मि- कत्वेनानुषङ्गिकीं कीर्तिं परलोके च धर्मफलमुत्कृष्टं स्वर्गापवर्गादिसुखरूपं प्राप्नोति । अनेन वास्तवगुणकथनेन श्रुतिस्मृत्युदितं धर्ममनुतिष्ठेदिति विधिः कल्प्यते ॥ ९ ॥

श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः।
ते सर्वार्थष्वमीमांस्ये ताभ्यां धर्मो हि निर्बभौ ॥१०॥

 श्रुतिस्त्विति ॥ लोकप्रसिद्धसंज्ञासंज्ञिसंबन्धानुवादोऽयं श्रुतिस्मृत्योः प्रति- कूलतर्केणामीमांस्यत्वविधानार्थं, स्मृतेः श्रुतितुल्यत्वबाधनेनाचारादिभ्यो बल- बत्त्वप्रतिपादनार्थ च । तेन स्मृतिविरुद्धाचारो हेय इत्यस्य फलम् । श्रुतिर्वेदः मन्वादिशास्त्रं स्मृतिः ते उभे प्रतिकूलतर्कैर्न विचारयितव्ये । यतस्ताभ्यां निःशेषेण धर्मो बभौ प्रकाशतां गतः ॥ १० ॥

योऽवमन्येत ते मूले हेतुशास्त्राश्रयाद्द्विजः ।
स साधुभिर्बहिष्कार्यो नास्तिको वेदनिन्दकः ॥ ११ ॥

 योऽवमन्येतेति ॥ यः पुनस्ते द्वे श्रुतिस्मृती द्विजोऽवमन्येत स शिष्टैर्द्विजानुष्ठेया- ध्ययनादिकर्मणो निःसार्यः । पूर्वश्लोके सामान्येनामीमांस्ये इति मीमांसानिषेधाद- नुकूलमीमांसापि न प्रवर्तनीयेति भ्रमो माभूदिति विशेषयति-हेतुशास्त्राश्रयात् । वेदवाक्यमप्रमाणं वाक्यत्वात् विप्रलम्भकवाक्यवदित्यादिप्रतिकूलतर्कावष्टम्भेन चार्वाकादिनास्तिक इव नास्तिकः । यतो वेदनिन्दकः ॥ १५ ॥  इदानीं शीलस्याचार एवान्तर्भावसंभवाद्वेदमूलतैव तत्रं न स्मृतिशीला- दिप्रकारनियम इति दर्शयितुं चतुर्धा धर्मप्रमाणमाह-

वेदः स्मृतिः सदाचारः खस्य च प्रियमात्मनः।
एतच्चतुर्विधं प्राहुः साक्षाद्धर्मस्य लक्षणम् ॥ १२ ॥

 वेद इति ॥ वेदो धर्मप्रमाणं स कचित्प्रत्यक्षः क्वचिस्मृत्यानुमित इत्येवं तात्पर्य नतु प्रमाणपरिगणने । अतएव 'श्रुतिस्मृत्युदितं धर्म' इत्यत्र द्वयमेवा- भिहितवान् । सदाचारः शिष्टाचारः । स्वस्य चात्मनः प्रियमात्मतुष्टिः ॥ १२ ॥

अर्थकामेष्वसक्तानां धर्मज्ञानं विधीयते ।
धर्म जिज्ञासमानानां प्रमाणं परमं श्रुतिः ॥१३॥

 अर्थकामेष्विति॥अर्थकामेष्वसक्तानां अर्थकामलिप्साशून्यानां धर्मोपदेशोऽयम्।
३२
[अध्यायः २
मनुस्मृतिः।

ये त्वर्थकामसमीहया लोकप्रतिपत्त्यर्थं धर्ममनुतिष्ठन्ति न तेषां कर्मफलमित्यर्थः । धर्मं च ज्ञातुमिच्छतां प्रकृष्टं प्रमाणं श्रुतिः । प्रकर्षबोधनेन च श्रुतिस्मृतिविरोधे स्मृत्यर्थो नादरणीय इति भावः । अतएव जाबाल: -'श्रुतिस्मृतिविरोधे तु श्रुतिरेव गरीयसी । अविरोधे सदा कार्यं स्मार्तं वैदिकवत्सता ॥' भविष्यपुराणे- ऽप्युक्तम्-'श्रुत्या सह विरोधे तु बाध्यते विषयं विना' । जैमिनिरप्याह-'विरोधे न्वनपेक्षं स्यादसति ह्यनुमानकम्' । श्रुतिविरोधे स्मृतिवाक्यमनपेक्ष्यमप्रमाण- मनादरणीयम् । असति विरोधे मूलवेदानुमानमित्यर्थः ॥ १३ ॥

श्रुतिद्वैधं तु यत्र स्यात्तत्र धर्मावुभौ स्मृतौ ।
उभावपि हि तौ धर्मौ सम्यगुक्तौ मनीषिभिः ॥ १४ ॥

 श्रुतिद्वैधं त्विति ॥ यत्र पुनः श्रुत्योरेव द्वैधं परस्परविरुद्धार्थप्रतिपादनं तत्र द्वावपि धर्मौ मनुना स्मृतौ । तुल्यवलतया विकल्पानुष्ठानविधानेन च विरोधा- भावः । यस्मान्मन्वादिभ्यः पूर्वतरैरपि विद्वद्भिः सम्यक् समीचीनौ द्वावपि तौ धर्मावुक्तौ । समानन्यायतया स्मृत्योरपि विरोधे विकल्प इति प्रकृतोपयोगः तुल्यबलत्वाविशेषात् । तदाह गौतमः-'तुल्यबलविरोधे विकल्पः' ॥ १४ ॥  अत्र दृष्टान्तमाह-

उदितेऽनुदिते चैव समयाध्युषिते तथा ।
सर्वथा वर्तते यज्ञ इतीयं वैदिकी श्रुतिः ॥ १५ ॥

 उदितेऽनुदिते चैवेति ॥ सूर्यनक्षत्रवर्जितः कालः समयाध्युषितशब्देनोच्यते । उदयात्पूर्वमरुणकिरणवान्प्रविरलतारकोऽनुदितकालः । परस्परविरुद्धकालश्रवणे- ऽपि सर्वथा विकल्पेनाग्निहोत्रहोमः प्रवर्तते । देवतोद्देशेन द्रव्यत्यागगुणयोगात । यज्ञशब्दोऽत्र गौणः । 'उदिते होतव्यम्' इत्यादिका वैदिकी श्रुतिः ॥ १५ ॥

निषेकादिश्मशानान्तो मन्त्रैर्यस्योदितो विधिः ।
तस्य शास्त्रेऽधिकारोऽस्मिञ्ज्ञेयो नान्यस्य कस्यचित् ॥१६॥

 निषेकादीति ॥गर्भाधानादिरन्त्येष्टिपर्यन्तो यस्य वर्णस्य मन्त्रैरनुष्ठानकलाप उक्तो द्विजातेरित्यर्थः । तस्यास्मिन्मानवधर्मशास्त्रेऽध्ययने श्रवणेऽधिकारः न त्वन्यस्य कस्यचिच्छूद्रादेः। एतच्छास्त्रानुष्ठानं च यथाधिकारं सर्वैरेव कर्तव्यं, प्रवचनं त्वस्या- ध्यापनं व्याख्यानरूपं ब्राह्मणकर्तृकमेवेति विदुषा ब्राह्मणेनेत्यत्र व्याख्यातम् ॥१६॥  धर्मस्य स्वरूपं प्रमाणं परिभाषां चोक्त्वा इदानीं धर्मानुष्ठानयोग्यदेशानाह-

सरस्वतीदृषद्वत्योर्देवनद्योर्यदन्तरम् ।
तं देवनिर्मितं देशं ब्रह्मावर्तं प्रचक्षते ॥ १७॥

 सरस्वतीति ॥ स्वरस्वतीदृषद्वत्योर्नद्योरुभयोर्मध्यं ब्रह्मावर्तं देशमाहुः ।

देवनदीदेवनिर्मितशब्दौ नदीदेशप्राशस्त्यार्थौ ॥ १७ ॥
अध्यायः २]
३३
मन्वर्थमुक्तावलीसंवलिता।

तस्मिन्देशे य आचारः पारंपर्यक्रमागतः।
वर्णानां सान्तरालानां स सदाचार उच्यते ॥ १८ ॥

 तस्मिन्देश इति ॥ तस्मिन्देशे प्रायेण शिष्टानां संभवात्तेषां ब्राह्मणादिवर्णानां संकीर्णजातिपर्यन्तानां य आचारः पारंपर्यक्रमागतो न त्विदानींतनः स सदाचारोऽभिधीयते ॥ १८॥

कुरुक्षेत्रं च मत्स्याश्च पञ्चालाः शूरसेनकाः।
एष ब्रह्मर्षिदेशो वै ब्रह्मावर्तादनन्तरः॥ १९ ॥

 कुरुक्षेत्रमिति ॥ मत्स्यादिशब्दा बहुवचनान्ता एव देशविशेषवाचकाः । पञ्चालाः कान्यकुब्जदेशाः। शूरसेनका मथुरादेशाः । एष ब्रह्मर्षिदेशो ब्रह्मावर्तात्किंचिदूनः ॥ १९॥

एतद्देशप्रसूतस्य सकाशादग्रजन्मनः ।
स्वं स्वं चरित्रं शिक्षेरन्पृथिव्यां सर्वमानवाः ॥ २० ॥

 एतद्देश इति ॥ कुरुक्षेत्रादिदेशजातस्य ब्राह्मणस्य सकाशात्सर्वमनुष्या आत्मीयमात्मीयमाचारं शिक्षेरन् ॥ २०॥

हिमवद्विन्ध्ययोर्मध्यं यत्प्राग्विनशनादपि ।
प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्तितः॥२१॥

 हिमवदिति ॥ उत्तरदक्षिणदिगवस्थितौ हिमवद्विन्ध्यौ पर्वतौ तयोर्यन्मध्यं विनशनात्सरस्वत्यन्तर्धानदेशाद्यत्पूर्वं प्रयागाच्च यत्पश्चिमं स मध्यदेशनामा देशः कथितः ॥ २१ ॥

आ समुद्रात्तु वै पूर्वादासमुद्रात्तु पश्चिमात् ।
तयोरेवान्तरं गिर्योरार्यावर्तं विदुर्बुधाः ॥ २२ ॥

 आ समुद्रात्त्विति ॥ आ पूर्वसमुद्रात् आ पश्चिमसमुद्राद्धिमवद्विन्ध्ययोश्च यन्मध्यं तमार्यावर्तदेशं पण्डिता जानन्ति । मर्यादायामयमाङ् नाभिविधौ। तेन समुद्रमध्यद्वीपानां नार्यावर्तता। आर्या अत्रावर्तन्ते पुनःपुनरुद्भवन्तीत्यार्यावर्तः॥२२॥

कृष्णसारस्तु चरति मृगो यत्र स्वभावतः।
स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस्त्वतः परः ॥ २३ ॥

 कृष्णसारस्त्विति ॥ कृष्णसारो मृगो यत्र स्वभावतो वसति नतु बलादानीतः स यज्ञार्हो देशो ज्ञातव्यः । अन्यो म्लेच्छदेशो न यज्ञार्ह इत्यर्थः ॥ २३ ॥

एतान्द्विजातयो देशान्संश्रयेरन्प्रयत्नतः।
शूद्रस्तु यसिन्कस्मिन्वा निवसेद्वृत्तिकर्शितः ॥ २४ ॥

३४
[अध्यायः २
मनुस्मृतिः।

 एतानिति ॥ अन्यदेशोद्भवा अपि द्विजातयो यज्ञार्थत्वाददृष्टार्थत्वाच्चैतान्देशान्प्रयत्नादाश्रयेरन् । शूद्रस्तु वृत्तिपीडितो वृत्त्यर्थमन्यदेशमप्याश्रयेत् ॥ २४ ॥

एषा धर्मस्य वो योनिः समासेन प्रकीर्तिता।
संभवश्चास सर्वस्य वर्णधर्मान्निबोधत ॥ २५॥

 एषा धर्मस्येति ॥ एषा युप्माकं धर्मस्य योनिः संक्षेपेणोक्ता । योनिर्ज्ञप्तिकारणं 'वेदोऽखिलो धर्ममूलम्' इत्यादिनोक्तमित्यर्थः । गोविन्दराजस्त्विह धर्मशब्दोऽपूर्वाख्यात्मकधर्मे वर्तत इति विद्वद्भिः सेवित इत्यत्र तत्कारणेऽष्टकादौ वा पूर्वाख्यस्य धर्मस्य योनिरिति व्याख्यातवान् । संभवश्चोत्पत्तिर्जगत इत्युक्ता । इदानी वर्णधर्माञ्छृणुत । वर्णधर्मशब्दश्च वर्णधर्माश्रमधर्मवर्णाश्रमधर्मगुणधर्मनैमित्तिकध- र्माणामुपलक्षकः। ते च भविष्यपुराणोक्ताः-'वर्णधर्मः स्मृतस्त्वेक आश्रमाणामतः परम् । वर्णाश्रमस्तृतीयस्तु गौणो नैमित्तिकस्तथा ॥ वर्णत्वमेकमाश्रित्य यो धर्मः संप्रवर्तते । वर्णधर्मः स उक्तस्तु यथोपनयनं नृप ॥ यस्त्वाश्रमं समाश्रित्य अधिकारः प्रवर्तते । स खल्वाश्रमधर्मस्तु भिक्षादण्डादिको यथा ॥ वर्णत्वमाश्रमत्वं च योऽधिकृत्य प्रवर्तते । स वर्णाश्रमधर्मस्तु मौञ्जीया मेखला यथा ॥ यो गुणेन प्रवर्तेत गुणधर्मः स उच्यते । यथा मूर्धाभिषिक्तस्य प्रजानां परिपालनम् ॥ निमित्तमेकमाश्रित्य यो धर्मः संप्रवर्तते । नैमित्तिकः स विज्ञेयः प्रायश्चित्तविधिर्यथा' ॥ २५ ॥

वैदिकैः कर्मभिः पुण्यैर्निषेकादिर्द्विजन्मनाम् ।
कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च ॥२६॥

 वैदिकैरिति ॥ वेदमूलत्वाद्वैदिकैः पुण्यैः शुभैर्मन्त्रयोगादिकर्मभिः द्विजातीनां गर्भाधानादिशरीरसंस्कारः कर्तव्यः । पावनः पापक्षयहेतुः । प्रेत्य परलोके संस्कृतस्य यागादिफलसंबन्धात्, इह लोके च वेदाध्ययनाद्यधिकारात् ॥ २६ ॥  कुतः पापसंभवो येनैषां पापक्षयहेतुत्वमत आह--

गार्भैर्होमैर्जातकर्मचौडमौञ्जीनिबन्धनैः।
बैजिक गार्भिकं चैनो द्विजानामपमृज्यते ॥ २७ ॥

 गार्भैरिति ॥ ये गर्भशुद्धये क्रियन्ते ते गार्भाः । होमग्रहणमुपलक्षणम् । गर्भाधानादेरहोमरूपत्वात् । जातस्य यत्कर्म मन्त्रवत्सर्पिःप्राशनादिरूपं तज्जातकर्म । चौडं चूडाकरणकर्म। मौञ्जीनिबन्धनमुपनयनम्।एतैर्बैजिकं प्रतिषिद्धमैथुनसंकल्पादिना च पैतृकरेतोदोषाद्यद्यत्पापं गार्भिकं चाशुचिमातृगर्भवासजं तद्विजातीनामपमृज्यते ॥ २७ ॥

स्वाध्यायेन व्रतैर्होमैस्त्रैविद्येनेज्यया सुतैः ।
महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः ॥२८॥

 स्वाध्यायेनेति ॥ वेदाध्ययनेन । व्रतैर्मधुमांसवर्जनादिनियमैः। होमैः सावित्रचरुहोमादिभिः सायंप्रातर्होमैश्च । त्रैविद्याख्येन च । व्रतेष्वप्राधान्यादस्य पृथगुप
अध्यायः २]
३५
मन्वर्थमुक्तावलीसंवलिता।

न्यासः । इज्यया ब्रह्मचर्यावस्थायां देवर्पिपितृतर्पणरूपया, गृहस्थावस्थायां पुत्रोत्पादनेन । महायज्ञैः पञ्चभिर्ब्रह्मयज्ञादिभिः । यज्ञैर्ज्योतिष्टोमादिभिः । ब्राह्मी ब्रह्मप्राप्तियोग्येयं तनुः तन्ववच्छिन्न आत्मा क्रियते । कर्मसहकृतब्रह्मज्ञानेन मोक्षावाप्तः ॥ २८ ॥

प्राङ्नाभिवर्धनात्पुंसो जातकर्म विधीयते ।
मन्त्रवत्प्राशनं चास्य हिरण्यमधुसर्पिषाम् ॥ २९ ॥

 प्रागिति ॥ नाभिच्छेदनात्प्राक् पुरुषस्य जातकर्माख्यः संस्कारः क्रियते । तदा चास्य स्वगृह्योक्तमन्त्रैः स्वर्णमधुघृतानां प्राशनम् ॥ २९ ॥

नामधेयं दशम्यां तु द्वादश्यां वास्य कारयेत् ।
पुण्ये तिथौ मुहूर्ते वा नक्षत्रे वा गुणान्विते ॥ ३० ॥

 नामधेयमिति ॥ जातकर्मेति पूर्वश्लोके जन्मनः प्रस्तुतत्वाज्जन्मापेक्षयैव दशमे द्वादशे वाहनि अस्य शिशोर्नामधेयं स्वयमसंभवे कारयेत् । अथवा 'आशौचे व्यतिक्रान्ते नामकर्म विधीयते' इति शङ्खवचनाद्दशमेऽहन्यतीते एकादशाह इति व्याख्येयम् । तत्राप्यकरणे प्रशस्ते तिथौ प्रशस्त एव मुहूर्ते नक्षत्रे च गुणवत्येव ज्योतिषावगते कर्तव्यम् । वाशब्दोऽवधारणे ॥ ३० ॥

मङ्गल्यं ब्राह्मणस्य स्यात्क्षत्रियस्य बलान्वितम् ।
वैश्यस्य धनसंयुक्तं शूद्रस्य तु जुगुप्सितम् ॥ ३१ ॥

 मङ्गल्यमिति ॥ ब्राह्मणादीनां यथाक्रमं मङ्गलबलधननिन्दावाचकानि शुभबलवसुदीनादीनि नामानि कर्तव्यानि ॥ ३१ ॥  इदानीमुपपदनियमार्थमाह-

शर्मवद्ब्राह्मणस्य स्याद्राज्ञो रक्षासमन्वितम् ।
वैश्यस्य पुष्टिसंयुक्तं शूद्रस्य प्रेष्यसंयुतम् ॥ ३२ ॥

 शर्मवद्राह्मणस्येति ॥ एषां यथाक्रमं शर्मरक्षापुष्टिप्रैष्यवाचकानि कर्तव्यानि, शर्मवर्मभूतिदासादीनि उपपदानि कार्याणि । उदाहरणानि तु शुभशर्मा, बलवर्मा, वसुभूतिः दीनदासः इति । तथाच यमः-'शर्म देवश्च विप्रस्य वर्म त्राता च भूभुजः। भूतिदत्तश्च वैश्यस्य दासः शूद्रस्य कारयेत् ॥' विष्णुपुराणेऽप्युक्तम्-'शर्मवद्राह्मणस्योक्तं वर्मेति क्षत्रसंयुतम् । गुप्तदासात्मकं नाम प्रशस्तं वैश्यशूद्रयोः' ॥ ३२ ॥

स्त्रीणां सुखोद्यमक्रूरं विस्पष्टार्थं मनोहरम् ।
मङ्गल्यं दीर्घवर्णान्तमाशीर्वादाभिधानवत् ॥ ३३ ॥

 स्त्रीणामिति ॥ सुखोच्चार्यमक्रूरार्थवाचि व्यक्ताभिधेयं मनःप्रीतिजननं मङ्गलवाचि दीर्घस्वरान्तं आशीर्वाचकेनाभिधानेन शब्देनोपेतं स्त्रीणां नाम कर्तव्यम् ।

यथा यशोदादेवीति ॥ ३३ ॥
३६
[अध्यायः २
मनुस्मृतिः।

चतुर्थे मासि कर्तव्यं शिशोर्निष्क्रमणं गृहात् ।
षष्ठेऽन्नप्राशनं मासि यद्वेष्टं मङ्गलं कुले ॥ ३४ ॥

 चतुर्थे मासीति ॥ चतुर्थे मासे बालस्य जन्मगृहान्निष्क्रमणमादित्यदर्शनार्थ कार्यम् । अन्नप्राशनं च षष्टे मासे, अथवा कुलधर्मत्वेन यन्मङ्गलमिष्टं तत्कर्तव्यं नेनोक्तकालादन्यकालेऽपि निष्क्रमणम् । तथाच यमः- -'ततस्तृतीये कर्तव्यं मासि सूर्यस्य दर्शनम्' । सकलसंस्कारशेष(विषय)श्चायम् । तेन नाम्नां शर्मादिकमप्युपपदं कुलाचारेण कर्तव्यम् ॥ ३४ ॥

चूडाकर्म द्विजातीनां सर्वेषामेव धर्मतः ।
प्रथमेऽब्दे तृतीये वा कर्तव्यं श्रुतिचोदनात् ॥ ३५ ॥

 चूडाकर्मेति ॥ चूडाकरगं प्रथमे वर्षे तृतीये वा द्विजातीनां धर्मतो धर्मार्थ कार्यम् । श्रुतिचोदनात् । 'यत्र बाणाः संपतन्ति कुमारा विशिखा इव' इति मन्त्रलिङ्गात्कुलधर्मानुसारेणायं व्यवस्थितविकल्पः । अत एवाश्वलायनगृह्यम्- 'तृतीये वर्षे चौलं यथाकुलधर्मं वा' ॥ ३५ ॥

गर्भाष्टमेऽब्दे कुर्वीत ब्राह्मणसोपनायनम् ।
गर्भादेकादशे राज्ञो गर्भात्तु द्वादशे विशः॥३६॥

 गर्भाष्टम इति ॥ गर्भवर्षादष्टमे वर्षे ब्राह्मणस्योपनायनं कर्तव्यम् । उपनयनमेवोपनायनम् । 'अन्येषामपि दृश्यते' इति दीर्घः । गर्भैकादशे क्षत्रियस्य, गर्भद्वादशे वैश्यस्य ॥ ३६॥

ब्रह्मवर्चसकामस्य कार्य विप्रस्य पञ्चमे ।
राज्ञो बलार्थिनः षष्ठे वैश्यस्येहार्थिनोऽष्टमे ॥ ३७॥

 ब्रह्मवर्चसकामस्येति ॥ वेदाध्ययनतदर्थज्ञानादिप्रकर्षकृतं तेजो ब्रह्मवर्चसं तत्कामस्य ब्राह्मणस्य गर्भपञ्चमे वर्षे उपनयनं कार्यम् । क्षत्रियस्य हस्त्यश्वादिराज्यबलार्थिनो गर्भषष्ठे । वैश्यस्य बहुकृष्यादिचेष्टार्थिनो गर्भाष्टमे गर्भवर्षाणामेव प्रकृतत्वात् । यद्यपि बालस्य कामना न संभवति तथापि तत्पितुरेव तद्गतफलकामना तस्मिन्नुपचर्यते ॥३७ ॥

आषोडशाद्ब्राह्मणस्य सावित्री नातिवर्तते ।
आद्वाविंशात्क्षत्रबन्धोराचतुर्विंशतेर्विशः॥ ३८ ॥

 आषोडशादिति ॥ अभिविधावाङ् । ब्राह्मणक्षत्रियविशामुक्ताष्टमैकादशद्वादशवर्षद्वैगुण्यस्य विवक्षितत्वात् षोडशवर्षपर्यन्तं ब्राह्मणस्य सावित्र्यर्थे वचनमुपनयनं नातिक्रान्तकालं भवति । क्षत्रियस्य द्वाविंशतिवर्षपर्यन्तम् । वैश्यस्य चतुर्विशतिवर्षपर्यन्तम् । अत्र मर्यादायामाङ्। केचिद्व्याख्यापयन्ति यमवचनदर्शनात् तथा च यमः-'पतिता यस्य सावित्री दश वर्षाणि पञ्च च । ब्राह्मणस्य विशेषेण तथा
अध्यायः २]
३७
मन्वर्थमुक्तावलीसंवलिता।

राजन्यवैश्ययोः ॥ प्रायश्चित्तं भवेदेषां प्रोवाच वदतां वरः । विवस्वतः सुतः श्रीमान्यमो धर्मार्थतत्त्ववित् ॥ सशिखं वपनं कृत्वा व्रतं कुर्यात्समाहितः । हविष्यं भोजयेदन्नं ब्राह्मणान्सप्त पञ्च वा ॥ ३८॥

अत ऊर्ध्वं त्रयोऽप्येते यथाकालमसंस्कृताः।
सावित्रीपतिता व्रात्या भवन्त्यार्यविगहिताः ॥ ३९ ॥

 अत ऊर्ध्वमिति ॥ एते ब्राह्मणादयो यथाकालं यो यस्यानुकल्पिकोऽप्युपनयनकाल उक्तः पोडशवर्षादिपर्यन्तं तत्रासंस्कृतास्तदूर्ध्वं सावित्रीपतिता उपनयनहीनाः शिष्टगर्हिता ब्रात्यसंज्ञा भवन्ति । संज्ञाप्रयोजनं च 'ब्रात्यानां याजनं कृत्वा' इत्यादिना व्यवहारसिद्धिः ॥ ३९ ॥

नैतैरपूतविधिवदापद्यपि हि कर्हिचित् ।
ब्राह्मान्यौनांश्च संबन्धानाचरेद्ब्राह्मणः सह ॥४०॥

 नैतैरिति ॥ एतैरपूतैर्ब्रात्यैर्यथाविधिप्रायश्चित्तमकृतवद्भिः सह आपत्कालेऽपि कदाचिदध्यापनकन्यादानादीन्संबन्धान्ब्राह्मणो नानुतिष्ठेत् ॥ ४० ॥

कार्ष्णरौरवबास्तानि चर्माणि ब्रह्मचारिणः ।
वसीरन्नानुपूर्व्येण शाणक्षौमाविकानि च ॥४१॥

 कार्ष्णरौरवबास्तानीति ॥ कार्ष्ण इति विशेषानभिधानेऽपि मृगविशेषो रुरुसाहचर्यात् 'हारिणमैणेयं वा कार्ष्णं वा ब्राह्मणस्य' इत्यापस्तम्बवचनाच्च कृष्णमृगो गृह्यते। कृष्णमृगरुरुच्छागचर्माणि ब्रह्मचारिण उत्तरीयाणि वसीरन् । 'चर्माण्युत्तरी- याणि' इति गृह्यवचनात् । तथा शणक्षुमामेषलोमभवान्यधोवसनानि ब्राह्मणादयः क्रमेण परिदधीरन् ॥ ४१ ॥

मौञ्जी त्रिवृत्समा श्लक्ष्णा कार्या विप्रस्य मेखला ।
क्षत्रियस्य तु मौर्वी ज्या वैश्यस्य शणतान्तवी ॥ ४२ ॥

 मौजीति ॥ मुञ्जमयी त्रिगुणा समगुणत्रयनिर्मिता सुखस्पर्शा ब्राह्मणस्य मेखला कर्तव्या । क्षत्रियस्य मूर्वामयीज्या धनुर्गुणरूपा मेखला । अतो ज्यात्वविनाशापत्ते- स्त्रिवृत्त्वं नास्तीति मेधातिथिगोविन्दराजौ । वैश्यस्य शणसूत्रमयी । अत्र त्रैगुण्य- मनुवर्तत एव । 'त्रिगुणाः प्रदक्षिणा मेखलाः' इति सामान्येन प्रचेतसा त्रैगुण्या- भिधानात् ॥ ४२ ॥

मुञ्जालाभे तु कर्तव्याः कुशाश्मन्तकबल्वजैः।
त्रिवृता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव वा ॥४३॥

 मुञ्जालाभे त्विति ॥ कर्तव्या इति बहुवचननिर्देशाद्ब्रह्मचारित्रयस्य प्रकृतत्वान्मु- ख्यालाभे त्रिष्वप्यपेक्षायाः समत्वात्कौशादीनां च तिसृणां विधानात् मुञ्जाद्यलाभ इति बोद्धव्यम् । कर्तव्या इति बहुवचनमुपपन्नतरम् । भिन्नजातिसंबन्धितयेति

 मनु० ४
३८
[अध्यायः २
मनुस्मृतिः।

बुवाणस्य मेधातिथेरपि बहुवचनपाठः संमतः। मुञ्जाद्यालाभे ब्राह्मणादीनां त्रयाणां यथाक्रमं कुशादिभिस्तृणविशेषैर्मेखलाः कार्याः । त्रिगुणेनैकप्रन्थिना युक्तास्त्रिभिर्वा पञ्चभिर्वा । अत्रच वाशब्दनिर्देशाद्ग्रन्थीनां न विप्रादिभिः क्रमेण संबन्धः किंतु सर्वत्र यथाकुलाचारं विकल्पः । ग्रन्थिभेदश्वायं मुख्यामुख्यापेक्षासंभवाद्ग्रही- तव्यः ॥४३॥

कार्पासमुपवीतं स्याद्विपस्योर्ध्ववृतं त्रिवृत् ।
शणसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम् ॥ ४४ ॥

 कार्पासमिति ॥ यदीयविन्यासविशेषस्योपवीतसंज्ञां वक्ष्यति तद्धर्मिब्राह्मणस्य कार्पासम्, क्षत्रियस्य शणसूत्रमयम्, वैश्यस्य मेषलोमनिर्मितम् । त्रिवृदिति त्रिगुणं कृत्वा ऊर्ध्ववृतं दक्षिणावर्तितम् । एतच्च सर्वत्र संबध्यते । यद्यपि गुणत्रयमेवोर्ध्व- बृतं मनुनोक्तं तथापि तत्त्रिगुणीकृत्य त्रिगुणं कार्यम् । तदुक्तं छन्दोगपरिशिष्टे- 'ऊर्ध्वं तु त्रिवृतं कार्यं तन्तुत्रयमधोवृतम् । त्रिवृतं चोपवीतं स्यात्तस्यैको ग्रन्थिरि- प्यते ॥' देवलोऽप्याह-'यज्ञोपवीतं कुर्वीत सूत्राणि नव तन्तवः ॥ ४४ ॥

ब्राह्मणो बैल्वपालाशौ क्षत्रियो वाटखादिरौ ।
पैलवौदुम्बरौ वैश्यो दण्डानर्हन्ति धर्मतः ॥ ४५ ॥

 ब्राह्मण इति ॥ यद्यपि द्वन्द्वनिर्देशेन समुच्चयावगमाद्धारणमपि समुच्चितस्यैव प्राप्तं तथापि 'केशान्तिको ब्राह्मणस्य दण्डः कार्यः' इति, तथा 'प्रतिगृह्येप्सितं दण्डम्' इति विधावेकत्वस्य विवक्षितत्वात् 'बैल्वः पालाशो वा दण्डः' इति वासिष्ठे विकल्पदर्शनादेकस्यैव दण्डस्य धारणविकल्पितयोरेवैकब्राह्मणसंबन्धात्स- मुच्चयो द्वन्द्वेनानूद्यते । ब्राह्मणादयो विकल्पेन द्वौ द्वौ दण्डौ वक्ष्यमाणकार्ये कर्तु- मर्हन्ति ॥ ४५ ॥

केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः।
ललाटसंमितो राज्ञः स्यात्तु नासान्तिको विशः ४६॥

 केशान्तिक इति ॥ केशललाटनासिकापर्यन्तपरिमाणक्रमेण ब्राह्मणादीनां दण्डाः कर्तव्याः ॥ ४६॥

ऋजवस्ते तु सर्वे स्युरव्रणाः सौम्यदर्शनाः ।
अनुद्वेगकरा नॄणां सत्वचोऽनग्निदूषिताः ॥ ४७ ॥

 ऋजव इति ॥ ते दण्डाः अव्रणा अक्षताः शोभनदर्शनाः सवल्कला अग्निदाह- रहिता भवेयुः ॥ ४७ ॥  नच तैः प्राणिजातमुद्वेजनीयमित्याह-

प्रतिगृह्येप्सितं दण्डमुपस्थाय च भास्करम् ।
प्रदक्षिणं परीत्याग्निं चरेद्भैक्षं यथाविधि ॥४८॥

अध्यायः २]
३९
मन्वर्थमुक्तावलीसंवलिता।

 प्रतिगृह्येप्सितमिति ॥ उक्तलक्षणं प्राप्तुमिष्टं दण्डं गृहीत्वा आदित्याभिमुखं स्थित्वाग्निं प्रदक्षिणीकृत्य यथाविधि भैक्षं याचेत् ॥ ४८ ॥

भवत्पूर्वं चरेद्भैक्षमुपनीतो द्विजोत्तमः ।
भवन्मध्यं तु राजन्यो वैश्यस्तु भवदुत्तरम् ॥ ४९ ॥

 भवदिति ॥ ब्राह्मणो भवति भिक्षां देहीति भवच्छब्दपूर्वं भिक्षां याचन्वाक्यमु- च्चारयेत् । क्षत्रियो भिक्षां भवति देहीति भवन्मध्यम् । वैश्यो भिक्षां देहि भव- तीति भवदुत्तरम् ॥ ४९ ॥

मातरं वा स्वसारं वा मातुर्वा भगिनी निजाम् ।
भिक्षेत भिक्षां प्रथमं या चैनं नावमानयेत् ॥ ५० ॥

 मातरं वेति ॥ उपनयनाङ्गभूतां भिक्षां प्रथमं मातरं भगिनीं वा मातुर्वा भगिनीं सहोदरां याचेत् । या चैनं ब्रह्मचारिणं प्रत्याख्यानेन नावमन्येत । पूर्वासंभव उत्तरापरिग्रहः ॥ ५० ॥

समाहृत्य तु तद्भैक्षं यावदन्नममायया ।
निवेद्य गुरवेऽश्नीयादाचम्य प्राङ्मुखः शुचिः ॥ ५१ ॥

 समाहृत्येति ॥ तद्भैक्षं बहुभ्य आहृत्य यावदन्नं तृप्तिमात्रोचितं गुरवे निवेद्य निवेदनं कृत्वा अमायया न कदन्नेन सदन्नं प्रच्छाद्यैवमेतद्गुरुर्ग्रहीप्यतीत्यादिमाया- व्यतिरेकेण तदनुज्ञात आचमनं कृत्वा शुचिः सन् भुञ्जीत प्राङ्मुखः ॥ ५५ ॥  इदानीं काम्यभोजनमाह-

आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः।
श्रियं प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्ते ह्युदङ्मुखः ॥ ५२॥

 आयुष्यमिति ॥ आयुषे हितमन्नं प्राङ्मुखो भुङ्क्ते । आयुःकामः प्राङ्मुखो भुङ्क्त इत्यर्थः । यशसे हितं दक्षिणामुखः । श्रियमिच्छन्प्रत्यङ्मुखः । ऋतं सत्यं तत्फल- मिच्छन्नुदङ्मुखो भुञ्जीत ॥ ५२ ॥

उपस्पृश्य द्विजो नित्यमन्नमद्यात्समाहितः।
भुक्त्वा चोपस्पृशेत्सम्यगद्भिः खानि च संस्पृशेत् ॥५३॥

 उपस्पृश्येति ॥ 'निवेद्य गुरवेऽश्नीयादाचम्य' इति यद्यपि भोजनात्प्रागाचमनं विहितं तथाप्यद्भिः खानि च संस्पृशेदिति गुणविधानार्थोऽनुवादः । नित्यं ब्रह्मच- र्यानन्तरमपि द्विज आचम्यान्नं भुञ्जीत । समाहितोऽनन्यमनाः भुक्त्वा चाचा- मेदिति । सम्यग्यथाशास्त्रम् । तेन 'प्रक्षाल्य हस्तौ पादौ च त्रिः पिबेदम्बु वीक्षितम्' इत्यादि दक्षाद्युक्तमपि संगृह्णाति । जलेन खानीन्द्रियाणि षद छिद्राणि च स्पृशेत् ।

तानि च शिरःस्थानि घ्राणचक्षुःश्रोत्रादीनि ग्रहीतव्यानि । 'खानि चोपस्पृशेच्छीर्ष
४०
[अध्यायः २
मनुस्मृतिः।

ण्यानि' इति गोतमवचनात् । उपस्पर्शनं कृत्वा खानि संस्पृशेदिति पृथग्विधाना- न्त्रिभक्षणमात्रमाचमनम्, खस्पर्शनादिकमितिकर्तव्यतेति दर्शितम् ॥ ५३ ॥

पूजयेदशनं नित्यमद्याच्चैतदकुत्यसन् ।
दृष्ट्वा हृष्येत्प्रसीदेच्च प्रतिनन्देच्च सर्वशः॥५४॥

 पूजयेदशनमिति ॥ सर्वदा अन्नं पूजयेत्प्राणार्थत्वेन ध्यायेत् । तदुक्तमादिपुराणे- 'अन्नं विष्णुः स्वयं प्राह' इत्यनुवृत्तौ 'प्राणार्थं मां सदा ध्यायेत्स मां संपूजयेत्सदा । अनिन्दंश्चैतदद्यात्तु दृष्ट्वा हृष्येत्प्रसीदेच्च॥'इति । हेत्वन्तरमपि खेदमन्नदर्शनेन त्यजेत्। प्रतिनन्देत् । नित्यमस्माकमेतदस्त्वित्यभिधाय वन्दनं प्रतिनन्दनम् । तदुक्तमादि- पुराणे-'अन्नं दृष्ट्वा प्रणम्यादौ प्राञ्जलिः कथयेत्ततः । अस्माकं नित्यमस्त्वेतदिति भक्त्या स्तुवन्नमेत् ॥' सर्वशः सर्वमन्नम् ॥ ५४ ॥

पूजितं ह्यशनं नित्यं बलमूर्जं च यच्छति ।
अपूजितं तु तद्भुक्तमुभयं नाशयेदिदम् ॥ ५५ ॥

 पूजितमिति ॥ यस्मात्पूजितमन्नं सामर्थ्यं वीर्यं च ददाति । अपूजितं पुनरेतदुभयं नाशयति । तस्मात्सर्वदाऽन्नं पूजयेदिति पूर्वेणैकवाक्यतापन्नमिदं फलश्रवणम् । संध्यावन्दनादावुपात्तदुरितक्षयवन्नित्यं कामनाविषयत्वेनापि नित्यश्रुतिरवि- हतानित्यश्रुतिविरोधात् । फलश्रवणं स्तुत्यर्थमिति तु मेधातिथिगोविन्दराजौ ॥५५॥

नोच्छिष्टं कस्यचिद्दद्यान्नाद्याच्चैव तथान्तरा ।
नचैवात्यशनं कुर्यान्न चोच्छिष्टः कचिद्व्रजेत् ॥ ५६ ॥

 नोच्छिष्टमिति ॥ भुक्तावशेषं कस्यचिन्न दद्यात् । चतुर्थ्यां प्राप्तायां संबन्धमात्र- विवक्षया षष्ठी । अनेनैव सामान्यनिषेधेन शूद्रस्याप्युच्छिष्टदाननिषेधे सिद्धे 'नोच्छिष्टं न हविष्कृतम्' इति शूदगोचरनिषेधश्चातुर्थः स्नातकव्रतत्वार्थः । दिवासायंभोजनयोश्च मध्ये न भुञ्जीत । वारद्वयेऽप्यतिभोजनं न कुर्यान्नातिसौहित्यमाचरेदिति चातुर्थं स्नातकव्रतार्थम् । उच्छिष्टः सन् क्वचिन्न गच्छेत् ॥ ५६ ॥  अतिभोजने दोषमाह-

अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम् ।
अपुण्यं लोकविद्विष्टं तस्मात्तत्परिवर्जयेत् ॥ ५७ ॥

 अनारोग्यमिति ॥ अरोगो रोगाभावस्तस्मै हितमारोग्यं आयुषे हितमायुष्यम् । यस्मादतिभोजनमनारोग्यमनायुष्यं च भवति अजीर्णजनकत्वेन रोगमरणहेतुत्वात् । अस्वर्ग्यं च स्वर्गहेतुयागादिविरोधित्वात् । अपुण्यमितरपुण्यप्रतिपक्षत्वात् ।। लोकविद्विष्टं बहुभोजितया लोकैर्निन्दनात् । तस्मात्तन्न कुर्यात् ॥ ५७ ॥

ब्राह्मेण विप्रस्तीर्थेन नित्यकालमुपस्पृशेत् ।
कायत्रैदशिकाभ्यां वा न पित्र्येण कदाचन ॥ ५८ ॥

अध्यायः २]
४१
मन्वर्थमुक्तावलीसंवलिता।

 ब्राह्मणेति ॥ ब्राह्मादिसंज्ञेयं शास्त्रे संव्यवहारार्था स्तुत्यर्था च । नतु मुख्यं ब्रह्मदेवताकत्वं संभवति । अयागरूपत्वात् । तीर्थशब्दोऽपि पावनगुणयोगाद्ब्राह्मणेन तीर्थेन सर्वदा विप्रादिराचामेत् । कः प्रजापतिस्तदीयः, 'तस्येदम्' इत्यण् इकारश्चान्तादेशः । त्रैदशिको देवस्ताभ्यां वा। पित्र्येण तु तीर्थेन न कदाचिदाचामेत् । अप्रसिद्धत्वात् ॥ ५८  ब्राह्मादितीर्थान्याह-

अङ्गुष्ठमूलस्य तले ब्राह्मं तीर्थं प्रचक्षते ।
कायमङ्गुलिमूलेऽग्रे दैवं पित्र्यं तयोरधः ॥ ५९ ॥

 अङ्गुष्ठमूलस्येति ॥ अङ्गुष्ठमूलस्याधोभागेब्राह्मं, कनिष्टाङ्गुलिमूले कार्य, अङ्गुलीनामग्रे दैवं, अङ्गुष्ठप्रदेशिन्योर्मध्ये पित्र्यं तीर्थं मन्वादय आहुः । यद्यपि कायमङ्गुलिमूले, तयोरध इत्यत्र चाङ्गुलिमात्रं श्रुतं तथापि स्मृत्यन्तराद्विशेषपरिग्रहः । तथाच याज्ञवल्क्यः -'कनिष्टादेशिन्यङ्गुष्ठमूलान्यग्रं करस्य च । प्रजापतिपितृब्रह्मदेवतीर्थान्यनुक्रमात् ॥ ५९॥  सामान्येनोपदिष्टस्याचमनस्यानुष्ठानक्रममाह-

त्रिराचामेदपः पूर्वं द्विः प्रमृज्यात्ततो मुखम् ।
खानि चैव स्पृशेदद्भिरात्मानं शिर एव च ॥ ६०॥

 त्रिराचामेदिति ॥ पूर्वं ब्राह्मादितीर्थेन जलगण्डूषत्रयं पिबेत् । अनन्तरं संवृत्यौष्ठाधरौ वारद्वयमङ्गुष्ठमूलेन संमृज्यात् । 'संवृत्याङ्गुष्ठमूलेन द्विः प्रमृज्यात्ततो मुखम्' इति दक्षेण विशेषाभिधानात् । खानि चेन्द्रियाणि जलेन स्पृशेत् । मुखस्य सन्निधानान्मुखखान्येव । गोतमोऽप्याह - 'खानि चोपस्पृशेच्छीर्षण्यानि हृद्यन्तर्ज्योतिः पुरुषः' इत्युपनिषत्सु हृदयदेशत्वेनात्मनः श्रवणादात्मानं हृदयं शिरश्चाद्भिरेव स्पृशेत् ॥ ६० ॥

अनुष्णाभिरफेनाभिरद्भिस्तीर्थेन धर्मवित् ।
शौचेप्सुः सर्वदाचामेदेकान्ते प्रागुदङ्मुखः ॥ ६१॥

 अनुष्णाभिरिति ॥ अनुष्णीकृताभिः फेनवर्जिताभिर्ब्राह्मादितीर्थेन शौचमिच्छन्नेकान्ते जनैरनाकीर्णे शुचिदेश इत्यर्थः। प्राङ्मुख उदङ्मुखो वा सर्वदाचामेत् । आपस्तम्बेन तप्ताभिश्च कारणादित्यभिधानाब्द्याध्यादिकारणव्यतिरेकेण नाचामेत् । व्याध्यादौ तु उष्णीकृताभिरप्याचमने दोषाभावः । तीर्थव्यतिरेकेणाचमने शौचाभाव इति दर्शयितुमुक्तस्यापि तीर्थस्य पुनर्वचनम् ॥ ६१ ॥  आचमनजलपरिमाणमाह-

हृद्गाभिः पूयते विप्रः कण्ठगाभिस्तु भूमिपः ।
वैश्योऽद्भिः प्राशिताभिस्तु शूद्रः स्पृष्टाभिरन्ततः ॥६२ ॥

४२
[ अध्यायः २
मनुस्मृतिः ।

 हृद्गाभिरिति ॥ ब्राह्मणो हृदयगामिनीभिः, क्षत्रियः कण्ठगामिनीभिः, वैश्योऽन्तरास्यप्रविष्टाभिः कण्ठमप्राप्ताभिरपि, शूद्रो जिह्वौष्ठान्तेनापि स्पृष्टाभिरद्भिः पूतो भवति । अन्तत इति तृतीयार्थे तसिः ।। ६२ ।।

 आचमनाङ्गतामुपवीतस्य दर्शयितुमुपवीतलक्षणं ततः प्रसङ्गेन प्राचीनावीतीन्यादिलक्षणमाह-

उद्धृते दक्षिणे पाणावुपवीत्युच्यते द्विजः।
सव्ये प्राचीनआवीती निवीती कण्ठसज्जने ॥३॥

 उद्धृते इति ॥ दक्षिणे पाणावुद्धृते वामस्कन्धस्थिते दक्षिणस्कन्धावलम्बे यज्ञसूत्रे वस्त्रे वोपवीती द्विजः कथ्यते । वामपाणावुद्धृते दक्षिणस्कन्धस्थिते वामस्कन्धावलम्बे प्राचीनावीती भण्यते । सव्ये प्राचीनआवीतीति छन्दोऽनुरोधादुक्तम् । तथाच गोभिल: - 'दक्षिणं बाहुमृद्धृत्य शिरोऽवधाय सर्व्येऽसे प्रतिष्ठापयति दक्षिणस्कन्धमवलम्बनं भवत्येवं यज्ञोपवीती भवति । सव्यं बाहुमुद्धृत्य शिरोऽवधाय दक्षिर्णेऽसे प्रतिष्ठापयति सव्यं कक्षमवलम्बनं भवत्येवं प्राचीनावीती भवति । निवीती कण्ठसज्जन इति शिरोवधाय दक्षिणपाण्यादावप्यनुद्धृते कण्ठादेव सज्जनऋजुप्रालम्बे यज्ञसूत्रे वस्त्रे च निवीती भवति ॥ ६३ ॥

मेखलामजिनं दण्डमुपवीतं कमण्डलुम् ।
अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवत् ॥ ६४ ॥

 मेखलामिति ॥ मेखलादीनि विनष्टानि भिन्नानि छिन्नानि च जले प्रक्षिप्यान्यानि स्वस्वगृह्योक्तमन्त्रैर्गृह्णीयात् ॥ ६४ ॥

केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते ।
राजन्यबन्धोर्द्वाविंशे वैश्यस्य द्व्यधिके ततः॥ ६५ ॥

 केशान्त इति ॥ केशान्ताख्यो गृह्योक्तसंस्कारो ‘गर्भादिसंख्यावर्षाणाम्' इति बौधायनवचनाद्गर्भषोडशे वर्षे ब्राह्मणस्य, क्षत्रियस्य गर्भद्वाविंशे, वैश्यस्य ततो द्व्यधिके गर्भचतुर्विंशे कर्तव्यः ॥ ६५ ॥

अमन्त्रिका तु कार्येयं स्त्रीणामावृदशेषतः।
संस्कारार्थं शरीरस्य यथाकालं यथाक्रमम् ॥ ६६ ॥

 अमन्त्रिकेति ॥ इयमावृदयं जातकर्मादिक्रियाकलापः समग्र उक्तकालक्रमेण शरीरसंस्कारार्थं स्त्रीणाममन्त्रकः कार्यः॥६६॥

 अनेनोपनयनेऽपि प्राप्त विशेषमाह-

वैवाहिको विधिः स्त्रीणां संस्कारो वैदिकः स्मृतः।
पतिसेवा गुरौ वासो गृहार्थोऽग्निपरिक्रिया ॥६७ ॥

 वैवाहिक इति ॥ विवाहविधिरेव स्त्रीणां वैदिकः संस्कार उपनयनाख्यो मन्वा
अध्यायः २]
४३
मन्वर्थमुक्तावलीसंवलिता।

दिभिः स्मृतः । पतिसेवैव गुरुकुले वासो वेदाध्ययनरूपः । गृहकृत्यमेव सायंप्रातः समिद्धोमरूपोऽग्निपरिचर्या । तस्माद्विवाहादेरुपनयनस्थाने विधानादुपनयनादे-निवृत्तिरिति ॥ ६७ ॥

एष प्रोक्तो द्विजातीनामौपनायनिको विधिः।
उत्पत्तिव्यञ्जकः पुण्यः कर्मयोगं निबोधत ॥ ६८ ॥

 एष इति ॥ औपनायनिक इत्यनुशतिकादित्वादुभयपदवृद्धिः । अयं द्विजातीनामुपनयनसंबन्धी कर्मकलाप उक्तः उत्पत्तेर्द्वितीयजन्मनो व्यञ्जकः ॥ ६८ ॥

 इदानीमुपनीतस्य येन कर्मणा योगस्तं शृणुतेत्याह-

उपनीय गुरुः शिष्यं शिक्षयेच्छौचमादितः।
आचारमग्निकार्यं च संध्योपासनमेव च ॥ ६९ ॥

 उपनीय गुरुरिति ॥ गुरुः शिष्यमुपनीय प्रथमम् 'एका लिङ्गे गुदे तिस्रः' इत्यादि वक्ष्यमाणं शौचं स्नानाचमनाद्याचारमग्नौ सायंप्रातः समिद्धोमानुष्ठानं समन्त्रकसंध्योपासनविधिं च शिक्षयेत् ॥ ६९ ॥

अध्येष्यमाणस्त्वाचान्तो यथाशास्त्रमुदङ्मुखः ।
ब्रह्माञ्जलिकृतोऽध्याप्यो लघुवासा जितेन्द्रियः ॥ ७० ।।

 अध्येष्यमाण इति ॥ अध्ययनं करिष्यमाणः शिष्यो यथाशास्त्रं कृताचमन उत्तराभिमुखः कृताञ्जलिः पवित्रवस्त्रः कृतेन्द्रियसंयमो गुरुणा अध्याप्यः । 'प्राङ्मुखो दक्षिणतः शिष्य उदङ्मुखो वा' इति गोतमवचनात्प्राङ्मुखस्याप्यध्ययनम् । ब्रह्माञ्जलिकृत इति 'वाहिताग्न्यादिषु' इत्यनेन कृतशब्दस्य परनिपातः ॥ ७० ॥

ब्रह्मारम्भेऽवसाने च पादौ ग्राह्यौ गुरोः सदा ।
संहत्य हस्तावध्येयं स हि ब्रह्माञ्जलिः स्मृतः ॥ ७१ ॥

 ब्रह्मारम्भेऽवसाने चेति ॥ वेदाध्ययनस्यारम्भे कर्तव्ये समापने च कृते गुरोः पादोपसंग्रहणं कर्तव्यम् । हस्तौ संहत्य संश्लिष्टौ कृत्वाध्येतव्यं स एव ब्रह्माञ्जलिः स्मृत इति पूर्वश्लोकोक्तब्रह्माञ्जलिशब्दार्थव्याकारः॥ ७१ ॥

व्यत्यस्तपाणिना कार्यमुपसंग्रहणं गुरोः ।
सव्येन सव्यः स्पष्टव्यो दक्षिणेन च दक्षिणः ॥ ७२ ।।

 व्यत्यस्तपाणिनेति॥ पादोपसंग्रहणं कार्यमित्यनन्तरमुक्तं तद्व्यत्यस्तपाणिना कार्यमिति विधीयते । कीदृशो व्यत्यासः कार्य इत्यत आह-सव्येन पाणिना सव्यः पादो दक्षिणेन पाणिना दक्षिणः पादो गुरोः स्पष्टव्यः । उत्तानहस्ताभ्यां चेदं पादयोः स्पर्शनं कार्यम् । यदाह पैठीनसिः–'उत्तानाभ्यां हस्ताभ्यां दक्षिणेन दक्षिणं सव्यं सव्येन पादावभिवादयेत् । दक्षिणोपरिभावेन व्यत्यासो वायं शिष्टसमाचाराद्' ॥ ७२ ॥

.
४४
[अध्यायः २
मनुस्मृतिः।

अध्येष्यमाणं तु गुरुर्नित्यकालमतन्द्रितः।
अधीष्व भो इति ब्रूयाद्विरामोऽस्त्विति चारमेत् ॥७३॥

 अध्येष्यमाणमिति ॥ अध्ययनं करिष्यमाणं शिष्यं सर्वदा अनलसो गुरुरधीष्व भो इति प्रथमं वदेत् । शेषे विरामोऽस्त्वित्यभिधाय विरमेन्निवर्तेत ॥ ७३ ॥

ब्रह्मणः प्रणवं कुर्यादादावन्ते च सर्वदा ।
स्रवत्यनोंकृतं पूर्वं पुरस्ताच विशीर्यति ॥ ७४ ॥

 ब्रह्मणः प्रणवमिति ॥ ब्रह्मणो वेदस्याध्ययनारम्भे अध्ययनसमाप्तौ चोंकारं कुर्यात् । यस्मात्पूर्वं यस्योंऽकारो न कृतस्तत्स्रवति शनैः शनैर्नश्यति । यस्य पुरस्तान्न कृतस्तद्विशीर्यति अवस्थितिमेव न लभते ॥ ७४ ॥

प्राक्कूलान्पर्युपासीनः पवित्रैश्चैव पावितः।
प्राणायामैत्रिभिः पूतस्तत ओंकारमर्हति ॥ ७५ ॥

 प्राक्कूलानिति ॥ प्राक्कूलान्प्रागग्रान्दर्भानध्यासीनः पवित्रैः कुशैः करद्वयस्थैः पवित्रीकृतः ‘प्राणायामास्त्रयः पञ्चदशमात्राः' इति गोतमस्मरणात्पञ्चदशमात्रैस्त्रिभिः प्राणायामैः प्रयतः । अकारादिलघ्वक्षरकालश्च मात्रा । ततोऽध्ययनार्थमोंकारमर्हति ॥ ७५ ॥

अकारं चाप्युकारं च मकारं च प्रजापतिः ।
वेदत्रयान्निरदुहद्भूर्भुवःखरितीति च ॥ ७६ ॥

 अकारं चेति ॥ 'एतदक्षरमेतां च' इति वक्षति तस्यायं शेषः । अकारमुकारं मकारं च प्रणवावयवभूतं ब्रह्मा वेदत्रयादृग्यजुःसामलक्षणाद्भूर्भुवःस्वरिति व्याहृतित्रयं च क्रमेण निरदुहदुद्धृतवान् ॥ ७६ ॥

त्रिभ्य एव तु वेदेभ्यः पादं पादमदूदुहत् ।
तदित्यृचोऽस्याः सावित्र्याः परमेष्ठी प्रजापतिः ॥ ७७ ॥

 त्रिभ्य एवेति ॥ तथा त्रिभ्य एव वेदेभ्य ऋग्यजुःसामभ्यः तदित्यच इति प्रतीकेनानूदितायाः सावित्र्याः पादं पादमिति त्रीपादान्ब्रह्मा चकर्ष । परमे स्थाने तिष्ठतीति परमेष्ठी ॥ ७७ ॥

एतदक्षरमेतां च जपन्व्याहृतिपूर्विकाम् ।
संध्ययोर्वेदविद्विप्रो वेदपुण्येन युज्यते ॥ ७८ ॥

 यत एवमत एतदक्षरमिति ॥ एतदक्षरमोंकाररूपम्, एतां च त्रिपदां सावित्रीं व्याहृतित्रयपूर्विकां संध्याकाले जपन्वेदज्ञो विप्रादिर्वेदत्रयाध्ययनपुण्येन युक्तो भवति । अतः संध्याकाले प्रणवव्याहृतित्रयोपेतां सावित्रीं जपेदिति विधिः

कल्प्यते ॥ ७८ ॥
अध्यायः २]
४५
मन्वर्थमुक्तावलीसंवलिता।

सहस्रकृत्वस्त्वभ्यस्य बहिरेतत्त्रिकं द्विजः।
महतोऽप्येनसो मासात्त्वचेवाहिर्विमुच्यते ॥ ७९ ॥

 सहस्रकृत्व इति ॥ संध्यायामन्यत्र काल एतत्प्रकृतं प्रणवव्याहृतित्रयसावित्र्यात्मकं त्रिकं ग्रामाद्बहिर्नदीतीरारण्यादौ सहस्रावृत्तिं जपित्वा महतोऽपि पापात्सर्प इव कञ्चुकान्मुच्यते । तस्मात्पापक्षयार्थमिदं जपनीयमित्यप्रकरणेऽपि लाघवार्थमुक्तम् । अन्यत्रैतत्त्रयोच्चारणमपि पुनः कर्तव्यं स्यात् ॥ ७९ ॥

एतयर्चा विसंयुक्तः काले च क्रियया स्वया ।
ब्रह्मक्षत्रियविट्योनिर्गर्हणां याति साधुषु ॥ ८० ॥

 एतयर्चेति ॥ संध्यायामन्यत्र समय ऋचैतया सावित्र्या विसंयुक्तस्त्यक्तसावित्रीजपः स्वकीयया क्रियया सायंप्रातर्होमादिरूपया स्वकाले त्यक्तो ब्राह्मणः क्षत्रियो वैश्योऽपि सज्जनेषु निन्दां गच्छति । तस्मात्स्वकाले सावित्रीजपं स्वक्रियां च न त्यजेत् ॥ ८०॥

ओंकारपूर्विकास्तिस्रो महाव्याहृतयोऽव्ययाः।
त्रिपदा चैव सावित्री विज्ञेयं ब्रह्मणो मुखम् ॥ ८१ ॥

 ओंकारपूर्विका इति ॥ओंकारपूर्विकास्तिस्रो व्याहृतयो भूर्भुवःस्वरित्येता अक्षरब्रह्मावाप्तिफलत्वेनाव्यया त्रिपदा च सावित्री ब्रह्मणो वेदस्य मुखमाद्यम् । तत्पूर्वकवेदाध्ययनारम्भात् । अथवा ब्रह्मणः परमात्मनः प्राप्तेर्द्वारमेतत् । अध्ययनजपादिना निष्पापस्य ब्रह्मज्ञानप्रकर्षेण मोक्षावाप्तेः ॥ ८१ ॥

 अत एवाह-

योऽधीतेऽहन्यहन्येतांस्त्रीणि वर्षाण्यतन्द्रितः।
स ब्रह्म परमभ्येति वायुभूतः खमूर्तिमान् ॥ ८२ ॥

 योऽधीत इति ॥ यः प्रत्यहमनलसः सन्सावित्रीं प्रणवव्याहृतियुक्तां वर्षत्रयमधीते स परं ब्रह्माभिमुखेन गच्छति । स वायुभूतो वायुरिव कामचारी जायते। खं ब्रह्म तदेवास्य मूर्तिरिति खमूर्तिमान् भवति शरीरस्यापि नाशाद्ब्रह्मैव संपद्यते ॥४२॥

एकाक्षरं परं ब्रह्म प्राणायामाः परं तपः।
सावित्र्यास्तु परं नास्ति मौनात्सत्यं विशिष्यते ॥ ८३ ।।

 एकाक्षरमिति ॥ एकाक्षरमोंकारः परं ब्रह्म परब्रह्मावाप्तिहेतुत्वात् । ओंकारस्य जपेन तदर्थस्य च परब्रह्मणो भावनया तदवाप्तेः । प्राणायामाः सप्रणवसव्याहृतिसशिरस्कगायत्रीभिस्त्रिरावृत्तिभिः कृताश्चान्द्रायणादिभ्योऽपि परं तपः । प्राणायामा इतिबहुवचननिर्देशात्त्रयोऽवश्यं कर्तव्या इत्युक्तम् । सावित्र्याः प्रकृष्टमन्यन्मन्त्रजातं नास्ति । मौनादपि सत्यं वाग्विशिष्यते। एषां चतुर्णां स्तुत्या चत्वार्येतान्युपासनीयानीति विधिः कल्प्यते । धरणीधरेण तु 'एकाक्षरपरं ब्रह्म प्राणायामपरं तपः' इति पठितं
४६
[अध्यायः २
मनुस्मृतिः।

व्याख्यातं च एकाक्षरं परं यस्य तदेकाक्षरपरं एवं प्राणायामपरमिति मेधातिथिप्र- भृतिभिर्वृद्धैरलिखितं यतः लिखनापाठान्तरं तत्र स्वतन्त्रो धरणीधरः ॥ ८३ ॥

क्षरन्ति सर्वा वैदिक्यो जुहोतियजतिक्रियाः।
अक्षरं दुष्करं ज्ञेयं ब्रह्म चैव प्रजापतिः ॥ ८४ ॥

 क्षरन्तीति ॥ सर्वा वेदविहिता होमयागादिरूपाः क्रियाः स्वरूपतः फलतश्च विनश्यन्ति । अक्षरं तु प्रणवरूपमक्षयं ब्रह्मप्राप्तिहेतुत्वात्फलद्वारेणाक्षरं ब्रह्मीभावस्याविनाशात् । कथमस्य ब्रह्मप्राप्तिहेतुत्वमत आह - ब्रह्म चैवेति । चशब्दो हेतौ । यस्मात्प्रजानामधिपतिर्यब्रह्म तदेवायमोंकारः। स्वरूपतो ब्रह्मप्रतिपादकत्वेन चास्य ब्रह्मत्वम् । उभयथापि ब्रह्मत्वप्रतिपादकत्वेन वायमुपासितो जपकाले मोक्षहेतुरित्यनेन दर्शितम् ॥ ८४ ॥

विधियज्ञाज्जपयज्ञो विशिष्टो दशभिर्गुणैः ।
उपांशुः स्याच्छतगुणः साहस्रो मानसः स्मृतः॥ ८५ ॥

 विधियज्ञादिति ॥ विधिविषयो यज्ञो विधियज्ञो दर्शपौर्णमासादिस्तस्मात्प्रकृतानां प्रणवादीनां जपयज्ञो दशगुणाधिकः । सोऽप्युपांशुश्चेदनुष्ठितस्तदा शतगुणाधिकः। यत्समीपस्थोऽपि परो न शृणोति तदुपांशु। मानसस्तु जपः सहस्रगुणाधिकः । यत्र जिह्वौष्टं मनागपि न चलति स मानसः ॥ ८५ ॥

ये पाकयज्ञाश्चत्वारो विधियज्ञसमन्विताः।
सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम् ॥ ८६ ॥

 ये पाकयज्ञा इति ॥ ब्रह्मयज्ञादन्ये ये पञ्चमहायज्ञान्तर्गता वैश्वदेवहोमबलिकर्मनित्यश्राद्धातिथिभोजनात्मकाश्चत्वारः पाकयज्ञाः विधियज्ञा दर्शपौर्णमासादयस्तैः सहिता जपयज्ञस्य षोडशीमपि कलां न प्राप्नुवन्ति । जपयज्ञस्य षोडशांशेनापि न समा इत्यर्थः ॥ ८६॥

जप्येनैव तु संसिध्येद्ब्राह्मणो नात्र संशयः।
कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥ ८७ ॥

 जप्येनैवेति ॥ ब्राह्मणो जप्येनैव निःसंदेहां सिद्धिं लभते मोक्षप्राप्तियोग्यो भवति । अन्यद्वैदिकं यागादिकं करोतु न करोतु वा । यस्मान्मैत्रो ब्राह्मणो ब्रह्मणः संबन्धी ब्रह्मणि लीयत इत्यागमेषूच्यते । मित्रमेव मैत्रः । स्वार्थेऽण् । यागादिषु पशुबीजादिवधान्न सर्वप्राणिप्रियता संभवति तस्माद्यागादिना विनापि प्रणवादिजपनिष्टो निस्तरतीति जपप्रशंसा नतु यागादीनां निषेधस्तेषामपि शास्त्रीयत्वात्॥८७॥

 इदानीं सर्ववर्णानुष्ठेयं सकलपुरुषार्थोपयुक्तमिन्द्रियसंयममाह-

इन्द्रियाणां विचरतां विषयेष्वपहारिषु ।
संयमे यत्नमातिष्ठेद्विद्वान्यन्तेव वाजिनाम् ॥ ८८॥

४८
[अध्यायः २
मनुस्मृतिः।

 न जात्विति ॥ न कदाचित्कामोऽभिलाषः काम्यन्त इति कामा विषयास्तेषामुपभोगेन निवर्तते, किंतु घृतेनाग्निरिवाधिकाधिकतममेव वर्धते । प्राप्तभोगस्यापि प्रतिदिनं तदधिकभोगवाञ्छादर्शनात् । अतएव विष्णुपुराणे ययातिवाक्यम् - 'यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः । एकस्यापि न पर्याप्तं तदित्यतितृपं त्यजेत् ॥' तथा-'पूर्णं वर्षसहस्रं मे विषयासक्तचेतसः । तथाप्यनुदिनं तृष्णा यत्तेष्वेव हि जायते' ॥ ९४ ॥

यश्चैतान्प्राप्नुयात्सर्वान्यश्चैतान्केवलांस्त्यजेत् ।
प्रापणात्सर्वकामानां परित्यागो विशिष्यते ॥ ९५॥

 यश्चैतानिति ॥ य एतान्सर्वान्विषयान्प्राप्नुयाद्यश्चैतान्कामानुपेक्षते तयोविषयोपेक्षकः श्रेयांस्तस्मात्सर्वकामप्राप्तेस्तदुपेक्षा प्रशस्या । तथाहि विषयलोलुपस्य तत्साधनाद्युत्पादने कष्टसंभवो विपत्तौ च क्लेशातिशयो नतु विषयविरसस्य ॥ ९५ ॥

 इद्वानीमिन्द्रियसंयमोपायमाह-

न तथैतानि शक्यन्ते संनियन्तुमसेवया ।
विषयेषु प्रजुष्टानि यथा ज्ञानेन नित्यशः॥९६ ॥

 न तथेति ॥ एतानीन्द्रियाणि विषयेषु प्रसक्तानि तथा नासेवया विषयसन्निधिवर्जनरूपया नियन्तुं न शक्यन्ते दुर्निवारत्वात् । यथा सर्वदा विषयाणां क्षयित्वादिदोषज्ञानेन शरीरस्य चास्थिस्थूलमित्यादिवक्ष्यमाणदोषचिन्तनेन । तस्माद्विषयदोषज्ञानादिना बहिरिन्द्रियाणि मनश्च नियच्छेत् ॥ ९६ ॥

 यस्मादनियमितं मनो विकारस्य हेतुः स्यादत आह-

वेदास्त्यागश्च यज्ञाश्च नियमाश्च तपांसि च ।
न विप्रदुष्टभावस्य सिद्धिं गच्छन्ति कर्हिचित् ॥ ९७ ।।

 वेदा इति। वेदाध्ययनदानयज्ञनियमतपांसि भोगादिविषयसेवासंकल्पशीलिनो न कदाचित्फलसिद्धये प्रभवन्ति ॥ ९७ ॥

 जितेन्द्रियस्य स्वरूपमाह-

श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा च यो नरः।
न हृष्यति ग्लायति वा स विज्ञेयो जितेन्द्रियः॥ ९८ ॥

 श्रुत्वेति ॥ स्तुतिवाक्यं निन्दावाक्यं च श्रुत्वा, सुखस्पर्शं दुकूलादि दुःखस्पर्शं मेषकम्बलादि स्पृष्ट्वा, सुरूपं कुरूपं च दृष्ट्वा, स्वादु अस्वादु च भुक्त्वा, सुरभिमसुरभिं च घ्रात्वा, यस्य न हर्षविषादौ स जितेन्द्रियो ज्ञातव्यः ॥ ९ ॥

 एकेन्द्रियासंयमोऽपि निवार्यत इत्याह-

इन्द्रियाणां तु सर्वेषां यद्येकं क्षरतीन्द्रियम् ।
तेनास्य क्षरति प्रज्ञा दृतेः पादादिवोदकम् ॥ ९९ ॥

</poem>}}
अध्यायः २]
४७
मन्वर्थमुक्तावलीसंवलिता।

 इन्द्रियाणामिति ॥ इन्द्रियाणां विषयेष्वपहरणशीलेषु वर्तमानानां क्षयित्वादिविषयदोषाञ्जानन्संयमे यत्नं कुर्यात्सारथिरिव रथनियुक्तानामश्वानाम् ॥ ८८ ॥

एकादशेन्द्रियाण्याहुर्यानि पूर्वे मनीषिणः ।
तानि सम्यक्प्रवक्ष्यामि यथावदनुपूर्वशः ॥ ८९ ॥

 एकादशेति ॥ पूर्वपण्डिता यान्येकादशेन्द्रियाण्याहुस्तान्यर्वाचां शिक्षार्थं सर्वाणि कर्मतो नामतश्च क्रमाद्वक्ष्यामि ॥ ८९ ॥

श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी ।
पायूपस्थं हस्तपादं वाक्चैव दशमी स्मृता ॥९॥

 श्रौत्रमिति ॥ तेष्वेकादशसु श्रोत्रादीनि दशैतानि बहिरिन्द्रियाणि नामतो निर्दिष्टानि । पायूपस्थं हस्तपादमिति 'द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्' इति प्राण्यङ्गद्वन्द्वत्वादेकवद्भावः ॥ ९० ॥

बुद्धीन्द्रियाणि पञ्चैषां श्रोत्रादीन्यनुपूर्वशः।
कर्मेन्द्रियाणि पश्चैषां पाय्वादीनि प्रचक्षते ॥ ९१॥

 बुद्धीन्द्रियाणीति॥ एषां दशानां मध्ये श्रोत्रादीनि पञ्च क्रमोक्तानि बुद्धेःकरणत्वाद्बुद्धीन्द्रियाणि । पायवादीनि चोत्सर्गादिकर्मकरणत्वात्कर्मेन्द्रियाणि तद्विदो वदन्ति॥

एकादशं मनो ज्ञेयं स्वगुणेनोभयात्मकम् ।
यस्मिञ्जिते जितावेतौ भवतः पञ्चकौ गणौ ॥ ९२ ॥

 एकादशमिति ॥ एकादशसंख्यापूरकं च मनोरूपमन्तरिन्द्रियं ज्ञातव्यम् । स्वगुणेन संकल्परूपेणोभयरूपेन्द्रियगणप्रवर्तकस्वरूपम् । अतएव यस्मिन्मनसि जिते उभावपि पञ्चकौ बुद्धीन्द्रियकर्मेन्द्रियगणौ जितौ भवतः । पञ्चकाविति 'तदस्य परिमाणम्' इत्यनुवृत्तौ 'संख्यायाः संज्ञासङ्घसूत्राध्ययनेषु' इति पञ्चसंख्यापरिमितसङ्घार्थे कः ॥ ९२ ॥

 मनोधर्मसंकल्पमूलत्वादिन्द्रियाणां प्रायेण प्रवृत्तेः किमर्थमिन्द्रियनिग्रहः कर्तव्य इत्यत आह -

इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयम् ।
संनियम्य तु तान्येव ततः सिद्धिं नियच्छति ॥ ९३॥

 इन्द्रियाणामिति ॥ यस्मादिन्द्रियाणां विषयेषु प्रसक्त्या दृष्टादृष्टं च दोषं निःसंदेहं प्राप्नोति । तान्येव पुनरिन्द्रियाणि सम्यङ्नियम्य सिद्धिं मोक्षादिपुरुषार्थयोग्यतारूपां लभते । तस्मादिन्द्रियसंयमं कुर्यादिति शेषः ॥ ९३ ॥

 किमिन्द्रियसंयमेन विषयोपभोगादेरलब्धकामो निवर्त्स्यतीत्याशङ्क्याह -

न जातु कामः कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ ९४ ॥

अध्यायः २]
४९
मन्वर्थमुक्तावलीसंवलिता।

 इन्द्रियाणां त्विति ॥ सर्वेषामिन्द्रियाणां मध्ये यद्येकमपीन्द्रियं विषयप्रवणं भवति ततोऽस्य विषयपरस्य इन्द्रियान्तरैरपि तत्त्वज्ञानं क्षरति न व्यवतिष्ठते । चर्मनिर्मितोदकपात्रादिवैकेनापि छिद्रेण सर्वस्थानस्थमेवोदकं न व्यवतिष्ठते॥१९॥

 इन्द्रियसंयमस्य सर्वपुरुषार्थहेतुतां दर्शयति-

वशे कृत्वेन्द्रियग्रामं संयम्य च मनस्तथा ।
सर्वान्संसाधयेदर्थानक्षिण्वन्योगतस्तनुम् ॥१०॥

 वशे कृत्वेति ॥ बहिरिन्द्रियगणमायत्तं कृत्वा मनश्च संयम्य सर्वान्पुरुषार्थान्सम्यक्साधयेत् । योगत उपायेन स्वदेहमपीडयन्यः सहजसुखी संस्कृतान्नादिकं भुङ्क्ते स क्रमेण तं त्यजेत् ॥ १० ॥

पूर्वां संध्यां जपंस्तिष्ठेत्सावित्रीमार्कदर्शनात् ।
पश्चिमां तु समासीनः सम्यगृक्षविभावनात् ॥ १०१ ॥

 पूर्वां संध्यामिति ॥ पूर्वां संध्यां पश्चिमामिति च । कालाध्वनोरत्यन्तसंयोगे द्वितीया । प्रथमसंध्यां सूर्यदर्शनपर्यन्तं सावित्रीं जपंस्तिष्ठेत् । आसनादुत्थाय निवृत्तगतिरेकत्र देशे कुर्यात् । पश्चिमां तु संध्यां सावित्रीं जपन्सम्यङ्नक्षत्रदर्शनपर्यन्तमुपविष्टः स्यात् । अत्र च फलवत्त्वाज्जपः प्रधानं स्थानासने त्वङ्गे। 'फलवत्सन्निधावफलं तदङ्गम्' इति न्यायात् । 'संध्ययोर्वेदविद्विप्रो वेदपुण्येन युज्यते । सहस्रकृत्वस्त्वभ्यस्य' इति च पूर्वं जपात्फलमुक्तम् । मेधातिथिस्तु स्थानासनयोरेव प्राधान्यमाह । संध्याकालश्च मुहूर्तमात्रम् । तदाह योगियाज्ञवल्क्यः - 'हासवृद्धी तु सततं दिवसानां यथाक्रमम् । संध्या मुहूर्तमात्रं तु हासे वृद्धौ च सा स्मृता।। १०१॥

पूर्वां संध्यां जपंस्तिष्ठन्नैशमेनो व्यपोहति ।
पश्चिमां तु समासीनो मलं हन्ति दिवाकृतम् ॥ १०२ ॥

 पूर्वां संध्यामिति ॥ पूर्वसंध्यायां तिष्ठन् जपं कुर्वाणो निशासंचितं पापं नाशयति । पश्चिमसंध्यायां तूपविष्टो जपं कुर्वन्दिवार्जितं पापं निहन्ति । तत्रापि जपात्फलमुक्तम् । एतच्चाज्ञानादिकृतपापविषयम् । अतएव याज्ञवल्क्यः-'दिवा वा यदि वा रात्रौ यदज्ञानकृतं भवेत् । त्रिकालसंध्याकरणात्तत्सर्वं विप्रणश्यति ॥ १०२॥

न तिष्ठति तु यः पूर्वां नोपास्ते यश्च पश्चिमाम् ।
स शूद्रवद्बहिष्कार्यः सर्वस्माद्द्विजकर्मणः॥१३॥

 न तिष्ठतीति॥ यः पुनः पूर्वसंध्यां नानुतिष्ठति पश्चिमां च नोपास्ते। तत्तत्कालविहितं जपादि न करोतीत्यर्थः । स शूद्र इव सर्वस्माद्द्विजातिकर्मणोऽतिथिसत्कारादेरपि ब्राह्यः कार्यः । अनेनैव प्रत्यवायेन संध्योपासनस्य नित्यतोक्ता । नित्यत्वेऽपि सर्वदापेक्षितपापक्षयस्य फलत्वमविरुद्धम् ॥ १०३ ॥

 मनु० ५
५०
[अध्यायः २
मनुस्मृतिः।

अपां समीपे नियतो नैत्यकं विधिमास्थितः।
सावित्रीमप्यधीयीत गत्वारण्यं समाहितः॥ १०४॥

 अपां समीप इति ॥ ब्रह्मयज्ञरूपमिदं बहुवेदाध्ययनाशक्तौ सावित्रीमानाध्ययन- मपि विधीयते। अरण्यादिनिर्जनदेशं गत्वा नद्यादिजलसमीपे नियतेन्द्रियः समा- हितोऽनन्यमना नैत्यकं विधिं ब्रह्मयज्ञरूपमास्थितोऽनुतिष्टासुः सावित्रीमपि प्रणव- व्याहृतित्रययुतां यथोक्तामधीयीत ॥ १०४ ॥

वेदोपकरणे चैव स्वाध्याये चैव नैत्यके।
नानुरोधोऽस्त्यनध्याये होममन्त्रेषु चैव हि ॥ १०५॥

 वेदोपकरण इति ॥वेदोपकरणे वेदाङ्गे शिक्षादौ नैत्यके नित्यानुष्ठेये च स्वाध्याये ब्रह्मयज्ञरूपे होममन्त्रेषु चानध्यायादरो नास्ति ॥ १०५ ॥

नैत्यके नास्त्यनध्यायो ब्रह्मसत्रं हि तत्स्मृतम् ।
ब्रह्माहुतिहुतं पुण्यमनध्यायवषट्कृतम् ॥१०६ ॥

 नैत्यक इति ॥ पूर्वोक्तनैत्यकस्वाध्यायस्यायमनुवादः । नैत्यके जपयज्ञेऽनध्यायो नास्ति । यतः सततभवत्वात् । ब्रह्मसत्रं तन्मन्वादिभिः स्मृतम् । ब्रह्मैवाहुतिर्ब्रह्माहुतिर्हविस्तस्या हुतमनध्यायाध्ययनमध्ययनरूपमनध्यायवपट्कृतमपि पुण्यमेव भवति ॥ १०६॥

यः स्वाध्यायमधीतेऽब्दं विधिना नियतः शुचिः।
तस्य नित्यं क्षरत्येष पयो दधि घृतं मधु ॥ १०७ ॥

 यः स्वाध्यायमिति ॥ अब्दमित्यत्यन्तसंयोगे द्वितीया । यो वर्षमप्येकं स्वाध्यायमहरहर्विहिताङ्गयुक्तं नियतेन्द्रियः प्रयतो जपति तस्यैव स्वाध्यायो जपयज्ञः क्षीरादीनि क्षरति क्षीरादिभिर्देवान्पितॄंश्च प्रीणाति । ते च प्रीताः सर्वकामैर्जपयज्ञकारिणस्तर्पयन्तीत्यर्थः । अतएव याज्ञवल्क्यः-'मधुना पयसा चैव स देवांस्तर्पयेद्द्विजः। पितॄन्मधुघृताभ्यां च ऋचोऽधीते हि योऽन्वहम् ॥' इत्युपक्रम्य चतुर्णामेव वेदानां पुराणानां जपस्य च देवपितृतृप्तिफलमुक्त्वा शेपे 'ते तृप्तास्तर्पयन्त्येनं सर्वकामफलैः शुभैः' इत्युक्तवान् ॥ १०७ ॥

अग्नीन्धनं भैक्षचर्यामधःशय्यां गुरोर्हितम् ।
आ समावर्तनात्कुर्यात्कृतोपनयनो द्विजः ॥ १०८ ॥

 अग्नीन्धनमिति ॥ सायंप्रातः समिद्धोमं भिक्षासमूहाहरणमखट्वाशयनरूपाम- धःशय्यां नतु स्थण्डिलशायित्वमेव । गुरोरुदककुम्भाद्याहरणरूपं हितं कृतोपनयनो ब्रह्मचारी समावर्तनपर्यन्तं कुर्यात् ॥ १०८ ॥

 कीदृशः शिष्योऽध्याप्य इत्याह-

आचार्यपुत्रः शुश्रूषुर्ज्ञानदो धार्मिकः शुचिः ।
आप्तः शक्तोऽर्थदः साधुः स्वोऽध्याप्या दश धर्मतः॥१०९॥

अध्यायः २] मन्वर्थमुक्तावलीसंवलिता। ५१

आचार्यपुत्रः, परिचारकः, ज्ञानान्तरदाता, धर्मवित्, मृद्वार्यादिषु शुचिः, बान्धवः, ग्रहणधारणसमर्थः, धनदाता, हितेच्छुः, ज्ञातिः, दशैते धर्मेणाध्याप्याः ॥

नापृष्टः कस्यचिद्रूयान्न चान्यायेन पृच्छतः।

जानन्नपि हि मेधावी जडवल्लोक आचरेत् ॥ ११० ॥

नापृष्ट इति ॥ यदन्येनाल्पाक्षरं विस्वरं चाधीतं तस्य तत्त्वं न वदेत् । शिष्यस्य त्वपृच्छतोऽपि वक्तव्यम् । भक्तिश्रद्धादिप्रश्नधर्मोल्लङ्घनमन्यायस्तेन पृच्छतो न ब्रूयात् । जानन्नपि हि प्राज्ञो लोके मूक इव व्यवहरेत् ॥ ११० ॥

उक्तप्रतिषेधद्वयातिक्रमे दोषमाह-

अधर्मेण च यः प्राह यश्चाधर्मेण पृच्छति ।

तयोरन्यतरः प्रैति विद्वेषं वाधिगच्छति ॥ १११ ॥

अधर्मेणेति ॥ अधर्मेण पृष्टोऽपि यो यस्य वदति यश्चान्यायेन यं पृच्छति तयोरन्यतरो व्यतिक्रमकारी म्रियते, विद्वेषं वा तेन सह गच्छति ॥ १११॥

धर्मार्थौ यत्र न स्यातां शुश्रूषा वापि तद्विधा ।

तत्र विद्या न वक्तव्या शुभं बीजमिवोषरे ॥ ११२ ॥

धर्मार्थाविति ॥ यस्मिन् शिष्येsध्यापिते धर्मार्थौ न भवतः परिचर्या वाध्ययनानुरूपा तत्र विद्या नार्पणीया। सुष्टु व्रीह्यादिबीजमिवोषरे । यत्र बीजमुप्तं न प्ररोहति स ऊषरः । न चार्थग्रहणे भृतकाध्यापकत्वमाशङ्कनीयम् , यद्येतावन्मह्यं दीयते तदैतावदध्यापयामीति नियमाभावात् ॥ ११२ ॥

विद्ययैव समं कामं मर्तव्यं ब्रह्मवादिना ।

आपद्यपि हि घोरायां न त्वेनामिरिणे वपेत् ॥ ११३ ॥

विद्ययेति ॥ विद्ययैव सह वेदाध्यापकेन वरं मर्तव्यं नतु सर्वथाध्यापनयोग्यशिष्याभावे चापात्रायैव तां प्रतिपादयेत् । तथा छान्दोग्यब्राह्मणम् 'विद्यया सार्धं म्रियेत न विद्यामूषरे वपेत् ॥ ११३ ॥

अस्यानुवादमाह-

विद्या ब्राह्मणमेत्याह शेवधिष्टेऽमि रक्ष माम् ।

असूयकाय मां मादास्तथा स्यां वीर्यवत्तमा ॥ ११४ ॥

विद्या ब्राह्मणमिति ॥ विद्याधिष्ठात्री देवता कंचिदध्यापकं ब्राह्मणमागत्यैवमवदत् । तवाहं निधिरस्मि। मां रक्ष । असूयकादिदोषवते न मां वदेः । तथा सत्यतिशयेन वीर्यवती भूयासम् । तथाच छान्दोग्यब्राह्मणम्-'विद्या ह वै ब्राह्मणमाजगाम तवाहमस्मि त्वं मां पालयानर्हते मानिने नैव मादा गोपाय मां श्रेयसी तथाहमस्मि' इति ॥ ११४ ॥ ५२ मनुस्मृतिः । [ अध्यायः २

यमेव तु शुचिं विद्यानियतब्रह्मचारिणम् ।
तस्सै मां ब्रूहि विप्राय निधिपायाप्रमादिने ॥ ११५ ॥

यमिति ॥ यमेव पुनः शिष्यं शुचिं नियतेन्द्रियं ब्रह्मचारिणं जानासि तसै विद्यारूपनिधिरक्षकाय प्रमादरहिताय मां वद ॥ ११५ ॥

ब्रह्म यस्त्वननुज्ञातमधीयानादवाप्नुयात् ।
स ब्रह्मस्तेयसंयुक्तो नरकं प्रतिपद्यते ॥११६ ॥

ब्रह्मेति ॥ यः पुनरभ्यासार्थमधीयानादन्यं वा कंचिदध्यापयतस्तदनुमतिरहितं वेदं गृह्णाति स वेदस्तेययुक्तो नरकं गच्छति तस्मादेतन्न कर्तव्यम् ॥ ११६ ॥

लौकिकं वैदिकं वापि तथाध्यात्मिकमेव च ।
आददीत यतो ज्ञानं तं पूर्वमभिवादयेत् ॥ ११७ ॥

लौकिकमिति ॥ लौकिकमर्थशास्त्रादिज्ञानं, वैदिकं वेदार्थज्ञानं, आध्यात्मिकं ब्रह्मज्ञानं, यस्मात्तु गृह्णाति तं बहुमान्यमध्ये स्थितं प्रथममभिवादयेत् । लौकिकादिज्ञानदातॄणामेव त्रयाणां समवाये यथोत्तरं मान्यत्वम् ॥ ११७ ॥

सावित्रीमात्रसारोऽपि वरं विप्रः सुयत्रितः।
नायत्रितस्त्रिवेदोऽपि सर्वाशी सर्वविक्रयी ॥ ११८ ॥

सावित्रीति ॥ सावित्रीमात्रवेत्तापि वरं सुयन्त्रितः शास्त्रनियमितो विप्रादिर्मान्यः नायन्त्रितो वेदत्रयवेत्तापि निषिद्धभोजनादिशीलः प्रतिपिद्धविक्रेता च । एतच्च प्रदर्शनमात्रम् । सुयन्त्रितशब्देन विधिनिषेधनिष्टत्वस्य विवक्षितत्वात् ॥ ११८॥

शय्यासनेऽध्याचरिते श्रेयसा न समाविशेत् ।
शय्यासनस्थश्चैवैनं प्रत्युत्थायाभिवादयेत् ॥ ११९ ॥

शय्येति ॥ शय्या चासनं च शय्यासनं 'जातिरप्राणिनाम्' इति द्वन्द्वैकव । तस्मिन्छ्रेयसा विद्याद्यधिकेन गुरुणा चाध्याचरिते साधारण्येन स्वीकृते च तत्कालमपि नासीत । स्वयं च शय्यासनस्थो गुरावागते उत्थायाभिवादन कुर्यात् ॥ ११९ ॥

अस्यार्थवादमाह-

ऊर्ध्वं प्राणा द्युत्क्रामन्ति यूनः स्थविर आयति ।
प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते ॥ १२० ॥

ऊर्ध्वमिति ॥ यस्माद्यूनोऽल्पवयसो वयोविद्यादिना स्थविरे आयति आगच्छति सति प्राण ऊर्ध्वं उत्क्रामन्ति देहाइहिर्निर्गन्तुमिच्छन्ति तान्वृद्धस्य प्रत्युत्थानाभिवादाभ्यां पुनः सुस्थान्करोति । तस्माद्वृद्धस्य प्रत्युत्थायाभिवादनं कुर्यात् ॥२०॥ अध्यायः २] मन्वर्थमुक्तावलीसंवलिता। ५३

इतश्च फलमाह-

अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ।
चत्वारि तस्य वर्धन्ते आयुर्विद्या यशो बलम् ॥ १२१ ॥

अभिवादनशीलस्येति ॥ उत्थाय सर्वदा वृद्धाभिवादनशीलस्य वृद्धसेविनश्च आयुःप्रज्ञायशोबलानि चत्वारि सम्यक् प्रकर्षेण वर्धन्ते ॥ १२१ ॥

संप्रत्यभिवादनविधिमाह-

अभिवादात्परं विप्रो ज्यायांसमभिवादयन् ।
असौनामाहमसीति स्वं नाम परिकीर्तयेत् ॥ १२२ ।।

अभिवादात्परमिति ॥ वृद्धमभिवादयन् विप्रादिरभिवादात्परं अभिवादय इति शब्दोच्चारणानन्तरममुकनामाहमस्मीति स्वं नाम परिकीर्तयेत् । अतो नामशब्दस्य विशेषपरत्वात्स्वनामविशेषोच्चारणानन्तरमभिवादनवाक्ये नामशब्दोऽपि प्रयोज्य इति मेधातिथिगोविन्दराजयोरभिधानमप्रमाणम् । अतएव गोतमः-'स्वनाम प्रोच्याहमभिवादय इत्यभिवदेत्' । साङ्ख्यायनोऽपि 'असावहं भो इत्यात्मनो नामादिशेत्' इत्युक्तवान् । यदि च नामशब्दश्रवणात्तस्य प्रयोगस्तदा 'अकारश्चास्य नाम्नोऽन्ते' इत्यभिधानात्प्रत्यभिवादनवाक्ये नामशब्दोच्चारणं स्यान्न च तत्कस्यचिसंमतम् ॥ १२२॥

नामधेयस्य ये केचिदभिवादं न जानते ।
तान्प्राज्ञोऽहमिति ब्रूयात्स्त्रियः सर्वास्तथैव च ॥ १२३ ॥

नामधेयस्येति ॥ नामधेयस्य उच्चारितस्य सतो ये केचिदभिवाद्याः संस्कृतानभिज्ञतयाभिवादमभिवादार्थ न जानन्ति तान्प्रत्यभिवादनेऽप्यसमर्थत्वात्प्राज्ञ इत्यभिवाद्यशक्तिविज्ञोऽभिवादयिताभिवादयेऽहमित्येवं ब्रूयात् । स्त्रियः सर्वास्तथैव ब्रूयात् ॥ १२३॥

भो शब्द कीर्तयेदन्ते स्वस्य नाम्नोऽभिवादने ।
नाम्नां स्वरूपभावो हि भोभाव ऋषिभिः स्मृतः॥१२४॥

भोःशब्दमिति ॥ अभिवादने यन्नाम प्रयुक्तं तस्यान्ते भोःशब्द कीर्तयेदभिवाघसंबोधनार्थम् । अतएवाह-नाम्नामिति ॥ भो इत्यस्य यो भावः सत्ता सोऽभिवाद्यनाम्नां स्वरूपभाव ऋषिभिः स्मृतः । तस्मादेवमभिवादनवाक्यम् 'अभिवादये शुभशर्माहमस्मि भोः ॥ १२४ ॥

आयुष्मान्भव सौम्येति वाच्यो विप्रोभिवादने ।
अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः॥१२५॥

आयुष्मानिति ॥ अभिवादने कृते प्रत्यभिवादयित्रा अभिवादको विप्रादिः आयुष्मान्भव सौम्य' इति वाच्यः। अस्य चाभिवादकस्य यन्नाम तस्यान्ते योऽकरादिः स्वरो नाम्नामकारान्तत्वनियमाभावात्स प्लुतः कार्यः । स्वरापेक्षं चेदकारान्तत्वं मनुस्मृतिः । [अध्यायः २

व्यञ्जनान्तेऽपि नाम्नि संभवति । पूर्वं नामगतमक्षरं संश्लिष्टं यस्य स पूर्वाक्षरस्तेन नागन्तुरपकृष्य चाकारादिः स्वरः प्लुतः कार्यः । एतच्च 'वाक्यस्य टेः प्लुत उदात्तः' इत्यस्यानुवृत्तौ 'प्रत्यभिवादेऽशूद्धे' इति प्लुतं स्मरन्पाणिनिः स्फुटमुक्तवान् । व्याख्यातंच वृत्तिकृता वामनेन-'टेरिति किम्, व्यञ्जनान्तस्यैव टेः प्लुतो यथा स्यात्' इति । तस्मादीदृशं प्रत्यभिवादनवाक्यं 'आयुष्मान्भव सौम्य शुभशर्मन्' एवं क्षत्रिशस्य बलवर्मन्, एवं वैश्यस्य वसुभूते । 'प्लुतो राजन्यविशां वा' इति कात्यायनवचनात्क्षत्रियवैश्ययोः पक्षे प्लुतो न भवति । शूद्रस्य प्लुतो न कार्यः, 'अशूद्रे' इति पाणिनिवचनात् । 'स्त्रियामपि निषेधः' इति कात्यायनवचनास्त्रियामपि प्रत्यभिवादनवाक्ये न प्लुतः। गोविन्दराजस्तु ब्राह्मणस्य नाम्नि शर्मोपपदं नित्यं प्रागभिधाय प्रत्यभिवादनवाक्ये 'आयुष्मान् भव सौम्य भद्र' इति निरुपपदोदाहरणसोपपदोदाहरणानभिज्ञत्वमेव निजं ज्ञापयति । धरणीधरोऽपि आयुष्मान् भव सौम्य, इति संबुद्धिविभक्त्यन्तं मनुवचनं पश्यन्नप्यसंबुद्धिप्रथमैकवचनान्तममुकशमत्युदाहरन्विचक्षणैरप्युपेक्षणीय एव ॥ १२५ ॥

यो न वेत्त्यभिवादस्य विप्रः प्रत्यभिवादनम् ।
नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः॥ १२६ ॥

यो न वेत्तीति ॥ यो विप्रोऽभिवादनस्यानुरूपं प्रत्यभिवादनं न जानात्यसावभिवादनविदुषापि स्वनामोच्चारणायुक्तविधिना शूद्र इव नाभिवाद्यः । अभिवादयेऽहमिति शब्दोच्चारणमात्रं तु चरणग्रहणादिशून्यमनिषिद्धम् । प्रागुक्तत्वात् ॥१२६

ब्राह्मणं कुशलं पृच्छेत्क्षत्रबन्धुमनामयम् ।
वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च ॥ १२७ ॥

ब्राह्मणमिति ॥ समागम्य समागमे कृते अभिवादकमवरवयस्कं समानवयस्कमनभिवादकमपि ब्राह्मणं कुशलं, क्षत्रियमनामयं, वैश्यं क्षेमं, शूद्रमारोग्यं पृच्छेत् । अतएवापस्तम्बः -'कुशलमवरवयसं समानवयसं वा विप्रं पृच्छेत् । अनामयं क्षत्रियं क्षेमं वैश्यं आरोग्यं शूद्रम् । अवरवयसमभिवादकं वयस्यमनभिवादकमपीति मन्वर्थमेवापस्तम्बः स्फुटयतिस्म । गोविन्दराजस्तु प्रकरणात्प्रत्यभिवादकस्यैव कुशलादिप्रश्नमाह । तन्न, अभिवादकेन सह समागमस्यानुप्राप्तत्वात् । समागम्येति निष्प्रयोजनानुवादप्रसङ्गात् । अतः कुशलक्षेमशब्दयोरनामयारोग्यपदयोश्च समानार्थत्वाच्छब्दविशेषोच्चारणमेव विवक्षितम् ॥ १२७ ॥

अवाच्यो दीक्षितो नाम्ना यवीयानपि यो भवेत् ।
भोभवत्पूर्वकं त्वेनमभिभाषेत धर्मवित् ॥ १२८ ॥

अवाच्य इति ॥ प्रत्यभिवादनकाले अन्यदा च दीक्षणीयातःप्रभृत्यावभृथस्रानात्कनिष्टोऽपि दीक्षितो नाना न वाच्यः, किंतु भोभवच्छब्दपूर्वक दीक्षितादिशब्दैरुत्कर्षाभिधायिभिरेव धार्मिकोऽभिभाषेत । भो दीक्षित, इदं कुरु, भवता यजमानेन इदं क्रियतामिति ॥ १२८ ॥ अध्यायः २] मन्वर्थमुक्तावलीसंवलिता। ५५

परपत्नी तु या स्त्री स्यादसंबन्धा च योनितः।
तां ब्रूयाद्भवतीत्येवं सुभगे भगिनीति च ॥ १२९ ॥

परपत्नी त्विति ॥ या स्त्री परत्नी भवति, असंबन्धा च योनित इति स्वस्रादिन भवति तामनुपयुक्तसंभाषणकाले भवति सुभगे भगिनीति वा वदेत् । परपत्नीग्रहणाकन्यायां नैष विधिः। स्वसुःकन्यादेस्त्वायुप्मतीत्यादिपदैरभिभाषणम् ॥१२९॥

मातुलांश्च पितृव्यांश्च श्वशुरानृत्विजो गुरून् ।
असावहमिति ब्रूयात्प्रत्युत्थाय यवीयसः॥ १३० ॥

मातुलांश्चेति ॥ मातुलादीनागतान्कनिष्टानासनादुत्थाय असावहमिति वदेत् नाभिवादयेत् । असाविति स्वनामनिर्देशः । 'भूयिष्ठाः खलु गुरवः' इत्युपक्रम्य ज्ञानवृद्धतपोवृद्धयोरपि हारीतेन गुरुत्वकीर्तनात्तयोश्च कनिष्ठयोरपि संभवात्तद्विषयोऽयं गुरुशब्दः ॥ १३०॥

मातृष्वसा मातुलानी श्वश्रूरथ पितृष्वसा ।
संपूज्या गुरुपत्नीवत्समास्ता गुरुभार्यया ॥ १३१ ॥

मातृष्वसेति ॥ मातृष्वस्रादयो गुरुपत्नीवत्प्रत्युत्थानाभिवादनासनदानादिभिः संपूज्याः । अभिवादनप्रकरणादभिवादनमेव संपूजनं विज्ञायत इति समास्त । इत्यवोचत् । गुरुभासमानत्वात्प्रत्युत्थानादिकमपि कार्यमित्यर्थः ॥ १३१॥

भ्रातुर्भार्योपसंग्राह्या सवर्णाहन्यहन्यपि ।
विप्रोष्य तूपसंग्राह्या ज्ञातिसंबन्धियोषितः ।। १३२ ॥

भ्रातुर्भार्येति ॥ भ्रातुः सजातीया भार्या ज्येष्ठा पूजाप्रकरणादुपसंग्राह्या पादयोरभिवाद्या । अहन्यहनि प्रत्यहमेव । अपिरेवार्थे । ज्ञातयः पितृपक्षाः पितृव्यादयः, संबन्धिनो मातृपक्षाः श्वशुरादयश्च, तेषां पत्न्यः पुनर्विप्रोष्य प्रवासात्प्रत्यागतेनैवाभिवाद्याः नतु प्रत्यहं नियमः ॥ १३२ ॥

पितुर्भगिन्यां मातुश्च ज्यायस्यां च स्वसर्यपि ।
मातृवद्वृत्तिमातिष्ठेन्माता ताभ्यो गरीयसी ॥ १३३ ॥

पितुर्भगिन्यामिति ॥ पितुर्मातुश्च भगिन्यां ज्येष्ठायां चात्मनो भगिन्यां मातृवद्वृत्तिमातिष्टेत् । माता पुनस्ताभ्यो गुरुतमा । ननु मातृष्वसा मातुलानीत्यनेनैव गुरुपत्नीवत्पूज्यत्वमुक्तं किमधिकमनेन बोध्यते । उच्यते । इदमेव माता ताभ्यो गरीयसीति । तेन पितृष्वस्रानुज्ञायां दत्तायां मात्रा च विरोधे मातुराज्ञा अनुष्टेयेति । अथवा पूर्व पितृप्वस्रादेर्मातृवत्पूज्यत्वमुक्तम् । अनेन तु स्नेहादिवृत्तिरप्यतिदिश्यत इत्यपुनरुक्तिः ॥ १३३ ॥

दशाब्दाख्यं पौरसख्यं पञ्चाब्दाख्यं कलाभृताम् ।
न्यब्दपूर्व श्रोत्रियाणां स्वल्पेनापि स्वयोनिषु ॥ १३४ ॥

५६

मनुस्मृतिः। [ अध्यायः २

दशाब्दाख्यमिति ॥ दश अब्दा आख्या यस्य तद्दशाब्दाख्यं पौरसख्यम् । अयमर्थः । एकपुरवासिनां वक्ष्यमाणविद्यादिगुणरहितानामेकस्य दशभिरब्दैज्येष्ठत्वेसत्यपि सख्यमाख्यायते । पुरग्रहणं प्रदर्शनार्थ तेनैकग्रामादिनिवासिनामपि स्यात् । गीतादिकलाभिज्ञानां पञ्चवर्षपर्यन्तं सख्यं, श्रोत्रियाणां त्र्यब्दपर्यन्तं, सपिण्डेष्वत्यन्ताल्पेनैव कालेन सह सख्यम् । अपिरेवार्थे । सर्वत्रोक्तकालादूर्ध्व ज्येष्टव्यवहारः॥ १३४॥

ब्राह्मणं दशवर्षे तु शतवर्षं तु भूमिपम् ।
पितापुत्रौ विजानीयाद्राह्मणस्तु तयोः पिता ॥ १३५ ॥

ब्राह्मणमिति ॥ दशवर्ष ब्राह्मणं शतवर्षं पुनः क्षत्रियं पितापुत्रौ जानीयात् । तयोर्मध्ये दशवर्षोऽपि ब्राह्मण एवं क्षत्रियस्य शतवर्षस्यापि पिता । तस्मात्पितृवदसौ तस्य मान्यः ॥ १३५ ॥

वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी ।
एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम् ॥ १३६ ॥

वित्तमिति ॥ वित्तं न्यायार्जितं धनं, बन्धुः पितृव्यादिः, वयोऽधिकवयस्कता, कर्म श्रौतं स्मात च, विद्या वेदार्थतत्त्वज्ञानं, एतानि पञ्च मान्यत्वकारणानि । एषां मध्ये यद्यदुत्तरं तत्तत्पूर्वस्माच्छ्रेष्ठमिति बहुमान्यमेलके बलाबलमुक्तम् ॥ १३६ ॥

पञ्चानां त्रिषु वर्णेषु भूयांसि गुणवन्ति च ।
यत्र स्युः सोऽत्र मानार्हः शूद्रोऽपि दशमीं गतः॥१३७॥

पञ्चानामिति ॥ त्रिषु वर्णेषु ब्राह्मणादिषु पञ्चानां वित्तादीनां मध्ये यत्र पुरुषे पूर्वमप्यनेक भवति स एवोत्तरसादपि मान्यः । तेन वित्तबन्धुयुक्तो वयोधिकान्मान्यः । एवं वित्तादित्रययुक्तः कर्मवतो मान्यः । वित्तादिचतुष्टययुक्तो विदुषो मान्यः । गुणवन्ति चेति प्रकर्षवन्ति । तेन द्वयोरेव विद्यादिसत्त्वे प्रकर्षो मानहेतुः । शूद्रोऽपि दशमीमवस्थां नवत्यधिकां गतो द्विजन्मनामपि मानार्हः । शतवर्षाणां दशधा विभागे दशम्यवस्था नवत्यधिका भवति ॥ १३७ ॥

अयमपि पूजाप्रकारः प्रसङ्गादुच्यते-

चक्रिणो दशमीस्थस्य रोगिणो भारिणः स्त्रियाः।
स्नातकस्य च राज्ञश्च पन्था देयो वरस्य च ॥१३८ ॥

चक्रिण इति ॥ चक्रयुक्तरथादियानारूढस्य, नवत्यधिकवयसः, रोगार्तस्य, भारपीडितस्य, स्त्रियाः, अचिरनिवृत्तसमावर्तनस्य, देशाधिपस्य, विवाहाय प्रस्थितस्य पन्थास्त्यक्तव्यः । त्यागार्थत्वाच ददातेर्न चतुर्थी ॥ १३८ ॥

तेषां तु समवेतानां मान्यौ स्नातकपार्थिवौ ।
राजस्नातकयोश्चैव स्नातको नृपमानभाक् ॥ १३९ ।।

अध्यायः २] मन्वर्थमुक्तावलीसंवलिता।

५७

तेषामिति ॥ तेषामेकत्र मिलितानां देशाधिपस्नातको मान्यौ । राजस्नातकयोरपि स्नातक एव राजापेक्षया मान्यः । अतो राजशब्दोऽन्त्र पूर्वश्लोके न केवलजातिवचनः । क्षत्रियजात्यपेक्षया 'ब्राह्मणं दशवर्षे तु' इत्यनेन ब्राह्मणमात्रस्य मान्यत्वाभिधानात्स्नातकग्रहणवैयर्थ्यात् ॥ १३९ ॥

आचार्यादिशब्दार्थमाह-

उपनीय तु यः शिष्यं वेदमध्यापयेद्विजः।
सकल्पं सरहस्सं च तमाचार्यं प्रचक्षते ॥ १४० ॥

उपनीयेति ॥ तैः शब्दैरिह शास्त्रे प्रायो व्यवहारात् । यो ब्राह्मणः शिष्यमुपनीय कल्परहस्यसहितां वेदशाखां सर्वामध्यापयति तमाचार्यं पूर्वे मुनयो वदन्ति । कल्पो यज्ञविद्या, रहस्यमुपनिषत् । वेदत्वेऽप्युपनिषदां प्राधान्यविवक्षया पृथङ्निर्देशः ॥ १४० ॥

एकदेशं तु वेदस्य वेदाङ्गान्यपि वा पुनः ।
योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते ॥ १४१॥

एकदेशमिति ॥ वेदस्यैकदेशं मन्त्रं ब्राह्मणं च वेदरहितानि व्याकरणादीन्यङ्गानि यो वृत्त्यर्थमध्यापयति स उपाध्याय उच्यते ॥ १४१ ॥

निषेकादीनि कर्माणि यः करोति यथाविधि ।
संभावयति चान्नेन स विप्रो गुरुरुच्यते ॥ १४२ ॥

निषेकादीनीति ॥ निषेको गर्भाधानं तेन पितुरयं गुरुत्वोपदेशः। गर्भाधानादीनि संस्कारकर्माणि पितुरुपदिष्टानि यथाशास्त्रं यः करोति, अन्नेन च संवर्धयति स विप्रो गुरुरुच्यते ॥ १४२ ॥

अन्याधेयं पाकयज्ञानग्निष्टोमादिकान्मखान् ।
यः करोति वृतो यस्य स तस्यविगिहोच्यते ॥ १४३ ॥

अग्याधेयमिति ॥ आहवनीयाद्यम्युत्पादकं कर्माइयाधेयं, अष्टकादीन्पाकयज्ञान्, अग्निष्टोमादीन्यज्ञान्कृतवरणो यस्य करोति स तस्यविगिह शास्त्रेऽभिधीयते । ब्रह्मचारिधर्मेष्वनुपयुक्तमप्यत्विग्लक्षणमाचार्यादिवत्विजोऽपि मान्यत्वं दर्शयितुं प्रसङ्गादुक्तम् ॥ १४३ ॥

य आवृणोत्यवितथं ब्रह्मणा श्रवणावुभौ ।
स माता स पिता ज्ञेयस्तं न द्रुह्येत्कदाचन ॥ १४४ ॥

य आवृणोतीति ॥ य उभौ कौँ अवितथमिति वर्णस्वरवैगुण्यरहितेन सत्यरूपेण वेदेनापूरगति स माता पिता च ज्ञेयः। महोपकारकत्वगुणयोगादयमध्यापको मातापितृशब्दवाच्यस्तं नापकुर्यात् । कदाचनेति गृहीते वेदे ॥ १४४ ॥ मनुस्मृतिः। [अध्यायः २

उपाध्यायान्दशाचार्य आचार्याणां शतं पिता ।
सहस्रं तु पितॄन्माता गौरवेणातिरिच्यते ॥१४५॥

उपाध्यायानिति ॥ दशोपाध्यानपेक्ष्य आचार्यः, आचार्यशतमपेक्ष्य पिता, सहस्रं पितॄनपेक्ष्य माता गौरवेणातिरिक्ता भवति । अत्रोपनयनपूर्वकसावित्रीमात्राध्यापयिता आचार्योऽभिप्रेतस्तमपेक्ष्य पितुरुल्कर्षः। 'उत्पादकब्रह्मदात्रोः' इत्यनेन मुख्याचार्यस्य पितरमपेक्ष्योत्कर्ष वक्ष्यतीत्यविरोधः ॥ १४५ ॥

उत्पादकब्रह्मदात्रोर्गरीयान्ब्रह्मदः पिता ।
ब्रह्मजन्म हि विप्रस्य प्रेत्य चेह च शाश्वतम् ॥ १४६ ॥

उम्पादकेति ॥ जनकाचार्यौ द्वावपि पितरौ । जन्मदातृत्वात्। तयोराचार्यः पिता गुरुतरः । यस्माद्विप्रस्य ब्रह्मग्रहणार्थं जन्मोपनयनजन्म संस्काररूपं परलोके इहलोके च शाश्वतं नित्यम् । ब्रह्मप्राप्तिफलकत्वात् ॥१४६॥

कामान्माता पिता चैनं यदुत्पादयतो मिथः ।
संभूति तस्य तां विद्याद्यद्योनावभिजायते ॥ १४७॥

कामादिति ॥ मातापितरौ यदेनं बालकं कामवशेनान्योन्यमुत्पादयतः संभवमात्रं तत्तस्य पश्वादिसाधारणम् । यद्योनौ मातृकुक्षावभिजायतेऽङ्गप्रत्यङ्गानि लभते ॥ १४७ ॥

आचार्यस्त्वस्य यां जाति विधिवद्वेदपारगः ।
उत्पादयति सावित्र्या सा सत्या साजरामरा ॥ १४८ ॥

आचार्य इति ॥ आचार्यः पुनर्वेदज्ञोऽस्य माणवकस्य यां जातिं यज्जन्म विधिवत्सावित्र्येति साङ्गोपनयनपूर्वकसावित्र्यनुवचनेनोत्पादयति सा जातिः सत्या अजरामरा च । ब्रह्मप्राप्तिफलत्वात् । उपनयनपूर्वकस्य वेदाध्ययनतदर्थज्ञानानुष्ठानैर्निष्कामस्य मोक्षलाभात् ॥ १४८ ॥

अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः।
तमपीह गुरुं विद्याच्छ्रुतोपक्रियया तया ॥ १४९ ॥

अल्पं वेति ॥ श्रुतस्य श्रुतेनेत्यर्थः । उपाध्यायो यस्य शिष्यस्याल्पं वा बहु वा कृत्वा श्रुतेनोपकरोति तमपीह शास्त्रे तस्य गुरुं जानीयात् । श्रुतमेवोपक्रिया तया श्रुतोपक्रियया ॥ १४९॥

ब्राह्मस्य जन्मनः कर्ता स्वधर्मस्य च शासिता ।
बालोऽपि विप्रो वृद्धस्य पिता भवति धर्मतः ॥ १५०॥

ब्राह्मस्येति ॥ ब्रह्मश्रवणार्थं जन्म ब्राह्ममुपनयनम् । स्वधर्मस्य शासिता वेदार्थअध्यायः २] मन्वर्थमुक्तावलीसंवलिता। याख्याता तादृशोऽपि बालो वृद्धस्य ज्येष्टस्य पिता भवति । धर्मत इति पितृधर्मास्तस्मिन्ननुष्टातव्याः ॥ १५० ॥

प्रकृतानुरूपार्थवादमाह-

अध्यापयामास पितृञ्शिशुराङ्गिरसः कविः।
पुत्रका इतिहोवाच ज्ञानेन परिगृह्य तान् ॥ १५१ ॥

अध्यापयामासेति ॥ अङ्गिरसः पुत्रो बालः कविर्विद्वान् पितॄन्गौणान् पितृव्यत्पुत्रादीनधिकवयसोऽध्यापितवान् । ताज्ञानेन परिगृह्य शिष्यान्कृत्वा पुत्रका इति आजुहाव । इतिह इत्यव्ययं पुरावृत्तसूचनार्थम् ॥ १५ ॥

ते तमर्थमपृच्छन्त देवानागतमन्यवः।
देवाश्चैतान्समेत्योचुर्न्याय्यं वः शिशुरुक्तवान् ॥ १५२ ॥

ते तमर्थमपृच्छन्तेति ॥ ते पितृतुल्याः पुत्रका इत्युक्ता अनेन जातक्रोधाः पुत्रकशब्दार्थं देवान्पृष्टवन्तः देवाश्च पृष्टा मिलित्वा एतानवोचन् । युष्मान्यच्छिशुः पुत्रशब्देनोक्तवांस्तद्युक्तम् ॥ १५२ ॥

अज्ञो भवति वै बालः पिता भवति मन्त्रदः।
अझं हि बालमित्याहुः पितेत्येव तु मन्त्रदम् ॥ १५३ ॥

अज्ञ इति ॥ वैशब्दोऽवधारणे । अज्ञ एवं बालो भवति न त्वल्पवयाः । मन्त्रदः पिता भवति । मन्त्रग्रहणं वेदोपलक्षणार्थम् । यो वेदमध्यापयति व्याचष्टे स पिता । अत्रैव हेतुमाह-यस्मात्पूर्वेऽपि मुनयोऽयं बालमित्यूचुः, मन्त्रदं च पितेत्येवाब्रुवन्नित्याह ॥ १५३ ॥

न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः ।
ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ॥ १५४ ॥

न हायनैरिति ॥ न बहुभिर्वर्षैः, न केशश्मश्रुलोमभिः शुक्लैः, न बहुना धनेन न पितृव्यत्वादिभिर्बन्धुभावैः समुदितैरप्येतैर्न महत्त्वं भवति, किंतु ऋषय इमं धर्म कृतवन्तः । यः साङ्गवेदाध्येता सोऽस्माकं महान संमतः॥ १५४ ॥

विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः।
वैश्यानां धान्यधनतः शूद्राणामेव जन्मतः ॥ १५५ ॥

विप्राणामिति ॥ ब्राह्मणानां विद्यया, क्षत्रियाणां पुनर्वीर्येण, वैश्यानां धान्यव- स्वादिधनेन, शूद्राणामेव पुनर्जन्मना श्रेष्टत्वम् । सर्वत्र तृतीयार्थे तसिः ॥ १५५ ॥

न तेन वृद्धो भवति येनास्य पलितं शिरः।
यो वै युवाप्यधीयानस्तं देवाः स्थविरं विदुः ॥१५६ ॥

६०

मनुस्मृतिः। [ अध्यायः २

न तेनेति ॥ न तेन वृद्धो भवति येनास्य शुक्लकेशं शिरः किंतु युवापि सन्विद्वांस्तं देवाः स्थविरं जानन्ति ॥ १५६ ॥

यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः।
यश्च विप्रोऽनधीयानस्त्रयस्ते नाम विभ्रति ॥ १५७ ॥

यथा काष्ठमय इति ॥ यथा काष्टघटितो हस्ती, यथा चर्मनिर्मितो मृगः, यश्च वियो नाधीते त्रय एते नाममात्रं दधति नतु हस्त्यादिकार्य शत्रुवधादिकं कर्तुं क्षमन्ते ॥ १५७ ॥

यथा षण्ढोऽफलः स्त्रीषु यथा गौर्गवि चाफला ।
यथा चाक्षेऽफलं दानं तथा विप्रोऽनृचोऽफलः॥१५८॥

यथा घण्ढ इति ॥ यथा नपुंसकः स्त्रीपु निष्फलः, यथा च स्त्रीगवी गव्यामेव निष्फला, यथा चाज्ञे दानमफलं, तथा ब्राह्मणोऽप्यनधीयानो निप्फलः श्रौतस्मातकर्मानहतया तत्फलरहितः ॥ १५८ ॥

अहिंसयैव भूतानां कार्यं श्रेयोनुशासनम् ।
वाक्कैव मधुरा श्लक्ष्णा प्रयोज्या धर्ममिच्छता ॥ १५९ ॥

अहिंसयैवेति ॥ भूतानां शिष्याणां प्रकरणाच्छ्रेयोर्थमनुशासनमनतिहिंसया कर्तव्यम् । रज्ज्वा वेणुदलेन वा' इत्यल्पहिंसाया अभ्यनुज्ञानात् । वाणी मधुरा प्रीतिजननी श्लक्ष्णा या नोच्चैरुच्यते सा शिप्यशिक्षायै धर्मबुद्धिमिच्छता प्रयोक्तव्या १५९

इदानीं पुरुषमात्रस्य फलं धर्म वाङ्मनःसंयममाह-

यस्य वाङ्मनसी शुद्धे सम्यग्गुप्ते च सर्वदा ।
स वै सर्वमवाप्नोति वेदान्तोपगतं फलम् ॥ १६० ॥

यस्येति ॥अध्यापयितुरेव यस्य वाङ्मनश्चोभयं शुद्धं भवति । वागनृतादिभिरदुष्टा मनश्च रागद्वेषादिभिरदूषितं भवति । एते वाङ्मनसी निषिद्धविषयप्रकरणे सर्वदा यस्य पुंसः सुरक्षिते भवतः स वेदान्तेऽवगतं सर्व फलं सर्वज्ञत्वं सर्वेशानादिरूपं मोक्षलाभादवाप्नोति ॥ १६० ॥

नारुंतुदः स्यादार्तोऽपि न परद्रोहकर्मधीः ।
ययास्योद्विजते वाचा नालोक्यां तामुदीरयेत् ॥ १६१॥

नारंतुद इति ॥ अयमपि पुरुषमात्रस्यैव धर्मो नाध्यापकस्य । आर्तः पीडितोऽपि नारुंतुदः स्यान्न मर्मपीडाकरं तत्त्वदूषणमुदाहरेत् । तथा परस्य द्रोहोऽपकारस्तदर्थ कर्म बुद्धिश्च न कर्तव्या । तथा यया वाचास्य परो व्यथते तां मर्मस्पृशमथालोक्यां स्वर्गादिप्राप्तिविरोधिनी न वदेत् ॥ १६ ॥

संमानाद्ब्राह्मणो नित्यमुद्विजेत विषादिव ।
अमृतस्येव चाकाङ्क्षेदवमानस्य सर्वदा ॥ १६२ ॥

अध्यायः २]

मन्वर्थमुक्तावलीसंवलिता। ६१

संमानादिति ॥ ब्राह्मणः संमानाद्विषादिव सर्वदोद्विजेत संमाने प्रीतिं न कुर्यात् । अमृतस्येव सर्वसाल्लोकादवमानस्साकाङ्केत् । अवमाने परेश कृतेऽपि क्षमावांस्तत्र खेदं न कुर्यात् । मानावमानद्वन्द्वसहिष्णुत्वमनेन विधीयते ॥ १६२ ॥

अवमानसहिष्णुत्वे हेतुमाह-

सुखं ह्यवमतः शेते सुखं च प्रतिबुध्यते ।
सुखं चरति लोकेऽस्मिन्नवमन्ता विनश्यति ॥ १६३ ॥

सुखं ह्यवमतः शेत इति ॥ यस्मादवमाने परेण कृते तत्र खेदमकुर्वाणः सुखं निद्राति । अन्यथावमानदुःखेन दह्यमानः कथं निद्रा लभते । कथं च सुखं प्रतिबुध्यते । प्रतिबुद्धश्च कथं सुखं कार्येषु चरति । अवमानकर्ता तेन पापेन विनश्यति ॥ १६३॥

अनेन क्रमयोगेन संस्कृतात्मा द्विजः शनैः।
गुरौ वसन्संचिनुयाद्रह्माधिगमिकं तपः ॥ १६४ ॥

अनेनेति ॥ अनेन क्रमकथितोपायेन जातकर्मादिनोपनयनपर्यन्तेन संस्कृतो द्विजो गुरुकुले वसन् शनैरत्वरया वेदग्रहणार्थ तपोऽभिहिताभिधायमाननियमकलापरूपमनुतिष्ठेत् । विध्यन्तरसिद्धस्याप्ययमर्थवादोऽध्ययनाङ्गत्वबोधनाय॥१६४ अध्ययनाङ्गत्वमेव स्पष्टयति-

तपोविशेषविविधैर्वितैश्च विधिचोदितैः।
वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना ॥ १६५ ॥

तपोविशेषैरिति ॥ तपोविशेषैनियमकलापैर्विविधैर्बहुप्रकारैश्च 'अध्येप्यमाणस्त्वाचान्तः' इत्यादिनोक्तैः, 'सेवेतेमांस्तु नियमान्' इत्यादिभिर्वक्ष्यमाणैरपि, व्रतैश्वोपनिषन्महानाम्निकादिभिर्विधिदेशितैः स्वगृह्यविहितैः समग्रवेदो मन्त्रब्राह्मणास्मकः सोपनिषत्कोऽप्यध्येतव्यः । रहस्यमुपनिषदः । प्राधान्यख्यापनाय पृथनिर्देशः ॥ १६५ ॥

वेदमेव सदाभ्यस्येत्तपस्तप्स्यन्द्विजोत्तमः।
वेदाभ्यासो हि विप्रस तपः परमिहोच्यते ॥ १६६ ॥

वेदमेवेति ॥ यत्र नियमानामङ्गत्वमुक्तं तत्कृत्स्नस्वाध्यायाध्ययनमनेन विधत्ते । तपस्तप्स्यंश्चरिष्यन्द्विजो वेदमेव ग्रहणार्थमावर्तयेत् । तस्माद्वेदाभ्यास एव विप्रादेरिह लोके प्रकृष्टं तपो मुनिभिरभिधीयते ॥ १६६ ॥

आ हैव स नखाग्रेभ्यः परमं तप्यते तपः।
यः स्रग्न्यपि द्विजोऽधीते खाध्यायं शक्तितोऽन्वहम् १६७

आहैवेति ॥ स्वाध्यायाध्ययनस्तुतिरियम् । हशब्दः प्रक- मनु० ६ ६२ मनुस्मृतिः। [अध्यायः २

र्षस्य सूचकः । स द्विज आ नखाग्रेभ्य एव चरणनखपर्यन्तं सर्वदेहव्यापकमेव प्रकृष्टतमं तपस्तप्यते । यः स्वग्न्यपि कुसुममालाधार्यपि प्रत्यहं यथाशक्ति स्वाध्यायमधीते । स्रग्च्यपीत्यनेन वेदाध्ययनाय ब्रह्मचारिनियमत्यागमपि स्तुत्यर्थं दर्शयति । तप्यत इति 'तपस्तपःकर्मकस्यैव' इति यगात्मनेपदे भवतः ॥ १६७ ॥

योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम् ।
स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥ १६८।।

योऽनधीत्येति ॥ यो द्विजो वेदमनधीत्यान्यनार्थशास्त्रादौ श्रमं यत्नातिशयं करोति स जीवन्नेव पुत्रपौत्रादिसहितः शीघ्रं शूदत्वं गच्छति । वेदमनधीत्यापि स्मृतिवेदाङ्गाध्ययने विरोधाभावः । अतएव शङ्खलिखितौ-'न वेदमनधीत्यान्यां विद्यामधीयीतान्यत्र वेदाङ्गस्मृतिभ्यः' ॥ १६८ ॥ द्विजानां तत्र तत्राधिकारश्रुतेविजत्वनिरूपणार्थमाह-

मातुरग्रेऽधिजननं द्वितीयं मौञ्जिबन्धने ।
तृतीयं यज्ञदीक्षायां द्विजस्य श्रुतिचोदनात् ॥ १६९ ॥

मातुरग्र इति ॥ मातुः सकाशादादौ पुरुषस्य जन्म । द्वितीयं मौञ्जिबन्धने उपनयने । ‘ङ्यापोः संज्ञाछन्दसोर्बहुलम्' इति ह्रस्वः। तृतीयं ज्योतिष्टोमादियज्ञदीक्षायां वेदश्रवणात् । तथाच श्रुतिः-'पुनर्वा यदृत्विजो यज्ञियं कुर्वन्ति यहीक्षयन्ति' इति । प्रथमद्वितीयतृतीयजन्मकथनं चेदं द्वितीयजन्मस्तुत्यर्थ, द्विजस्यैव यज्ञदीक्षायामप्यधिकारात् ॥ १६९ ॥

तत्र यद्ब्रह्मजन्मास्य मौञ्जीवन्धनचिह्नितम् ।
तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते ॥ १७० ॥

तत्रेति ॥ तेषु त्रिषु जन्मसु मध्ये यदेतद्ब्रह्मग्रहणार्थं जन्मोपनयनसंस्काररूपं मंखलाबन्धनोपलक्षितं तत्रास्य माणवकस्य सावित्री माता, आचार्यश्च पिता । मातृपितृसंपाद्यत्वाजन्मनः ॥ १७ ॥

वेदप्रदानादाचार्य पितरं परिचक्षते ।
न ह्यसिन्युज्यते कर्म किंचिदामौञ्जिबन्धनात् ॥ १७१ ॥

वेदप्रदानादिति ॥ वेदाध्यापनादाचार्य पितरं मन्वादयो वदन्ति । पितृवन्महोपकारफलाद्गौणं पितृत्वम् ॥ महोपकारमेव दर्शयति-न ह्यस्मिन्निति । यस्मादस्मिन्माणवके प्रागुपनयनात्किंचित्कर्म श्रौतं स्मात च न संबध्यते । न तत्राधिक्रियत इत्यर्थः ॥ १७ ॥

नाभिव्याहारयेद्ब्रह्म स्वधानिनयनादृते ।
शूद्रेण हि समस्तावद्यावद्वेदे न जायते ॥ १७२ ॥

नाभिव्याहारयेदिति ॥ आमौञ्जिबन्धनादित्यनुवर्तते । प्रागुपनयनाद्वेवं नोच्चारअध्यायः २] मन्वर्थमुक्तावलीसंवलिता। ६३.

येत् । स्वधाशब्देन श्राद्धमुच्यते । निनीयते निष्पाद्यते येन मन्त्रजातेन तद्वर्जयित्वा मृतपितृको नवश्राद्धादौ मन्त्रं नोच्चारयेत् । तद्व्यतिरिक्तं वेदं नोदाहरेत् । यस्माद्याववेदे न जायते तावदसौ शूद्रेण तुल्यः ॥ १७२ ॥

कृतोपनयनस्यास्य व्रतादेशनमिष्यते ।
ब्रह्मणो ग्रहणं चैव क्रमेण विधिपूर्वकम् ॥ १७३ ॥

कृतोपनयनस्येति ॥ यस्मादस्य माणवकस्य 'समिधमाधेहि' 'दिवा मा स्वाप्सीः' इत्यादिव्रतादेशनं वेदस्याध्ययनं मन्नब्राह्मणक्रमेण 'अध्येप्यमाणस्त्वाचान्तः' इत्यादिविधिपूर्वकमुपनीतस्योपदिश्यते । तस्मादुपनयनात्पूर्वं न वेदमुदाहरेत् ॥१७३॥

यद्यस्य विहितं चर्म यत्सूत्रं या च मेखला ।
यो दण्डो यच्च वसनं तत्तदस्य व्रतेष्वपि ॥ १७४ ॥

यद्यस्येति ॥ यस्य ब्रह्मचारिणो यानि चर्मसूत्रमेखलादण्डवस्त्राण्युपनयनकाले गृह्येण विहितानि, गोदानादिव्रतेष्वपि तान्येव नवानि कर्तव्यानि ॥ १७४ ॥

सेवेतेमांस्तु नियमान्ब्रह्मचारी गुरौ वसन् ।
सन्नियम्येन्द्रियग्रामं तपोवृद्ध्यर्थमात्मनः॥ १७५ ॥

सेवेतेति ॥ ब्रह्मचारी गुरुसमीपे वसन्निन्द्रियसंयमं कृत्वानुगतादृष्टवृद्ध्यर्थमिमा- नियमाननुतिष्ठेत् ॥ १७५ ॥

नित्यं स्नात्वा शुचिः कुर्याद्देवर्षिपितृतर्पणम् ।
देवताभ्यर्चनं चैव समिदाधानमेव च ॥ १७६ ॥

नित्यमिति ॥ प्रत्यहं स्नात्वा देवर्षिपितृभ्य उदकदानं, प्रतिमादिषु हरिहरादिदेवपूजनं, सायंप्रातश्च समिद्धोमं कुर्यात् । यस्तु गौतमीये स्नाननिषेधो ब्रह्मचारिणः स सुखस्नानविषयः । अतएव बौधायन:-'नाप्सु श्लाघमानः स्नायात्' । विष्णुनात्र 'कालद्वयमभिषेकाग्निकार्यकरणमप्सु दण्डवन्मजनम्' इति ब्रुवाणेन वारद्वयं स्नानमुपदिष्टम् ॥ १७६ ॥

वर्जयेन्मधु मांसं च गन्धं माल्यं रसास्त्रियः ।
शुक्तानि यानि सर्वाणि प्राणिनां चैव हिंसनम् ॥ १७७॥

वर्जयेदिति ॥ क्षौद्रं मांसंच न खादेत् । गन्धं च कपूरचन्दनकस्तूरिकादि वर्जयेत् । एषां च गन्धानां यथासंभवं भक्षणमनुलेपनं च निषिद्धम् । माल्यं च न धारयेत् । उद्विक्तरसांश्च गुडादीन्न खादेत् । स्त्रियश्च नोपेयात् । यानि स्वभावतो मधुरादिरसानि कालवशेनोदकवासादिना चाम्लयन्ति तानि शुक्तानि न खादेत् । प्राणिनां हिंसां न कुर्यात् ॥ १६७ ॥

अभ्यङ्गमञ्जनं चाक्ष्णोरुपानच्छत्रधारणम्
कामं क्रोधं च लोभं च नर्तनं गीतवादनम् ॥ १७८ ॥

मनुस्मृतिः।

[अध्यायः २

अभ्यङ्गमिति ॥ तैलादिना शिरःसहितदेहमर्दनलक्षणं, कजलादिभिश्च चक्षुपोरञ्जनं, पादुकायाश्छत्रस्य च धारणं, कामं मैथुनातिरिक्तविषयाभिलाषातिशयम् । मैथुनस्य स्त्रिय इत्यनेनैव निषिद्धत्वात् । क्रोधलोभनृत्यगीतवीणापणवादि वर्जयेत् ॥ १७८ ॥

द्यूतं च जनवादं च परिवादं तथानृतम् ।
स्त्रीणां च प्रेक्षणालम्भमुपघातं परस्य च ॥ १७९ ॥

द्यूतं चेति ॥ अक्षक्रीडां, जनैः सह निरर्थकवाक्कलह, परस्य दोषवादं, मृषाभिधानं, स्त्रीणां च मैथुनेच्छया सानुरागेण प्रेक्षणालिङ्गनं, परस्य चापकारं वर्जयेत् ॥१७९॥

एकः शयीत सर्वत्र न रेतः स्कन्दयेत्कचित् ।
कामाद्धि स्कन्दयन्रेतो हिनस्ति व्रतमात्मनः॥१८०॥

एक इति ॥ सर्वत्र नीचशय्यादावेकाकी शयनं कुर्यात् । इच्छया न स्वशुक्र पातयेत् । यस्मादिच्छया स्वमेहनाच्छुकं पातयन्स्वकीयव्रतं नाशयति । व्रतलोपे चावकीर्णिप्रायश्चित्तं कुर्यात् ॥ १८० ॥

स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रमकामतः ।
स्नात्वार्कमर्चयित्वा त्रिः पुनर्मामित्यृचं जपेत् ॥ १८१ ॥

स्वप्न इति ॥ ब्रह्मचारी स्वप्नादावनिच्छया रेतः सिक्त्वा कृतस्नानश्चन्दनाद्यनुलेपनपुष्पधूपादिभिः सूर्यमभ्यर्च्य 'पुनर्मामैत्विन्द्रियम्' इत्येतामृचं वारत्रयं पठेत् । इदमत्र प्रायश्चित्तम् ॥ १८१ ॥

उदकुम्भं सुमनसो गोशकृन्मृत्तिकाकुशान् ।
आहरेद्यावदानि भैक्षं चाहरहश्चरेत् ॥ १८२ ॥

उदकुम्भमिति ॥ जलकलशपुष्पगोमयमृत्तिकाकुशान्यावदानि यावद्भिः प्रयोजनानि आचार्यस्य तावन्त्याचार्यार्थमाहरेत् । अतएवोदकुम्भमित्यत्रैकत्वमप्यविवक्षितम् । प्रदर्शनं चैतत् । अन्यदप्याचार्योपयुक्तमुपाहरेद्भैक्षं च प्रत्यहमर्जयेत् ॥८२॥

वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्मसु ।
ब्रह्मचार्याहरेद्भैक्षं गृहेभ्यः प्रयतोऽन्वहम् ॥ १८३ ॥

वेदयज्ञैरिति ॥ वेदयज्ञैश्चात्यक्तानां स्वकर्मसु दक्षाणां गृहेभ्यः प्रत्यहं ब्रह्मचारी सिद्धान्नभिक्षासमूहमाहरेत् ॥ १८३ ॥

गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु ।
अलाभे त्वन्यगेहानां पूर्वं पूर्वं विवर्जयेत् ॥ १८४ ॥

गुरोः कुल इति ॥ आचार्यस्य सपिण्डेपु, बन्धुषु, मातुलादिषु च न भिक्षेत । तद्गृहव्यतिरिक्तभिक्षायोग्यगृहाभावे चोक्तेभ्यः पूर्वं पूर्वं वर्जयेत् । ततश्च प्रथमं बन्धून्भिक्षेत । तत्रालाभे ज्ञातीन् । तत्रालाभे गुरोरपि ज्ञातीन्भिक्षेत ॥ १८४ ॥ अध्यायः २] मन्वर्थमुक्तावलीसंवलिता । ६५

सर्वं वापि चरेद्ग्रामं पूर्वोक्तानामसंभवे ।
नियम्य प्रयतो वाचमभिशस्तांस्तु वर्जयेत् ॥ १८५ ॥

सर्वं वेति ॥ पूर्वं वेदयज्ञैरहीनानाम्' इत्यनेनोकानामसंभवे सर्वं वा ग्राममुक्तगुरणहितमापे शुचिर्मौनी भिक्षेत । महापातकाद्यभिशस्तांस्त्यजेत् ॥ १८५ ॥

दूरादाहृत्य समिधः संनिदध्याद्विहायसि ।
सायंप्रातश्च जुहुयात्ताभिरग्निमतन्द्रितः ॥ १८६ ॥

दूरादिति ॥ दूरादिभ्यः परिगृहीतवृक्षेभ्यः समिध आनीय आकाशे धारणाशक्तः पटलादौ स्थापयेत् । ताभिश्च समिद्भिः सायंप्रातरनले होमं कुर्यात् ॥ १८६ ॥

अकृत्वा भैक्षचरणमसमिध्य च पावकम् ।
अनातुरः सप्तरात्रमवकीर्णिव्रतं चरेत् ॥ १८७ ॥

अकृत्वेति ॥ भिक्षाहारं, सायंप्रातः समिद्धोम, अरोगो नैरन्तर्येण ससरानमकृत्वा लुप्तव्रतो भवति । ततश्वावकीर्णिप्रायश्चित्तं कुर्यात् ॥ १८७ ॥

भैक्षेण वर्तयेन्नित्यं नैकान्नादी भवेद्रती ।
भैक्षेण व्रतिनो वृत्तिरुपवाससमा स्मृता ॥ १८८ ॥

भैक्षेणेति ॥ ब्रह्मचारी न एकानमद्याकिंतु बहुगृहाहृतभिक्षासमूहेन प्रत्यहं जीवेत् । यस्माद्भिक्षासमूहेन ब्रह्मचारिणो वृत्तिरुपवासतुल्या मुनिभिः स्मृता॥१८८॥

व्रतवद्देवदैवत्ये पित्र्ये कर्मण्यथर्षिवत् ।
काममभ्यर्थितोऽश्नीयागतमस्य न लुप्यते ॥ १८९ ॥

व्रतवदिति ॥ पूर्वनिषिद्धस्यैकान्नभोजनस्यायं प्रतिप्रसवः । देवदैवत्ये कर्मणि देवतोद्देशेनाभ्यर्थितो ब्रह्मचारी व्रतवदिति व्रतविरुद्धमधुमांसादिवर्जितमेकस्याप्यन्नं यथेप्सितं भुञ्जीत । अथ पित्रुद्देशेनाभ्यर्थितो भवति तदा ऋषिर्यतिः सम्यग्दर्शनसंपन्नत्वात्स इव मधुमासवर्जितमेकस्याप्यन्नं यथेप्सितं भुञ्जीत इति स एवार्थों वैदग्ध्येनोक्तः, तथापि भैक्षवृत्तिनियमरूपं व्रतमस्य लुप्तं न भवति । याज्ञवल्क्योऽपि श्राद्धेऽभ्यर्थितस्यैकान्नभोजनमाह-'ब्रह्मचर्य स्थितो नैकमन्नमद्यादनापदि । ब्राह्मणः काममश्नीयाच्छ्राद्धे व्रतमपीडयन् ॥' इति । विश्वरूपेण तु 'व्रतमस्य न लुप्यते' इति पश्यता ब्रह्मचारिणो मांसभक्षणमनेन मनुवचनेन विधीयत इति व्याख्यातम् ॥ १८९॥

ब्राह्मणस्यैव कर्मैतदुपदिष्टं मनीषिभिः ।
राजन्यवैश्ययोस्त्वेवं नैतत्कर्म विधीयते ॥ १९० ॥

ब्राह्मणस्यैवेति ॥ ब्राह्मणक्षत्रियविशां त्रयाणामेव ब्रह्मचारिणां भैक्षाचरणविधानात् 'व्रतवत्' इत्यनेन तदपवादरूपमेकान्नभोजनमुपदिष्टं क्षत्रियवैश्ययोरपि पुनमनुस्मृतिः। [ अध्यायः २

रक्तेन पर्युदस्यते । एतदेकान्नभोजनरूपं कर्म तद्राह्मणस्यैव वेदार्थविद्भिविहितं क्षत्रियवैश्ययोः पुनर्न चैतत्कर्मेति ब्रूते ॥ १९० ॥

चोदितो गुरुणा नित्यमप्रचोदित एव वा ।
कुर्यादध्ययने यत्नमाचार्यस्य हितेषु च ॥ १९१ ॥

चोदित इति ॥ आचार्येण प्रेरितो न प्रेरितो वा स्वयमेव प्रत्यहमध्ययने गुरुहितेषु चोद्योगं कुर्यात् ॥ १९१ ॥

शरीरं चैव वाचं च बुद्धीन्द्रियमनांसि च ।
नियम्य प्राञ्जलिस्तिष्ठेद्वीक्षमाणो गुरोर्मुखम् ॥ १९२ ॥

शरीरं चेति ॥ देहवाग्बुद्धीन्द्रियमनांसि नियम्य कृताञ्जलिगुरुमुखं पश्यंस्तिष्टेनोपविशेत् ॥ १९२ ॥

नित्यमुद्धृतपाणिः स्यात्साध्वाचारः सुसंयतः ।
आस्यतामिति चोक्तः सन्नासीताभिमुखं गुरोः॥ १९३ ।।

नित्यमिति ॥ सततमुत्तरीयाबहिष्कृतदक्षिणबाहुः, शोभनाचारः, वस्त्रावृतदेहः, आस्यतामिति गुरुणोक्तः सन् गुरोरभिमुखं यथा भवति तथा आसीत ॥ १९३ ॥

हीनान्नवस्त्रवेषः स्यात्सर्वदा गुरुसन्निधौ ।
उत्तिष्ठेत्प्रथमं चास्य चरमं चैव संविशेत् ॥ १९४ ॥

हीनान्नवस्त्रेति ॥ सर्वदा गुरुसमीपे गुर्वपेक्षया त्ववकृष्टान्नवस्त्रप्रसाधनो भवेत् । गुरोश्च प्रथमं रात्रिशेषे शयनादुत्तिष्ठेत् , प्रदोषे च गुरौ सुप्ते पश्चाच्छयीत ॥ १९४ ॥

प्रतिश्रवणसंभाषे शयानो न समाचरेत् ।
नासीनो न च भुञ्जानो न तिष्ठन्न पराङ्मुखः ॥ १९५ ॥

प्रतिश्रवणेति ॥ प्रतिश्रवणमाज्ञाङ्गीकरणं, संभाषणं च गुरोः शय्यायां सुप्तः, आसनोपविष्टो, भुञ्जानः, तिष्ठन् , विमुखश्च न कुर्यात् ॥ १९५ ॥ कथं तर्हि कुर्यात्तदाह-

आसीनस्य स्थितः कुर्यादभिगच्छंस्तु तिष्ठतः।
प्रत्युद्गम्य त्वाव्रजतः पश्चाद्धावस्तु धावतः॥ १९६ ॥

आसीनस्येति ॥ आसनोपविष्टस्य गुरोराज्ञां ददतः खयमासनादुत्थितः, तिष्ठतो गुरोरादिशतस्तदभिमुखं कतिचित्पदानि गत्वा, यथा गुरुरागच्छति तथाप्यभिमुखं गत्वा, यदा तु गुरुर्धावन्नादिशति तदा तस्य पश्चाद्धावन्प्रतिश्रवणसंभाषे कुर्यात् ॥ १९६ ॥

पराङ्मुखस्साभिमुखो दूरस्थस्यैत्य चान्तिकम् ।
प्रणम्य तु शयानस्य निदेशे चैव तिष्ठतः ॥ १९७।।

अध्यायः २] मन्वर्थमुक्तावलीसंवलिता। ६७.

पराङ्मुखस्येति ॥ पराङ्मुखस्य वादिशतः संमुखस्थो, दूरस्थस्य गुरोः समीपमागत्य, शयानस्य गुरोः प्रणम्य प्रह्वो भूत्वा, निदेशे निकटेऽवतिष्ठतो गुरोरादिशतः प्रह्वीभूयैव प्रतिश्रवणसंभाषे कुर्यात् ॥ १९७ ॥

नीचं शय्यासनं चास्य सर्वदा गुरुसन्निधौ ।
गुरोस्तु चक्षुर्विषये न यथेष्टासनो भवेत् ॥ १९८ ॥

नीचमिति ॥ गुरुसमीपे चास्य गुरुशय्यासनापेक्षया नीचे एव शय्यासने नित्यं स्याताम् । यत्र च देशे समासीनं गुरुः पश्यति न तत्र यथेष्टचेष्टां चरणप्रसारादिकां कुर्यात् ॥ १९८ ॥

नोदाहरेदस्य नाम परोक्षमपि केवलम् ।
न चैवास्यानुकुर्वीत गतिभाषितचेष्टितम् ॥ १९९ ॥

नोदाहरेदिति ॥ अस्य गुरोः परोक्षमपि उपाध्यायाचार्यादिपूजावचनोपपदशून्यं नाम नोच्चारयेत् । नतु गुरोर्गमनभाषितचेष्टितान्यनुकुर्वीत गुरुगमनादिसदृशान्यात्मनो गमनादीन्युपहासबुझ्या न कुर्वीत ॥ १९९ ॥

गुरोर्यत्र परीवादो निन्दा वापि प्रवर्तते ।
कर्णौ तत्र पिधातव्यो गन्तव्यं वा ततोऽन्यतः ॥२००॥

गुरोर्यत्रेति ॥ विद्यमानदोषस्याभिधानं परीवादः, अविद्यमानदोषाभिधानं निन्दा । यत्र देशे गुरोः परीवादो निन्दा च वर्तते तत्र स्थितेन शिष्येण कर्णौ हस्तादिना तिरोधातव्यौ । तस्माद्वा देशाद्देशान्तरं गन्तव्यम् ॥ २०० ॥ इदानीं शिष्यकर्तृकपरीवादकृतफलमाह-

परीवादात्खरो भवति श्वा वै भवति निन्दकः।
परिभोक्ता कृमिर्भवति कीटो भवति मत्सरी ॥ २०१॥

परीवादादिति ॥ गुरोः परीवादाच्छिष्यो मृतः खरो भवति । गुरोर्निन्दकः कुक्कुरो भवति । परिभोक्ता अनुचितेन गुरुधनेनोपजीवकः कृमिर्भवति । मत्सरी गुरोरुत्कर्षासहनः कीटो भवति । कीटः कृमिभ्यः किंचित्स्थूलो भवति ॥ २०१॥

दूरस्थो नार्चयेदेनं न क्रुद्धो नान्तिके स्त्रियाः।
यानासनस्थश्चैवैनमवरुह्याभिवादयेत् ॥ २०२॥

दूरस्थ इति ॥ दूरस्थः शिष्योऽन्यं नियुज्य माल्यवस्त्रादिना गुरुं नार्चयेत् । स्वयं गमनाशक्तौ त्वदोषः । क्रुद्धः कामिनीसमीपे च स्थितं स्वयमपि नार्चयेत् । यानासनस्थश्च शिष्यो यानासनादवतीर्य गुरुमभिवादयेत्। यानासनस्थश्चैवैनं प्रत्युत्थायेत्यनेन यानासनादुत्थानं विहितमनेन तु यानासनत्याग इत्यपुनरुक्तिः ॥ २०२ ॥

प्रतिवातेऽनुवाते च नासीत गुरुणा सह ।
असंश्रने चैव गुरोर्न किंचिदपि कीर्तयेत् ॥ २०३ ॥

प्रतिकात इति ॥ प्रतिगतोऽभिमुखीभूतः शिष्यस्तदा गुरुदेशाच्छिष्यदेशमागमनुस्मृतिः । [ अध्यायः २

च्छति स प्रतिवातः, यः शिप्यदेशाद्गुरुदेशमागच्छति सोऽनुवातः, तत्र गुरुणा समं नासीत । तथाऽविद्यमानः संश्रवो यत्र तस्मिन्नसंश्रये । गुरुयंत्र न शृणोतीत्यर्थः । तत्र गुरुगतमन्यगतं वा न किंचित्कथयेत् ॥ २०३ ॥

गोऽश्वोष्ट्रयानप्रासादत्रस्तरेषु कटेषु च ।
आसीत गुरुणा सार्धं शिलाफलकनौषु च ॥ २०४ ॥

गो इति ॥ यानशब्दः प्रत्येकमभिसंबध्यते । बलीवर्दयाने, घोटकप्रयुक्ते याने, उष्ट्रयुक्तयाने रथकाष्टादौ, प्रासादोपरि, त्रस्तरे, कटे च तृणादिनिर्मिते, शिलायां, फलके च दारुघटितदीर्घासने, नौकायां च गुरुणा सह आसीत ॥ २०४ ॥

गुरोर्गुरौ सन्निहिते गुरुवद्वृत्तिमाचरेत् ।
न चानिसृष्टो गुरुणा स्वान्गुरूनभिवादयेत् ॥ २०५ ॥

गुरोर्मुराविति ॥ आचार्यस्थाचार्य सन्निहिते आचार्य इव तस्मिन्नप्यभिवादिकां वृत्तिमनुतिष्ठेत् । तथा गुरुगृहे वसन् शिष्य आचार्येणानियुक्तो न स्वान्गुरून्मातृपितृव्यादीनभिवादयेत् ॥ २०५ ॥

विद्यागुरुष्वेतदेव नित्या वृत्तिः खयोनिषु ।
प्रतिषेधत्सु चाधर्मान्हितं चोपदिशत्स्वपि ॥ २०६॥

विद्येति ॥ आचार्यव्यतिरिक्ता उपाध्याया विद्यागुरवः तेप्वेतदेवेति सामान्योपक्रमः । किं तदाचार्य इव नित्या सार्वकालिकी वृत्तिर्विधेया। तथा स्वयोनिष्वपि पितृव्यादिषु तद्वृत्तिः। अधर्मानिषेधत्सु धर्मतत्त्वं चोपदिशत्सु गुरुववर्तितव्यम् २०६

श्रेयःसु गुरुवद्वृत्तिं नित्यमेव समाचरेत् ।
गुरुपुत्रेषु चार्येषु गुरोश्चैव स्वबन्धुषु ॥ २०७॥

श्रेयःस्विति ॥ श्रेयःसु विद्यातपःसमृद्धेषु, आर्येष्विति गुरुपुत्रविशेषणम् । समानजातिगुरुपुत्रेपु गुरोश्च ज्ञातिष्वपि पितृव्यादिषु सर्वदा गुरुवद्वृत्तिमनुतिष्ठेत् । गुरुपुत्रश्वान शिष्याधिकवयाश्च बोद्धव्यः । शिष्यबलसमानवयसामनन्तरं शिष्यस्य वक्ष्यमाणत्वात् ॥ २०७ ॥

बालः समानजन्मा वा शिष्यो वा यज्ञकर्मणि ।
अध्यापयन्गुरुसुतो गुरुवन्मानमर्हति ॥ २०८ ॥

बाल इति ॥ कनिष्ठः सवया वा ज्येष्ठोऽपि वा शिष्योऽध्यापयन्नध्यापनसमर्थः । गृहीतवेद इत्यर्थः । स यज्ञकर्मणि ऋत्विगनृत्विग्वा यज्ञदर्शनार्थमागतो गुरुवत्पूजामर्हति ॥ २०८ ॥ आचार्यवदित्यविशेषेण पूजायां प्राप्तायां विशेषमाह-

उत्सादनं च गात्राणां स्नापनोच्छिष्टभोजने ।
न कुर्याद्गुरुपुत्रस्य पादयोश्चावनेजनम् ॥ २०९ ॥

अध्यायः २]

मन्वर्थमुक्तावलीसंवलिता। ६९

उत्सादनमिति ॥ गात्राणामुत्सादनमुद्वर्तनं, उच्छिष्टस्य भक्षणं, पादयोश्च प्रक्षालनं गुरुपुत्रस्य न कुर्यात् ॥ २०९ ॥

गुरुवत्प्रतिपूज्याः स्युः सवर्णा गुरुयोषितः ।
असवर्णास्तु संपूज्याः प्रत्युत्थानाभिवादनैः ॥ २१० ॥

गुरुवदिति ॥ सवर्णा गुरुपत्न्यः गुरुवदाज्ञाकरणादिना पूज्या भवेयुः । असवर्णाः पुनः केवलप्रत्युत्थानाभिवादनैः ॥ २१० ॥

अभ्यञ्जनं स्नापनं च गात्रोत्सादनमेव च ।
गुरुपत्न्या न कार्याणि केशानां च प्रसाधनम् ॥ २११ ॥

अभ्यञ्जनमिति ॥ तैलादिना देहाभ्यङ्गः, स्नापनं, गात्राणां चोद्वर्तनं, केशानां त्र मालादिना प्रसाधनमेतानि गुरुपत्न्या न कर्तव्यानि । केशानामिति प्रदर्शनमात्रार्थं देहस्यापि चन्दनादिना प्रसाधनं न कुर्यात् ॥ २११ ॥

गुरुपत्नी तु युवतिर्नाभिवाद्येह पादयोः ।
पूर्णविंशतिवर्षेण गुणदोषौ विजानता ॥ २१२ ॥

गुरुपत्नी स्विति ॥ युवतिर्गुरुपत्नी पादयोरुपसंगृह्य अभिवादनदोषगुणज्ञेन यूना नाभिवाद्या । पूर्णविंशतिवर्षत्वं यौवनप्रदर्शनार्थम् । बालस्य पादयोरभिवादनमनिषिद्धम् । यूनस्तु भूमावभिवादनं वक्ष्यति ॥२१२ ॥

स्वभाव एष नारीणां नराणामिह दूषणम् ।
अतोऽर्थान्न प्रमाद्यन्ति प्रमदासु विपश्चितः॥२१३ ॥

स्वभाव इति ॥ स्त्रीणामयं स्वभावः यदिह शृङ्गारचेष्टया व्यामोह्य पुरुषाणां दूषणम् । अतोऽर्थादस्माद्धेतोः पण्डिताः स्त्रीषु न प्रमत्ता भवन्ति ॥ २१३ ॥

अविद्वांसमलं लोके विद्वांसमपि वा पुनः।
प्रमदा ह्युत्पथं नेतुं कामक्रोधवशानुगम् ॥ २१४॥

अविद्वांसमिति ॥ विद्वानहं जितेन्द्रिय इति बुद्ध्या न स्त्रीसन्निधिर्विधेयः । यस्मादविद्वांसं विद्वांसमपि वा पुनः पुरुषं देहधर्माल्कामक्रोधवशानुयायिनं स्त्रिय उत्पथं नेतुं समर्थाः ॥ २१४ ॥ अत आह-

मात्रा स्वस्रा दुहित्रा वा न विविक्तासनो भवेत् ।
बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति ॥ २१५ ॥

मानेति ॥ मात्रा, भगिन्या, दुहित्रा, निर्जनगृहादौ नासीत । यतोऽतिबल इन्द्रियगणः शास्त्रनियमितात्मानमपि पुरुषं परवशं करोति ॥ २१५॥ मनुस्मृतिः। [ अध्यायः २

कामं तु गुरुपत्नीनां युवतीनां युवा भुवि ।
विधिवद्वन्दनं कुर्यादसावहमिति ब्रुवन् ॥ २१६ ॥

कामं त्विति॥कामं तु गुरुपत्नीनां युवतीनां स्वयमपि युवा यथोक्तविधिना 'अभिवादयेऽमुकशर्माहं भोः' इति ब्रुवन्पादग्रहणं विना यथेष्टमभिवादनं कुर्यात्॥२१६॥

विप्रोप्य पादग्रहणमन्वहं चाभिवादनम् ।
गुरुदारेषु कुर्वीत सतां धर्ममनुस्मरन् ॥ २१७ ॥

विप्रोष्येति ॥ प्रवासादागत्य सव्येन सव्यं दक्षिणेन च दक्षिणमित्युक्तविधिना पादग्रहणं प्रत्यहं भूमावभिवादनं च गुरुपत्नीपु युवा कुर्यात् । शिष्टानामयमाचार इति जानन्तु ॥ २१७ ॥ उक्तस्य शुश्रूषाविधेः फलमाह-

यथा खनन्खनित्रेण नरो वार्यधिगच्छति ।
तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति ॥ २१८ ॥

यथेति ॥ यथा कश्चिन्मनुष्यः खनित्रेण भूमि खनन् जलं प्राप्नोनि, एवं गुरौ स्थितां विद्यां गुरुसेवापरः शिष्यः प्राप्नोति ॥ २१८॥ ब्रह्मचारिणः प्रकारत्रयमाह-

मुण्डो वा जटिलो वा स्यादथवा स्याच्छिखाजटः।
नैनं ग्रामेऽभिनिम्लोचेत्सूर्यो नाभ्युदियात्क्वचित् ॥२१९॥

मुण्डो वेति ॥ मुण्डितमस्तकः, शिरःकेशजटावान्वा, शिखैव वा जटा जाता यस्य वा, परे शिरःकेशा मुण्डितास्तथा वा भवेत् । एनं ब्रह्मचारिणं क्वचिद्ग्रामे निद्राणं, उत्तरत्र शयानमिति दर्शनात्सूर्यो नाभिनिम्लोचेन्नास्तमियात् ॥ २१९ ॥ अत्र प्रायश्चित्तमाह-

तं चेदभ्युदियात्सूर्यः शयानं कामचारतः।
निम्लोचेद्वाप्यविज्ञानाज्जपन्नुपवसेद्दिनम् ॥ २२० ॥

तं चेदिति ॥ तं चेत्कामतो निद्राणं निद्रोपवशत्वेन सूर्योऽभ्युदियादस्तमियात्तदा सावित्री जपन्नुभयत्रापि दिनमुपवसन् रात्रौ भुञ्जीत । अभिनिर्मुक्तस्योत्तरेऽहनि उपवासजपौ । 'अभिरभागे' इति कर्मप्रवचनीयसंज्ञा, ततः कर्मप्रवचनीययुक्ते द्वितीया । सावित्रीजपं तु गोतमवचनात् । तदाह गोतमः-'सूर्याभ्युदितो ब्रह्मचारीतिष्ठेत् अहरभुजानोऽभ्यस्तमितश्च रात्रिं जपन्सावित्रीम्' । ननु गोतमवचनात्सूर्याभ्युदितस्यैव दिनाभोजनजपावुक्तौ, अभ्यस्तमितस्य तु राज्यभोजनजपो, नैतत् अपेक्षायां व्याख्यासंदेहे वा मुन्यन्तरविवृतमन्वर्थमन्वयमाह(१) नतु स्फुटं मन्वथै स्मृत्यन्तरदर्शनादन्यथा कुर्मः। अतएव जपापेक्षायां गोतमवचनात्सावित्रीजपमभ्युपेय एव नतूभयत्र स्फुटं मनूक्तं दिनोपवासजपावपाकुर्गः । तस्मादभ्यस्तमितस्य मानवगोतमीयप्रायश्चित्तविकल्पः ॥ २२० ॥ अध्यायः २] मन्वर्थमुक्तावलीसंवलिता । ७१ अस्य तु प्रायश्चित्तविधेरर्थवादमाह-

सूर्येण ह्यभिनिर्मुक्तः शयानोऽभ्युदितश्च यः।
प्रायश्चित्तमकुर्वाणो युक्तः स्यान्महतैनसा ॥ २२१ ॥

सूर्येणेति ॥ यस्मात्सूर्येणाभिनिर्मुक्तोऽभ्युदितश्च निद्राणः प्रायश्चित्तमकुर्वन्महता पापेन युक्तो नरकं गच्छति । तस्माद्यथोक्तप्रायश्चित्तं कुर्यात् ॥ २२ ॥ यस्मादुक्तप्रकारेण संध्यातिक्रमे महत्पापमतः-

आचम्य प्रयतो नित्यमुभे संध्ये समाहितः।
शुचौ देशे जपञ्जप्यमुपासीत यथाविधि ॥ २२२ ॥

आचम्येति ॥ आचम्य पवित्रो नित्यमनन्यमनाः शुचिदेशे सावित्री जपन्नुभे संध्ये विधिवदुपासीत ॥ २२२ ॥

यदि स्त्री यद्यवरजः श्रेयः किंचित्समाचरेत् ।
तत्सर्वमाचरेद्युक्तो यत्र वास्य रमेन्मनः ॥ २२३ ॥

यदीति ॥ यदि स्त्री शूद्रो वा किंचिच्छ्रेयोऽनुतिष्ठति तत्सर्वं युक्तोऽनुतिष्ठेत् । यत्र च शास्त्रानिषिद्ध मनोऽस्य तुप्यति तदपि कुर्यात् ॥ २२३ ॥ श्रेय एव हि धर्मार्थों तद्दर्शयति-

धर्मार्थावुच्यते श्रेयः कामार्थो धर्म एव च ।
अर्थ एवेह वा श्रेयस्त्रिवर्ग इति तु स्थितिः॥ २२४ ॥

धर्मार्थाविति ॥ धर्मार्थों श्रेयोऽभिधीयते कामहेतुत्वादिति केचिदाचार्या मन्यन्ते । अन्ये त्वर्थकामा सुखहेतुत्वाच्छ्रेयोऽभिधीयते । धर्म एवेत्यपरे। अर्थकामयोरप्युपायत्वात् । अर्थ एवेह लोके श्रेय इत्यन्ये । धर्मकामयोरपि साधनत्वात् । संप्रति स्वमतमाह-धर्मार्थकामात्मकः परस्पराविरुद्धस्त्रिवर्ग एव पुरुषार्थतया श्रेय इति विनिश्चयः । एवं च बुभुक्षून्प्रत्युपदेशो न मुमुक्षुन् । मुमुक्षूणां तु मोक्ष एव श्रेय इति षष्ठे वक्ष्यते ॥ २२४ ॥

आचार्यश्च पिता चैव माता भ्राता च पूर्वजः ।
नार्तेनाप्यवमन्तव्या ब्राह्मणेन विशेषतः ॥ २२५ ॥

आचार्यश्चेति ॥ आचार्यों जनको जननी च भ्राता च सगर्भो ज्येष्टः पीडितेनाप्य- मीनावमाननीयाः विशेषतो ब्राह्मणेन यस्मात् ॥ २२५ ॥

आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः ।
माता पृथिव्या मूर्तिस्तु भ्राता खो मूर्तिरात्मनः ॥२२६॥

आचार्य इति ॥ आचार्यों वेदान्तोदितस्य ब्रह्मणः परमात्मनो मूर्तिःशरीरं, पिता हिरण्यगर्भस्य, माता च धारणात्पृथिवीमूर्तिः, भ्राता च स्वः सगर्भः क्षेत्रज्ञस्य । तस्माद्देवतररूपा एता नावमन्तव्याः ॥ २२६ ॥ - ७२ मनुस्मृतिः । [अध्यायः २

यं मातापितरौ क्लेशं सहेते संभवे नृणाम् ।
न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि ।। २२७ ॥

यमिति ॥ नृणामपत्यानां संभवे गर्भाधाने सति अनन्तरं यं क्लेशं मातापितरौ सहेते तस्य वर्षशतैरप्यनेकैरपि जन्मभिरानृण्यं कर्तुमशक्यम् । मातुस्तावत्कुक्षौ धारणदुःखं, प्रसववेदनातिशयो, जातस्य रक्षणवर्धनकष्टं च पितुरधिकान्येव । रक्षासंवर्धनदुःखं, उपनयनात्प्रभृति वेदतदङ्गाध्यापनादिक्लेशातिशय इति सर्वसिद्धं तस्मात् ॥ २२७॥

तयोर्नित्यं प्रियं कुर्यादाचार्यस्य च सर्वदा ।
तेष्वेव त्रिषु तुष्टेषु तपः सर्व समाप्यते ॥ २२८ ॥

तयोर्नित्यमिति ॥ तयोर्मातापित्रोः प्रत्यहमाचार्यस्य च सर्वदा प्रीतिमुत्पादयेत् । यस्मात्तेष्वेव त्रिपु प्रीतेषु सर्व तपश्चान्द्रायणादिकं फलद्वारेण सम्यक्प्राप्यते मात्रादिनयतुष्टयैव सर्वस्य तपसः फलं प्राप्यत इत्यादि ॥ २२८ ॥

तेषां त्रयाणां शुश्रूषा परमं तप उच्यते ।
न तैरभ्यननुज्ञातो धर्ममन्यं समाचरेत् ॥ २२९ ॥

तेषामिति ॥ तेषां मातापित्राचार्याणां परिचर्या सर्वं तपोमयं श्रेष्टमित एव सर्वतपःफलप्राप्तेर्यद्यन्यमपि धर्मं कथंचित्करोति तदप्येतत्रयानुमतिव्यतिरेकेण न कुर्यात् ॥ २२९ ॥

त एव हि त्रयो लोकास्त एव त्रय आश्रमाः।
त एव हि त्रयो वेदास्त एवोक्तास्त्रयोऽग्नयः ॥ २३० ॥

त एवेति ॥ यस्मात्त एव मातापित्राचार्यास्त्रयो लोकाः लोकत्रयप्राप्तिहेतुत्वात् । कारणे कार्योपचारः । त एव ब्रह्मचर्यादिभावनय आश्रमाः । गार्हस्थ्याद्याश्रमजयप्रदायकत्वात् । त एव त्रयो वेदाः । वेदत्रयजपफलोपायत्वात् । त एव हि वयोऽग्नयोऽभिहितास्त्रेतासंपाद्ययज्ञादिफलदातृत्वात् ॥ २३० ॥

पिता वै गार्हपत्योऽग्निर्माताग्निर्दक्षिणः स्मृतः।
गुरुराहवनीयस्तु साग्नित्रेता गरीयसी ॥ २३१ ॥

पितेति ॥ वैशब्दोऽवधारणे। पितैव गार्हपत्योऽग्निः, माता दक्षिणाग्निः, आचार्य आहवनीयः। सेयमग्नित्रेता श्रेष्ठतरा । स्तुत्यर्थत्वाञ्चास्य न वस्तुविरोधोऽत्र भावनीयः ॥ २३१ ॥

त्रिष्वप्रमाद्यन्नेतेषु त्रील्लोकान्विजयगृही।
दीप्यमानः स्ववपुषा देववदिवि मोदते ॥२३२ ॥

विष्विति ॥ एतेषु त्रिषु प्रमादमकुर्वन्ब्रह्मचारी तावजयत्येव गृहस्थोऽपि त्रींल्लोकान्विजयते । संज्ञापूर्वकस्यात्मनेपदविधेरनित्यत्वान्न 'विपराभ्यां जेः' इत्यात्मनेपअध्यायः २] मन्वर्थमुक्तावलीसंवलिता। ७३ दम् । त्रींल्लोकान्विजयेदिति त्रिवाधिपत्यं प्राप्नोति । तथा स्ववपुषा प्रकाशमानः सूर्यादिदेववद्दिवि हृष्टो भवति ॥ २३२ ॥

इमं लोकं मातृभक्त्या पितृभक्त्या तु मध्यमम् ।
गुरुशुश्रूषया त्वेवं ब्रह्मलोकं समश्नुते ॥ २३३ ॥

इममिति ॥ इमं भूर्लोकं मातृभक्त्या । पितृभक्त्या मध्यममन्तरिक्षं । आचार्यभक्त्या तु हिरण्यगर्भलोकमेव प्राप्नोति ॥ २३३॥

सर्वे तस्यादृता धर्मा यस्यैते तत्र आदृताः ।
अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः॥ २३४ ॥

सर्व इति ॥ यस्यैते त्यो मातृपित्राचार्या आदृताः सत्कृतास्तस्य सर्व धर्माः फलदा भवन्ति । यस्यैते त्रयोऽनादृतास्तस्य सर्वाणि श्रौतस्मातकर्माणि निष्फलानि भवन्ति ॥ २३४ ॥

यावत्रयस्ते जीवेयुस्तावन्नान्यं समाचरेत् ।
तेष्वेव नित्यं शुश्रूषां कुर्यात्रियहिते रतः ॥ २३५ ॥

यावदिति ॥ ते त्रयो यावज्जीवन्ति तावदन्यं धर्म स्वातन्त्र्येण नानुतिष्ठेत् । तदनुज्ञया तु धर्मानुष्टानं प्राग्विहितमेव । किंतु तेष्वेव प्रत्यहं प्रियहितपरः शुश्रूषां तदर्थे प्रीतिसाधनम् । प्रियं भेषजपानादिवत् । आपत्यामिष्टसाधनं हितम्॥२३५॥

तेषामनुपरोधेन पारत्र्यं यद्यदाचरेत् ।
तत्तनिवेदयेत्तेभ्यो मनोवचनकर्मभिः ॥ २३६ ॥

तेषामिति ॥ तेषां शुश्रूषाया अविरोधेन तदनुज्ञातो यद्यन्मनोवचनकर्मभिः पर- लोकफलं कर्मानुष्ठितं तन्मयैतदनुष्ठितमिति पश्चात्तेभ्यो निवेदयेत् ॥ २३६ ॥

त्रिष्वेतेष्वितिकृत्यं हि पुरुषस्य समाप्यते ।
एष धर्मः परः साक्षादुपधर्मोऽन्य उच्यते ॥ २३७ ॥

त्रिप्विति ॥ इतिशब्दः कात्स्न्ये । हिशब्दो हेतौ । यस्मादेतेषु त्रिषु शुश्रूषितेषु पुरुषस्य सर्वं श्रौतस्मात कर्तव्यं संपूर्णमनुष्ठितं भवति । तत्फलावाप्तेः । तस्मादेव श्रेष्ठो धर्मःसाक्षात्सर्वपुरुषार्थसाधनः । अस्याग्निहोत्रादिप्रतिनियतस्वर्गादिहेतुरूपधर्मो जघन्यधर्म इति शुश्रूषास्तुतिः ॥ २३७ ॥

श्रद्दधानः शुभां विद्यामाददीतावरादपि ।
अन्त्यादपि परं धर्म स्त्रीरत्नं दुष्कुलादपि ॥ २३८ ॥

श्रद्दधान इति ॥ श्रद्धायुक्तः शुभां दृष्टशक्तिं गारुडादिविद्यामवराच्छूद्रादपि गृह्णीयात्। अन्त्यश्चाण्डालस्तस्मादपि जातिस्परादेर्विहितयोगप्रकर्षात् दुष्कृतशेषोपभोगार्थमवाप्तचाण्डालजन्मतः परं धर्मं मोक्षोपायमात्मज्ञानमाददीत । तथा अज्ञानमेवोपक्रम्य मोक्षधर्म प्राप्यज्ञानं ब्राह्मणात्क्षत्रियाद्वैश्याच्छूद्रादपि नीचाद- मनु० ७ मनुस्मृतिः। [अध्यायः २

भीक्ष्णं श्रद्धातव्यं श्रद्दधानेन नित्यं । न श्रद्धिनं प्रति जन्ममृत्युविशेषता। मेधातिथिस्तु श्रुतिस्मृत्यपेक्षया परो धर्मो लौकिकः। धर्मशब्दो व्यवस्थायामपि युज्यते । यदि चाण्डालोऽप्यत्र प्रदेशे मा चिरं स्था मा चास्मिन्नम्भसि नाया 'इति वदति तमपि धर्ममनुतिष्टेत्' । 'प्रागल्भ्याल्लौकिकं वस्तु परं धर्ममिति त्रुवन् । नित्रं तथापि सर्वत्र श्लाघ्यो मेधातिथिः सताम् ॥' स्त्रीरनं आन्मापेक्षया निकृष्टकुलादपि परिणेतुं स्वीकुर्यात् ॥ २३८॥

विषादप्यमृतं ग्राह्यं बालादपि सुभाषितम् ।
अमित्रादपि सद्वृत्तममेध्यादपि काञ्चनम् ॥ २३९ ॥

विषादिति ॥ विषं यद्यमृतसंयुक्तं भवति तदा विपमपसार्य तस्मादमृतं ग्राह्यम् । बालादपि हितवचनं ग्राह्य, शत्रुतोऽपि सज्जनवृत्त, अमेध्यादपि सुवर्णादिकं ग्रहीतव्यम् ॥ २३९ ॥

स्त्रियो रत्नान्यथो विद्या धर्मः शौचं सुभाषितम् ।
विविधानि च शिल्पानि समादेयानि सर्वतः ॥२४० ॥

स्त्रिय इति ॥ अत्र स्यादीनामुक्तानामपि दृष्टान्तत्वेनोपादानं। यथा स्यादयो निकृष्टकुलादिभ्यो गृह्यन्ते तथा अन्यान्यपि हितानि चित्रलिखनादीनि सर्वतः प्रतिग्रहीतव्यानि ॥ २४० ॥

अब्राह्मणादध्ययनमापत्काले विधीयते ।
अनुव्रज्या च शुश्रूषा यावदध्ययनं गुरोः ॥२४१॥

अब्राह्मणादिति ॥ ब्राह्मणादन्यो यो द्विजः क्षत्रियस्तदभावे वैश्यो वा तस्मादध्ययनमापत्काले ब्राह्मणाध्यापकासंभवे ब्रह्मचारिणो विधीयते । अनुव्रज्यादिरूपा गुरोः शुश्रूषा यावदध्ययनं तावत्कार्या । गुरुपादप्रक्षालनोच्छिष्टप्राशनादिरूपा शुश्रूषा प्रशस्ता सा न कार्या । तदर्थमनुव्रज्या चेति विशेषितम् । गुरुत्वमपि यावदध्ययनमेव क्षत्रियस्याह व्यासः-'मन्त्रदः क्षत्रियो विप्रैः शुश्रूषानुगमादिना। प्राप्तविद्यो ब्राह्मणस्तु पुनस्तस्य गुरुः स्मृतः' ॥ २४१ ॥ ब्रह्मचारित्वे नैष्टिकस्याप्यब्राह्मणादध्ययनं प्रसक्तं प्रतिषेधयति-

नाब्राह्मणे गुरौ शिष्यो वासमात्यन्तिकं वसेत् ।
ब्राह्मणे चाननूचाने कासन्गतिमनुत्तमाम् ॥२४२ ॥

नाब्राह्मण इति ॥ आत्यन्तिकं वासं यावज्जीविकं ब्रह्मचर्य क्षत्रियादिके गुरौ ब्राह्मणे सागवेदानध्येतरि । अनुत्तमां गतिं मोक्षलक्षणामिच्छन् शिष्यो नावतिष्टेत ॥ २४२॥

यदि त्वात्यन्तिकं वासं रोचयेत गुरोः कुले ।
युक्तः परिचरेदेनमाशरीरविमोक्षणात् ॥ २४३ ।।

अध्यायः २

मन्वर्थमुक्तावलीसंवलिता। ७५

यदीति ॥ यदि तु गुरोः कुले नैष्ठिकब्रह्मचर्यात्मकमात्यन्तिकं वासमिच्छेत्तदा यावजीवनमुद्युक्तो गुरुं शुश्रूषयेत् ॥ २४३॥ अस्य फलमाह-

आ समाप्तेः शरीरस्य यस्तु शुश्रूषते गुरुम् ।
स गच्छत्यञ्जसा विप्रो ब्रह्मणः सद्म शाश्वतम् ॥ २४४ ॥

आ समाप्तेरिति ॥ समाप्तिः शरीरस्य जीवनत्यागस्तत्पर्यन्तं यो गुरुं परिचरति स तत्त्वतो ब्रह्मणः सद्म रूपमविनाशि प्राप्नोति । ब्रह्मणि लीयत इत्यर्थः ॥२४४॥

न पूर्वं गुरवे किंचिदुपकुर्वीत धर्मवित् ।
स्नायंस्तु गुरुणाज्ञप्तः शक्त्या गुर्वर्थमाहरेत् ॥ २४५ ॥

न पूर्वमिति ॥ उपकुर्वाणस्यायं विधिः नैष्ठिकस्य स्नानासंभवात् । गुरुदक्षिणादानं धर्मज्ञो ब्रह्मचारी स्नानात्पूर्व किंचिदोवस्त्रादि धनं गुरवे नावश्यं दद्यात् । यदि तु यदृच्छातो लभते तदा गुरवे दद्यादेव । अतएव स्नानात्पूर्वं गुरवे दानमाहापस्तम्बः-'यदन्यानि द्रव्याणि यथालाभमुपहरति दक्षिणा एव ताः स एव ब्रह्मचारिणो यज्ञो नित्यव्रतम्' इति । स्नास्यन्पुनरुणा दत्ताज्ञो यथाशक्ति धनिनं याचित्वापि प्रतिग्रहादिनापि गुरवेऽर्थमाहृत्यावश्यं दद्यात् ॥ २४५ ॥ किं तत्तदाह-

क्षेत्रं हिरण्यं गामश्वं छत्रोपानहमासनम् ।
धान्यं शाकं च वासांसि गुरवे प्रीतिमावहेत् ॥ २४६ ॥

क्षेत्रमिति ॥ 'शक्त्या गुर्वर्थमाहरेत्' इत्युक्तत्वात्क्षेत्रहिरण्यादिकं यथासामर्थ्य विकल्पितं समुदितं वा गुरवे दत्वा तत्प्रीतिमर्जयेत् । विकल्पपक्षे चान्ततोऽन्यासंभवे छत्रोपानहमपि दद्यात् द्वन्द्वनिर्देशात् । समुदितदानं प्रदर्शनार्थं चैतत् । संभवेऽन्यदपि दद्यात् । अतएव लघुहारीतः-'एकमप्यक्षरं यस्तु गुरुः शिष्ये निवेदयेत् । पृथिव्यां नास्ति तद्रव्यं यद्दत्वा चानृणी भवेत् ॥' असंभवे शाकमपि दद्यात् ॥ २४६ ॥

आचार्ये तु खलु प्रेते गुरुपुत्रे गुणान्विते ।
गुरुदारे सपिण्डे वा गुरुवद्वृत्तिमाचरेत् ॥ २४७॥

आचार्य इति ॥ नैष्ठिकस्यायमुपदेशः। आचार्ये मृते तत्सुते विद्यादिगुणयुक्ते, तदभावे गुरुपत्यां, तदभावे गुरोः सपिण्डे पितृव्यादौ गुरुवच्छुश्रूषामनुतिष्ठेत् ॥

एतेष्वविद्यमानेषु स्नानासनविहारवान् ।
प्रयुञ्जानोऽग्निशुश्रूषां साधयेद्देहमात्मनः॥२४८ ॥

एतेष्विति ॥ एतेषु त्रिप्वविद्यमानेषु सततमाचार्यस्यैवाग्नेः समीपे नानासनविहारैः सायंप्रातसदौ समिद्धोमादिना चाग्नेः शुश्रूषां कुर्वन्चात्मनो देहमात्मदेहाबच्छिन्नं जीवं ब्रह्मप्राप्तियोग्यं साधयेत् ॥ २४८॥ मनुस्मृतिः। [ अध्यायः ३

एवं चरति यो विप्रो ब्रह्मचर्यमविप्लुतः।
स गच्छत्युत्तमस्थानं न चेहाजायते पुनः ॥ २४९ ॥

इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां संहितायां द्वितीयोऽध्यायः ॥२॥

एवं चरतीति ॥ 'आ समाप्तेः शरीरस्य' इत्यनेन यावजीवमाचार्यशुश्रूषाया मोक्षलक्षणं फलम्। इदानीमाचार्य मृतेऽपि एवमित्यनेनानन्तरोक्तविधिना आचा- र्यपुत्रादीनामप्यग्निपर्यन्तानां शुश्रूषको यो नैष्ठिकब्रह्मचर्यमखण्डितव्रतोऽनुति- ष्ठति स उत्तमं स्थानं ब्रह्मण्यात्यन्तिकलक्षणं प्राप्नोति। न चेह संसारे कर्मवशा- दुत्पत्तिं लभते ॥ २४९ ॥

इति श्रीकुलकभट्टकृतायां मन्वर्थमुक्तावल्यां मनुवृत्तौ द्वितीयोऽध्यायः ॥२॥

अथ तृतीयोऽध्यायः।

पूर्वत्र ‘आ समाप्तेः शरीरस्य' इत्यनेन नैष्ठिकब्रह्मचर्यमुक्तं न तत्रावध्यपेक्षा । आ समावर्तनादित्यनेन चोपकुर्वाणकस्य सावधिब्रह्मचर्यमुक्तम् । अतस्तस्यैव गाहस्थ्याधिकारः । तत्र कियदवधिविधौ ब्रह्मचर्ये तस्य र्हस्थ्यमित्यपेक्षायामाह-

षट्त्रिंशदाब्दिकं चर्यं गुरौ त्रैवेदिकं व्रतम् ।
तदर्धिकं पादिकं वा ग्रहणान्तिकमेव वा ॥१॥

पदात्रिंशदाब्दिकमिति ॥ त्रयो वेदा ऋग्यजुःसामाख्यास्तेषां समाहारस्त्रिवेदी तद्विषयं व्रतं स्वगृह्योक्तनियमसमूहरूपं पत्रिंशद्वर्षे यावगुरुकुले चरितव्यम्। षट्त्रिंशदाब्दिकमिति षट्त्रिंशदब्दशब्दात् 'काला' अस्मिंश्च पक्षे 'समं स्यादश्रुतत्वात्'इति न्यायेन प्रतिवेदशाखं द्वादशवर्षाणि व्रताचरणम् । तदर्धिकमष्टादश वर्षाणि ।तत्र प्रतिवेदशाखं षट् । पादिकं नव वर्षाणि । तत्र प्रतिवेदशाखं त्रीणि । यावता कालेनोक्तावधेरूमधो वा वेदान्गृह्णाति तावत्कालं वा व्रताचरणम् । विषमशिष्टत्वेऽपि पक्षाणामेका देयास्तिस्रो देयाः षड्देयाइतिवन्नियमफले न्यूनापेक्षो विकल्पः । तथा च श्रुतिः-'नियमेनाधीतं वीर्यवत्तरं भवति' इति । ग्रहणान्तिकपक्षसंदर्शनात्पूर्वोक्तपक्षत्रये ग्रहणादूर्ध्वमपि व्रतानुष्ठानमवगम्यते । अथर्ववेदस्यग्र्वेदांशत्वेऽपि'ऋग्वेदं यजुर्वेदं सामवेदमथर्वाणं चतुर्थम्' इति छान्दोग्योपनिपदि चतुर्थवेदत्वेन कीर्तनात् । 'अङ्गानि वेदाश्चत्वारः' इति विष्णुपुराणादिवाक्येषु च पृथङिदेशाचतुर्थवेदत्वेऽपि प्रायेणाभिचाराद्यर्थत्वाद्यज्ञविद्यायामनुपयोगाच्चानिर्देशः। तथाहि 'ऋग्वेदेनैव हौत्रं कुर्वन्यजुवैदेनाध्वर्यवं सामवेदेनौगात्रं यदेव जय्यै विद्यायै सूक्तं तेन ब्रह्मत्वम्' इति श्रुतेस्त्रयीसंपाद्यत्वं यज्ञानां ज्ञायते । अयं च मानवस्त्रैवेदिकव्रतचर्याविधिर्नाथर्ववेदव्रतचर्यां निषेधयति । तत्परत्वे वाक्यभेदप्रसङ्गाच्छ्रुत्यन्तरे वेदमात्रे व्रतश्रवणाञ्च । यदाह योगियाज्ञवल्क्यः-'प्रतिवेदं ब्रह्मचर्य द्वादशाब्दानि पञ्च वा' ॥१॥ अध्यायः ३] मन्वर्थमुक्तावलीसंवलिता। ७७

वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम् ।
अविप्लुतब्रह्मचर्यो गृहस्थाश्रममावसेत् ॥२॥

वेदानधीत्येति वेदशब्दोऽयं भिन्नवेदशाखापरः । स्वशाखाध्ययनपूर्वकवेदशाखात्रयं द्वयमकां वा शाखां मन्नब्राह्मणक्रमेणाधीत्य गृहस्थाश्रमं गृहस्थविहितकर्मकलापरूपमनुतिष्ठेत् । कृतदारपरिग्रहो गृहस्थः । गृहशब्दस्य दारवचनत्वात् । अविप्लुतब्रह्मचर्य इति पूर्वविहितस्त्रीसंयोगमधुमांसभक्षणवर्जनरूपब्रह्मचर्यानुवादोऽयं प्रकृष्टाध्ययनाङ्गत्वख्यापनार्थः । रुपशक्त्यपेक्षश्चायमेकद्वित्रिशाखाध्ययनविकल्पः। यद्यपि व्रतानि वेदाध्ययनं च नित्यवदुपदिशता मनुनोभयस्नातक एव श्रेष्ठत्वादभिहितस्तथापि स्मृत्यन्तरादन्यस्नातकोऽपि बोद्धव्यः । तदाह हारीत:--'त्रयः स्नातका भवन्ति विद्यास्नातको व्रतस्नातको विद्याव्रतस्नातकश्च' इति । यः समाप्य वेदमसमाप्य व्रतानि समावर्तते स विद्यास्नातकः । यः समाप्य व्रतान्यसमाप्य वेदं समावर्तते स व्रतस्नातकः । उभयं समाप्य समावर्तते यः स विद्याव्रतस्नातकः । याज्ञवल्क्योऽप्याह-'वेदं व्रतानि वा पारं नीत्वा ह्युभयमेव वा' इति ॥ २॥

तं प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुः।
स्रग्विणं तल्प आसीनमर्हयेत्प्रथमं गवा ॥३॥

तमिति ॥ तं ब्रह्मचारिधर्मानुष्ठानेन ख्यातं, दीयत इति दायः ब्रह्मैव दायो ब्रह्मदायः तं हरतीति ब्रह्मदायहरं, पितुः पितृतो गृहीतवेदमित्यर्थः । पितृतोऽध्ययनं मुख्यमुक्तं, पितुरभाव आचार्यादेरप्यधीतवेदं मालयालंकृतं उत्कृष्टशयनोपविष्टं गोसाधनमधुपर्केण पिता आचार्यो वा विवाहात्प्रथमं पूजयेत् ॥ ३ ॥

गुरुणानुमतः स्नात्वा समावृत्तो यथाविधि ।
उद्वहेत द्विजो भार्या सवर्णां लक्षणान्विताम् ॥ ४॥

गुरुणेति ॥ गुरुणा दत्तानुज्ञः स्वगृह्योक्तविधिना कृतस्नानसमावर्तनः समानवर्णी शुभलक्षणां कन्यां विवहेत् ॥ ४॥

असपिण्डा च या मातुरसगोत्रा च या पितुः।
सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने ॥५॥

असपिण्डा चेति ॥ मातुर्या सपिण्डा न भवति । सप्तमपुरुषपर्यन्तं सपिण्डतां वक्ष्यति 'सपिण्डता तु पुरुपे सप्तमे विनिवर्तते' इति । तेन मातामहादिवंशजा जाया न भवतीत्यर्थः । चशब्दान्मातृसगोत्रापि मातृवंशपरंपराजन्मनाम्नोः प्रत्यभिज्ञाने सति न विवाह्या, तदितरा तु मातृसगोत्राविवाह्येति संगृहीतं तथाच -'सगोत्रां मातुरप्येके नेच्छन्त्युद्वाहकर्मणि । जन्मनाम्नोरविज्ञान उद्वहेदविशङ्कितः ॥' यत्तु मेधातिथिना वसिष्ठनाम्ना मातृसगोत्रानिषेधवचनं लिखितम्-'परिणीय संगोत्रां तु समानप्रवरां तथा। तस्यां कृत्वा समुत्समै द्विजश्चान्द्रायणं चरेत् । मातुलस्य सुतां चैव मातृगोत्रां तथैव च' इति । तदपि मातृवंशजन्मव्यास:मनुस्मृतिः । [ अध्यायः ३

नामपरिज्ञानविषयमेव । असगोत्रा च या पितुरिति पितुर्या सगोत्रा न भवति । चकारात्पितृसपिण्डापि । पितृव्यादिसंततिभवा या न भवतीत्यर्थः । सा द्विजातीनां दारस्वसंपादके विवाहे प्रशस्ता,मैथुनसाध्ये अग्न्याधानकर्मपुत्रोत्पादनादौ चेति॥५॥

महान्त्यपि समृद्धानि गोजाविधनधान्यतः।
स्त्रीसंबन्धे दशैतानि कुलानि परिवर्जयेत् ॥ ६॥

महान्त्यपीति ॥ उत्कृष्टान्यपि गवादिभिः समृद्धान्यपि इमानि दश कुलानि विवाहे त्यजेत् ॥ ६॥ तानि कानीत्याह-

हीनक्रियं निष्पुरुषं निश्छन्दो रोमशार्शसम् ।
क्षय्यामयाव्यपस्मारिश्चित्रिकुष्ठिकुलानि च ॥७॥

हीनक्रियमिति॥ जातकर्मादिक्रियारहितं, स्वीजनकं, वेदाध्यापनशून्यं, बहुदीर्घरोमान्वितं,अर्शोनामव्याधियुक्तं।क्षयो राजयक्ष्मा मन्दानलापस्मारश्वित्रकुष्टयुक्तानां च कुलानि वर्जयेदिति पूर्वक्रियासंबन्धः । दृष्टमूलता चास्य प्रतिपेधस्य मातुलवदुत्पन्ना अनुवहन्ते। तेन हीनक्रियादिकुलात्परिणीतायां संततिरपि तादृशी स्यात् । 'व्याधयः संचारिणः' इति वैद्यकाः पठन्ति--'सर्वे संक्रामिणो रोगा वर्जयित्वा प्रवाहिकाम्' इति । अवेदमूला कथमियं प्रमाणमिति चेन्न । दृष्टार्थतयैव प्रामाण्यसंभवात् । तदुक्तं भविष्यपुराणे-'सर्वा एता वेदमूला दृष्टार्थाः परिहृत्य तु' । मीमांसाभाष्यकारेणापि स्मृत्यधिकरणेऽभिहितम् 'ये दृष्टार्थास्ते तत्प्रमाणं, ये त्वदृष्टार्थास्तेषु वैदिकशब्दानुमानम्' इति ॥ ७ ॥ कुलाश्रयं प्रतिषेधमभिधाय कन्यास्वरूपाश्रयप्रतिषेधमाह-

नोद्वहेत्कपिलां कन्यां नाधिकाङ्गीं न रोगिणीम् ।
नालोमिकां नातिलोमां न वाचाटां न पिङ्गलाम् ॥८॥

नोदहेदिति ॥ कपिलकेशां नित्यव्याधितामविद्यमानलोमां प्रचुरलोमां बहुपरुपभाषिणीं पिङ्गलाक्षीं कन्यां नोपयच्छेत् ॥ ८ ॥

नर्क्षवृक्षनदीनाम्नीं नान्त्यपर्वतनामिकाम् ।
न पक्ष्यहिप्रेष्यनाम्नीं न च भीषणनामिकाम् ॥ ९॥

नेति ॥ ऋक्षं नक्षत्रं तन्नामिकां आरेवतीत्यादिकाम् । एवं तरुनदीम्लेच्छपर्वतपक्षिसर्पदासभयानकनामिकां कन्यां नोद्वहेत् ॥ ९ ॥

अव्यङ्गाङ्गीं सौम्यनाम्नीं हंसवारणगामिनीम् ।
तनुलोमकेशदशनां मृद्वङ्गीमुद्बहेत्स्त्रियम् ॥ १० ॥

अव्यङ्गाङ्गीमिति ॥ अविकलाङ्गीं मधुरसुखोद्यनाम्नी हंसगजरुचिरंगमनां अनतिस्थूललोमकेशदशनां कोमलाङ्गीं कन्यामुद्वहेत् ॥ १० ॥ अध्यायः ३] मन्वर्थमुक्तावलीसंवलिता । ७९

  अत्र विधिनिषेधयोरभिधानमनिषिद्धविहितकन्यापरिणयनमभ्युदयार्थमिनि  दर्शयितुमाह-

यस्यास्तु न भवेद्भाता न विज्ञायेत वा पिता ।।
नोपयच्छेत तां प्राज्ञः पुत्रिकाधर्मशङ्कया ॥ ११ ॥

यस्या इति ॥ यस्याः पुनर्भ्राता नास्ति तां पुत्रिकाशङ्कया नोद्वहेत् । 'यदपत्यं भवेदस्यास्तन्मम स्यात्स्वधाकरम्' इत्यभिसंधानमात्रादपि पुत्रिका भवति। ‘अभिसंधिमात्रात्पुत्रिकेत्येके' इति गोतमस्मरणात् । यस्या वा विशेषेण पिता न ज्ञायतेऽनेनेयमुत्पन्नेति तामपि नोद्वहेत् । अत्र च पुत्रिकाधर्मशङ्कयेति न योजनीयमिनि केचित् । गोविन्दराजस्त्वाह- ‘भिन्नपितृकयोरप्येकमातृकयोर्भातृत्वप्रसिद्धेः सभ्रातृकत्वेऽपि यस्या विशेषेण पिता न ज्ञायते तामपि पुत्रिकाशङ्कयैव नोद्वहेत्’इति । मेधातिथिस्त्वेकमेवेमं पक्षमाह । यस्यास्तु भ्राता नास्ति तां पुत्रिकाशङ्कया नोपयच्छेत् । पिता चेन्न ज्ञायते प्रोषितो मृतो वा । वाशब्दश्चेदर्थे। पितरि तु विद्यमाने तदीयवाक्यादेव पुत्रिकात्वाभावमवगम्याभ्रातृकापि वोढव्येति । अस्माकं तु विकल्पस्वरसादिदं प्रतिभाति । यस्या विशेषेण पिता न ज्ञायते तामपि जारजत्वेनाधर्मशङ्कया नोद्वहेत् । अत्रच पक्षे पुत्रिकाधर्मशङ्कयेति पुत्रिका चाधर्मश्च तयोः शङ्का पुत्रिकाधर्मशङ्का तयेति यथासंख्यं योजनीयम् । अत्रच प्रकरणे सगोत्रपरिणयने ‘सगोत्रां चेदमत्योपयच्छेन्मातृवदेनां बिभृयात्' इति परित्यागश्रवणात् ‘परिणीय सगोत्रां च' इति प्रायश्चित्तश्रवणाच्च। तत्र तत्समभिव्याहृते च मातृसपिण्डापरिणयनादौ भार्यात्वमेव न भवति।भार्याशब्दस्याहवनीयादिवत्संस्कारवचनत्वात् । येषां पुनर्दृष्टगुणदोषमूलके विधिनिषेधाभिधाने यथा हीनक्रियमिति, न तदतिक्रमे भार्यात्वाभावः । अतएव मनुना ‘महान्त्यपि समृद्धानि इत्यादिपृथक्करणं कृतम् । एतन्मध्यपतितश्च ‘नक्षवृक्षनदीनाम्नीम्' इत्यादिप्रतिषेधोऽपि न भार्यात्वाभावफलकः, किंत्वत्र शास्त्रातिक्रमात्प्रायश्चित्तमात्रम् ॥ ११ ॥

सवर्णाग्रे द्विजातीनां प्रशस्ता दारकर्मणि ।।
कामतस्तु प्रवृत्तानामिमाः स्युः क्रमशो वराः ॥ १२ ॥

सवणग्र इति ॥ ब्राह्मणक्षत्रियवैश्यानां प्रथमे विवाहे कर्तव्ये सवर्णा श्रेष्ठा भवति । कामतः पुनर्विवाहे प्रवृत्तीनामेता वक्ष्यमाणा आनुलोम्येन श्रेष्ठा भवेयुः ॥ १२ ॥

शूद्रैव भार्या शूद्रस्य सा च स्वा च विशः स्मृते ।।
ते च स्वा चैव राज्ञश्च ताश्च स्वा चाग्रजन्मनः ॥ १३ ॥

ऋत्रैवेति ॥ शूद्रस्य शूद्वैव भार्या भवति न तूत्कृष्टा वैश्यादयस्तिस्रः । वैश्यस्य चे शूद्रा वैश्या च भार्या मन्वादिभिः स्मृता । क्षत्रियस्य वैश्याशूद्रे क्षत्रिया च । ब्राह्मणस्य क्षत्रिया वैश्या शूद्रा ब्राह्मणी च । वसिष्ठोऽपि “शूद्रामप्येके मत्रवर्जम् इति द्विजातीनां मत्रवर्जितं शूद्राविवाहमाह ॥ १३॥ ८० मनुस्मृतिः। [अध्यायः ३

न ब्राह्मणक्षत्रिययोरापद्यपि हि तिष्ठतोः।
कसिंश्चिदपि वृत्तान्ते शूद्रा भार्योपदिश्यते ॥ १४ ॥

न ब्राह्मणेति ॥ ब्राह्मणक्षत्रिययोगार्हस्थ्यमिच्छतोः सर्वथा सवर्णालाभे कस्मिंश्चिदपि वृत्तान्ते इतिहासाख्यानेऽपि शूद्रा भार्या नाभिधीयते । पूर्वसवर्णानुक्रमेणानुलोम्येन विवाहाद्यनुज्ञानादयं निषेधः प्रातिलोम्येन विवाहविषयो बोद्धव्यः । ब्राह्मणक्षत्रियग्रहणं चेदं दोपभूयस्त्वार्थम् । अनन्तरं द्विजातय इति बहुवचनात्, वैश्यगोचरनिषेधस्यापि वक्ष्यमाणत्वात् ॥ १४ ॥

हीनजातिस्त्रियं मोहादुद्वहन्तो द्विजातयः।
कुलान्येव नयन्त्याशु ससंतानानि शूद्रताम् ॥ १५॥

हीनजातिस्त्रियमिति । सवर्णामपि परिणीय हीनजातिं शूद्रां शास्त्राविवेकात्परिणयन्तो ब्रह्मक्षत्रियवैश्यास्तत्रोत्पन्नपुत्रपौत्रादिक्रमेण कुलान्येव ससंततिकानि शुद्धता गमयन्ति । अत्र द्विजातय इति बहुवचननिर्देशान्निन्दया वैश्यस्यापि निषेधः कल्प्यते । ब्राह्मणक्षत्रिययोस्तु पूर्वत्रैव निषेधकल्पनात्तन्निन्दामात्रार्थतैव ॥ १५॥

शूद्रावेदी पतत्यत्रेरुतथ्यतनयस्य च ।
शौनकस्य सुतोत्पत्त्या तदपत्यतया भृगोः॥ १६ ॥

शूद्रावेदीति ॥ शूद्रां विन्दति परिणयतीति शूद्रावेदी सः पतति पतित इव भवति । इदमत्रेर्मतं उतथ्यतनयस्य गौतमस्य च । अत्र्यादिग्रहणमादरार्थम् । एतब्राह्मणविषयम् । 'शूद्रायां सुतोत्पत्त्या पतति' इति शौनकस्य मतमेतत्क्षत्रियविषयम् । 'शूद्रासुतोत्पत्त्या पतति' इति भृगोर्मतं एतद्वैश्यविषयम् । एतस्य महर्षिमतत्रयस्य व्यवस्थासंभवे विसदृशपतनविकल्पायोगात् । मेधातिथिगोविन्दराजयोस्तु मतं शूद्रावेदी पततीति पूर्वोक्तशूद्राविवाहनिषेधविशेषः सुतोत्पत्त्या पततीति दैवाजातशूद्राविवाहे ऋतौ नोपेयादिति विधानार्थम् । ऋतुकालगमने सुतोत्पत्तेः। तदपत्यतयेति तु तान्येव शूद्रोत्पन्नान्यपत्यानि यस्य स तदपत्यस्तस्य भावस्तदपत्यता तया पतति । एतेनेदमुक्तं ऋतावुपयनितरासु जातापत्य उपेयात् ॥ १६ ॥

शूद्रां शयनमारोप्य ब्राह्मणो यात्यधोगतिम् ।
जनयित्वा सुतं तस्यां ब्राह्मण्यादेव हीयते ॥ १७ ॥

शूद्रामिति ॥ सवर्णामपरिणीय दैवात्स्नेहाद्वा शूद्वापरिणेतुर्ब्राह्मणस्य शयननिषेधोऽयं निन्दया निषेधस्मृत्यनुमानाच्छूद्रां गत्वा ब्राह्मणो नरकं गच्छति । जनयित्वा सुतं तस्यामित्युतुकालगमननिषेधपरम् । ब्राह्मण्यादेव हीयत इति दोषभूयस्त्वार्थः ॥ १७ ॥

दैवपित्र्यातिथेयानि तत्प्रधानानि यस्य तु ।
नाश्नन्ति पितृदेवास्तन्न च स्वर्गं स गच्छति ॥१८॥

अध्यायः ३] मन्वर्थमुक्तावलीसंवलिता।

८१

दैवेति ॥ यदि कथंचित्सवर्णानुक्रमेणाक्रमेण वा शूद्रापि परिणीयते तदा भार्यात्वेन प्रसक्तानि तत्कर्तृकानि दैवेत्यनेन निषिध्यन्ते । दैवं होमादि, पित्र्यं श्राद्धादि, आतिथेयमतिथिभोजनादि, एतानि यस्य शूद्रासंपाद्यानि तद्धव्यं कव्यं पितृदेवा नाश्नन्ति । नच तेनातिथ्येन स गृही स्वर्ग याति । 'यस्तु तत्कारयेन्मोहात्सजात्या स्थितयान्यया' इति सवर्णायां सन्निहितायां निषेधं वक्ष्यति । अयं त्वसन्निहितायामपीत्यपुनरुक्तिः ॥ १८॥

वृषलीफेनपीतस्य निःश्वासोपहतस्य च ।
तयां चैव प्रसूतस्य निष्कृतिन विधीयते ॥ १९ ॥

वृषलीति ॥ वृषलीफनोऽधररसः स पीतो येन स वृषलीफेनपीतः । 'वाहिताग्यादिषु' इत्यनेन समासः । अनेन शूद्राया अधररसपानं निषिध्यते । निःश्वासोपहतस्य चेति तया सहैकशय्यादौ शयननिषेधः । तस्यां जातापत्यस्य शुद्धिर्नोपदिश्यत इत्युतुकालगमननिषेधानुवादः ॥ १९ ॥

चतुर्णामपि वर्णानां प्रेत्य चेह हिताहितान् ।
अष्टाविमान्समासेन स्त्रीविवाहान्निबोधत ॥२०॥

चतुर्णामिति ॥ चतुर्णामपि वर्णानां ब्राह्मणादीनां परलोके इहलोके च कांश्विद्धितान्कांश्चिदहितानिमानभिधास्यमानानष्टौ संक्षेपेण भार्याप्राप्तिहेतून्विवाहान् शृणुत ॥ २०॥

ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः।
गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमोऽधमः ॥२१॥

ब्राह्म इति ॥ त एते नामतो निर्दिश्यन्ते । ब्राह्मराक्षसादिसंज्ञा चेयं शास्त्रसंव्यवहारार्था स्तुतिनिन्दाप्रदर्शनार्थी च । ब्रह्मण इवायं ब्राह्मः। रक्षस इवायं राक्षसः । न तु ब्रह्मादिदेवतात्वं विवाहानां संभवति । पैशाचस्याधमत्वाभिधानं निन्दातिशयार्थम् ॥ २१ ॥

यो यस्य धो वर्णस्य गुणदोषौ च यस्य यौ।
तद्वः सर्वं प्रवक्ष्यामि प्रसवे च गुणागुणान् ॥ २२ ॥

य इति ॥ धर्मादनपेतो धर्म्यः । यो विवाहो धर्यो यस्य विवाहस्य यौ गुणदोषौ इष्टानिष्टफले तत्तद्विवाहोत्पन्नापत्येषु ये गुणागुणास्तत्सर्वं युप्माकं प्रकर्षणाभिधास्यामि । वक्ष्यमाणानुकीर्तनमिदं शिष्याणां सुखग्रहणार्थम् ॥ २२ ॥

षडानुपूर्व्या विप्रस्य क्षत्रस्य चतुरोऽवरान् ।
विट्शूद्रयोस्तु तानेव विद्याद्धानराक्षसान् ॥ २३ ॥

षडिति ॥ ब्राह्मणस्य ब्राह्मादिक्रमेण षट्। क्षत्रियस्यावरानुपरितनानासुरादीश्चतुरः । विशुद्धयोस्तु तानेव राक्षसवर्जितानासुरगान्धर्वपैशाचान् धर्म्यान्धदनपेताक्षानीयात् ॥ २३॥ ८२ मनुस्मृतिः । [ अध्यायः ३

चतुरो ह्मणस्याद्यान्प्रशस्तान्कवयो विदुः ।
राक्षसं क्षत्रियस्यैकमासुरं वैश्यशूद्रयोः ॥ २४ ॥

चतुर इति ॥ ब्राह्मणस्य प्रथमं पठितान्ब्राह्मादींश्चतुरः । क्षत्रियस्य राक्षसमेकमेव । वैश्यशूयोरासुरं । एताञ्छ्रेष्टान् ज्ञातारो जानन्ति । अतएव ब्राह्मणादिष्वासुरादीनां पूर्वविहितानामप्यत्राप्युपादानं जघन्यत्वज्ञापनार्थं । तेन प्रशस्तविवाहासंभवे जघन्यस्यापि परिग्रह इति दर्शितम् । एवमुत्तरत्रापि विगर्हितपरित्यागो बोद्धव्यः ॥ २४ ॥

पञ्चानां तु त्रयो धा द्वावधम्यौँ स्मृताविह।
पैशाचश्वासुरश्चैव न कर्तव्यौ कदाचन ॥२५॥

पञ्चानामिति ॥ इह पैशाचप्रतिपेधादुपरितनानां पञ्चानां प्राजापत्यादीनां ग्रहणं, तेषु मध्ये प्राजापत्यगान्धर्वराक्षसास्त्रयो धर्मादनपेतास्तत्र प्राजापत्यः क्षत्रियादीना मप्राप्तो विधीयते । ब्राह्मणस्य विहितत्वादनूद्यते । गान्धर्वस्य च चतुर्णामेव प्राप्तत्वादनुवादः। राक्षसोऽपि वैश्यशूद्रयोर्विधीयते। ब्राह्मणस्यक्षत्रियवृत्त्यवस्थितस्याप्यासुरपैशाचौ न कर्तव्यौ । कदाचनेत्यविशेषाञ्चतुर्णामेव निषिध्यते । अत्र यं वर्ण प्रति यस्य विवाहस्य विधिनिषेधौ तस्य तंप्रति विकल्पः स च विहितासंभवे बोद्धव्यः ॥ २५॥

पृथक्पृथग्वा मिस्रौ वा विवाहौ पूर्वचोदितौ ।
गान्धर्वौ राक्षसश्चैव धम्यौं क्षत्रस्य तौ स्मृतौ ॥ २६ ॥

पृथगिति ॥ पृथक्पृथगिति प्राप्तत्वादनूद्यते । मिश्राविति विधीयते । पृथक्पृथग्विमिश्रौ वा पूर्वविहितौ गान्धर्वराक्षसौ क्षत्रस्य धन्यौँ मन्वादिभिः स्मृतौ । यदा स्त्रीपुंसयोरन्योन्यानुरागपूर्वकसंवादेन परिणेता युद्धादिना विजित्य तामुद्वहेत्तदा गान्धर्वराक्षसौ मिश्रौ भवतः ॥ २६ ॥

आच्छाद्य चार्चयित्वा च श्रुतिशीलवते स्वयम् ।
आहूय दानं कन्याया ब्राह्मो धर्मः प्रकीर्तितः ॥२७॥

आच्छाद्येति ॥ आच्छादनमानस्यैवौचित्यप्राप्तत्वात्सविशेषवाससा कन्यावरावाच्छाद्यालंकारादिना च पूजयित्वा विद्याचारवन्तमप्रार्थकवरमानीय तस्मै कन्यादानं ब्राह्मो विवाहो मन्वादिभिरुक्तः ॥ २७ ॥

यज्ञे तु वितते सम्यगृत्विजे कर्म कुर्वते ।
अलंकृत्य सुतादानं दैवं धर्मं प्रचक्षते ॥ २८॥

यज्ञ इति ॥ ज्योतिष्टोमादियज्ञे प्रारब्धे यथाविधि ऋत्विजे कर्मकर्ने अलंकृत्य कन्यादानं दैवं विवाहं मुनयो ब्रुवते ॥ २८ ॥ ॥ अध्यायः ३] मन्वर्थमुक्तावलीसंवलिता। ८३

एकं गोमिथुनं द्वे वा वरादादाय धर्मतः ।
कन्याप्रदानं विधिवदार्षो धर्मः स उच्यते ॥ २९ ॥

एकमिति ॥ स्त्रीगवी पुंगौश्व गोमिथुनं । तदेकं द्वे वा वराद्धर्मतो धर्मार्थ यागादिसिद्धिये कन्यायै वा दातुं नतु शुल्कबुद्ध्या गृहीत्वा यद्यथाशास्त्रं कन्यादानं स आर्षो विवाहो विधीयते ॥ २९ ॥

सहोभौ चरतां धर्ममिति वाचानुभाष्य च ।
कन्याप्रदानमभ्यर्च्य प्राजापत्यो विधिः स्मृतः ॥ ३० ॥

सहेति ॥ सह युवां धर्म कुरुतमिति सुताप्रदानकाले वचसा पूर्व नियम्यार्चयिन्वा यत्कन्यादानं स प्राजापत्यो विवाहः स्मृतः ॥ ३० ॥

ज्ञातिभ्यो द्रविणं दत्त्वा कन्यायै चैव शक्तितः ।
कन्यामदानं स्वाच्छन्द्यादासुरो धर्म उच्यते ॥ ३१ ॥

ज्ञातिभ्य इति ॥ कन्याया ज्ञातिभ्यः पित्रादिभ्यः कन्यायै यद्यथाशक्ति धनं दत्त्वा कन्याया आप्रदानमादानं स्वीकारः स्वाच्छन्द्यात्स्वेच्छया न वार्प इव शास्त्रीयधनजातिपरिमाणनियमेन स आसुरो विवाह उच्यते ॥ ३१ ॥

इच्छयान्योन्यसंयोगः कन्यायाश्च वरस्य च ।
गान्धर्वः स तु विज्ञेयो मैथुन्यः कामसंभवः ॥ ३२ ॥

इच्छयेति ॥ कन्याया वरस्य चान्योन्यानुरागेण यः परस्परसंयोग आलिङ्गनादिरूपः स गान्धर्वो ज्ञातव्यः। संभवत्यस्मादिति संभवः । यस्मात्कन्यावरयोरभिलापासौ संभवति । अतएव मैथुन्यो मैथुनाय हितः । सर्वविवाहानामेव मैथुज्यत्वेन यदस्य मैथुन्यत्वाभिधानं तत्सत्यपि मैथुने न विरोध इति प्रदर्शनार्थम् ॥ ३२ ॥

हत्वा छित्त्वा च भित्त्वा च क्रोशन्तीं रुदतीं गृहात् ।
प्रसह्य कन्याहरणं राक्षसो विधिरुच्यते ॥ ३३॥

हत्वेति ।। प्रसह्य बलात्कारेण कन्याया हरणं इत्येव लक्षणम् । यदा तु हर्तुः शक्त्यतिशयं ज्ञात्वा पित्रादिभिरुपेक्ष्यते तदा नावश्यकं हननादि । यादि कन्यापक्षः प्रतिपक्षतां याति तदा हननादिकमपि कर्तव्यमित्यर्थप्राप्तमनूद्यते । कन्यापक्षाविनाश्य तेषामङ्गच्छेदं कृत्वा प्राकारादीभित्त्वा 'हा पितभीतरनाथाहं हये' इति वदन्तीमश्रूणि मुञ्चन्तीं यत्कन्यां गृहादपहरति । अनेन कन्यायामनिन्छोक्ता गान्धर्वाद्विवेकार्थम् ॥ ३३ ॥

सुप्तां मत्तां प्रमत्तां वा रहो यत्रोपगच्छति ।
स प्राषिष्ठो विवाहानां पैशाचश्चाष्टमोऽधमः॥३४॥

सुप्तामिति ॥ निद्राभिभूतां मद्यमदविह्वलां शीलसंरक्षणेन रहितां विजनदेशे ८४ मनुस्मृतिः। [ अध्यायः ३

यत्र विवाहे मैथुनधर्मेण प्रवर्तते स पापहेतुर्विवाहानां मध्येऽधमः पैशाचः ख्यातः ॥ ३४ ॥

अद्भिरेव द्विजाग्र्याणां कन्यादानं विशिष्यते ।
इतरेषां तु वर्णानामितरेतरकाम्यया ॥ ३५॥

अद्भिरिति ॥ उदकदानपूर्वकमेव ब्राह्मणानां कन्यादानं प्रशस्तम् । क्षत्रियादीनां पुनर्विनाप्युदकं परस्परेच्छया वाड्मात्रेणापि कन्यादानं भवति । उदकपूर्वकमपीत्यनियमः ॥३५॥

यो यस्यैषां विवाहानां मनुना कीर्तितो गुणः ।
सर्व शृणुत तं विप्राः सर्वं कीर्तयतो मम ॥३६॥

य इति ॥ यद्यपि 'गुणदोषौ च यस्य यौ' इति गुणाभिधानमपि प्रतिज्ञातमेव तथापि बहूनामर्थानां तत्र वक्तव्यतया प्रतिज्ञातत्वाद्विशेषज्ञापनार्थः पुनरुपन्यासः। एषां विवाहानामिति निर्धारणे षष्ठी । एषां मध्ये यस्य विवाहस्य यो गुणो मनुना कथितस्तत्सर्व हे विप्राः मम कथयतः शृणुत ॥ ३६॥

दश पूर्वान्परान्वंश्यानात्मानं चैकविंशकम् ।
ब्राह्मीपुत्रः सुकृतकृन्मोचयेदेनसः पितॄन् ॥ ३७॥

दशेति ॥ दश पूर्वान्पित्रादीन्वंश्यान्, परान्पुत्रादीन्दश, आत्मानं चैकविंशकं ब्राह्मविवाहोढापुत्रो यदि सुकृतकृद्भवति तदा पापान्मोचयति पित्रादीन्नरकादुद्धरति, पुत्रादयश्च तस्य कुले निष्पापा जायन्त इति मोचनार्थः । तेषामनुत्पत्तेः पापध्वंसस्याशक्यत्वात् ॥ ३७ ॥

दैवोढाजः सुतश्चैव.सप्त सप्त परावरान् ।
आर्षोढाजः सुतस्त्रींस्त्रीषट्ट्ष कायोढजः सुतः॥ ३८ ॥

दैवोढेति ॥ दैवविवाहोढायाः पुत्राः सप्तपरान्पित्रादीन्सप्तावरान्पुत्रादींश्च । आपविवाहोढायाः पुत्रस्त्रीन्पित्रादींस्त्रींश्च पुत्रादीन् । प्राजापत्यविवाहोढायाः पुत्रः पद पित्रादीन् षट् पुत्रादीन् आत्मानं चैनसो मोचयतीति पूर्वस्यैव सर्वत्रानुषङ्गः। कायोढज इति ‘ड्यापोः संज्ञाछन्दसोर्बहुलम्' इति इस्वत्वम् । ब्राह्माद्यष्टविवाहोदेशक्रमानुसारेण मन्दफलस्यार्षस्येह बहुफलप्राजापत्यात्पूर्वाभिधानम् । ब्राह्मादिविवाहोद्देशश्लोक एव कथमयं क्रम इति चेत् 'पञ्चानां तु त्रयो धाः' इत्यत्र प्राजापत्यग्रहणार्थम् । अन्यथा त्वार्षस्यैव ग्रहणं स्यात् ॥ ३८ ॥ प्रसवे च गुणागुणानिति यदुक्तं तदुच्यते-

ब्राह्मादिषु विवाहेषु चतुर्दैवानुपूर्वशः।
ब्रह्मवर्चस्विनः पुत्रा जायन्ते शिष्टसंमताः ॥ ३९ ॥

ब्राह्मेति ॥ ब्राह्मादिषु चतुर्पु विवाहेषु क्रमावस्थितेषु श्रुताध्ययनसंपत्तिकतेजोअध्यायः ३] मन्वर्थमुक्तावलीसंवलिता। ८५

युक्ताः पुत्राः शिष्टप्रिया जायन्ते। प्रियार्थत्वाच्च संमतशब्दस्य 'क्तेन च पूजायाम्' इति न षष्टीसमासप्रतिषेधः । संबन्धसामान्यविषया पष्टीयं समस्यते ॥ ३९ ॥

रूपसत्वगुणोपेता धनवन्तो यशस्विनः ।
पर्याप्तभोगा धर्मिष्ठा जीवन्ति च शतं समाः॥४०॥

रूपेति ॥ रूपं मनोहराकृतिः, सत्त्वं द्वादशाध्याये वक्ष्यमाणं, गुणा दयादयः, तैर्युका धनिनः ख्यातिमन्तो यथेप्सितवस्त्रस्नग्गन्धलेपनादिभोगशालिनो धार्मिकाश्च पुत्रा जायन्त इति पूर्वमनुवर्तते । शतं च वर्षाणि जीवन्ति ॥ ४० ॥

इतरेषु तु शिष्टेषु नृशंसानृतवादिनः ।
जायन्ते दुर्विवाहेषु ब्रह्मधर्मद्विपः सुताः॥४१॥

इतरेष्विति ॥ ब्राह्मादिभ्यश्चतुभ्योऽन्येष्वासुरादिषु चतुर्षु विवाहेषु क्रूरकर्माणो मृषावादिनो वेदद्वेषिणो यागादिधर्मद्वेषिणः पुत्रा जायन्ते ॥ ४१ ॥ अनिन्दितैः स्त्रीविवाहैरनिन्द्या भवति प्रजा । निन्दितैर्निन्दिता नॄणां तस्मानिन्द्यान्विवर्जयेत् ॥ ४२ ॥}}</poem>}} अनिन्दितैरिति ॥ संक्षेपेण विवाहानां फलकथनमिदम् । अगर्हितैरर्भार्याप्राप्तिहेतुभिर्विवाहैरगर्हिता मनुष्याणां संतनिर्भवति । गर्हितैस्तु गर्हिता । तस्माद्गहितविवाहान्न कुर्यात् ॥ ४२ ॥

पाणिग्रहणसंस्कारः सवर्णाम्पदिश्यते ।
असवर्णास्वयं ज्ञेयो विधिरुद्वाहकर्मणि ॥ ४३ ॥

पाणीति ॥ समानजातीयासु गृह्यमाणासु हस्तग्रहणलक्षणः संस्कारो गृह्यादिशास्त्रेण विधीयते । विजातीयासु पुनरुह्यमानासु विवाहकर्मणि पाणिग्रहणस्थानेऽयमनन्तरश्लोके वक्ष्यमाणो विधि यः ॥ ४३ ॥

शरः क्षत्रियया ग्राह्यः प्रतोदो वैश्यकन्यया ।
वसनस्स दशा ग्राह्या शूद्रयोत्कृष्टवेदने ॥४४॥

शर इति ॥ क्षत्रियया पाणिग्रहणस्थाने ब्राह्मणविवाहे ब्राह्मणहस्तपरिगृहीतका ण्डैकदेशो ग्राह्यः । वैश्यया ब्राह्मणक्षत्रियविवाहे ब्राह्मणक्षत्रियावश्तप्रतोदेकदेशो ग्राह्यः । शूद्रया पुनर्द्विजातित्रयविवाहे प्रावृतवसनदशा ग्राह्या ॥ ४४ ॥

ऋतुकालाभिगामी स्यात्स्वदारनिरतः सदा ।
पर्ववर्जं व्रजेच्चैनां तद्व्रतो रतिकाम्यया ॥४५॥

ऋत्विति ॥ ऋतुर्नाम शोणितदर्शनोपलक्षितो गर्भधारणयोग्यः स्त्रीणामवस्थाविशेषः । तत्कालाभिगामी स्यादित्ययं नियमविधिः नतु परिसंख्या । स्वार्थहानि-

१ विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति ॥ तत्र चान्यत्र वा प्राप्तौ परिसंख्या निगद्यते ॥. मनु०८ मनुस्मृतिः। [ अध्यायः ३

परार्थकल्पनाप्राप्तबाधात्मकदोषत्रयदुष्टत्वात् । ऋतुकालेऽपि रागतः पक्षे गमनप्राप्तौ यस्मिन्पक्षेऽप्राप्तिस्तत्र विधिः ‘समे यजेत' इतिवत् । अतएव ऋतावगमने दोपमाह पराशरः-ऋतुस्नातां तु यो भार्या सन्निधौ नोपगच्छति । घोरायां भ्रूणहत्यायां पतते नात्र संशयः ॥' अनुत्पन्नपुत्रस्य चायं नियमः। 'ब्राह्मणो ह वै जायमानस्त्रिभित्रणैर्ऋणवाञ्जायते यज्ञेन देवेभ्यः प्रजया पितृभ्यः स्वाध्यायेनर्षिभ्यः' इत्येतत्प्रत्यक्षश्रुतिमूलत्वेऽस्य संभवति मूलान्तरकल्पनस्यायुक्तत्वात् । 'तस्माद्युग्मासु पुत्रार्थी संविशेदातवे स्त्रियम्' इति च वक्ष्यति। ततोऽप्येतच्छ्रुतिमूलत्वमवगम्यते । पुत्रोत्पादनशास्त्रस्य चैकपुत्रोत्पादनेनैव चरितार्थत्वात् 'कामजानितरान्विदुः' इति दर्शनादजातपुत्रस्यैव नियमः । 'दशास्यां पुत्रानाधेहि'इति मन्त्रस्तु बहुपुत्रप्रशंसापरः ।जातपुत्रस्याप्यतुकालगमननियमो न दशस्वेवावतिष्ठते । स्वदारनिरतः सदेति नित्यं स्वदारसंतुष्टः स्यान्नान्यभार्यामुपगच्छेदिति विधानात्परिसंख्यैव । वाक्यानर्थक्यात्स्वदारगमनस्य प्रशस्तत्वात् । ऋतावगमने दोषाश्रवणाञ्च न नियमविधिः । पर्ववर्ज ब्रजेचैनामिति । पर्वाण्यमावास्यादीनि वक्ष्यन्ते । तानि वर्जयित्वा भार्याप्रीतिव्रतं यस्य स ततोऽनृतावप्युपेयात् । अतएव रतिकाम्यया नतु पुनोत्पादनशास्त्रबुद्ध्या । तस्माद्विधिनयमिदं-ऋतावुपेयादेव, अन्यभार्या नोपगच्छेत् , अनृतावपि भार्याप्रीतये गच्छेदिति । अत्रच गौतमः 'ऋतावुपेयादनृतौ च पर्ववर्जम्' । याज्ञवल्क्योऽप्याह-'यथाकामी द्वापि स्त्रीणां वरमनुस्मरन्' । पर्ववर्जमिति ऋतावनृतौ चोभयत्र संबध्यते ॥ ४५ ॥

ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः।
चतुर्भिरितरैः सार्धमहोभिः सद्विगर्हितैः ॥४६॥

ऋतुरिति ॥ अत्र रात्र्यहःशब्दावहोरात्रपरौ । शोणितदर्शनात्प्रभृति स्त्रीसंपर्कगमनादौ शिष्टनिन्दितैश्चतुर्भिरन्यैरहोरात्रैः सह पोडशाहोरात्राणि मासि मासि स्त्रीणामृतुः । स्वभावे भवः स्वाभाविकः । व्याध्यादिना तु न्यूनाधिककालोऽपि भवति ॥ ४६॥

तासामाद्याश्चतस्रस्तु निन्दितैकादशी च या ।
त्रयोदशी च शेषास्तु प्रशस्ता दश रात्रयः॥४७॥

तासामिति ॥ तासां पुनः पोडशानां रात्रीणां शोणितदर्शनात्प्रभृति आधाश्च- तस्रो रात्रय एकादशी त्रयोदशी च रात्रिर्गमने निन्दिता । अवशिष्टा दश रात्रयः प्रशस्ता भवेयुः ॥ ४७ ॥

युग्मासु पुत्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु ।
तसाधुग्मासु पुत्रार्थी संविशेदार्तवे स्त्रियम् ॥४८॥

युग्मास्विति ॥ पूर्वोक्तास्वपि दशसु पष्टयष्टम्याद्यासु रात्रिषु गमने पुत्रा उत्पद्यन्ते । अयुग्मासु पञ्चमीसप्तम्यादिषु दुहितरः । अतः पुत्रार्थी युग्मासु ऋतुकाले भार्यां गच्छेत् ॥ ४८ ॥ अध्यायः ३] मन्वर्थमुक्तावलीसंवलिता। ८७

पुमान्पुंसोऽधिके शुक्रे स्त्री भवत्यधिके स्त्रियाः । समेऽपुमान्'स्त्रियौ वा क्षीणेऽल्पे च विपर्ययः॥४९॥ पुमानिति ॥ पुसो बीजेऽधिकेऽयुग्मास्वपि पुत्रो जायते। स्त्रीबीजेऽधिके युग्मास्वपि दुहितैव । अतो वृष्याहारादिना निजबीजाधिक्यं भार्यायाश्चाहारलाघवादिना बीजाल्पत्वमवगम्य युग्मास्वपि पुत्रार्थिना गन्तव्यमिति दार्शतम् । स्त्रीपुंसयोस्तु बीजसाम्येऽपुमान्नपुंसकं जायते । पुंस्त्रियाविति यमौ च । निःसारेऽल्पे चोभयोरेव बीजे गर्भस्यासंभवः ॥ ४९ ॥

निन्द्यास्वष्टासु चान्यासु स्त्रियो रात्रिषु वर्जयन् ।
ब्रह्मचार्येव भवति यत्रतत्राश्रमे वसन् ॥ ५० ॥

निन्द्येति ॥ निन्द्यासु पूर्वोक्तासु षट्सु रात्रिषु अन्यासु च निन्द्यास्वपि यासु कासुचिदष्टासु स्त्रियो वर्जयन्द्वे रात्री अवशिष्टे पर्ववर्जिते व्रजन्नखण्डितब्रह्मचार्येव भवति । यत्रतत्राश्रमे वसन्निति वानप्रस्थापेक्षया । तस्य हि भार्यया सह गमनपक्ष ऋतुगमनं प्रसक्तम् । नच वनस्थभार्याया ऋतुर्न भवतीति वाच्यम् । 'वनं पञ्चाशतो ब्रजेत्' इति, 'वषैरेकगुणां भार्यामुबहेविगुणः पुमान्' इत्यादिशास्वपर्यालोचनया तत्संभवात् । मेधातिथिस्तु 'यत्रतत्राश्रमे वसन्नित्यनुवादमात्रम् । गृहस्थेतराश्रमत्रये जितेन्द्रियत्वविधानाद्वात्रिद्वयाभ्यनुज्ञानासंभवात्' इत्याह । गोविन्दराजस्तु 'उत्पन्नविनष्टपुत्रस्याश्रमान्तरस्थस्यापीच्छया पुत्रार्थं रात्रिद्वयगमने दोषाभावप्रतिपादनार्थमेतत् । यत्रतत्राश्रमे वसन्निति वचनात्पुत्रार्थी संविशेदितिच प्रस्तुतत्वात्पुत्रस्य च महोपकारकत्वात्' इत्याह । 'हन्त गोविन्दराजेन विशेषमविवृण्वता । व्यक्तमङ्गीकृतमृतौ स्वदारसुरतं यतेः ॥५०॥

न कन्यायाः पिता विद्वान्गृह्णीयाच्छुल्कमण्वपि ।
गृहंश्छुल्कं हि लोभेन स्यान्नरोऽपत्यविक्रयी ॥५१॥

नेति ॥ कन्यायाः पिता धनग्रहणदोषज्ञोऽल्पमपि धनं कन्यादाननिमित्तकं न गृह्णीयात् । यस्माल्लोभेन तद्नपत्यविक्रयी भवति ॥ ५१ ॥

स्त्रीधनानि तु ये मोहादुपजीवन्ति बान्धवाः।
नारी यानानि वस्त्रं वा ते पापा यान्त्यधोगतिम् ॥ ५२ ॥

स्त्रीधनानीति ॥ कन्यादाननिमित्तकशुल्कग्रहणनिषेधप्रसङ्गानवमाध्यायाभिधेयस्त्रीधनग्रहणनिषेधोऽयम् । ये बान्धवाः पतिपित्रादयः कलत्रदुहित्रादिधनानि गृह्णन्ति नारी स्त्री, यानान्यश्वादीनि, वस्त्रं चेति प्रदर्शनार्थम् । सर्वमेव धनं न ग्राह्यम् । ते गृह्णानाः पापकारिणो नरकं गच्छन्ति ॥ ५२ ॥

आर्षे गोमिथुनं शुल्कं केचिदाहुर्मृषैव तत् ।
अल्पोऽप्येवं महान्वापि विक्रयस्तावदेव सः॥ ५३॥

८८

मनुस्मृतिः । [ अध्यायः ३

आर्य इति ॥ आर्षे विवाहे गोमिथुनं शुल्कं वराद्ग्राह्यमिति केचिदाचार्या वदन्ति तत्पुनरसत्यम् । यस्मादल्पमूल्यसाध्यत्वादल्पो वा भवतु, बहुमूल्यसाध्यत्वान्महान्बा भवतु स तावद्विक्रयो भवत्येव । यत्पुनः 'एक गोमिथुनम्' इति पूर्वमुक्त तत्परमतमिति गोविन्दराजस्तदयुक्तम् । मनुमते लक्षणमार्षस्य न स्यादेव । वराोमिथुननहणपूर्वककन्यादानस्वैवाविवाहलक्षणत्वात् । मन्वभिमतमन्यदेवार्षलक्षणम्, एक गोमिथुनमिति परमतमिति चेत् 'एकं गोमिथुनं द्वे चेत्येतत्परमतं यदि। तदा मनुमतेनार्षलक्षणं किं तदुच्यताम् ॥ अष्टौ विवाहान्कथयन्नार्षोढासंततेर्गुणान् । मनुः किं स्वमतेनार्षलक्षणं वक्तुमक्षमः॥' मेधातिथिस्तु पूर्वापरविरोधोपन्यासनिरासमेव न कृतवान् । तस्मादस्माभिरित्थं व्याख्यायते । आर्षे विवाहे गोमिथुनं शुल्कमुत्कोचरूपमिति केचिदाचार्या वदन्ति, मनोस्तु मतं नेदं शास्वनियमितजातिसंख्याकं ग्रहणं न शुल्करूपम् । शुल्कत्वे मूल्याल्पत्वमहत्वे अनुपयोगिनी विक्रय एव तदा स्यात् । किंत्वार्षविवाहसंपत्त्यै अवश्यकर्तव्ययागादिसिद्धये कन्याय वा दातुं शास्त्रीयं धर्मार्थमेव गृह्यते । अतएवार्षलक्षणश्लोके 'वरादादाय धर्मतः' इति धर्मतो धर्मार्थमिति तस्यार्थः। भोगलोभेन तु धनग्रहणं शुल्करूपमशास्त्रीयम् । अतएव 'ग्रह्णन् शुल्कं हि लोभेन' इति निन्दामुक्तवान् । तस्मात्पौर्वापर्यपर्यालोचनादा धर्मार्थ गोमिथुनं ग्राह्यं नतु भोगार्थमिति मनुना स्वमतमनुवणितम् ॥ ५३ ॥ आर्षे गोमिथुनं शुल्कमित्युक्तं, इदानों कन्यार्थमपि धनस्य दानं न शुल्कमित्याह-

यासां नाददते शुल्कं ज्ञातयो न स विक्रयः ।
अर्हणं तत्कुमारीणामानृशंसं च केवलम् ॥ ५४ ॥

यासामिति ॥ यासां कन्यानां प्रीत्या वरेण दीयमानं धनं पित्रादयो न गृह्णन्ति किंतु कन्यायै समपर्यन्ति सोऽपि न विक्रयः । यस्मात्कुमारीणां पूजनं तदानृशंस्यमहिंसकत्वं केवलं तदनुकम्पारूपम् ॥ ५४ ॥

पितृभिर्भ्रातृभिश्चैताः पतिभिर्देवरैस्तथा ।
पूज्या भूषयितव्याश्च बहुकल्याणमीप्सुभिः॥ ५५॥

पितृभिरिति ॥ न केवलं विवाहकाले वरेण दत्तं धनं समर्पणीयं किंतु तदुत्तरकालमपि पित्रादिभिरप्येता भोजनादिना पूजयितव्याः वस्त्रालंकारादिना भूषयिनच्याश्च बहुधनादिसंपदं प्राप्तुकामैः ॥ ५५ ॥

यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः।
यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः॥५६॥

यत्रेति ॥ यत्र कुले पित्रादिभिः स्त्रियः पूज्यन्ते तत्र देवताः प्रसीदन्ति । यत्र पुनरेता न पूज्यन्ते तत्र देवताप्रसादाभावाद्यागादिक्रियाः सर्वा निष्फला भवन्तीति निन्दार्थवादः ॥ ५६ ॥ अध्यायः ३] मन्वर्थमुक्तावलीसंवलिता। ८९

शोचन्ति जामयो यत्र विनश्यत्याशु तत्कुलम् ।
न शोचन्ति तु यत्रता वर्धते तद्धि सर्वदा ॥ ५७ ॥

शोचन्तीति ।। 'जामिः स्वसृकुलस्त्रियोः' इत्याभिधानिकाः । यसिन्कुले भगिनीगृहपतिसंवर्धनीयसन्निहितसपिण्डस्त्रियश्च पत्नीदुहितृनुपायाः परितापादिना दु:खिन्यो भवन्ति तत्कुलं शीघ्रं निर्धनीभवति देवराजादिना च पीड्यते । यत्रता न शोचन्ति तद्धनादिना नित्यं वृद्धिमेति । मेधातिथिगोविन्दराजी तु 'नवोढादुहितस्नुपाद्या जामयः' इत्याहतुः ॥ ५७ ॥

जामयो यानि गेहानि शपन्त्यप्रतिपूजिताः।
तानि कृत्याहतानीव विनश्यन्ति समन्ततः॥५८॥

जामय इति ॥ यानि गेहानि भगिनीपत्नीदुहितृस्नुपाद्या अपूजिताः सत्योऽभिश- पन्नीदमनिष्टेमषामस्त्विति तान्यभिचारहतानि धनपश्वादिसहितानि नश्यन्ति ५८

तस्मादेताः सदा पूज्या भूषणाच्छादनाशनैः ।
भूतिकामैनरैर्नित्यं सत्कारेषत्सवेषु च ॥ ५९॥

यस्मादिति ॥ यस्मादेवं तस्मात्कारणादेता भूषणाच्छादनाशनैर्नित्यं सत्कारेषु कौमुद्यादिषु, उत्सवेधूपनयनादिषु समृद्धिकामैर्नृभिः सदा पूजनीयाः ॥ ५९॥

संतुष्टो भार्यया भर्ता भर्त्रा भार्या तथैव च ।
यस्मिन्नेव कुले नित्यं कल्याणं तत्र वै ध्रुवम् ॥ ६० ॥

संतुष्ट इति ॥ भार्यया भर्त्रा इति हेतौ तृतीया । यत्र कुले भार्यया भर्ता प्रीतो भवति स्यन्तराभिलाषादिकं न करोति, भार्या च स्वामिना प्रीता भवति तस्मिन्कुले चिरं श्रेयो भवति । कुलग्रहणान्न केवलं भार्यापती एव, पुत्रपौत्रादिसंततिः श्रेयोभागिनी भवति ॥ ६०॥

यदि हि स्त्री न रोचेत पुमांसं न प्रमोदयेत् ।
अप्रमोदात्पुनः पुंसः प्रजनं न प्रवर्तते ॥ ६१ ॥

यदीति ॥ दीप्यर्थोऽन्न रुचिः। यदि स्त्री वस्त्राभरणादिना शोभाजनकेन दीप्तिमती न स्यात्तदा स्वामिनं पुनर्न हर्षयेदेव । हिशब्दोऽवधारणे । अप्रहर्षात्पुनः स्वामिनः प्रजनं गर्भधारणं न संपद्यते ॥ ६१ ॥

स्त्रियां तु रोचमानायां सर्वं तद्रोचते कुलम् ।
तस्यां त्वरोचमानायां सर्वमेव न रोचते ॥ ६२॥

स्त्रियामिति ॥ स्त्रियां मण्डनादिना कान्तिमत्यां भर्तृस्नेहविषयतया परपुरुषसंपमनुस्मृतिः।

[अध्यायः ३

कविरहात्तत्कुलं दीतं भवति । तस्यां पुनररोचमानायां भर्तृविद्विष्टतया नरान्तरसंपर्कात्सकलमेव कुलं मलिनं भवति ॥ ६२॥

कुविवाहैः क्रियालोपैर्वेदानध्ययनेन च ।
कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ।। ६३ ।।

कुविवाहैरिति ॥ आसुरादिविवाहैर्यथावर्णनिषिद्धैर्जातकर्मादिक्रियालोपैवेदापाठेन ब्राह्मणापूजनेन प्रख्यातकुलान्यपकर्ष गच्छन्ति ॥ ६३ ॥

शिल्पेन व्यवहारेण शूद्रापत्यैश्च केवलैः।
गोभिरश्वैश्च यानैश्च कृष्या राजोपसेवया ॥ ६४ ॥

शिल्पेनेति ॥ चित्रकर्मादिशिल्पेन कलया धनप्रयोगात्मकव्यवहारेण केवलशूद्रापत्येन गवाश्वरथक्रयविक्रयादिना कृषिराजसेवाभ्यां कुलानि बिनश्यन्तीत्युत्तरेण संबन्धः ॥ ६४॥

अयाज्ययाजनैश्चैव नास्तिक्येन च कर्मणाम् ।
कुलान्याशु विनश्यन्ति यानि हीनानि मन्त्रतः॥६५॥

अयाज्येति ॥ अयाज्यव्रात्यादियाजनैः कर्मणां श्रौतसार्तादीनां नास्तिक्येन 'शास्त्रीयफलवकर्मसु फलाभावबुद्धिर्नास्तिक्यम्' । वेदाध्ययनशून्यानि कुलानि क्षिप्रमपकर्ष गच्छन्ति । अत्र च विवाहप्रकरणे विवाहनिन्दाप्रसङ्गेन क्रियालोपादयो निन्दिताः । निन्दया चैतन्न कर्तव्यमिति सर्वत्र निषेधः कल्प्यते ॥ ६५ ॥ इदानीं क्रियालोपादिगतप्रासङ्गिककुलनिन्दानुप्रसत्त्या कुलोत्कर्षमाह-

मन्त्रतस्तु समृद्धानि कुलान्यल्पधनान्यपि ।
कुलसंख्यां च गच्छन्ति कर्षन्ति च महद्यशः॥६६॥

मन्त्रेति ॥ यद्यपि धनेन कुलमिति लोके प्रसिद्धं तथाप्यल्पधनान्यपि कुलानि वेदाध्ययनतदर्थज्ञानानुष्ठानप्रसक्तान्युत्कृष्टकुलगणनायां गण्यन्ते महतीं च ख्यातिमर्जयन्ति ॥ ६६ ॥ विवाहप्रकरणमतिक्रान्तम् । इदानीं वैवाहिकाग्नौ संपाद्यं महायज्ञविधानं चेति वक्तव्यतया प्रतिज्ञातं महायज्ञाद्यनुष्ठानमाह-

वैवाहिकेऽग्नौ कुर्वीत गृह्यं कर्म यथाविधि ।
पश्चयज्ञविधानं च पक्तिं चान्वाहिकी गृही ॥ ६७ ॥

वैवाहिक इति ॥ विवाहे भवो वैवाहिकः । अध्यात्मादित्वादृञ् । तस्मिन्नग्नौ गृह्योक्तं कर्म सायंप्रातर्होमाष्टकादि यथाशास्त्रमग्निसंपाद्यं च पञ्चमहायज्ञान्तर्गतवैश्वदेवाद्यनुष्ठानं, प्रतिदिनसंपाद्यं च पाकं गृहस्थः कुर्यात् ॥ ६७ ॥

पञ्च सूना गृहस्थस्य चुल्ली पेषण्युपस्करः।
कण्डनी चोदकुम्भश्च बध्यते यास्तु वाहयन् ।। ६८ ॥

अध्यायः ३]

मन्वर्थमुक्तावलीसंवलिता । ९१

पञ्चेति ॥ पशुवधस्थानं सूना । सूना इव सूना हिंसास्थानगुणयोगाचुल्लयादयः पञ्च गृहस्थस्य हिंसाबीजानि हिंसास्थानानि । चुल्ली उद्वाहनी, पेषणी दृषडुपलामिका, उपस्करो गृहोपकरणकुण्डसंमार्जन्यादिः, कण्डनी उलूखलसुसले, उदकुम्भो जलाधारकलशः । याः स्वकार्य योजयन्पापेन संवध्यते ॥ ६८ ॥

तासां क्रमेण सर्वासां निष्कृत्यर्थं महर्षिभिः ।
पञ्च क्लृप्ता महायज्ञाः प्रत्यहं गृहमेधिनाम् ॥ ६९ ॥

तासामिति ॥ तासां चुल्लयादिस्थानानां यथाक्रम निष्कृत्यर्थमुत्पन्नपापनाशार्थं गृहस्थानां पञ्च महायज्ञाः प्रतिदिनं मन्वादिभिरनुष्टेयतया स्मृताः । एवंच निष्कृत्यर्थमित्यभिधानाद्धिंसास्थानत्वेन च कीर्तनात् 'सूनादोषैर्न लिप्यते' इति वक्ष्यमाणत्वात्पञ्चसूनानां पापहेतुकत्वं, पञ्चयज्ञानां च तत्पापनाशकत्वमवगम्यते। प्रत्यहमित्यभिधानात्प्रतिदिनं तत्पापक्षयस्यापेक्षितत्वात्संध्यावन्दनादिवन्नित्यत्वमपि न विरुध्यते ॥ ६९॥

अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् ।
होमो दैवो बलिर्भौतो नृयज्ञोऽतिथिपूजनम् ॥ ७० ॥

अध्यापनमिति ॥ अध्यापनशब्देनाध्ययनमपि गृह्यते । जपोऽहुतमिति वक्ष्यमाणवान् । अतोऽध्यापनमध्ययनं च ब्रह्मयज्ञः । 'अन्नाद्येनोदकेन वा' इति तर्पणं वक्ष्यति स पितृयज्ञः । अग्नौ होमो वक्ष्यमाणो देवयज्ञः । भूतबलिर्भूतयज्ञः । अतिथिपूजनं मनुष्ययज्ञः। अध्यापनादिषु यज्ञशब्दो महच्छन्दश्च स्तुत्यर्थ गौणः ७०

पञ्चैतान्यो महायज्ञान हापयति शक्तितः ।
स गृहेऽपि वसन्नित्यं मुनादोषैर्न लिप्यते ।। ७१ ॥

पञ्चेति ॥ शक्तित इत्येतद्विधानार्थोऽयमनुवादः । अनुकल्पेनापि यथासंभवमेते कर्तव्याः । हापयतीति प्रकृत्यर्थ एव छान्दसत्वापिणच् । जहातीत्यर्थः ॥ ७१ ॥

देवतातिथिभृत्यानां पितृणामात्मनश्च यः ।
न निर्वपति पञ्चानामुच्छ्रसन्न स जीवति ॥ ७२ ॥

देवतेति ॥ देवताशब्देन भूतानामपि ग्रहणम् । तेषामपि बलिहरणे देवतारूपस्वात् । भृत्या वृद्धमातापित्रादयोऽवश्यं संवर्धनीयाः। 'सर्वत एवात्मानं गोपायेत्'इति श्रुत्या आत्मपोषणमप्यवश्यं कर्तव्यम् । देवतादीनां पञ्चानां योऽन्नं न ददाति स श्वसनपि जीवितकार्याकरणान्न जीवतीति निन्दयावश्यकर्तव्यता बोध्यते ॥७२॥

अहुतं च हुतं चैव तथा प्रहुतमेव च ।
ब्राह्म्यं हुतं प्राशितं च पञ्चयज्ञान्प्रचक्षते ॥ ७३ ॥

अहुतं चेति ।। नामभेदेऽपि वाक्यभेद इति दर्शयितुं पञ्चमहायज्ञानां मुन्यन्तरकृतान्यहुतादीनि संज्ञान्तराण्यभिधेयानि तानि स्वयं व्याचष्टे ॥ ७३ ॥ 3 मनुस्मृतिः । [अध्यायः ३

जयोऽहुतो हुतो होमः प्रहुतो भौतिको बलिः ।
ब्राह्म्यं हुतं द्विजाग्र्यार्चा प्राशितं पितृतर्पणम् ॥ ७४ ॥

जप इति ॥ अहुतशब्देन ब्रह्मयज्ञाख्यो जप उच्यते । हुतशब्देन देवयज्ञाख्यो होमः । प्रहुतशब्देन भूतयज्ञाख्यो भूतबलिः । ब्राह्म्यहुतशब्देन मनुष्ययज्ञाल्यो ब्राह्मणश्रेष्ठस्यार्चा । प्राशितशब्देन पितृयज्ञाख्यं नित्यश्राद्धम् ॥ ७४ ।।

स्वाध्याये नित्ययुक्तः स्यादैवे चैवह कर्मणि ।
दैवकर्मणि युक्तो हि बिभर्तीदं चराचरम् ॥ ७५ ॥

स्वाध्याय इति ॥ यदि दारियादिदोषेणातिथिभोजनादिक कर्तुं न क्षमते तदा ब्रह्मयज्ञे नित्ययुक्तो भवेत् । दैवे कर्मण्यग्नौ होमे च । होमस्य स्तुतिमाह। यतो देवकर्मपर इदं स्थावरजङ्गमं धारयति ॥ ७५ ॥ कुत एतदित्याह-

अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते ।
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः॥ ७६ ॥

अन्नाविति ॥ यजमानेनानावाहुतिः सम्यक् क्षिप्ता रसाहरणकारित्वादादित्यस्यादित्यं प्रामोति । स चाहुतिरस आदित्याद्वृष्टिरूपेण जायते । ततोऽन्नं । तदुपभोगेन जायन्ते प्रजाः ॥ ७६ ॥

यथा वायुं समाश्रित्य वर्तन्ते सर्वजन्तवः ।
तथा गृहस्थमाश्रित्य वर्तन्ते सर्व आश्रमाः ॥ ७७ ॥

यथेति ॥ यथा प्राणाख्यवावाश्रयेण सर्वप्राणिनो जीवन्ति तथा गृहस्थाश्रयेण सर्वाश्रमिणो निर्वहन्ति ॥ ७७ ॥ गृहस्थः प्राणतुल्यः सर्वाश्रमिणामित्युक्तं तदेवोपपादयति-

यस्मात्रयोऽप्याश्रमिणो ज्ञानेनान्नेन चान्वहम् ।
गृहस्थेनैव धार्यन्ते तस्माज्येष्ठाश्रमो गृही ॥ ७८ ॥

यस्मादिति ॥ यस्माद्गृहस्थव्यतिरिक्तास्त्रयोऽप्याश्रमिणो वेदार्थव्याख्यानान्नदा- नाभ्यां नित्यं गृहस्थैरेवोपक्रियन्ते तस्माज्येष्ठाश्रमो गृहस्थः । ज्येष्ट आश्रमो यस्य स तथेति बहुव्रीहिः ॥ ७८ ॥

स संधार्यः प्रयत्नेन स्वर्गमक्षयमिच्छता ।
सुखं चेहेच्छता नित्यं योऽधार्यो दुर्बलेन्द्रियैः ॥ ७९ ॥

स इति ॥ यत एवमतः स गृहस्थाश्रमः स्वर्गसुखमिच्छता अनन्तमिव चिरस्थायित्वात् । इह लोके च स्त्रीसंभोगस्वाद्वन्नादिभोजनसुखं संततमिच्छताप्रयत्नेनानुष्ठेयः । योऽसंयतेन्द्रियैर्धारयितुं न शक्यते ॥ ७९ ॥ अध्यायः ३] मन्वर्थमुक्तावलीसंवलिता। ९३

ऋषयः पितरो देवा भूतान्यतिथयस्तथा ।
आशासते कुटुम्बिभ्यस्तेभ्यः कार्यं विजानता ॥ ८० ॥

ऋषय इति ॥ एते गृहस्थेभ्यः सकाशात्प्रार्थयन्ते । अतः शास्त्रज्ञेन तेभ्यः कर्तव्यम् ॥ ८०॥ किं तत्तदाह-

स्वाध्यायेनार्चयेतर्षीन्होमैर्देवान्यथाविधि ।
पिवृन्श्राद्धैश्च नृनन्नैर्भूतानि बलिकर्मणा ॥ ८१ ॥

स्वाध्यायेनेति ॥ नानासकारत्वादर्चनस्य स्वाध्यायादेरर्चनार्थत्वमुचितम् । महा- यज्ञान्तर्गतैः स्वाध्यायादिभिः ऋषिदेवपित्रतिथिभूतानि यथाशास्त्रं पूजयेत् ॥८॥ तत्र पितृयज्ञं तावदाह-

कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन वा ।
पयोमूलफलैर्वापि पितृभ्यः प्रीतिमावहन् ॥ ८२ ॥

कुर्यादिति ॥ प्रत्यहं यथासंभवं श्राद्धं कुर्यात् । श्राद्धशब्दोऽयं कर्मविधिवाक्यवर्ती कौण्डपायिनामयनीयाग्निहोत्रशब्दवद्वक्ष्यमाणपार्वणश्राद्धधर्मातिदेशार्थः । अन्नाद्येनेति तिलै/हिभिर्यवैरित्यादेरुपादानम् । पयः क्षीरम् ॥ ८२ ॥

एकमप्याशयेद्विग्नं पित्रर्थे पाञ्चयज्ञिके ।
न चैवात्राशयेत्कंचिद्वैश्वदेवं प्रति द्विजम् ॥ ८३॥

एकमिति ॥ पितृप्रयोजने पञ्चयज्ञान्तर्गते एकमपि ब्राह्मणं भोजयेत् । अपिशब्दात्संभये बहूनपि । पार्वणधर्मग्रहणाच्च वैश्वदेवब्राह्मणभोजनप्राप्ताबाह-न कंचिद्वैश्वदेवार्थ ब्राह्मणमत्र भोजयेत् ॥ ८३ ॥

वैश्वदेवस्य सिद्धय गृह्येऽग्नौ विधिपूर्वकम् ।
आभ्यः कुर्यादेवताभ्यो ब्राह्मणो होममन्वहम् ॥ ८४ ॥

वैश्वदेवस्येति ॥ विश्वदेवार्थः सर्वदेवताओं वैश्वदेवस्तस्य पक्कस्यान्नस्यावसथ्याग्नौ स्वगृह्यविहितपर्युक्षणादीतिकर्तव्यतापूर्वकमाभ्यो वक्ष्यमाणदेवताभ्यो ब्राह्मणः प्र- त्यहं होमं कुर्यात् । ब्राह्मणग्रहणं द्विजातिप्रदर्शनार्थम् । त्रयाणां प्रकृतत्वात् ॥८॥

अग्नेः सोमस्य चैवादौ तयोश्चैव समस्तयोः ।
विश्वेभ्यश्चैव देवेभ्यो धन्वन्तरय एव च ॥ ८५॥

अग्नेरिति वचनद्वयम् 'स्वाहाकारप्रदानहोमः' इति कात्यायनस्सरणादादाव- नये स्वाहा सोमाय स्वाहेति निरपेक्षदेवताकं होमद्वयं कृत्वा अग्नीषोमाभ्यांस्वाहे ति समस्तदेवताकं होमं कुर्यात् । ततो विश्वेभ्यो देवेभ्यो धन्वन्तरये ॥ ८५॥ मनुस्मृतिः । [ अध्यायः ३

कुह्वै चैवानुमत्यै च प्रजापतय एव च ।
सहद्यावापृथिव्योश्च तथा स्विष्टकृतेऽन्ततः ॥८६॥

कुह्वै चेति ॥ कुह्वा अनुमत्यै प्रजापतये द्यावापृथिवीभ्यामग्नये स्विष्टकृत इत्येवं स्वाहाकारान्तान्होमान्कुर्यात् । श्रुत्यन्तरेप्वग्निविशेषणत्वेन स्विष्टकृतो विधाना- त्केवलं स्विष्टकृन्निर्देशेऽप्यग्निविशेषणत्वेनैव प्रयोगः । पाठादेवान्तत्वे सिद्धे स्विष्टकृतेऽन्तत इत्यभिधानं स्मृत्यन्तरीयहोमसमुच्चयेऽप्यन्तत्वज्ञापनार्थम्॥८६॥

एवं सम्यग्धविर्तुत्वा सर्वदिक्षु प्रदक्षिणम् ।
इन्द्रान्तकाप्पतीन्दुभ्यः सानुगेभ्यो बलिं हरेत् ॥ ८७ ॥

एवमिति ॥ एवमुक्तप्रकारेण सम्यगनन्यचित्तो देवताध्यानपर एव होमान्कृत्वा सर्वासु प्राच्यादिषु विच प्रदक्षिणमिन्द्रादिभ्यः सपुरुषेभ्यो बलिं हरेत् । तथा प्राच्यामिन्द्राय नमः इन्द्रपुरुषेभ्यो नमः । दक्षिणस्यां यमाय नमः यमपुरुषेभ्यो नमः । पश्चिमायां वरुणाय नमः वरुणपुरुषेभ्यो नमः । उत्तरस्यां सोमाय नमः सोमपुरुषेभ्यो नमः। यद्यपि शब्दावगम्यत्वाद्देवतात्वस्यान्तकाप्पतीन्दुशब्दरेवोहेशो युक्तस्तथापि बचानुष्टानसंवादाहढचगृह्ये च यमाय यमपुरुषेभ्यो वरुणाय वरुणपुरुपेभ्यः सोमाय सोमपुरुषेभ्य इति प्रतिदिशम्' इति पाठाद्यथोक्त एव प्रयोगः ॥ ८७॥

मरुद्भ्य इति तु द्वारि क्षिपेदप्स्वभ्द्य इत्यपि ।
वनस्पतिभ्य इत्येवं मुसलोलूखले हरेत् ॥ ८८ ॥

मरुद्भ्य इति ॥ इतिशब्दः स्वरूपविवक्षार्थः। मरुद्भ्यो नमः इति द्वारे बलिं दद्यात्। जलेऽन्य इति । मुसलोलूखल इति द्वन्द्वनिर्देशात्सहयुक्तयोरन्यतरन्न वनस्पतिभ्य इति बलिं दद्यात् । गुणानुरोधेन प्रधानबलिकर्मावृत्तेरन्याय्यत्वात्॥८८॥

उच्छीर्षके श्रियै कुर्याद्भद्रकाल्यै च पादतः।
ब्रह्मवास्तोष्पतिभ्यां तु वास्तुमध्ये बलिं हरेत् ॥ ८९ ॥

उच्छीर्षके इति ॥ वास्तुपुरुषस्य शिरःप्रदेश उत्तरपूर्वस्यां दिशि श्रियै बलिं दद्यात् । तस्यैव पाददेशे दक्षिणपश्चिमायां दिशि भद्रकाल्यै । अन्ये तु उच्छीपक गृहस्थशयनस्य शिरःस्थानभूभागं पादत इति तस्यैव चरणभूप्रदेशमाहुः । ब्रह्मणे वास्तोष्पतय इति गृहमध्ये । द्वन्द्व निर्देशेऽपि ब्रह्मवास्तोष्पत्योः पृथगेव देवतात्वम्। यत्र द्वन्द्वे मिलितस्य देवतात्वमपेक्षितं तत्र सहादिशब्दं करोति । यथा सहयावापृथिव्योश्चेति ॥ ८९॥

विश्वेभ्यश्चैव देवेभ्यो बलिमाकाश उत्क्षिपेत् ।
दिवाचरेभ्यो भूतेभ्यो नक्तंचारिभ्य एव च ॥९०॥

अध्यायः ३]

मन्वर्थमुक्तावलीसंवलिता। ९५

विश्वेभ्य इति ॥ विश्वेभ्यश्चैव देवेभ्य इति शब्दादेकेयमाहुतिः। विश्वेभ्यो देवेभ्यो नम इति गृहाकाशे बलिं दद्यात् । दिवाचरेभ्यो भूतेभ्य इति दिवा, नक्तंचारिभ्य इति नक्तम् । बढ्चगृह्यदर्शनादियं व्यवस्था ॥ ९०॥

पृष्ठवास्तुनि कुर्वीत बलिं सर्वात्मभूतये ।
पितृभ्यो बलिशेषं तु सर्व दक्षिणतो हरेत् ॥ ९१ ॥

पृष्ठेति ॥ गृहस्योपरि यद्गृहं तत्पृष्ठवास्तु बलिं दातुः पृष्ठदेशे भूभागे वा तत्र सर्वात्मभूतये नम इत्येव बलिं दद्यात् । उक्तबलिदानावशिष्टं सर्वमन्नं दक्षिणस्यां दिशि दक्षिणामुखः स्वधापितृभ्य इति बलिं हरेत् । प्राचीनावीतिना चायं बलिर्देयः । 'स्वधापितृभ्य इति प्राचीनावीती शेषं दक्षिणानिनयेत्' इति बह्वृचग्रह्यवचनात् ॥ ९१ ॥

शुनां च पतितानां च श्वपचां पापरोगिणाम् ।
वायसानां कृमीणां च शनकैर्निर्वपेद्भुवि ॥ ९२ ॥

शुनां चेति ॥ अन्यदन्नं पाने समुद्धृत्य श्वपतितादिभ्यः शनकैर्यथा रजसा न संगृह्यते तथा भुवि दद्यात् । पापरोगी कुष्टी क्षयरोगी वा ॥ ९२ ॥

एवं यः सर्वभूतानि ब्राह्मणो नित्यमर्चति ।
स गच्छति परं स्थानं तेजोमूर्ति पथर्जुना ॥ ९३ ॥

एवमिति ॥ एवमुक्तप्रकारेण यः सर्वभूतान्यन्नदानादिना नित्यं पूजयति स परं स्थानं ब्रह्मात्मकं तेजोमूर्ति प्रकाशं अवक्रेण वर्मनाचिरादिमार्गेण प्राप्नोति । ब्रह्मणि लीयत इत्यर्थः । ज्ञानकर्मभ्यां मोक्षप्राप्तेः । तेजोमूर्तिरिति सविसर्गपाठे प्रकृष्टब्रह्मबोधस्वभावो भूत्वेति व्याख्या ॥ ९३ ॥

कृत्वैतद्धलिकर्मैवमतिथिं पूर्वमाशयेत् ।
भिक्षां च भिक्षवे दद्याद्विधिवब्रह्मचारिणे ॥ ९४ ॥

कृत्वेति ॥ एवमुक्तप्रकारेणैद्धतलिकर्म कृत्वा गृहभोक्तभ्यः पूर्वमतिथिं भोजयेत् । भिक्षवे परिव्राजे ब्रह्मचारिणे प्रथमाश्रमिणे च विधिवत्स्वस्तिवाच्य भिक्षादानमप्यूर्ध्वमिति गौतमायुक्तविधिना भिक्षां दद्यात् । ग्रासप्रमाणा च भिक्षा भवति । 'ग्रासमात्रा भवेद्भिक्षा' इति शातातपवचनात् । संभवे त्वधिकमपि देयम् ॥ ९४ ॥

यत्पुण्यफलमाप्नोति गां दत्त्वा विधिवद्गुरोः।
तत्पुण्यफलमाप्नोति भिक्षां दत्त्वा द्विजो गृही ॥ ९५॥

यदिति ॥ गुरवे गां दत्त्वा विधिवत्स्वर्णशृङ्गिकादिविधानेन यत्फलं प्रामोति तद्गृहस्थो विधिना भिक्षादानात्प्राप्नोति ॥ ९५ ॥ मनुस्मृतिः ।

[अध्यायः ३

भिक्षामप्युदपात्रं वा सत्कृत्य विधिपूर्वकम् ।
वेदतत्त्वार्थविदुषे ब्राह्मणायोपपादयेत् ॥ ९६ ॥

भिक्षामिति ॥ प्रचुरानाभावे प्रासप्रमाणां भिक्षामपि व्यञ्जनादिना सत्कृत्य तदभावे जलपूर्ण पात्रमपि फलपुष्पादिना सत्कृत्य तत्त्वतो वेदतदर्थज्ञानवते ब्राह्मणाय स्वस्तिवाच्येत्यादिविधिपूर्वकं दद्यात् ॥ ९६ ॥

नश्यन्ति हव्यकव्यानि नराणामविजानताम् ।
भस्मीभूतेषु विप्रेषु मोहाद्दत्तानि दातृभिः॥९७॥

नश्यन्तीति ॥ मोहाद्यत्पान्नानभिज्ञतया देवपित्रुहेशेनान्नानि चेदाध्ययनतदथज्ञानानुष्ठानतेजःशून्यतया भस्मरूपेप्विव पात्रेषु दत्तानि दातृभिर्निष्फलानि भवन्ति ॥ ९७ ॥

विद्यातपःसमृद्धेषु हुतं विप्रमुखाग्निषु ।
निस्तारयति दुर्गाच्च महतश्चैव किल्विषात् ॥ ९८ ॥

विद्यातपःसमृद्धेष्विति ॥ विद्यातपस्तेजःसंपन्नविप्राणां मुखानि होमाधिकरणत्वेनाग्नितया निरूपितानि। हव्यकव्यादि प्रक्षिप्तमिह लोके दुस्तराव्याधिशत्रुराजपीडादिभयान्महतश्च पापादमुत्र नरकात्रायते ॥ ९८ ॥

संप्राप्ताय त्वतिथये प्रदद्यादासनोदके ।
अन्नं चैव यथाशक्ति सत्कृत्य विधिपूर्वकम् ।। ९९ ॥

संप्राप्तायेति ॥ स्वयमागताय त्वतिथये आसनं पादप्रक्षालनाधुदकं यथासंभव व्यञ्जनादिभिः सत्कृतं चान्नम् 'आसनावसथौ' इत्यादिवक्ष्यमाणविधिपूर्वक दद्यात् ॥ ९९ ॥

शिलानप्युञ्छतो नित्यं पञ्चाग्नीनपि जुह्वतः।
सर्व सुकृतमादत्ते ब्राह्मणोऽनर्चितो वसन् ॥ १०० ॥

शिलानिति ॥ लूनकेदारशेषधान्यानि शिलास्तानप्युञ्चिन्वतो वृत्तिसंयमान्वितत्व त्रेता आवसथ्यः सभ्यश्चेति पञ्चाग्नयः । सभ्यो नामाग्निः शीतापनोदाद्यर्थ यस्तत्र प्रणीयते । पञ्चस्वग्निषु होमं कुर्वाणस्य वृत्तिसंकोचो न पञ्चाग्निहोमार्जितपुण्यमनर्चितोऽतिथिर्वसन्गृह्णाति । अनया च निन्दयातिथ्यर्चनस्य नित्यतावगम्यते ॥१००॥

तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता ।
एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥ १०१॥

तृणानीति ॥ अन्नासंभवे पुनस्तृणविश्रामभूमिपादप्रक्षालनाद्यर्थजलाप्रियवचनान्यपि धार्मिकगृहेष्वतिथ्यर्थ न कदाचिदुच्छिन्यन्ते अवश्यदेयानीति विधीयते। तृणग्रहणं शयनीयोपलक्षणार्थम् ॥ १०१ ॥ अध्यायः ३]

मन्वर्थमुक्तावलीसंवलिता । ९७

अप्रसिद्धत्वादतिथिलक्षणमाह-

एकरात्रं तु निवसन्नतिथिर्ब्राह्मणः स्मृतः ।
अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते ॥ १०२ ॥

एकेति ॥ एकरानमेव परगृहे निवसन्ब्राह्मणोऽतिथिर्भवति । अनित्यावस्थानान्न विद्यते द्वितीया तिथिरस्येत्यतिथिरुच्यते ॥ १०२ ॥

नैकग्रामीणमतिथिं विप्रं साङ्गतिकं तथा ।
उपस्थितं गृहे विद्याद्भार्या यत्राग्नयोऽपि वा ॥ १०३ ॥

नैकेति ॥ एकग्रामनिवासिनं लोकेषु विचित्रपरिहासकथादिभिः संगत्या वृत्त्य- थिनं भार्याग्नियुक्तो गृहे वैश्वदेवकालोपस्थितमपि नातिथि विद्यात् । एतेन भार्याग्निरहितस्य प्रवासिनो नातिथित्वमिति बोधितम् ॥ १०३ ॥

उपासते ये गृहस्थाः परपाकमबुद्धयः ।
तेन ते प्रेत्य पशुतां व्रजन्त्यन्नादिदायिनाम् ॥ १०४ ॥

उपासत इति ॥ अतिथिप्रकरणादातिथ्यलोभेन ये गृहस्थाः नामान्तराणि गत्वा परान्नं सेवन्ते ते निषिद्धपरान्नदोषानभिज्ञाः तेन परान्नभोजनेन जन्मान्तरे अन्नादिदायिनां पशुतां ब्रजन्ति । तस्मादिदं न कुर्यादिति निषेधः कल्प्यते ॥ १०४ ॥

अग्रणोद्योऽतिथिः सायं सूर्योढो गृहमेधिना ।
काले प्राप्तास्त्वकाले वा नास्यानश्नन्गृहे वसेत् ॥ १०५ ॥

अप्रणोद्य इति ॥ सूर्येऽस्तमिते गृहस्थेनातिथिर्न प्रत्याख्येयः । सूर्येणोढः प्रापेतो रात्रौ स्वगृहगमनाशक्तेः। द्वितीयवैश्वदेवकाले प्राप्तः। अकाले वा सायंभोजने नेवृत्तेऽपि नास्य गृहेऽतिथिरनश्नन्वसेदवश्यमस्मै भोजनं देयम् । प्रत्याख्याने पायश्चित्तगौरवार्थोऽयमारम्भः । अतएव विष्णुपुराणे 'दिवाऽतिथौ तु विमुखे गते त्पातकं नृप । तदेवाष्टगुणं प्रोक्तं सूर्योढे विमुखे गते ॥' गोविन्दराजस्तु प्रतिपेद्धातिथिप्रतिप्रसवार्थत्वमस्याह ॥ १०५ ॥

न वै स्वयं तदनीयादतिथिं यन्न भोजयेत् ।
धन्यं यशस्यमायुष्यं स्वयं वातिथिपूजनम् ॥ १०६ ॥

न वै इति ॥ यद्धृतदध्याद्युत्कृष्टमतिथिर्न प्रत्याचष्टे तत्तस्मै अदत्त्वा न स्वयं गोक्तव्यम्। धनाय हितं धनस्य निमित्तं वा धन्यम् । एवं यशस्यादयोऽपि शब्दाः। तिथिभोजनफलकथनमिदम् । न चानावश्यकतापत्तिः । 'सर्वं सुकृतमादत्ते' त्यादिदोषश्रवणात् ॥ १०६ ॥

आसनावसथौ शय्यामनुव्रज्यामुपासनाम् ।
उत्तमेषूत्तमं कुर्याद्धीने हीनं समे समम् ॥ १०७ ॥

आसनेति ॥ आसनं पीठं चर्म वा, आवसथो विश्रामस्थानम्, शय्या खट्वादि

•मनु० ९ मनुस्मृतिः । [अध्यायः ३

अनुव्रज्या गच्छतोऽनुगमनम्, उपासना परिचर्या । एतत्सर्वं बहुष्वतिथिषु युगपदुपस्थितेष्वितरेतरापेक्षयोत्कृष्टापकृष्टमध्यमं कुर्यान पुनः सर्वेषां समम् ॥३०७॥

वैश्वदेवे तु निवृत्ते यद्यन्योऽतिथिराव्रजेत् ।
तस्याप्यन्नं यथाशक्ति प्रदद्यान्न बलिं हरेत् ॥ १०८ ।।

वैश्वदेव इति ॥ अन्यशब्दनिर्देशादतिथिभोजनपर्यन्तं वैश्वदेवे कृते यद्यपरोऽतिधिरागच्छेत्तदा तदर्थं पुनः पाकं कृत्वा तस्यान्नं दद्यात् । बलिहरणं ततो नात्र कुर्यात् । बलिनिषेधादनसंस्काराभावो वैश्वदेवस्यावगम्यते । अन्नसंस्कारपक्षे कथमसंस्कृतान्नभोजनमनुजानीयात् ॥ १०८ ॥

न भोजनार्थं स्वे विप्रः कुलगोत्रे निवेदयेत् ।
भोजनार्थं हि ते शंसन्वान्ताशीत्युच्यते बुधैः ॥ १०९ ॥

नेति ॥ भोजनलाभार्थं ब्राह्मणः स्वकुलगोत्रे न निवेदयेत् । यस्माद्भोजनार्थ ते कथयन्नुद्गीर्णाशीति पण्डितैः कथ्यते ॥ १०९ ॥

न ब्राह्मणस्य त्वतिथिगृहे राजन्य उच्यते ।
वैश्यशूद्रौ सखा चैव ज्ञातयो गुरुरेव च ॥ ११० ॥

नेति ॥ ब्राह्मणस्य क्षत्रियादयोऽतिथयो न भवन्ति क्षत्रियादीनां ब्राह्मणस्योत्कृजातित्वात् । मित्रज्ञातीनामात्मसंबन्धाद्गुरोः प्रभुत्वात् । अनेनैव न्यायेन क्षत्रिअस्य उत्कृष्टो ब्राह्मणः सजातीयश्च क्षत्रियोऽतिथिः स्यान्नापकृष्टौ वैश्यशूदौ । एवं वैश्यस्यापि द्विजातयोऽतिथयो न शूद्रः ॥ ११० ॥

यदि त्वतिथिधर्मेण क्षत्रियो गृहमाव्रजेत् ।
भुक्तवत्सु च विप्रेषु कामं तमपि भोजयेत् ॥ १११ ॥

अदीति ॥ यदि ग्रामान्तरागतत्वादतिथिकालोपस्थितत्वादतिथिधर्मेण क्षत्रियो वित्रगृहमागच्छेत्तदा विप्रगृहोपस्थितविप्रेषु कृतभोजनेषु स्थितेष्विच्छातस्तमपि भोजयेत् ॥ १११ ॥

वैश्यशूद्रावपि प्राप्तौ कुटुम्बेऽतिथिधर्मिणौ ।
भोजयेत्सह भृत्यैस्तावानृशंस्यं प्रयोजयन् ॥ ११२ ॥

वैश्येति ॥ यदि वैश्यशूद्रावपि ब्राह्मणस्य कुटुम्बे गृहे प्राप्तौ ग्रामान्तरादागतत्वाद्यतिथिधर्मशालिनौ तदा तावपि क्षत्रियभोजनकालात्परतो दम्पतीभोजनात्पूर्वं दासभोजनकाले अनुकम्पामाश्रयन्भोजयेत् ॥ ११२ ॥

इतरानपि सख्यादीन्संप्रीत्या गृहमागतान् ।
प्रकृत्यान्नं यथाशक्ति भोजयेत्सह भार्यया ॥११३॥

इतरानिति ॥ उक्तभोजनकाले क्षत्रियादिव्यतिरिक्तान्सखिसहाध्यायिप्रभृतीन्संप्रीत्या गृहमागतान् न त्वतिथिभावेन । तस्य प्रतिषेधात् । यथाशक्ति प्रकृष्टमन्नं अध्यायः ३]

मन्वर्थमुक्तावलीसंवलिता। ९९

कृत्वा भार्यया भोजनकाले भोजयेत् । गृहस्थस्यापि स एव भोजनकालः। 'अवशिष्टं तु दम्पती' इति वक्ष्यमाणत्वात् । आत्मना सहेति वक्तव्ये वचनवैचित्रीयमाचार्यस्य। पुरोस्तु भोजनकालानभिधानं प्रभुत्वेन स्वाधीनकालत्वात् ॥ ११३ ॥

सुवासिनीः कुमारीश्च रोगिणो गर्भिणीः स्त्रियः।
अतिथिभ्योग्र एवैतान्भोजयेदविचारयन् ॥ ११४ ॥

सुवासिनीरिति ॥ सुवासिन्यो नवोढाः स्त्रियः सुषा दुहितरश्च ताः कुमारीर्ग- भैणीश्वातिथिभ्योऽग्रे पूर्वमेवातिथिभ्यो भोजयेत् । कथमतिथिष्वभोजितेषु भोजमेषामिति विचारमकुर्वन् । मेधातिथिस्त्वन्वगेवेति पठित्वानुगतानेवैतान्भोजयेदनेथिसमकालमिति व्याख्याय अन्ये तु अग्र इति पठन्तीत्युक्तवान् ॥ ११४ ॥

अदत्त्वा तु य एतेभ्यः पूर्वं भुङ्क्ते विचक्षणः।
स भुञ्जानो न जानाति श्वगृध्रैर्जग्धिमात्मनः ॥११५॥

अदत्वेति ॥ एतेभ्योऽतिथ्यादिभृत्यपर्यन्तेभ्योऽन्नमदत्त्वा व्यतिक्रमभोजनदोषम- नन्यः पूर्वं भुङ्क्ते स मरणानन्तरं श्वगृधेरात्मनो भक्षणं न जानाति । व्यतिक्रमयेदं फलमिति वचनवैदग्ध्येनोक्तम् ॥ ११५ ॥

भुक्तवत्स्वथ विप्रेषु स्वेषु भृत्येषु चैव हि ।
भुञ्जीयातां ततः पश्चादवशिष्टं तु दम्पती ॥ ११६ ॥

भुक्तेति ॥ विप्रेष्वतिथिषु, स्वेषु ज्ञातिषु, भृत्येषु दासादिषु कृतभोजनेषु तोऽन्नादवशिष्टं भार्यापती पश्चादनीयाताम् ॥ ११६ ॥

देवानृषीन्मनुष्यांश्च पितॄन्गृह्याश्च देवताः।
पूजयित्वा ततः पश्चागृहस्थः शेषभुग्भवेत् ॥ ११७ ॥

देवानिति ॥ गृह्याश्च देवता इत्यनेन भूतयज्ञ उक्तः । पञ्चयज्ञानुष्ठानस्य 'अवशिष्टं तु दम्पती' इत्यनेन शेषभोजनस्य च विहितत्वात् । वक्ष्यमाणदोषकथनार्येऽयमनुवादः । अथवा देवानित्यनेनैव भूतयज्ञस्यापि संग्रहः। गृहे भवा गृह्या वताः पूजयित्वेति वासुदेवादिप्रतिकृतिपूजाविधानार्थत्वमस्य ॥ ११७ ॥

अघं स केवलं भुङ्क्ते यः पचत्यात्मकारणात् ।
यज्ञशिष्टाशनं ह्येतत्सतामन्नं विधीयते ॥ ११८ ॥

अघमिति ॥ यस्त्वात्मार्थमेवान्नं पक्त्वा भुङ्क्ते देवादिभ्यो न ददाति स पहेतुत्वात्पापमेव केवलं भुङ्क्ते नान्नम् । तथाच श्रुतिः-'केवलाधो भवति वलादी' । यस्माद्यदेव पाकयज्ञावशिष्टमशनमन्नमन्यत् एतदेव साधूनामन्नमुपश्यते इति ॥ ११८॥ अतिथिपूजाप्रसङ्गेन राजादीनामपि गृहागतानां पूजाविशेषमाह-

राजर्त्विक्स्नातकगुरून्प्रियश्वशुरमातुलान् ।
अर्हयेन्मधुपर्केण परिसंवत्सरात्पुनः ॥ ११९ ॥

१००

मनुस्मृतिः। [अध्यायः ३

राजेति ॥ राज्याभिषिक्तः क्षत्रियो राजा, ऋत्विक् यज्ञे येन यस्याविज्यं कृतम्, स्नातको विद्यावताभ्याम् , प्रियो जामाता । राजादीनेतान्गृहागतान्सप्त गृह्योक्तेन कर्मणा पूजयेत् । परिसंवत्सरादिति संवत्सरं वर्जयित्वा तदूर्ध्व गृहागतान्पुनर्मधुपर्केण पूजयेत् । 'पञ्चम्यपापरिभिः' इति सूत्रेण वर्जनार्थपरियोगेनेयं पञ्चमी । अतएवैतत्सूत्रव्याख्याने जयादित्येनोक्तं 'अपेन साहचर्यात्परेवर्जनार्थस्य ग्रहणम्' इति । मेधातिथिस्तु परिसंवत्सरानिति पठित्वा परिगतो निष्क्रान्तः संवत्सरो येपां तान्पूजयेदिति व्याख्यातवान् । उभयत्रापि पाटे संवन्सरमध्यागमने न मधुपर्कार्हता ॥ ११९ ॥ पूजासंकोचार्थमाह-

राजा च श्रोत्रियश्चैव यज्ञकर्मण्युपस्थितौ ।
मधुपर्केण संपूज्यौ न त्वयज्ञ इति स्थितिः॥ १२० ॥

राजेति ॥ राजस्नातको संवत्सरादूर्ध्वमपि यज्ञकर्मण्येव प्राप्तौ मधुपर्केण पूजनीयौ नतु यज्ञव्यतिरेकेण । जामात्रादयस्तु संवत्सरादूर्वं यज्ञं विनापि मधुपकाहीः । संवत्सरमध्ये तु सर्वेषां यज्ञविवाहयोरेव मधुपर्कः । तदाह गौतमः- 'विगाचार्यश्वशुरपितृव्यमातुलादीनामुपस्थाने मधुपर्कः । संवत्सरे पुनर्यज्ञवि- वाहयोरकि राज्ञः श्रोत्रियस्य च ॥ १२० ॥

सायं त्वन्नस्य सिद्धस्य पत्न्यमन्त्रं बलिं हरेत् ।
वैश्वदेवं हि नामैतत्सायंप्रातर्विधीयते ॥ १२१ ॥

सायमिति ॥ दिनान्ते सिद्धस्यान्नस्य पत्री अमन्त्रं बलिहरणं कुर्यात् इन्द्राय नम इति मत्रपाठवर्जम् । मानसस्तु देवतोद्देशो न निपिध्यते । यत एतद्वैश्वदेवं नामानसाध्य होमबलिदानातिथिभोजनात्मकं तत्सायंप्रातर्गृहस्थस्योपदिश्यते१२३ 'श्राद्धकल्पं च शाश्वतम्' इत्यनुक्रमणिकायां प्रतिज्ञातं श्राद्धकल्पमुपक्रमते-

पितृयज्ञं तु निवर्त्य विप्रश्चन्दुक्षयेऽग्निमान् ।
पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकम् ॥ १२२ ॥

पितृयज्ञामिति ॥साग्निरमावास्यायां पिण्डपितृयज्ञाख्यं कर्म कृत्वा श्राद्धं कुर्यात् । पितृयज्ञपिण्डानामनु पश्चादाह्रियत इति पिण्डान्वाहार्यकं श्राद्धं मासानुमासिक मामशानुमासश्च तयोर्भवम् । प्रतिमासं कर्तव्यमित्यर्थः । अनेनास्य नित्यत्वमुक्तम् । विप्रग्रहणं द्विजातिपरम् । त्रयाणां प्रकृतत्वात् ॥ १२२ ॥ इदानीं नामनिर्यचनेनोक्तमेव पितृयज्ञानन्तर्य द्रढयति-

पितॄणां मासिकं श्राद्धमन्वाहार्य विदुर्बुधाः ।
कर्तव्यं प्रशस्तेन प्रयत्नतः ।। १२३ ॥

पितृणामिति ॥ इदं श्राद्धं यसापितृयज्ञपिण्डानामनु पश्रादाहियने तेन पिण्डान्वाहार्यकमिदं पण्डिता जानन्ति । ततो युक्तं पितृयज्ञानअध्यायः ३] मन्वथमुक्तावलीसंवलिता । १०१

न्तर्यमस्य । तच्चामिषेण वक्ष्यमाणमांसेन प्रशस्तेन मनोहरेण पूतिगन्धादिरहितेन प्रयत्नतः कर्तव्यम् । "पिण्डानां मासिकं श्राद्धम्' इति वा पाठः । पिण्डानां पितृयज्ञपिण्डानां । शेषं तुल्यम् ॥ १२३ ॥

तत्र ये भोजनीयाः स्युर्ये च वा द्विजोत्तमाः।
यावन्तश्चैव यैश्वान्नैस्तान्प्रवक्ष्याम्यशेषतः॥ १२४ ॥

तत्रेति ॥ तस्मिन् श्राद्धे ये भोजनीयाः ये च त्याज्या यत्संख्याकाः यैश्चान्नैस्तत्सर्वं प्रवक्ष्यामि ॥ १२४ ॥ अत्र यद्यप्युद्देशक्रमेण ये भोजनीया इति वक्तुमुचितं तथाप्यल्पवक्तव्यत्वाद्राह्मणसंख्यामाह-

द्वौ दैवे पितृकार्ये त्रीनेकैकमुभयत्र वा ।
भोजयेत्सुसमृद्धोऽपि न प्रसज्जेत विस्तरे ॥ १२५ ॥

द्वाविति ॥ देवश्राद्धे द्वौ ब्राह्मणौ पितृपितामहप्रपितामहानां त्रीन्ब्राह्मणान् अथवा दैवे एकं पित्रादित्रिके चैकं ब्राह्मणं भोजयेत् । उक्तातिरिक्तभोजनसमर्थोऽपि नाधिकभोजनेषु प्रवर्तेत । मेधातिथिस्त्वाह । पितृकृत्ये त्रीनिति पितुस्त्रीन्बाह्मणान्, पितामहस्य त्रीन्ब्राह्मणान्, प्रपितामहस्य त्रीन्ब्राह्मणान्भोजयेत् । 'एकैकमुभयत्र वा' इति दैव एक पित्रादित्रयस्य चैकैकं न त्वेकं पित्रादित्रयस्य । 'न त्वे- वैकं सर्वेषां (काममनाद्ये) पिण्डैर्व्याख्यातम्' इत्याश्वलायनगृह्यविरोधात् । यथैकपिण्डः पित्रादित्रयस्य न निरूप्यते तथैको ब्राह्मणो न भोजयितव्य इत्यर्थः । तस्मान्न पित्रादित्रयस्यैकब्राह्मणभोजनं । तदसत् गृह्यकारेणैव 'न त्वेवैकं सर्वेषां पिण्डैर्व्याख्यातम्' इति पठित्वा 'काममनाद्ये' इत्यभिहितम् । अस्यार्थः । बहुपित्रादिदेवताकश्राद्धानामाद्यं सपिण्डीकरणमभिमतं तव्द्यितिरिक्तश्राध्दे काममेकः पित्रादिनां ब्राह्मण इत्यर्थः । अथवा अनाद्ये अदनीयद्रव्याभावे एकोऽपि भोजयितव्यः । उभयत्रापि व्याख्याने पार्वणादौ पित्रादित्रयस्यैकबाह्मणभोजनं गृह्यकृतैवोक्तम् । वसिष्टोऽपि-'यद्येकं भोजयेच्छ्राद्धे दैवतत्रं कथं भवेत् । अन्नं पात्रे समुद्धृत्य सर्वस्य प्रकृतस्य च ॥ देवतायतने कृत्वा यथाविधि प्रवर्तयेत् । प्रास्वेदन्नं तदग्नौ वा दद्याद्वा ब्रह्मचारिणे ॥' इति सर्वेभ्य एकब्राह्मणभोजनमाह । तस्माद्यथोक्तव, व्याख्या । 'प्रथने वावशब्दे' इत्यनेन विस्तार इति प्राप्ते छन्दःसमानत्वात्स्मृतीनां 'सर्वे विधयश्छन्दसि विकल्पन्ते' इति विस्तर इति रूपम् ॥ १२५ ॥

सत्क्रियां देशकालौ च शौचं ब्राह्मणसंपदः।
पञ्चैतान्विस्तरो हन्ति तस्मान्नेहेत विस्तरम् ॥ १२६ ॥

सदिति ॥ सन्क्रियां ब्राह्मणस्य पूजां देशं दक्षिणप्रवणत्वादिवक्ष्यमाणं कालमपराह्णं शौचं श्राद्धकर्तृभोक्तृब्राह्मणप्रैष्यगतं गुणवद्राह्मणालाभं च ब्राह्मणविस्तारो नाशयति ।

तस्माद्राह्मणविस्तरं न कुर्यादिति सत्क्रियादिविरोधतो ब्राह्मणविस्तरनिषेधात्सत्क्रियादिसंभवे पिनादेरेकैकस्यापि ब्राह्मणत्रयाभ्यनुज्ञानम् । अतएव गौ
१०२
[अध्यायः३
मनुस्मृतिः।

तमः-'नचावरान्भोजयेदयुजो वा यथोत्साहम्' । बह्वृचगृह्यकारोऽपि-'अथातः पार्वणे श्राद्धे काम्य आभ्युदयिक एकोद्दिष्टे वा ब्राह्मणान्' इत्युपक्रम्य एकैकमेकैकस्य द्वौ द्वौ त्रींस्त्रीन्वा वृद्धौ फलभूयस्त्वम्' इत्याह । द्वौद्वावित्याभ्युदयिकश्राद्धविषयं स्मृत्यन्तरेषु तथा विधानात् , अत्राप्याभ्युदयिक इत्युपक्रमाच्च ॥ १२६॥

प्रथिता प्रेतकृत्यैषा पित्र्यं नाम विधुक्षये ।
तस्मिन्युक्तस्यैति नित्यं प्रेतकृत्यैव लौकिकी ॥ १२७॥

 प्रथितेति ॥ यदेतत्पित्र्यं कर्म श्राद्धरूपं प्रथममियं प्रख्याता प्रेतकृत्या पित्रुपकारार्था क्रिया । प्रकर्षेण इतः प्रेतः पितृलोकस्थ एवोच्यते । विधुक्षयेऽमावास्यायां तस्मिन्पित्र्ये कर्मणि युक्तस्यैतत्परस्य लौकिकी स्मार्तिकी प्रेतकृत्या पित्रुपकारार्थी क्रिया गुणवत्पुत्रपौत्रधनादिफलप्रबन्धरूपेण कर्तारमुपतिष्ठते तस्मादिदं कर्तव्यम् । गोविन्दराजेन तु विधिः क्षय इति पठितं, व्याख्यातं च योऽयं नामविधिः पित्र्यं कर्मेति क्षये चन्द्रक्षये गृहे वा तदसांप्रदायिकम् । मेधातिथिप्रभृतिभिर्गोविन्दराजादपि वृद्धतरैरनभ्युपेतत्वात्क्षय इति संबन्धक्लेशाच्च ॥ १२७ ॥

श्रोत्रियायैव देयानि हव्यकव्यानि दातृभिः।
अर्हत्तमाय विप्राय तस्मै दत्तं महाफलम् ॥ १२८ ॥

 श्रोत्रियायेति ॥ छन्दोमात्राध्यायी श्रोत्रियस्तस्मै दैवपित्र्यान्नानि यत्नतो देयानि । अर्हत्तमाय श्रुताचाराभिजनादिभिः पूज्यतमाय तस्मै दत्तं महाफलं भवति ॥१२८॥

एकैकमपि विद्वांसं दैवे पित्र्ये च भोजयेत् ।
पुष्कलं फलमाप्नोति नामन्त्रज्ञान्बहूनपि ॥ १२९ ॥

 एकैकमिति ॥ दैवपित्र्ययोरेकैकमपि वेदतत्त्वविदं ब्राह्मणं भोजयेत् । तदापि विशिष्टं श्राद्धफलं प्राप्नोति नत्वविदुषो बहूनपि । एवंच 'फलश्रवणाद्ब्राह्मणभोजनमेव प्रधानं पिण्डदानादिकं त्वङ्गम्' इति गोविन्दराजः । वयं तु पित्रुद्देशेन द्रव्यत्यागं ब्राह्मणस्वीकारपर्यन्तं श्राद्धशब्दवाच्यं प्रधानं ब्रूमः । तदेव मनुना 'पिण्डान्वाहार्यकं श्राद्धं कुर्यात्' इति विहितम् । आपस्तम्बेन तु मन्वर्थस्यैव व्याख्यातत्वात् । तदाहापस्तम्बः 'तथैतन्मनुः श्राद्धशब्दं कर्म प्रोवाच प्रजानिः- श्रेयसार्थं तत्र पितरो देवता ब्राह्मणस्त्वाहवनीयार्थे मासि मास्यपरपक्षस्यापराह्णः श्रेयान्' इति । श्राद्धशब्दं श्राद्धमिति शब्दो वाचको यस्य तत्तथा । ब्राह्मणस्त्वाहवनीयार्थे आहवनीयवत्त्यक्तव्यप्रतिपत्तिस्थानत्वात् । पितरो देवतेति नियतपितृदेवताकत्वाच्च श्राद्धस्य । देवताश्राद्धादौ श्राद्धशब्दस्तु तद्धर्मप्राप्त्यर्थो गौणः । कौण्डपायिनामयन इवाग्निहोत्रशब्दः । पुष्कलं फलं प्राप्नोतीति तु पुष्टतरफलार्थिनो गुणफलविधिः । स भोजनस्याङ्गत्वेऽपि तदाश्रयो न विरुद्धः । 'आपस्तम्बोऽभ्यधाच्छ्राद्धं कर्मैतत्पितृदैवतम् । मन्वर्थं कथयंस्तस्मान्नेदं ब्राह्मणभोजनम् ॥३२९॥

दूरादेव परीक्षेत ब्राह्मणं वेदपारगम् ।
तीर्थं तद्धव्यकव्यानां प्रदाने सोऽतिथिः स्मृतः ॥ १३०॥

अध्यायः ३]
१०३
मन्वर्थमुक्तावलीसंवलिता।

 दूरादिति ॥ दूरादेव पितृपितामहाद्यभिजनशुद्धिनिरूपणेन कृत्स्नशाखाध्यायिनं ब्राह्मणं परीक्षेत । यस्मात्तथाविधो ब्राह्मणो हव्यादीनां तीर्थं पात्रम् । प्रदाने सोऽनिथिरेव महाफलप्राप्तेर्हेतुत्वात् ॥ १३० ॥

सहस्रं हि सहस्राणामनृचां यत्र भुञ्जते ।
एकस्तान्मन्त्रवित्प्रीतः सर्वानर्हति धर्मतः॥१३१॥

 सहस्रमिति ॥ यत्र श्राद्धे ब्राह्मणानामवेदविदां दशलक्षाणि भुञ्जते तत्रैको वेदविद्भोजनेन परितुष्टो धर्मतो धर्मोत्पादनेन तान्सर्वानर्हति स्वीकर्तुं योग्यो भवति । तद्भोजनजन्यं फलं जनयतीत्यर्थः । छान्दसत्वादेकवचनम् । अथवा बहुवचनानां स्थाने सहस्रमिति मनोरभिमतम् । गोविन्दराजस्त्वाह ‘सहस्रं गच्छन्तु भूतानि' इति वेदे ॥ १३१ ॥

ज्ञानोत्कृष्टाय देयानि कव्यानि च हवींषि च ।
न हि हस्तावसृग्दिग्धौ रुधिरेणैव शुद्ध्यतः॥ १३२ ॥

 ज्ञानेति ॥ विद्यया उत्कृष्टेभ्यो हव्यानि कव्यानि च देयानि न मूर्खेभ्यः। अर्थान्तरन्यासो नामालंकारः। नहि रक्ताक्तौ हस्तौ रक्तेनैव विशुद्धौ भवतः किंतु चिमलजलेन, एवं मूर्खभोजनेन जनितं दोषं न मूर्ख एव भोजितोऽपहन्ति किंतु विद्वान् ॥३२॥

 अविद्वन्निन्दया विद्वद्दानमेवोक्तं वक्रोक्त्या स्तौति-

यावतो ग्रसते ग्रासान्हव्यकव्येष्वमन्त्रवित् ।
तावतो ग्रसते प्रेत्य दीप्तशूलर्ष्ट्ययोगुडान् ॥ १३३ ॥

 यावत इति ॥ यत्संख्याकान्प्रासान्हव्यकव्येष्ववेदविद्भुङ्क्ते तत्संख्याकानेव प्रकृतश्राद्धकर्ता ज्वलितशूलर्ष्ट्यख्यायुधलोहपिण्डान्ग्रसते । श्राद्धकर्तुरेवेदमविद्वद्दानफलकथनम् । तथाच व्यासः - 'ग्रसते यावतः पिण्डान्यस्य वै हविषोऽनृचः। ग्रसते तावतः शूलान्गत्वा वैवस्वतक्षयम्' ॥ १३३ ॥

ज्ञाननिष्ठा द्विजाः केचित्तपोनिष्ठास्तथापरे ।
तपःस्वाध्यायनिष्ठाश्च कर्मनिष्ठास्तथापरे ॥ १३४ ॥

 ज्ञानेति ॥ केचिदात्मज्ञानपरा ब्राह्मणा भवन्ति, अन्ये प्राजापत्यादितपःप्रधानाः, अपरे तपोध्ययननिरताः, इतरे यागादिपराः ॥ १३४ ॥

 ततः किमत आह-

ज्ञाननिष्ठेषु कव्यानि प्रतिष्ठाप्यानि यत्नतः ।
हव्यानि तु यथान्यायं सर्वेष्वेव चतुर्ष्वपि ॥ १३५ ॥

 ज्ञानेति ॥ ज्ञानप्रधानेभ्यः पित्रर्थान्नानि यत्नाद्दातव्यानि, देवान्नानि पुनर्न्यायावधृतार्थशास्त्रानुसारेण चतुर्भ्योऽपि ॥ १३५ ॥

अश्रोत्रियः पिता यस्य पुत्रः स्याद्वेदपारगः ।
अश्रोत्रियो वा पुत्रः स्यात्पिता साद्वेदपारगः॥ १३६ ॥

१०४
[अध्यायः३
मनुस्मृतिः।

 अश्रोत्रिय इति ॥ योऽश्रोत्रियपितृकः स्वयं च श्रोत्रियः, यः श्रोत्रियपितृकः स्वयं वा अनोत्रियः ॥ १३६ ॥

ज्यायांसमनयोर्विद्याद्यस्य स्याच्छ्रोत्रियः पिता।
मन्त्रसंपूजनार्थं तु सत्कारमितरोSर्हति ॥ १३७ ॥

 ज्यायांसमिति ॥ अनयोः पूर्वश्लोकनिर्दिष्टयोर्मध्ये श्रोत्रियपुत्रं स्वयमश्रोत्रियमपि ज्येष्ठं जानीयात् । पितृविद्यादरपरमिदम् । यः पुनरश्रोत्रियस्य पुत्रः स्वयं च श्रोत्रियः स तदधीतवेदपूजनार्थं पूजामर्हति । वेद एव तद्द्वारेण पूज्यत इति पुत्रविद्यादरपरमिदम् । तस्माद्वचनभङ्गया श्रोत्रियपुत्रः स्वयं च श्रोत्रियः श्राद्धे भोजयितव्य इत्युक्तम् । नतु श्रोत्रियपुत्रस्य स्वयमश्रोत्रियस्यैवाभ्यनुज्ञानं श्रोत्रियायैव देयानीति विरोधात्, एवंच 'दूरादेव परीक्षेत' इति विद्याव्यतिरिक्ताचारादि परीक्षार्थत्वेनावतिष्ठते ॥ १३७ ॥

न श्राद्धे भोजयेन्मित्रं धनैः कार्योऽस्य संग्रहः।
नारिं न मित्रं यं विद्यात्तं श्राद्धे भोजयेद्विजम् ॥ १३८ ॥

 नेति ॥ श्राद्धे न मित्रं भोजयेत् । धनान्तरैरस्य मैत्री संपादनीया । न शत्रुं नच मित्रं यं जानीयात्तं ब्राह्मणं श्राद्धे भोजयेत् ॥ १३८ ।

यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च ।
तस्य प्रेत्य फलं नास्ति श्राद्धेषु च हविःषु च ॥ १३९ ।।

 यस्येति ॥ मित्रशब्दोऽयं भावप्रधानः । यस्य मैत्रीप्रधानानि हव्यकव्यानि तस्य पारलौकिकं फलं न भवतीति फलाभावकथनपरमिदम् । प्रेत्येति परलोक इत्यर्थे शब्दान्तरमव्ययमिदं नतु क्त्वान्तम्, तेनासमानकर्तृकत्वे कथं क्त्वेति नाशङ्कनीयम् ॥ १३९॥

 स्वर्गफलं श्राद्धस्य दर्शयितुं पूर्वोक्तफलाभावमेव विशेषेण कथयति-

यः संगतानि कुरुते मोहाच्छ्राद्धेन मानवः ।
स स्वर्गाच्च्यवते लोकाच्छ्राद्धमित्रो द्विजाधमः ॥ १४०॥

 य इति ॥ यो मनुष्यः संगतानि मित्रभावं शास्त्रानभिज्ञतया श्राद्धेन कुरुते श्राद्धमेव मित्रलाभहेतुत्वान्मित्रं यस्य स श्राद्धमित्रो द्विजापसदः स स्वर्गलोकाच्च्यवते । तं न प्राप्नोतीत्यर्थः । श्राद्धस्यापि स्वर्गफलत्वमाह याज्ञवल्क्यः -'आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च । प्रयच्छन्ति तथा राज्यं प्रीता नृणां पितामहाः' ॥ १४॥

संभोजनी साभिहिता पैशाची दक्षिणा द्विजैः ।
इहैवास्ते तु सा लोके गौरन्धेवैकवेश्मनि ॥ १४१॥

 संभोजनीति ॥ सा दक्षिणा दानक्रिया संभोजनी सह भुज्यते यया सा संभोजनी गोष्टी बहुपुरुषभोजनात्मिका पिशाचधर्मत्वात्पशौची मन्वादिभिरुक्ता । सा
अध्यायः ३]
१०५
मन्वर्थमुक्तावलीसंवलिता।

च मैत्रीप्रयोजनकत्वान्न परलोकफला इह लोक एवास्ते । यथान्धा गौरेकस्मिन्नेव गृहे तिष्ठति न गृहान्तरगमनक्षमा ॥ २४१ ॥

यथेरिणे बीजमुवा न वप्ता लभते फलम् ।
तथाऽनृचे हविर्दत्त्वा न दाता लभते फलम् ॥ १४२ ॥

 यथेति ॥ ईरिणमूषरदेशो यत्र बीजमुप्तं न प्ररोहति तत्र यथा बीजमुप्त्वा कर्षको न फलं प्राप्नोत्येवमविदुषे श्राद्धदानफलं दाता न प्राप्नोतीति ॥ १४२ ॥

दातॄन्प्रतिग्रहीतॄंश्च कुरुते फलभागिनः ।
विदुषे दक्षिणां दत्त्वा विधिवत्प्रेत्य चेह च ॥ १४३॥

 दातॄनिति ॥ वेदतत्त्वविदे यथाशास्त्रं दत्तमैहिकामुष्मिकफलभागिनो दातॄन्करोति । ऐहिकं फलं यथाशास्त्रानुष्ठानेन लोके ख्यातिरूपमानुषङ्गिकमिति मेधातिथिगोविन्दराजौ । वयं त्वायुरादिकमेवैहिकफलं ब्रूमः । 'आयुः प्रजां धनं विद्याम्' इत्याद्यैहिकामुष्मिकादिफलत्वेनापि श्राद्धस्य याज्ञवल्क्यादिभिरुक्तत्वात् । प्रतिग्रहीतॄंश्व श्राद्धलब्धधनानुष्ठितयागादिफलेन परलोके सफलां कुरुते । अन्यायार्जितधनानुष्ठितयागादेरफलप्रदत्वात् । इह लोके न्यायार्जितधनारब्धकृष्यादिफलातिशयलाभात्सफलां कुरुते ॥ १४३ ॥

कामं श्राद्धेऽर्चयेन्मित्रं नाभिरूपमपि त्वरिम् ।
द्विषता हि हविर्भुक्तं भवति प्रेत्य निष्फलम् ॥ १४४ ॥

 काममिति ॥ वरं विद्वद्ब्राह्मणाभावे गुणवन्मित्रं भोजयेन्नतु विद्वांसमपि शत्रुम्, यतः शत्रुणा श्राद्धं भुक्तं परलोके निष्फलं भवति । यथोक्तपात्रासंभवे मित्रप्रतिप्रसवार्थमिदम् ॥ १४४॥

 'श्रोत्रियायैव देयानि' इत्यनेन छन्दोमात्राध्यायिनि श्रोत्रियशब्दप्रयोगात्तदाश्रयणमावश्यकमुक्तम्, इदानीं त्वधिकफलार्थं मन्त्रब्राह्मणात्मककृत्स्नशाखाध्यायिनि श्रोत्रिये दानमाह-

यत्नेन भोजयेच्छ्राद्धे बह्वृचं वेदपारगम् ।
शाखान्तगमथाध्वर्युं छन्दोगं तु समाप्तिकम् ॥ १४५॥

 यत्नेनेति ॥ऋग्वेदिनं मन्त्रब्राह्मणात्मकशाखाध्यायिनं यत्नतो भोजयेत् । तथाविधमेव यजुर्वेदिनं । वेदस्य पारं गच्छतीति वेदपारगः । शाखाया अन्तं गच्छतीति शाखान्तगः । समाप्तिरस्यास्तीति समाप्तिकः । सर्वैरेव शब्दैर्मन्त्रब्राह्मणात्मककृत्स्नशाखाध्येताभिहितः ॥ १४५ ॥

 तद्भोजनेऽधिकं फलमाह-

एषामन्यतमो यस्य भुञ्जीत श्राद्धमर्चितः।
पितॄणां तस्य तृप्तिः स्याच्छाश्वती साप्तपौरुषी ॥ १४६ ॥

१०६
[अध्यायः ३
मनुस्मृतिः।

 एषामिति ॥ एषां संपूर्णशाखाध्यायिनां बह्वृचादीनां मध्यादन्यतमो यस्य सम्यक् पूजितः सन् श्राद्धे भुङ्क्ते तस्य पुत्रादिसप्तपुरुषाणां शाश्वती अविच्छिन्ना पितॄणां तृप्तिः स्यात् । साप्तपौरुषीत्यनुशतिकादित्वादुभयपदवृद्धिः तस्य चाकृतिगणत्वात् ॥ १४६॥

एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः।
अनुकल्पस्त्वयं ज्ञेयः सदा सद्भिरनुष्ठितः॥ १४७ ॥

 एष इति ॥ हव्यकव्ययोरुभयोरेव प्रदाने यदसंबन्धिश्रोत्रियादिभ्यो दीयत इत्ययं मुख्यः कल्प उक्तः । अयं तु मुख्याभावे वक्ष्यमाणोऽनुकल्पो ज्ञातव्यः सर्वदा साधुभिरनुष्ठितः ॥ १४७ ॥

मातामहं मातुलं च स्वस्रीयं श्वशुरं गुरुम् ।
दौहित्रं विट्पतिं बन्धुमृत्विग्याज्यौ च भोजयेत् ॥१४८॥

 मातामहमिति ॥ स्वस्त्रीयो भागिनेयः, गुरुर्विद्यागुरुराचार्यादिः, विट् दुहिता तस्याः पतिर्विट्पतिर्जामाता, बन्धुर्भातृष्वसृपुत्रादिः, एतान्मातामहादीन्दश मुख्यश्रोत्रियाद्यसंभवे भोजयेत् ॥ १४८ ॥

न ब्राह्मणं परीक्षेत दैवे कर्मणि धर्मवित् ।
पित्र्ये कर्मणि तु प्राप्ते परीक्षेत प्रयत्नतः ॥ १४९ ॥

 नेति ॥ धर्मज्ञो दैवश्राद्धे भोजनार्थं न ब्राह्मणं यत्नतः परिक्षेत । लोकप्रसिद्धिमात्रेणासौ साधुतया भोजयितव्यः । पित्र्ये पुनः कर्मण्युपस्थिते पितृपितामहाद्यभिजनपरीक्षा कर्तव्येति प्रयत्नतःशब्दस्यार्थः ॥ १४९ ॥

ये स्तेनपतितक्लीबा ये च नास्तिकवृत्तयः।
तान्हव्यकव्ययोर्विप्राननर्हान्मनुरब्रवीत् ॥ १५० ॥

 य इति ॥ स्तेनश्चौरः स च सुवर्णचोरादन्यः, तस्य पतितशब्देनैव ग्रहणात् । पतितो महापातकी, क्लीबो नपुंसकः, नास्तिकवृत्तिर्नास्तिपरलोक इत्येवं वृत्तिः प्रवर्तनं यस्य एतान्दैवपितृकृत्ययोरुभयोरेवायोग्यान्मनुरब्रवीदिति मनुग्रहणं निषेधादरार्थम् । सर्वधर्माणामेव मनुनोक्तत्वात् ॥ १५० ॥

जटिलं चानधीयानं दुर्बलं कितवं तथा ।
याजयन्ति च ये पूगांस्तांश्च श्राद्धे न भोजयेत् ॥ १५१ ॥

 जटिलमिति ॥ जटिलो ब्रह्मचारी । 'मुण्डो वा जटिलो वा स्यात्' इत्युक्तब्रह्मचार्युपलक्षणत्वाज्जटिलत्वस्य मुण्डोऽपि निषिध्यते । अनधीयानं वेदाध्ययनरहितं यस्योपनयनमात्रं कृतं न वेदादेशः तेनास्वीकृतवेदस्यापि ब्रह्मचारिणो वेदाध्ययनकर्तुरभ्यनुज्ञानार्थोऽयं निषेधः । अतः 'श्रोत्रियायैव देयानि' इति ब्रह्मचारीतरविषयम् । दुर्बलो दुश्चर्मा । मेधातिथिस्तु दुर्बालमिति पठित्वा खलतिर्लोहितकेशो वा
अध्यायः ३]
१०७
मन्वर्थमुक्तावलीसंवलिता।

दुश्चर्मा वेत्यर्थत्रयमुक्तवान् । कितवो छूतकृत् । पूगयाजका बहुयाजकाः । 'पूगः ऋमुकवृन्दयोः' इत्याभिधानिकाः । अतएव वसिष्ठः-'यश्चापि बहुयाज्यः स्याद्यश्चोपनयते बहून्' इति । तान्श्राद्धे न भोजयेदिति न दैवे निषेधः । यत्रोभयत्र निषेधो मनोरभिमतस्तत्र हव्यकव्यग्रहणमुभयत्रेति वा करोति ॥ १५ ॥

चिकित्सकान्देवलकान्मांसविक्रयिणस्तथा ।
विपणेन च जीवन्तो वर्ज्याः स्युर्हव्यकव्ययोः ॥ १५२ ॥

 चिकित्सेति ॥ चिकित्सको भिषक्, देवलः प्रतिमापरिचारकः, वर्तनार्थत्वेनैतत्कर्म कुर्वतोऽयं निषेधो नतु धर्मार्थम् । 'देवकोशोपभोजी च नाम्ना देवलको भवेत्' इति देवलवचनात् । मांसविक्रयिणः सकृदपि। 'सद्यः पतति मांसेन' इति लिङ्गात् । विपणेनेति । विपणो वणिज्या तया जीवन्तः। हव्यकव्ययोरित्यभिधानाद्देवे पित्र्ये चैते त्याज्याः ॥ १५२ ॥

प्रेष्यो ग्रामस्य राज्ञश्च कुनखी श्यावदन्तकः।
प्रतिरोद्धा गुरोश्चैव त्यक्ताग्निर्वाधुपिस्तथा ॥ १५३ ॥

 प्रेष्य इति ॥ भृतिग्रहणपूर्वक ग्रामाणां राज्ञश्चाज्ञाकारी कुत्सितनखकृष्णदन्तः गुरुप्रतिकूलाचरणशीलत्यक्तश्रौतस्मार्ताग्निकलोपजीवनश्च हव्यकव्ययोर्वर्ज्या इति पूर्वस्यैवात्रानुषङ्ग उत्तर एव च ॥ १५३ ॥

यक्ष्मी च पशुपालश्च परिवेत्ता निराकृतिः।
ब्रह्मद्विट् परिवित्तिश्च गणाभ्यन्तर एव च ॥१५४ ॥

 यक्ष्मीति ॥ यक्ष्मी क्षयरोगी, पशुपालो वृत्त्यर्थतया छागमेपादिपोषकः, परिवेत्तृपरिवित्ती वक्ष्यमाणलक्षणो, निराकृतिः पञ्चमहायज्ञानुष्ठानरहितः । तथाच छन्दोगपरिशिष्टम्-'निराकर्तामरादीनां स विज्ञेयो निराकृतिः', ब्रह्मद्विट् ब्राह्मणादीनां द्वेष्टा, गणाभ्यन्तरो गणार्थोपसृष्टसंबन्धिधनाघुपजीवी ॥ १५४ ॥

कुशीलवोऽवकीर्णी च वृषलीपतिरेव च ।
पौनर्भवश्च काणश्च यस्य चोपपतिर्गृहे ॥ १५५ ।।

 कुशीलव इति ॥ कुशीलवो नर्तनवृत्तिः, अवकीर्णी स्त्रीसंपर्काद्विप्लुतब्रह्मचर्यः प्रथमाश्रमी यतिश्च, वृषलीपतिः सवर्णामपरिणीय कृतशूद्राविवाहः, पौनर्भवः पुनर्भूपुत्रो वक्ष्यमाणः, उपपतिर्यस्य जायाजारो गृहेऽस्ति ॥ १५५ ॥

भृतकाध्यापको यश्च भृतकाध्यापितस्तथा ।
शूद्रशिष्यो गुरुश्चैव वाग्दुष्टः कुण्डगोलकौ ॥ १५६ ॥

 भृतकेति ॥ भृतिर्वेतनं तद्ग्राही भृतकः सन् योऽध्यापकः स तथा, एवं भृतकाध्यापितः, शूद्रशिप्यो व्याकरणादौ गुरुश्च तस्यैव, वाग्दुष्टः परुषभाषी । अभिशस्त

इत्यन्ये । कुण्डगोलकौ वक्ष्यमाणौ ॥ १५६ ॥
१०८
[अध्यायः ३
मनुस्मृतिः।

अकारणपरित्यक्ता मातापित्रोर्गुरोस्तथा ।
ब्राह्मैर्यौनैश्च संबन्धैः संयोगं पतितैर्गतः ॥ १५७ ॥

 अकारणेति ॥ मातुः पितुर्गुरूगां च परित्यागकारणं विना त्यक्ता शुश्रूषादेरकर्ता, पतितश्चाध्ययनकन्यादानादिभिः संबन्धैः संपर्कं गतः । पतितत्वादेवास्य निषेध इति चेन्न । संवत्सरात्प्रागिदं भविष्यति संवत्सरेण पततीति वक्ष्यमाणत्वात् ॥ १५७ ।।

अगारदाही गरदः कुण्डाशी सोमविक्रयी।
समुद्रयायी बन्दी च तैलिकः कूटकारकः॥ १५८ ॥

 अगारेति ॥ गृहदाहकः, मरणहेतुद्रव्यस्य दाता, कुण्डस्य वक्ष्यमाणस्य योऽन्नमश्नाति । प्रदर्शनार्थत्वात्कुण्डस्य गोलकस्यापि ग्रहणम् । अतएव देवल: - 'अमृते जारजः कुण्डो मृते भर्तरि गोलकः । यस्तयोरन्नमश्नाति स कुण्डाशीति कथ्यते॥' सोमलताविक्रेता, समुद्रे यो वहित्रादिना द्वीपान्तरं गच्छति, बन्दी स्तुतिपाठकः, तैलार्थं तिलादिबीजानां पेष्टा, साक्षिवादे कूटस्य मृषावादस्य कर्ता ॥ १५८

पित्रा विवदमानश्च कितवो मद्यपस्तथा ।
पापरोग्यभिशस्तश्च दाम्भिको रसविक्रयी ॥ १५९ ॥

 पित्रेति ॥ पित्रा सह शास्त्रार्थे लौकिके वा वस्तुनि निरर्थं यो विवदते, कितवो यः स्वयं देवितुमनभिज्ञः स्वार्थं परान्देवयति न स्वयं देविता तस्योक्तत्वात् । नच सभिकः तस्य धूतवृत्तिपदेनाभिधास्यमानत्वात् । 'केकरः' इति पाठे तिर्यग्दृष्टिः, सुराव्यतिरिक्तमद्यपाता, कुष्ठी, अनिर्णीतेऽपि तस्मिन्महापातकादौ जाताभिशापः, छद्मना धर्मकारी, रसविक्रेता ॥ १५९ ॥

धनुःशराणां कर्ता च यश्चाग्रेदिधिषूपतिः ।
मित्रध्रूग्द्यूतवृत्तिश्च पुत्राचार्यस्तथैव च ॥ १६० ॥

 धनुरिति ॥ धनूंषि शरांश्च यः करोति, ज्येष्ठायां सोदरभगिन्यामनूढायां या कनिष्ठा विवाहेन दीयते साग्रेदिधिषूस्तस्याः पतिः। तथाच लौगाक्षिः-'ज्येष्ठायां यद्यनूढायां कन्यायामुह्यतेऽनुजा । सा चाग्रेदिधिषूर्ज्ञेया पूर्वा तु दिधिषूः स्मृता॥' गोविन्दराजस्तु 'भ्रातुर्मृतस्य भार्यायाम्' इत्यनेनाग्रेदिधिषूपतिरेव वृत्तिवशादग्रेपदलोपेन दिधिषूपतिरिति मनुना वक्ष्यते स इह गृह्यत इत्याह । मित्रध्रुक् यो मित्रस्यापकारे वर्तते, द्यूतवृत्तिः सभिकः, पुत्रेणाध्यापितः पिता पुत्राचार्यत्वासंभवात् ॥ १६०॥

भ्रामरी गण्डमाली च श्वित्र्यथो पिशुनस्तथा ।
उन्मत्तोऽन्धश्च वर्ज्याः स्युर्वेदनिन्दक एव च ॥१६१ ॥

 भ्रामरीति ॥ अपस्मारी, गण्डमालाख्यव्याध्युपेतः, श्वेतकुष्ठयुक्तः, दुर्जनः, उन्मादवान् अचक्षुः, वेदनिन्दाकरः ॥ १६ ॥
अध्यायः ३]
१०९
मन्वर्थमुक्तावलीसंवलिता।

हस्तिगोश्वोष्ट्रदमको नक्षत्रैर्यश्च जीवति ।
पक्षिणां पोषको यश्च युद्धाचार्यस्तथैव च ॥ १६२ ॥

 हस्तीति ॥ हस्तिगवाश्वोष्ट्राणां विनेता, नक्षत्रशब्देन ज्योतिःशास्त्रमुपलक्ष्यते तेन यो वर्तते, पक्षिणां पञ्जरसंजातानां क्रीडाद्यर्थं पोषिता, युद्धार्थमायुधविद्योपदेशकः ॥ १२॥

स्रोतसां भेदको यश्च तेषां चावरणे रतः ।
गृहसंवेशको दूतो वृक्षारोपक एव च ॥ १६३ ॥

 स्रोतसामिति ॥ प्रवहज्जलानां सेतुभेदादिना देशान्तरनेता, तेषामेवावरणकर्ता निजगतिप्रतिबन्धकः, गृहसन्निवेशोपदेशको वास्तुविद्योपजीवी, दूतो राजग्रामप्रेष्यव्यतिरिक्तोऽपि, वृक्षरोपयिता वेतनग्रहणेन नतु धर्मार्थी । 'पञ्चाम्ररोपी नरकं न याति' इति विधानात् ॥ १६३ ॥

श्वक्रीडी श्येनजीवी च कन्यादूषक एव च ।
हिंस्रो वृषलवृत्तिश्च गणानां चैव याजकः ॥ १६४ ॥

 श्वक्रीडीति ॥ क्रीडार्थं शुनः पोषयति, श्येनैर्जीवति क्रयविक्रयादिना, कन्याभिगन्ता, हिंसारतः, शूद्रोपक्लृप्तवृत्तिः । 'वृषलपुत्रश्च' इति पाठान्तरम् । वृषला एव केवलाः पुत्रा यस्येत्यर्थः । विनायकादिगणयागकृत् ॥ १६४ ॥

आचारहीनः क्लीबश्च नित्यं याचनकस्तथा ।
कृपिजीवी श्लीपदी च सद्भिर्निन्दित एव च ॥ १६५ ।।

 आचारेति ॥ गुर्वतिथिप्रत्युत्थानाद्याचारवर्जित, क्लीबो धर्मकृत्यादौ निरुत्साहः। नपुंसकस्योक्तत्वात् । नित्यं याचनेन परोद्वेजकः, स्वयंकृतया कृष्या यो जीवति, वृत्त्यन्तरेऽपि वा संभवत्यस्वयंकृतयापि, श्लीपदी व्याधिना स्थूलचरणः, केनापि निमित्तेन साधूनां निन्दाविषयः ॥ १६५ ॥

औरभ्रिको माहिषिकः परपूर्वापतिस्तथा ।
प्रेतनिर्यातकश्चैव वर्जनीयाः प्रयत्नतः॥ १६६ ॥

 औरभ्रिक इति ॥ मेषमहिषजीवनः, परपूर्वा पुनर्भूस्तस्याः पतिः, प्रेतनिर्हारको धनग्रहणेन नतु धर्मार्थम् । 'एतद्वै परमं तपो यत्प्रेतमरण्यं हरन्ति' इत्यवश्यश्रुत्या विहितत्वात् ॥ १६६ ॥

एतान्विगर्हिताचारानपाङ्क्तेयान्द्विजाधमान् ।
द्विजातिप्रवरो विद्वानुभयत्र विवर्जयेत् ॥ १६७ ॥

 एतानिति ॥ एतान्स्तेनादीन्निन्दिताचारान्काणादींश्च पूर्वजन्मार्जितनिन्दितकर्मशेषलब्धकाणादिभावान्साधुभिः सहैकत्र भोजनाद्यनर्हान्ब्राह्मणापसदान् ब्राह्मणश्रेष्ठः शास्त्रज्ञो दैवे पित्र्ये च त्यजेत् ॥ १६७ ॥

मनु० १०
११०
[अध्यायः ३
मनुस्मृतिः ।

ब्राह्मणस्त्वनधीयानस्तृणाग्निरिव
तस्मै हव्यं न दातव्यं न हि भस्मनि हूयते ॥ १६८ ॥

 ब्राह्मण इति ॥ तृणाग्निर्यथा न हविर्दहनसमर्थो हविषि निष्फलम्तत्र होमः,एवं वेदाध्ययनशून्यो ब्राह्मणस्तृणाग्निसमम्तस्मै देवोद्देशेन त्यक्तं हविर्न दातव्यं, यतो भस्मनि न हूयते। प्रनिषेधसिद्धौ स्तेनादिवत्पङ्क्तिदूषकत्वज्ञापनार्थं पुनर्वचनम् । अन्येतु दैवेऽनधीयान एव वर्जनीयः, अधीयानस्तु काणादिरपि शारीरदोषयुक्तो ग्राह्य इत्येतदर्थं पुनर्वचनम् । अतएव वसिष्ठः-'अथ चेन्मन्त्रविद्युक्तः शारीरैः पङ्क्तिदूषणैः । अदूष्यं तं यमः प्राह पङ्क्तिपावन एव सः' । शारीरैः काणन्वादिभिर्नतु स्वयमुत्पाद्यैः स्तेनत्वादिभिः १६८

अपाङ्क्तदाने यो दातुर्भवत्यूर्ध्वं फलोदयः ।
दैवे हविषि पित्र्ये वा तत्प्रवक्ष्याम्यशेषतः॥ १६९ ॥

 अपाङ्क्तदान इति ॥ पङ्क्तिभोजनानर्हब्राह्मणाय दैवे हविषि पित्र्ये वा दत्ते दातुर्यो दानादूर्ध्वं फलोदयस्तमशेषमभिधास्यामि ॥ १६९ ॥

अव्रतैर्यद्विजैर्भुक्तं परिवेत्रादिभिस्तथा ।
अपाङ्क्तेयैर्यदन्यैश्च तद्वै रक्षांसि भुञ्जते ॥ १७० ॥

 अव्रतैरिति ॥ वेदग्रहणार्थं व्रतरहितैस्तथा परिवेत्रादिभिरन्यैश्चापाङ्क्तेयैः स्तेनादिभिर्यद्धव्यं भुक्तं तद्रक्षांसि भुञ्जते । निष्फलं तच्छ्राद्धं भवतीत्यर्थः ॥ १७० ॥

 अप्रसिद्धत्वात्परिवेत्त्रादिलक्षणमाह-

दाराग्निहोत्रसंयोगं कुरुते योऽग्रजे स्थिते ।
परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः ॥ १७१ ॥

 दारेति ॥ अग्निहोत्रशब्दोऽयमग्निहोत्राद्याधानपरः। यः सहोदरे ज्येष्ठे भ्रातर्यनूढेऽनग्निके च दारपरिग्रहं च कुरुते स परिवेत्ता ज्येष्ठश्च परिवित्तिर्भवति ॥ १७१ ॥

 प्रसङ्गात्परिवेदनसंबन्धिनां पञ्चानामप्यनिष्टं फलमाह-

परिवित्तिः परिवेत्ता यया च परिविद्यते ।
सर्वे ते नरकं यान्ति दातृयाजकपञ्चमाः॥१७२ ॥

 परीति ॥ परिवित्तिः परिवेत्ता च यया च कन्यया परिवेदनं क्रियते कन्याप्रदाता याजकश्च स पञ्चमो येषां ते सर्वे नरकं व्रजन्ति ॥ १७२ ॥

भ्रातुर्मृतस्य भार्यायां योऽनुरज्येत कामतः ।
धर्मेणापि नियुक्तायां स ज्ञेयो दिधिषूपतिः ॥ १७३ ॥

 भ्रातुरिति ॥ मृतस्य भ्रातुर्वक्ष्यमाणनियोगधर्मेणापि नियुक्तायां भार्यायां सकृ
अध्यायः ३]
१११
मन्वर्थमुक्तावलीसंवलिता।

त्सकृदृतावृतावित्यादिविधिं हित्वा कामेनानुरागं भावयेदाश्लेषचुम्बनादि कुर्यादसकृद्वा प्रवर्तेत स दिधिषूपतिर्ज्ञातव्यः । अतः श्राद्धनिषिद्धपात्रमध्यपाठादस्यापि हव्यकव्यपात्रयोनिषेधः कल्पनीयः ॥ १७३ ॥

परदारेषु जायेते द्वौ सुतौ कुण्डगोलको ।
पत्यौ जीवति कुण्डः स्यान्मृते भर्तरि गोलकः॥१७४॥

 परेति ॥ परदारेषु कुण्डगोलकाख्यौ द्वौ सुतावुत्पद्येते। तत्र जीवत्पतिकायामुत्पन्नः कुण्डः मृतपतिकायां च गोलकः ॥ १७४ ॥

तौ तु जातौ परक्षेत्रे प्राणिनौ प्रेत्य चेह च ।
दत्तानि हव्यकव्यानि नाशयेते प्रदायिनाम् ॥ १७५ ॥

 ताविति ॥ ते परभार्यायां जाताः कुण्डाद्या दृष्टानुपयोगात्प्राणिन इति व्यपदिष्टाः । प्राणिनौ ब्राह्मणत्वेऽपि तत्कार्याभावात्प्रेत्य फलाभावात्परलोके चानुषङ्गिककीर्त्यादिफलाभावाद्दत्तानि हव्यकव्यानि प्रेत्य फलाभावादिह कीर्तेरभावान्नाशयेते नाशयतः, प्रदायिभिर्दत्तानि हव्यकव्यानि निष्फलानि कुर्वन्ति ॥ १७५ ॥

अपाङ्क्त्यो यावतः पाङ्क्त्यान्भुञ्जानाननुपश्यति ।
तावतां न फलं तत्र दाता प्राप्नोति बालिशः॥१७६ ॥

 अपाङ्क्त्य इति ॥ सद्भिः सहैकपङ्क्त्यां भोजनानर्हः स्तेनादिर्यत्संख्यान्भोजनार्हान्पश्यति तावत्संख्यानां भोजनस्य फलं तत्र श्राद्धे दाता न प्राप्नोति, बालिशोऽज्ञः। अतस्तेनादिर्यथा न पश्यति तथा कर्तव्यम् ॥ १७६॥

वीक्ष्यान्धो नवतेः काणः षष्टेः श्वित्री शतस्य तु ।
पापरोगी सहस्रस्य दातुर्नाशयते फलम् ॥ १७७ ॥

 वीक्ष्येति॥ अन्धस्य वीक्षणासंभवाद्वीक्षणयोग्यदेशसंनिहितोऽसौ पाङ्क्त्यानां नवतेर्भोजनफलं नाशयति, एवं काणः षष्टेः, श्वेतकुष्ठी शतस्य, पापरोगी रोगराजोपहतः। सहस्रस्येत्यन्धादिसन्निधिनिरासार्थं वचनम् । गुरुलघुसंख्याभिधानं चेह संख्योपचये दोषगौरवं तत्र च प्रायश्चित्तगौरवमिति दर्शयितुम् ॥ १७७ ॥

यावतः संस्पृशेदङ्गैर्ब्राह्मणाञ्छूद्रयाजकः ।
तावतां न भवेद्दातुः फलं दानस पौर्तिकम् ॥ १७८ ॥

 यावत इति ॥ शूद्रस्य यज्ञादावृत्विग्यावत्संख्यान्ब्राह्मणान्स्पृशति 'आसनेपूपक्लृप्तेषु' इत्यासनभेदस्य वक्ष्यमाणत्वान्मुख्यस्पर्शासंभवे यावतां श्राद्धभोजिनां पङ्क्तावुपविशति तावतां संबन्धि पौर्तिकं फलं श्राद्धीयं दातुर्न भवति । तावतां पौर्तिकं फलं बहिर्वेदिदानाच्च यत्फलं तन्न भवति इति मेधातिथिगोविन्दराजौ। अतस्तयैव निन्दया निषिद्धगणापठितस्यापि शूद्रयाजकस्यभोजननिषेधः कल्प्यते॥
११२
[अध्यायः ३
मनुस्मृतिः।

 प्रसङ्गाच्च शूद्रयाजकप्रतिग्रहं निषेधयति-

वेदविच्चापि विप्रोऽस्य लोभात्कृत्वा प्रतिग्रहम् ।
विनाशं व्रजति क्षिप्रमामपात्रमिवाम्भसि ॥ १७९ ॥

 लाघवार्थमन्यत्र निषेधकरणे शूद्रयाजकशब्दोच्चारणं कर्तव्यं स्यात् । वेदेति । वेदज्ञोऽपि ब्राह्मणः शूद्रयाजकस्य लोभात्प्रतिग्रहं कृत्वा शीघ्रं शरीरादिना विनाशं गच्छति । सुतरामवेदवित् । अपक्वमृन्मयशरावादिकमिवोदके ॥ १७९ ॥

सोमविक्रयिणे विष्ठा भिषजे पूयशोणितम् ।
नष्टं देवलके दत्तमप्रतिष्ठं तु वार्धुषौ ॥ १८० ॥

 सोमविक्रयिण इति । सोमविक्रयिणे यद्दत्तं तद्दातुर्भोजनार्थं विष्टा संपद्यते । जन्मान्तरे विष्ठाभोजिनां जातौ जायत इत्यर्थः । इतरे एवं पूयशोणितेऽपि व्याख्येयम् । नष्टं नागभागितया निष्फलं विवक्षितम् । अप्रतिष्ठमनाश्रयतया निष्फलनेव ॥ १८०॥

यत्तु वाणिजके दत्तं नेह नामुत्र तद्भवेत् ।
भस्मनीव हुतं हव्यं तथा पौनर्भवे द्विजे ॥ १८१ ॥

 यत्त्विति ॥ वाणिजकाय यद्दत्तं श्राद्धे तन्नेहानुषङ्गिककीर्त्यादिफलाय, नापि पारलौकिकफलाय भवति । पुनर्भूपुत्राय यद्दत्तं तद्भस्महुतहविःसमम् । निष्फलमित्यर्थः ॥ १८१ ॥

इतरेषु त्वपाङ्क्त्येषु यथोद्दिष्टेष्वसाधुषु ।
मेदोसृङ्मांसमज्जास्थि वदन्त्यन्नं मनीषिणः ॥ १८२ ॥

 इतरेष्विति ॥ इतरेभ्यो विशेषेणानुक्तफलेभ्यः पङ्क्तिभोजनानर्हेभ्यः स्तेनादिभ्यो यथाकीर्तितेभ्यो यदृत्तमन्नं तद्दातुर्भोजनार्थं मेदोरुधिरमांसमज्जास्थि भवतीति पण्डिता वदन्ति । अत्रापि जन्मान्तरे मेदःशोणितादिभुजां जातिषु जायन्त इत्यर्थः ॥ १८२ ॥

अपाङ्क्त्योपहता पङ्क्तिः पाव्यते यैर्द्विजोत्तमैः।
तान्निबोधत कार्त्स्येन द्विजाग्र्यान्पङ्क्तिपावनान् ॥ १८३ ॥

 अपाङ्क्त्येति ॥ एकपङ्क्त्युपविष्टस्तेनादिदूषिता पङ्क्तिर्यैर्ब्राह्मणैः पवित्रीक्रियते तान्पवित्रीकारकान्ब्राह्मणानशेषेण शृणुत । निषेधादेकपङ्क्तिभोजनासंभवेऽपि स्तेनादीनां रहस्यकृताज्ञातदोषविषयत्वेन साधकतास्य वचनस्य ॥ १८३ ॥

अग्र्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च ।
श्रोत्रियान्वयजाश्चैव विज्ञेयाः पङ्क्तिपावनाः॥१८४ ॥

 अग्र्या इति ॥ सर्वेषु वेदेषु चतुर्ष्वप्यडयाः श्रेष्ठाः सम्यग्गृहीतवेदा ब्राह्मणाः
अध्यायः ३]
११३
मन्वर्थमुक्तावलीसंवलिता।

ङ्क्तिपावनाः । अतएव यमः पङ्क्तिपावनगणनायां 'चतुर्वेदविदे चैव' इति पठितवान् । तथा प्रकर्षेणैवोच्यते वेदार्थ एभिरिति प्रवचनान्यङ्गानि तेष्वप्यग्न्याः षडङ्गवेदस्ते च चतुर्वेदिनोऽपि पङ्क्तिपावनाः । न्यायविच्च षडङ्गविदिति पङ्क्तिपावनमध्ये मेन पृथक्पठितत्वात् । तथा छन्दसां शुद्धदशपुरुष इत्युशनोवचनाद्दशपुरुषपर्यतमविच्छिन्नवेदसंप्रदायवंशजाः पङ्क्तिपावनाः ॥ १८४ ॥

त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपर्णः षडङ्गवित् ।
ब्रह्मदेयात्मसंतानो ज्येष्ठसामग एव च ॥ १८५॥

 त्रिणाचिकेत इति ॥ त्रिणाचिकेतोऽध्वर्युवेदभागस्तद्ब्रूतं च, तद्योगात्पुरुषोऽपि त्रिणाचिकेतः । पञ्चाग्निरग्निहोत्री। तथाच हारीतः- पवनः पावनस्त्रेता यस्य पञ्चाग्नयो गृहे । सायंग्रातः प्रदीप्यन्ते स विप्रः पङ्क्तिपावनः ॥' पवन आवसयाग्निः पावनः सभ्योऽग्निः शीतापनोदाद्यर्थं बहुषु देशेष्वपि विधीयते । त्रिसुपर्णो बह्वृचां वेदभागस्तद्गतं च, तद्योगात्पुरुषोऽपि त्रिसुपर्णः । षडङ्गानि शिक्षादीनि यो याचष्टे स षडङ्गवित् सर्वप्रवचनेन षडङ्गाध्येतोक्तः । ब्रह्मदेया ब्राह्मविवाहोढा तस्या आत्मसंतानः पुत्रः । ज्येष्ठसामान्यारण्यके गीयन्ते तेषां गाता । एते षट् विज्ञेयाः पङ्क्तिपावना इत्युत्तरश्लोकेन संबन्धः ॥ १८५ ॥

वेदार्थवित्प्रवक्ता च ब्रह्मचारी सहस्रदः।
शतायुश्चैव विज्ञेया ब्राह्मणाः पङ्क्तिपावनाः ॥ १८६ ॥

 वेदेति ॥ अनधीत्यापि वेदाङ्गानि गुरूपदेशाधिगतवेदार्थः, प्रवक्ता वेदार्थस्यैव, ब्रह्मचारी प्रथमाश्रमी, सहस्रद इति देयविशेषानुपादानेऽपि 'गावो वै यज्ञस्य पातरः' इत्यादिविशेषप्रवृत्तश्रुतिदर्शनाद्गोसहस्रदाता बहुप्रदो वा । शतायुः शतवर्षवयाः। श्रोत्रियायैव देयानीति नियमात्सति श्रोत्रियत्वे उक्तगुणयोगात्पङ्क्तिपावनत्वम् ॥ १८६ ॥

पूर्वेद्युरपरेद्युर्वा श्राद्धकर्मण्युपस्थिते ।
निमन्त्रयेत त्र्यवरान्सम्यग्विप्रान्यथोदितान् ॥ १८७॥

 पूर्वद्युरिति ॥ श्राद्धकर्मणि प्राप्ते श्राद्धाहात्पूर्वदिने तदसंभवे श्राद्धदिन एवोक्तलक्षणान्ब्राह्मणान्सम्यगतिसत्कृत्य निमन्त्रयेत् । त्रयोऽवरा न्यूना येषां ते त्र्यवराः नतु तावत एव । एकैकभोजनस्याप्युक्तत्वात् ॥ १८७ ॥

निमन्त्रितो द्विजः पित्र्ये नियतात्मा भवेत्सदा ।
न च छन्दांस्यधीयित यस्य श्राद्धं च तद्भवेत् ॥ १८८ ॥

 निमन्त्रित इति ॥ श्राद्धे निमन्त्रितो ब्राह्मणो निमन्त्रणादारभ्य श्राद्धाहोरात्रं यावन्मैथुननिवृत्तिसंयमनियमवान्स्यात् । अवश्यकर्तव्यजपादिवर्जं वेदाध्ययनं च न कुर्यात् । श्राद्धकर्तापि तथैव स्यात् ॥ १८८ ॥
११४
[अध्यायः ३
मनुस्मृतिः।

निमन्त्रितान्हि पितर उपतिष्ठन्ति तान्द्विजान् ।
वायुवच्चानुगच्छन्ति तथासीनानुपासते ॥ १८९ ॥

 निमन्त्रितानिति ॥ पूर्वनियमविधेरयमनुवादः । यस्मात्तान्ब्राह्मणान्निमन्त्रितानदृश्यरूपेण पितरोऽधितिष्ठन्ति । प्राणवायुवद्गच्छतोऽनुगच्छन्ति, तथोपविष्टेषु तेषु समीप उपविशन्ति, तस्मान्नियता भवेयुः ॥ १८९ ॥

केतितस्तु यथान्यायं हव्यकव्ये द्विजोत्तमः ।
कथंचिदप्यतिक्रामन्पापः सूकरतां व्रजेत् ॥ १९० ॥

 केतित इति ॥ हव्यकव्ये यथाशास्त्रं निमन्त्रितो ब्राह्मणः स्वीकृत्य केनापि प्रकारेण भोजनमकुर्वाणस्तेन पापेन जन्मान्तरे सूकरो भवति ॥ १९० ॥

 'नियतात्मा भयेन्सदा' इत्यनेन मैथुननिषेधे कृते वृषलीगमनस्याधिकदोषज्ञापनायाह-

आमन्त्रितस्तु यः श्राद्धे वृषल्या सह मोदते ।
दातुर्यद्दुष्कृतं किंचित्तत्सर्वं प्रतिपद्यते ॥ १९१ ॥

 आमन्त्रितस्त्विति ॥ वृषली शूद्रा तत्र सूढत्वाच्छ्राद्धे निमन्त्रितः सन् यो वृषल्या सार्धं स्त्रीपुंसधर्मेण सुरतादिना रमते स दातुर्यत्पापं तत्प्राप्नोति । पापोत्पत्तिमात्रं विवक्षितम् । अन्यथा दातर्यपापे पापं न जायते । नचेदं दातुः प्रायश्चित्ततया विहितं येनासौ पापान्मुच्यते । मेधातिथिगोविन्दराजौ तु सामान्येन ब्रह्मचर्यस्य विधानाद्वृषस्यन्ती चपलयति भर्तारमिति योगाश्रयणेन श्राद्धभोक्तुरूढा ब्राह्मण्यपि वृषल्यभिमतात्रेत्याहतुः ॥ १९१ ॥

अक्रोधनाः शौचपराः सततं ब्रह्मचारिणः ।
न्यस्तशस्त्रा महाभागाः पितरः पूर्वदेवताः ॥ १९२ ॥

 अक्रोधना इति ॥ क्रोधरहिताः, बहिःशौचं मृद्वारिभ्यामन्तःशौचं रागद्वेषादित्त्यागस्तद्युक्ताः सर्वदा स्त्रीसंयोगादिशून्याः, त्यक्तयुद्धाः दयाद्यष्टगुणयोगो महाभागता तद्वन्तः, अनादिदेवतारूपाः पितरस्तस्मात्क्रोधादिरहितेन भोक्त्रा कर्त्रा च भवितव्यम् ॥ १९२ ॥

यस्मादुत्पत्तिरेतेषां सर्वेषामप्यशेषतः ।
ये च यैरुपचर्याः स्युर्नियमैस्तान्निबोधत ॥ १९३ ॥

 यस्मादिति ॥ एषां सर्वेषां पितॄणां यस्सादुत्पत्तिर्ये च पितरो यैर्ब्राह्मणादिभिर्यैर्नियमैः शास्त्रोक्तकर्मभिरुपचरणीया भवेयुस्तान्साकल्येन शृणुत ॥ १९३ ॥

मनोर्हैरण्यगर्भस्य ये मरीच्यादयः सुताः।
तेषामृषीणां सर्वेषां पुत्राः पितृगणाः स्मृताः।। १९४ ॥

अध्यायः ३]
११५
मन्वर्थमुक्तावलीसंवलिता।

 मनोरिति ॥ हिरण्यगर्भापत्यस्य मनोर्ये मरीच्यादयः पुत्राः पूर्वमुक्ताः ‘मरीचिरभ्यङ्गिरसौ' इत्यादिना तेषामृषीणां सर्वेषां सोमपादयः पितृगणाः पुत्रा मन्वादिभिः स्मृताः ॥ १९४ ॥

विराट्सुताः सोमसदः साध्यानां पितरः स्मृताः ।
अग्निष्वात्ताश्च देवानां मारीचा लोकविश्रुताः ॥ १९५ ॥

 विराडिति ॥ विराट्सुताः सोमसदो नाम साध्यानां पितरः । अग्निष्वात्ता मरीचेः पुत्रा लोकविख्याता देवानां पितरः ॥ १९५ ॥

दैत्यदानवयक्षाणां गन्धर्वोरगरक्षसाम् ।
सुपर्णकिन्नराणां च स्मृता वर्हिपदोऽत्रिजाः ॥ १९६ ॥

 दैत्येति ॥ दैत्यादीनां प्रथमाध्यायोदितभेदानामत्रिपुत्रा बर्हिपदो नाम पितरः स्मृताः ॥ १९६ ॥

सोमपा नाम विप्राणां क्षत्रियाणां हविर्भुजः ।
वैश्यानामाज्यपा नाम शूद्राणां तु सुकालिनः ॥ १९७ ॥

 सोमपा इति ॥ ब्राह्मणप्रभृतीनां चतुर्णां वर्णानां सोमपाप्रभृतयश्चत्वारः पितरः स्मृताः ॥ १९७ ॥

सोमपास्तु कवेः पुत्रा हविष्मन्तोऽङ्गिरःसुताः ।
पुलस्त्यस्याज्यपाः पुत्रा वसिष्ठस्य सुकालिनः ॥ १९८ ॥

 सोमपा इति ॥ कवेर्भृगोः सोमपाः पुत्राः । हविर्भुज एव हविष्मन्तोऽङ्गिरसः पुत्राः । आज्यपाः पुलस्त्यसुताः । सुकालिनो वसिष्ठसुताः ॥ १९८ ॥

अग्निदग्धानग्निदग्धान्काव्यान्बर्हिषदस्तथा ।
अग्निष्वात्तांश्च सौम्यांश्च विप्राणामेव निर्दिशेत् ॥ १९९ ॥

 अग्नीति ॥ अग्निदग्धानग्निदग्धकाव्यबर्हिषदग्निष्वात्तसौम्याख्यान्परान्पितॄन्विप्राणामेव जानीयात् ॥ १९९ ॥

य एते तु गणा मुख्याः पितॄणां परिकीर्तिताः ।
तेषामपीह विज्ञेयं पुत्रपौत्रमनन्तकम् ॥ २०० ॥

 य इति ॥ य एते प्रधानभूताः पितृगणा उक्तास्तेषामपीह जगति पितर एव पुत्रपौत्रा अनन्ता विज्ञेयाः । पुत्रपौत्रमिति 'गवाश्वप्रभृतीनि च' इत्येकवद्भावः । एतच्छ्लोकसूचिता एव 'वरो वरेण्यः' इत्यादयोऽन्येऽपि पितृगणा मार्कण्डेयादिपुराणादिषु श्रूयन्ते ॥ २० ॥

ऋषिभ्यः पितरो जाताः पितृभ्यो देवमानवाः ।
देवेभ्यस्तु जगत्सर्वं चरं स्थाण्वनुपूर्वशः ॥ २०१॥

११६
[अध्यायः ३
मनुस्मृतिः ।

 ऋषिभ्य इति ॥ ऋषिभ्यो मरीच्यादिभ्य उक्तक्रमेण पितरो जाताः । पितृभ्यो देवमानवा जाताः देवेभ्यश्च जङ्गमस्थावरं जगत्क्रमेण जातम् । तस्मात्सोमपादिप्रभवत्वात्स्वपितृपितामहप्रपितामहानामेषां श्राद्धे पूजनीयाः सोमपादयोऽपि पूजिताः सन्तः श्राद्धफलदानाय कल्पन्त इति प्रकृतश्च पित्रादिश्राद्धस्तुत्यर्थोऽयं सोमपादिपितृगणोपन्यासः । अथवा आवाहनकाले निजपित्रादयो ब्राह्मणादिभिः सोमपादिरूपण ध्येयाः। एवं व्यवस्थाज्ञानमनुष्ठानपरता च स्यात् ॥ २०१॥

राजतैर्भाजनैरेषामथो वा राजतान्वितैः ।
वार्यपि श्रद्धया दत्तमक्षयायोपकल्पते ॥ २०२॥

 राजतैरिति ॥ एषां पितॄणां रूप्यमयपात्रैः रूप्ययुक्तैर्वा ताम्रादिपात्रैर्जलमपि श्रद्धया दत्तमक्षयसुखहेतुः संपद्यते किं पुनः प्रशस्तपायसादीति ॥ २०२ ॥

देवकार्याद्द्विजातीनां पितृकार्यं विशिष्यते ।
दैवं हि पितृकार्यस्य पूर्वमाप्यायनं श्रुतम् ॥ २०३ ॥

 देवेति ॥ देवानुद्दिश्य यत्क्रियते तद्देवकार्यम् । ततः पितृकार्यं द्विजातीनां विशेषेण कर्तव्यमुपदिश्यते । अनेन पितृश्राद्धस्य प्राधान्यं, दैवं तत्राङ्गमित्याह । एतदेव स्पष्टयति । यतो दैवं कर्म पितृकृत्यस्य पूर्वं सदाप्यायनं परिपूरकं स्मृतम् ॥२०३॥

तेषामारक्षभूतं तु पूर्वं दैवं नियोजयेत् ।
रक्षांसि हि विलुम्पन्ति श्राद्धमारक्षवर्जितम् ॥ २०४ ॥

 तेषामिति ॥ आरक्षो रक्षा तेषां पितॄणां रक्षाभूतं दैवं विश्वेदेवब्राह्मणं पूर्वं निमन्त्रयेत् । यस्माद्रक्षावर्जितं श्राद्धं राक्षसा आच्छिन्दन्ति ॥ २०४ ।।

दैवाद्यन्तं तदीहेत पित्राद्यन्तं न तद्भवेत् ।
पित्राद्यन्तं त्वीहमानः क्षिप्रं नश्यति सान्वयः॥ २०५॥

 दैवेति ॥ यत एवमतः तच्छ्राद्धं दैवाद्यन्तं दैवे कर्मणि आद्यन्तावारम्भावसाने यस्य तत्तथा । एतेनेदमुक्तं निमन्त्रणादि सर्वं दैवपूर्वं, विसर्जनं तु देवानां शेपे । अतएव देवल:-'यत्तत्र क्रियते कर्म पैतृके ब्राह्मणान्प्रति । तत्सर्वं तत्र कर्तव्यं वैश्वदेविकपूर्वकम् ॥' नतु तच्छ्राद्धं पित्रुपक्रमावसानं पित्राद्यन्तं तदनुतिष्ठन्ससंतानः शीघ्रं विनश्यति ॥ २०५॥

शुचिं देशं विविक्तं च गोमयेनोपलेपयेत् ।
दक्षिणाप्रवणं चैव प्रयत्नेनोपपादयेत् ॥ २०६॥

 शुचिमिति ॥ अस्थ्यङ्गाराद्यनुपहतं देशं निर्जनं च गोमयेनोपलेपयेत् । दक्षिणादिगवनतं च प्रयत्नतः संपादयेत् ॥ २०६ ॥

अवकाशेषु चोक्षेषु नदीतीरेषु चैव हि ।
विविक्तेषु च तुष्यन्ति दत्तेन पितरः सदा ॥ २०७॥

अध्यायः ३]
११७
मन्वर्थमुक्तावलीसंवलिता।

 अवेति ॥ चोक्षाः स्वभावशुचयोऽरण्यादिप्रदेशास्तेषु, नद्यादितीरेषु, तथा निर्जनप्रदेशेषु दत्तेन श्राद्धादिना सर्वदा पितरस्तुष्यन्ति ॥ २०७ ॥

आसनेषूपक्लृप्तेषु बर्हिष्मत्सु पृथक्पृथक् ।
उपस्पृष्टोदकान्सम्यग्विप्रांस्तानुपवेशयेत् ॥ २०८ ॥

 आसनेष्विति ॥ तत्र च देशे आसनेषु पृथक्पृथग्विन्यस्तेषु सकुशेषु प्रागामत्त्रितब्राह्मणान्सम्यक्कृतस्नानाचमनानुपवेशयेत् । अत्र देवब्राह्मणासने कुशद्वयम्, पित्रासनेषु च प्रत्येकं दक्षिणाग्र एकः कुशो देयः । तदाह देवलः-'ये चात्र विश्वेदेवानां विप्राः पूर्वनिमन्त्रिताः । प्राङ्मुखान्यासनान्येषां द्विदर्भोपहतानि च ॥ दक्षिणामुखयुक्तानि पितॄणामासनानि च । दक्षिणाग्रैकदर्भाणि प्रोक्षितानि तिलोदकैः ॥' दक्षिणामुखयुक्तानि दक्षिणाग्राणि । अग्रं काण्डमूलापेक्षया ॥ २०८ ॥

उपवेश्य तु तान्विप्रानासनेष्वजुगुप्सितान् ।
गन्धमाल्यैः सुरभिभिरर्चयेद्देवपूर्वकम् ॥ २०९ ॥

 उपेति ॥ तान्विप्रानामन्त्रितानासनेषूपवेश्य कुङ्कुमादिगन्धमाल्यधूपादिभिः स्पृहणीयगन्धैर्देवपूर्वकमर्चयेत् ॥ २०९ ॥

तेषामुदकमानीय सपवित्रांस्तिलानपि ।
अग्नौ कुर्यादनुज्ञातो ब्राह्मणो ब्राह्मणैः सह ॥ २१०॥

 तेषामिति ॥ तेषां ब्राह्मणानामर्धोदकपवित्रतिलान्संमिश्रान्कृत्वा तैर्ब्राह्मणैः सहानुज्ञातोऽग्नौ वक्ष्यमाणं होमं कुर्यात् ।अनुज्ञासामर्थ्याच्च प्रार्थनापि पूर्वं कर्तव्या । सा च स्वगृह्यानुसारेण करवाणि करिष्य इत्यादिका । अनुज्ञापि ओमित्येवंरूपा कुरुष्वेति वा ॥ २१० ॥

अग्नेः सोमयमाभ्यां च कृत्वाप्यायनमादितः।
हविर्दानेन विधिवत्पश्चात्संतपयेत्पितॄन् ॥ २११ ॥

 अग्नेरिति ॥ अग्नेः सोमयमयोश्च विधिवत्पर्युक्षणादिपूर्वं हविर्दानेन प्रीणनमादौ कृत्वा पश्चादन्नादिना पितॄंस्तर्पयेत् । सोमयमयोर्द्वन्द्वनिर्देशेऽपि पृथगेव देवतात्वम् । सहादिशब्दप्रयोगाभावात् । यत्र साहित्यं विवक्षितं तत्र सहादिशब्दं करोतीत्युक्तं प्राक् ॥ २१ ॥

अग्न्यभावे तु विप्रय पाणावेवोपपादयेत् ।
यो ह्यग्निः स द्विजो विप्रैमन्त्रदर्शिभिरुच्यते ॥ २१२ ॥

 अग्न्यभावे त्विति ॥ अग्न्यभावे पुनर्ब्राह्मणहस्त एवाक्ताहुतित्रयं दद्यात् । यस्माद्य एवाग्निः स एव ब्राह्मण इति वेदविद्भिाह्मणैरुक्तः। अग्न्यभावश्चानुपनीतस्य संभवति । उपनीतस्य समावृत्तस्य च पाणिग्रहणात्पूर्वं मृतभार्यस्य वा ॥ २१२ ॥
११८
[अध्यायः ३
मनुस्मृतिः।

अक्रोधनान्सुप्रसादान्वदन्त्येतान्पुरातनान् ।
लोकस्याप्यायने युक्ताञ्छ्राद्धदेवान्द्रिजोत्तमान् ॥ २१३ ॥

 अक्रोधेति ॥ क्रोधशून्यान्सुप्रसादान्प्रसन्नमुखान्प्रवाहानादितया पुरातनान् 'अग्नौ प्रास्ताहुतिः' इति न्यायेन लोकवृद्धय उद्युक्तान्श्राद्धपात्रभूतान्मन्वादयो वदन्ति । तस्माद्देवतुल्यत्वाच्छ्राद्धं ब्राह्मणस्य तद्धस्ते दातव्यमिति पूर्वविध्यनुवादः॥ २१३ ॥

अपसव्यमग्नौ कृत्वा सर्वमावृत्य विक्रमम् ।
अपसव्येन हस्तेन निर्वपेदुदकं भुवि ॥ २१४ ॥

 अपेति ॥ अग्नौ पर्युक्षणाद्यङ्गमुक्तं अग्नौकरणहोमानुष्ठानक्रममपसव्यं दक्षिणसंस्थं कृत्वा ततोऽपसव्येन दक्षिणहस्तेन पिण्डाधारभूतायां भुव्युदकं क्षिपेत् ॥ २१४ ॥

त्रींस्तु तस्माद्धविःशेषात्पिण्डान्कृत्वा समाहितः ।
औदकेनैव विधिना निर्वपेद्दक्षिणामुखः ॥२१५॥

 त्रीनिति ॥ तस्मादग्न्यादिहोमादुद्धृतादन्नादुद्धृतावशिष्टांस्त्रीन्पिडान्कृत्वा औदकेनैव विधिना दक्षिणहस्तेन समाहितोऽनन्यमना दक्षिणमुखस्तेषु दर्भेष्विति वक्ष्यमाणत्वाद्दर्भेषु दद्यात् ॥ २१५ ॥

न्युप्य पिण्डांस्ततस्तांस्तु प्रयतो विधिपूर्वकम् ।
तेषु दर्भेषु तं हस्तं निमृज्याल्लेपभागिनाम् ॥ २१६ ॥

 न्युप्येति ॥ विधिपूर्वकं स्वगृह्योक्तविधिना दर्भेषु तान्पिण्डान्दत्वा 'दर्भमूलेषु करावघर्षणम्' इति विष्णुवचनाच्च तेषु दर्भेषु मूलदेशे हस्तं निर्लेपं कुर्यात्प्रपितामहपित्रादीनां त्रयाणां लेपभुजां तृप्तये ॥ २१६ ॥

आचम्योदक्परावृत्य त्रिरायम्य शनैरसून् ।
षड्ऋतूंश्च नमस्कुर्यात्पितॄनेव च मन्त्रवत् ॥ २१७ ॥

 आचम्येति ॥ अनन्तरमुपस्पृश्योदङ्मुखो भूत्वा यथाशक्ति प्राणायामत्रयं कृत्वा 'वसन्ताय नमस्तुभ्यम्' इत्यादिना षड्ऋतून्नमस्कुर्यात् । पितॄंश्च 'नमो वः पितर' इत्यादिमन्त्रयुक्तम् 'अभिपर्यावृत्य' इति गृह्यदर्शनाद्दक्षिणामुखो नमस्कुर्यात् ॥ २१७ ॥

उदकं निनयेच्छेषं शनैः पिण्डान्तिके पुनः ।
अवजिघ्रेच्च तान्पिण्डान्यथान्युप्तान्समाहितः॥ २१८ ॥

 उदकमिति ॥पिण्डदानात्पूर्वं पिण्डाधारदेशदत्तोदकशेषमुदकपात्रस्थं प्रतिपिण्डसमीपदेशे क्रमेण पुनरुत्सृजेत् । तांश्च पिण्डान्यथान्युप्तान्येनैव क्रमेण दत्तांस्तेनैव क्रमेणावजिघ्रेत् । समाहितोऽनन्यमनाः ॥ २१८ ॥
अध्यायः ३]
११९
मन्वर्थमुक्तावलीसंवलिता।

पिण्डेभ्यस्त्वल्पिकां मात्रां समादायानुपूर्वशः ।
तेनैव विप्रानासीनान्विधिवत्पूर्वमाशयेत् ॥ २१९ ॥

 पिण्डेभ्य इति ॥अल्पिकेत्यन्नाल्पमात्रा अवयवभागाः पिण्डे पूत्पन्नानल्पभागान्पिण्डक्रमेणैव गृहीत्वा तेनैव पित्रादिब्राह्मणान्भोजनकाले भोजनात्पूर्वं भोजयेत् । विधिवत्पिण्डानुष्टानवत्पितरमुद्दिश्य यः पिण्डो दत्तस्तदवयवं पितृब्राह्मणं भोजयेत् । एवं पितामहप्रपितामहपिण्डयोरपि ॥ २१९ ॥

ध्रियमाणे तु पितरि पूर्वेषामेव निर्वपेत् ।
विप्रवद्वापि तं श्राद्धे स्वकं पितरमाशयेत् ॥ २२० ॥

 ध्रियमाणे त्विति ॥ ध्रियमाणे जीवति पितरि मृतानां पितामहादित्रयाणां श्राद्धं कर्तव्यम् । अथवा पितृविप्रस्थाने तमेव स्वपितरं भोजयेत् । पितामहप्रपितामहयोश्च ब्राह्मणौ भोजयेत्पिण्डद्वयं च दद्यात् ॥ २२० ॥

पिता यस्य निवृत्तः स्याजीवेच्चापि पितामहः ।
पितुः स नाम संकीर्त्य कीर्तयेत्प्रपितामहम् ॥ २२१ ॥

 पितेति ॥ नामकीर्तनमत्र श्राद्धोपलक्षणार्थम् । पितृजीवनापेक्षोऽयं वाशब्दः। यस्य पुनः पिता मृतः स्यात्पितामहे जीवति स पितृप्रपितामहयोः श्राद्धं कुर्यात् । गोविन्दराजस्तु 'यस्य पितृप्रपितामही प्रेतौ स्यातां स पित्रे पिण्डं निधाय पितामहात्परं द्वाभ्यां दद्यादिति विष्णुवचनात्प्रपितामहतत्पितृभ्यां दद्यात्' इति व्याख्यातवान् ॥ २२१ ॥

पितामहो वा तच्छ्राद्धं भुञ्जीतेत्यब्रवीन्मनुः ।
कामं वा समनुज्ञातः स्वयमेव समाचरेत् ॥ २२२ ॥

  पितामह इति ॥ यथा जीवत्पिता भोज्यस्तथा पितामहोऽपि पितामहब्राह्मणस्थाने भोज्यः । पितृप्रपितामहयोश्च ब्राह्मणभोजनं पिण्डदानं च कुर्यात् । यथावा जीवता पितामहेन त्वमेव यथारुचि कुर्विति दत्तानुज्ञः स्वरुच्या पितामहं वा भोजयेत् । पितृप्रपितामहयोर्वा श्राद्धद्वयं कुर्यादिति विष्णुवचनात्पितृप्रपितामहद्वप्रपितामहानां श्राद्धत्रयं कुर्यात् ॥ २२२ ॥

तेषां दत्त्वा तु हस्तेषु सपवित्रं तिलोदकम् ।
तत्पिण्डाग्रं प्रयच्छेत स्वधैषामस्त्विति ब्रुवन् ॥ २२३ ॥

 तेषामिति ॥ 'पिण्डेभ्यस्त्वल्पिकां मात्राम्'इति यदुक्तं तस्यायं कालविधिः प्रदेयविधिश्च तेषां ब्राह्मणानां हस्तेषु सदर्भतिलोदकं दत्त्वा तदिति पूर्वनिर्दिष्टं पिण्डाग्रं पित्रे स्वधास्त्वित्येवमादि ब्रुवन्पित्रादिब्राह्मणेभ्यस्त्रिभ्यः क्रमेण दद्यात् ॥ २२३ ॥

पाणिभ्यां तूपसंगृह्य स्वयमन्नस्य वर्धितम् ।
विप्रान्तिके पितॄन्ध्यायञ्शनकैरुपनिक्षिपेत् ॥ २२४ ॥

१२०
[अध्यायः ३
मनुस्मृतिः ।

 पाणिभ्यामिति ॥ अन्नस्येति तृतीयाथै षष्ठी। वर्धितं पूर्णं पिठरादिपान्नं स्वयं पाणिभ्यां गृहीत्वा पितॄंश्च चिन्तयन्नसवन्त्यगारादानीय ब्राह्मणानां समीपे परिचेषणार्थमत्वरया स्थापयेत् ॥ २२४ ॥

उभयोर्हस्तयोर्मुक्तं यदन्नमुपनीयते ।
तद्विप्रलुम्पन्त्यसुराः सहसा दुष्टचेतसः ॥ २२५ ॥

 उभयोरिति ॥ अधिकरणसप्तमीयम् । उभयोः करयोर्मुक्तमस्थितं यदन्नं ब्राह्मणान्तिकमानीयते तदसुरा दुष्टबुद्धय आच्छिन्दन्ति तस्मान्नैकहस्तेनानीय परिवेष्टव्यम् ।। २२५ ॥

गुणांश्च सूपशाकाद्यान्पयो दधि घृतं मधु ।
विन्यसेत्प्रयतः पूर्वं भूमावेव समाहितः ॥ २२६॥

 गुणानिति ॥ गुणान्व्यञ्जनानि, अन्नापेक्षयाऽप्राधान्याद्गुणयुक्तान्या सूपशाकाद्यान्प्रयतः शुचिः समाहितः अनन्यमनाः सम्यक् यथा न विशीर्यन्ति तथा भूमावेव स्वपात्रस्थाने स्थापयेन्न दारुफलकादौ ॥ २२६ ॥

भक्ष्यं भोज्यं च विविधं मूलानि च फलानि च ।
हृद्यानि चैव मांसानि पानानि सुरभीणि च ॥ २२७ ॥

 भक्ष्यमिति ॥ भक्ष्यं खरविशदमभ्यवहरणीयं मोदकादि, भोज्यं पायसादि, नानाप्रकारफलमूलानि, हृदयस्य प्रियाणि मांसानि, पानानि सुगन्धीनि भूमावेव विन्यसेदिति पूर्वेण संबन्धः ॥ २२७ ॥

उपनीय तु तत्सर्वं शनकैः सुसमाहितः।
परिवेषयेत प्रयतो गुणान्सर्वान्प्रचोदयन् ॥ २२८ ॥

 उपेति ॥ एतत्सर्वमन्नादिकं ब्राह्मणसमीपमानीय प्रयतः शुचिरनन्यमनाः क्रमेण परिवेषयेत् । इदं मधुरमिदमम्लमित्येवं माधुर्यादिगुणान्कथयन् ॥ २२८ ॥

नास्रमापातयेज्जातु न कुप्येन्नानृतं वदेत् ।
न पादेन स्पृशेदन्नं न चैतदवधूनयेत् ॥ २२९ ।।

 नास्रमिति ॥ रोदनक्रोधमृषाभाषणानि न कुर्यात् । पादेन चान्नं न स्पृशेत् । न चोत्क्षिप्योत्क्षिप्यान्नं पात्रे क्षिपेत् । पुरुषार्थतया प्रतिपिद्धयोरपि क्रोधानृतयोः श्राद्धाङ्गत्वज्ञापनार्थोऽयं निषेधः ॥ २२९ ॥

अस्रं गमयति प्रेतान्कोपोऽरीननृतं शुनः ।
पादस्पर्शस्तु रक्षांसि दुष्कृतीनवधूननम् ॥ २३० ॥

 अस्रमिति ॥ अश्रु क्रियमाणं प्रेतान्भूतवेषान्श्राद्धान्नानि प्रापयति न पितॄणामुपकारकं भवति, क्रोधः शत्रून्, मृषावादः कुक्कुरान् , पादस्पर्शोऽन्नस्य राक्षसान्, अवधूननं पापकारिणः । तस्मान्न रोदनादि कुर्यात् ॥ २३० ॥
अध्यायः ३]
१२१
मन्वर्थमुक्तावलीसंवलिता।

यद्यद्रोचेत विप्रेभ्यस्तत्तद्द्यादमत्सरः।
ब्रह्मोद्याश्च कथाः कुर्यात्पितॄणामेतदीप्सितम् ॥ २३१ ॥

 यदिति ॥ यद्यद्विप्राणामीप्सितमन्नव्यञ्जनादि तत्तदमत्सरो दद्यात् । परमात्मनिरूपणपराः कथाश्च कुर्यात् । यतः पितॄणामेतदपेक्षितम् ॥ २३ ॥

स्वाध्यायं श्रावयेत्पित्र्ये धर्मशास्त्राणि चैव हि ।
आख्यानानीतिहासांश्च पुराणानि खिलानि च ॥२३२॥

 स्वाध्यायमिति ॥ स्वाध्यायं वेदं, मानवादीनि धर्मशास्त्राणि, आख्यानानि सौपर्णमैत्रावरुणादीनि, इतिहासान्महाभारतादीन् , पुराणानि ब्रह्मपुराणादीनि, खिलानि श्रीसूक्तशिवसंकल्पादीनि श्राद्धे ब्राह्मणान्श्रावयेत् ॥ २३२ ॥

हर्षयेद्ब्राह्मणांस्तुष्टो भोजयेच्च शनैः शनैः ।
अन्नाद्येनासकृच्चैतान्गुणैश्च परिचोदयेत् ॥ २३३ ॥

 हर्षयेदिति ॥ स्वयं हृष्टो भूत्वा प्रियवचनादिभिर्ब्राह्मणान्परितोषयेत् । अन्नं चात्वरया भोजयेत् । मिष्टान्नेन पायसादिभिः ‘पायसमिदं स्वादु, मोदकोऽयं हृद्यो गृह्यताम्' इत्यादि गुणाभिधानैः पुनर्ब्राह्मणान्प्रेरयेत् ॥ २३३ ॥

व्रतस्थमपि दौहित्रं श्राद्धे यत्नेन भोजयेत् ।
कुतपं चासने दद्यात्तिलैश्च विकिरेन्महीम् ॥ २३४ ॥

 व्रतेति ॥ ब्रह्मचारिणमपि दौहित्रं श्राद्धे प्रयत्नतो भोजयेत् । अपिशब्दादब्रह्मचारिणमपि । आनुकल्पिकमध्यपठितस्यापि ब्रह्मचारिणो यन्नवचनाच्छ्रेष्ठत्वं कथयति । नेपालकम्बलं चासने दद्यात् । दौहित्रमन्तरेणापि तिलांश्च श्राद्धभूमौ विकिरेत् ॥ २३४ ॥

त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः ।
त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्वराम् ॥ २३५ ॥

 त्रीणीति ॥ पूर्वोक्तान्येव त्रीणि दौहित्रादीनि श्राद्धे पवित्राणीति ज्ञाप्यन्ते । त्रीणि च शौचादीनि प्रशंसन्ति ॥ २३५ ॥

अत्युष्णं सर्वमन्नं स्याद्भुञ्जीरंस्ते च वाग्यताः ।
न च द्विजातयो ब्रूयुर्दात्रा पृष्टा हविर्गुणान् ॥ २३६ ॥

 अत्युष्णमिति ॥ उष्णमेवात्युष्णं यस्योष्णस्यान्नादेर्भोजनमुचितं तदुष्णं दद्यान्न तु फलाद्यपि । अतएव शङ्ख:-'उष्णमन्नं द्विजातिभ्यः श्रद्धया विनिवेदयेत् । अन्यत्र फलमूलेभ्यः पानकेभ्यश्च पण्डितः ॥' संयतवाचश्व ब्राह्मणा अश्नीयुः । किमिदं स्वाद्वस्वादु वेति दात्रान्नादिगुणान् पृष्टा वक्राद्यभिनयेनापि न ब्रूयुः । वाग्यतस्यात्रैव विधानात् ॥ २३६ ॥

•मनु० ११
१२२
[अध्यायः३
मनुस्मृतिः।

यावदुष्णं भवत्यनं यावदश्नन्ति वाग्यताः।
पितरस्तावदश्नन्ति यावन्नोक्ता हविर्गुणाः ॥ २३७ ।।

 यावदिति ॥ यावदन्ने उष्णता भवति, यावच्च मौनिनो भुञ्जते, यावच्च हविर्गुणानोच्यन्ते तावत्पितरोऽश्नन्तीति पूर्वोक्तस्यैवार्थस्य प्रशंसा ॥ २३७ ॥

यद्वेष्टितशिरा भुङ्क्ते यद्भुङ्क्ते दक्षिणामुखः।
सोपानत्कश्च यद्भुङ्क्ते तद्वै रक्षांसि भुञ्जते ॥ २३८ ॥

 यदिति ॥ वस्त्रादिवेष्टितशिरा यदन्नं भुते, तथा दक्षिणामुखः, सपादुकश्च तद्राक्षसा भुञ्जते न पितरः । तस्मादेवंरूपं न कर्तव्यम् ॥ २३८ ॥

चाण्डालश्च वराहश्च कुक्कुटः श्वा तथैव च ।
रजस्वला च षण्ढश्च नेक्षेरन्नश्नतो द्विजान् ॥ २३९ ॥

 चाण्डाल इति ॥ चाण्डालग्राम्यसूकरकुक्कुटकुक्कुरोदक्यानपुंसका यथा ब्राह्मणान्भोजनकाले न पश्येयुस्तथा कार्यम् ॥ २३९ ॥

होमे प्रदाने भोज्ये च यदेभिरभिवीक्ष्यते ।
दैवे कर्मणि पित्र्ये वा तद्गच्छत्ययथातथम् ॥ २४० ॥

 होम इति ॥ यस्माद्धोमेऽग्निहोत्रादौ, प्रदाने गोहिरण्यादौ, भोज्ये स्वाभ्युदयार्थ ब्राह्मणभोजने, दैवे हविषि दर्शपौर्णमासादौ, पित्र्ये श्राद्धादौ, यदेभिर्वीक्ष्यते क्रियमाणं कर्म तद्यदर्थे क्रियते तन्न साधयति ॥ २४० ॥

घ्राणेन सूकरो हन्ति पक्षवातेन कुक्कुटः ।
श्वा तु दृष्टिनिपातेन स्पर्शेनावरवर्णजः॥ २४१ ॥

 घ्राणेनेति॥ सूकरस्तदन्नादेर्गन्धं घ्रात्वा कर्म निष्फलं करोति तस्मादन्नघ्राणयोग्यदेशान्निरसनीयः । कुक्कुटः पक्षवातेन सोऽपि पक्षपवनयोग्यदेशादपगमनीयः । श्वा दर्शनेन शुनोऽन्नादिदर्शनं निषिद्धमपि दोषभूयस्त्वज्ञापनार्थं पुनरभिहितम् । अथवा दृष्टिनिपातेनेति श्राद्धकर्तृभोक्तॄणां दृष्टिनिपातविषयत्वेन । अवरवर्णः शूद्रस्तस्माज्जातोऽवरवर्णजः शूद्र एव । असावन्नादिस्पर्शेन द्विजातिश्राद्धं निष्फलयति ॥ २४१ ॥

खञ्जो वा यदि वा काणो दातुः प्रेष्योऽपि वा भवेत् ।
हीनातिरिक्तगात्रो वा तमप्यपनयेत्पुनः ॥ २४२ ॥

 खञ्जो वेति ॥ यदि गतिविकलः काणो वा दातुर्दासः शूद्रस्तस्यैव प्रेष्यत्वविधानात् । अपिशब्दादन्योऽपि शूद्रो न्यूनाधिकाङ्गुल्यादिर्वा स्यात्तदा तमपि ततः श्राद्धदेशादपसारयेत् ॥ २४२ ॥

ब्राह्मणं भिक्षुकं वापि भोजनार्थमुपस्थितम् ।
ब्राह्मणैरभ्यनुज्ञातः शक्तितः प्रतिपूजयेत् ।। २४३ ॥

अध्यायः ३]
१२३
मन्वर्थमुक्तावलीसंवलिता।

 ब्राह्मणमिति ॥ ब्राह्मणमतिथिरूपं अन्यं वा भक्षणशीलं भोजनार्थं तत्कालोपस्थितं श्राद्धपात्रब्राह्मणैरनुज्ञातो यथाशक्त्यन्नभोजनेन भिक्षादानेन चाहयेत् २४३

सार्ववर्णिकमन्नाद्यं सन्नीयाप्लाव्य वारिणा ।
समुत्सृजेद्भुक्तवतामग्रतो विकिरन्मुवि ॥ २४४ ॥

 सार्वेति ॥वर्णशब्दः प्रकारवाची। सर्वप्रकारकमन्नादिकं व्यञ्जनादिभिरेकीकृत्योदकेनाप्लावयित्वा कृतभोजनानां ब्राह्मणानां पुरतो भूमौ 'दर्भेषु विकिरश्च यः' इति वक्ष्यमाणत्वाद्दर्भोपरि निक्षिपेत्त्यजेत् ॥ २४४ ॥

असंस्कृतप्रमीतानां त्यागिनां कुलयोषिताम् ।
उच्छिष्टं भागधेयं स्यादर्भेषु विकिरश्च यः ॥ २४५ ॥

 असंस्कृतेति ॥ 'नास्य कार्योऽग्निसंस्कारः' इति निषेधात्संस्कारानर्हबालानां तथा कुलस्त्रीणामदृष्टदोषाणां ये त्यक्तारस्तेषां पात्रस्थमुच्छिष्टं दर्भेषु च यो विकिरः स भागः स्यात् । अन्ये तु त्यागिनामिति गुर्वोदित्यागिनां, कुलयोषितामिति स्वातन्त्र्येण तु कुलयोषितामनूढकन्यानामिति व्याचक्षते । गोविन्दराजस्तु त्यागिनां कुलयोषितामिति सामान्योपक्रमादिदं विशेषाभिधानं 'संस्कृतं भक्षाः' इतिवत्ततः स्वकुलं त्यक्त्वा गतानां कुलस्त्रीणामित्याह ॥ २४५ ॥

उच्छेषणं भूमिगतमजिह्मस्याशठस्य च ।
दासवर्गस्य तत्पित्र्ये भागधेयं प्रचक्षते ॥ २४६ ॥

 उच्छेषणमिति ॥ उच्छिष्टं यद्भूमिगतं तद्दाससमूहस्यावक्रस्यानलसस्याकुटिलस्य च पित्र्ये श्राद्धकर्मणि भागधेयं मन्वादयो वदन्ति ॥ २४६ ॥

आसपिण्डक्रियाकर्म द्विजातेः संस्थितस्य तु ।
अदैवं भोजयेच्छ्राद्धं पिण्डमेकं तु निर्वपेत् ॥ २४७ ॥

 आसपिण्डेति ॥मर्यादायामाङ् नाभिविधौ। सपिण्डीकरणश्राद्धपर्यन्तमचिरमृतस्य द्विजातेश्च वैश्वदेवब्राह्मणभोजनरहितं श्राद्धार्थमन्नं ब्राह्मणं भोजयेत्, एकं च पिण्डं दद्यात् । अस्य च श्राद्धानुष्ठानम् ‘एकोद्दिष्टं दैवहीनमेकार्घैकपवित्रकम् । आवाहनाग्नौकरणरहितं ह्यपसव्यवत्' इति याज्ञवल्क्यादिस्मृतिष्ववगन्तव्यम् ॥२४७॥

सहपिण्डक्रियायां तु कृतायामस्य धर्मतः ।
अनयैवावृता कार्यं पिण्डनिर्वपणं सुतैः ॥ २४८ ॥

 सहेति ॥ अस्येति यस्येदमेकोद्दिष्टं विहितं तस्य धर्मतः स्वगृह्यादिविधिना सपिण्डीकरणश्राद्धे कृते अनयैवावृता उक्तामावास्याश्राद्धेतिकर्तव्यतया पिण्डनिर्वपणं पार्वणविधिना श्राद्धं पुत्रैः सर्वत्र मृताहादौ कर्तव्यम् । नन्वनयैवावृतेत्यनेन प्रकृतमेकोद्दिष्टमेव हि किमिति न परामृश्यते । उच्यते । तर्हि सपिण्डीकरणात्पूर्वमेको
१२४
[ अध्यायः ३
मनुस्मृतिः।

द्दिष्टं सपिण्डीकरणे कृते पुनरनयैवावृतेति भेदनिर्देशो न स्यात्। ततोऽमावास्येति कर्तव्यतैव प्रतीयते ॥ २४८ ॥

श्राद्धं भुक्त्वा य उच्छिष्टं वृषलाय प्रयच्छति ।
स मूढो नरकं याति कालसूत्रमवाक्शिराः॥२४९ ॥

 श्राद्धमिति ॥ आश्रितशूद्रायोच्छिष्टदानप्रसक्तावयं निषेधः। श्राद्धभोजनोच्छिष्टं यः शूद्राय ददाति स मूर्खः कालसूत्रं नाम नरकमधोमुखं गच्छति ॥ २४९

श्राद्धभुग्वृषलीतल्पं तदहर्योऽधिगच्छति ।
तस्याः पुरीषे तन्मासं पितरस्तस्य शेरते ॥ २५० ॥

 श्राद्धेति ॥ वृषलीशब्दोऽत्र स्त्रीपर इत्याहुः । निरुक्तं च 'कुर्वन्ति वृषस्यन्ती चपलयति भर्तारमिति वृषली ब्राह्मणस्य परिणीता ब्राह्मण्यपि वृषलीति' । श्राद्धं भुक्त्वा तदहोरात्रे यः स्वीसंप्रयोगं करोति तस्य पितरस्तस्याः पुरीषे मासं शेरत इति निवृत्त्यर्था निन्दा ॥ २५० ॥

पृष्ट्वा स्वदितमित्येवं तृप्तानाचामयेत्ततः।
आचान्तांश्चानुजानीयादभि भो रम्यतामिति ॥ २५१॥

 पृष्ट्वेति ॥ तृप्तान्ब्राह्मणान्बुध्वा स्वदितमिति पृष्ट्वा तेषामाचमनं कारयेत् । कृताचमनांश्च भो इति संबोध्याभिरम्यतामिति ब्रूयात् । अभित इति पाठे अभित उभयत इह वा स्वगृहे वास्यतामित्यर्थः ॥ २५१ ॥

स्वधास्त्वित्येव तं ब्रूयुर्ब्राह्मणास्तदनन्तरम् ।
स्वधाकारः परा ह्याशीः सर्वेषु पितृकर्मसु ॥ २५२ ॥

 स्वधेति ॥ अनुज्ञानानन्तरं ब्राह्मणाः श्राद्धकर्तारं स्वधास्तु इति ब्रूयुः । यस्मात्सर्वेषु श्राद्धतर्पणादिपितृकर्मसु स्वधाशब्दोच्चारणं प्रकृष्टा आशीः ॥ २५२ ॥

ततो भुक्तवतां तेषामन्नशेषं निवेदयेत् ।
यथा ब्रूयुस्तथा कुर्यादनुज्ञातस्ततो द्विजैः ॥ २५३ ॥

 तत इति ॥ स्वधाशब्दोच्चारणानन्तरं कृतभोजनानां ब्राह्मणानां शेषमन्नमप्यस्तीत्यवशिष्टमन्नं निवेदयेत् । तैर्ब्राह्मणैरिदमनेनान्नेन क्रियतामित्यनुज्ञातो यथा ते ब्रूयुस्तथान्नशेषविनियोगं कुर्यात् ॥ २५३ ॥  इदानीं प्रसङ्गाच्छ्राद्धान्तरेषु विशेषविधिमाह-

पित्र्ये स्वदितमित्येव वाच्यं गोष्ठे तु सुश्रुतम् ।
संपन्नमित्यभ्युदये दैवे रुचितमित्यपि ॥ २५४ ॥

अध्यायः ३]
१२५
मन्वर्थमुक्तावलीसंवलिता।

 पित्र्ये इति ॥ पित्र्ये निरपेक्षपितृमातृदेवताक एकोद्दिष्टश्राद्धे तृप्तिप्रश्नार्थं स्वदितमिनि वाच्यम् । तथाच गोभिलसांख्यायनौ स्वदितमिति तृतिप्रश्नः । मेधातिथिगोविन्दराजौ तु श्राद्धकालागतेनान्येनापि स्वदितमित्येव कर्तव्यमिति व्याचक्षतुः । 'श्राद्धे स्वदितमित्येतद्वाच्यमन्येन केनचित् । नानुरुद्धमिदं विबुद्बुद्धैर्न श्रद्दधीमहि' । गोष्टे गोष्ठीश्राद्धे सुश्रुतमिति वाच्यम्। 'गोष्ठ्यां शुद्ध्यर्थमष्टमम्' इति द्वादशविधश्राद्धगणनायां गोष्ठीश्राद्धमपि विश्वामित्रेण पठितम् । अभ्युदये वृद्धिश्राद्धे संपन्नमिति वाच्यम् । दैवे देवतोद्देशेन श्राद्धे रुचितमिति वचनीयम् । दैवश्राद्धं तु भविष्यपुराणोक्तम्-'देवानुद्दिश्य यच्छ्राद्धं तत्तु दैविकमुच्यते । हविष्येण विशिष्टेन सप्तम्यादिषु यत्नतः' ॥ २५४ ॥

अपराह्नस्तथा दर्भा वास्तुसंपादनं तिलाः।
सृष्टिर्मृष्टिर्द्विजाश्चाग्र्याः श्राद्धकर्मसु संपदः ॥ २५५ ॥

 अपराह्ण इति ॥ अमावस्याश्राद्धस्य प्रकृतत्वात्तद्विषयोऽयमपराह्णकालः 'प्रातवृद्धिनिमित्तकम्' इत्यादिना वृद्धिश्राद्धादौ स्मृत्यन्तरे प्रातःकालादिविधानात् । विष्टराद्यर्था दर्भाः, गोमयादिना श्राद्धदेशसंशोधनं, तिलाश्च विकिरणाद्यर्थाः, सृष्टिरकार्पण्येनान्नादिविसर्गः, मृष्टिरन्नादेश्च संस्कारविशेषः, पङ्क्तिपावनादयश्च ब्राह्मणाः, एताः श्राद्धे संपत्तय इत्यभिधानादङ्गान्तरापेक्षं प्रकृष्टत्वमेषां बोधितम् ॥ २५५॥

दर्भाः पवित्रं पूर्वाह्णो हविष्याणि च सर्वशः।
पवित्रं यच्च पूर्वोक्तं विज्ञेया हव्यसंपदः ॥ २५६ ॥

 दर्भा इति ॥ पवित्रं मन्त्राः, पूर्वाह्णः कालः, हविष्याणि मुन्यन्नादीनि सर्वाणि च, यच्च पवित्रं पावनं वास्तुसंपादनादि पूर्वमुक्तं एताश्च देवार्थस्य कर्मणः समृद्धयः । हव्यशब्दो दैवकर्मोपलक्षणार्थः ॥ २५६ ॥

मुन्यन्नानि पयः सोमो मांसं यच्चानुपस्कृतम् ।
अक्षारलवणं चैव प्रकृत्या हविरुच्यते ॥ २५७ ॥

 मुन्यन्नानीति ॥ मुनेर्वानप्रस्थस्यान्नानि नीवारादीनि, पयः क्षीरं, सोमलतारसः, अनुपस्कृतमविकृतं पूतिगन्धादिरहितं मांसम्, अक्षारलवणमकृत्रिमलवणं सैन्धवादि, एतत्स्वभावतो हविर्मन्वादिभिरभिधीयते ॥ २५७ ॥

विसृज्य ब्राह्मणांस्तांस्तु नियतो वाग्यतः शुचिः।
दक्षिणां दिशमाकाङ्क्षन्याचेतेमान्वरान्पितॄन् । २५८ ॥

 विसृज्येति ॥ ज्ञान्ब्राह्मणान्विसृज्यानन्यमनाः मौनी पवित्रो दक्षिणां दिशं वीक्षमाण एतान्वक्ष्यमाणानभिलषितानर्थान्पितॄन्प्रार्थयेत् ॥ २५८ ॥
१२६
[अध्यायः३
मनुस्मृतिः।

दातारो नोऽभिवर्धन्तां वेदाः संततिरेव च ।
श्रद्धा च नो माव्यगमद्बहुदेयं च नोऽस्त्विति ॥ २५९ ॥

 दातार इति ॥ अस्मत्कुले दातारः पुरुषा वर्धन्ताम् । वेदाश्चाध्ययनाध्यापनतदर्थबोधतदर्थयागाद्यनुष्टानैर्वृद्धिमाप्नुवन्तु । पुत्रपौत्रादिकं च वर्धताम् । वेदार्थश्रद्धा चास्मन्कुले न व्यपैतु । दातव्यं च धनादिकं बहु भवतु ॥ २५९ ॥

एवं निर्वपणं कृत्वा पिण्डांस्तांस्तदनन्तरम् ।
गां विप्रमजमग्निं वा प्राशयेदप्सु वा क्षिपेत् ॥ २६० ॥

 एवमुक्तप्रकारेण पिण्डानां प्रदानं कृत्वा प्रकृतवरयाचनानन्तरं तान्पिण्डान् गां ब्राह्मणं छागं वा भोजयेत् , अग्नौ जले वा क्षिपेत् ॥ २६० ॥

पिण्डनिर्वपणं केचित्पुरस्तादेव कुर्वते ।
वयोभिः खादयन्त्यन्ये प्रक्षिपन्त्यनलेऽप्सु वा ॥ २६१ ॥

 पिण्डेति ॥ पिण्डप्रदानं केचिदाचार्याः ब्राह्मणभोजनानन्तरं कुर्वते । अन्ये पक्षिभिः पिण्डान्खादयन्ति । इयं च पक्षिभोजनरूपा प्रतिपत्तिरग्न्युदकप्रक्षेपयोर्वैकल्पिकीति दर्शयितुमुक्तयोरप्यभिधानम् ॥ २६१ ॥

पतिव्रता धर्मपत्नी पितृपूजनतत्परा ।
मध्यमं तु ततः पिण्डमद्यात्सम्यक्सुतार्थिनी ॥२६२ ॥

 पतिव्रतेति ॥ धर्मार्थकामेषु मनोवाक्कायकर्मभिः पतिरेव मया परिचरणीय इति व्रतं यस्याः सा पतिव्रता धर्मपत्नी सवर्णा प्रथमोढा श्राद्धक्रियाणां श्रद्धाशालिनी पुत्रार्थिनी तेषां पिण्डानां मध्यमं पितामहपिण्डं भक्षयेत् सम्यक् 'आधत्त पितरो गर्भम्' इत्यादिगृह्योक्तमन्त्रेण ॥ २६२ ॥

आयुष्मन्तं सुतं सूते यशोमेधासमन्वितम् ।
धनवन्तं प्रजावन्तं सात्विकं धार्मिकं तथा ॥ २६३॥

 आयुष्मन्तमिति ॥ तेन पिण्डभक्षणेन दीर्घायुषं कीर्तिधारणात्मकबुद्धियुक्तं धनपुत्रादिसंततिधर्मानुष्ठानसत्त्वाख्यगुणान्वितं पुत्रं जनयति ॥ २६३ ॥

प्रक्षाल्य हस्तावाचम्य ज्ञातिप्राय प्रकल्पयेत् ।
ज्ञातिभ्यः सत्कृतं दत्त्वा बान्धवानपि भोजयेत् ॥ २६४॥

 प्रक्षाल्येति ॥ तदनु हस्तौ प्रक्षाल्य ज्ञातिप्रायमन्नं कुर्यात् । ज्ञातीन्पैति गच्छतीति ज्ञातिप्रायम् । कर्मण्यण् । ज्ञातीन्भोजयेदित्यर्थः । तेभ्यः पूजापूर्वकमन्नं दत्त्वा मातृपक्षानपि सार्हणं भोजयेत् ॥ २६४ ॥

उच्छेषणं तु तत्तिष्ठेद्यावद्विप्रा विसर्जिताः।
ततो गृहबलिं कुर्यादिति धर्मो व्यवस्थितः॥२६५ ॥

अध्यायः ३]
१२७
मन्वर्यमुक्तावलीसंवलिता।

 उच्छेषणमिति ॥ तद्ब्राह्मणोच्छिष्टं तावत्कालं तिष्ठेत् यावद्ब्राह्मणानां विसर्जनं ब्राह्मणेषु तु निर्गतेषु मार्ष्टव्यमित्यर्थः। ततः संपन्ने श्राद्धकर्मणि वैश्वदेवबलिहोमकर्मनित्यश्राद्धातिथिभोजनानि कर्तव्यानि । बलिशब्दस्य प्रदर्शनार्थत्वात् । अतएव मत्स्यपुराणे-'निवृत्त्य प्रतिपत्त्यर्थं पर्युक्ष्याग्निं च मन्त्रवित् । वैश्वदेवं प्रकुर्वीत नैत्यकं विधिमेव च' इति ॥ २६५ ॥  यैश्चान्नैरिति पूर्वमुक्तमपि व्यवधानादबुद्धिस्थं शिष्यसुखप्रतिपत्तये पुनर्वक्तव्यतया प्रतिजानीते-

हविर्यच्चिररात्राय यच्चानन्त्याय कल्प्यते ।
पितृभ्यो विधिवद्दत्तं तत्प्रवक्ष्याम्यशेषतः ॥ २६६ ॥

 हविरिति ॥ चिररात्रायपदमव्ययं चिरकालवाचि । अतएव 'चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः' इत्याभिधानिकाः । यद्यद्धविः पितृभ्यो यथाविधि दत्तं चिरकालतृप्तयेऽनन्ततृप्तये च संपद्यते तन्निःशेषेणाभिधास्यामि ॥ २६६ ॥

तिलैर्व्रीहियवैर्माषैरद्भिर्मूलफलेन वा ।
दत्तेन मासं तृप्यन्ति विधिवत्पितरो नृणाम् ॥ २६७ ॥

 तिलैरिति ॥ तिलधान्ययवमाषजलमूलफलानामन्यतमेन यथाशास्त्रं श्रद्धया दत्तेन मनुष्याणां मासं पितरस्तृप्यन्ति । 'कृष्णा मापास्तिलाश्चैव श्रेष्ठाः स्युर्यवशालयः' इति वायुपुराणवचनान्माषैरिति कृष्णमाषा बोद्धव्याः ॥ २६७ ॥

द्वौ मासौ मत्स्यमांसेन त्रीन्मासान्हारिणेन तु ।
औरभ्रेणाथ चतुरः शाकुनेनाथ पञ्च वै ॥ २६८ ॥

 द्वाविति ॥ पाठीनादिमत्स्यानां मांसेन द्वौ मासौ पितरः प्रीयन्त इति पूर्वेण संबन्धः । त्रीन्मासान्हारिणेन मांसेन, चतुरो मेषमांसेन, पञ्च द्विजातिभक्ष्यपक्षिमांसेन ॥ २६८ ॥

षण्मासांश्छागमांसेन पार्षतेन च सप्त वै ।
अष्टावेणस्य मांसेन रौरवेण नवैव तु ॥ २६९ ॥

 षण्मासानिति ॥ षण्मासांश्छागमांसेन प्रीयन्ते, पृषतश्चित्रमृगस्तन्मांसेन सप्त, एणमांसेनाष्टौ, रुरुमांसेन नव । एणरुरू हरिणजातिविशेषौ ॥ २६९ ॥

दशमासांस्तु तृप्यन्ति वराहमहिषामिषैः ।
शशकूर्मयोस्तु मांसेन मासानेकादशैव तु ॥ २७० ॥

 दशेति ॥ दशमासानारण्यसूकरमहिषमांसैस्तृप्यन्ति, एकादश शशकच्छपमांसेन ॥ २७० ॥

संवत्सरं तु गव्येन पयसा पायसेन च ।
वाघ्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ॥ २७१ ॥

१२८
[अध्यायः३
मनुस्मृतिः ।

 संवत्सरमिति ॥ वर्षे पुनर्गोभवक्षीरेण तत्साधितोदनेन च तुप्यन्ति । तत्रैव पायसशब्दप्रसिद्धेः । वाघ्रीणसस्य मांसेन द्वादशवर्षपर्यन्तं पितृतृप्तिर्भवति । वाघ्रीणसश्च निगमे व्याख्यातः-'त्रिपिबं त्विन्द्रियक्षीणं श्वेतं वृद्धमजापतिम् । वाघ्रीणसं तु तं प्राहुर्याज्ञिकाः पितृकर्मणि' । नद्यादौ पयः पिबतो यस्य त्रीणि जलं स्पृशन्ति कर्णौ जिह्वा च त्रिभिः पिबतीति त्रिपिबः ॥ २७१ ॥

कालशाकं महाशल्काः खड्गलोहामिषं मधु ।
आनन्त्यायैव कल्पन्ते मुन्यन्नानि च सर्वशः ॥ २७२ ॥

 कालेति ॥ कालशाकाख्यं शाकम् । महाशल्काः सशल्का इति मेधातिथिः । मत्स्यविशेषा इति युज्यन्ते । 'महाशल्कलिनो मत्स्याः' इति वचनात् । खड्गो गण्डकः। लोहो लोहितवर्णश्छागएव 'छागेन सर्वलोहेनानन्त्यम्' इति पैठीनसिवचनात्तयोरामिषम्, मधु माक्षिकम् , मुन्यन्नानि नीवारादीन्यारण्यानि सर्वाणि, एतान्यनन्ततृप्तये संपद्यन्ते ॥ २७२ ॥

यत्किंचिन्मधुना मिश्रं प्रदद्यात्तु त्रयोदशीम् ।
तदप्यक्षयमेव स्याद्वर्षासु च मघासु च ॥ २७३ ॥

 यदिति ॥ ऋतुनक्षत्रतिथीनामयं समुच्चयः । यत्किंचिदित्यप्रसिद्धं मधुसंयुक्तं वर्षाकाले मघात्रयोदश्यां दीयते तदप्यक्षयमेव भवति । त्रयोदश्या अधिकरणत्वेऽपीप्सितत्वविवक्षया प्राप्येत्यध्याहाराद्वा द्वितीया ॥ २७३ ॥

अपि नः स कुले जायाद्यो नो दद्यात्त्रयोदशीम् ।
पायसं मधुसर्पिार्भ्यां प्राक्छाये कुञ्जरस्य च ।। २७४ ॥

 अपीति ॥ वर्षासु मघायुक्तत्रयोदशी पूर्वोक्ता विवक्षिता । तत्रापि 'प्रौष्ठपद्यामतीतायां मघायुक्तां त्रयोदशीम् । प्राप्य श्राद्धं हि कर्तव्यं मधुना पायसेन च' इति शङ्खवचनाद्भाद्रकृष्णत्रयोदशी पूर्वत्रेह च गृह्यते । पितरः किलैवमाशासते अपि नाम तथाविधः कश्चिदस्माकं कुले भूयात् योऽस्मभ्यं प्रकृतायां त्रयोदश्यां तथा तिथ्यन्तरेऽपि हस्तिनः पूर्वां दिशं गतायां छायायां मधुघृतसंयुक्तं पायसं दद्यात् । नतु त्रयोदशीहस्तिच्छाययोः समुच्चयः । यथाह विष्णुः - 'अपि जायेत सोऽस्माकं कुले कश्चिन्नरोत्तमः । प्रावृट्काले सिते पक्षे त्रयोदश्यां समाहितः ॥ मधुप्लुतेन यः श्राद्धं पायसेन समाचरेत् ॥ कार्तिकं सकलं वापि प्राक्छाये कुञ्जरस्य च ॥ २७४ ॥

यद्यद्ददाति विधिवत्सम्यक् श्रद्धासमन्वितः।
तत्तत्पितॄणां भवति परत्रानन्तमक्षयम् ।। २७५ ।।

 यदिति ॥ यद्यदिति वीप्सायाम् । सर्वमन्नमप्रतिषिद्धं यथाशास्त्रं सम्यग्रूपश्रद्धायुक्तः पितृभ्यो ददाति तदनन्तकं सर्वकालमक्षयमनपचितं परलोके पितृतृप्तये भवति । अतस्तत्फलार्थिना श्रद्धया देयमिति विधीयते ॥ २७५ ॥
अध्यायः ३]
१२९
मन्वर्थमुक्तावलीसंवलिता।

कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् ।
श्राद्धे प्रशस्तास्तिथयो यथैता न तथेतराः॥२७६ ॥

 कृष्णेति ॥ कृष्णपक्षे दशमीमारभ्य चतुर्दशीं त्यक्त्वा श्राद्धे यथा तिथयः श्रेष्ठा महाफला न तथैतदन्याः प्रतिपदादयः ॥ २७६ ॥

युक्षु कुर्वन्दिनर्क्षेषु सर्वान्कामान्समश्नुते ।
अयुक्षु तु पितॄन्सर्वान्प्रजां प्राप्नोति पुष्कलाम् ॥ २७७ ॥

 युक्ष्विति ॥ दिनशब्दोऽत्र तिथिपरः। युक्षु युग्मासु तिथिषु द्वितीयाचतुर्थ्यादिषु युग्मनक्षत्रेषु भरणीरोहिण्यादिषु श्राद्धं कुर्वन्सर्वाभिलषितान्प्रामोति । अयुग्मासु तिथिषु प्रतिपत्तृतीयाप्रभृतिषु, अयुग्मेषु च नक्षत्रेष्वश्विनीकृत्तिकादिषु श्राद्धेन पितॄन्पूजयन्पुत्रादिसंततिं लभते । पुष्कलां धनविद्यापरिपुष्टाम् ॥ २७७ ॥

यथा चैवापरः पक्षः पूर्वपक्षाद्विशिष्यते ।
तथा श्राद्धस्स पूर्वाह्णादपराह्णो विशिष्यते ॥ २७८ ॥

 यथेति ॥ चैत्रसिताद्या मासा इति ज्योतिःशास्त्रविधानाच्छुक्लपक्षोपक्रमत्वान्मासानां अपरः पक्षः कृष्णपक्षः स यथा शुक्लपक्षात् श्राद्धस्य संबन्धी विशिष्टफलदो भवति, एवं पूर्वार्धदिवसादुत्तरार्धदिवसः प्रकृष्टफलो विशिष्यत इति वचनात्पूर्वाह्णेऽपि श्राद्धकर्तव्यतां बोधयति ॥ ननु शुक्लपक्षादनुक्तोत्कर्षस्यापरपक्षस्य कथं दृष्टान्तता । प्रसिद्धो हि दृष्टान्तो भवति । उच्यते । 'कृष्णपक्षे दशम्यादौ' इत्यत्रेव विशिष्टविधावुत्कर्षाभिधानात् ॥ २७८ ॥

प्राचीनावीतिना सम्यगपसव्यमतन्द्रिणा ।
पित्र्यमानिधनात्कार्यं विधिवद्दर्भपाणिना ॥२७९ ॥

 प्राचीति ॥ दक्षिणसंस्थितयज्ञोपवीतेनानलसेन दर्भहस्तेन अपसव्यं पितृतीर्थेन यथाशास्त्रं सर्वं पितृसंबन्धि कर्म आनिधनादासमाप्तेः कर्तव्यम् । आनिधनाद्यावज्जीवमिति मेधातिथिगोविन्दराजौ ॥ १७९ ॥

रात्रौ श्राद्धं न कुर्वीत राक्षसी कीर्तिता हि सा ।
संध्ययोरुभयोश्चैव सूर्ये चैवाचिरोदिते ॥ २८० ॥

 रात्राविति ॥ रात्रौ श्राद्धं न कर्तव्यम् । यस्माच्छ्राद्धविनाशनगुणयोगाद्राक्षसी मन्वादिभिरसौ कथिता । संध्ययोश्च न कुर्यात् । आदित्ये चाचिरोदिते अचिरोदितादित्यकालश्चापेक्षायां त्रिमुहूर्तः प्रातःकालो ग्राह्यः । यथोक्तं विष्णुपुराणे- 'रेखाप्रभृत्यथादित्ये त्रिमुहूर्तं गते रवौ । प्रातस्ततः स्मृतः कालो भागः सोऽह्नस्तु पञ्चमः॥' अपराह्णस्य श्राद्धाङ्गतया विधानात्कथमयमप्रसक्तप्रतिपेध इति चेत् । नाय

प्रतिषेधः । स हि वा स्याद्विधिप्राप्तस्य वा । नाद्यः । नात्र रागतो
१३०
[ अध्यायः ३
मनुस्मृतिः।

नित्यस्य दर्शश्राद्धस्य प्राप्तत्वाद्विधिप्राप्तस्य निषेधे षोडशिग्रहणाग्रहणवद्विकल्प: स्यात् । तस्मात्पर्युदासोऽयम् । रात्र्यादिपर्युदस्तेतरकाले श्राद्धं कुर्यात् । अनुयाजेतरयजतिषु 'ये यजामहे' इति मन्त्रवत् । अपराह्णविधिश्च प्राशस्त्यार्थः । अत एवोक्तम् 'यथा श्राद्धस्य पूर्वाह्णादपराह्णो विशिष्यते' इति ॥ २८ ॥

अनेन विधिना श्राद्धं त्रिरब्दस्येह निर्वपेत् ।
हेमन्तग्रीष्मवर्षासु पाञ्चयज्ञिकमन्वहम् ॥ २८१ ॥

 अनेनेति ॥ 'कुर्यान्मासानुमासिकम्' इति प्रतिमासं श्राद्धं विहितं तदसंभवे विधिरयं चतुर्भिर्मासैर्ऋतुरेकः एकस्तु ऋतुः संवत्सर इतीमं पक्षमाश्रित्योच्यते । अनेनोक्तविधानेन संवत्सरमध्ये त्रीन्वारान्हेमन्तग्रीष्मवर्षासु श्राद्धं कर्तव्यम् । तच्च समयाचारात्कुम्भवृषकन्यास्थेऽर्के पञ्चमहायज्ञान्तर्गतं च 'एकमप्याशयेद्विप्रम्' इत्यनेन विहितं प्रत्यहं तु कुर्यादिति पूर्वोक्तदार्ढ्यार्थम् ॥ २८१ ॥

न पैतृयज्ञियो होमो लौकिकेऽग्नौ विधीयते ।
न दर्शेन विना श्राद्धमाहिताग्नेर्द्विजन्मनः ॥ २८२ ॥

 न पैत्रिति ॥ 'अग्नेः सोमयमाभ्यां च' इत्यनेन विहितपितृयज्ञाङ्गभूतो होमो न लौकिके श्रौतस्मार्तव्यतिरिक्ताग्नौ शास्त्रेण विधीयते। तस्मान्न लौकिकाग्नावग्नौकरणहोमः कर्तव्यः । निरग्निना तु 'अग्न्यभावे तु विप्रस्य पाणौ' इत्यभिधानाद्विप्रपाण्यादौ करणीयः । आहिताग्नेर्द्विजस्य नामावास्याव्यतिरेकेण कृष्णपक्षे दशम्यादौ श्राद्धं विधीयते । मृताहश्राद्धं तु नियतत्वात्कृष्णपक्षेऽपि तिथ्यन्तरे न निषिध्यते ॥ २८२ ॥

यदेव तर्पयत्यद्भिः पितॄन्स्नात्वा द्विजोत्तमः ।
तेनैव कृत्स्नमाप्नोति पितृयज्ञक्रियाफलम् ॥ २८३ ॥

 यदिति ॥ पाञ्चयज्ञिकश्राद्धासंभवे विधिरयम् । यत्र स्नानानन्तरमुदकतर्पणं द्विजः करोति तेनैव सर्वं नित्यश्राद्धफलं प्राप्नोति । द्विजोत्तमपदं द्विजपरम् ॥२८३॥

वसून्वदन्ति तु पितॄन्रुद्रांश्चैव पितामहान् ।
प्रपितामहांस्तथादित्याञ्छ्रुतिरेषा सनातनी ॥ २८४ ॥

 वसूनिति ॥ यस्मात्पित्रादयो वस्वादय इत्येषामनादिभूता श्रुतिरस्ति । अतः पितॄन्वस्वाख्यदेवान्पितामहान् रुद्रान्प्रपितानहानादित्यान्मन्वादयो वदन्ति । ततश्च सिद्धबोधनवैयर्थ्याच्छ्राद्धे पित्रादयो वस्वादिरूपेण ध्येया इति विधिः कल्प्यते । अतएव पैठीनसिः-'य एवं विद्वान्पितॄन्यजते वसवो रुद्रा आदित्याश्चास्य प्रीता भवन्ति' । मेधातिथिगोविन्दराजौ तु 'पितृद्वेषान्नास्तिक्याद्वा यः पितृकर्मणि न प्रवर्तते तं प्रत्येतत्प्रवर्तनार्थं देवतात्वाध्यारोपेण पितॄणां स्तुतिवचनम्' ॥ २८४॥
अध्यायः ४ ]
१३१
मन्वर्थमुक्तावलीसंवलिता।

विघसाशी भवेन्नित्यं नित्यं वामृतभोजनः ।
विघसो भुक्तशेषं तु यज्ञशेषं तथामृतम् ॥२८५ ॥

 विघसाशीति ॥ सर्वदा विघसभोजनः स्यात्सर्वदा चामृतभोजनो भवेत् । विघसामृतपदयोरप्रसिद्धत्वादर्थं व्याकुरुते । विप्रादिभुक्तशेषं विघस उच्यते । दर्शपौर्णमासादियज्ञशिष्टं पुरोडाशाद्यमृतम् । सामान्याभिधानेऽपि प्रकृतत्वाच्छ्राद्धे विप्रभुक्तशेषभोजनार्थोऽयं विधिः । अतएव 'भुञ्जीतातिथिसंयुक्तः सर्वं पितृनिषेवितम्' इति स्मृत्यन्तरम् । अतिथ्यादिविशेषाभोजनं तु 'अवशिष्टं तु दम्पती' इत्यनेनैव विहितम् । तस्यैव यज्ञशेपतुल्यत्वापादनेन स्तुत्यर्थं पुनर्वचनमिति तु गोविन्दराजव्याख्यानमनुष्टानविशेषानर्हमप्राकरणिकं च ॥ २८५॥

एतद्वोऽभिहितं सर्वं विधानं पाञ्चयज्ञिकम् ।
द्विजातिमुख्यवृत्तीनां विधानं श्रूयतामिति ॥ २८६ ॥

 इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां संहितायां तृतीयोऽध्यायः ॥ ३॥  एतदिति ॥ इदं पञ्चयज्ञभवमनुष्ठानं सर्वं युष्माकमुक्तम् । पार्वणश्राद्धव्यवहितैरपि पञ्चयज्ञैरुपसंहारस्तेषामभ्यर्हितत्वज्ञापनार्थः । मङ्गलार्थ इति तु मेधातिथिगोविन्दराजौ । इदानीं द्विजानां मुख्यो ब्राह्मणस्तस्य वृत्तीनामृतादीनामनुष्ठानं श्रूयतामिति वक्ष्यमाणाध्यायैकदेशोपन्यासः ॥ २८६ ॥

इति श्रीकुळूकभट्टकृतायां मन्वर्थमुक्तावल्यां मनुवृत्तौ तृतीयोऽध्यायः ॥ ३ ॥

अथ चतुर्थोऽध्यायः।

 श्राद्धकल्पानन्तरं 'वृत्तीनां रक्षणं चैव' इति वृत्तिषु व्यक्ततया प्रतिज्ञातासु वृत्त्यधीनत्वाद्गार्हस्थ्यस्यानन्तरं वक्तव्यासु ब्रह्मचर्यपूर्वकमेव गार्हस्थ्यं तत्रैव चात्र वक्ष्यमाणा वृत्तय इति दर्शयितुं ब्रह्मचर्यकालं गार्हस्थ्यकालं चात्र वदति-

चतुर्थमायुषो भागमुषित्वाद्यं गुरौ द्विजः ।
द्वितीयमायुषो भागं कृतदारो गृहे वसेत् ॥१॥

 चतुर्थमिति ॥ चतुर्थमायुषो भागमाद्यमित्युक्तं ब्रह्मचर्यकालोपलक्षणार्थम् । अनियतपरिमाणत्वादायुषश्चतुर्थभागस्य दुर्ज्ञानत्वात् । नच 'शतायुर्वै पुरुषः' इति

श्रुतेः पञ्चविंशतिवर्षपरत्वम् । षट्त्रिंशदाब्दिकं ब्रह्मचर्यमित्यादिविरोधात् । आश्रमसमुच्चयपक्षमाश्रितो ब्राह्मण उक्तब्रह्मचर्यकालं जन्मापेक्षाद्यं यथाशक्ति गुरुकुले स्थित्वा द्वितीयमायुषश्चतुर्थभागं गृहस्थाश्रममनुतिष्ठेत् । 'गृहस्थस्तु यदा पश्येत्' इत्यनियतत्वाद्द्वितीयमायुषो भागमित्यपि गार्हस्थ्यकालमेव ॥१॥
१३२
[ अध्यायः ४
मनुस्मृतिः।

अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः ।
या वृत्तिस्तां समास्थाय विमो जीवेदनापदि ॥२॥

 अद्रोहेणेति ॥ परस्यापीडा शिलोछायाचितादिरद्रोहः ईषत्पीडा याचितादिरल्पद्रोहः नतु हिंसैव द्रोहः तस्या निपिद्धत्वात् । अद्रोहेण तदसंभवेऽल्पद्रोहेण या वृत्तिर्जीवनोपायः तदाश्रयणेन भार्यादिभृत्यपञ्चयज्ञानुष्टानयुक्तो ब्राह्मणो नतु क्षत्रियादिरनापदि जीवेत् । आपदि दशमे विधिर्भविष्यति । अयं च सामान्योपदेशो याजनाध्यापनविशुद्धप्रतिग्रहादिसंग्रहार्थः । वक्ष्यमाणर्तादिविशेषमात्रनिष्ठत्वे संकुचितस्वरसत्वहानिरनधिकारार्थत्वं याजनादेर्वृत्तिप्रकरणानिवेशश्व स्यात्तयापि जीवेत्॥२॥

यात्रामात्रप्रसिद्ध्यर्थं स्वैः कर्मभिरगर्हितैः।
अक्लेशेन शरीरस्य कुर्वीत धनसंचयम् ॥३॥

 यात्रेति ॥ यात्रा प्राणस्थितिः शास्त्रीयकुटुम्बसंवर्धननित्यकर्मानुष्ठानपूर्वकप्राणस्थितिमात्रार्थं न भोगार्थं स्वसंबन्धितया शास्त्रविहितार्जनरूपैः कर्मभिर्ऋतादिवक्ष्यमाणैः कायक्लेशं विनाऽर्थसंग्रहं कुर्यात् ॥ ३ ॥  कैः कर्मभिरित्यत्राह-

ऋतामृताभ्यां जीवेत्तु मृतेन प्रमृतेन वा ।
सत्यानृताभ्यामपि वा न श्ववृत्त्या कदाचन ॥ ४ ॥

ऋतामृताभ्यामिति ॥ अनापदीत्यनुवर्तते । ऋतादिभिरनापदि जीवेत् । सेवया त्वनापदि कदापि न वर्तेत ॥ ४ ॥  अप्रसिद्धत्वाद्दतादीनि व्याचष्टे-

ऋतमुञ्छशिलं ज्ञेयममृतं स्सादयाचितम् ।
मृतं तु याचितं भैक्षं प्रमृतं कर्षणं स्मृतम् ॥५॥

 ऋतमुञ्छशिलमिति ॥ अबाधितस्थानेषु पथि वा क्षेत्रेषु वाप्रतिहतावकाशेषु यत्र यत्रौपधयो विद्यन्ते तत्र तत्राङ्गुलिभ्यां एकैकं कणं समुच्चयित्वेति बौधायनदर्शनात् एकैकधान्यादिगुडकोच्चयनमुञ्छः । मञ्जर्यात्मकानेकधान्योच्चयनं शिलः, उञ्छश्च शिलस्चेत्येकवद्भावः तत्सत्यसमानफलत्वाद्दतमित्युच्यते । अयाचितोपस्थितममृतमिव सुखहेतुत्वादमृतं । प्रार्थितं पुनर्भैक्षं भिक्षासमूहरूपं मरणशरणपीडाजननान्मृतम् । एतच्च साग्नेर्गृहस्थस्य भैक्षमपक्वतण्डुलादिरूपं नतु सिद्धान्नं पराग्निपक्केन स्वाग्नौ होमाभावात् । कर्षणं च भूमिगतप्रचुरप्राणिमरणनिमित्तत्वाद्बहुदुःखफलकं प्रकर्षण मृतमिव प्रमृतम् ॥ ५ ॥

सत्यानृतं तु वाणिज्यं तेन चैवापि जीव्यते ।
सेवा श्ववृत्तिराख्याता तस्मात्तां परिवर्जयेत् ॥ ६॥

अध्यायः ४]
१३३
मन्वर्थमुक्तावलीसंवलिता।

 सत्यानृतं त्विति ॥ प्रायेण सत्यानृतव्यवहारसाध्यत्वात्सत्यानृतं वाणिज्यम् । नतु वाणिज्ये शास्त्रेण सत्यानृताभ्यनुज्ञातं । तेन चैवापि जीव्यत इति चशब्देन वाणिज्यसमशिष्टत्वात्कुसीदमपि गृह्यते। पूर्वश्लोकोक्ता कृषिरेतच्छ्लोके च वाणिज्यकुसीदे। अनापदीत्यनुवृत्तेरस्वयंकृतान्येतानि बोद्धव्यानि । यथाह गौतमः । कृषिवाणिज्ये स्वयं चाकृते कुसीदं च । सेवा तु दीनदृष्टिसंदर्शनस्वामितर्जननीचक्रियादिधर्मयोगाच्छुन इव वृत्तिरतः श्ववृत्तिरुक्ता तस्मात्तां प्रकृतो ब्राह्मणस्त्यजेत् ॥ ६ ॥

कुसूलधान्यको वा स्यात्कुम्भीधान्यक एव वा।
त्र्यहैहिको वापि भवेदश्वस्तनिक एव वा ॥७॥

 कुसूलधान्यक इति ॥ 'कुसूलो ब्रीह्यगारं स्यात्' इत्याभिधानिकाः । इष्टकादिनिर्मितागारधान्यसंचयो भवेत् । अत्र कालविशेषापेक्षायां 'यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये । अधिकं वापि विद्येत स सोमं पातुमर्हति' इति मनूक्त एव कालो ग्राह्यः । तेन नित्यनैमित्तिकधर्मकृत्यपोष्यवर्गसहितस्य गृहिणो यावता धान्यादिधनेन वर्षत्रयं समधिकं वा निर्वाहो भवति तावद्धनः कुसूलधान्यक उच्यते । वर्षनिर्वाहोचितधान्यादिधनः कुम्भीधान्यः । 'प्राक् सौमिकीः क्रियाः कुर्याद्यस्यान्नं वार्षिकं भवेत्' इति याज्ञवल्क्येन गृहस्थस्य वार्षिकसंचयाभ्यनुज्ञानात् । मनुरपि यदा वानप्रस्थस्यैव समानिचय एव वेत्यनेन समानिचयं वक्ष्यति तदपेक्षया बहुपोष्यवर्गस्य गृहिणः समुचितः संवत्सरं संचयः । मेधातिथिस्तु यावता धान्यादिधनेन बहुभृत्यदारादिमतस्त्रिसंवत्सरस्थितिर्भवति तावत्सुवर्णादिधनवानपि कुसूलधान्य इत्यभिधाय कुम्भी उष्ट्रिका षाण्मासिकधान्यादिनिचयः कुम्भीधान्यक इति व्याख्यातवान् । गोविन्दराजस्तु कुसूलधान्यक इत्येतद्व्याचक्ष्य कोष्टप्रमाणधान्यसंचयो वा स्यात् द्वादशाहमात्रपर्याप्तधनः कुम्भीधान्यक इत्येतद्व्याचष्टे । उष्ट्रिकाप्रमाणधान्यादिसंचयो वा षडहमात्रपर्याप्तधनः। 'द्वादशाहं कुसूलेन वृत्तिः कुम्भ्या दिनानि षट् । इमामनूनां गोविन्दराजोक्तिं नानुरुन्ध्महे ॥' ईहा चेष्टा तस्यां भवं ऐहिकं त्र्यहपर्याप्तमैहिकं धनं यस्य स त्र्यहैहिकः तथा वा स्यात् । दिनत्रयनिर्वाहोचितधनमित्यर्थः । श्वो भवं श्वस्तनं भक्तं तदस्यास्तीति मन्वर्थीयमिकं कृत्वा नञ्समासः । तथा वा भवेत् ॥ ७ ॥

चतुर्णामपि चैतेषां द्विजानां गृहमेधिनाम् ।
ज्यायान्परः परो ज्ञेयो धर्मतो लोकजित्तमः॥८॥

 चतुर्णामपीति ॥ एषां चतुर्णामपि कुसूलधान्यकादीनां ब्राह्मणानां गृहस्थानां मध्ये यो यः शेषे पठितः स श्रेष्ठो ज्ञातव्यः। यतोऽसौ वृत्तिसंकोचधर्मेण स्वर्गादिलोकजित्तमो भवति ॥ ८ ॥

षट्कर्मैको भवत्येषां त्रिभिरन्यः प्रवर्तते ।
द्वाभ्यामेकश्चतुर्थस्तु ब्रह्मसत्रेण जीवति ॥ ९ ॥

 षट्कर्मेति । एषां गृहस्थानां मध्ये कश्चिद्गृहस्थो यो बहुपोष्यवर्गः स प्रकृतैर्ऋ-

मन० १२
१३४
[ अध्यायः ४
मनुस्मृतिः।

तायाचितभैक्षकृषिवाणिज्यैः पञ्चभिस्तेन चैवेत्यनेनैव चशब्दसमुञ्चितेन कुसीदेनेत्येवं षड्भिः कर्मभिः षट्कर्मा भवति षड्भिरेतैर्जीवति । कृषिवाणिज्यकुसीदान्येतान्यस्वयं कृतानि गौतमोक्तानीत्युक्तम् । अन्यः पुनस्ततोऽल्पपरिकरः त्रिभिर्याजनाध्यापनप्रतिग्रहैरद्रोहेणेत्येतच्छ्लोकसंगृहीतैः प्रवर्तते । प्रशब्दोऽनर्थको वर्तेत इत्यर्थः । अपरः पुनः प्रतिग्रहः प्रत्यवर इति वक्ष्यमाणत्वात्तत्परित्यागेन द्वाभ्यां याजनाध्यापनाभ्यां प्रवर्तते । उक्तत्रयापेक्षया चतुर्थः पुनर्ब्रह्मसत्रेणाध्यापनेन जीवति । मेधातिथिस्तु एषां कुसूलधान्यकादीनां मध्यादेकः कुसूलधान्यकः प्रकृतैरुञ्छशिलायाचितकृषिवाणिज्यैः षट्कर्मा भवति षड्भिर्जीवति । अन्यो द्वितीयः कुम्भीधान्यकः कृषिवाणिज्ययोर्निन्दितत्वात्तत्तत्त्याग उच्छशिलयाचितायाचितानां मध्यादिच्छातस्त्रिभिर्वर्तेत । एकस्यहैहिकोऽयाचितलाभं विहायोञ्छशिलायाचितानां मध्यादिच्छया द्वाभ्यां वर्तेत । चतुर्थः पुनरश्वस्तनिको ब्रह्मसत्रेण जीवति । ब्रह्मसत्रशिलोञ्छयोरन्यतरा वृत्तिः । ब्रह्मणो ब्राह्मणस्य सततभवत्वात्सत्रमित्याह ॥ ९ ॥

वर्तयंश्च शिलोञ्छाभ्यामग्निहोत्रपरायणः ।
इष्टीः पार्वायनान्तीयाः केवला निर्वपेत्सदा ॥१०॥

 वर्तयंश्चेति ॥ शिलोञ्छाभ्यां जीवन्धनसाध्यकर्मान्तरानुष्ठानासामर्थ्यादग्निहोत्रनिष्ट एव स्यात् । पार्वायनान्तीयाश्च इष्टीः केवला अनुतिष्ठेत् । पर्व च अयनं च पर्वायने तयोरन्तस्तत्र भवा दर्शपौर्णमासाग्रयणात्मिकाः ॥१०॥

न लोकवृत्तं वर्तेत वृत्तिहेतोः कथंचन ।
अजिह्मामशठां शुद्धां जीवेद्ब्राह्मणजीविकाम् ॥ ११ ॥

 न लोकवृत्तमिति ॥ लोकवृत्तमसत्प्रियाख्यानं विचित्रपरिहासकथादिकं जीविकार्थं न कुर्यात् । अजिह्मां मृषात्मगुणार्थाभिधानादिपापरहिताम् । अशठां दम्भादिव्याजशून्याम्। शुद्धां वैश्यादिवृत्तेरसंकीर्णां ब्राह्मणजीविकामनुतिष्ठेत् । अनेकार्थत्वाद्धातूनामनुष्ठानार्थोऽयं जीवतिरिति सकर्मकता ॥ ११ ॥

संतोषं परमास्थाय सुखार्थी संयतो भवेत् ।
संतोषमूलं हि सुखं दुःखमूलं विपर्ययः॥ १२ ॥

 संतोपमिति ॥ यथासंभवभृत्यात्मप्राणधारणावश्यकपञ्चयज्ञाद्यनुष्ठानमात्रोचितधनानधिकास्पृहा संतोषः तमतिशयितमालम्ब्य प्रचुरधनार्जने संयमं कुर्यात् । यतः संतोषहेतुकमिति सुखं,परत्र चाव्यग्रस्य विहितानुष्ठानात्स्वर्गादिसुखं, विपर्ययस्त्वसंतोषो दुःखमूलं बहुधनार्जनप्रयासेन प्रचुरदुःखादसंपत्तौ च क्लेशात् ॥ १२ ॥

अतोऽन्यतमया वृत्त्या जीवंस्तु स्नातको द्विजः ।
स्वर्गायुष्ययशस्यानि व्रतानीमानि धारयेत् ॥ १३ ॥

 अतोऽन्यतमेति ॥ अबहुभृत्यस्यैकवृत्त्या निर्वाहसंभवे सत्यन्यतमग्नेति विधीयते।
१३५
मन्वर्थमुक्तावलीसंवलिता।
अध्यायः ४]

बहुभृत्यस्यान्नसंभवे 'षट्कर्मैको भवत्येषाम्' इति विहितत्वात् । अथवैकवाक्यतावगमाद्व्रतविधायकत्वाच्चान्यतमया वृत्त्येत्यनुवादकत्वादेकत्वमविवक्षितम् । उक्तत्तीनामन्यतमया वृत्त्या जीवन्स्नातको ब्राह्मण इमानि वक्ष्यमाणानि यथासंभवं स्वर्गायुर्यशसां हितानि व्रतानि कुर्यात् । इदं मया कर्तव्यमिदं न कर्तव्यमित्येवंविधिसंकल्पविशेषाद्व्रतम् ॥ १३ ॥

वेदोदितं स्वकं कर्म नित्यं कुर्यादतन्द्रितः।
तद्धि कुर्वन्यथाशक्ति प्राप्नोति परमां गतिम् ॥ १४ ॥

 वेदोदितमिति ॥ वेदोक्तं स्मार्तमपि वेदमूलत्वाद्वेदोक्तमेव । स्वकं स्वाश्रमोक्तं यावज्जीवमतन्द्रितोऽनलसः कुर्यात् । हि हेतौ। यस्मात्तत्कुर्वन्यथासामर्थ्यं परमां गतिं मोक्षलक्षणां प्राप्नोति । नित्यकर्मानुष्ठानात्पापक्षये सति निष्पापान्तःकरणेन ब्रह्मसाक्षात्कारान्मोक्षावाप्तेः । तदुक्तं मोक्षधर्मे-'ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः । तत्रादर्शतलप्रख्ये पश्यत्यात्मानमात्मनि ॥' आत्मन्यन्तःकरणे ॥१४॥

नेहेतार्थान्प्रसङ्गेन न विरुद्धेन कर्मणा ।
न विद्यमानेष्वर्थेषु नार्त्यामपि यतस्ततः ॥ १५ ॥

 नेहेतार्थानिति ॥ प्रसज्यते यत्र पुरुषः स प्रसङ्गो गीतवादित्रादिस्तेनार्थान्नार्जयेत् । नापि शास्त्रनिषिद्धेन कर्मणायाज्ययाजनादिना च । नच विद्यमानेषु धनेषु । नचाप्यविद्यमानेष्वपि प्रकारान्तरसंभवे यतस्ततः पतितादिभ्योऽपि ॥ १५ ॥

इन्द्रियार्थेषु सर्वेषु न प्रसज्येत कामतः ।
अतिप्रसक्तिं चैतेषां मनसा संनिवर्तयेत् ॥ १६ ॥

 इन्द्रियार्थेष्विति ॥ इन्द्रियाणामर्था रूपरसगन्धस्पर्शादयस्तेषु निषिद्धेप्वपि स्वदारसुरतादिषु न प्रसज्येत नातिप्रसक्तिमत्यन्तसेवनात्मिकां कुर्यात् । कामत उपभोगार्थम् । अतिप्रसक्तिनिवृत्त्युपायमाह अतिप्रसक्तिमिति ॥ विषयाणामस्थिरत्वस्वर्गापवर्गात्मकश्रेयोविरोधित्वादिभावनया मनसा सम्यङ् निवर्तयेत् ॥ १६ ॥

सर्वान्परित्यजेदर्थान्स्वाध्यायस्य विरोधिनः।
यथातथाध्यापयंस्तु सा ह्यस्य कृतकृत्यता ॥ १७ ॥

 सर्वानिति ॥ वेदार्थविरोधिनोऽर्थानत्यन्तेश्वरगृहोपसर्पणकृषिलोकयात्रादयस्तान्सर्वान्परित्यजेत् । कथं तर्हि भृत्यात्मपोषणमित्याशङ्क्याह - यथातथा केनाप्युपायेन स्वाध्यायाविरोधिना भृत्यात्मानौ जीवयन् यस्मात्सास्य स्नातकस्य कृतकृत्यता कृतार्थता यन्नित्यं स्वाध्यायपरता ॥ १७ ॥

वयसः कर्मणोऽर्थस्य श्रुतस्याभिजनस्य च ।
वेषवाग्बुद्धिसारूप्यमाचरन्विचरेदिह ॥ १८ ॥

 वयस इति ॥ वयसः क्रियाया धनस्य श्रुतस्य कुलस्यानुरूपेण वेषवाग्बुद्धीरा
१३६
[अध्यायः ४
मनुस्मृतिः।

चरँल्लोके प्रवर्तेत । यथा यौवने स्रग्गन्धलेपनादिधारणं त्रिवर्गानुसारी वाग्बुद्धिश्च एवं कर्मादिष्वप्युन्नेयम् ॥ १८ ॥

बुद्धिवृद्धिकराण्याशु धन्यानि च हितानि च ।
नित्यं शास्त्राण्यवेक्षेत निगमांश्चैव वैदिकान् ॥ १९ ॥

 बुद्धीति ॥ वेदाविरुद्धानि शीघ्रं बुद्धिवृद्धिजनकानि व्याकरणमीमांसास्मृतिपुराणन्यायादीनि शास्त्राणि, तथा धन्यानि धनाय हितान्यर्थशास्त्राणि बार्हस्पत्यौशनसादीनि, तथा हितानि दृष्टोपकारकाणि वैद्यकज्योतिषादीनि, तथा पर्यायकथनेन वेदार्थावबोधकान्निगमाख्यांश्च ग्रन्थान्नित्यं पर्यालोचयेत् ॥ १९ ॥

यथा यथा हि पुरुषः शास्त्रं समधिगच्छति ।
तथा तथा विजानाति विज्ञानं चास्य रोचते ॥२०॥

 यथा यथेति ॥ यस्माद्यथा यथा पुरुषः शास्त्रं सम्यगभ्यस्यति तथा तथा विशेषेण जानाति, शास्त्रन्तरविषयमपि चास्य विज्ञानं रोचत उज्वलं भवति । दीप्त्यर्थत्वाद्रुचेरभिलाषार्थत्वाभावात् 'रुच्यर्थानां प्रीयमाणः' इति न संप्रदानसंज्ञा॥२०॥

ऋषियज्ञं देवयज्ञं भूतयज्ञं च सर्वदा ।
नृयज्ञं पितृयज्ञं च यथाशक्ति न हापयेत् ॥ २१ ॥

 ऋषियज्ञमिति ॥ स्वाध्यायादीन्पञ्चयज्ञान्यथाशक्ति न त्यजेत् । तृतीयाध्यायविहितानामपि पञ्चयज्ञानामिह निर्देश उत्तरत्र विशेषविधानार्थः स्नातकव्रतत्वबोधनार्थश्च ॥ २१ ॥

एतानेके महायज्ञान्यज्ञशास्त्रविदो जनाः।
अनीहमानाः सततमिन्द्रियेष्वेव जुह्वति ॥ २२ ॥

 एतानेक इति ॥ एके गृहस्था बाह्यान्तरयज्ञानुष्ठानशास्त्रज्ञा एतान्पञ्चमहायज्ञान् ब्रह्मज्ञानप्रकर्षाद्बहिरचेष्टमानाः पञ्चसु बुद्धीन्द्रियेष्वेवं पञ्चरूपज्ञानादिसंयमं कुर्वन्तः संपादयन्ति । यज्ञानां होमत्वानुपपत्तेः संपादनार्थो जुहोतिः ॥ २२ ॥

वाच्येके जुह्वति प्राणं प्राणे वाचं च सर्वदा ।
वाचि प्राणे च पश्यन्तो यज्ञनिर्वृत्तिमक्षयाम् ॥ २३ ॥

 वाचीति ॥ एके गृहस्था ब्रह्मविदो वाचि प्राणवायौ च यज्ञनिर्वृत्तिमक्षयफलां जानन्तः सततं वाचि प्राणं च जुह्वति । वाचं च प्राणे भाषमाणेन च वाचि प्राणं जुहोतीति । अभाषमाणेनोच्छुसता प्राणे वाचं जुहोमीति व्याख्यातव्यमित्यनेन विधीयते। यथा कौषीतकिरहस्यब्राह्मणम् । ‘यावद्वै पुरुषो भाषते न तावत्प्राणितुं शक्नोति प्राणं तदा वाचि जुहोति यावद्धि पुरुषः प्राणिति न तावद्भाषितुं शक्नोति वाचं तदा प्राणे

जुहोति एतेऽनन्ते अमृते आहुती जाग्रत्स्वपंश्च सततं जुहोति । अथवा अन्या आहुतयोऽनन्तरन्यस्ताः कर्ममय्यो हि भवन्त्येवं हि तस्यैतत्पूर्वे विद्वांसोऽग्निहोत्रं जुहवांचक्रुः' इति ॥ २३ ॥
अध्यायः ४]
१३७
मन्वर्थमुक्तावलीसंवलिता।

ज्ञानेनैवापरे विप्रा यजन्त्येतैर्मखैः सदा ।
ज्ञानमूलां क्रियामेषां पश्यन्तो ज्ञानचक्षुषा ॥ २४ ॥

 ज्ञानेनैवेति ॥ अपरे विप्रा ब्रह्मनिष्ठाः सर्वथा ब्रह्मज्ञानेनैवैतैर्मखैर्यजन्ति । एतांश्च यज्ञाननुतिष्ठन्ति । कथमेतदित्याह-ज्ञानं ब्रह्म 'सत्यं ज्ञानमनन्तम्' इत्यादिश्रुतिषु प्रसिद्धम् । ज्ञानमूलामेषां ज्ञानानां क्रियामुत्पत्तिं जानन्तः ज्ञायतेऽनेनेति ज्ञानं चक्षुरिव चक्षुः ज्ञानचक्षुषोपनिषदा सर्वं खल्विदं ब्रह्म तज्जलानित्यादिकया पञ्चयज्ञानपि ब्रह्मोत्पत्तिकाले ब्रह्मात्मकान्ध्यायन्तः संपादयन्ति। पञ्चयज्ञफलमश्नुवत इत्यर्थः । श्लोकत्रयेण ब्रह्मनिष्ठानां वेदसंन्यासिनां गृहस्थानाममी विधयः॥ २४ ॥

अग्निहोत्रं च जुहुयादाद्यन्ते द्युनिशोः सदा ।
दर्शेन चार्धमासान्ते पौर्णमासेन चैव हि ॥ २५ ॥

 अग्निहोत्रमिति ॥ उदितहोमपक्षे दिनस्यादौ निशायाश्चादौ । अनुदितहोमपक्षे दिनस्यान्ते निशायाश्चान्ते । यद्वा उदितहोमपक्षे दिनस्यादौ दिनान्ते च । अनुदितहोमपक्षे निशादौ निशान्ते च अग्निहोत्रं कुर्यात् । कृष्णपक्षार्धमासान्ते दर्शाख्येन कर्मणा शुक्लपक्षार्धे च पौर्णमासाख्येन यजेत् ॥ २५ ॥

सस्यान्ते नवसस्येष्ट्या तथर्त्वन्ते द्विजोऽध्वरैः ।
पशुना त्वयनस्यादौ समान्ते सौमिकर्मखैः ॥२६॥

 सस्यान्त इति ॥ पूर्वार्जितधान्यादिसस्ये समाप्ते 'शरदि नवानाम्' इति सूत्रकारवचनादसमाप्तेऽपि पूर्वसस्ये नवसस्योत्पत्तावाग्रयणेन यजेत । सस्यक्षयस्यानियतत्वात् , धनिनां बहुहायनजीवनोचितधान्यसंभवाच्च । सस्यान्तग्रहणाच्च नवसस्योत्पत्तिरेवाभिप्रेता नियतत्वात्तस्याः प्रत्यब्दं निमित्तत्वोत्पत्तेः । ऋतुसंवत्सर इत्येतन्मताश्रयणेन चत्वारश्चत्वारो मासा ऋतवस्तदन्तेऽध्वरैश्चातुर्मासाख्यैर्यागैर्यजेत । अयनयोरनयोरुत्तरदक्षिणयोरादौ पशुना यजेत पशुवधाख्यं यागमनुतिष्ठेत् । ज्योतिःशास्त्रे चैत्रशुक्लप्रतिपदादिवर्षगणनाच्छिशिरेण समाप्ते वर्षे वसन्ते सोमरससाध्यैरग्निष्टोमादियागैर्यजेत ॥ २६ ।

नानिष्ट्वा नवसस्पेष्ट्या पशुना चाग्निमान्द्विजः।
नवान्नमद्यान्मांसं वा दीर्घमायुर्जिजीविषुः ।। २७ ॥

 नानिष्ट्वेति ॥ आहिताग्निर्द्विजो दीर्घमायुर्जीवितुमिच्छन्नाग्रयणमकृत्वा नवान्नं न भक्षयेत् । नच पशुयागमकृत्वा मांसमश्नीयात् ॥ २७ ॥

 दोषं कथयन्ननित्यतामनयोराह-

नवेनानर्चिता ह्यस्य पशुहव्येन चाग्नयः।
प्राणानेवात्तुमिच्छन्ति नवान्नामिषगर्धिनः ॥ २८ ॥

१३८
[अध्यायः ४
मनुस्मृतिः।

 नवेनेति ॥ यस्मान्नवेन हव्येन पशुवदामेनानर्चिता अकृतयागा अग्नयो नवान्नमांसाभिलाषिणोऽस्याहिताग्नेः प्राणानेवाग्निहोत्रिणः खादितुमिच्छन्ति । गर्धोऽभिलापातिशयः । गृधेर्घजन्तस्य रूपं सोऽस्यास्तीति गर्धी । मत्वर्थीय इनिः॥ २८ ॥

आसनाशनशय्याभिरद्भिर्मूलफलेन वा ।
नास्य कश्चिद्वसेद्गेहे शक्तितोऽनर्चितोऽतिथिः॥ २९ ॥

 आसनाशनेति ॥ यथाशक्त्यासनभोजनादिभिरनर्चितोऽतिथिरस्य गृहस्थस्य गृहे न वसेत् । अनेन शक्तितोऽतिथिं पूजयेदित्युक्तमप्युत्तरार्थमनूद्यते ॥ २९ ॥

पाषण्डिनो विकर्मस्थान्बैडालव्रतिकाञ्छठान् ।
हैतुकान्वकवृत्तींश्च वाङ्मात्रेणापि नार्चयेत् ॥ ३० ॥

 पाषण्डिन इति ॥ पाषण्डिनो वेदबाह्यव्रतलिङ्गधारिणः, शाक्यभिक्षुकक्षपणकादयः विकर्मस्थाः प्रतिषिद्धवृत्तिजीविनः, बैडालव्रतिकबकवृत्ती वक्ष्यमाणलक्षणौ, शठा वेदेष्वश्रद्दधानाः, हैतुका वेदविरोधितर्कव्यवहारिणः, एतानतिथिकालोपस्थितान्वाङ्मात्रेणापि न पूजयेत् । पूजारहितेऽन्नदानमात्रं तु 'शक्तितोऽपचमानेभ्यः' इत्यनुज्ञातमेव ॥ ३०॥

वेदविद्याव्रतस्नाताश्रोत्रियान्गृहमेधिनः।
पूजयेद्धव्यकव्येन विपरीतांश्च वर्जयेत् ॥ ३१ ॥

 वेदविद्येति ॥ वेदविद्याव्रतस्नातानिति विद्यास्नातकव्रतस्नातकोभयस्नातकास्त्रयोऽपि गृह्यन्ते । यथाह हारीतः—'यः समाप्य वेदानसमाप्य व्रतानि समावर्तते स विद्यास्नातकः । यः समाप्य व्रतान्यसमाप्य वेदान्समावर्तते स व्रतस्नातकः । उभयं समाप्य यः समावर्तते स विद्याव्रतस्नातकः।' यद्यपि स्नातकधर्मत्वेनैव स्नातकमात्रप्राप्तिस्तथापि श्रोत्रियत्वं विवक्षितं । तान्स्नातकाश्रोत्रियान्हव्यकव्येन पूजयेत्, विपरीतान्पुनर्वर्जयेत् ॥ ३१ ॥

शक्तितोऽपचमानेभ्यो दातव्यं गृहमेधिना।
संविभागश्च भूतेभ्यः कर्तव्योऽनुपरोधतः ॥ ३२ ॥

 शक्तित इति ॥अपचमाना ब्रह्मचारिपरिव्राजकाः पाषण्डादयः। ब्रह्मचारिपरिव्राजकानामुक्तमप्यन्नदानं पचमानापेक्षयातिशयार्थं स्नातकव्रतत्वार्थें च पुनरुच्यते । मेधातिथिगोविन्दराजौ तु 'भिक्षां च भिक्षवे दद्याद्विधिवब्रह्मचारिणः' इति ब्रह्मचारिपरिव्राजकयोरुक्तत्वात्पाषण्ड्यादिविषयत्वमेवास्य वचनस्येत्यूचतुः । स्वकुटुम्बानुरोधेन वृक्षादिपर्यन्तप्राणिभ्योऽपि जलादिनापि विभागः कर्तव्यः ॥ ३२ ॥

राजतो धनमन्विच्छेत्संसीदन्स्नातकः क्षुधा।
याज्यान्तेवासिनोर्वापि न त्वन्यत इति स्थितिः ॥३३॥

 राजत इति ॥ 'न राज्ञः प्रतिगृह्णीयादराजन्यप्रसूतितः' इति निषेधाद्राजश
अध्यायः ४]
१३९
मन्वर्थमुक्तावलीसंवलिता।

ब्दोऽत्र क्षत्रियनृपतिपरः । स्नातकः क्षुधावसीदन्द्विजातिप्रतिग्रहस्य संभवेऽपि यथाशास्त्रवर्तिनः क्षत्रियाद्राज्ञो याज्यशिष्याभ्यां वा प्रथमं धनमभिलषेत् । राज्ञो महाधनत्वेन पीडाविरहात् । याज्यशिष्ययोश्च कृतोपकारतया प्रत्युपकारप्रवणत्वात् । तदसंभवे त्वन्यस्मादपि द्विजाद्धनमाददीत । तदभावे तु 'सर्वतः प्रतिगृह्णीयात्' इत्यापद्धर्मं वक्ष्यति । एवंचानापदि प्रथमं क्षत्रियनृपयाज्यशिष्येभ्यः प्रतिग्रहनियमार्थं वचनम् । अतएवाह न त्वन्यत इति । स्थितिः शास्त्रमर्यादा । नच संसीदन्नित्यभिधानादापद्धर्मविषयत्वमस्य वाच्यम् । अव्यभिचारादनापत्प्रकरणात् । संसीदन्नित्यस्य चोपात्तधनाभावपरत्वात् । नच धनाभावमात्रमापत्। किंतु तस्मिन्सति विहितोपायासंभवात् । अन्यथा सद्यःप्रक्षालकोऽप्यापद्वृत्तिः स्यात् । यदि चापद्विषयत्वमस्य भवेत्तदा न त्वन्यत इत्यनेन 'सर्वतः प्रतिगृह्णीयात्' इति विरुध्येत । यच्चापत्प्रकरणे 'सीदद्भिः कुप्यमिच्छद्भिर्धनं वा पृथिवीपतिः। याच्यः स्यात्' इत्युक्तं तच्छूद्रनृपविषयमेवं राजादिप्रतिग्रहासंभवे ॥३३॥

न सीदेत्स्नातको विप्रः क्षुधा शक्तः कथंचन ।
न जीर्णमलवद्वासा भवेच्च विभवे सति ॥ ३४ ॥

 न सीदेदिति ॥ विद्यादियोगात्प्रतिग्रहशक्तोऽपि स्नातको ब्राह्मण उक्तराजप्रतिनहादिलाभे सति न क्षुधावसन्नो भवेत् । नच धने संभवति जीणे मलिने च वाससी बिभृयात् ॥ ३४ ॥

क्लृप्तकेशनखश्मश्रुर्दान्तः शुक्लाम्बरः शुचिः।
खाध्याये चैव युक्तः स्यान्नित्यमात्महितेषु च ॥ ३५ ॥

 क्लृप्तकेशेति ॥ कल्पनं छेदनं लूनकेशनखश्मश्रुः तपःक्लेशसहो दान्तः शुक्लवासा बाह्याभ्यन्तरशौचसंपन्नो वेदाभ्यासयुक्त औषधोपयोगादिना चात्महितपरःस्यात् ॥ ३५ ॥

वैणवीं धारयेद्यष्टिं सोदकं च कमण्डलुम् ।
यज्ञोपवीतं वेदं च शुभे रौक्मे च कुण्डले ॥ ३६॥

 वैणवीमिति ॥ वेणुदण्डमुदकसहितं च कमण्डलु यज्ञोपवीतं कुशमुष्टिं शोभने च सौवर्णकुण्डले धारयेत् ॥३६ ॥

नेक्षेतोद्यन्तमादित्यं नास्तंयन्तं कदाचन ।
नोपसृष्टं न वारिस्थं न मध्यं नभसो गतम् ॥ ३७॥

 नेक्षेतेति ॥ उद्यन्तमस्तंयन्तं च सूर्यबिम्बं संपूर्णं नेक्षेत । उपसृष्टं ग्रहोपरक्तं वक्राद्युपसर्गयुक्तं च, वारिस्थं जलप्रतिबिम्बितं, नभोमध्यंगतं मध्यंदिनसमये ॥ ३७ ॥

न लङ्घयेद्वत्सतन्त्रीं न प्रधावेच्च वर्षति ।
न चोदके निरीक्षेत स्वं रूपमिति धारणा ॥ ३८॥

१४०
[अध्यायः ४
मनुस्मृतिः।

 न लङ्घयेदिति ॥ वत्सबन्धनरज्जुं न लङ्घयेत् । वर्षति मेघे न धावेत् । नच स्वदेहप्रतिबिम्बं जले निरीक्षेतेति शास्त्रे निश्चयः ॥ ३८॥

मृदं गां दैवतं विप्रं घृतं मधु चतुष्पथम् ।
प्रदक्षिणानि कुर्वीत प्रज्ञातांश्च वनस्पतीन् ॥ ३९॥

 मृदमिति ॥ प्रस्थितः सन् संमुखावस्थितानुद्धृतमृत्तिकागोपाषाणादिदेवताब्राह्मणधृतक्षौद्रचतुष्पथमहाप्रमाणज्ञातवृक्षान्दक्षिणहस्तमार्गेण कुर्यात् । प्रदक्षिणानीति नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम्' इति नपुंसकत्वम् ॥ ३९ ॥

नोपगच्छेत्प्रमत्तोऽपि स्त्रियमार्तवदर्शने ।
समानशयने चैव न शयीत तया सह ॥४०॥

 नोपगच्छेदिति ॥ प्रमत्तः कामार्तोऽपि रजोदर्शने निषिद्धस्पर्शदिनत्रये स्त्रियं नोपगच्छेत् । स्पर्शनिषेधेनैव तासामाद्याश्चतस्र इति निषेधसिद्धौ प्रायश्चित्तगौरवार्थं स्नातकव्रतत्वार्थं च पुनरारम्भः। न चागच्छन्नपि तया सहैकशय्यायां सुप्यात् ॥ ४० ॥

रजसाभिप्लुतां नारीं नरस्य ह्युपगच्छतः ।
प्रज्ञा तेजो बलं चक्षुरायुश्चैव प्रहीयते ॥४१॥

 रजसाभिप्लुतामिति ॥ यस्माद्रजस्वलां स्त्रियं पुरुषस्योपगच्छतः प्रज्ञावीर्यबलचक्षुरायूंषि नश्यन्ति तस्मात्तां नोपगच्छेत् ॥ ४१ ॥

तां विवर्जयतस्तस्य रजसा समभिप्लुताम् ।
प्रज्ञा तेजो बलं चक्षुरायुश्चैव प्रवर्धते ॥ ४२ ॥

 तामिति ॥ तां तु रजस्वलामगच्छतस्तस्य प्रज्ञादयो वर्धन्ते । तस्मात्तां नोपेयात् ॥ ४२ ॥

नाश्नीयाद्भार्यया सार्धं नैनामीक्षेत चाश्नतीम् ।
क्षुवतीं जृम्भमाणां वा न चासीनां यथासुखम् ॥४३॥

 नाश्नीयादिति ॥ भार्यया सहैकपात्रे नाश्नीयात् । एनां च भुञ्जानां क्षुतं जृम्भां च कुर्वतीं यथासुखं निर्यन्त्रणप्रदेशावस्थितां च नेक्षेत ॥ ४३ ॥

नाञ्जयन्तीं स्वके नेत्रे न चाभ्यक्तामनावृताम् ।
न पश्येत्प्रसवन्तीं च तेजस्कामो द्विजोत्तमः॥४४॥

 नाञ्जयन्तीमिति ॥ तथा स्वनेत्रयोरञ्जनं कुर्वतीं तैलाद्यभ्यक्तां अनावृतां स्तनावरणरहितां नतु नग्नाम् । 'नग्नां नेक्षेत च स्त्रियम्' इति वक्ष्यमाणत्वात् । अपत्यं च प्रसवन्तीं ब्राह्मणो न निरीक्षेत ॥ ४४ ॥

नान्नमद्यादेकवासा न नग्नः स्नानमाचरेत् ।
न मूत्रं पथि कुर्वीत न भसनि न गोव्रजे ।। ४५ ॥

अध्यायः ४]
१४१
मन्वर्थमुक्तावलीसंवलिता।

नान्नमद्यादिति ॥ एकवस्त्रो नान्नं भुञ्जीत । उपस्थाच्छादनवासोरहितो न स्नायात्। मृत्रग्रहणमधःकायमलविसर्गोपलक्षणार्थम् । तेन मूत्रपुरीषे वर्त्मनि, भस्मनि, गोष्ठे च न कुर्यात् ॥ ४५ ॥

न फालकृष्टे न जले न चित्यां न च पर्वते ।
न जीर्णदेवायतने न वल्मीके कदाचन ॥४६॥

 न फालकृष्ट इति ॥ तथा फालकृष्टे क्षेत्रादावुदके, अग्न्यर्थकृतेष्टकाचये, पर्वते, चिरन्तनदेवतागारे, कृमिकृतमृत्तिकाचये च विण्मूत्रोत्सर्गं न कदाचन कुर्यात् ॥४६॥

न ससत्वेषु गर्तेषु न गच्छन्नापि च स्थितः।
न नदीतीरमासाद्य न च पर्वतमस्तके ॥४७॥

 न ससत्वेष्विति ॥ तथा सप्राणिषु बिलेषु न व्रजन्न चोत्थितो न नदीतटमाश्रित्य नापि पर्वतशृङ्गे मूत्रपुरीषे कुर्यात् । पर्वतनिषेधादेव तच्छृङ्गनिषेधे सिद्धे पुनः पर्वतशृङ्गनिषेधस्तदितरपर्वते विकल्पार्थः । तत्रेच्छाविकल्पस्यान्यथापि प्राप्तौ सामान्यनिषेधवैयर्थ्याद्व्यवस्थितोऽत्र विकल्पः । अत्यन्तार्तस्य पर्वते न दोषः ॥ ४७ !!

वाय्वग्निविप्रमादित्यमपः पश्यंस्तथैव गाः।
न कदाचन कुर्वीत विण्मूत्रस्य विसर्जनम् ॥ ४८ ॥

 वाय्वग्निविप्रमिति ॥ वायुमग्निं, ब्राह्मणं, सूर्यं, जलं, गां च पश्यन्न कदापि मूत्रपुरीषोत्सर्गं कुर्यात् । वायोररूपत्वेन दर्शनासंभवे वात्याप्रेरिततृणकाष्टादिनिषेधोऽयम् ॥ ४८ ॥

तिरस्कृत्योच्चरेत्काष्ठलोष्ठपत्रतृणादिना ।
नियम्य प्रयतो वाचं संवीताङ्गोऽवगुण्ठितः ॥ ४९ ॥

 तिरस्कृत्योच्चरेदिति ॥ अन्तर्धाय काष्ठादीनि भूमिमवागनुच्छिष्टः प्रच्छादिताङ्गोऽवगुण्ठितशिरा मूत्रपुरीषोत्सर्गं कुर्यात् । 'शुष्कैस्तृणैर्वा काष्ठैर्वा पर्णैर्वेणुदलेन वा । मृन्मयैर्भाजनैर्वापि अन्तर्धाय वसुंधराम्' इति वायुपुराणवचनात् । शुष्कानि काष्ठपत्रतृणानि ज्ञेयानि ॥ ४२ ॥

मूत्रोच्चारसमुत्सर्गं दिवा कुर्यादुदङ्मुखः ।
दक्षिणाभिमुखो रात्रौ संध्ययोश्च तथा दिवा ॥ ५० ॥

 मूत्रोच्चारसमुत्सर्गमिति ॥ मूत्रपुरीषोत्सर्गमहनि संध्यायां चोत्तराभिमुखो रात्रौ चेद्दक्षिणामुखः कुर्यात् । धरणीधरस्तु 'स्वस्थोऽनाशाय चेतसः' इति चतुर्थपादं पठित्वा चेतसो बुद्धेरनाशायेति व्याख्यातवान् । 'परंपरीयमाम्नायं हित्वा विद्वद्भिरादृतम् । पाठान्तरं व्यरचयन्मुधेह धरणीधरः ॥ ५० ॥

छायायामन्धकारे वा रात्रावहनि वा द्विजः।
यथासुखमुखः कुर्यात्प्राणबाधाभयेषु च ॥५१॥

१४२
[ अध्यायः ४
मनुस्मृतिः।

 छायायामिति ॥ रात्रौ छायायामन्धकारे वा अहनि छायायां नीहाराद्यन्धकारे वा दिग्विशेषाज्ञाने सति चौरव्याघ्रादिकृतप्रागविनाशभयेषु च यथेप्सितमुखो मूत्रपुरीषे कुर्यात् ॥ ५ ॥

प्रत्यग्निं प्रतिसूर्यं च प्रतिसोमोदकद्विजान् ।
प्रतिगां प्रतिवातं च प्रज्ञा नश्यति मेहतः ॥५२॥

 प्रत्यग्निमिति ॥ वाय्वग्निविप्रमित्यनेन मेहतोऽन्यादीनां दर्शनं निषिद्धम् । अनेन त्वपश्यतोऽपि संमुखीनत्वं निषिध्यते । अग्निसूर्यचन्द्रजलब्राह्मणगोवाताभिमुखं मूत्रपुरीषे कुर्वतः प्रज्ञा नश्यति तस्मादेतन्न कर्तव्यम् । प्रतिवातमित्यस्य स्थाने प्रतिसंध्यमित्यन्ये पठन्ति ॥ ५२ ॥

नाग्निं मुखेनोपधमेन्नग्नां नेक्षेत च स्त्रियम् ।
नामेध्यं प्रक्षिपेदग्नौ न च पादौ प्रतापयेत् ॥ ५३॥

 नाग्निमिति ॥ नाग्निर्मुखेन ध्मातव्यः किं तर्हि व्यजनादिना । 'न नग्नां स्त्रियमीक्षेत' इति सांख्यायनदर्शनान्मैथुनव्यतिरेकेण नग्नां स्त्रियं न पश्येत् । अमेध्यं मूत्रपुरीषादिकं नाग्नौ क्षिपेत् । नच पादौ प्रतापयेत् । प्रशब्दादग्नौ पादावुत्क्षिप्य साक्षान्न प्रतापयेत् । वस्त्रादितापस्वेदेऽविरोधः ॥ ५३ ॥

अधस्तान्नोपदध्याच्च न चैनमभिलङ्घयेत् ।
न चैनं पादतः कुर्यान्न प्राणाबाधमाचरेत् ॥ ५४ ॥

 अधस्तादिति ॥ खट्वादिभ्योऽधस्तादङ्गारशकट्यादिकं न कुर्यात् । न चाग्निमुत्प्लुत्य गच्छेत् । नत्र सुप्तः पाददेशेऽग्निं स्थापयेत् । नच प्राणपीडाकरं कर्म कुर्यात् ॥५४॥

नाश्नीयात्संधिवेलायां न गच्छेन्नापि संविशेत् ।
न चैव प्रलिखेद्भूमिं नात्मनोपहरेत्स्रजम् ॥ ५५ ॥

 नाश्नीयादिति ॥ संध्याकाले भोजनं ग्रामान्तरगमनं निद्रां च न कुर्यात् । नच रेखादिना भूमिमुल्लिखेत् । नच मालां धृतां स्वयमेवापनयेत् । अर्थादन्येनापनयेदियुक्तम् ॥ ५५ ॥

नाप्सु मूत्रं पुरीषं वा ष्ठीवनं वा समुत्सृजेत् ।
अमेध्यलिप्तमन्यद्वा लोहितं वा विषाणि वा ॥५६॥

 नाप्सु मूत्रमिति ॥ मूत्रं पुरीषं श्लेष्माणं मूत्राद्यमेध्यलिप्तवस्त्रं अन्यद्वा भुक्तोच्छिष्टाद्यमेध्यं रुधिरं विषाणि च कृत्रिमाकृत्रिमभेदभिन्नानि न जले प्रक्षिपेत् ॥ ५६ ॥

नैकः सुप्याच्छून्यगेहे श्रेयांसं न प्रबोधयेत् ।
नोदक्ययाभिभाषेत यज्ञं गच्छेन्न चावृतः॥ ५७ ॥

 नैक इति ॥ उत्सन्नजनवासगेहे नैकः शयीत । वित्तविद्यादिभिरधिकं च सुप्तं न
अध्यायः ४]
१४३
मन्वर्थमुक्तावलीसंवलिता।

प्रबोधयेत् । रजस्वलया संभाषणं न कुर्यात् । यज्ञं चाकृतावरणोऽनृत्विक् न गच्छेत् । दर्शनायेच्छया गच्छेत् । 'दर्शनार्थं कामम्' इति गौतमवचनात् ॥ ५७ ॥

अग्न्यगारे गवां गोष्ठे ब्राह्मणानां च सन्निधौ ।
स्वाध्याये भोजने चैव दक्षिणं पाणिमुद्धरेत् ॥ ५८ ॥

 अग्न्यगार इति ॥ अग्निगृहे गवां निवासे ब्राह्मणानां गवां समीपे स्वाध्यायभोजनकालयोश्च दक्षिणपाणिं सबाहुं वासस उद्धरेद्बहिष्कुर्यात् ॥ ५८ ॥

न वारयेद्गां धयन्तीं न चाचक्षीत कस्यचित् ।
न दिवीन्द्रायुधं दृष्ट्वा कस्यचिद्दर्शयेद्बुधः॥ ५९ ॥

 न वारयेदिति ॥ गां जलं क्षीरं वा पिबन्तीं न निवारयेत् । दोहनार्थवारणादन्यत्र निषेधः । नापि परकीयक्षीरादि पिबन्तीं तस्य कथयेत् । न चेन्द्रधनुराकाशे दृष्ट्वा निषिद्धदर्शनदोषज्ञः कस्यचिद्दर्शयेत् ॥ ५९ ॥

नाधार्मिके वसेद्ग्रामे न व्याधिबहुले भृशम् ।
नैकः प्रपद्येताध्वानं न चिरं पर्वते वसेत् ॥ ६०॥

 नाधार्मिक इति ॥ अधार्मिक इत्यनेन यत्राधार्मिका वसन्ति न तत्र वासो युक्तः । यत्र वा निन्दितदुश्चिकित्सितव्याधिपीडिता बहवो जनास्तत्र भृशमत्यर्थं वासो न युक्तः । पन्थानमेकः कदापि न गच्छेत् । पर्वते च दीर्घकालं न वसेत्॥६०॥

न शूद्रराज्ये निवसेन्नाधार्मिकजनावृते ।
न पाषण्डिगणाक्रान्ते नोपसृष्टेऽन्त्यजैर्नृभिः॥ ६१ ॥

 न शूद्रराज्य इति ॥ यत्र देशे शूद्रो राजा तत्र न वसेत् । अधार्मिकजनैश्च बाह्यतः परिवृते ग्रामादौ न वसेदित्यपुनरुक्तिः । पाषण्डिभिश्च वेदबाह्यलिङ्गधारिभिर्वशीकृते चाण्डालादिभिश्चान्त्यजैरुपद्रुते न वसेत् ॥ ६१ ॥

न भुञ्जीतोद्धृतस्नेहं नातिसौहित्यमाचरेत् ।
नातिप्रगे नाति सायं न सायं प्रातराशितः॥ ६२॥

 न भुञ्जीतेति ॥ उद्धृतस्नेहं पिण्याकादि न भुञ्जीत । अतितृप्तिं वारद्वयेऽपि न कुर्यात् । 'जठरं पूरयेदर्धमन्नैर्भागं जलेन च । वायोः संचरणार्थं तु चतुर्थमवशेषयेत् ॥'इत्यादिविष्णुपुराणवचनात् । सूर्योदयकाले सूर्यास्तसमये भोजनं न कुर्यात् । प्रातराशितोऽतितृप्तः सायं न भुञ्जीत ॥ ६२ ॥

न कुर्वीत वृथाचेष्टां न वार्यञ्जलिना पिबेत् ।
नोत्सङ्गे भक्षयेद्भक्ष्यान्न जातु स्यात्कुतूहली ॥ ३ ॥

 न कुर्वीतेति ॥ दृष्टादृष्टार्थशून्यं व्यापारं न कुर्यात् । अञ्जलिना च जलं न पिबेत् । ऊर्वोरुपरि विन्यस्य मोदकादीन्न भक्षयेत् । असति प्रयोजने किमेतदिति जिज्ञासा कुतूहलं तन्न कदाचित्कुर्यात् ॥ ६३ ॥
१४४
[अध्यायः ४
मनुस्मृतिः ।

न नृत्येदथवा गायेन्न वादित्राणि वादयेत् ।
नास्फोटयेन्न च क्ष्वेडेन च रक्तो विरावयेत् ॥ ६४ ।।

 न नृत्येदिति ॥ अशास्त्रीयाणि नृत्यगीतवाद्यानि नाचरेत् । पाणिना बाहौ ध्वनिरूपमास्फोटनं न कुर्यात् । अव्यक्तदन्तशब्दात्मकं क्ष्वेडनं न कुर्वात् । नच सानुरागो रासभादिरावं कुर्यात् ॥ ६४ ॥

न पादौ धावयेत्कांस्ये कदाचिदपि भाजने ।
न भिन्नभाण्डे भुञ्जीत न भावप्रतिदूषिते ॥ ६५ ॥

 न पादाविति ॥ कांस्यपात्रे कदाचित्पादौ न प्रक्षालयेत् । ताम्ररजतसुवर्णानां भिन्नमभिन्नं वेति न दोष इति पैठीनसिवचनादेतद्व्यतिरिक्तभिन्नभाण्डे न भोजनं कुर्यात् । यत्र मनो विचिकित्सति तद्भावदुष्टं तत्र न भुञ्जीत ॥ ६५ ॥

उपानहौ च वासश्च धृतमन्यैर्न धारयेत् ।
उपवीतमलंकारं स्रजं करकमेव च ॥६६॥

 उपानहाविति ॥ उपानद्वस्त्रयज्ञोपवीतालंकारपुष्पमालाकमण्डलून्परोपभुक्तान्न धारयेत् ॥ ६६ ॥

नाविनीतैर्व्रजेद्धुर्यैर्न च क्षुद्व्याधिपीडितैः ।
न भिन्नशृङ्गाक्षिखुरैने वालधिविरूपितैः॥६७ ॥

 नाविनीतैरिति ॥ अश्वगजादिभिर्वाहनैरदमितैः क्षुधा व्याधिना च पीडितैर्भिन्नशृङ्गाक्षिखुरैश्छिन्नचालधिभिश्च न यायात् ॥ ६७ ॥

विनीतैस्तु व्रजेन्नित्यमाशुगैर्लक्षणान्वितैः ।
वर्णरूपोपसंपन्नैः प्रतोदेनातुदन्भृशम् ॥ ६८ ॥

 विनीतैस्त्विति ॥ दमितैः शीघ्रगामिभिः शुभसूचकलक्षणोपेतैः शोभनवणैर्मनोज्ञाकृतिभिः प्रतोदेनात्यर्थमपीडयन्गच्छेत् ॥ ६८ ॥

बालातपः प्रेतधूमो वर्ज्यं भिन्नं तथासनम् ।
न छिन्द्यान्नखलोमानि दन्तैर्नोत्पाटयेन्नखान् ॥ ६९ ॥

 बालातपमिति ॥ प्रथमोदितादित्यतापो बालातपः स च मुहूर्तत्रयं यावदिति मेधातिथिः । कन्यार्कातप इत्यन्ये । प्रेतधूमो दह्यमानशवधूमः । भग्नासनं च एतानि वर्जनीयानि । नखानि च रोमाणि च प्रवृद्धानि न छिन्द्यात् । दन्तैश्च नखान्नोत्पाटयेत् ॥ ६९ ॥

न मृल्लोष्ठं च मृद्गीयान्न च्छिन्द्यात्करजैस्तृणम् ।
न कर्म निष्फलं कुर्यान्नायत्यामसुखोदयम् ॥ ७० ॥

 न मृल्लोष्ठमिति ॥ 'नाकारणं मृल्लोष्ठं मृद्गीयात् । तृणानि च न छिन्यात्' इत्या
अध्यायः ४]
१४५
मन्वर्थमुक्तावलीसंवलिता।

स्तम्बवचनान्निष्प्रयोजनं मृल्लोष्ठमर्दनं नखैश्च तृणच्छेदनं न कुर्यात् । ननु 'न कुर्वीत थाचेष्टाम्' इत्यनेनैवास्यापि प्रतिषेधसिद्धौ दोषभूयस्त्वं प्रायश्चित्तगौरवं च दर्शयिविशेषेण निषेधः । अत एवात्रानन्तरं लोष्ठमर्दीति निन्दिष्यति । दृष्टादृष्टफलद्वन्यं च कर्म न कुर्यात् । ननु 'न कुर्वीत वृथाचेष्टाम्' इत्यनेन पुनरुक्तिः । उच्यते। दहव्यापारश्चेष्टा स वृथाचेष्टाशब्देन निषिद्धः, अनेन तु निष्फलं मनोग्राह्यादिसंकल्पात्मकं कर्म मानसं निषिध्यते । यच्च आयत्यामागामिकाले कर्मासुखावहं यथाऽजीर्णे भोजनादि तदपि न कुर्यात् ॥ ७० ॥

लोष्ठमर्दी तृणच्छेदी नखखादी च यो नरः।
स विनाशं व्रजत्याशु मूचकोऽशुचिरेव च ॥ ७१ ॥

 लोष्ठमर्दीति ॥ लोष्ठमर्दयिता तृणच्छेत्ता नखखादिता च यो मनुष्यस्तथा सूचकः खलो यः परस्य दोषानसतः सतो वा ख्यापयति बाह्याभ्यन्तरशौचरहितः शीघ्रमेते देहधनादिना विनश्यन्ति ॥ ७१ ॥

न विगर्ह्य कथां कुर्याद्बहिर्माल्यं न धारयेत् ।
गवां च यानं पृष्ठेन सर्वथैव विगर्हितम् ॥ ७२ ॥

 न विगार्ह्य कथामिति ॥ न चाभिनिवेशेन कथां शास्त्रीयेष्वर्थेषु लौकिकेषु वा कुर्यात्, केशकलापाद्वहिर्माल्यं न धारयेत् । गवां च पृष्ठेन यानं सर्वथेति प्रवेण्यादिव्यवधानेनाप्यधर्मावहम् । पृष्ठेनेत्यभिधानादाकृष्टशकटादिना न दोषः ॥ ७२ ॥

अद्वारेण च नातीयाद्ग्रामं वा वेश्म वावृतम् ।
रात्रौ च वृक्षमूलानि दूरतः परिवर्जयेत् ॥ ७३ ॥

 अद्वारेण चेति ॥ प्राकाराद्यावृतं गृहं च द्वारव्यतिरिक्तप्रदेशेन प्राकारादिलङ्घनं कृत्वा न विशेत् । रात्रौ च वृक्षमूलावस्थानं दूरतस्त्यजेत् ॥ ७३ ॥

नाक्षैः क्रीडेत्कदाचित्तु स्वयं नोपानहौ हरेत् ।
शयनस्थो न भुञ्जीत न पाणिस्थं न चासने ॥ ७४ ॥

 नाक्षैरिति ॥ ग्लहं विना कदाचिदपि परिहासेनापि नाक्षादिभिः क्रीडेत् । स्वयमित्यभिधानादात्मोपानहौ पादव्यतिरिक्तेन हस्तादिना देशान्तरं न नयेत् । शय्याद्यवस्थितश्च न भुञ्जीत । हस्ते च प्रभूतमन्नं कृत्वा क्रमेण न खादेत् । आसने भोजनपात्रं निधाय न भुञ्जीत ॥ ७४ ॥

सर्वं च तिलसंबद्धं नाद्यादस्तमिते रवौ ।
न च नग्नः शयीतेह न चोच्छिष्टः क्वचिद्व्रजेत् ॥ ७५ ॥

 सर्वमिति ॥ यत्किंचित्तिलसंमिश्रं कृसरमोदकादि तदस्तमितेऽर्के नाद्यात् । उपस्थाच्छादनवासोरहितो नेह लोके सुप्यात् । उच्छिष्टस्तु नान्यतो गच्छेत् ॥७५॥

मनु० १३
१४६
[ अध्यायः ४
मनुस्मृतिः।

आर्द्रपादस्तु भुञ्जीत नार्द्रपादस्तु संविशेत् ।
आर्द्रपादस्तु भुञ्जानो दीर्घमायुरवाप्नुयात् ॥ ७६ ॥

 आर्द्रपाद इति ॥ जलार्द्रपादो भोजनमाचरेत् । नार्द्रपादः सुप्यात् । यस्मादार्द्रपादो भुञ्जानः शतायुर्भवति ॥ ७६ ॥

अचक्षुर्विषयं दुर्गं न प्रपद्येत कर्हिचित् ।
न विण्मूत्रमुदीक्षेत न बाहुभ्यां नदीं तरेत् ॥ ७७ ॥

 अचक्षुर्विषयमिति ॥ तरुगुल्मलतागहनत्वेनाचक्षुर्गोचरमरण्यादिदेशं दुर्गं नाक्रामेत् । सर्पचौरादेरन्तर्हितस्य संभवात् । पुरीषं मूत्रं च न निरीक्षेत । बाहुभ्यां नदीं न तरेत् ॥ ७७ ॥

अधितिष्ठेन्न केशांस्तु न भस्मास्थिकपालिकाः।
न कार्पासास्थि न तुषान्दीर्घमायुर्जिजीविषुः ॥ ७८ ॥

 अधितिष्ठेदिति ॥ दीर्घमायुर्जीवितुमिच्छुः केशादीन्नाधिरोहेत् । भग्नमृन्मयभाजनशकलानि कपालिकाः ॥ ७८ ॥

न संवसेच्च पतितैर्न चाण्डालैर्न पुल्कसैः।
न मूर्खैर्नावलिप्तैश्च नान्त्यैर्नान्त्यावसायिभिः॥ ७९ ॥

 न संवसेदिति ॥ पतितादिभिर्ग्रामान्तरवासिभिरपि सह न संवसेन् । एकतरुच्छायादौ न समीपे वसेत् । अतो 'नाधार्मिके वसेद्ग्रामे' इत्यतो भेदः । निषादाच्छूद्रायां जातः पुल्कसः । वक्ष्यति च 'जातो निषादाच्छूद्रायां जात्या भवति पुल्कसः' इति । अवलिप्ता धनादिमदगर्विताः । अन्त्या अन्त्यजा रजकादयः । अन्त्यावसायिनो निषादस्त्रियां चाण्डालाज्जाताः। वक्ष्यति च 'निषादस्त्री तु चाण्डालात्पुत्रमन्त्यावसायिनम् ॥ ७९ ॥

न शूद्राय मतिं दद्यान्नोच्छिष्टं न हविष्कृतम् ।
न चास्योपदिशेद्धर्म न चास्य व्रतमादिशेत् ॥ ८० ॥

 न शूद्रायेति ॥ शूद्राय मतिं दृष्टार्थोपदेशं न दद्यात् । धर्मोपदेशस्य पृथङ्निर्देशात्। अदासशूद्रायोच्छिष्टं न दद्यात् । दासगोचरतया 'उच्छिष्टमन्नं दातव्यम्' इति वक्ष्यमाणत्वाददोषः । द्विजोच्छिष्टं च भोजनमिति भोक्तुर्विधिर्दातुरुच्छिष्टदाननिषेधेऽपि यथासंभवलब्धविषयः । हविष्कृतमिति । यस्यैकदेशो हुतः स हविःशेषो न दातव्यः । धर्मोपदेशो न शूद्रस्य कर्तव्यः । व्रतं चास्य प्रायश्चित्तरूपं साक्षान्नोपदिशेत्, किंतु ब्राह्मणं मध्ये कृत्वा तदुपदेशव्यवधानात् । यथाहाङ्गिराः-'तथा शूद्रं समासाद्य सदा धर्मपुरःसरम् । अन्तरा ब्राह्मणं कृत्वा प्रायश्चित्तं समादिशेत्' । प्रायश्चित्तमिति सकलधर्मोपदेशस्योपलक्षणार्थम् ॥८०॥
अध्यायः ४]
१४७
मन्वर्थमुक्तावलीसंवलिता।

यो ह्यस्य धर्ममाचष्टे यश्चैवादिशति व्रतम् ।
सोऽसंवृतं नाम तमः सह तेनैव मज्जति ॥ ८१ ॥

 यो ह्यस्येति ॥ यस्माद्योऽस्य शूद्रस्य धर्मं ब्रूते यश्च प्रायश्चित्तमुपदिशति स तेन शूद्रेणैव सहासंवृताख्यं तमो गहनं नरकं प्रविशति । पञ्चसु पूर्वोक्तेषु द्वयोर्दोषकथनं प्रायश्चित्तगौरवार्थम् ॥ ८१ ॥

न संहताभ्यां पाणिभ्यां कण्डूयेदात्मनः शिरः।
न स्पृशेच्चैतदुच्छिष्टो न च स्नायाद्विना ततः॥ ८२ ॥

 न संहताभ्यामिति ॥ संश्लिष्टाभ्यां पाणिभ्यां न कण्डूयेदात्मनः शिरः। उच्छिष्टः स्वशिरो न स्पृशेत् । शिरसा विनोन्मज्जनव्यतिरेकेण नित्यनैमित्तिकस्नाने न कुर्यात् । दृष्टार्थे शिरोव्यतिरिक्तगात्रप्रक्षालने न दोषः। स्नानशक्तस्य चायं निषेधः। अशक्तस्य तु 'अशिरस्कं भवेत्स्नानं स्नानाशक्तौ तु कर्मिणाम्' इति जाबालिना विहितमेव ॥ ८२ ॥

केशग्रहान्प्रहारांश्च शिरस्येतान्विवर्जयेत् ।
शिरःस्नातश्च तैलेन नाङ्गं किंचिदपि स्पृशेत् ॥ ८३ ॥

 केशग्रहानिति ॥कोपेन केशग्रहप्रहारौ शिरसि वर्जयेत् । कोपनिमित्तत्वाच्चात्मनः परस्य च प्रतिषेधः । अतएव सुरतसमये कामिनीकेशग्रहस्यानिषेधः । सशिरस्कस्नातस्य तैलेन न किंचिदप्यङ्गं स्पृशेत् । अथवा तैलेनेति काकाक्षिवदुभयन्त्र संबध्यते । तैलेन शिरःस्नातः तैलेन पुनः किंचिदप्यङ्गं न स्पृशेत् । अतो रात्रौ शिष्टानामतैलशिरःस्नातानां तैलेन पादाभ्यङ्गसमाचरणमविरुद्धम् ॥ ८३ ॥

न राज्ञः प्रतिगृह्णीयादराजन्यप्रसूतितः ।
सूनाचक्रध्वजवतां वेशेनैव च जीवताम् ॥ ८४ ॥

 न राज्ञ इति ॥ राजन्यशब्दः क्षत्रियवचनः । अक्षत्रियप्रसूतस्य राज्ञो धनं न प्रतिगृह्णीयात् । राजतोधनमन्विच्छेदित्युक्तं तस्यायं विशेष उक्तः सूनाचक्रध्वजवतामिति । सूनावतां चक्रवतां ध्वजवतां च। सूना प्राणिवधस्थानं तद्यस्यास्तीति स सूनावान्पशुमारणपूर्वकमांसविक्रयजीवी । चक्रवान्बीजवधविक्रयजीवी तैलिकः । ध्वजवान्मद्यविक्रयजीवी शौण्डिकः । वेशः पण्यस्त्रिया भृतिः तया यो जीवति स्त्री पुमान्वा स वेशवान् । एतेषां च न प्रतिगृह्णीयात् ॥ ८४ ॥

दशसूनासमं चक्रं दशचक्रसमो ध्वजः।
दशध्वजसमो वेशो दशवेशसमो नृपः॥८५॥

 दशसूनेति ॥ गोविन्दराजस्तु 'दशवेश्यासमो नृपः' इति पठति । मेधातिथिप्रभृतयः प्राञ्चो 'दशवेशसमो नृपः' इति पठन्ति ।
१४८
[ अध्यायः ४
मनुस्मृतिः।

दशसूनावत्सु यावान्दोषस्तावानेकस्मिन् चक्रवति तैलिके, यावान्दशसु तैलिकेषु दोषस्तावानेकध्वजवति शौण्डिके, यावान्दशसु ध्वजवत्सु दोषस्तावानेकत्र वेशवति, यावान्दशसु वेशवत्सु दोषस्तावानेकत्र राजनि । उत्तरोत्तरनिन्दा चेयं पूर्वदातृसंभवे सत्युत्तरवर्जनार्थमपेक्षया योज्यते ॥ ८५ ॥

दश मूनासहस्राणि यो वाहयति सौनिकः।
तेन तुल्यः स्मृतो राजा घोरस्तस्य प्रतिग्रहः ॥ ८६ ॥

 दश सूनासहस्राणीति ॥ सूनया चरतीति सौनिकः । एवं संकलनया यत्सौनिको दशसहस्राणि स्वार्थे व्यापादयति तेन तुल्यो राजा मन्वादिभिः स्मृतः । तसात्तस्यप्रतिग्रहो नरकहेतुत्वाद्भयानकः क्षत्रियस्यापि च ॥ ८६ ॥

यो राज्ञः प्रतिगृह्णाति लुब्धस्योच्छास्त्रवर्तिनः।
स पर्यायेण यातीमान्नरकानेकविंशतिम् ॥ ८७॥

 यो राज्ञ इति ॥ यो राज्ञः कृपणस्य शास्त्रोल्लङ्घनेन प्रवर्तमानस्य प्रतिग्रहं करोति स क्रमेणैतान्वक्ष्यमाणैकविंशतिनरकान्गच्छति ॥ ८७ ॥

 पूर्वश्लोके सामान्यतो नरकानिमानेकविंशतिमित्युक्तमिदानीं तानेव नामतो निर्दिशति-तामिस्रमिति त्रिभिः ॥

तामिस्रमन्धतामिस्रं महारौरवरौरवौ ।
नरकं कालसूत्रं च महानरकमेव च ॥८८॥
संजीवनं महावीचिं तपनं संप्रतापनम् ।
संहातं च सकाकोलं कुड्मलं प्रतिमूर्तिकम् ॥ ८९॥
लोहशङ्कुमृजीषं च पन्थानं शाल्मलीं नदीम् ।
असिपत्रवनं चैव लोहदारकमेव च ॥९॥

 एतेषां नरकाणां स्वरूपं मार्कण्डेयपुराणादिषु विस्तरेणोक्तं तत्रैवावगन्तव्यम् ॥ ८८ ॥ ८९ ॥ ९० ॥

एतद्विदन्तो विद्वांसो ब्राह्मणा ब्रह्मवादिनः।
न राज्ञः प्रतिगृह्णन्ति प्रेत्य श्रेयोऽभिकाङ्क्षिणः ॥ ९१ ॥

 एतद्विदन्त इति ॥ प्रतिग्रहो विविधनरकहेतुरिति जानन्तो ब्राह्मणा धर्मशास्त्रपुराणादिविदो वेदाध्यायिनो जन्मान्तरे श्रेयःकामवन्तो न राज्ञः प्रतिगृह्णीयुः । विदुषो हि प्रतिग्रहे नातीव दोषः । यतो वक्ष्यति 'तस्मादविद्वान्बिभीयात्' इति । तेषामपि निषिद्धो राजप्रतिग्रहः प्रचुरप्रत्यवायफलक इति दर्शयितुं विद्वद्ग्रहणं ब्रह्मवादिग्रहणं च ॥ ९१ ॥
अध्यायः ४]
१४९
मन्वर्थमुक्तावलीसंवलिता।

ब्राह्मे मुहूर्ते बुध्येत धर्मार्थौ चानुचिन्तयेत् ।
कायक्लेशांश्च तन्मूलान्वेदतत्त्वार्थमेव च ॥ ९२ ॥

 ब्राह्म इति ॥ ब्राह्मो मुहूर्तो रात्रेः पश्चिमो यामः। ब्राह्मी भारती तत्प्रबोधहेतुत्वात् । मुहूर्तशब्दोऽत्र कालमात्रवचनः। तत्र बुध्येत । दक्षेणापि 'प्रदोषपश्चिमौ यामौ वेदाभ्यासेन तौ नयेत् । प्रहरद्वयं शयानो हि ब्रह्मभूयाय कल्पते' इति ब्रुवता तत्र प्रबोधोऽभ्यनुज्ञातः । गोविन्दराजस्तु 'रात्रेः पश्चिमे मुहूर्ते बुध्येत' इत्याह। धर्मार्थौ च परस्पराविरोधेनानुष्ठानार्थमवधारयेत्। तथा धर्मार्थार्जनहेतून्कायक्लेशान्निरूपयेत् । यदि महान्कायक्लेशोऽल्पौ च धर्मार्थो वा तदा तं परिहरेत् । वेदस्य तत्त्वार्थे ब्रह्मकर्मात्मकं निश्चिनुयात् । तस्मिन्समये बुद्धिप्रकाशात् ॥ ९२ ॥

उत्थायावश्यकं कृत्वा कृतशौचः समाहितः।
पूर्वां संध्यां जपंस्तिष्ठेत्स्वकाले चापरां चिरम् ॥ ९३ ॥

 उत्थायेति ॥ तत उषःकाले शय्याया उत्थाय सति वेगे मूत्रपुरीषोत्सर्गं कृत्वात्र कृतवक्ष्यमाणशौचोऽनन्यमनाः पूर्वां संध्यां चिरं गायत्रीजपं कुर्वन्वर्तेतार्कदर्शनात्। अयं विधिः प्रातःसंध्यायामुक्तः । उदयादूर्ध्वमपि जपेदायुरादिकाम इति विधानार्थोऽयमारम्भः । अपरामपि संध्यां स्वकाले प्रारभ्य तारकोदयादूर्ध्वमपि जपन्नासीत ॥ ९३ ॥

 आयुरादिकामाधिकारोऽयमिति दर्शयन्नाह-

ऋषयो दीर्घसंध्यत्वाद्दीर्घमायुरवाप्नुयुः।
प्रज्ञां यशश्च कीर्ति च ब्रह्मवर्चसमेव च ॥ ९४ ॥

 ऋषय इति ॥ संध्याशब्दोऽत्र संध्यानुष्ठेयजपादिपरः । यस्मादृषयो दीर्घसंध्यानुष्ठानाद्दीर्घमायुः जीवन्तः प्रज्ञां यशोऽमृतां च कीर्तिमध्ययनादिसंपन्नं यशश्च पाप्नुयुः । तस्मादायुरादिकामश्चिरं संध्यामुपासीत ॥ ९४ ॥

श्रावण्यां प्रौष्ठपद्यां वाप्युपाकृत्य यथाविधि ।
युक्तश्छन्दांस्यधीयीत मासान्विप्रोऽर्धपश्चमान् ॥ ९५ ॥

 श्रावण्यामिति ॥ श्रावणस्य पौर्णमास्यां भाद्रपदस्य वा स्वगृह्यानुसारेणोपाकर्माख्यं कर्म कृत्वा सार्धांश्चतुरो मासान्ब्राह्मण उद्युक्तो वेदानधीय्रीत ॥ ९५ ॥

पुष्ये तु छन्दसां कुर्याद्बहिरुत्सर्जनं द्विजः ।
माघशुक्लस्य वा प्राप्ते पूर्वाह्णे प्रथमेऽहनि ॥ ९६ ॥

 पुष्ये त्विति ॥ ततः पक्षाधिकेषु चतुर्षु मासेषु यः पुष्यस्तत्र ग्रामाद्बहिर्गत्वा स्वगृह्यानुसारेणोत्सर्याख्यं कर्म कुर्यात् । अथवा माघशुक्लस्य प्रथमेऽहनि पूर्वाह्णे कुर्यात् । माघशुक्ले च विधिः प्रौष्ठपद्यां येनोपाकर्म न कृतं तद्विषयः ॥ ९६ ॥
१५०
[अध्यायः ४
मनुस्मृतिः ।

यथाशास्त्रं तु कृत्वैवमुत्सर्गं छन्दसां बहिः ।
विरमेत्पक्षिणीं रात्रिं तदेवैकमहर्निशम् ॥ ९७ ॥

 यथाशास्त्रं त्विति ॥ एवमुक्तशास्त्रानुसारेण ग्रामाद्बहिश्छन्दसामुत्सर्गाख्यं कर्म कृत्वा पक्षिणीं रात्रिं विरमेन्नाधीयीत । द्वे दिने पूर्वापरे पक्षाविव यस्या मध्यवर्तिन्या रात्रेः सा पक्षिणी रात्रिः। अस्मिन्पक्षे तूत्सर्गाहोरात्रे द्वितीयदिने चाह्नि नाध्येतव्यं द्वितीयरात्रौ त्वध्येतव्यम् । अथवा तमेवैकमुत्सर्गाहोरात्रमनध्यायं कुर्यात् । विद्यानैपुण्यकामं प्रत्ययमहोरात्रानध्यायविधिः ॥ ९७ ॥

अत ऊर्ध्वं तु छन्दांसि शुक्लेषु नियतः पठेत् ।
वेदाङ्गानि च सर्वाणि कृष्णपक्षेषु संपठेत् ॥ ९८ ॥

 अत ऊर्ध्वमिति ॥ उत्सर्गानध्ययनादूर्ध्वं मन्त्रब्राह्मणात्मकं वेदं शुक्लपक्षेषु संयतः पठेत् । सर्वाणि तु वेदाङ्गानि शिक्षाव्याकरणादीनि कृष्णपक्षेषु पठेत्॥९॥

नाविस्पष्टमधीयीत न शूद्रजनसंनिधौ ।
न निशान्ते परिश्रान्तो ब्रह्माधीत्य पुनः स्वपेत् ॥ ९९ ॥

 नाविस्पष्टमिति ॥ स्वरवर्णाद्यभिव्यक्तिशून्यं शूद्रसंनिधौ च नाधीयीत । तथा रात्रेः पश्चिमे यामे सुप्तोत्थितो वेदमधीत्य श्रान्तो न पुनः सुप्यात् ॥ ९९ ॥

यथोदितेन विधिना नित्यं छन्दस्कृतं पठेत् ।
ब्रह्म छन्दस्कृतं चैव द्विजो युक्तो ह्यनापदि ॥१०० ॥

 यथोदितेनेति ॥ यथोक्तविधिना नित्यं छन्दस्कृतं गायत्र्यादिछन्दोयुक्तं मन्त्रमात्रं पठेत् । मन्त्राणामेव कर्मान्तरङ्गत्वात् । अनापदि सम्यक्करणादौ सति ब्रह्म ब्राह्मणं मन्त्रजातं च यथोक्तविधिना युक्तः सन्द्विजः पठेत् ॥ १० ॥

इमान्नित्यमनध्यायानधीयानो विवर्जयेत् ।
अध्यापनं च कुर्वाणः शिष्याणां विधिपूर्वकम् ॥१०१॥

 इमानिति ॥ इमान्वक्ष्यमाणाननध्यायान्सर्वथा यथोक्तविधिनाधीयानः शिष्याध्यापनं च कुर्वाणो गुरुर्वर्जयेत् ॥ १०१ ॥

कर्णश्रवेऽनिले रात्रौ दिवा पांसुसमूहने ।
एतौ वर्षास्वनध्यायावध्यायज्ञाः प्रचक्षते ॥ १०२ ॥

 कर्णश्रव इति ॥ रात्रौ कर्णश्रवणयोग्यशब्दजनके वायौ वाति । गोविन्दराजस्तु 'कर्णाभ्यामेव श्रवणोपपत्तेरतिशयविवक्षया कर्णश्रव इत्युक्तं, तेनातिशब्दवति वायौ वाति' इत्यभिहितवान् । दिवा च धूलिपटलोत्सारणसमर्थे वायौ वहति एतौ वर्षाकालेऽनध्यायौ तात्कालिकावध्यापनविधिज्ञा मुनयः कथयन्ति ॥ १०२ ॥
अध्यायः ४]
१५१
मन्वर्थमुक्तावलीसंवलिता।

विद्युत्स्तनितवर्षेषु महोल्कानां च संप्लवे ।
आकालिकमनध्यायमेतेषु मनुरब्रवीत् ॥ १०३ ॥

 विद्युदिति ॥ विद्युद्गर्जितवर्षेषु द्वन्द्वनिर्देशाद्युगपदुपस्थितेषु महतीनां चोल्कानां संप्लव इतस्ततः पाते सति । आकालिकमिति तु निमित्तकालादारभ्यापरेद्युर्यावत्स एव कालस्तावत्पर्यन्तमनध्यायमेतेषु मनुरवोचत् ॥ १०३ ॥

एतांस्त्वभ्युदितान्विद्याद्यदा प्रादुष्कृताग्निषु ।
तदा विद्यादनध्यायमनृतौ चाभ्रदर्शने ॥ १०४ ॥

 एतानिति ॥ एतान्विद्युदादीन्यदा होमार्थं प्रकटीकृताग्निकालेषु संध्याक्षणेषु युगपदुत्पन्नाञ्जनीयात्तदानध्यायं वर्षासु कुर्यान्न सर्वदा । तथानृतौ प्रादुष्कृताग्निकालेषु मेघदर्शनमात्रे सत्यनध्यायो न वर्षासु ॥ १०४ ॥

निर्याते भूमिचलने ज्योतिषां चोपसर्जने ।
एतानाकालिकान्विद्यादनध्यायानृतावपि ॥ १०५॥

 निर्घात इति ॥ अन्तरिक्षभवोत्पातध्वनौ भूकम्पे सूर्यचन्द्रतारागणानां चोपसर्गे सत्यनध्यायानिमानाकालिकाञ्जानीयात् । आकालिकशब्दार्थो व्याकृत एव । ऋतावपि वर्षासु किल भूकम्पादयो न दोषावहा इत्यभिप्रायेणर्तावपीत्युक्तं, अपिशब्दादन्यत्रापि ॥ १०५ ॥

प्रादुष्कृतेष्वग्निषु तु विद्युत्स्तनितनिःस्वने ।
सज्योतिः स्यादनध्यायः शेषे रात्रौ यथा दिवा ॥१०६॥

 प्रादुष्कृतेष्विति ॥ होमार्थं प्रकाशितेष्वग्निषु संध्यायां यदा विद्युद्गर्जितशब्दावेव भवतो नतु वर्षे तदा सज्योतिरनध्यायः स्यात् नाकालिकः । तत्र यदि प्रातःसंध्यायां विद्युद्गर्जितशब्दौ तदा यावत्सूर्यज्योतिस्तावदनध्यायो दिनमात्रमेव यदि सायंसंध्यायां तौ स्यातां तदा यावन्नक्षत्रज्योतिस्तावदनध्यायो रात्रिमात्रमिति रात्रौ स्तनितविद्युद्वर्षेष्विति त्रयाणां पूर्वोक्तानां शेषे वर्षाख्ये त्रितये जाते यथा दिवानध्यायस्तथा रात्रावपि । अहोरात्र एवेत्यर्थः ॥ १०६ ॥

नित्यानध्याय एव स्याद्ग्रामेषु नगरेषु च ।
धर्मनैपुण्यकामानां पूतिगन्धे च सर्वदा ॥ १०७ ॥

 नित्यानध्याय इति ॥ नैपुण्यविषयो धर्मातिशयार्थिनो ग्रामनगरयोः सर्वदानध्यायः स्यात् । कुत्सितगन्धे च सर्वस्मिन्नपि गम्यमाने धर्मनैपुण्यकामं प्रत्ययं विद्यानध्यायोपदेशो विद्यानैपुण्यकामस्य कदाचिदध्ययनमनुजानाति । ये शिष्याः केचिद्गृहीतवेदाध्ययनजन्मादृष्टेच्छवस्ते धर्मनैपुण्यकामाः । केचित्प्रथमाध्येतारो विद्यातिशयमात्रार्थिनस्ते विद्यानैपुण्यकामाः ॥ १०७ ॥

अन्तर्गतशवे ग्रामे वृषलस्य च संनिधौ ।
अनध्यायो रुद्यमाने समवाये जनस्य च ॥ १०८॥

१५२
[अध्यायः ४
मनुस्मृतिः।

 अन्तर्गतेति ॥ अन्तर्गतः शवो यस्मिन्ग्रामे ज्ञायते तत्र । वृषलोऽधार्मिकस्तस्य संनिधौ नतु शूद्रः । तस्य 'न शूद्रजनसंनिधौ' इति निषेधात् । रुद्यमाने रोदनध्वनौ । भावे लकारः । कार्यान्तरार्थं बहुजनमेलके सत्यनध्यायः ॥ १०८ ॥

उदके मध्यरात्रे च विण्मूत्रस्य विसर्जने ।
उच्छिष्टः श्राद्धभुक्चैव मनसापि न चिन्तयेत् ॥ १०९॥

 उदक इति ॥ उदकमध्ये मध्यरात्रे च मुहूर्तचतुष्टये च निशायां च चतुर्मुहूर्तमिति गौतमस्मरणात् । गोविन्दराजस्तु रात्रिमध्यप्रहरद्वय इत्युक्तवान्। तथा मूत्रपुरीषोत्सर्गकालेऽन्नभोजनादिना चोच्छिष्टो निमन्त्रणसमयादारभ्य श्राद्धभोजनाहोरात्रं यावन्मनसापि वेदं न चिन्तयेत् ॥ १०९ ॥

प्रतिगृह्य द्विजो विद्वानेकोद्दिष्टस्य केतनम् ।
त्र्यहं न कीर्तयेद्ब्रह्म राज्ञो राहोश्च सूतके ॥ ११० ॥

 प्रतिगृह्येति ॥ एक एवोद्दिश्यते यत्र श्राद्धे तदेकोद्दिष्टं नवश्राद्धं तत्केतनं निमन्त्रणं गृहीत्वा निमन्त्रणादारभ्य क्षत्रियस्य जनपदेश्वरस्य पुत्रजन्मादिसूतके राहोश्च सूतकं चन्द्रसूर्योपरागः तत्र त्रिरात्रं वेदं नाधीयीत ॥ ११० ॥

यावदेकानुदिष्टस्य गन्धो लेपश्च तिष्ठति ।
विप्रस्य विदुषो देहे तावद्ब्रह्म न कीर्तयेत् ॥ १११ ॥

 यावदिति ॥ यावदेकस्यानुदिष्टस्योच्छिष्टस्य सकुङ्कुमादेर्गन्धो लेपश्च ब्राह्मणस्य शास्त्रविदो देहे तिष्ठति तावन्त्यहोरात्राण्यूर्ध्वमपि वेदं नाधीयीत ॥ १११ ॥

शयानः प्रौढपादश्च कृत्वा चैवावसक्थिकाम् ।
नाधीयीतामिषं जग्ध्वा सूतकान्नाद्यमेव च ॥११२ ॥

 शयान इति ॥ शय्यायां पतिताङ्ग आसनारूढपादः कृतावसक्थिको वा मांसं भुक्त्वा जननमरणाशौचिनां चान्नं भुक्त्वा नाधीयीत ॥ ११२ ॥

नीहारे बाणशब्दे च संध्ययोरेव चोभयोः।
अमावास्याचतुर्दश्योः पौर्णमास्यष्टकासु च ॥ ११३ ॥

 नीहार इति ॥ नीहारे धूलिकायां बाणशब्दे शरध्वनौ । 'बाणो वीणाविशेषः' इत्यन्ये । प्रातःसायंसंध्ययोरमावास्याचतुर्दशीपौर्णमास्यष्टमीषु नाधीयीत । अष्टकासूत्तरत्र निषेधात्पौर्णमास्यादिसाहचर्यादष्टकाशब्दोऽष्टमीतिथिपरः ॥ ११३ ॥

 विशेषदोषमाह-

अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी ।
ब्रह्माष्टकापौर्णमास्यौ तस्मात्ताः परिवर्जयेत् ॥११४ ॥

अध्यायः ४]
१५३
मन्वर्थमुक्तावलीसंवलिता।

 अमावास्येति ॥ यस्मादमावास्या गुरुं हन्ति, शिष्यं हन्ति चतुर्दशी, वेदं चाष्टमीपौर्णमास्यौ विस्मारयतः, तस्मात्ता अध्ययनाध्यापनयोः परित्यजेत् ॥ ११४ ॥

पांसुवर्षे दिशां दाहे गोमायुविरुते तथा ।
श्वखरोष्ट्रे च रुवति पङ्क्तौ च न पठेद्द्विजः ॥ ११५ ॥

 पांसुवर्ष इति ॥ धूलीवर्षे दिशां दाहे सृगालकुक्कुरगर्दभोष्ट्रेषु च रुवत्सु पङ्क्तौ चोपविश्य प्रकृतत्वात्सृगालश्वखरादीनामेव ब्राह्मणो न पठेत् ॥ ११५ ॥

नाधीयीत श्मशानान्ते ग्रामान्ते गोव्रजेऽपि वा।
वसित्वा मैथुनं वासः श्राद्धिकं प्रतिगृह्य च ॥ ११६ ॥

 नाधीयीतेति ॥ श्मशानसमीपे, ग्रामसमीपे, गोष्ठे च, मैथुनसमयधृतवासः परिधाय, श्राद्धीयं च सिद्धान्नादि प्रतिगृह्य नाधीयीत ॥ ११६॥

प्राणि वा यदि वाऽप्राणि यत्किंचिच्छ्राद्धिकं भवेत् ।
तदालभ्याप्यनध्यायः पाण्यासो हि द्विजःस्मृतः॥११७॥

 प्राणि वेति ॥ श्राद्धिकमन्नादि भुक्त्वा तावदनध्यायो भवतीत्युक्तम् । प्राणि वा गवाश्वादि, अप्राणि वा वस्त्रमाल्यादि, प्रतिग्रहकाले हस्तेन गृहीत्वानध्यायो भवति । यस्मात्पाणिरेवास्यमस्येति पाण्यास्यो हि ब्राह्मणः स्मृतः ॥ ११७ ॥

चोरैरुपप्लुते ग्रामे संभ्रमे चाग्निकारिते ।
आकालिकमनध्यायं विद्यात्सर्वाद्भुतेषु च ॥ ११८ ॥

 चोरैरिति ॥ चौरैरुपप्लते ग्रामे गृहादिदाहादिकृते भये दिव्यान्तरिक्षभौमेषु चाद्भुतेषूत्पातेष्वाकालिकमनध्यायं जानीयात् ॥ ११८ ॥

उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षेपणं स्मृतम् ।
अष्टकासु त्वहोरात्रमृत्वन्तासु च रात्रिषु ॥ ११९ ॥

 उपाकर्मणीति ॥ उपाकर्मणि चोत्सर्गे त्रिरात्रमध्ययनक्षेपणम् । उत्सर्गे पक्षिण्यहोरात्रावनध्यायावुक्तौ तत्रायं धर्मनैपुण्यकामं प्रति त्रिरात्रोपदेशः। तथाग्रहायण्या ऊर्ध्वं कृष्णपक्षाष्टमीषु तिसृषु चतसृषु चाहोरात्रमनध्यायः । दिवाकालमात्रसद्भावेऽपि पौर्णमास्यष्टकासु चेत्यनेन यावदष्टम्येवानध्याय इतराष्टमीषूक्त इत्यपुनरुक्तिः। ऋत्वन्ताहोरात्रेषु चानध्यायः ॥ ११९ ॥

नाधीयीताश्वमारूढो न वृक्षं न च हस्तिनम् ।
न नावं न खरं नोष्ट्रं नेरिणस्थो न यानगः॥१२०॥

 नाधीयीतेति ॥ तुरगतरुकरिनौकाखरोष्ट्रारूढः तथोषरदेशस्थः शकटादियानेन गच्छन्नाधीयीत ॥ १२०॥
१५४
[अध्यायः ४
मनुस्मृतिः

न विवादे न कलहे न सेनायां न संगरे ।
न भुक्तमात्रे नाजीर्णे न वमित्वा न शुक्तके ॥ १२१ ॥

 न विवाद इति ॥ विवादे वाक्कलहे, कलहे दण्डादण्ड्यादौ, सेनायामप्रवृत्तयुद्धायां, संगरे युद्धे, भोजनानन्तरं च यावदार्द्रहस्तः। 'यावदार्द्रपाणिः' इति वसिष्ठस्मरणात् । तथाजीर्णेऽन्ने, वमनं च कृत्वाम्लोद्गारे च न पठेत् ॥ १२१ ॥

अतिथिं चाननुज्ञाप्य मारुते वाति वा भृशम् ।
रुधिरे च स्रुते गात्राच्छस्त्रेण च परिक्षते ॥ १२२ ॥

 अतिथिमिति ॥ अध्ययनं करोमीति यावदतिथिरनुज्ञापितो न भवति, मारुते चात्यर्थं वाति, रुधिरे च गात्रात्स्नुते, रुधिरस्रावं विनापि शस्त्रेण क्षतमात्रेऽपि नाधीयीत ॥ १२२ ॥

सामध्वनावृग्यजुषी नाधीयीत कदाचन ।
वेदस्याधीत्य वाप्यन्तमारण्यकमधीत्य च ॥ १२३ ॥

 सामध्वनाविति ॥ सामध्वनौ च श्रूयमाणे ऋग्यजुषोः कदाचिध्ययनं न कुर्यात् । वेदं च समाप्य आरण्यकाख्यं च वेदैकदेशमधीत्य तदहोरात्रे वेदान्तरं नाधीयीत ॥ १२३ ॥

ऋग्वेदो देवदैवत्यो यजुर्वेदस्तु मानुषः ।
सामवेदः स्मृतः पित्र्यस्तस्मात्तस्याशुचिर्ध्वनिः॥१२४ ॥

 ऋग्वेद इति ॥ सामगानश्रुतौ ऋग्यजुपोरनध्याय उक्तस्तस्यायमनुवादः । ऋग्वेदो देव एव देवतास्येति देवदैवत्यः । यजुर्वेदो मानुषो मानुषदेवताकत्वात् । प्रायेण मानुषकर्मोपदेशाद्वा मानुषः । सामवेदः पितृदेवताकत्वात्पित्र्यः। पितृकर्म कृत्वा जलोपस्पर्शनं स्मरन्ति तस्मात्तस्याशुचिरिव ध्वनिः न त्वशुचिरेव । अतस्तस्मिञ्छ्रूयमाणे ऋग्यजुषी नाधीयीत ॥ १२४ ॥

एतद्विदन्तो विद्वांसस्त्रयीनिष्कर्षमन्वहम् ।
क्रमतः पूर्वमभ्यस्य पश्चाद्वेदमधीयते ॥ १२५ ॥

 एतद्विदन्त इति ॥ एतद्वेदत्रयस्य देवमनुष्यपितृदेवताकत्वं जानन्तः शास्त्रज्ञास्त्रयीनिष्कर्षं सारोद्धृतं प्रणवव्याहृतिसावित्र्यात्मकं प्रणवव्याहृतिसावित्रीः क्रमेण पूर्वमधीत्य पश्चाद्वेदाध्ययनं कुर्युः । द्वितीयाध्यायोक्तोऽप्ययमर्थः पुनरनध्यायप्रकरणेऽभिहितः। यथैते यथोक्तानध्याया एवं प्रणवव्याहृतिसावित्रीष्वपठितास्वनध्याय इति दर्शयितुं शिष्यस्याध्यापनमेवं कर्तव्यमिति स्नातकव्रतत्वावगमार्थं च॥ १२५॥

पशुमण्डूकमार्जारश्वसर्पनकुलाखुभिः ।
अन्तरागमने विद्यादनध्यायमहर्निशम् ॥ १२६ ॥

अध्यायः ४]
१५५
मन्वर्थमुक्तावलीसंवलिता।

 पशुमण्डूकेति ॥ पशुर्गवादिः मण्डूकबिडालकुकुरसर्पनकुलमूषकैः शिष्योपाध्याययोर्मध्यागमनेऽनध्यायमहोरानं जानीयात् ॥ १२६ ॥

 संप्रति विद्यानैपुण्यकामं प्रति पूर्वोक्तानध्यायविकल्पार्थमाह-

द्वविव वर्जयेन्नित्यमनध्यायौ प्रयत्नतः।
स्वाध्यायभूमिं चाशुद्धामात्मानं चाशुचिं द्विजः॥१२७ ।।

 द्वावेवेति ॥ स्वाध्यायभूमिं चोच्छिष्टाद्यमेध्योपहतां आत्मानं च यथोक्तशौचरहितमिति द्वावेवानध्यायौ नित्यं प्रयत्नतो वर्जयेन्न तु पूर्वोक्तान् । तेषामपि यत्र नित्यग्रहणमनुवादो वा नित्यत्वख्यापको वास्ति तानपि नित्यं वर्जयेत् । अन्यत्र विकल्पः ॥ १२७ ॥

अमावास्यामष्टमीं च पौर्णमासीं चतुर्दशीम् ।
ब्रह्मचारी भवेन्नित्यमप्यृतौ स्नातको द्विजः ॥ १२८ ॥

 अमावास्यामिति ॥ अमावास्यादिष्वृतावपि स्नातको द्विजो न स्त्रियमुपगच्छेत् । 'पर्ववर्जं व्रजेच्चैनाम्' इत्यनेनैव निषेधसिद्धौ स्नातकव्रतलोपप्रायश्चित्तार्थमिह पुनर्वर्जनम् ॥ १२८ ॥

न स्नानमाचरेद्भुक्त्वा नातुरो न महानिशि ।
न वासोभिः सहाजस्रं नाविज्ञाते जलाशये ॥ १२९ ॥

 न स्नानमिति ॥ नित्यस्नानस्य भोजनानन्तरमप्रसक्तेश्चाण्डालादिस्पर्शनित्तकस्य 'मुहूर्तमपि शक्तिविषये नाप्रयतः स्यात्' इत्यापस्तम्बस्मरणान्निषेध्दुमयोग्यत्वाद्यदृच्छास्नानमिदं भोजनानन्तरं निषिध्यते । तथा रोगी नैमित्तिकमपि स्नानं न कुर्यात् किंतु यथासामर्थ्यं 'अशिरस्कं भवेत्स्नानं स्नानाशक्तो तु कर्मिणाम् । आर्द्रेण वाससा वा स्यान्मार्जनं दैहिकं विदुः' इत्यादिजाबालाद्युक्तमनुसंधेयम् । तथा 'महानिशात्र विज्ञेया मध्यस्थं प्रहरद्वयम् । तस्मिन्स्नानं न कुर्वीत काम्यनैमित्तिकादृते' इति देवलवचनात्तत्र न स्नायात् । बहुवासाश्च नित्यं न स्नायात् । नैमित्तिकचाण्डालादिस्पर्शे सति तु स्नानं बहुवाससोऽप्यनिषिद्धम् । ग्राहाद्याक्रान्तागाधरूपतया च विशेषेणाज्ञाते जलाशये च ॥ १२९ ॥

देवतानां गुरो राज्ञः स्नातकाचार्ययोस्तथा ।
नाक्रामेत्कामतश्छायां बभ्रुणो दीक्षितस्य च ॥ १३०॥

 देवतानामिति ॥ देवतानां पाषाणादिमयीनां, गुरोः पित्रादेः, नृपतेः, स्नातकस्याचार्यस्य च । गुरुत्वेऽप्याचार्यस्य प्राधान्यविवक्षया पृथङ्निर्देशः । बभ्रुणः कपिलस्य यज्ञे दीक्षितस्यावभृथस्नानात्पूर्वमिच्छया छायां नाक्रामेत् । चशब्दाच्चाण्डालादीनामपि । कामत इत्यभिधानादबुद्धिपूर्वके न दोषः ॥ १३० ॥
१५६
[अध्यायः ४
मनुस्मृतिः।

मध्यंदिनेऽर्धरात्रे च श्राद्धं भुक्त्वा च सामिषम् ।
संध्ययोरुभयोश्चैव न सेवेत चतुष्पथम् ॥ १३१ ॥

 मध्यंदिन इति ॥ दिवारात्रे च संपूर्णे प्रहरद्वये समांसं च श्राद्धं भुक्त्वा प्रातःसायंसंध्ययोश्च चिरं चतुष्पथं नाधितिष्ठेत् ॥ १३ ॥

उद्वर्तनमपस्नानं विण्मूत्रे रक्तमेव च ।
श्लेष्मनिष्ठन्यूतवान्तानि नाधितिष्ठेत्तु कामतः ॥ १३२॥

 उद्वर्तनमिति ॥ उद्वर्तनमभ्यङ्गमलापकर्षणपिष्टकादि अपस्नानं स्नानोदकं मूत्रपुरीषे रुधिरं च श्लेष्माणं निष्ठ्यूतमश्लेष्मरूपमपि चर्वितपरित्यक्तरूपताम्बूलादि वान्तं भुक्त्वोद्गीर्णनक्तादि एतानि कामतो नाधितिष्ठेत् । अधिष्ठानं तदुपर्यवस्थानम् ॥ १३२॥

वैरिणं नोपसेवेत सहायं चैव वैरिणः ।
अधार्मिकं तस्करं च परस्मैव च योषितम् ॥ १३३ ॥

 वैरिणमिति ॥ शत्रु तन्मन्त्रिणमधर्मशीलं चौरं परदारांश्च न सेवेत। चौरस्याधार्मिकत्वेऽप्यत्यन्तगर्हितत्वात्पृथङ्निर्देशः ॥ १३३ ॥

न हीदृशमनायुष्यं लोके किंचन विद्यते ।
यादृशं पुरुषस्येह परदारोपसेवनम् ॥ १३४ ॥

 न हीदृशमिति ॥ यस्मादीदृशमनायुष्यमिह लोके पुरुषस्य न किंचिदस्ति यादृशं परदारगमनं तस्मादेतन्न कर्तव्यम् ॥ १३४ ॥

क्षत्रियं चैव सर्पं च ब्राह्मणं च बहुश्रुतम् ।
नावमन्येत वै भूष्णुः कृशानपि कदाचन ॥ १३५ ॥

 क्षत्रियमिति ॥ वृध्द्यर्थे भूधातुः । भूष्णुर्वर्धिष्णुः धनगवादिना वर्धनशील: क्षत्रियं सर्पं बहुश्रुतं च ब्राह्मणं नावजानीयात् । कृशानपि तत्काले प्रतीकाराक्षमान् ॥ १३५॥

एतत्त्रयं हि पुरुषं निर्दहेदवमानितम् ।
तस्मादेतत्त्रयं नित्यं नावमन्येत बुद्धिमान् ॥ १३६ ॥

 एतत्त्रयमिति ॥ एतत्त्रयमवमानितं सदवमन्तारं विनाशयति ।क्षत्रियसर्पौ दृष्टशक्त्या ब्राह्मणश्चाभिचारादिनाऽदृष्टेन । तस्मात्कल्याणबुद्धिरेतत्त्रयं सर्वदा नावजानीयात् ॥ १३६ ॥

नात्मानमवमन्येत पूर्वाभिरसमृद्धिभिः।
आमृत्योः श्रियमन्विच्छेन्नैनां मन्येत दुर्लभाम् ॥१३७॥

अध्यायः ४]
१५७
मन्वर्थमुक्तावलीसंवलिता।

 नात्मानमिति । प्रथमं धनार्थमुद्यमे कृते तत्र धनानामसंपत्तिभिर्मन्दभाग्योऽहमिति नात्मानमवजानीयात् । किंतु मरणपर्यन्तं श्रीसिद्ध्यर्थमुद्यमं कुर्यात् । न त्विमां दुर्लभां बुद्ध्येत् ॥ १३७ ॥

सत्यं ब्रूयात्प्रियं ब्रूयान्न ब्रूयात्सत्यमप्रियम् ।
प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः॥१३८ ॥

 सत्यं ब्रूयादिति ॥ यथा दृष्टश्रुतं तत्त्वं ब्रूयात् । तथा प्रीतिसाधनं ब्रूयात्पुत्रस्ते जात इति । यथा दृष्टश्रुतमप्यप्रियं पुत्रस्ते मृत इत्यादि न वदेत् । प्रियमपि मिथ्या न वदेत् । एष वेदमूलतया नित्यो धर्मः ॥ १३८ ॥

भद्रं भद्रमिति ब्रूयाद्भद्रमित्येव वा वदेत् ।
शुष्कवैरं विवादं च न कुर्यात्केनचित्सह ॥ १३९ ।।

 भद्रमिति ॥ प्रथमं भद्रपदमभद्रपदपरं द्वितीयं भद्रशब्दपर्यायपरं अभद्रं यत्तद्भद्रशब्दपर्यायपरप्रशस्तादिशब्देन प्रब्रूयात् । तथा चापस्तम्बः 'नाभद्रमभद्रं ब्रूयात्पुण्यं प्रशस्तमिति ब्रूयाद्भद्रमित्येव' इति । भद्रपदमेव वा तत्र योज्यम् । शुष्कं निष्प्रयोजनं वैरं विवादं न केनचित्सह कुर्यात् ॥ १३९ ॥

नातिकल्यं नातिसायं नातिमध्यंदिने स्थिते ।
नाज्ञातेन समं गच्छेन्नैको न वृषलैः सह ॥ १४ ॥

 नातिकल्यमिति ॥ उषःसमये प्रदोषे च दिवा संपूर्णप्रहरद्वये च अज्ञातकुलशीलेन पुरुषेण शूद्रैश्च सह न गच्छेत् । 'नैकः प्रपद्येताध्वानम्' इत्युक्ते प्रतिषेधेऽपि पुनर्नैक इति प्रतिषेधः स्नातकव्रतलोपप्रायश्चित्तगौरवार्थः ॥ १४० ॥

हीनाङ्गानतिरिक्ताङ्गान्विद्याहीनान्वयोधिकान् ।
रूपद्रव्यविहीनांश्च जातिहीनांश्च नाक्षिपेत् ॥ १४१ ॥

 हीनाङ्गानिति ॥ हीनाङ्गाधिकाङ्गमूर्खवृद्धकुरूपार्थहीनहीनजातीन्काणशब्दाह्वानादिना न निन्देत् ॥ १४१ ॥

न स्पृशेत्पाणिनोच्छिष्टो विप्रो गोब्राह्मणानलान् ।
न चापि पश्येदशुचिः सुस्थो ज्योतिर्गणान्दिवि ॥१४२॥

 न स्पृशेदिति ॥ कृतभोजनः कृतमूत्रपुरीषादिश्वाकृतशौचाचमनो ब्राह्मणो हस्तादिना गोब्राह्मणाग्नीन्न स्पृशेत् । न चाशुचिः सन्ननातुरो दिविस्थान्सूर्यचन्द्रग्रहादिज्योतिर्गणान्पश्येत् ॥ १४२ ॥

स्पृष्ट्वैतानशुचिर्नित्यमद्भिः प्राणानुपस्पृशेत् ।
गात्राणि चैव सर्वाणि नाभिं पाणितलेन तु ॥ १४३ ॥

 स्पृष्ट्वैतानिति ॥ एतान्गवादीनशुचिः सन्स्पृष्ट्वा कृताचमनः पाणिना गृहीता-

मनु० १४
१५८
[ अध्यायः ४
मनुस्मृतिः।

भिरद्भिः प्राणांश्चक्षुरादीनीन्द्रियाणि शिरःस्कन्धजानुपादान्नार्भि च स्पृशेत् । अप्रकरणे चेदं प्रायश्चित्ताभिधानं लाघवार्थं तत्र प्रकरणे गवादिग्रहणमपि कर्तव्यं स्यात् ॥ १४३ ॥

अनातुरः स्वानि खानि न स्पृशेदनिमित्ततः।
रोमाणि च रहस्यानि सर्वाण्येव विवर्जयेत् ।। १४४ ॥

 अनातुर इति ॥ अनातुरः सन्स्वानि खानीन्द्रियच्छिद्राणि रोमाणि च गोप्यान्युपस्थकक्षादिगतानि निर्निमित्तं न स्पृशेत् ॥ १४४ ॥

मङ्गलाचारयुक्तः स्यात्प्रयतात्मा जितेन्द्रियः ।
जपेच्च जुहुयाच्चैव नित्यमग्निमतन्द्रितः ॥ १४५॥

 मङ्गलाचारयुक्तः स्यादिति ॥ अभिप्रेतार्थसिद्धिर्मङ्गलं तद्धेतुत्वेन गोरोचनादिधारणमपि मङ्गलम् । गुरुसेवादिकमाचारस्तत्रोद्युक्तः स्यात् । बाह्याभ्यन्तरशौचोपेतो जितेन्द्रियश्च भवेत् । गायत्र्यादिजपं विहितहोमं च नित्यं कुर्यात् । अतन्द्रितोऽनलसः । अत्राचारादीनामुक्तानामपि विनिपातनिवृत्त्यर्थत्वात्पुनरभिधानम् ॥१४५॥

 अत आह-

मङ्गलाचारयुक्तानां नित्यं च प्रयतात्मनाम् ।
जपतां जुह्वतां चैव विनिपातो न विद्यते ॥ १४६ ॥

 मङ्गलाचारयुक्तानामिति ॥ मङ्गलाचाराभ्यां युक्तानां नित्यं शुचीनां जपहोमरतानां दैवमानुषोपद्रवो न जायते ॥ १४६ ॥

वेदमेवाभ्यसेन्नित्यं यथाकालमतन्द्रितः।
तं ह्यस्याहुः परं धर्ममुपधर्मोऽन्य उच्यते ॥१४७॥

 वेदमेवेति ॥ नित्यकृत्यावसरे श्रेयोहेतुतया वेदमेवानलसो जपेत् । यस्मात्तं ब्राह्मणस्य श्रेष्ठं धर्मे मन्वादयो वदन्ति । अन्यः पुनस्ततोऽपकृष्टो धर्मो मुनिभिरुच्यते । उक्तस्यैव वेदाभ्यासादेः पूर्वजातिस्मरणद्वारेण मोक्षहेतुत्वं वदितुं पुनरभिधानम् ॥ १४७ ॥

वेदाभ्यासेन सततं शौचेन तपसैव च ।
अद्रोहेण च भूतानां जातिं स्मरति पौर्विकीम् ॥ १४८ ॥

 वेदाभ्यासेनेति ॥ सततवेदाभ्यासशौचतपोऽहिंसाभिः पूर्वभवस्य जातिं स्मरति ॥ १४८॥

 ततः किमत आह-

पौर्विकीं संस्मरञ्जातिं ब्रह्मैवाभ्यसते पुनः ।
ब्रह्माभ्यासेन चाजस्रमनन्तं सुखमश्नुते ॥१४९ ।।

 पौर्विकीमिति ॥ पूर्वजातिं स्मरन् ।जातिमित्येकत्वमनाकाङ्क्षितत्वादविवक्षितम् ।
अध्यायः ४]
१५९
मन्वर्थमुक्तावलीसंवलिता।

बहूनि जन्मानि स्मरंस्तेषु च गर्भजन्मजरामरणदुःखान्यपि स्मरन्संसारे विरज्यन्ब्रह्मैवाजस्रमभ्यस्यति श्रवणमननध्यानैः साक्षात्करोति तेन चानन्तमविनाशि परमानन्दाविर्भावलक्षणं मोक्षसुखं प्राप्नोति ॥ १४९ ॥

सावित्राञ्छान्तिहोमांश्च कुर्यात्पर्वसु नित्यशः।
पितॄंश्चैवाष्टकास्वर्चेन्नित्यमन्वष्टकासु च ॥१५० ॥

 सावित्रानिति ॥ सावित्रीदेवताकान्होमाननिष्टनिवृत्त्यर्थं च शान्तिहोमान्पौर्णमास्यमावास्ययोः सर्वदा कुर्यात् । तथा आग्रहायण्या ऊर्ध्वे कृष्णाष्टमीषु तिसृषु चाष्टकाख्येन कर्मणा श्राद्धेन च तदन्तरितकृष्णनवमीषु चान्वष्टकाख्येन परलोकगतान्पितॄन्यजेत् ॥ १५० ॥

दूरादावसथान्मूत्रं दूरात्पादावसेचनम् ।
उच्छिष्टान्ननिषेकं च दूरादेव समाचरेत् ॥ १५१ ॥

 दूरादावसथादिति ॥ 'नैर्ऋत्यामिषुविक्षेपमतीत्याभ्यधिकं भुवः' इति विष्णुपुराणवचनादेवंविधादग्निगृहस्य दूरान्मूत्रपुरीषपादप्रक्षालनसकलोच्छिष्टान्नानि निषिच्यत इति निषेकं रेतश्चोत्सृजेत् ॥ १५१ ॥

मैत्रं प्रसाधनं स्नानं दन्तधावनमञ्जनम् ।
पूर्वाह्ण एव कुर्वीत देवतानां च पूजनम् ॥ १५२ ॥

 मैत्रमिति ॥ मित्रदेवताकत्वान्मैत्रः पायुस्तद्भवत्वान्मैत्रं पुरीषोत्सर्गम् । तथा देहप्रसाधनं प्रातःस्नानदन्तधावनाञ्जनदेवार्चनादि पूर्वाह्ण एव कुर्यात् । पूर्वाह्णशब्देन रात्रिशेषदिनपूर्वभागाविह विवक्षितौ । पदार्थमात्रविधिपरत्वाच्चास्य पाठक्रमोऽपि नादरणीयः । नहि स्नानानन्तरं दन्तधावनम् ॥ १५२ ॥

दैवतान्यभिगच्छेत्तु धार्मिकांश्च द्विजोत्तमान् ।
ईश्वरं चैव रक्षार्थं गुरूनेव च पर्वसु ॥ १५३ ॥

 दैवतानीति ॥ पाषाणादिमयानि धर्मप्रधानांश्च ब्राह्मणान्नक्षार्थं राजादिकं गुरूंश्च पित्रादीनमावास्यादिपर्वसु द्रष्टुमभिमुखो गच्छेत् ॥ १५३ ॥

अभिवादयेद्वृद्धांश्च दद्याच्चैवासनं खकम् ।
कृताञ्जलिरुपासीत गच्छतः पृष्ठतोऽन्वियात् ॥ १५४ ॥

 अभिवादयेदिति ॥ गृहागतान्गुरूनभिवादयेत्तेषां च स्वीयमासनमुपवेष्टुं च दद्यात् । बद्धाञ्जलिश्च गुरुसमीप आसीत । गच्छतश्च पृष्ठदेशेऽनुगच्छेत् । उक्तोऽप्ययमभिवादनाद्याचारः फलाभिधानाय पुनरुच्यते ॥ १५४ ॥

श्रुतिस्मृत्युदितं सम्यङ्निबद्धं स्वेषु कर्मसु ।
धर्ममूलं निषेवेत सदाचारमतन्द्रितः ॥ १५५ ॥

१६०
[अध्यायः ४
मनुस्मृतिः।

 श्रुतिस्मृत्युदितमिति ॥ वेदस्मृतिभ्यां सम्यगुक्तं स्वेषु कर्मस्वध्ययनादिष्वङ्गत्वेन संबद्धं धर्मस्य हेतुं साधूनामाचारमनलसः सन्नितान्तं सेवेतेति सामान्येनाचारानुष्ठानोपदेशः फलकथनाय ॥ १५५ ॥

आचाराल्लभते ह्यायुराचारादीप्सिताः प्रजाः।
आचाराद्धनमक्षय्यमाचारो हन्त्यलक्षणम् ॥ १५६ ॥

 आचारादिति ॥ आचाराद्वेदोक्तमायुर्लभते, अभिमताश्च प्रजाः पुत्रपौत्रदुहितात्मिकाः, प्रभूतं च धनं, अशुभफलसूचकं च देहस्थमलक्षणमाचारो निष्फलयति । आचाराख्यधर्मेणालक्षणसूचितारिष्टनाशात् ॥ १५६ ॥

दुराचारो हि पुरुषो लोके भवति निन्दितः।
दुःखभागी च सततं व्याधितोऽल्पायुरेव च ॥ १५७ ॥

 दुराचारो हीति ॥ यस्माद्दुराचारः पुरुषो लोके गर्हितः स्यात्सर्वदा दुःखान्वितो रोगवानल्पायुश्च भवति तस्मात्सदाचारयुक्तः स्यात् ॥ १५७ ॥

सर्वलक्षणहीनोऽपि यः सदाचारवान्नरः।
श्रद्दधानोऽनसूयश्च शतं वर्षाणि जीवति ॥ १५८ ॥

 सर्वलक्षणहीनोऽपीति ॥ यः सदाचारवाञ्श्रद्धान्वितः परदोषानभिधाता स शुभसूचकलक्षणशून्योऽपि शतायुर्भवति ॥ १५८ ॥

यद्यत्परवशं कर्म तत्तद्यत्नेन वर्जयेत् ।
यद्यदात्मवशं तु स्यात्तत्तत्सेवेत यत्नतः॥ १५९ ॥

 यद्यत्परेति ॥ यद्यत्कर्म पराधीनं परमार्थनादिसाध्यं तत्तद्यत्नतो वर्जयेत् । यद्यत्स्वाधीनदेहव्यापारसाध्यं परमात्मग्रहादि तत्तद्यत्नतोऽनुतिष्ठेत् ॥ १५९ ॥

 अत्र हेतुमाह-

सर्वं परवशं दुःखं सर्वमात्मवशं सुखम् ।
एतद्विद्यात्समासेन लक्षणं सुखदुःखयोः ॥ १६० ॥

 सर्वं परवशमिति ॥ सर्वं परप्रार्थनादिसाध्यं दुःखहेतुः । सर्वमात्माधीनं सुखहेतुः । एतत्सुखदुःखयोः कारणं जानीयात् ॥ १६०॥

यत्कर्म कुर्वतोऽस्य स्यात्परितोषोऽन्तरात्मनः ।
तत्प्रयत्नेन कुर्वीत विपरीतं तु वर्जयेत् ॥ १६१॥

 यत्कर्म कुर्वत इति ॥ यत्कर्म कुर्वतोऽस्यानुष्ठातुः पुरुषस्यान्तरात्मनस्तुष्टिः स्यात्तत्प्रयत्नतोऽनुष्ठेयम् । अतुष्टिकरं वर्जयेत् । एतच्चाविहितानिषिद्धगोचरं वैकल्पिकविषयं च ॥ १६॥

आचार्यं च प्रवक्तारं पितरं मातरं गुरुम् ।
न हिंसाद्ब्राह्मणान्गाश्च सर्वांश्चैव तपस्विनः ॥ १६२ ॥

अध्यायः ४]
१६१
मन्वर्थमुक्तावलीसंवलिता।

 आचार्यं चेति॥ आचार्यमुपनयनपूर्वकवेदाध्यापकं, प्रवक्तारं वेदार्थव्याख्यातारं, गुरुं 'अल्पं वा बहु वा यस्य' इत्युक्तम् । आचार्यादींस्तु न हिंस्यात् । प्रतिकूलाचरणेऽत्र हिंसाशब्दः । गोविन्दराजस्तु सामान्येन हिंसानिषेधादाततायिनोऽप्येतान्न हिंस्यादिति व्याख्यातावांस्तद्युक्तम् । 'गुरुं वा बालवृद्धौ वा' इत्यनेन विरोधात् ॥ १६२ ॥

नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम् ।
द्वेषं दम्भं च मानं च क्रोधं तैष्ण्यं च वर्जयेत् ॥ १६३॥

 नास्तिक्यमिति ॥ नास्ति परलोक इति बुद्धिं, वेदस्य देवतानां च निन्दां, मात्सर्यं धर्मानुत्साहाभिमानकोपक्रौर्याणि त्यजेत् ॥ १६३ ॥

परस्य दण्डं नोद्यच्छेत्क्रुद्धो नैव निपातयेत् ।
अन्यत्र पुत्राच्छिष्याद्वा शिष्ट्यर्थं ताडयेत्तु तौ ॥ १६४ ॥

 परस्य दण्डमिति ॥ परस्य हननार्थं क्रुद्धः सन्दण्डादि नोरिक्षपेत् । नच परमात्रे निपातयेत्पुत्रशिष्ये भार्यादासादेरन्यत्र । कृतापराधानेताननुशासनार्थं 'रज्वा वेणुदलेन वा' इत्यादिवक्ष्यमाणप्रकारेण ताडयेत् ॥ १६४ ॥

ब्राह्मणायावगुर्यैव द्विजातिर्वधकाम्यया ।
शतं वर्षाणि तामिस्रे नरके परिवर्तते ॥ १६५ ॥

 ब्राह्मणायेति ॥ द्विजातिरपि ब्राह्मणस्य हननार्थं दण्डादिकमुद्यम्यैव नतु निपात्य वर्षशतं तामिस्रादिनरके परिभ्रमति ॥ १६५ ॥

ताडयित्वा तृणेनापि संरम्भान्मतिपूर्वकम् ।
एकविंशतिमाजातीः पापयोनिषु जायते ॥ १६६ ॥

 ताडयित्वा तृणेनापीति ॥ तृणेनापि क्रोधाद्बुद्धिपूर्वकं ब्राह्मणं ताडयित्वा एकविंशतिजन्मानि पापयोनिषु कुक्कुरादियोनिषु जायते ॥ १६६ ॥

अयुध्यमानस्योत्पाद्य ब्राह्मणस्यामृगङ्गतः।
दुःखं सुमहदाप्नोति प्रेत्याप्राज्ञतया नरः॥ १६७ ॥

 अयुध्यमानस्येति ॥ अयुध्यमानस्य ब्राह्मणस्याङ्गे शास्त्रानभिज्ञतया शोणितमुत्पाद्य परलोके महद्दुःखमाप्नोति ॥ १६७ ॥

शोणितं यावतः पांसून्संगृह्णाति महीतलात् ।
तावतोऽब्दानमुत्रान्यैः शोणितोत्पादकोऽद्यते ॥ १६८ ॥

 शोणितमिति ॥ खड्गादिहतब्राह्मणाङ्गनिर्गतं रुधिरं भूमिपतितं यावतो धूलिब्द्यणुकान्पिण्डीकरोति तावत्संख्यानि वर्षाणि परलोके शोणितोत्पादकः प्रहर्ता अन्यैः श्वसृगालादिभिर्भक्ष्यते ॥ १६८ ॥
१६२
[अध्यायः ४
मनुस्मृतिः।

न कदाचिद्द्विजे तसाद्विद्वानवगुरेदपि ।
न ताडयेत्तृणेनापि न गात्रात्स्रावयेदसृक् ॥ १६९ ॥

 न कदाचिदिति ॥ तस्मादवगोरणादिदोषाभिज्ञो ब्राह्मणे दण्डाद्युद्यमननिपातरुधिरस्रवणानि नापद्यपि कुर्यादिति पूर्वोक्तक्रियात्रयस्योपसंहारः ॥ १६९ ॥

अधार्मिको नरो यो हि यस्य चाप्यनृतं धनम् ।
हिंसारतश्च यो नित्यं नेहासौ सुखमेधते ॥ १७ ॥

 अधार्मिक इति ॥अधर्मेण व्यवहरतीत्यधार्मिकः शास्त्रप्रतिषिद्धागम्यागमनाद्यनुष्ठाता यो मानुषो, यस्य च साक्ष्ये व्यवहारनिर्णयादौ च मिथ्याभिधानमेव धनोपायोऽसत्यमभिधायोत्कोचधनं गृह्णाति, यश्च परहिंसाभिरतः नासाविह लोके सुखयुक्तो वर्तते । तस्मादेतन्न कर्तव्यमिति निन्दया निषेधः कल्प्यते ॥ १७ ॥

न सीदन्नपि धर्मेण मनोऽधर्मे निवेशयेत् ।
अधार्मिकाणां पापानामाशु पश्यन्विपर्ययम् ॥ १७१ ॥

 न सीदन्नपीति ॥ शास्त्रविहितमनुतिष्ठन्धनाद्यभावेनावसीदन्नपि कदाचिन्नाधर्मे बुद्धिं कुर्यात् । यस्मादधर्मव्यवहारिणो यद्यप्यापाततो धनादिसंपद्भागिनोऽपि दृश्यन्ते तथापि तेषामधार्मिकाणामधर्मचौरादिव्यवहारिणां पापिनां तज्जनितदुरितशालिनां शीघ्रं धनादिविपर्ययोऽपि दृश्यते । तं पश्यन्नाधर्मे धियं दद्यादिति शिष्यहिताय दृष्टमर्थं दर्शितवान् ॥ १७१ ॥

नाधर्मश्चरितो लोके सद्यः फलति गौरिव ।
शनैरावर्तमानस्तु कर्तुर्मूलानि कृन्तति ॥ १७२ ॥

 नाधर्म इति ॥ शास्त्रेणानियमितकालपरिपाकत्वाच्छुभाशुभकर्मणां नाधर्मोऽनुतिष्ठतः तत्काल एव फलति । गौरिवेह भूमिपक्षे साधर्म्यदृष्टान्तः । यथा भूमिरुप्तबीजमात्रा तदैव प्रचुरपचेलिमफलब्रीहिस्तबकसंवलिता न भवति किंतु नियमफलपाकसमयमासाद्य । पशुपक्षे वैधर्म्यदृष्टान्तः। यथा गौः पशुर्वाहिदोहाभ्यां सद्यः फलति नैवमधर्मः किंतु क्रमेणावर्तमानः फलोन्मुखीभवन्नधर्मकर्तुर्मूलानि छिनत्ति । मूलच्छेदेन सर्वनाशो लक्ष्यते । देहधनाद्यन्वितो नश्यति ॥ १७२ ॥

यदि नात्मनि पुत्रेषु न चेत्पुत्रेषु नप्तृषु ।
न त्वेव तु कृतोऽधर्मः कर्तुर्भवति निष्फलः॥१७३ ॥

 यदीति ॥ यदि स्वयं कर्तुर्देहधनादिनाशं फलं न जनयति, तदा तत्पुत्रेषु नोचेत्पौत्रेषु जनयति नतु निष्फल एव भवति । ननु अन्यकृतस्य कर्मणः कथमन्यत्र फलजनकत्वम् । उच्यते । पुत्रादिनाशस्य पितुः क्लेशहेतुत्वाच्छास्त्रीयत्वाच्चास्यार्थस्य नाविश्वासः ॥ १७३ ॥
अध्यायः ४]
१६३
मन्वर्थमुक्तावलीसंवलिता।

अधर्मेणैधते तावत्ततो भद्राणि पश्यति ।
ततः सपत्नाञ्जयति समूलस्तु विनश्यति ॥ १७४ ॥

 अधर्मेणेति ॥ अधर्मेण परद्रोहादिना तावदापाततो ग्रामधनादिना वर्धते । ततो भद्राणि बहुभृत्यगवाश्वादीनि लभते । ततः शत्रून्स्वस्मादपकृष्टाञ्जयति । पश्चात्कियता कालेनाधर्मपरिपाकवशाद्देहधनतनयादिसहितो विनश्यति ॥ १७४ ॥

सत्यधर्मार्यवृत्तेषु शौचे चैवारमेत्सदा ।
शिष्यांश्च शिष्याद्धर्मेण वाग्बाहूदरसंयतः॥ १७५ ॥

 सत्यधर्मार्यवृत्तेष्विति ॥ सत्यधर्मसदाचारशौचेषु सर्वदा रतिं कुर्यात् । शिप्यांश्चानुशासनीयान्भार्यापुत्रदासच्छात्रान् 'रज्वा वेणुदलेन वा' इति प्रकारेण शासयेत्। उक्तानामप्यभिधानादादरार्थं वाग्बाहूदरसंयतश्च स्यात् । वाक्संयमः सत्यभाषिता। बाहुसंयमो बाहुबलेन कस्याप्यपीडनम् । उदरसंयमो यथालब्धाल्पभोजनम् ॥ १७५ ॥

परित्यजेदर्थकामौ यौ स्यातां धर्मवर्जितौ ।
धर्मं चाप्यसुखोदर्कं लोकविक्रुष्टमेव च ॥ १७६ ॥

 परित्यजेदिति ॥ यावर्थकामौ धर्मविरोधिनौ भवेतां तौ परिहरेत् । यथा चौर्यादिनार्थोपपादनं, दीक्षादिने यजमानस्य पत्न्युपगमः, उदर्क उत्तरकालस्तत्रासुखं यत्र धर्मे तं धर्ममपि परित्यजेत् । यथा पुत्रादिवर्गपोष्ययुक्तस्य सर्वस्वदानम् । लोकविक्रुष्टं यत्र लोकानां विक्रोशः यथा कलौ मध्यमाष्टकादिषु गोवधादिः ॥ १७६ ॥

न पाणिपादचपलो न नेत्रचपलोऽनृजुः ।
न स्याद्वाक्चपलश्चैव न परद्रोहकर्मधीः ॥ १७७ ॥

 न पाणिपादचपल इति ॥ पाण्यादिचापलं त्यजेत् । अनुपयुक्तवस्तूपादानादि पाणिचापलम् । निष्प्रयोजनं भ्रमणादि पादचापलम् । परस्त्रीप्रेक्षणादि नेत्रचापलम् । बहुगर्ह्यवादिता वाक्चापलम् । अनृजुः कुटिलो न स्यात् । परद्रोहो हिंसा तदर्थं चेष्टां धियं च न कुर्यात् ॥ १७७ ॥

येनास्य पितरो याता येन याताः पितामहाः।
तेन यायात्सतां मार्गं तेन गच्छन्न रिष्यते ॥ १७८ ॥

 येनेति॥बहुविधशास्त्रार्थसंभवे पितृपितामहाद्यनुष्ठित एव शास्त्रार्थोऽनुष्ठातव्यः । तेन गच्छन्न रिष्यते नाधर्मेण हिंस्यते ॥ १७८ ॥

ऋत्विक्पुरोहिताचार्यैर्मातुलातिथिसंश्रितैः ।
बालवृद्धातुरैर्वैद्यैर्ज्ञातिसंबन्धिबान्धवैः ॥ १७९ ॥
मातापितृभ्यां जामीभिर्भ्रात्रा पुत्रेण भार्यया ।
दुहित्रा दासवर्गेण विवादं न समाचरेत् ॥ १८० ॥

१६४
[अध्यायः ४
मनुस्मृतिः।

 ऋत्विगिति वचनद्वयम् । ऋत्विगादिभिर्वाक्कलहं न कुर्यात् । शान्त्यादिकर्ता पुरोहितः । संश्रिता अनुजीविनः । ज्ञातयः पितृपक्षाः। संबन्धिनो जामातृश्यालकादयः। बान्धका मातृपक्षाः । जामयो भगिनीस्नुपाद्याः ॥ १७९ ॥ १८० ॥

एतैर्विवादान्संत्यज्य सर्वपापैः प्रमुच्यते ।
एभिर्जितैश्च जयति सर्वांल्लोकानिमान्गृही ॥ १८१ ॥

 एतैरिति ॥ एतैर्ऋत्विगादिभिः सह विवादान्परित्यज्याज्ञातपापैः प्रमुच्यते । तथैतैर्विवादैरुपेक्षितैरिमान्वक्ष्यमाणान्सर्वलोकान्गृहस्थो जयति ॥ १८१ ॥

आचार्यो ब्रह्मलोकेशः प्राजापत्ये पिता प्रभुः।
अतिथिस्त्विन्द्रलोकेशो देवलोकस्य चर्त्विजः॥ १८२ ।।

 आचार्य इति ॥ आचार्यो ब्रह्मलोकस्य प्रभुः । तेन सह विवादपरित्यागेन तत्संतुष्टया तु ब्रह्मलोकप्राप्तिर्गौणं ब्रह्मलोकेशत्वम् । एवं प्राजापत्यलोकेशः प्राजापत्ये पिता च प्रभुः । अतिथिरिन्द्रलोकेशः । देवलोकस्य च ऋत्विजः । एवमुत्तरत्रापि तत्तल्लोकेशत्वं बोद्धव्यम् ॥ १८२ ॥

जामयोऽप्सरसां लोके वैश्वदेवस्य बान्धवाः।
संबन्धिनो ह्यपां लोके पृथिव्यां मातृमातुलौ ॥ १८३ ॥

 जामय इति ॥ अप्सरसां लोके जामयः प्रभवन्ति । वैश्वदेवलोके बान्धवाः । वरुणलोके संबन्धिनः । भूर्लोके मातृमातुलौ ॥ १८३ ॥

आकाशेशास्तु विज्ञेया बालवृद्धकृशातुराः ।
भ्राता ज्येष्ठः समः पित्रा भार्या पुत्रः स्वका तनुः॥१८४॥

 आकाशेशास्त्विति ॥ कृशः कृशधनः संश्रितो विवक्षितः। बालवृद्धसंश्रितातुरा अन्तरिक्षे प्रभवन्ति । भ्राता च ज्येष्ठः पितृतुल्यः तस्मात्सोऽपि प्रजापतिलोकप्रभुः । भार्यापुत्रौ च स्वशरीरमेव, अतः कथमात्मनैव सह विवादः संभवति ॥ १८४ ॥

छाया स्वो दासवर्गश्च दुहिता कृपणं परम् ।
तस्मादेतैरधिक्षिप्तः सहेतासंज्वरः सदा ॥ १८५॥

 छायेति ॥ स्वदासवर्गश्च नित्यानुगतत्वादात्मच्छायेव न विवादार्हः । दुहिता च परं कृपापात्रं तस्मादेतैरधिक्षिप्तः सन् असंतापः सहेत नतु विवदेत् ॥ १८५ ॥

प्रतिग्रहसमर्थोऽपि प्रसङ्गं तत्र वर्जयेत् ।
प्रतिग्रहेण ह्यस्याशु ब्राह्मं तेजः प्रशाम्यति ॥ १८६॥

 प्रतिग्रहसमर्थोऽपीति ॥ विद्यातपोवृत्तसंपन्नतया प्रतिग्रहेऽधिकार्यपि तत्र पुनः पुनः प्रवृत्तिं त्यजेत् । यस्मात्प्रतिग्रहेणास्य वेदाध्ययनादिनिमित्तप्रभावः शीघ्रमेव विनश्यति । यात्रामात्रप्रसिद्ध्यर्थमित्युक्तेऽपि सामान्येनार्जनसंकोचे विशेषेण प्रतिग्रहस्य ब्राह्मप्रभावप्रशमनफलत्वकथनार्थं वचनम् ॥ १८६ ॥
अध्यायः ४]
१६५
मन्वर्थमुक्तावलीसंवलिता।

न द्रव्याणामविज्ञाय विधिं धर्म्यं प्रतिग्रहे ।
प्राज्ञः प्रतिग्रहं कुर्यादवसीदन्नपि क्षुधा ॥ १८७ ॥

 न द्रव्याणामिति ॥ द्रव्याणां प्रतिग्रहं धर्माय हितं विधानं ग्राह्यदेवताप्रतिग्रहमन्त्रादिकमज्ञात्वा क्षुधावसानं गच्छन्नपि प्राज्ञो न प्रतिगृह्णीयात्किं पुनरनापदि॥१८७॥

हिरण्यं भूमिमश्वं गामन्नं वासस्तिलान्घृतम् ।
प्रतिगृह्णन्नविद्वांस्तु भस्मीभवति दारुवत् ॥ १८८ ॥

 हिरण्यमिति ॥ स्वर्णादीञ्श्रुतस्वाध्यायहीनः प्रतिगृह्णन्नग्निसंयोगेन दारुवद्भस्मीभूतो भवति पुनरुत्पत्तिं न लभते ॥ १८८ ॥

हिरण्यमायुरन्नं च भूर्गौश्चाप्योषतस्तनुम् ।
अश्वश्चक्षुस्त्वचं वासो घृतं तेजस्तिलाः प्रजाः॥१८९ ॥

 हिरण्यमिति ॥ अविदुषः प्रतिग्रहीतुर्भूर्गौश्च शरीरं ओषतो दहतः । उषदाहे भौवादिकस्तस्येदं रूपम् । भूगवोर्द्वित्वविवक्षायां द्विवचनम् । एवं हिरण्यमन्नं चायुरोषतः । अश्वश्चक्षुरित्यादिषु विभक्तिविपरिणामादोषतीत्येकवचनान्तस्यानुषङ्गः॥ १८९॥

अतपास्त्वनधीयानः प्रतिग्रहरुचिर्द्विजः।
अम्भस्यश्मप्लवेनेव सह तेनैव मज्जति ॥ १९० ॥

 अतपास्त्विति ॥ यस्तपोविद्याशून्यः प्रतिग्रहेच्छुः ब्राह्मणो भवति स प्रतिग्रहाविनाभावाद्बुद्धिस्थेन तेन इति परामृष्टेनैव दात्रैवानर्हप्रतिग्रहादानपापयुक्तेन सह नरके मज्जति । यथा पाषाणमयेनोडुपेनाम्भस्तरंस्तेनैव सहाम्भसि मग्नो भवति ॥

तस्मादविद्वान्बिभियाद्यस्मात्तस्मात्प्रतिग्रहात् ।
स्वल्पकेनाप्यविद्वान्हि पङ्के गौरिव सीदति ॥ १९१ ॥

 तस्मादविद्वानिति ॥ यस्मादसावल्पद्रव्यप्रतिग्रहेणापि मूर्खः पङ्के गौरिव नरके समर्थो भवति तस्माद्यतःकुतश्चित्सुवर्णादिव्यतिरिक्तसीसकाद्यसारप्रतिग्रहादपि त्रस्येत् ॥ १९१ ॥

 प्रतिग्रहीतुर्धर्ममभिधायाधुना दातुराह-

न वार्यपि प्रयच्छेत्तु बैडालव्रतिके द्विजे ।
न बकव्रतिके विप्रे नावेदविदि धर्मवित् ॥ १९२ ॥

 न वार्यपीति ॥ वायसादिभ्यो यद्दीयते तदपि बैडालव्रतिकेभ्यो धर्मज्ञो न दद्यादित्यतिशयोक्त्या द्रव्यान्तरदानं निषिध्यते नतु वारिदानमेव ।

विकर्मस्थान् इत्यनेन बैडालव्रतिकायातिथित्वेन सत्कृतार्थदानादि निषिद्धमिह
१६६
[अध्यायः ४
मनुस्मृतिः।

तु धनदानं निषिध्यते । अतएव 'विधिनाप्यर्जितं धनं' इति वक्ष्यति । नावेदविदीति वेदार्थानभिज्ञे । एतच्च विद्वत्संभवे नावेदविदीति निषिध्यते ॥ १९२ ॥

त्रिष्वप्येतेषु दत्तं हि विधिनाप्यर्जितं धनम् ।
दातुर्भवत्यनर्थाय परत्रादातुरेव च ॥ १९३ ॥

 त्रिष्वपीति ॥ एतेषु त्रिष्वपि बैडालव्रतिकादिषु न्यायार्जितमपि धनं दत्तं दातुः प्रतिग्रहीतुश्च परलोके नरकहेतुत्वादनर्थाय भवति ॥ १९३ ॥

यथा प्लवेनौपलेन निमज्जत्युदके तरन् ।
तथा निमज्जतोऽधस्तादज्ञौ दातृप्रतीच्छकौ ॥ १९४ ॥

 तथा प्लवेनेति ॥ यथा पाषाणमयेनोडुपादिना जले तरंस्तेनैव सहाधो गच्छति एवं दानप्रतिग्रहशास्त्रानभिज्ञौ दातृग्राहकौ नरकं गच्छतः। 'अतपास्त्वनधीयानः' इति प्रतिग्रहीतृप्राधान्येन निन्दोक्ता । इह तु दातृप्राधान्येनेत्यपुनरुक्तिः ॥१९४॥

धर्मध्वजी सदा लुब्धश्छाद्मिको लोकदम्भकः ।
बैडालव्रतिको ज्ञेयो हिंस्रः सर्वाभिसंधकः ॥ १९५ ॥

 धर्मध्वजीति ॥ यो बहुजनसमक्षं धर्ममाचरति स्वतः परतश्च लोके ख्यापयति तस्य धर्मो ध्वजं चिह्नमिवेति धर्मध्वजी । लुब्धः परधनाभिलाषुकः । छद्मना व्याजेन चरतीति छाद्मिकः । लोकदम्भको निक्षेपापहारादिना जनवञ्चकः । हिंस्रः परहिंसाशीलः । सर्वाभिसंधकः परगुणासहनतया सर्वाक्षेपकः । बिडालव्रतेन चरतीति बैडालव्रतिकः । बिडालो हि प्रायेण मूषिकादिहिंसारुचितया ध्याननिष्ठ इव विनीतः सन्नवतिष्ठत इत्युपचाराद्विडालव्रतशब्दः ॥ १९५ ॥

अधोदृष्टिर्नैष्कृतिकः स्वार्थसाधनतत्परः।
शठो मिथ्याविनीतश्च बकव्रतचरो द्विजः॥ १९६॥

 अधोदृष्टिरिति ॥ अधोदृष्टिर्निजविनयख्यापनाय सततमध एव निरीक्षते । निष्कृतिर्निष्ठुरता तया चरतीति नैष्कृतिकः । स्वार्थसाधनतत्परः परार्थस्वडनेन । शठो वक्रः । मिथ्याविनीतः कपटविनयवान् । बकव्रतं चरतीति बकव्रतचरः। बको हि प्रायेण मीनहननरुचितया मिथ्याविनीतः सन्नेवंशीलो भवतीति गौणो बकव्रतशब्दः॥ १९६ ॥

ये बकव्रतिनो विप्रा ये च मार्जारलिङ्गिनः ।
ते पतन्त्यन्धतामिस्रे तेन पापेन कर्मणा ॥ १९७॥

 ये बकव्रतिन इति ॥ ये बकव्रतं बिडालव्रतं चरन्ति ते ब्राह्मणास्तेन पापहेतुना कर्मणान्धतामिस्रनाम्नि नरके पतन्ति ॥ १९७ ॥

न धर्मस्यापदेशेन पापं चरेत् ।
व्रतेन पापं प्रच्छाद्य कुर्वन्स्त्रीशूद्रदम्भनम् ॥ १९८ ॥

अध्यायः ४]
१६७
मन्वर्थमुक्तावलीसंवलिता।

 न धर्मस्येति ॥ पापं कृत्वा प्रायश्चित्तरूपं प्राजापत्यादिव्रतं पापमपनयति तन्नेदं प्रायश्चित्तं किंतु धर्मार्थमहमनुतिष्ठामीति स्त्रीशूद्रमूर्खादिजनमोहनं कुर्वन्नानुतिष्ठेत् ॥ १९८ ॥

प्रेत्येह चेदृशा विप्रा गर्ह्यन्ते ब्रह्मवादिभिः।
छद्मनाचरितं यच्च व्रतं रक्षांसि गच्छति ॥ १९९।।
अलिङ्गी लिङ्गिवेषेण यो वृत्तिमुपजीवति ।
स लिङ्गिनां हरत्येनस्तिर्यग्योनौ च जायते ॥ २०० ॥

 प्रेत्येहेति श्लोकद्वयं प्रथमं सुबोधम् । अब्रह्मचारी यो ब्राह्मणो ब्रह्मचर्यादिलिङ्गं मेखलाजिनदण्डादिवेषोपलक्षितस्तद्वृत्त्या भिक्षाभ्रमणादिना जीवति स ब्रह्मचार्यादीनां यत्पापं तदात्मन्याहरति । कुक्कुरादितिर्यग्योनौ चोत्पद्यते। तस्मादेतन्न कर्तव्यमिति निषेधः कल्प्यते ॥ १९९ ॥ २०० ॥

परकीयनिपानेषु न स्नायाच्च कदाचन ।
निपानकर्तुः स्नात्वा तु दुष्कृतांशेन लिप्यते ॥ २०१॥

 परकीयेति ॥ निपानं जलाधारः। परकृतपुष्करिण्यादिषु न कदाचित्स्नायात् । तत्र स्नात्वा पुष्करिण्यादिकर्तुर्यत्पापं तस्यांशेन वक्ष्यमाणचतुर्थभागरूपेण संबध्यते । अकृत्रिमनद्याद्यसंभवे परकृतेऽपि पुष्करिण्यादौ प्राक्प्रदानात्पञ्च पिण्डानुद्धृत्य स्नातव्यम् । तदाह याज्ञवल्क्यः-'पञ्च पिण्डाननुद्धृत्य न स्वायात्परवारिषु । उद्धृत्य चतुरः पिण्डान्पारक्ये स्नानमाचरेत् ॥ स्नात्वा च तर्पयेद्देवान्पितॄंश्चैव विशेषतः॥२०॥

यानशय्यासनान्यस्य कूपोद्यानगृहाणि च ।
अदत्तान्युपभुञ्जान एनसः स्वात्तुरीयभाक् ॥ २०२॥

 यानशय्येति ॥ अस्येति प्रकृतः पुनः परामृश्यते । परस्य यानादीन्यदत्तान्युपयुञ्जानस्तदीयपापचतुर्थभागभागी भवति । अदत्तानीति परस्यानुमत्यभावश्च विवक्षितः । तेन सर्वार्थोत्सृष्टमठकूपादावुपयोगार्थात्मस्नानादौ न विरोधः ॥ २०२ ॥

नदीषु देवखातेषु तडागेषु सरःसु च ।
स्नानं समाचरेन्नित्यं गर्तप्रस्रवणेषु च ॥ २०३ ॥

 नदीष्विति ॥ नद्यादिषु सर्वदा स्नानमाचरेत् । देवखातेष्विति तडागविशेषणम् । देवसंबन्धित्वेन प्रसिद्धेषु सरःसु गर्तेष्वष्टधनुःसहस्रेभ्यो न्यूनगतिषु। तदुक्तं छन्दोगपरिशिष्टे-'धनुःसहस्राण्यष्टौ च गतिर्यासां न विद्यते । न ता नदीशब्दवहा गर्तास्ताः परिकीर्तिताः ॥' चतुर्हस्तप्रमाणं धनुः । प्रस्रवणेषु निर्झरेषु चानेनैव परकीयनिपानव्यावृत्तिसिद्धौ यत्पृथग्वचनं तदात्मीयोत्सृष्टतडागादिषु स्नानाद्यनुज्ञानार्थं, तदपि नद्याद्यसंभवे द्रष्टव्यम् ॥ २०३ ॥
१६८
[अध्यायः ४
मनुस्मृतिः।

यमान्सेवेत सततं न नित्यं नियमान्बुधः।
यमान्पतत्यकुर्वाणो नियमान्केवलान्भजन् ॥ २०४॥

 यमानिति ॥ नियमापेक्षया यमानुष्ठानगौरवज्ञापनार्थमिदं नतु नियमनिषेधार्थम् । द्वयोरेव शास्त्रार्थत्वात् । यमनियमविवेकश्च मुनिभिरेवं कृतः । तदाह याज्ञवल्क्यः - 'ब्रह्मचर्यं दया क्षान्तिार्ध्यानं सत्यमकल्कता । अहिंसा स्तेयमाधुर्ये दमश्चेति यमाः स्मृताः॥ स्नानं मौनोपवासेज्यास्वाध्यायोपस्थनिग्रहाः । नियमो गुरुशुश्रूषा शौचाक्रोधाप्रमादता ॥'यमनियमस्वरूपज्ञः समस्तस्नानादिनियमत्यागेनाप्यहिंसादिरूपं यममनुतिष्ठेत् । नियमाननुतिष्ठन्नपि यमानुष्ठानरहितः पततीत्ययं यमस्तुत्यर्थआरम्भ इति ॥ मेधातिथिगोविन्दराजौ हिंसादिप्रतिषेधार्थकाः यमाः, वेदमेव जपेन्नित्यम्' इत्यादयोऽनुष्ठेयरूपा नियमा इति व्याचक्षते । 'अहिंसा सत्यवचनं ब्रह्मचर्यमकल्कता । अस्तेयमिति पञ्चैते यमा वै परिकीर्तिताः ॥ अक्रोधो गुरुशुश्रूषा शौचमाहारलाघवम् । अप्रमादश्च सततं पञ्चैते नियमाः स्मृताः' ॥२०४॥

नाश्रोत्रियतते यज्ञे ग्रामयाजिकृते तथा ।
स्त्रिया क्लीवेन च हुते भुञ्जीत ब्राह्मणः क्वचित् ॥ २०५॥

 नाश्रोत्रियेति ॥ अनधीतवेदेनोपक्रान्ते यज्ञेऽग्नीषोमीयादूर्ध्वमपि भोजनयोग्यसमये ब्राह्मणो न भुञ्जीत । तथा बहूनां याजकेन ऋत्विजा स्त्रिया नपुंसकेन च यत्र यज्ञे हूयते तत्र कदाचिन्न भुञ्जीत ॥ २०५॥

अश्लीकमेतत्साधूनां यत्र जुह्वत्यमी हविः ।
प्रतीपमेतद्देवानां तस्मात्तत्परिवर्जयेत् ॥ २०६॥

 अश्लीकमिति ॥ पूर्वोक्ता बहुयाजकादयो यत्र होमं कुर्वन्ति तत्कर्म शिष्टानामश्लीकमश्रीकं श्रीघ्नम् । रेफस्य स्थाने लकारः । देवानां प्रतिकूलं तस्मादेतद्धोमं न कारयेत् ॥ २०६॥

मत्तक्रुद्धातुराणां च न भुञ्जीत कदाचन ।
केशकीटावपन्नं च पदा स्पृष्टं च कामतः ॥ २०७॥

 मत्तक्रुद्धातुराणामिति ॥ क्षीबक्रुद्धव्याधितानामन्नं तथा केशकीटसंसर्गदुष्टं पादेन चेच्छातः संस्पृष्टमन्नं न भुञ्जीत ॥ २०७ ॥

भ्रूणघ्नावेक्षितं चैव संस्पृष्टं चाप्युदक्यया ।
पतत्रिणावलीढं च शुना संस्पृष्टमेव च ॥ २०८ ॥

 भ्रूणघ्नेति ॥ भ्रूणघ्नेत्युपलक्षणाद्गोघ्नेत्यादिपतितावेक्षितं रजस्वलया च स्पृष्टं पक्षिणा च काकादिना स्वादितं कुक्कुरेण च स्पृष्टमन्नं न भुञ्जीत ॥ २०८ ॥

गवा चान्नमुपाघ्रातं घुष्टान्नं च विशेषतः ।
गणान्नं गणिकान्नं च विदुषां च जुगुप्सितम् ॥२०९ ॥

अध्यायः ४]
१६९
मन्वर्थमुक्तावलीसंवलिता ।

 गवेति ॥ यदन्नं गवाघ्रातं घुष्टान्नं को भोक्तेत्युपोध्दृष्ट्वान्नं सत्रादौ यद्दीयते । विशेषत इति भूरिदोषतया प्रायश्चित्तगौरवार्थम् । गणान्नं शठब्राह्मणसङ्घान्नं । गणिका वेश्या तस्या अन्नं । शास्त्रविदा च यद्दुष्टमिति निन्दितं तच्च न भुञ्जीत ॥ २०९ ॥

स्तेनगायनयोश्चान्नं तक्ष्णो वार्धुषिकस्य च ।
दीक्षितस्य कदर्यस्य बद्धस्य निगडस्य च ॥ २१ ॥

 स्तेनेति ॥ चौरगायनजीविनोस्तथा तक्षवृत्तिजीवनस्य वृद्धथुपजीविनश्चान्नं न भुञ्जीत । तथा यज्ञे दीक्षितस्य प्रागग्नीषोमीयात् । कदर्यस्य कृपणस्य । निगडस्येति तृतीयार्थे षष्टी। निगडेन बद्धस्य । गोविन्दराजस्तु बद्धशब्दस्य बन्धनैर्विनाप्ययोनिगडैर्निगडितस्य दत्तायोनिगडस्येति व्याख्यातवान् ॥ २१० ॥

अभिशस्तस्य षण्ढस्य पुंश्चल्या दाम्भिकस्य च ।
शुक्तं पर्युषितं चैव शूद्रस्योच्छिष्टमेव च ॥ २११ ॥

 अभिशस्तस्येति ॥ महापातकित्वेन संजातलोकविक्रोशस्य, नपुंसकस्य, पुंश्चल्या व्यभिचारिण्या अगणिकाया अपि, दाम्भिकस्य छद्माना धर्मचारिणो बैडालव्रतिकादेरन्नं न भुञ्जीत । शुक्तं यत्स्वभावतो मधुरं दध्यादिसंपर्कवशेनोदकादिना चाम्लादिभावं गतम्, पर्युपितं रात्र्यन्तरितम्, शूद्रस्यान्नं न भुञ्जीतेति संबन्धः । उच्छिष्टं च भुक्तावशिष्टान्नमविशेषात्कस्यापि न भुञ्जीत । गुरूच्छिष्टं च विहितत्वाद्भोज्यम् । गोविन्दराजस्तु शूद्रस्योच्छिष्टं तद्भुक्तावशिष्टं च स्थालीस्थमपि न भुञ्जीतेत्याह ॥ २१ ॥

चिकित्सकस्य मृगयोः क्रूरस्योच्छिष्टभोजिनः।
उग्रान्नं मूतिकान्नं च पर्याचान्तमनिर्दशम् ॥ २१२ ॥

 चिकित्सकस्येति ॥ चिकित्साजीविनः, मृगयोर्मांसविक्रयार्थं मृगादिपशुहन्तुः, क्रूरस्यानृजुप्रकृतेः, निषिद्धोच्छिष्टभोकरन्नं न भुञ्जीत । उग्रो दारुणकर्मा तस्यान्नम्। 'गोविन्दराजो मञ्जर्यामुग्रं राजानमुक्तवान् । मनुवृत्तौ च शूद्रायां क्षत्रियोत्पन्नमभ्यधात् । 'भेदोक्तेर्याज्ञवल्कीये नोग्रो राजेति वावदत् । आश्चर्यमिदमेतस्य स्वकीयहृदि भूषणम् ॥' सूतिकान्नं सूतिकामुद्दिश्य यत्क्रियते तदन्नं तत्कुलजैरपि न भोक्तव्यम् । एकपङ्क्तिस्थानन्यानवमन्य यत्रान्ने भुज्यमाने केनचिदाचमनं क्रियते तत्पर्याचान्तम् । अनिर्दशं सूतिकान्नं वक्ष्यमाणत्वान्न भुञ्जीत ॥ २१२ ॥

अनर्चितं वृथामांसमवीरायाश्च योषितः ।
द्विषदन्नं नगर्यन्नं पतितान्नमवक्षुतम् ॥ २१३ ॥

 अनर्चितमिति ॥ अर्चार्हस्य यदवज्ञया दीयते, वृथामांसं देवतादिमुद्दिश्य यन्न कृतं, अवीरायाः पतिपुत्ररहितायाः, शत्रुनगरपतितानां च, उपरि कृतक्षुतं चान्नं न भुञ्जीत ॥ २१३॥

मनु० १५
१७०
[अध्यायः४
मनुस्मृतिः।

पिशुनानृतिनोश्चान्नं ऋतुविक्रयिणस्तथा ।
शैलूषतुन्नवायानं कृतघ्नस्यान्नमेव च ॥२१४ ॥

 पिशुनेति ॥ पिशुनः परोक्षे परापवादभाषणपरः, अनृतीत्यतिशयेनानृतवादी क्रुटसाक्ष्यादिः, क्रतुविक्रयिकः मदीययागस्य फलं तव भवत्वित्यभिधाय यो धनं गृह्णाति, शैलूषो नटः, तुन्नवायः सौचिकः, कृतघ्नो यः कृतोपकारस्यापकारे प्रवर्तते तस्यान्नं न भुञ्जीत ॥ २१४ ॥

कर्मारस्य निषादस्य रङ्गावतारकस्य च ।
सुवर्णकर्तुर्वेणस्य शस्त्रविक्रयिणस्तथा ॥ २१५ ॥

 कर्मारस्येति ॥ कर्मारस्य लोहकारस्य, निषादस्य दशमाध्यायोक्तस्य, नटगायनव्यतिरिक्तस्य रङ्गावतरणजीविनः, सुवर्णकारस्य, वेणोर्भेदनेन यो जीवति, बुरुड इति विश्वरूपः । शस्त्रं लोहः तद्विक्रयिणश्चान्नं न भुञ्जीत ॥ २१५ ॥

श्ववतां शौण्डिकानां च चैलनिर्णेजकस्य च ।
रञ्जकस्य नृशंसस्य यस्य चोपपतिहे ॥ २१६ ॥

 श्ववतामिति ॥ आखेटकाद्यर्थं शुनः पोषकाणां, मद्यविक्रयिणां, वस्त्रधावकस्य, कुसुम्भादिना वस्त्ररागकृतः, निर्दयस्य, यस्य चोपपनिर्गृहे जारश्च यस्याज्ञानतो गृहे स्थितस्तस्य गेहे नाद्यात् ॥ २१६ ॥

मृष्यन्ति ये चोपपतिं स्त्रीजितानां च सर्वशः।
अनिर्दशं च प्रेतान्नमतुष्टिकरमेव च ॥ २१७ ॥

 मृष्यन्तीति ॥ गृह इत्यनुषज्यते । गेहे ज्ञातं भार्याजारं ये सहन्ते तेषामन्नं न भुञ्जीत । तेन गृहान्निःसारिताया जारसहने नैष दोषः । तथा सर्वकर्मसु स्त्रीपरतन्त्राणां, अनिर्गताशौचं च सूतकान्नं, अतुष्टिकरमेव च न भुञ्जीत ॥ २१७ ॥

राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम् ।
आयुः सुवर्णकारान्नं यशश्चर्मावकर्तिनः ।। २१८ ॥

 राजान्नमिति ॥ राजान्नं तेजो नाशयति । इतएव दोषदर्शनात्तदन्नभक्षणनिषेधः कल्प्यते । एवमुत्तरत्रापि पूर्वमनिषिद्धस्य दोषदर्शनादेव निषेधकल्पनम् । 'नाद्याच्छूद्रस्य पक्वान्नम्' इति निषेधिप्यति तदतिक्रमणफलकथनमिदम् । शूद्रस्य पक्वान्नमध्ययनादिनिमित्तं तेजो नाशयति । सुवर्णकारस्यान्नमायुः, चर्मकारान्नं ख्यातिं नाशयति ॥ २१८ ॥

कारुकान्नं प्रजां हन्ति बलं निर्णेजकस्य च ।
गणान्नं गणिकान्नं च लोकेभ्यः परिकृन्तति ॥ २१९ ॥

 कारुकान्नमिति ॥ कारुकस्य सूपकारादेरन्नं प्रजामपत्यं निहन्ति । चर्मकारादेः
अध्यायः ४ ]
१७१
मन्वयमुक्तावलासवालता।

कारुकत्वेऽपि गोबलीवर्दन्यायेन पृथङ्निर्देशः । निर्णेजकस्यान्नं बलं हन्ति । गणगणिकयोरन्नं च कर्मान्तरार्जितेभ्यः स्वर्गादिलोकेभ्य आच्छिनत्ति ॥ २१९ ॥

पूयं चिकित्सकस्यान्नं पुंश्चल्यास्त्वन्नमिन्द्रियम् ।
विष्ठा वार्धुषिकस्यान्नं शस्त्रविक्रयिणो मलम् ॥ २२० ॥

 पूयमिति ॥ चिकित्सकस्यान्नं पूयं पूयभक्षणसमदोषम् । एवं पुंश्चल्या अन्नमिन्द्रियं शुक्रम् । वार्धुषिकस्यान्नं पुरीषम् । लोहविक्रयिणोऽन्नं विष्ठाव्यतिरिक्तश्लेष्मादि । गोविन्दराजस्तु चिकित्सकान्नभक्षणेन तथाविधायां जातौ जायते यत्र पूयभुग्भवतीत्याह ॥ २२० ॥

य एतेऽन्ये त्वभोज्यान्नाः क्रमशः परिकीर्तिताः।
तेषां त्वगस्थिरोमाणि वदन्त्यन्नं मनीषिणः ॥ २२१ ॥

 य एतेऽन्य इति ॥ प्रतिपदनिर्दिष्टेभ्यो येऽन्ये क्रमेणाभोज्यान्ना अस्मिन्प्रकरणे पठितास्तेषां यदन्नं तत्त्वगस्थिरोमाणि, यास्तदीयास्त्वचः कीकसस्य रोम्णां च भुक्तानां यो दोषः स एव तदन्नस्यापि भुक्तस्य बोद्धव्यः ॥ २२ ॥

भुक्त्वातोऽन्यतमस्यान्नममत्या क्षपणं त्र्यहम् ।
मत्या भुक्त्वाचरेत्कृच्छ्रे रेतोविण्मूत्रमेव च ॥ २२२ ॥

 भुक्त्वेति ॥ एषां मध्येऽन्यतमसंबन्धान्नमज्ञानतो भुक्त्वा त्र्यहमुपवासः । ज्ञानतस्तु कृच्छ्रम्। एवं रेतोविण्मूत्रभोजनेऽपि। एतच्चान्यतमस्येति षष्ठीनिर्देशान्मत्तादिसंबन्धिनः परिग्रहदुष्टान्नस्यैव प्रायश्चित्तं न संसर्गदुष्टस्य केशकीटावपन्नादेः । नापि कालदुष्टस्य पर्युषितान्नादेः। नापि निमित्तदुष्टस्य घुष्टादेः। एकप्रकरणोपदेशश्चैषां स्नातकत्वज्ञापनार्थम् । प्रायश्चित्तं चैतेष्वेकादशे वक्ष्यति । यदि तु सर्वेष्वेवं प्रायश्चित्तं स्यात्तदा भुक्त्वातोऽन्यतमस्यान्नं दुष्टमित्यभ्यधास्यत् नत्वन्यतमस्य तु भुक्त्वेति । 'तस्मादेकप्रकरणाद्यन्मेधातिथिरभ्यधात् । प्रायश्चित्तमिदं युक्तं शुक्तादौ तदसुंदरम् ॥' अप्रकरणे च प्रायश्चित्तस्याभिधानं लाघवार्थम् । तत्र क्रियमाणे मत्तादिग्रहणमपि कर्तव्यं स्यात् ॥ २२२ ॥

नाद्याच्छूद्रस्य पक्वान्नं विद्वानश्राद्धिनो द्विजः।
आददीताममेवास्मादवृत्तावेकरात्रिकम् ॥ २२३ ॥

 नाद्यादिति ॥ अविशेषेण शूद्रान्नं प्रतिषिद्धं तस्येदानीं विशिष्टविषयतोच्यते । अश्राद्धिनः श्राद्धादिपञ्चयज्ञशून्यस्य शूद्रस्य शास्त्रविद्द्विजः पक्वान्नं न भुञ्जीत, किंत्वन्नान्तराभावे सत्येकरात्रनिर्वाहोचितमाममेवान्नमस्माद्गृह्णीयान्न तु पक्वान्नम् ॥ २२३ ॥

श्रोत्रियस्य कदर्यस्य वदान्यस्य च वार्धुषेः ।
मीमांसित्वोभयं देवाः सममन्नमकल्पयन् ॥ २२४ ॥

१७२
[ अध्यायः४
मनुस्मृतिः।

 श्रोत्रियस्येति ॥ एकोऽधीतवेदः कृपणश्व, परो दाता वृद्धिजीवी च तयोरुभयोरपि गुणदोषवत्त्वं विचार्य देवास्तुल्यमन्नमनयोरिति निरूपितवन्तः । उभयोरपि गुणदोषसाम्यात् ॥ २२४ ॥

तान्प्रजापतिराहैत्य मा कृध्वं विषमं समम् ।
श्रद्धापूतं वदान्यस्य हतमश्रद्धयेतरत् ॥ २२५ ॥

 तानिति ॥ तान्देवानागत्य ब्रह्मा प्रोवाच विषममन्नं मा समं कुरुत । विषमसमीकरणमनुचितम् । कः पुनरनयोर्विशेष इत्यपेक्षायां स एवावोचत् । दानशीलवार्धुषिकस्यापि श्रद्धयान्नं पवित्रं भवति । कृपणान्नं पुनरश्रद्धया हतं दूषितमधमं प्रागुभयप्रतिषेधेऽपि श्रद्धादत्तविद्वद्वार्धुषिकान्नविशुद्धिबोधनपरमिदम् ॥ २२५ ॥

 अत एवाह-

श्रद्धयेष्टं च पूर्तं च नित्यं कुर्यादतन्द्रितः ।
श्रद्धाकृते ह्यक्षये ते भवतः स्वागतैर्धनैः ॥ २२६ ॥

 श्रद्धयेति ॥ इष्टमन्तर्वेदि यज्ञादिकर्म, पूर्तं ततोऽन्यत्पुष्करिणीकूपप्रपारामादि, तदेवमनलसः सन्नित्यं काम्यस्वर्गादिफलरहितं श्रद्धया कुर्यात् । यस्मात्ते इष्टापूर्ते न्यायार्जितधनेन श्रद्धया कृतेऽक्षये मोक्षफले भवतः ॥ २२६ ॥

दानधर्मं निषेवेत नित्यमैष्टिकपौर्तिकम् ।
परितुष्टेन भावेन पात्रमासाद्य शक्तितः॥ २२७ ॥

 दानधर्ममिति ॥ दानाख्यं धर्ममैष्टिकं पौर्तिकमन्तर्वेदिकं बहिर्वेदिकं च सर्वदा विद्यातपोयुक्तं ब्राह्मणमासाद्य परितुष्टान्तःकरणयुक्तः यथाशक्ति कुर्यात् ॥ २२७ ॥

यत्किंचिदपि दातव्यं याचितेनानसूयया ।
उत्पत्स्यते हि तत्पात्रं यत्तारयति सर्वतः ॥ २२८ ॥

 यत्किंचिदिति ॥ प्रार्थितेन परगुणामत्सरेणान्नमपि यथाशक्ति दातव्यम् । यस्मात्सर्वदा दानशीलस्य कदाचित्तादृशं पात्रमागमिष्यति तत्सर्वस्मान्नरकहेतोर्मोचयिष्यति ॥ २२८ ॥

वारिदस्तृप्तिमाप्नोति सुखमक्षय्यमन्नदः।
तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम् ॥ २२९ ॥

 वारिद इति ॥ जलदः क्षुत्पिपासाविगमात्तृप्तिं, अन्नदोऽत्यन्तसुखं, तिलप्रद ईप्सितान्यपत्यादीनि, दीपदो विप्रवेश्मादौ निर्दोषं चक्षुः प्राप्नोति ॥ २२९ ॥

भूमिदो भूमिमाग्नोति दीर्घमायुर्हिरण्यदः।
गृहदोऽग्र्याणि वेश्मानि रूप्यदो रूपमुत्तमम् ॥ २३० ॥

 भूमिद इति ॥ भूमिदो भूमेराधिपत्यं, सुवर्णदश्चिरजीवित्वं, गृहदः श्रेष्ठानि वेश्मानि, रुप्यदः सकलजननयनमनोहरं रूपं लभते ॥ २३० ॥
अध्यायः ४]
१७३
मन्वथमुक्तावलासवालता ।

वासोदश्चन्द्रसालोक्यमश्विसालोक्यमश्वदः।
अनडुद्दः श्रियं पुष्टां गोदो ब्रध्नस्य विष्टपम् ॥ २३१ ॥

 वासोद इति ॥ वस्त्रदश्चन्द्रसमानलोकान्प्राप्नोति चन्द्रलोके चन्द्रसमविभूतिर्वसति, एवमेवाश्विलोकं घोटकदः, बलीवर्दस्य दाता प्रचुरां श्रियं, स्त्रीगवीप्रदः सूर्यलोकं प्राप्नोति ॥ २३१ ॥

यानशय्याप्रदो भार्यामैश्वर्यमभयप्रदः ।
धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्मसार्ष्टिताम् ।। २३२ ॥

 यानशय्येति ॥ रथादियानस्य शय्यायाश्च दाता भार्यां, अभयप्रदः प्राणिनामहिंसकः प्रभुत्वं, धान्यदो व्रीहियवमाषमुद्गादिसस्यानां दाता चिरस्थायि सुखित्वं, ब्रह्म वेदस्तत्प्रदो वेदस्याध्यापको व्याख्याता च ब्रह्मणः सार्ष्टितां समानगतितां तत्तुल्यतां प्राप्नोति ॥ २३२ ॥

सर्वेषामेव दानानां ब्रह्मदानं विशिष्यते ।
वार्यनगोमहीवासस्तिलकाञ्चनसर्पिषाम् ।। २३३ ॥

 सर्वेषामिति ॥ उदकान्नधेनुभूमिवस्त्रतिलसुवर्णघृतादीनां सर्वेषामेव यानि दानानि तेषां मध्यात् वेददानं विशिष्यते प्रकृष्टफलदं भवति ॥ २३३ ॥

येन येन तु भावेन यद्यद्दानं प्रयच्छति ।
तत्तत्तेनैव भावेन प्राप्नोति प्रतिपूजितः ॥२३४ ॥

 येन येनेति ॥ अवधारणे तुशब्दः । येन येनैव भावेनाभिप्रायेण फलाभिसंधिकः स्वर्गो मे स्यादिति, मुमुक्षुर्मोक्षाभिप्रायेण निष्कामो यद्यद्दानं ददाति तेनैव भावेनोपलक्षितस्तत्तत् दानफलद्वारेण जन्मान्तरे पूजितः सन्प्राप्नोति ॥ २३४ ॥

योऽर्चितं प्रतिगृह्णाति ददात्यर्चितमेव च ।
तावुभौ गच्छतः स्वर्गं नरकं तु विपर्यये ॥ २३५ ॥

 योऽर्चितमिति ॥ योऽर्चापूर्वकमेव दाता ददाति, यश्च प्रतिग्रहीता र्चापूर्वकमेव दत्तं प्रतिगृह्णाति तावुभौ स्वर्गं गच्छतोऽनर्चितदानप्रतिग्रहणे नरकम् । पुरुषार्थे तु प्रतिग्रहेऽनर्चितमेव मया ग्रहीतव्यं नान्यथेति नियमात्फललाभो न विरुद्धः ॥ २३५॥

न विस्मयेत तपसा वदेदिष्ट्वा च नानृतम् ।
नार्तोऽप्यपवदेद्विप्रान्न दत्त्वा परिकीर्तयेत् ॥ २३६ ॥

 न विस्मयेतेति ॥ चान्द्रायणादितपसा कृतेन कथं ममेदं दुष्करमनुष्ठितमिति विस्मयं न कुर्यात् । यागं च कृत्वा नासत्यं वदेत् । कृतेऽपि पुरुषार्थतयानृतवदननिषेधे क्रत्वर्थोऽयं पुनर्निषेधः । ब्राह्मणैः पीडितोऽपि न तान्निन्दयेत् । गवादिकं च दत्त्वा मयेदं दत्तमिति परस्य न कथयेत् ॥ २३६ ॥
१७४
[ अध्यायः ४
मनुस्मृतिः।

यज्ञोऽनृतेन क्षरति तपः क्षरति विस्मयात् ।
आयुर्विप्रापवादेन दानं च परिकीर्तनात् ॥ २३७ ॥

 यज्ञ इति ॥ अनृतेन हेतुना यज्ञः क्षरति । सत्येनैव स फलं साधयति । एवं तपसि दाने च योज्यम् । विप्रनिन्दया चायुः क्षीयते ॥ २३७ ॥

धर्मं शनैः संचिनुयाद्वल्मीकमिव पुत्तिकाः।
परलोकसहायार्थं सर्वभूतान्यपीडयन् ॥ २३८ ॥

 धर्ममिति ॥ सर्वप्राणिनां पीडां परिहरन्परलोकसहायार्थं यथाशक्ति शनैःशनैर्धर्ममनुतिष्ठेत् । यथा पुत्तिकाः पिपीलिकाप्रभेदाः शनैःशनैर्महान्तं मृत्तिकाकूटं संचिन्वन्ति ॥ २३८ ॥

नामुत्र हि सहायार्थं पिता माता च तिष्ठतः ।
न पुत्रदारा न ज्ञातिर्धर्मस्तिष्ठति केवलः ॥ २३९ ॥

 नामुत्रेति ॥ यस्मात्परलोके सहायकार्यसिद्ध्यर्थं न पितृमातृपत्नीज्ञातयस्तिष्ठन्ति किंतु धर्म एवैकोऽद्वितीयभावेनोपकारार्थमवतिष्ठते । तस्मात्पुत्रादिभ्योऽपि महोपकारकं धर्ममनुतिष्ठेत् ॥ २३९ ॥

एकः प्रजायते जन्तुरेक एव प्रलीयते ।
एकोऽनुभुङ्क्ते सुकृतमेक एव च दुष्कृतम् ॥ २४० ॥

 एक इति ॥ एक एव प्राण्युत्पद्यते न बान्धवैः सहितः । एक एव च म्रियते। सुकृतफलमपि स्वर्गादिकं, दुरितफलं च नरकादिकमेक एव भुङ्क्ते न मात्रादिभिः सह । तस्मान्मात्राद्यपेक्षयापि धर्मं न त्यजेत् ॥ २४० ॥

मृतं शरीरमुत्सृज्य काष्ठलोष्ठसमं क्षितौ ।
विमुखा बान्धवा यान्ति धर्मस्तमनुगच्छति ॥ २४१ ॥

 मृतमिति ॥ मृतं शरीरं मनःप्राणादित्यक्तं लोष्टवदचेतनं भूमौ त्यक्त्वा पराङ्मुखा बान्धवा यान्ति न मृतं जीवमनुयान्ति, धर्मस्तु तमनुगच्छति ॥ २४१ ॥

तस्माद्धर्मं सहायार्थं नित्यं संचिनुयाच्छनैः।
धर्मेण हि सहायेन तमस्तरति दुस्तरम् ॥ २४२ ॥

 तस्मादिति ॥ यस्माद्धर्मेण सहायेन दुस्तरं तमो नरकादिदुःखं तरति तस्माद्धर्मं सहायभावेन सततं शनैरनुतिष्ठेत् ॥ २४२ ॥

धर्मप्रधानं पुरुषं तपसा हतकिल्बिषम् ।
परलोकं नयत्याशु भावन्तं खशरीरिणम् ॥ २४३ ॥

 धर्मप्रधानमिति ॥ धर्मपरं पुरुषं दैवादुपजाते पापे प्राजापत्यादितपोरूपप्रायश्चित्तेन हतपापं दीप्तिमन्तं प्रकृतो धर्म एव शीघ्रं ब्रह्म स्वर्गादिरूपं परलोकं नयति । खं ब्रह्मेत्याद्युपनिषत्सु खशब्दस्य ब्रह्मणि प्रयोगः । खशरीरिणं ब्रह्मस्वरूपमित्यर्थः।
अध्यायः ४]
१७५
मन्वर्थमुक्तावलीसंवलिता।

यद्यपि लिङ्गशरीरावच्छिन्नो जीव एव गच्छति तथापि ब्रह्मांशत्वाद्ब्रह्मस्वरूपमुपपन्नं, धर्म एव चेत्परं लोकं नयति ततो धर्ममनुतिष्ठेत् । 'नहि वेदाः स्वधीतास्तु शास्त्राणि विविधानि च। तत्र गच्छन्ति यत्रास्य धर्म एकोऽनुगच्छति' ॥ २४३ ॥

उत्तमैरुत्तमैर्नित्यं संबन्धानाचरेत्सह ।
निनीषुः कुलमुत्कर्षमधमानधमांस्त्यजेत् ॥ २४४ ॥

 उत्तमैरिति ॥ कुलमुत्कर्षं नेतुमिच्छन्विद्याचारजन्मादिभिरुत्कृष्टैः सह सर्वदा कन्यादानादिसंबन्धानाचरेत् । अपकृष्टांस्तु संबन्धांस्त्यजेत् । उत्तमविधानादेवाधमपरित्यागे सिद्धे यत्पुनरधमांस्त्यजेदित्यभिधानं तदुत्तमासंभवे स्वतुल्याद्यनुज्ञानार्थम् ॥ २४४ ॥

उत्तमानुत्तमान्गच्छन्हीनान्हीनांश्च वर्जयन् ।
ब्राह्मणः श्रेष्ठतामेति प्रत्यवायेन शूद्रताम् ॥ २४५ ॥

 उत्तमानिति ॥ उत्तमान्गच्छंस्तैः सह संबन्धं कुर्वन्ब्राह्मणः श्रेष्ठतां गच्छति । प्रत्यवायेन विपरीताचारेण हीनैः सह संबन्धे जातेरपकर्षतया शूदतुल्यतामेति ॥ २४५ ॥

दृढकारी मृदुर्दान्तः क्रूराचारैरसंवसन् ।
अहिंस्रो दमदानाभ्यां जयेत्स्वर्ग तथाव्रतः॥ २४६ ॥

 दृढकारीति ॥ प्रारब्धसंपादयिता दृढकारी । मृदुरनिष्टरः । दमस्य पृथगुपादानाद्दन्त इति शीतातपादिद्वन्द्वसहिष्णुर्गृहीतव्यः। क्रूराचारैः पुरुषैः संसर्गं परिहरन्, परहिंसानिवृत्तः, तथाव्रत एव नियमदमेन्द्रियसंयमाख्येन च दानेन स्वर्गं प्राप्नोति॥

एधोदकं मूलफलमन्नमभ्युद्यतं च यत् ।
सर्वतः प्रतिगृह्णीयान्मध्वथाभयदक्षिणाम् ।। २४७ ॥

 एधोदकमिति ॥ काष्ठजलफलमूलमधूनि अन्नं चाभ्युद्यतमयाचितोपनीतम् । 'अन्यत्र कुलटाषण्डपतितेभ्यस्तथा द्विषः' इति याज्ञवल्क्यवचनात्कुलटादिवर्ज सर्वतः शूद्रादिभ्योऽपि प्रतिगृह्णीयात् । आममेवाददीतास्मादित्युक्तत्वादामान्नमेव शूद्रात्प्रतिग्राह्यम् । अभयं चात्मत्राणात्मकं प्रीतिहेतुत्वाद्दक्षिणातुल्यं चंडालादिभ्योपि स्वीकुर्यात् ॥ २४७ ॥

आहृताभ्युद्यतां भिक्षां पुरस्तादप्रचोदिताम् ।
मेने प्रजापतिर्लाह्यामपि दुष्कृतकर्मणः ॥ २४८ ॥

 आहृताभ्युद्यतामिति ॥ आहृतां संप्रदानदेशमानीताम् । अभ्युद्यतामाभिमुख्येन स्थापिताम् । अप्रचोदितां प्रतिग्रहीत्रा स्वयमन्यमुखेन वा पूर्वमयाचितां दात्रा च तुभ्यमिदं ददानीति पूर्वमकथितां हिरण्यादिभिक्षां नतु सिद्धान्नरूपाम् । 'अन्नमभ्युद्यतं च' इत्युक्तत्वात्पापकारिणोऽपि पतितादिवर्जं ग्राह्या इति विरिञ्चिरमन्यत ॥ २४८ ॥

नाश्नन्ति पितरस्तस्य दश वर्षाणि पश्च च ।
न च हव्यं वहत्यग्निर्यस्तामभ्यवमन्यते ॥ २४९ ॥

१७६
[ अध्यायः ४
मनुस्मृतिः

नाश्नन्तीति ॥ तेनोपकल्पितं श्राद्धेषु कव्यं पञ्चदश वर्षाणि पितरो न भुञ्जते । नच यज्ञेषु तेन दत्तं पुरोडाशादि हव्यमग्निर्वहति देवान्प्रापयति, यस्तां भिक्षां न स्वीकरोति ॥ २४९ ॥

शय्यां गृहान्कुशान्गन्धानपः पुष्पं मणीन्दधि ।
धाना मत्स्यान्पयो मांसं शाकं चैव न निर्नुदेत् ॥२५०॥

 शय्यामिति ॥ गन्धान्गन्धवन्ति कर्पूरादीनि, धानाः भ्रष्टयवतण्डुलान्, पयः क्षीरं, पूर्वमाहरणोपायनिबन्धेन गवादीनामप्रत्याख्यानमुक्तं, शय्यादीनि त्वयाचिताहृतान्यपि दात्रा स्वगृहस्थितान्ययाचितोपकल्पितानि न प्रत्याचक्षीत ॥२५०॥

गुरून्भृत्यांश्चोज्जिहीर्षन्नर्चिष्यन्देवतातिथीन् ।
सर्वतः प्रतिगृह्णीयान्न तु तृप्येत्स्वयं ततः ॥ २५१ ॥

 गुरूनिति ॥ मातापित्रादीन्गुरून्भृत्यांश्च भार्यादीन्क्षु धावसन्नानुद्धर्तुमिच्छन्पतितादिवर्जं सर्वतः शूद्रादेरसाधुभ्यश्च प्रतिगृह्णीयात् नतु तेन धनेन स्वयं वर्तेत ॥ २५१ ॥

गुरुषु त्वभ्यतीतेषु विना वा तैर्गृहे वसन् ।
आत्मनो वृत्तिमन्विच्छन्गृह्णीयात्साधुतःसदा ॥२५२॥

 गुरुष्विति ॥ मातापित्रादिषु मृतेषु तैर्वा जीवद्भिरपि स्वयोगावस्थितैर्विना गृहान्तरे वसन्नात्मनो वृत्तिमन्विच्छन्सर्वदा साधुभ्यो गृह्णीयादेव ॥ २५२ ॥

आर्धिकः कुलमित्रं च गोपालो दासनापितौ।
एते शूद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत् ॥ २५३॥

 आर्धिक इति ॥ आर्धिकः कार्षिकः। संबन्धिशब्दाश्चैते । यो यस्य कृषिं करोति स तस्य भोज्यान्नः । एवं स्वकुलस्य मित्रं, यो यस्य गोपालो, यो यस्य दासः, यो यस्य नापितः कर्म करोति, यो यस्मिन्नात्मानं निवेदयति दुर्गतिरहं त्वदीयसेवां कुर्वन्निति च त्वत्समीपे वसामीति यः शूद्रस्तस्य भोज्यान्नः ॥ २५३ ॥

 यथात्मनिवेदनं शूद्रेण कर्तव्यं तदाह-

यादृशोऽस्य भवेदात्मा यादृशं च चिकीर्षितम् ।
यथा चोपचरेदेनं तथात्मानं निवेदयेत् ॥ २५४ ।।

 यादृश इति ॥ अस्य शूद्रस्य कुलशीलादिभिर्यादृश आत्मा स्वरूपं, यच्चास्य कर्म कर्तुरीप्सितं, यथा चानेन सेवा कर्तव्या तेन प्रकारेणात्मानं कथयेत् ॥ २५४

योऽन्यथा सन्तमात्मानमन्यथा सत्सु भाषते ।
स पापकृत्तमो लोके स्तेन आत्मापहारकः ॥२५५ ॥

 योऽन्यथेति ॥ य इति सामान्यनिर्देशात्प्रकृतशूद्रानन्योऽपि यः कश्चित्कुलादिभिरन्यथाभूतमात्मानमन्यथा साधुषु कथयति स लोकेऽतिशयेन पापंकारी चौरः यस्मा
अध्यायः ४]
१७७
मन्वर्थमुक्तावलीसंवलिता।

दात्मापहारकः । अन्यः स्तेनो द्रव्यान्तरमपहरति अयं तु सर्वप्रधानमात्मानमेवापहरेत् ॥ २५५ ॥

वाच्यार्था नियताः सर्वे वाङ्मूला वाग्विनिःसृताः।
तांस्तु यः स्तेनयेद्वाचं स सर्वस्तेयकृन्नरः॥२५६ ॥

 वाच्यर्था इति ॥ सर्वेऽर्थाः शब्देषु नियता वाच्यत्वेन नियताः वाङ्मूलाश्च शब्दास्तेषां प्रतिपत्तौ शब्देभ्य एव प्रतीयन्ते प्रतीतिद्वारेण शब्दमूलत्वं शब्देभ्य एवावगम्य चानुष्ठीयन्त इति वाग्विनिर्गता इत्युच्यन्ते । अतएव 'वेदशब्देभ्य एवादौ' इति ब्रह्मणोऽपि सृष्टिर्वेदशब्दमूलैवोक्ता । अतो यस्तां वाचं स्तेनयेत्स्वार्थव्यभिचारिणी वाचयति स नरः सर्वार्थस्तेयकृद्भवति ॥ २५६ ॥

महर्षिपितृदेवानां गत्वानृण्यं यथाविधि ।
पुत्रे सर्वं समासज्य वसेन्माध्यस्थमाश्रितः॥२५७ ॥

 महर्षीति ॥ गृहस्थस्यैव संन्यासकारोऽयमुच्यते । महर्षीणां स्वाध्यायेन, पितॄणां पुत्रोत्पादनेन, देवतानां यज्ञैर्यथाशास्त्रमानृण्यं गत्वा योग्यपुत्रे सर्वं कुटुम्बचिन्ताभारमारोप्य माध्यस्थमाश्रितः पुत्रदारधनादौ त्यक्तममत्वो ब्रह्मबुद्ध्या सर्वत्र समदर्शनो गृह एव वसेत् ॥ २५७ ॥

एकाकी चिन्तयेन्नित्यं विविक्ते हितमात्मनः ।
एकाकी चिन्तयानो हि परं श्रेयोऽधिगच्छति ॥ २५८ ॥

 एकाकीति ॥ काम्यकर्मणां धनार्जनस्य च कृतसंन्यासः षष्ठाध्याये वक्ष्यमाणः पुत्रोपकल्पितवृत्तिरेकाकी निर्जनदेशे आत्महितं जीवस्य ब्रह्मभावं वेदान्तोक्तं सर्वदा ध्यायेत् । यस्मात्तद्ध्यायन्ब्रह्मसाक्षात्कारेण परं श्रेयो मोक्षलक्षणं प्राप्नोति ॥ २५८ ॥

एषोदिता गृहस्थस्य वृत्तिर्विप्रस्य शाश्वती ।
स्नातकव्रतकल्पश्च सत्त्वद्धिकरः शुभः॥२५९ ॥

 एषेति ॥ अयमध्यायार्थोपसंहारः । एषाऋतादिवृत्तिर्गृहस्थस्य ब्राह्मणस्योक्ता । शाश्वती नित्या । आपदि त्वनित्या वक्ष्यते । स्नातकव्रतविधिश्व सत्त्वगुणस्य वृद्धिकरणे प्रशस्त उक्तः ॥ २५९ ॥

अनेन विप्रो वृत्तेन वर्तयन्वेदशास्त्रवित् ।
व्यपेतकल्मषो नित्यं ब्रह्मलोके महीयते ॥ २६० ॥

 इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां संहितायां चतुर्थोऽध्यायः ॥ ४ ॥

 अनेनेति ॥ सर्वस्योक्तस्य फलकथनमिदम् । अनेन शास्त्रोक्ताचारेण वेदविद्ब्राह्मणो वर्तमानो नित्यकर्मानुष्ठानात्क्षीणपापः सन्ब्रह्मज्ञानप्रकर्षेण ब्रह्मैव लोकस्तस्मिँल्लीनो महिमानं सर्वोत्कर्षं प्राप्नोति ॥ २६० ॥

इति श्रीकुल्लुकभट्टकृताया मन्वर्थमुक्तावल्यां मनुवृत्तौ चतुर्थोऽध्यायः ॥ ४ ॥

१७८
[ अध्यायः ५
मनुस्मृतिः ।

अथ पञ्चमोऽध्यायः॥

श्रुत्वैतानृषयो धर्मान्नातकस्य यथोदितान् ।
इदमूचुर्महात्मानमनलप्रभवं भृगुम् ॥१॥

 श्रुत्वैतानिति ॥ ऋषयः स्नातकस्यैतान्यथोदितधर्माञ्छ्रुत्वा महात्मानं परमार्थपरं भृगुमिदं वचनमब्रुवन् । यद्यपि प्रथमाध्याये दशप्रजापतिमध्ये 'भृगुं नारदमेव च' इति भृगुसृष्टिरपि मनुत एवोक्ता तथापि कल्पभेदेनाग्निप्रभवत्वमुच्यते । तथाच श्रुतिः-'तस्य यद्रेतसः प्रथमं देदीप्यते तदसावादित्योऽभवद्यद्द्वितीयमासीद्भृगुः' इति । अतएव भ्रष्टाद्रेतस उत्पन्नत्वाद्भृगुः ॥ १ ॥

एवं यथोक्तं विप्राणां खधर्ममनुतिष्ठताम् ।
कथं मृत्युः प्रभवति वेदशास्त्रविदां प्रभो ॥२॥

 एवमिति ॥ एवं यथोक्तं स्वधर्मं कुर्वतां ब्राह्मणानां श्रुतिशास्त्रज्ञानां वेदोदितायुषः पूर्वं कथं मृत्युः प्रभवति । आयुरल्पत्वहेतोरधर्माचरणस्याभावात् । सकलसंशयोच्छेदनसमर्थत्वात्प्रभो इति संबोधनम् ॥ २ ॥

स तानुवाच धर्मात्मा महर्षीन्मानवो भृगुः ।
श्रूयतां येन दोषेण मृत्युर्विप्राञ्जिघांसति ॥३॥

 स तानिति ॥ स मनोः पुत्रो भृगुर्धर्मस्वभावो येन दोषणाल्पकाले विप्रान्हन्तुमिच्छति मृत्युः स दोषः श्रूयतामित्येवं तान्महर्षीञ्जगाद ॥ ३ ॥

अनभ्यासेन वेदानामाचारस्य च वर्जनात् ।
आलस्यादन्नदोषाच्च मृत्युर्विप्राञ्जिघांसति ॥ ४॥

 अनभ्यासेनेति ॥ वेदानामनभ्यासात् स्वीयाचारपरित्यागात् , सामर्थ्ये सत्यवश्यकर्तव्यकरणानुत्साहलक्षणादालस्थात् , अदनीयदोषाच्च मृत्युर्विप्रान्हन्तुमिच्छति । एतेषामधर्मोत्पादनद्वारेणायुःक्षयहेतुत्वात् ॥ ४ ॥

 वेदानभ्यासादेरुक्तत्वादनुक्तमन्नदोषमाह-

लशुनं गृञ्जनं चैव पलाण्डुं कवकानि च ।
अभक्ष्याणि द्विजातीनाममेध्यप्रभवाणि च ॥५॥

 लशुनमिति ॥ लशुनगृञ्जनपलाण्ड्वाख्यानि त्रीणि स्थूलकन्दशाकानि, कवकं छत्राकं, अमेध्यप्रभवाणि विष्ठादिजातानि तन्दुलीयादीनि । द्विजातीनामिति याज्ञवल्क्यवचनादेतानि द्विजातीनामभक्ष्याणि । द्विजातिग्रहणं शूद्रपर्युदासार्थम् ॥ ५॥

लोहितान्वृक्षनिर्यासान्वृश्चनप्रभवांस्तथा ।
शेलुं गव्यं च पेयूषं प्रयत्नेन विवर्जयेत् ॥६॥

अध्यायः ५]
१७९
मन्वर्थमुक्तावलीसंवलिता।

 लोहितानिति ॥ लोहितवर्णान्वृक्षनिर्यासान्वृक्षान्निर्गतरसान्कठिनतां यातान्वृश्चनं छेदनं तत्प्रभवानलोहितानपि । तथाच तैत्तिरीयश्रुतिः–'अथो खलु य एव लोहितो यो वा व्रश्चनान्निर्येषति तस्य नाश्यं काममन्यस्य' इति । शेलुं बहुवारकफलं, गोभवं पेयूषं नवप्रसूताया गोः क्षीरमग्निसंयोगात्कठिनं भवत्येतान्यत्नतस्त्यजेत् । 'अनिर्दशाया गोः क्षीरम्' इत्यनेनैव पेयूषस्यापि निषेधसिद्धावधिकदोषत्वात्प्रायश्चित्तगौरवज्ञापनार्थं पृथङ्निर्देशः । अतएव यत्रत इत्युक्तम् ॥ ६ ॥

वृथा कृसरसंयावं पायसापूपमेव च ।
अनुपाकृतमांसानि देवान्नानि हवींषि च ॥७॥

 वृथा कृसरेति ॥ देवताद्यनुद्देशेनात्मार्थं यत्पच्यते तद्वृथा । कृसरस्तिलेन सह सिद्ध ओदनः । तथाच छन्दोगपरिशिष्टम् 'तिलतण्डुलसंपक्वः कृसरः सोऽभिधीयते' । संयावो घृतक्षीरगुडगोधूमचूर्णसिद्धस्तत्करिकेति प्रसिद्धः । क्षीरतण्डुलमिश्रः पायसः। अपूपः पिष्टकः। एतान्वृथापक्वान्विवर्जयेत्। पशुयागादौ मन्त्रबहुलेन पशोः स्पर्शनमुपाकरणं तद्रहितः पशुरनुपाकृतस्तस्य मांसानि । देवान्नानि नैवेद्यार्थमन्नानि प्राङ्निवेदनात् , हवींषि च पुरोडाशादीनि होमात्प्राग्वर्जयेत् । अनुपाकृतमांसानीत्येतद्विशेषनिषेधदर्शनात् 'अनर्चितं वृथामांसम्' इति सामान्यनिषधो गोबलीवर्दन्यायेनानुपाकृतमांसेतरश्राद्धाद्यनुद्देश्यमांसभक्षणे पर्यवस्यति ॥ ७ ॥

अनिर्दशाया गोः क्षीरमौष्ट्रमैकशफं तथा ।
आविकं संधिनीक्षीरं विवत्सायाश्च गोः पयः॥८॥

 अनिर्दशाया इति ॥ प्रसूताया अनिर्दशाया गोर्दुग्धं । गोरिति पेयक्षीरपशूपलक्षणार्थम् । तेनाजामहिप्योरपि दशाहमध्ये प्रतिषेधः । तथाच यमः-'अनिर्दशाहं गोक्षीरमाजं माहिषमेव च' । तथोष्ट्रभवं, अश्वाद्येकखुरसंबन्धि, मेषभवं, संधिनी या ऋतुमती वृषमिच्छती तस्याः क्षीरम् । तथाच हारीतः-'संधिनी वृपस्यन्ती तस्या पयो न पिबेतुमत्तद्भवति' । विवत्साया मृतवत्सायाः असन्निहितवत्सायाश्च श्रीरं वर्जयेत् । धेन्वधिकरणन्यायन वत्सग्रहणादेव गवि लब्धायां पुनर्गोग्रहणं गोरेव न त्वजामहिष्योरिति ज्ञापनार्थम् ॥ ८॥

आरण्यानां च सर्वेषां मृगाणां माहिषं विना ।
स्त्रीक्षीरं चैव वर्ज्यानि सर्वशुक्तानि चैव हि ॥९॥

 आरण्यानामिति ॥ मृगशब्दोऽत्र महिषपर्युदासात्पशुमात्रपरः । माहिषं क्षीरं वर्जयित्वा सर्वेषामारण्यप्रभवपशूनां हस्त्यादीनां क्षीरं स्त्रीक्षीरं च सर्वाणि शुक्तानि वर्जनीयानि । स्वभावतो मधुररसानि यानि कालवशेनोदकादिना चाम्लीभवन्ति तानि शुक्तशब्दवाच्यानि । 'शुक्तं पर्युषितं चैव' इति चतुर्थे कृतेऽपि शुक्तप्रतिषेधे दध्यादिप्रतिप्रसवार्थं पुनरिहोच्यते ॥ ९ ॥

दधि भक्ष्यं च शुक्तेषु सर्वं च दधिसंभवम् ।
यानि चैवाभिषूयन्ते पुष्पमूलफलैः शुभैः ॥ १० ॥

१८०
[अध्यायः ५
मनुस्मृतिः।

दधि भक्ष्यं चेति ॥शुक्तेषु मध्ये दधि भक्ष्यं दधिसंभवं च सर्वं तक्रादि । यानि तु पुष्पमूलफलैरुदकेन संधीयन्ते तानि भक्षणीयानि । शुभैरिति विशेषणोपादानान्मोहादिविकारकारिभिः कृतसंधानस्य प्रतिषेधः। तथाच बृहस्पतिः 'कन्दमूलफलैः पुष्पैः शस्तैः शुक्तान्न वर्जयेत् । अविकारि भवेद्भक्ष्यमभक्ष्यं तद्विकारकृत् ॥१०॥

क्रव्यादाञ्छकुनान्सर्वांस्तथा ग्रामनिवासिनः।
अनिर्दिष्टांश्चैकशफांष्टिट्टिभं च विवर्जयेत् ॥ ११ ॥

 क्रव्यादानिति ॥ आमं मांसं ये भक्षयन्ति ते क्रव्यादास्तान्सर्वान्गृध्रादीन्पक्षिणो वर्जयेत् । तथा ग्रामनिवासिनश्च पक्षिणः पारावतादीन् । तथा श्रुतौ केचिदेकशफा भक्ष्यत्वेन निर्दिष्टाः। तथाच 'औष्ट्रं वाडवमालभेत तस्य च मांसमश्नीयात्' इति । केचिच्चानिर्दिष्टा रासभादयस्तेषां मांसं वर्जयेत् । येऽपि यज्ञाङ्गत्वेन विहितास्तेषामपि यज्ञ एव मांसभक्षणं न सर्वदा । टिट्टिभाख्यं च पक्षिणं वर्जयेत् ॥ ११ ॥

कलवित प्लवं हंसं चक्राह्वं ग्रामकुक्कुटम् ।
सारसं रज्जुवालं च दात्यूहं शुकसारिके ॥ १२ ॥

 कलविङ्कमिति ॥ कलविङ्कं चटकं तस्य ग्रामारण्योभयवासित्वादेव निषेधः । इत्यारण्यस्याप्यभक्ष्यत्वार्थं जातिशब्देन निषेधः। प्लवाख्यं पक्षिणम् । तथा हंसचक्रवाकग्रामकुक्कुटसारसरज्जुवालदात्यूहशुकसारिकाख्यान्पक्षिणो वर्जयेत् । वक्ष्यमाणजालपादनिषेधेनैव हंसचक्रवाकयोरपि निषेधसिद्धौ पृथङ्निषधोऽन्येषामापदि जालपादानां विकल्पार्थः । स च व्यवस्थितो विज्ञेयः । आपदि भक्ष्या न त्वनापदि । इच्छाविकल्पस्य रागत एव प्राप्तेः । ग्रामकुक्कुटे तु ग्रामग्रहणमारण्यकुक्कुटाद्यनुज्ञानार्थं न त्वेतद्व्यतिरिक्तग्रामवासिविकल्पार्थम् । आपदर्थे गतप्रयोजनं भवति । वाक्यान्तरगतविशेषावधारणपरत्वस्यान्याय्यत्वात् ॥ १२ ॥

प्रतुदाञ्जालपादांश्च कोयष्टिनखविष्किरान् ।
निमज्जतश्च मत्स्यादाञ्शौनं वल्लूरमेव च ॥ १३ ॥

 प्रतुदानिति ॥ प्रतुद्य चञ्च्वा ये भक्षयन्ति तान्दार्वाघाटादीन्, जालपादानिति मालाकारपादान्शरारिप्रभृतीन्, कोयष्ट्याख्यं पक्षिणम्, नखविकिरान्नखैविकीर्य चे भक्षयन्ति तानभ्यनुज्ञातारण्यकुक्कटादिव्यतिरिक्ताञ्श्येनादीन् । तथा निमज्य ये मत्स्यान्खादन्ति तान्मद्गुप्रभृतीन्, सूना मारणस्थानं तत्र स्थितं यन्मांसं भक्ष्यमपि, वलूरं शुष्कमांसं एतानि वर्जयेत् ॥ १३ ॥

बकं चैव बलाकां च काकोलं खञ्जरीटकम् ।
मत्स्यादान्विड्वराहांश्च मत्स्यानेव च सर्वशः ॥ १४ ॥

 बकं चैवेति ॥ बकबलाकाद्रोणकाकखञ्जनान्, तथा मत्स्यादान्पक्षिव्यतिरिक्ता
अध्यायः ५]
१८१
मन्वर्थमुक्तावलीसंवलिता।

नपि नक्रादीन्विड्वराहांश्च । विडिति विशेषणमारण्यसूकराभ्यनुज्ञानार्थम्। मत्स्यांश्च सर्वान्वर्जयेत् ॥ १४॥

 मत्स्यभक्षणनिन्दामाह-

यो यस्य मांसमश्नाति स तन्मांसाद उच्यते ।
मत्स्यादः सर्वमांसादस्तस्मान्मत्स्यान्विवर्जयेत् ॥ १५ ॥

 यो यस्येति ॥ यो यदीयं मांसं खादति स तन्मांसाद एव परं व्यपदिश्यते । यथा मार्जारो मूषिकादः । मत्स्यादः पुनः सर्वमांसभक्षकत्वेन व्यपदेष्टुं योग्यस्तस्मान्मत्स्यान्न खादेत् ॥ १५ ॥

 इदानीं भक्ष्यमत्स्यानाह-

पाठीनरोहितावाद्यौ नियुक्तौ हव्यकव्ययोः।
राजीवान्सिंहतुण्डांश्च सशल्कांश्चैव सर्वशः॥ १६ ॥

 पाठीनरोहिताविति ॥ पाठीनरोहितौ मत्स्यभेदौ भक्षणीयौ । हव्यकव्ययोर्नियुक्ताविति समस्तवक्ष्यमाणभक्षणनिषिद्धोपलक्षणार्थम् । तेन प्राणात्ययादावदोषः । तथा राजीवाख्यान्सिंहतुण्डांश्च सशल्कांश्च सर्वान्वक्ष्यमाणलक्षणोपेतानद्यात् । मेधातिथिगोविन्दराजौ तु-'पाठीनरोहितौ दैवपैत्रादिकर्मणि नियुक्तावेवादनीयौ न त्वन्यदा। राजीवसिंहतुण्डसशल्कमत्स्यास्तु हव्यकव्याभ्यामन्यत्रापि भक्षणीयाः' इत्याचक्षतुः । न तन्मनोहरम् । पाठीनरोहितौ श्राद्धे नियुक्तौ श्राद्धभोक्त्रैव भक्षणीयौ नतु श्राद्धकर्त्रापि । राजीवादयो हव्यकव्याभ्यामन्यत्रापि भक्ष्या इत्यस्याप्रमाणत्वात् । मुन्यन्तरैश्च रोहितपाठीनराजीवादीनां तुल्यत्वेनाभिधानात् । तथाच शङ्ख:-'राजीवाः सिंहतुण्डाश्च सशल्काश्च तथैव च । पाठीनरोहितौ चापि भक्ष्या मत्स्येषु कीर्तिताः'। याज्ञवल्क्यः-'भक्ष्याः पञ्चनखाः श्वाविद्गोधाः कच्छपशल्यकाः । शशश्च मत्स्येष्वपि तु सिंहतुण्डकरोहिताः । तथा पाठीनराजीवसशल्काश्च द्विजातिभिः' । हारीतः-'सशल्कान्मत्स्यान्न्यायोपपन्नान्भक्षयेत्' । एवंच 'भोक्त्रैवाद्यौ न कर्त्रापि श्राद्धे पाठीनरोहितौ । राजीवाद्यास्तथा नेति व्याख्या न मुनिसंमता' ॥१६॥

न भक्षयेदेकचरानज्ञातांश्च मृगद्विजान् ।
भक्ष्येष्वपि समुद्दिष्टान्सर्वान्पञ्चनखांस्तथा ॥१७॥

 न भक्षयेदिति ॥ ये एकाकिनः प्रायेण चरन्ति सर्पादयस्तानेकचरान्, तथा ये अभियुक्तैरपि नामजातिभेदेनावधार्य विभागतश्च मृगपक्षिणो न ज्ञायन्ते तान् । भक्ष्येष्वपि समुद्दिष्टानिति सामान्यविशेषनिषेधाभावेन भक्ष्यपक्षनिक्षिप्तान्भक्ष्यत्वेन समुद्दिष्टांश्च, तथा सर्वान्पञ्चनखान्वानरादीन्न भक्षयेत् ॥ १७ ॥  अत्र प्रतिप्रसवमाह-

श्वाविधं शल्यकं गोधां खड्गकूर्मशशांस्तथा ।
भक्ष्यान्पञ्चनखेष्वाहुरनुष्ट्रांश्चैकतोदतः ॥ १८ ॥

मनु० १६
१८२
[ अध्यायः ५
मनुस्मृतिः।

 श्वाविधमिति ॥ श्वाविधं सेधाख्यं प्राणिभेदं, शल्यकं तत्सदृशं स्थूललोमानं, तथा गोधागण्डककच्छपशशान्पञ्चनखेषु भक्ष्यान्मन्वादयः प्राहुः । तथोष्ट्रवर्जितानेकदन्तपङ्क्तयुपेतान् ॥ १८ ॥

छत्राकं विड्वराहं च लशुनं ग्रामकुक्कुटम् ।
पलाण्डुं गृञ्जनं चैव मत्या जग्ध्वा पतेद्द्विजः ॥ १९ ॥

 छत्राकमिति ॥ कवकग्रामसूकरलशुनादीनामन्यतमं बुद्धिपूर्वकं गुरुप्रायश्चित्तोपदेशादभ्यासतो भक्षयित्वा द्विजातिः पतति । ततश्च पतितप्रायश्चित्तं कुर्यात् । 'गर्हितानां तथा जग्धिः सुरापानसमानि षट्' इति ॥ १९ ॥

अमत्यैतानि षट् जग्ध्वा कृच्छ्रं सान्तपनं चरेत् ।
यतिचान्द्रायणं वापि शेषेषूपवसेदहः ॥२०॥

 अमत्येति ॥ एतानि छत्राकादीनि षट् बुद्धिपूर्वकमेव भक्षयित्वाऽभिधेयभक्षणस्य निमित्तत्वेन साहित्यस्याविवक्षितत्वात् । एकादशाध्यायवक्ष्यमाणस्वरूपं सप्ताहसाध्यं सान्तपनं यतिचान्द्रायणं वा चरेत् । एतद्व्यतिरिक्तेषु लोहितवृक्षनिर्यासादिषु प्रत्येकं भक्षणादहोरात्रोपवासं कुर्यात् । छत्राकादीनां च प्रायश्चित्तापकर्षो वर्जनादरार्थः । शेषेषूपवसेदहः इति लाघवार्थं । तत्रहि क्रियमाणे लोहितनिर्यासग्रहणमपि कर्तव्यं स्यात् ॥ २० ॥

संवत्सरस्यैकमपि चरेत्कृच्छ्रं द्विजोत्तमः।
अज्ञातभुक्तशुद्ध्यर्थं ज्ञातस्य तु विशेषतः ॥ २१ ॥

 संवत्सरस्येति ॥ द्विजोत्तमपदं द्विजातिपरम् । त्रयाणां प्रकृतत्वात्, 'एतदुक्तं द्विजातीनाम्' इत्युपसंहाराच्च । द्विजातिः संवत्सरमध्ये एकमपि कृच्छ्रं प्रथमाम्नानात्प्राजापत्याख्यमज्ञातभक्षणदोषोपशमनार्थमनुतिष्ठेत्। ज्ञातस्य पुनरभक्ष्यभक्षणदोषस्य विशेषतो यत्र यद्विहितं तदेव प्रायश्चित्तं कुर्यात् । यत्तु-'त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन् । अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते' इति तद्द्रव्यशुद्धिप्रकरणपठितप्रायश्चित्तव्यतिरिक्तद्रव्यशुद्धिविशेषेऽवतिष्ठते ॥२१॥

 इदानीं भक्षणप्रसङ्गेन यागाद्यर्थे हिंसामप्यनुजानाति-

यज्ञार्थे ब्राह्मणैर्वध्याः प्रशस्ता मृगपक्षिणः।
भृत्यानां चैव वृत्त्यर्थमगस्त्यो ह्याचरत्पुरा ॥ २२ ॥

 यज्ञार्थमिति ॥ ब्राह्मणादिभिर्यागार्थं प्रसस्ताः शास्त्रविहिता मृगपक्षिणो वध्याः । भृत्यानां चावश्यभरणीयानां वृद्धमातापित्रादीनां संवर्धनार्थम् । यस्मादगस्त्यो मुनिः पूर्वे तथा कृतवान् । प्रकृतिरूपोऽयमनुवादः ॥ २२ ॥

बभूवुर्हि पुरोडाशा भक्ष्याणां मृगपक्षिणाम् ।
पुराणेष्वपि यज्ञेषु ब्रह्मक्षत्रसवेषु च ॥ २३ ॥

अध्यायः ५

मन्वथमुक्तावलासवालता । बभूवुरिति ॥ यस्मात्पुरातनेष्वप्यृषिकर्तृकयज्ञेषु च भक्ष्याणां मृगपक्षिणां मांसेन पुरोडागा अभवंस्तस्माद्यज्ञार्थमधुनातनैरपि मृगपक्षिणो वध्याः ॥ २३ ॥ इदानीं पर्युषितप्रतिप्रसवार्थमाह- यन्किचित्स्नेहसंयुक्तं भक्ष्यं भोज्यमगर्हितम् । तत्पर्युषितमप्याद्यं हविःशेषं च यद्भवेत् ॥ २४ ॥ यत्किंचिदिति ॥ यत्किंचित्खरविशदमभ्यवहार्य मोदकादि, भोज्यं पायसादि, अगर्हितमुपघातान्तररहितं तत्पर्युषितं रात्र्यन्तरितमपि घृततैलदध्यादिसंयुक्तं कृत्वा भक्षणीयम् । नतु प्रागेव यत्स्नेहसंयुक्तं तत्पर्युषितं भक्षणीयमिति व्याख्येयम् । तथाच सति हविःशेषस्य स्नेहसंयोगावश्यंभावात् 'यत्किंचित्स्नेहसंयुक्तं' इत्यनेनैव भक्षणे सिद्धे 'हविःशेषं च यद्भवेत्' इत्यनर्थकं स्यात् । स्मृत्यन्तरेऽपि भक्षणकाल एवाभिधारणमुपदिश्यते। तथाच यमः-'मसूरमाषसंयुक्तं तथा पर्युषितं च यत् तत्तु प्रक्षालितं कृत्वा भुञ्जीत ह्यभिधारितम्' । हविःशेषं तु चरुपुरोडाशादि पर्युषितमपि भोजनकाले स्नेहसंयोगशून्यमेव भक्षणीयं पृथगुपदेशात् ॥ २४ ॥ चिरस्थितमपि त्वाद्यमस्नेहाक्तं द्विजातिभिः। यवगोधूमजं सर्व पयसश्चैव विक्रिया ॥ २५ ॥ चिरस्थितमिति ॥ अनेकरात्र्यन्तरिता अपि यवगोधूमदुग्धविकाराः स्नेहसंयो- गरहिता अपि द्विजातिभिर्भक्षणीयाः ॥ २५ ॥ एतदुक्तं द्विजातीनां भक्ष्याभक्ष्यमशेषतः। मांसस्यातः प्रवक्ष्यामि विधिं भक्षणवर्जने ॥२६॥ एतदुक्तमिति ॥ एतद्विजातीनां भक्ष्याभक्ष्यमुक्तं, अत ऊर्ध्वं मांसस्य भक्षणे वर्जने च विधानं निःशेषं वक्ष्यामि ॥ २६ ॥ प्रोक्षितं भक्षयेन्मांसं ब्राह्मणानां च काम्यया । यथाविधि नियुक्तस्तु प्राणानामेव चात्यये ॥२७॥ प्रोक्षितमिति ॥ 'प्रोक्षितं भक्षयेत्' इति परिसंख्या वा स्यान्नियमविधिर्वा । तत्र परिसंख्यात्वे प्रोक्षितादन्यन्न भक्षणीयमिति वाक्यार्थः स्यात् । स चानुपाकृत- मांसानीत्यनेनैव निषेधात्याप्तः, तस्मान्मन्त्रकृतप्रोक्षणाख्यसंस्कारयुक्तयज्ञहुतपशु- मांसभक्षणमिदं यज्ञाझं विधीयते । अतएव 'असंस्कृतान्पशून्मन्त्रैः' इत्यस्यानु- वादं वक्ष्यति । ब्राह्मणानां च यदा कामना भवति तदावश्यं मांसं भोक्तव्यमिति तदापि नियमत एकवारं भक्षयेत् 'सकृद्राह्मणकाम्यया' इति यमवचनात् । तथा श्राद्धे मधुपर्के च 'नामांसो मधुपर्कः' इति गृह्यवचनान्नियुक्तेन नियमा- न्मांसं भक्षणीयमिति । अतएव 'नियुक्तस्तु यथान्यायम्' इत्यतिक्रमदोषं वक्ष्यति । प्राणात्यये चाहारान्तराभावनिमित्तके व्याधिहेतुके वा नियमतो मांस भक्ष- येत् ॥ २७ ॥ 9 १८४ मनुस्मृतिः। [अध्यायः ५ प्राणात्यये मांसभक्षणानुवादमाह- प्राणस्थानमिदं सर्वं प्रजापतिरकल्पयत् । स्थावरं जङ्गमं चैव सर्व प्राणस्य भोजनम् ॥ २८॥ प्राणस्यान्नमिति ॥ प्राणितीति प्राणो जीवः शरीरान्तर्गतो भोक्ता तस्याद- नीयं सर्वमिदं ब्रह्मा कल्पितवान् । किं तदाह । जंगमं पश्वादि, स्थावरं ब्रीहिय- वादि सर्वं तस्य भोजनम् । तस्मात्प्राणधारणाथै जीवो मांसं भक्षयेत् ॥ २८ ॥ प्राणस्यार्थमिदं सर्वमित्येवं प्रपञ्चयति- चराणामन्नमचरा दंष्ट्रिणामप्यदंष्ट्रिणः। अहस्ताश्च सहस्तानां शूराणां चैव भीरवः॥ २९ ॥ चराणामिति ॥ जगमानां हरिणादीनामजङ्गमास्तृणादयः, दंष्ट्रिणां यानादी- नामदंष्ट्रिणो हरिणादयः, सहस्तानां मनुष्यादीनामहस्ता मत्स्यादयः, शूराणां सिंहादीनां भीरवो हस्त्यादयोऽदनीया एतादृश्यां विधातुरेव सृष्टौ ॥ २९ ॥ नात्ता दुष्यत्यदन्नाद्यान्प्राणिनोऽहन्यहन्यपि । धात्रैव सृष्टा ह्याद्याश्च प्राणिनोऽत्तार एव च ॥३०॥ नात्तेति ॥ भक्षयिता भक्षणान्प्रिाणिनः प्रत्यहमपि भक्षयन्न दोषं प्राप्नोति । यस्माद्विधाचैव भक्षणार्थी भक्षयितारश्च निर्मिता इति त्रिभिः श्लोकैः प्राणात्यये मांसभक्षणस्तुतिरियम् ॥ ३० ॥ अथ प्रोक्षितभक्षणनियमार्थवादमाह- यज्ञाय जग्धिर्मासस्येत्येष दैवो विधिः स्मृतः। अतोऽन्यथा प्रवृत्तिस्तु राक्षसो विधिरुच्यते ॥३१॥ यज्ञायेति ॥ यज्ञसंपत्त्यर्थं तदङ्गभूतमांसस्य जग्धिर्भक्षणमेतदेवमनुष्ठानं उक्तव्य- तिरिक्तप्रकारेण पुनरात्मार्थमेव पशु व्यापाद्य तन्मांसभक्षणेषु प्रवृत्ती राक्षसोचि- तमनुष्टानमित्युत्तरार्धे वृथामांसभक्षणनिवृत्त्यनुवादः ॥ ३१ ॥ क्रीत्वा स्वयं वाप्युत्पाद्य परोपकृतमेव वा । देवान्पिढेंचार्चयित्वा खादन्मांसं न दुप्यति ॥ ३२ ॥ क्रीत्वेति ॥ क्रीत्वा आत्मना चोत्पाद्य अन्येन वा केनाप्यानीय दत्तं मांसं देव- पितृभ्यो दत्त्वा शेष भक्षयन्न पापं प्राप्नोति । अतः प्रोक्षितादिचतुष्टयभक्षणवन्नेदं नियतं भक्षणं न दुप्यतीत्यभिधानात् । 'वर्षे वर्षेऽश्वमेधेन' इत्यादिवक्ष्यमाणमांस- वर्जनविधिरप्येतद्विपय एवाविरोधात् ॥ ३२ ॥ नाद्यादविधिना मांसं विधिज्ञोऽनापदि द्विजः। जग्ध्वा ह्यविधिना मांसं प्रेत्य तैरद्यतेऽवशः॥३३॥ अध्यायः ५] मन्वर्थमुक्तावलीसंवलिता। नाद्यादिति ॥ मांसभक्षणानुष्ठानदोपज्ञो द्विजातिरनापदि तत्तद्देवाधर्चनविधानं विना न मांसं भक्षयेत् । यस्मादविधानेन यो मांसं खादति स मृतः सन्यन्मांसं भक्षितं तैः प्राणिभिः परलोके स्वरक्षणाक्षमः खाद्यत इति सर्वश्लोकानुवादः ॥३३ न तादृशं भवत्येनो मृगहन्तुर्धनार्थिनः । यादृशं भवति प्रेत्य वृथामांसानि खादतः ॥३४॥ न तादृशमिति ॥ मृगवधजीविनो व्याधादेर्धननिमित्तं मृगाणां हन्तुर्न तथा- विधं पापं भवति, यादृशमदेवपितृशेषभूतमांसानि खादतः परलोके भवतीति पूर्वानुवाद एव ॥ ३४ ॥ नियुक्तस्तु यथान्यायं यो मांसं नात्ति मानवः । स प्रेत्य पशुतां याति संभवानेकविंशतिम् ॥ ३५ ॥ नियुक्तस्त्विति ॥ श्राद्धे मधुपर्के च यथाशास्त्रं नियुक्तः सन्यो मनुष्यो मांसं न खादति स मृतः सन्नेकविंशतिजन्मानि पशुर्भवति । 'यथाविधि नियुक्तस्तु' इत्ये- तन्नियमातिक्रमफलविधानमिदम् ॥ ३५ ॥ असंस्कृतान्पशून्मत्र धाद्विप्रः कदाचन । मन्त्रैस्तु संस्कृतानद्याच्छाश्वतं विधिमास्थितः॥ ३६ ॥ असंस्कृतानिति ॥ वेदविहितमन्त्रवत्योक्षणादिसंस्कारशून्यान्पशून्विप्रादिः कदा- चिन्नाश्नीयात् । शाश्वतं प्रवाहानादितया नित्यं पशुयागादिविधिमास्थितो मन्त्रसं- स्कृतानेबानीयादिति । 'प्रोक्षितं भक्षयेन्मांसम्' इत्येतस्यानुवादार्थमेतत् ॥३६॥ कुर्याद्धृतपशु सङ्गे कुर्यात्पिष्टपशुं तथा । न त्वेव तु वृथा हन्तुं पशुमिच्छेत्कदाचन ॥ ३७॥ कुर्यादिति ॥ सङ्ग आसक्तौ पशुभक्षणानुरागेण धृतमयीं पिष्टमयीं वा पशुप्रति- कृतिं कृत्वा खादयेन्न पुनर्देवताधुढेशं विनैव पशून्कदाचिदपि हन्तुमिच्छेत् ॥३७॥ यावन्ति पशुरोमाणि तावत्कृत्वो ह मारणम् । वृथापशुघ्नः प्राप्नोति प्रेत्य जन्मनि जन्मनि ॥ ३८ ॥ यावन्तीति ॥ देवताद्युद्देशमन्तरेणात्मार्थं यः पशून्हन्ति स वृथापशुघ्नो मृतः सन्यावत्संख्यानि पशुरोमाणि तावत्संख्याभूतं जन्मनि जन्मनि मारणं प्राप्नोति । तस्मादृथा पशुं न हन्यात् । तावत्कृत्व इति वत्त्वन्तात्क्रियाभ्यावृत्तिगणने कृत्व- सुच् प्रत्ययः । इह हशब्द आगमप्रसिद्धिसूचनार्थः ॥ ३८ ॥ यज्ञार्थे तु पशुवधे न दोष इत्याह- यज्ञार्थ पशवः सृष्टाः स्वयमेव स्वयंभुवा । यज्ञस्य भूत्यै सर्वस्य तस्माद्यज्ञे वधोऽवधः॥ ३९ ॥ . T - । १८६ मनुस्मृति । यज्ञार्थ पशव इनि । वाम यज्ञश्चाना TS 11:7-1 एव । ओपयः पनवा सान्नियंत्रः पशिगन्नया यज्ञार्थ नियनं प्रामाः प्रामवन्युन्मताः पुनः ।। ६ । किच । ओषध्य इति ।। ओपथ्यो बाध्यत्र':. गावाम व द्याः, नियंञ्चः कृमादयः, पश्चिमः यज्ञार्थ विना पुनर्जान्युत्कर्ष प्राप्नुवन्नि ॥ ५० ।। मधुपर्के च यत्रे च पितवनकमणि । अव पशवो हिंस्या मधुप चति ॥ नामांनी मा .. ......... टोमादी. पित्र्य देव व कमणि श्राद्वाद पायो यो नया स्नुभ- हिनवान ॥ ४ ॥ एप्वर्थेषु आन्मानं च पशुं चैव गमयन्युनमा गनिम् ।। ४२ ।। मुम्बन्विति । यो माया मान पद्यं चीनमा गनि पयन बनानि बिद- दधिकारबोधनार्थम् ॥ तन्वन्यायिक मन 7 :ग्नम- गनिप्राप्तिः फलम् । उच्यते । दान जातेष्टावनधिकारिणोपि पुत्रन्य फलनिवार दलकन नवाग्रज- मान एवं कारुणिकनया - कलं कामययति अनएबा- यजमानच्यापारादेव गृह गुग़वरण्य वा निवमन्नान्मवान्दिनः। नावंदविहितां हिमामापद्यपि मनाचंन्न ।। ४३ ।। गृहे गुरावरण्ये वेनि ।। मृदाश्रमं. अपवन न्य नात्मा द्विजो निवसन्नापद्यपि न मायाम कथं तर्हि तुल्ये हिमाचे वैड़िकी के दिन या वेदविहिता हिंमा नियताम्मिश्चगचं । अहिंसामेव तां विद्यादाडमा हि निवभौ ।। ४४ ॥ या वेदविहितनि ॥ या अनिविहिना कमविदोपदेशकालादिनियतास्मि :जगति स्थावरजङ्गमान्मनि, नां जानीयात् . हिसानन्याधर्मविर : देशप- शुहननमधर्मः प्राणिहननवान ब्राह्मगहननवाईयाद्यनुमानमुपजांब्यान्वाधादेव अध्यायः ५] मन्वर्थमुक्तावलीसंवलिता। न प्रवर्तते । दृष्टान्तीकृतब्राह्मणहननस्याप्यधर्मत्वे शास्त्रमेवोपजीव्यम् । वेदाद्धर्मों हि निर्बभौ यस्मादनन्यप्रमाणको धर्मों वेदादेव निःशेषेण प्रकाशतां गतः ॥ ४ ॥ योऽहिंसकानि भूतानि हिनस्त्यात्मसुखेच्छया। स जीवंश्च मृतश्चैव न कचित्सुखमेधते ॥ ४५ ॥ योऽहिंसकानीति ॥ योऽनुपघातकान्प्राणिनः हरिणादीनात्मसुखेच्छया मार- यति स इह लोके परलोके च न सुखेन वर्धते ॥ ४५ ॥ यो बन्धनवधक्लेशान्प्राणिनां न चिकीर्षति । स सर्वस्य हितप्रेप्सुः सुखमत्यन्तमश्नुते ॥ ४६ ॥ यो बन्धनेति ॥ यो बन्धनमारणक्लेशादीन्प्राणिनां कर्तुं नेच्छति स सर्वहित- प्राप्तीच्छुरनन्तसुखं प्राप्नोति ॥ ४६ ॥ यद्ध्यायति यत्कुरुते धृतिं वनाति यत्र च । तदवाप्नोत्ययत्नेन यो हिनस्ति न किंचन ॥४७॥ अन्यच्च । यद्ध्यायनीति ॥ यञ्चिन्तयति धर्मादिकमिदं मेऽस्त्विति, यच्च श्रेयः- साधनं कर्म करोति, यत्र च परमार्थध्यानादौ शृति वनाति, तत्सर्वमक्लेशेन लभते । य उपघातनिमित्तं दंशमशकाद्यपि न व्यापादयति ॥ ४७ ॥ मांसभक्षणप्रसङ्गेन हिंसागुणदोपावभिधाय पुनः प्रकृतमांसाभक्षणमाह- नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते कचित् । न च प्राणिवधः स्वय॑स्तस्मान्मांसं विवर्जयेत् ॥ ४८ ॥ नाकृत्वेति ॥ प्राणिहिंसाव्यतिरेकण न कचिन्मांससुत्पद्यते । प्राणिवधश्च न स्वर्गनिमित्तं नरकहेतुरेव यस्मात्तस्मादविधिना मांसं न भक्षयेदिति ॥ ४८ ॥ समुत्पत्तिं च मांसस्य वधबन्धौ च देहिनाम् । असमीक्ष्य निवर्तेत सर्वमांसस्य भक्षणात् ॥ ४९ ॥ समुत्पत्तिं चेति ॥ शुक्रशोणितपरिणामात्मिकां समुत्पत्तिं घृणाकरी विज्ञाय प्राणिनां वधबन्धौ च क्रूरकर्मरूपी निरूप्य विहितमांसभक्षणादपि निवर्तेत किमु- ताविहितमांसभक्षणादित्यविधिना मांसभक्षणनिन्दानुवादः ॥ ४९ ॥ न भक्षयति यो मांसं विधिं हित्वा पिशाचवत् । स लोके प्रियतां याति व्याधिभिश्च न पीड्यते ॥५०॥ न भक्षयतीति ॥ उक्तविधिव्यतिरेकेण यो न मांसं भक्षयति । पिशाचवदिति यथा पिशाचो भक्षयति तथा नेति व्यतिरेके दृष्टान्तः । स लोकस्य प्रियो भवति रोगैश्च न बाध्यते । तस्मादवैधमांसभक्षणायाधयो भवन्तीति दर्शितम् ॥ ५० ॥ विक्रेता च, १८८ मनुस्मृतिः। [ अध्यायः ५ अनुमन्ता विशसिता निहन्ता क्रयविक्रयी। संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः॥५१॥ अनुमन्तेति ॥ यद्नुमतिव्यतिरेकेण हननं कर्तुं न शक्यते सोऽनुमन्ता, विश- सिता अगानि यः कर्तर्यादिना पृथक्पृथक् करोति, क्रयविक्रयी भांसस्य क्रेता संस्कर्ता पाचकः, उपहर्ता परिवेपका, खादको भक्षयिता । गोवि- न्दराजन्तु यः क्रीत्वा विक्रीणाति स क्रयविक्रयीत्येकमेवाह । तदयुक्तम् । 'हननेन तथा हन्ता धनेन क्रायकस्तथा । विक्रयी तु धनादानात्संस्कर्ता तत्प्रवर्त- नात्' इति यमवचनेन पृथनिर्देशात् । घातकत्ववचनं चेदमशास्त्रीयपशुवधेऽनुम- त्यादयोऽपि न कर्तव्या इत्येवंपरम् । विधिनिषेधपरत्वाच्छास्त्रस्य । खादकादीनां पृथक्प्रायश्चित्तदर्शनात् ॥ ५१ ॥ स्वमासं परमांसेन यो वर्धयितुमिच्छति । अनभ्यर्च्य पितॄन्देवांस्ततोऽन्यो नास्त्यपुण्यकृत् ॥५२ ।। स्वमांसमिति ॥ स्वशरीरमांसं परमांसेन देवपित्राद्यर्चनं विना यो वृद्धिं नेतु- मिच्छति तस्मादपरो नापुण्यकर्तास्तीत्यविधिमांसभक्षणनिन्दानुवादः ॥ ५२ इदानीमनियमिताप्रतिषिद्धमांसभक्षणस्य निवृत्तिर्धर्मायेत्येतद्दर्शयितुमाह- वर्षे वर्षेऽश्वमेधेन यो यजेत शतं समाः । मांसानि च न खादेद्यस्तयोः पुण्यफलं समम् ॥ ५३॥ वर्षे वर्ष इति ॥ यो वर्षशतं यावत्प्रतिवर्षमश्वमेधेन यजेत यश्च यावजीवं मांसं न खादति तयोः पुण्यस्य फलं स्वर्गादि तुल्यम् ॥ ५३ ॥ फलमूलाशनैर्मेध्यैर्मुन्यन्नानां च भोजनैः । न तत्फलमवाप्नोति यन्मांसपरिवर्जनात् ॥ ५४ ॥ फलमूलाशनैरिति ॥ पवित्रफलमूलभक्षणैर्वानप्रस्थभोज्यानां च नीवाराद्यन्नानां भोजनैर्न तत्फलमवाप्नोति यच्छास्त्रानियमिताप्रतिषिद्धमांसवर्जनाल्लभते ॥ ५४ ॥ मां स भक्षयिताऽमुत्र यस्य मांसमिहाझ्यहम् । एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः॥ ५५ ॥ मांस भक्षयितेति ॥ इह लोके यस्य मांसमहमश्नामि परलोके मांस भक्षयि- ष्यतीत्येतन्मांसशब्दस्य निरुक्तं पण्डिताः प्रवदन्ति इति मांसशब्दस्य निर्वच- नमवैधमांसभक्षणपापफलकथनार्थम् ॥ ५५ ॥ न मांसभक्षणे दोषो न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला ॥५६॥ न मांसभक्षण इति ॥ ब्राह्मणादीनां वर्णानां यथाधिकारमविहिताप्रतिषिद्धभ- क्षणादौ न कश्चिद्दोषः । यस्मात्प्राणिनां भक्षणपानमैथुनादौ प्रवृत्तिः स्वाभाविकोऽयं अध्यायः ५] मन्वर्थमुक्तावलीसंवलिता। १८९ धर्मः । वर्जनं पुनर्महाफलम् । अविहिताप्रतिपिद्धमद्यमैथुननिवृत्तेर्महाफलकथना- थोऽयमुक्तस्यैव मांसवर्जनमहाफलकथनस्यानुवादः ॥ ५६ ॥ प्रेतशुद्धिं प्रवक्ष्यामि द्रव्यशुद्धिं तथैव च । चतुर्णामपि वर्णानां यथावदनुपूर्वशः ॥ ५७ ॥ प्रेतशुद्धिमिति ॥ ब्राह्मणादीनां चतुर्णामपि वर्णानां प्रेतेष्वपि पित्रादीनां शुद्धिं ब्राह्मणादिक्रमेण या यस्येति, द्रव्यादीनां च तैजसादीनां शुद्धिमभिधास्यामि ७५ तत्र शुद्धेरशुद्धिसापेक्षत्वातन्निरूपणार्थमाह- दन्तजातेऽनुजाते च कृतचूडे च संस्थिते । अशुद्धा बान्धवाः सर्वे सूतके च तथोच्यते ॥ ५८ ॥ दन्तजात इति ॥ दन्तजाते जातदन्त इत्यर्थः । 'वाहिताग्न्यादिषु' इत्यनेन जातशब्दस्य परनिपातः । अनुजाते जातदन्तानन्तरे कृतचूडाकरणे च चकारा- त्कृतोपनयने च संस्थिते मृते सति बान्धवाः सपिण्डाः समानोदकाश्चाशुद्धा भवन्ति । प्रसवे च तथैवाशुद्धा भवन्तीत्युच्यते । वयोविभागेनोद्देशमात्रमिदं वक्ष्यमाणाशौचकालभेदादिसुखाववोधनार्थम् ॥ ५८ ॥ दशाहं शावमाशौचं सपिण्डेषु विधीयते । अर्वाक्-संचयनादस्यां व्यहमेकाहमेव वा ॥ ५९ ॥ दशाहमिति ॥ सप्तपुरुषपर्यन्तं सपिण्डतां वक्ष्यति । सपिण्डेषु शवनिमित्तमा शौचं दशाहोरात्रं ब्राह्मणस्योपदिश्यते । 'शुयेद्विप्रो दशाहेन' इति वक्ष्यमाण- त्वात् । अक्सिंचयनादस्वामिति चतुरहोपलक्षणम् । चतुर्थे दिवसेऽस्थिसंचयनं कुर्यादिति विष्णुवचनाच्यहमेकाहोरात्रं वा । अहःशब्दोऽहोरात्रपरः । अयं चाग्नि वेदादिगुणापेक्षा व्यवस्थितविकल्पः । यथाह दक्षः-'एकाहाच्छुद्धयते विप्रो योऽ- निवेदसमन्वितः । हीने हीनं भवेच्चैव यहश्चतुरहस्तथा' । श्रौताग्निमतो मन्नन्ना- ह्मणात्मककृत्स्नगाखाध्यायिन एकाहाशौचम् । तत्र श्रौताग्निवेदाध्ययनगुणयोरेक- गुणरहितो हीनस्तस्य यह , उभयगुणरहितस्तु हीनतरः, केवलस्मार्ताग्निमांस्तस्य 'चतुरहः, सकलगुणरहितस्य दशाहः । तदाह पराशरः 'निर्गुणो दशभिर्दिनैः' इति ॥ सपिण्डलक्षणमाह- सपिण्डता तु पुरुषे सप्तमे विनिवर्तते । समानोदकभावस्तु जन्मनाम्नोरवेदने ॥ ६ ॥ सपिण्डता त्विति ॥ यं पुरुषं प्रतियोगिनं कृत्वा निरूप्यते तस्य पितामहन- भृतीन्षदपुरुषानतिक्रम्य सप्तमे पुरुषे प्राप्ते सपिण्डत्वं निवर्तते । एवं पुत्रपौत्रादि- प्वप्यवगन्तव्यम् । पिण्डसंबन्धिनिबन्धना चेयं सपिण्डता । तथाहि पितृपिता- महप्रपितामहेभ्यस्त्रिभ्यः पिण्डदानं, प्रपितामहस्य पित्रादयस्त्रयः पिण्डलेपभुजश्व तत्पूर्वस्य तु सप्तग्रस्य पिण्डसंबन्धो नास्तीत्यसपिण्डता । यस्य चैते षट् पुरुषाः सपिण्डाः सोऽपि तेषां सपिण्डः, पिण्डदातृत्वेन तत्पिण्डसंबन्धात् । अतः साप्त१९० मनुस्मृतिः। [ अध्यायः ५ पौरुषीयं सपिण्डता । तदुक्तं मत्स्यपुराणे-'लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्ड- भागिनः । पिण्डदः सप्तमस्तेषां सापिण्ड्यं साप्तपौरुषम्' । सगोत्रत्वे चेयं सपि- गडता । अतएव शङ्खलिखितौ-'सपिण्डता तु सर्वेषां गोत्रतः साप्तपौरुषी'। तेन मातामहादीनामेकपिण्डसंबन्धेऽपि न सपिण्डता । समानोदकत्वं पुनरम- त्कुलेऽमुकनामाभूदिति जन्मनामोभयापरिज्ञाने निवर्तते ॥६॥ यथेदं शावमाशौचं सपिण्डेषु विधीयते । जननेऽप्येवमेव स्यान्निपुणं शुद्धिमिच्छताम् ॥ ६१॥ यथेदमिति ॥ यथेदं दशाहादिकं शवनिमित्तमाशौचं कर्मानहत्वलक्षणं सपि- ण्डेषु ‘दशाहं शावमाशौचम्' इत्यनेन विधीयते । प्रसवेऽपि सम्यक् शुद्धिमि- च्छता सपिण्डानां तादृशमेवाशौचं भवेत् ॥ ६१ ॥ अनिर्देशेन तुल्यतायां प्राप्तायां विशेषमाह- सर्वेषां शावमाशौचं मातापित्रोस्तु मूतकम् । सूतकं मातुरेव स्यादुपस्पृश्य पिता शुचिः॥६२॥ सर्वेषामिति ॥ मरणनिमित्तमस्पृश्यत्वलक्षणमाशौचं सर्वेषामेव सपिण्डानां समानम् । जनननिमित्तं तु मातापित्रोरेव भवति । तत्राप्ययं विशेषः । जनन- निमित्तमस्पृश्यत्वं मातुरेव दशरात्रं । पिता तु स्नानास्पृश्यो भवति । अयमेव संबन्धः संवर्तेन व्यक्तीकृतः- 'जाते पुत्रे पितुः स्नानं सचैलं तु विधीयते । माता शुधेदृशाहेन स्नानात्तु स्पर्शनं पितुः' ॥ ६२ ॥ निरस्य तु पुमाञ्शुक्रमुपस्पृश्यैव शुद्ध्यति । वैजिकादभिसंवन्धादनुरुन्ध्यादघं त्र्यहम् ॥ ६३ ॥ निरस्य त्विति ॥ स्नानं मैथुनिनः स्मृतम्' इति मैथुने स्नानं विधास्यति, तेन मैथुनं विनापि कामतो रेतस्खलने स्नात्वा पुमान्शुद्धो भवति । अकामतस्तु स्वप्नादौ रेतःपाते 'मूत्रवद्रेतस उत्सर्ग' इत्यापस्तम्बोक्तेः स्नानं विनापि गृहस्थस्य शुद्धिः । ब्रह्मचारिणस्त्वकामतोऽपि 'स्वप्ने सिक्त्वा ब्रह्मचारी' इत्यनेन स्नाना- दिना शुद्धिरुक्ता । बैजिके तु संबन्धे परपूर्वभार्यायामपत्योत्पत्तौ त्र्यहमाशौचं भवति । तथाच विष्णु:--'परपूर्वभार्यासु त्रिरात्रम्' । रेतःपातिनामाशौचम- प्रकृतमपि जननप्रकरणे प्रसङ्गात्तदनुगुणतयोक्तम् । यत्र रेतःपातमात्रेण स्नानं तत्रापत्योत्पत्तौ त्रिरात्रमुचितम् ॥ ६३ ॥ अह्वा चैकेन राव्या च त्रिरात्रैरेव च त्रिभिः। शवस्पृशो विशुध्यन्ति त्र्यहादुदकदायिनः॥६४ ॥ अह्ना चैकेनेति ॥ एकेनाला एकया च राज्येत्यहोरात्रेण त्रिरात्रैस्त्रिभिरिति नवाहोरात्रैर्मिलित्वा दशाहेनेति वैदग्ध्येनोक्तम् । ननु दशाहेनेति वक्तव्ये किम- र्थोऽयं वाग्विस्तरः । उच्यते । 'बृंहीयसी लघिष्टां वा गिरं निर्मान्ति वाग्मिनः । अध्यायः ५] मन्वर्थमुक्तावलीसंवलिता। १९१ न चावश्यत्वमेतेषां लघूक्त्यैव नियम्यते' । वृत्तस्वाध्यायगुणयोगेन ये सापेण्डा मुकाहाद्यल्पाशौचयोग्यास्ते यदि स्नेहादिना शवस्पृशो भवन्ति तदा दशाहेनैव शुयन्ति । उदकदायिनः पुनः समानोदकास्यहेण । गोविन्दराजस्तु धनग्रहण- पूर्वकशवनिरिकासंबन्धिबाह्मणविषयमिदं दशाहाशाचमाह ॥ ६४ ॥ गुरोः प्रेतस शिप्यस्तु पितृमेधं समाचरन् । प्रेतहारैः समं तत्र दशरात्रेण शुद्ध्यति ॥ ६५ ॥ गुरोरिति ॥ गुरोराचार्यादेरसपिण्डस्य मृतस्य शिष्योऽन्त्येष्टिं कृत्वा प्रेतनिरि- कैर्गुरुसपिण्डैस्तुल्यो दशरात्रेण शुद्धो भवति ॥ ६५ ॥ रात्रिभिर्मासतुल्याभिर्गर्भस्रावे विशुध्यति । रजस्युपरते साध्वी स्नानेन स्त्री रजस्वला ॥ ६६ ॥ रात्रिभिरिति ॥ अन रात्रिभिरिति विधेयगामिनो बहुत्वस्य विवक्षितत्वातृ- तीयमासात्प्रभृति गर्भस्राये गर्भमासतुल्याहोरात्रैविशेपाभिधानाच्चानुर्वर्ण्यस्त्री विशुद्ध्यति । एतच्च पण्मासपर्यन्तम् । यथोक्तमादिपुराणे-'पण्मामाभ्यन्तरं याव- गर्भस्रावो भवेद्यदि । तदा माससमैस्तासां दिवसैः शुद्धिरिप्यते ॥ अत ऊर्ध्व तु जात्युक्तमाशौचं तासु विद्यते' । मेधातिथिगोविन्दराजादयस्त्वादिपुराणे वचनाद- र्शनात्सप्तमासादग्गर्भस्रावे मासतुल्याहोरात्रैः स्त्रीणां विशुद्धिरित्यतिदिशन्ति । प्रथमद्वितीयमासीयगर्भस्रावे स्त्रीणां त्रिरात्रम् । यथाह हारीत:--'गर्भस्रावे स्त्रीणां त्रिरात्रं साधीयो रजोविशेषत्वात् । पित्रादिसपिण्डानां त्वत्र सद्यःशौ- चम्' । यथाह सुमन्तु:-गर्भमासतुल्या दिवसा गर्भसंस्रवणे सद्यःशौचं वा भवति' । गर्भमासतुल्या इति स्त्रीविषयं सद्यःशौचं वेति पित्रादिसपिण्डविषय- मिति व्यवस्थितविकल्पः । रजस्वला च स्त्री रजसि निवृत्ते सति पञ्चमे दिने स्नानेनादृष्टार्थकल्पनयोग्या भवति । स्पर्शयोग्या तु त्रिरात्रव्यपगमे चतुर्थेऽहनि कृतस्नानेनैव शुद्धा भवति ॥ ६६ ॥ नृणामकृतचूडानां विशुद्धि शिकी स्मृता । निवृत्तचूडकानां तु त्रिरात्राच्छुद्धिरिष्यते ॥ ६७ ॥ नृणामिति ॥ अकृतचूडानां बालानां मरणे सपिण्डानामहोरात्रेण शुद्धिर्भ- वति । कृतचूडानां तु मरणे प्रागुपनयनकालात्रिरात्रेण शुद्धिः ॥ ६७ ॥ ऊनद्विवार्षिकं प्रेतं निदध्युर्बान्धवा बहिः । अलंकृत्य शुचौ भूमावस्थिसंचयनादृते ॥ ६८ ॥ ऊनद्विवार्षिकमिति ॥ असंपूर्णद्विवर्षे बालं मृतमकृतचूडं मालादिभिरलंकृत्य ग्रामादहिः कृत्वा विशुद्धायां भूमौ कालान्तरे शीर्णदेहतयाशक्यमस्थिसंचयन- वर्ज बान्धवाः प्रक्षिपेयुः । विश्वरूपस्तु यस्यां भूमावन्यस्यास्थिसंचयनं न कृतं तस्यां निदध्युरिति व्याचष्टे ॥ ६८ ॥ १९२ मनुस्मृतिः। [अध्यायः ५

नास्य कार्योऽग्निसंस्कारो न च कार्योदकक्रिया । अरण्ये काष्ठवत्त्यक्त्वा क्षपेयुख्यमेव च ॥ ६९ ॥ नास्येति ॥ अस्योनद्विवार्षिकस्याग्निसंस्कारो न कर्तव्यः । नाप्युदकक्रिया कर्तव्या । उदकदाननिषेधोऽयं श्राद्धादिसकलप्रेतकृत्यनिवृत्त्यर्थ. । किं त्वरण्ये काष्ठवत्परित्यज्य । काष्ठवदिति शोकाभावोऽभिहितः । यथारण्ये काठं परित्यज्य शोको न भवति एवं त्यक्त्वा व्यहं क्षपेत्र्यहाशौचं कुर्यात् । अयं चाकृतचूडस्य त्र्यहाशौचविधिः पूर्वोक्तैकाहाशौचविकल्पपरः । स च व्यवस्थितो वृत्तस्वाध्या- यादियुक्तस्यैकाहः तद्रहितस्य त्र्यहः । यद्यपि मनुना परित्यागमानं विहितं तथापि 'ऊनद्विवार्षिकं निखनेत्' इति याज्ञवल्क्यवचनाद्विशुद्धभूमौ निखायैव त्यक्तव्यः॥६९ ॥ नात्रिवर्षस्य कर्तव्या बान्धवैरुदकक्रिया । जातदन्तस्य वा कुर्युर्नाम्नि वापि कृते सति ॥ ७० ॥ नात्रिवर्षस्येति ॥ अप्राप्ततृतीयवर्षस्य पित्रादिसपिण्डैरुदकक्रिया न कर्तव्येति पूर्वत्र निषिद्धाप्युत्तरार्थमनूद्यते । जातदन्तस्य वोदकदानं कर्तव्यं नामकरणे वा कृते उदकक्रियासाहचर्यादग्निसंस्कारोऽप्यनुज्ञामात्रं, प्रेतपिण्डश्राद्धादिकं च यद्य- प्यकरणसंभवे करणं क्लेशावहं तथापि करणाकरणयोराम्नानाजातदन्तकृतनाम्नोः करणे प्रेतोपकारो भवत्यकरणे प्रत्यवायाभाव इत्यवगम्यते ॥ ७० ॥ सब्रह्मचारिण्येकाहमतीते क्षपणं स्मृतम् । जन्मन्येकोदकानां तु त्रिरात्राच्छुद्धिरिष्यते ॥ ७१ ॥ सब्रह्मचारिणीति ॥ सहाध्यायिनि मृते एकरात्रमाशौचं कर्तव्यम् । समानोद. कानां पुनः पुत्रजनने सति त्रिरात्रेण शुद्धिर्भवति । त्र्यहानुदकदायिन इति मरण- विषयमुक्तम् ॥ ७१ ॥ स्त्रीणामसंस्कृतानां तु त्र्यहाच्छुद्ध्यन्ति बान्धवाः। यथोक्तेनैव कल्पेन शुद्ध्यन्ति तु सनाभयः ॥ ७२ ॥ स्त्रीणामिति ॥ स्त्रीणामकृतविवाहानां वाग्दत्तानां मरणे वान्धवाः भादय- स्यहेण शुद्ध्यन्ति । वाग्दानं विना भर्तृपक्षे संबन्धाभावादश्रुतमपि वाग्दानान्तप- र्यन्तं बोद्धव्यम् । सनाभयः पितृपक्षाः वाग्दत्तानां विवाहादर्वाङ्मरणे यथोक्तेनैव कल्पेनेत्येतच्छोकपूर्वाधोंक्तेन त्रिरात्रेणैव शुद्ध्यन्तीत्यर्थः । तदुक्तमादिपुराणे- 'आजन्मनस्तु चूडान्तं यत्र कन्या विपद्यते । सद्यः शौचं भवेत्तत्र सर्ववर्णेषु नित्यशः ॥ ततो वाग्दानपर्यन्तं यावदेकाहमेव हि । अतः परं प्रवृद्धानां त्रिरात्र- मिति निश्चयः ॥ वाग्दाने तु कृते तत्र ज्ञेयं चोभयतरूयहम् । पितुर्वरस्य च ततो दत्तानां भर्तुरेव हि ॥ स्वजात्युक्तमशौचं स्यान्मृतके सूतकेऽपि च' । मेधातिथि- गोविन्दराजी तु यथोक्तेनैव कल्पेनेति नृणामकृतचूडानामित्येतदुक्तेन विधिना .. अध्यायः ५] मन्वर्थमुक्तावलीसंवलिता। १९३ शुयन्तीति व्याचक्षाते । अत्रच व्याख्याने पुत्रवत्कन्यायामपि चूडाकरणादूर्व मरणे त्र्यहाशौचं स्यात् । तच्चादियुराणाद्यनेकवचनविरुद्धम् ॥ ७२ ॥ अक्षारलवणान्नाः स्युनिमजेयुश्च ते त्र्यहम् । मांसाशनं च नाश्नीयुः शयीरंश्च पृथक् क्षितौ ॥ ७३ ।। अक्षारेति ॥ क्षारलवणं कृत्रिमलवणं तद्रहितमन्नमनीयुः । त्रिरात्रं नद्यादौ स्नानमाचरेयुः । मांसं च न भक्षयेयुः । भूमौ चैकाकिनः शयनं कुर्युः ॥ ७३ ॥ सन्निधावप कल्पः शाबाशौचस कीर्तितः। असनिधाक्यं ज्ञेयो विधिः संवन्धिवान्धवैः ॥ ७४ ॥ सविधाविति ॥ तस्य सन्निधायकस्थानावस्थानादह.परिज्ञाने शावाशौचस्य विधिरयमुक्तः । देशान्तरावस्थानादज्ञाने सत्ययं वक्ष्यमाणो विधिः संबन्धिबा- न्धवैतिव्यः । संबन्धिनः सपिण्डाः । समानोदका बान्धवाः ॥ ७४ ॥ विगतं तु विदेशवं शृणुयायो यनिर्दशम् । यच्छेषं दशराबस्स तावदेवाशुचिर्भवेत् ।। ७५ ॥ विगतं त्विति ॥ विगतं मृतं विदेशस्थं विप्रकृष्टदेशस्थमनिर्दशमनिर्गतदशा- हायशौचकाल यः शृणोति स यदवशिष्टं दशरानाधशौचस्य तावत्कालमविशुद्ध भवति । विगतमित्युपलक्षणम् जननेऽप्येतदवगन्तव्यम् । तथाच बृहस्पतिः- 'अन्य देशमृतं ज्ञातिं श्रुत्वा वा पुत्रजन्म च । अनिर्गते दशाहे तु शेषाहोभिर्वि- शुद्ध्यति' ॥ ७५ ॥ अतिक्रान्ते दशाहे च त्रिरात्रमशुचिर्भवेत् । संवत्सरे व्यतीते तु स्पृष्ट्वैवापो विशुद्ध्यति ॥ ७६ ॥ अतिक्रान्त इति ॥ 'नाशौचं प्रसवस्यास्ति व्यतीतेपु दिनेष्वपि' इति देवलव- चनान्मरणविषयं वचनमिदम् । सपिण्डमरणे दशाहाशौचेऽतिक्रान्ते त्रिरात्रम- शुद्धो भवति, संवत्सरे पुनरतीते स्नात्वैव विशुद्ध्यति । एतच्चाविशेषेणाभिधानाच्चा- तुर्वर्ण्यविषयम् ॥ ७६ ॥ निर्दशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च । सवासा जलमाप्लुत्य शुद्धो भवति मानवः॥ ७७॥ निर्दशमिति ॥ दशाहाशौचव्यपगमे कर्मानहत्वलक्षणस्य त्र्यहाशौचस्योक्तत्वा- त्तदङ्गास्पर्शविषयम् । निर्गतदशाहसपिण्डमरणं श्रुत्वा पुत्रस्य जन्म च श्रुत्वा सचैलं स्नात्वा स्पृश्यो भवति ॥ ७७ ॥ बाले देशान्तरस्थे च पृथपिण्डे च संस्थिते । सवासा जलमाप्लुत्य सद्य एव विशुद्ध्यति ॥ ७८ ॥ मनु० १७ मनुस्मृतिः। [अध्यायः ५ बाल इति ॥ बालेऽजातदन्ते मृते जातदन्ते 'नृणामकृतचूडानां' इत्येकाहोरा- त्राभिधानाद्देशान्तरस्थे च सपिण्डे मृत इत्येकाहाशौचविषयम् । पूर्वश्लोके दशा- हाशौचिनख्यहविधानात्पृथपिण्डे समानोदके विरात्रनुत । तत्र त्रिरात्रव्यपगमे सर्वेप्वेषु सचैलं स्नात्वा सद्यो विशुद्धो भवति ॥ ७८ ॥ अन्तर्दशाहे स्यातां चेत्पुनर्मरणजन्मनी । तावत्स्वादशुचिविप्रो यावत्तत्यादनिर्दशम् ॥ ७९ ॥ अन्तर्दशाह इति ॥ दशाहादिमध्ये यदि पुनर्मरणे मरणं जनने जननं स्यात्पुनः- शब्दात्सजातीयावगमात्तदा तावत्कालमेव विप्रादिरशुद्धः स्यात् । यावत्पूर्वजातद- शाहाद्यशौचं नापगतं स्यात्तावत्पूर्वाशौचव्यपगमेनैव द्वितीयेऽपि मृतके सूतके च शुद्धिरित्यर्थः ॥ ७९ ॥ त्रिरात्रमाहुराशौचमाचार्य संस्थिते सति । तस्य पुत्रे च पत्न्यां दिवारात्रमिति स्थितिः॥ ८० ॥ त्रिरात्रमिति ॥ आचार्ये मृते सति शिष्यस्य त्रिरात्रमाशौचं वदन्ति । तत्पुत्रप- त्योश्च मृतयोरहोरात्रमित्येषा शास्त्रमर्यादा ॥ ८० ॥ श्रोत्रिये तूपसंपन्ने त्रिरात्रमशुचिर्भवेत् । मातुले पक्षिणीं रात्रिं शिष्यविग्वान्धवेषु च ॥ ८१ ॥ श्रोत्रिय इति ॥ वेदशास्त्राध्यायिन्युपसंपन्ने मैत्रादिना तत्समीपवर्तिनि । तद्- हवासिनीत्यर्थः । तस्मिन्मृते त्रिरात्रेण शुद्धो भवति । मानुलविशिष्यादिषु पक्षिणीरात्रिं व्याप्याशौचम् । द्वे अहनी पूर्वोत्तरे पक्षाविव यस्याः सा पक्षिणी ॥ ८ ॥ प्रेते राजनि सज्योतिर्यस्य स्थाद्विषये स्थितः । अश्रोत्रिये त्वहः कृत्स्नमनूचाने तथा गुरौ ॥ ८२ ॥ प्रेते राजनीति ॥ यस्य देशे ब्राह्मणादिः स्थितस्तस्मिन्नाजनि कृताभिषेके क्षत्रिये मृते सज्योतिराशौचं स्यात् । सह ज्योतिषा वर्तत इति सज्योतिः । यदि दिवा मृतस्तदा यावत्सूर्यज्योतिस्तावदाशौचं, यदि रात्रौ मृतस्तदा यावत्तारकाज्यो- तिस्तावदाशौचम् । श्रोत्रिये त्रिरात्रमुक्तम् । अश्रोत्रिये पुनस्तद्गृहे मृते कृत्स्नं दिन- मात्रमाशौचं नतु रात्रावपि । रात्रौ मृते रात्रावेवेत्यवगन्तव्यम् । साङ्गवेदाध्या- यिनि 'स्वल्पं वा बहु वा यस्य' इत्येतन्निर्दिष्टे गुरावस्यहर्मात्रमेव ॥ ८२ ॥ शुद्धयेद्विप्रो दशाहेन द्वादशाहेन भूमिपः । वैश्यः पञ्चदशाहेन शूद्रो मासेन शुद्ध्यति ॥ ८३ ॥ शुद्ध्येदिति ॥ उपनीतसपिण्डमरणे संपूर्णकालीनजनने च वृत्तस्वाध्यायादिर- हितब्राह्मणो दशाहेन शुद्धो भवति । क्षत्रियो द्वादशाहेन । वैश्यः पञ्चदशाहेन । शूद्रो मासेन । तस्य चोपनयनस्थाने विवाहः ॥ ८३ ॥ अध्यायः ५] मन्वर्थमुक्तावलीसंवलिता। न वर्धयेदयाहानि प्रत्यूहन्नाग्निषु क्रियाः। न च तत्कर्म कुर्वाणः सनाभ्योऽप्यशुचिर्भवेत् ॥ ८४ ॥ न वर्धयेदिति ॥ यस्य तु वृत्तस्वाध्यायाद्यपेक्षया पूर्वम् 'अक्सिंचयनादस्माम्' इत्याद्याशौचसंकोच उक्तः स निष्कर्मा सुखमासिष्ये इति बुझ्या नाशौचदिनानि दशाहादिरूपतया वर्धयेत्संकुचिताशौचदिनेष्वपि । अग्निप्विति बहुवचनाच्छ्रौ- ताग्निप्वग्निहोत्रहोमान्न विधातयेत् । स्वयं कुर्यादशक्तौ वा पुत्रादीन्कारयेत् अत्रैव हेतुमाह । यस्मात्तत्कर्माग्निहोत्ररूपं कुर्वाणः पुत्रादिः सपिण्डो नाशुचिर्भ- वति । तदाह परस्करः -'नित्यानि विनिवर्तन्ते वैतानवजै । वैतानं श्रौतो होमः गार्हपत्यकुण्डस्थानग्नीनाहवनीयादिकुण्डेषु वितत्य क्रियते' इति । तथाच शङ्ख- लिखितो 'अग्निहोत्राथै स्नानोपस्पर्शनाच्छुचिः' । जाबालोऽप्याह-'जन्महानौ वितानस्य कर्मलोपो न विद्यते । शालाग्नौ केवलो होमः कार्य एवान्यगोत्रजैः'। छन्दोगपरिशिष्टमपि-'मृतके कर्मणां त्यागः संध्यादीनां विधीयते । होमः श्रौते तु कर्तव्यः शुष्कान्नेनापि वा फलैः' । तस्मादेकाहत्र्यहाद्याशौचसंकोचे संध्यादी- नामेव परित्यागो नतु श्रौतहोमस्य । एकाहत्र्यहाद्यपगमे तु संध्यापञ्चमहायज्ञा- दिसर्वमेवानुष्ठेयम् । अतो यन्मेधातिथिगोविन्दराजाभ्यामन्यथाप्यभिधायि 'एका- हत्र्यहाद्यशौचसंकोचोऽयं होमस्वाध्यायमात्रविषयः संध्योपासनादिकं तु तेनापि दशाहमेव न कर्तव्यम्' इति तन्निष्प्रमाणकम् । यत्तु गौतमेन 'राज्ञां च कर्मवि- रोधाब्राह्मणस्य स्वाध्यायानिवृत्त्यर्थम्', याज्ञवल्क्येन च 'ऋत्विजां दीक्षि- तानां च' इत्यादिना साःशौचमुक्तं तत्सर्वेषामेव दशाहाद्यशौचिनामपि तत्तत्कर्म- विषयम् । यानि तूभयत्र दशाहानि 'कुलस्यान्नं न भुञ्जीत' इत्यादीनि दशाहं तत्तत्कर्मनिषेधकानि वचनानि तानि दशाहाशौचविषयाणीति न कश्चिद्विरोधः । तस्माद्धोमस्वाध्यायमानार्थं सगुणे अशौचलाघवं न संध्योपासनार्थमितीदं निष्प्र- माणम् ॥ ८४ ॥ दिवाकीर्तिमुदक्यां च पतितं सूतिकां तथा । शवं तत्स्पृष्टिनं चैव स्पृष्ट्वा लानेन शुद्ध्यति ।। ८५॥ दिवेति ॥ चाण्डालं, रजस्वलां, ब्रह्महादिकं, प्रसूतां, दशाहाभ्यन्तरे शवं श- वस्पृष्टिनं च स्पृष्ट्वा स्नानेन शुद्धो भवति । केचित्तु तत्स्पृष्टिनमिति चाण्डालो- दक्यादिभिः सर्वैः संबन्धयन्ति । गोविन्दराजस्तु याज्ञवल्क्यवचनाच्छवस्मृष्टिन- मेव तत्स्पृष्टिनमाह नोदक्यादिस्पृष्टिनम् । तत्राचमनविधानात् । तदाह याज्ञव- ल्क्यः-'उदक्याशुचिभिः स्नायात्संस्पृष्टस्तैरुपस्पृशेत्' । उदक्याशुचिभिः स्पृष्टः स्नानं कुर्यात् । उदक्याशौचिभिः स्पृष्टैः स्पृष्टस्तूपस्पृशेदाचामेत् ॥ ८५ ॥ आचम्य प्रयतो नित्यं जपेदशुचिदर्शने । सौरान्मत्रान्यथोत्साहं पावमानीश्च शक्तितः॥८६॥

मनुस्मृतिः। [ अध्यायः ५ आचम्येति ॥ श्राद्धदेवपूजादिसंचिकीर्षुः स्वानाचमनादिना प्रयतः सन्प्रकृत- चाण्डालाद्यशुचिदर्शने सति 'उदुल्यं जातवेदसम्' इत्यादिसूर्यदैवतमन्नान्यथासा- मध्य पवमानीश्च शक्त्या जपेत् ॥ ८६ ॥ नारं स्पृष्ट्वास्थि सस्नेहं स्नात्वा विप्रो विशुद्ध्यति । आचम्यैव तु निःस्नेहं गामाल भ्याकमीक्ष्य वा।। ८७ ॥ नारमिति ॥ मानुपास्थि स्नेहसंयुक्तं स्पृष्ट्वा ब्राह्मणादिः स्नानेन विशुध्यति । स्नेहशून्यं पुनः स्पृष्ट्वा आचम्य गोस्पर्शिवेक्षणयोरन्यतरत्कृत्वा विशुद्धो भवति ॥ ८७ ॥ आदिष्टी नोदकं कुर्यादाव्रतस्य समापनात् । समाले तूदकं कृत्वा त्रिरात्रेणैव शुद्ध्यति ॥ ८८ ॥ आदिष्टीति ॥ बतादेवमादिष्टं तदस्याजीति ब्रह्मचारी स तोदकमावतस- मापनाच कुर्यात् । उदकमिति पूरकपिण्डोडाश्राद्धादिसकलप्रेतकल्लोपलक्षणम् । समाते पुनर्ब्रह्मचर्ये प्रेतोदकं कृत्वा त्रिरात्रमशौचं कृत्वा विशुद्धो भवति । एतच मातापित्राचार्यव्यतिरिक्तविषयम् । तदाह वसिष्ठः-'ब्रह्मचारिणः शवकर्मणा व्रतानिवृत्तिरन्यन्त्र मातापित्रोणुरोवा' । शवकर्मणेति शवनिमित्तकेन निर्हरणदह- नोदकदानपूर्वकपिपडपोडशनाद्धादिकर्मणा। वक्ष्यति च 'आचार्य स्वमुपाध्या- यम्' इति ॥ ८८॥ थासंकरजातानां प्रवज्यासु च तिष्ठताम् । आत्मनस्त्याणिनां चैव निवर्तेतोदकक्रिया ॥ ८९ ॥ वृथेति ॥ जातशब्दः प्रलेकमभिसंबव्यते । वृथाजातानां बाहुल्येन त्यकस्वध- माणां संकरजातानां हीनवणेनोत्कृष्टखीपूरपञ्चानां वेदवाद्यरक्तपटादिप्रयज्यामु वर्तमानानामशास्त्रीयविपोइन्धनादिना कामतश्च कृतजीवितत्यागिनामुदकादि- क्रिया न कर्तव्या ॥ ८९ ॥ पापण्डमाश्रितानां च चरन्तीनां च कामतः । गर्भभद्रुहां चैव सुरापीनां च योपिताम् ॥ ९ ॥ पापण्डमिति ॥ वेदबाहारक्तपटमौज्ञादिवतचर्या पापण्टं तदनुतिष्ठन्नीनां स्वच्छन्दमेकानेकपुरुषगामिनीनां गर्भपातनभर्तृवधकारिणीनां द्विजातिस्त्रीणां सुरा- पीनामुदकक्रियौवंदैहिकं निवर्तत इति पूर्वेण संबन्धः ॥ ९० ॥ आचार्य स्वमुपाध्यायं पितरं मातरं गुरुम् । निहत्य तु व्रती प्रेतान्न व्रतेन वियुज्यते ॥ ९१ ॥ आचार्यमिति ॥ आचार्य उपनयनपूर्वकं संपूर्णशास्वाध्यापथिता, उपाध्यायो वेदैकदेशस्याङ्गस्य वाध्यापकः, वेदस्य वेदानां चैकदेशस्यापि व्याख्याता गुरुः । निर्हरणपूर्वकन्वात्प्रेतकृत्यस्य निर्हत्येति दाहदशाहपिण्डपोडशश्राद्धादिमकलप्रेतकअध्यायः ५] मन्दर्युमुक्तावलीसंवलिता। १९७ त्यस्य प्रदर्शनार्थमाचार्यादीन्पञ्च मृतान्निर्हत्य ब्रह्मचारी न लुप्तवतो भवति । एवं- चान्यानिहत्य व्रतलोपो भवतीति गम्यते । आचार्य स्वमित्यभिधानात् 'गुरोर्गुरी सन्निहिते गुरुववृत्तिमाचरेत्' इति न्यायान्नाचार्याचार्यमपि । त्वमिति सर्वत्र संबध्यते । तेनोपाध्यायोपाध्याचमपि निहत्य व्रतलोप एव ॥ ९१ ॥ दक्षिणेन मृतं शूद्रं पुरद्वारेण निर्हरेत् । पश्चिमोत्तरपूर्वैस्तु यथायोगं द्विजन्मनः ॥ ९२ ॥ दक्षिणेनेति ॥ अमाङ्गलिकत्वादत्यन्तापकृष्टवक्रमेणाभिधानम् । शूद्रं मृतं दक्षिणपुरद्वारेण निर्ह रेत् । द्विजातीन्पुनर्यथायोगं यथावृत्त्यापकृष्टवैश्यक्षत्रियविन- क्रमेगैव पश्चिमोत्तरपूर्वद्वारेण निर्हरेत् ॥ २२ ॥ न राज्ञामघदोषोऽस्ति तिनां न च सत्रिणाम् । ऐन्द्रं स्थानमुपासीना नभूता हि ते सदा ।। ९३ ॥ न राज्ञामिति ॥ राज्ञामभिपिन्तक्षत्रियाणां सपिग्डमरणादाबगौचदोषो ना- स्ति ! यतो राजान ऐन्द्रं स्थानं राज्याभिषेकायमाथिपत्यकारणं प्राप्ताः । व्रतिनो ब्रह्मचारिणश्चान्द्रायणादिवतकारिणश्च, सत्रिणी गवामयनादियागप्रवृत्ताः। यतो ब्रह्मभूतास्ते ब्रह्मेव निष्पापा । अशौचालावश्चार्य कर्म विशेपे । तदाह विष्णु:-- 'अशौचं न राज्ञां राजकर्मणि न अतिनां व्रते न लत्रिणां सत्रे'। राजकर्मणि व्यवहारदर्शनशान्तिहोमादिकर्मणि ॥ १३ ॥ राज्ञो माहात्मिके स्थाने सद्यःशौचं विधीयते । प्रजानां परिरक्षार्थमासनं चात्र कारणम् ॥ ९४ ।। राज्ञ इति ॥ महात्मन इदं स्थानं महाल्मिकं राज्यपदाख्यं सर्वाधिपत्यलक्षण नहात्मैव प्राचीनपुण्यराज्यमासादयति तस्मिन्वर्तमानस्य सद्यःशौचमुपदिश्यते । नतु राज्यप्रच्युतस्य क्षत्रियजातेरपि । अनजातिरविवक्षितेत्यनेन लोकेन दर्शितम्। यतो ज्यायनिरूपणेन दुर्भिक्षेऽन्नड़ानेनोपसर्गेषु शान्तिहोमादिना प्रजारक्षार्थ राज्यासनेप्ववस्थानमशौचाभावे कारणम् । तच्चाक्षत्रियाणामपि तत्कार्यकारिणां विप्रवैश्यशूद्राणामविशिष्टम् । अतएव सोमकार्यकारिणि पालचमसे सोमधर्मा अत- एव ब्रीहिधर्मान्विततया श्रुतमप्यवधातादि तत्कार्यकारित्वस्य विवक्षितत्वात्प्रकृती यवे विकृतौ च नीवारादिपु संबध्यत इति कर्ममीमांसायां तत्तदधिकरणेषु निरणायि ॥ ९४॥ डिभाहवहतानां च विद्युता पार्थिवेन च । गोब्राह्मणस्य चैवार्थे यस्य चेच्छति पार्थिवः ॥९५॥ डिभाहव इति ॥ डिभाहवो नृपरहितयुद्धं तत्र हतानां, विद्युता वज्रेण, पार्थि- चेन वधाहेऽपराधे हते, गोब्राह्मणरक्षणार्थ विनापि युद्धं जलाग्निव्याघ्रादिभिर्हसद्यः १९८ मनुस्मृतिः) [ अध्यायः५ तानां, यस्य पुरोहितादेः स्वकार्याविघातार्थं नृपतिरशौचाभावमिच्छति तस्यापि प्रःशौचम् ॥ ९५॥ सोमान्यकोनिलेन्द्राणां वित्ताप्पत्योयमस्य च । अष्टानां लोकपालानां वपुर्धारयते नृपः॥ ९६ ॥ सोमेति ॥ चन्द्राग्निसूर्यवायुशक्रयमानां वित्तस्यापां च पत्योः कुबेरवरुणयोरे- वमष्टानां लोकपालानां संबन्धि देहं राजा धारयति ॥ ९६ ॥ तत. किमत आह- लोकेशाधिष्ठितो राजा नास्याशौचं विधीयते । शौचाशौचं हि मानां लोकेशप्रभवाप्ययम् ॥ ९७ ॥ लोकेशेति ॥ यतो लोकेशांशाकान्तो नृपतिरतो नास्याशौचमुपदिश्यते । य- स्मान्मनुष्याणां यच्छौचमशौचं वा तल्लोकेशेभ्यः प्रभवति विनश्यति च । अ- प्ययो विनाशः । एतेनान्यदीयशौचाशौचोत्पादनविनाशशक्तस्य लोकेश्वररूपस्य नृपतेः कुतः स्वकीयाशौचमिति पूर्वोक्ताशौचाभावस्तुतिः ॥ ९७ ॥ उद्यतैराहवे शस्त्रैः क्षत्रधर्महतस च । सद्यः संतिष्ठते यज्ञस्तथाशौचमिति स्थितिः॥९८॥ उद्यतैरिति ॥ उद्यतैः शस्त्रैः खड्गादिभिर्नतु लगुडपाषाणादिभिरपराङ्मुखत्वा- दिक्षत्रियधर्मयुक्तसंग्रामे हतस्य तत्क्षणादेव ज्योतिष्टोमादियज्ञः संतिष्ठते । समा- प्तिमेवेति तत्पुण्येन युज्यत इत्यर्थः । तथाशौचमपि तत्क्षणादेव समाप्तिमेति इयं शास्त्रे मर्यादा ॥ ९८ ॥ विप्रः शुद्ध्यत्यपः स्पृष्ट्वा क्षत्रियो वाहनायुधम् । वैश्यः प्रतोदं रश्मीन्वा यष्टिं शूद्रः कृतक्रियः॥९९ ॥ विन इति ॥ अशौचान्ते कृतश्राद्धादिकृत्यो ब्राह्मणोऽपः स्पृष्ट्वेति जलस्प- मात्रं दक्षिणहस्तेन कृत्वा शुद्धो भवति नतु 'संवत्सरे व्यतीते तु स्पृष्टरद्भिर्वि- शुद्ध्यति' इतिवत् स्नात्वा वाहनादिस्पर्शसाहचर्यास्पृष्ट्वेत्यस्य च सकृदुञ्चरितस्यार्थ- भेदस्यान्याय्यत्वात्क्षत्रियो हस्त्यादिवाहनं खगायत्रं च, वैश्यो बलीवादिग्रतोदं लोहप्रोताग्रं योक्त्रं वा, शूद्रो यष्टिं वंशदण्डिकाम् ॥ ९९ ॥ एतद्वोऽभिहितं शौचं सपिण्डेषु द्विजोत्तमाः। असपिण्डेषु सर्वेषु प्रेतशुद्धिं निवोधत ॥ १०० ॥ एतदिति ॥ भो द्विजश्रेष्टाः, एतच्छौचं सपिण्डेषु तेषु युप्माकमुक्तम् । इदा- नीमसपिण्डेषु प्रेतशुद्धिं शृणुत ॥ १० ॥ असपिण्डं द्विजं प्रेतं विप्रो निहत्य बन्धुवत् । विशुद्ध्यति त्रिरात्रेण मातुराप्तांश्च बान्धवान् ॥ १०१॥ अव्यायः ५] मन्वनमुक्तावलीसंवलिता। १९९ असपिण्डमिति ॥ असपिण्डं ब्राह्मणं मृतं ब्राह्मणो बन्धुवनेहानुबन्धेन न त्वद- ष्टबुद्ध्येत्यर्थांदुक्तम् । मातुश्चाप्तान्सन्निकृष्टान्सहोदरभ्रातृभगिन्यादीन्यान्धवानिहत्य त्रिरात्रेण शुद्धो भवति ॥ ३०१ ॥ यवन्नमत्ति तेषां तु दशाहेनैव शुद्ध्यति । अनदन्नन्नमदैव न चेत्तसिन्गृहे वसेत् ॥ १०२ ॥ यद्यन्नमिति ॥ निहरिको यदि तेषां भृतस्य सडिण्डानामाशौचिनामन्नमश्नाति तदा तदृशाहेनैव शुद्ध्यति न त्रिरात्रेण । अथ तेपासन्नं नानाति, गृहे च तेषां न वसति, निर्हरति च तदाहोरात्रेणैव शुद्ध्यति । एवंच तद्गृहवासे सनि तदन्ना- भोजिनो निरिकस्य पूर्वोक्तं त्रिरात्रम् ॥ १०२ ।। अनुगम्येच्छया प्रेतं ज्ञातिमज्ञातिमेव च । स्नात्वा सचैलः स्पृष्ट्वाग्निं घृतं प्राश्य विशुद्ध्यति ॥१०३॥ अनुगम्येति ॥ ज्ञातिमज्ञातिं वा मृतमिच्छातोऽनुगम्य सचैलस्त्रानं च कृत्वा ततोऽग्निं च स्पृष्ट्वा पश्चाद्धृतप्राशनं कृत्वा अनुगमननिमित्ताशौचाहिशुष्यति॥३०३॥ न विप्रं खेषु तिष्ठत्सु मृतं शूद्रेण नाययेत् । अस्वा ह्याहुतिः सा साच्छूद्रसंस्पर्शदूपिता ॥ १०४ ॥ न विप्रमिति ॥ ब्राह्मणादिं मृतं समानजातीयेषु स्थितेषु न शूद्रेण पुत्रादिनि- हारयेत् । यस्मात्सा शरीराहुतिः शूदस्पर्शदुष्टा सती मृतस्य स्वर्गाय हिता न भवति । मृतं स्वर्ग न प्रापयतीत्यर्थः । स्वेषु तिष्ठस्वित्यभिधानाद्राह्मणाभावे क्ष- त्रियेण तदभावे वैश्येन तदभावे शूद्रेणापि निहारयेदित्युक्तं यथापूर्व श्रेष्ठत्वा- दस्वयंदोषश्च ब्राह्मणादिसद्भावे शूद्रेण निर्हरणे सति बोद्धव्यः । गोविन्दराजस्तु दोषनिर्देशात्स्वेषु तिष्ठस्वित्यविवक्षितमित्याह । तदयुक्तम् । संभवदर्थपदद्वयो- च्चारणवैयर्थ्यप्रसङ्गादुपक्रमावगतेश्च वेदोदितन्यायेनानुबोध्यत्वागुणभूतशुद्ध्यनु- रोधेन प्रधानभूताया जातेरुपेक्षायां गुणलोपेनामुख्यत्येत्यपि न्यायेन बाध्येत । तस्मात्स्वेषु तिष्टत्स्विति पदद्वितयं न विवक्षितम् । इमां गोविन्दराजस्य राजाज्ञां नाद्रियामहे ॥ १०४॥ ज्ञानं तपोऽग्निराहारो मृन्मनो वायुपाञ्जनम् । वायुः कर्मार्ककालौ च शुद्धेः कर्तृणि देहिनाम् ॥ १०५ ॥ ज्ञानमिति ॥ ज्ञानादीनि शुद्धः साधनानि भवन्ति । तत्र ब्रह्मज्ञानं बुद्धिरूपा- न्तःकारणशुद्धेः साधनं । यथा वक्ष्यति 'बुद्धिानेन शुद्ध्यति'। तपो यथा 'तपसा वेदवित्तमाः'। अग्निर्यथा 'पुनः पाकेन मृन्मयम्'। आहारो यथा 'हविष्येण यवाग्वा' इति । मृद्वारिणी यथा 'मृद्वार्यादेयमर्थवत्'इति । नमो यथा 'नमःपूतं समाचरेत् इति । संकल्पविकल्पात्मकं मनो, निश्चयात्मिका बुद्धिरिति मनोबुद्ध्यो- भैंदः । उपाञ्जनमुपलेपनं यथा 'मार्जनोपाञ्जनैवैश्म' । कर्म यथा 'यजेद्वाऽश्वमेधेन' २०० मनुस्मृतिः [ अध्यायः ५ .? इत्यादि । अर्को यथा 'गामालम्पार्कमीक्ष्य वा । झालो यथा 'शुद्ध्येद्विप्रो दशा- हेन'। वायोस्तु शुद्धिहेतुत्वं मनुनानुक्तमपि पन्थानश्च विशुद्ध्यन्ति सोमसूर्यो- शुमारुतैः' इति विष्ण्वादायु ग्राह्यम् ॥ १०५ ।। सर्वेपामेव शौचानामर्थशौचं परं स्मृतम् । योऽर्थे शुचिर्हि व शुचिर्न द्धारिशुचिः शुचिः॥१०६॥ सर्वेपामेवेति ॥ सर्वेषां मृद्वारि निमित्तदेहशौचलनशौचादीनां मध्यादर्थगी- चमन्यायेन परधनहरणपरिहारेण यद्धनेहा तत्परं प्रकृष्टं मन्वादिभिः स्मृतम् । यस्माद्योऽर्थे शुद्धः स शुद्धो भवति । यः पुनर्टद्वारिशुचिरर्थे चाशुद्धः सोऽशुद्ध एव ॥ १०६॥ क्षान्त्या शुद्ध्यन्ति विद्वांसो दानेनाकार्यकारिणः । प्रच्छन्नपापा जयेन तपसा देववित्तमाः॥१०७॥ क्षान्त्येति ॥ परेणापकारे कृते तसिन्नत्यपकारबुध्यनुत्पत्तिरूपया पण्डिताः शुद्ध्यन्ति । यथाच वक्ष्यति'महायज्ञक्रियाः क्षमा । नामयन्त्याशु पापानि' इति । अकार्यकारिणो दानेन । यथा वक्ष्यति-'सर्वस्वं वा वेदविदे ब्राह्मणाय' इति । अप्रख्यातपापा जप्येन । यथा वक्ष्यति----'जयंस्तूपवलेद्दिनम्' इति । वेद- वित्तमाः वेदार्थचान्द्रायणादितपोविदः तपसत्येकादशाध्याये वक्ष्यमाणेन ॥१०७॥ मृत्तोयैः शुद्ध्यते शोध्यं नदी वेगेन शुद्ध्यति । रजसा स्त्री मनोदुष्टा संन्यासेन द्विजोत्तमः ॥ १०८ ॥ मृत्तोयैरिति ॥ मलाद्युपहतं शोधनीयं मृजलैः शोध्यते । नदीप्रवाहश्च श्लेप्मा- द्यशुचिदूपितो वेगेन शुन्यति । स्त्री च परपुरुषमैथुनसंकल्पादिपितमानसा प्रति- मासातवेन तस्मात्पापाच्छुद्धा भवति । ब्राह्मणश्च संन्यासेन षष्टाध्यायाभिधेयेन पापाच्छुद्ध्यति ॥ १०८ ॥ अद्भिर्गात्राणि शुद्ध्यन्ति मनः सत्येन शुद्ध्यति । विद्यातपोभ्यां भूतात्मा बुद्धिानेव शुद्ध्यति ॥ १०९ ॥ अद्भिरिति ॥ स्वेदाघुपहतान्यङ्गानि जलेन क्षालितानि शुद्यन्ति । मनश्च निषिद्धचिन्तादिना दूपितं सत्याभिधानेन शुद्ध्यति । भूतात्मा सूक्ष्मादिलिङ्ग- शरीरावच्छिन्नो जीवात्मा ब्रह्मविद्यया पापक्षयहेतुतया तपसा च शुद्धो भवति । शुद्धः परमात्मरूपेणावतिष्ठते । बुद्धिश्च विपर्ययज्ञानोपहता यथार्थविषयज्ञानेन शुद्ध्यति ॥ १०९॥ एष शौचस्य वः प्रोक्तः विनिर्णयः। नानाविधानां द्रव्याणां शुद्धेः शृणुत निर्णयम् ॥११० ॥ एप इति ॥ अयं शरीरसंबन्धिनः शौचस्य युप्माकं निश्चय उक्तः । इदानीं नानाप्रकारद्व्याणां येन यच्छुद्ध्यति तस्य निर्णयं शृणुत ॥ ११ ॥ अध्यायः ५] गन्ध मुक्तावलीसंवलिता ! २०१

तैजसानां मणीनां च सर्वस्याश्ममयस्य च ।
भस्मनाद्भिर्मदा चैव शुद्धिरुक्ता मनीषिभिः॥१११॥

तैजसेति ॥ तैजसानां सुवर्णादीनां भरकतादिमणीनां पापाणमयस्य च सर्वस्य भस्मना जलेन मृत्तिकथा च मन्वादिभिः शुद्धिरुक्ता । निलेपस्य जलेनैवान्तरं शुद्वद्धेर्वक्ष्यमाणन्यादिदमुच्छिष्टघृतादिलिप्तविश्यम् । तत्र मृद्भस्मनोर्गन्धक्षयककार्यत्वाद्विकल्पः ! आपस्तूभवत्र समुच्चीयन्ते ॥ १११ ॥

निर्लेपं काञ्चनं भाण्डमद्भिरेव विशुद्ध्यति ।
अब्जमश्ममयं चैव राजतं चानुपस्कृतम् ॥ ११२ ॥

निर्लेपमिति ॥ उच्छिष्टादिलेपरहितं सौवर्णभाण्डं, जलभवं च शङ्खमुक्तादि, पाषाणमयं च राजतमनुपस्कृतं रेखादिगुणान्तराधानरहितं तथाविधनलासंभवाज्जलेनैव भस्मादिरहितेन शुध्यति ॥११२।।

अपामग्नेश्च संयोगाद्धेमं रौप्यं च निर्वंशौ।
तस्मायोः सयोन्वैव निर्गेको गुणवत्तरः ।।११३॥

अपमग्नेरिति, अग्पिनिर्वै वरुणनीरकाप्रयत' इत्यादि वेदे श्रूयते । तथा 'अग्नेः सुवर्णमिन्द्रियं, वरुणानीनां रजतम्' इत्यादिश्रुतिप्वग्न्यापः संयोगात्सुवर्णं रजतं चोद्भुतं यत्पादतस्तयोः स्वेन कारणेनैव जलेनात्यन्तोपघातेनाग्निना निर्णेकः शुद्धिहेतुर्गुणवत्तरः प्रशस्ततरः ॥ ११३ ॥

ताम्रायःकांस्यरैत्यानां वपुणः सीसकस्य च ।
शौचं यथार्हं कर्तव्यं क्षाराम्लोदकवारिभिः ॥ ११४ ॥

ताम्राय इति ॥ अयो लौहं, रीतिः पित्तलं तद्भवं पात्रं रैत्यं, त्रपु रङ्गं, एषां भस्माल्लोडकै. शोधनं कर्तव्यम् । यथार्हं यस्य यदर्हति । 'अम्भसा हेमरौप्यायःकांस्यं शुध्यति भस्मना । अम्लैस्तानं च रैत्यं च पुनःपाकेन मृन्मयम्' इति बृहस्पत्यादिवचनाद्विशेषोऽत्र बोद्धव्यः ॥ ११४ ॥

द्रवाणां चैव सर्वेषां शुद्धिरुत्पवनं स्मृतम् ।
प्रोक्षणं संहतानां च दारवाणां च तक्षणम् ॥ ११५॥

द्रावाणां चेनि ॥ द्रावाणां घृततैलानां काककीटाद्युपहतानां बौधायनादिवचनाप्रससृतिमात्रप्रमाणानां प्रादेशप्रमाणकुशपत्रद्वयाभ्यामुत्पवनेन शुद्धिः। संहतानां च शय्यादीनामुच्छिष्टाछुपघाते प्रोक्षणं, दारवाणां चात्यन्तोपघाते तक्षणेन ॥ ११५॥

मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्मणि ।
चमसानां ग्रहाणां च शुद्धिः प्रक्षालनेन तु ॥११६ ॥

२०२

मनुस्मृतिः । [ अध्यायः ५

मार्जनमिति ॥ चमसानां ग्रहाणां चान्येपां यज्ञपात्राणां पूर्व पाणिना मार्जनं कार्य पश्चात्प्रक्षालनेन यज्ञे कर्तव्ये शुद्धिर्भवति ॥ ११६ ॥

चरूणां स्रुक्स्रुवाणां च शुद्धिरुष्णेन वारिणा ।
स्फ्यशूर्पशकटानां च मुसलोलूखलस्य च ॥ ११७ ॥

चरूणामिति ॥ स्नेहाक्तानां चरखुगादीनामुष्णजलेन शुद्धिः । स्नेहाद्ययुक्तानां तु जलमात्रेणैव शुद्धिर्यज्ञार्थम् ॥ ११७ ॥

अद्भिस्तु प्रोक्षणं शौचं बहूनां धान्यवाससाम् ।
प्रक्षालनेन त्वल्पानामद्भिः शौचं विधीयते ॥ ११८॥

अद्भिस्त्विति ॥ बहूनां धान्यानां वस्त्राणां च चाण्डालाधुपघाते जलेन प्रोक्षणाच्छुद्धिः । बहुत्वं च पुरुपभारहार्याधिकत्वमिति व्याचक्षते । तदल्पानां तु प्रक्षालनाच्छुद्धिर्मन्वादिभिरुपदिश्यते ॥ ११८ ॥

चेलवच्चर्मणां शुद्धिर्वैदलानां तथैव च।
शाकमूलफलानां च धान्यवच्छुद्धिरिष्यते ॥ ११९ ।।

चेलवदिति ॥ स्पृश्यपशुचर्मणां वंशादिदलनिर्मितानां च वस्त्रवच्छुद्धिर्भवति । शाकमूलफलानां च धान्यवच्छुद्धिः ॥ ११९ ॥

कौशेयाविकयोरूपैः कुतपानामरिष्टकैः ।
श्रीफलैरंशुपट्टानां क्षौमाणां गौरसर्षपैः ॥ १२० ॥

कौशेयेति ॥ कृमिकोशोद्भवस्य वस्त्रस्य, मेषादिलोमप्रभवस्य कम्बलादेः, ऊपैः क्षारमृत्तिकाभिः, कुतपानां नेपालकम्बलानामरिष्टकैररिष्टचूर्णैः, अंशुपट्टानां पशाकानां बिल्वफलैः, क्षौमाणां दुकूलानां क्षुमावल्कलभवानां वस्त्राणां तु पिष्टश्वेतसर्षपप्रक्षालनाच्छुद्धिः ॥ १२० ॥

क्षौमवच्छङ्खशृङ्गाणामस्थिदन्तमयस्य च ।
शुद्धिर्विजानता कार्या गोमूत्रेणोदकेन वा ॥ १२१॥

क्षौमवदिति ॥ शङ्खस्य पशुशृङ्गाणां स्पृश्यपश्वस्थिभवस्य गजादिदन्तस्य च क्षौमवरिपष्टश्वेतसर्पपकल्केन गोमूत्रजलयोरन्यतरयुक्तेन शास्त्रविदा शुद्धिः कर्तव्या ॥ १२५ ॥

प्रोक्षणात्तृणकाष्ठं च पलालं चैव शुद्ध्यति ।
मार्जनोपाजनैवेश्म पुनःपाकेन मृन्मयम् ॥ १२२ ॥

प्रोक्षणात्तृणकाष्टं चेति ॥ तृणकाष्टपलालं च चाण्डालादिस्पर्शदूषितं प्रोक्षणेन

शुद्यति । तृणपलालसाहचर्यादिदमिन्धनादिकाष्ठविपयम् । दारवाणां च तक्षणमिति निर्मितदारुमयगृहपात्रविषयम् । गृहमुदक्या निवासादिदूपितं मार्जनगोमयाद्युपलेपनेन । मृन्मयभाण्डमुच्छिष्टादिस्पर्शदूपितं पुनःपाकेन शुधति ॥ १२२ ॥ अध्यायः ५] नन्वर्थमुक्तावलीसंवलिता। २०३

मद्यैर्मूत्रैः पुरीपैर्वा ष्ठीवनैः पूयशोणितैः ।
संस्पृष्टं नैव शुद्ध्येत पुनःपाकेन मृन्मयम् ॥ १२३ ॥

मद्यैरिति ॥ मद्यादिभिस्तु संस्पृष्टं मृन्मयपात्रं पुनःपाकेनापि न शुध्यति । ष्टीवनं श्लेप्मा । पूयं शोणितविकारः ॥ १२३ ॥

संमार्जनोपाञ्जनेन सेकेनोल्लेखनेन च ।
गवां च परिवासेन भूमिः शुद्ध्यति पञ्चभिः ॥ १२४ ॥

संमार्जनेति ॥ अबकरशोधनेन गोमयाद्युपलेपनेन गोमूत्रोदकादिसेकेन खात्वा कतिपयमृदपनयनेन गवामहोरात्रनिवासेन पञ्चभिरेकैकशो भूमिः शुद्ध्यति । एषां चोच्छिष्टमूत्रपुरीपचण्डालनिवासाधुपघातगौरवलाघवाभ्यां समुच्चयविकल्पाववगन्तव्यौ ॥ १२४॥

पक्षिजग्धं गवाघ्रातमवधूतमवक्षुतम् ।
दूषितं केशकीटैश्च मृत्प्रक्षेपेण शुद्ध्यति ॥ १२५ ॥

पक्षिजग्धमिति ॥ भक्ष्यपक्षिभिर्नतु काकगृध्रादिभिः कश्चिद्भागो यस्य भक्षितः, गवा यस्य नाणं कृतं, पदा चावधूतमुपरि कृतक्षुतं, केशकीटदूषितं, जन्धशब्दलिङ्गादन्नमल्पं मृत्प्रक्षेपेण शुद्ध्यति ॥ १२५ ॥

यावन्नापैत्यमेध्याक्ताद्गन्धो लेपश्च तत्कृतः।
तावन्मृद्वारि चादेयं सर्वासु द्रव्यशुद्धिषु ॥ १२६ ॥

यावदिति ॥ विष्ठादिलिप्ताहव्याद्यावत्तत्संबन्धिनौ गन्धलेपौ तिष्ठतस्ताबद्रव्यमुद्धृत्य मृद्वारि प्रक्षिप्य ग्रहीतव्यम् । यत्रच वसामजादौ मृदा शुद्धिस्तत्र मृत्सहितं जलग्रहणं कर्तव्यम् । यत्र कर्णमलादौ जलेनैव शुद्धिस्तत्र जलमात्रमित्यवगन्तव्यम् ॥ १२६॥

त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन् ।
अदृष्टमद्भिनिर्णिक्तं यच्च वाचा प्रशस्यते ॥ १२७ ॥

त्रीणि देवा इति ॥ केनापि प्रकारेणादृष्टोपघातहेतुसंसर्गमदृष्टम् । संजातोपघातशङ्कायां जलेन प्रक्षालितम् । तदाह हरीत:--'यद्यन्मीमांस्यं स्यात्तत्तदद्भिः स्पर्शाच्छुद्धं भवति । उपधातशङ्कायामेव पवित्रं भवत्विति ब्राह्मणवाचा यत्प्रशस्यते तानि त्रीणि पवित्राणि देवाः ब्राह्मणानां कल्पितवन्तः ॥ १२७ ॥

आपः शुद्धा भूमिगता वैतृष्ण्यं यासु गोर्भवेत् ।
अव्याप्ताश्चेदमेध्येन गन्धवर्णरसान्विताः॥१२८ ॥

आपः शुद्धा इति ॥ यत्परिमाणास्त्रप्सु गोः पिपासाविच्छेदो भवति ता आपो गन्धवर्णरसशालिन्यः सत्यः यद्यमेध्यलिप्ता न भवन्ति तदा विशुद्धभूमिगता २०४ मनुस्मृतिः । [अध्यायः ५

विशुद्धाः स्युः । भूमिगता इति विशुद्धभूमिसंबन्धप्रदर्शनाय न त्वन्तरिक्षगतानां निवृत्त्यर्थम् ॥ १२८ ॥

नित्यं शुद्धः कारुहस्तः पण्ये यच्च प्रसारितम् ।
ब्रह्मचारिगतं भैक्ष्यं नित्यं मेध्यमिति स्थितिः ।। १२९ ।।

नित्यं शुद्ध इति ॥ कारोमालाकारादेवब्राह्मणाद्यर्थेऽपि माल्यादिप्रथने द्रव्यप्रयोजनाद्यपेक्षया शुद्धिविशेषाकरणेऽपि स्वभावादेव हस्तः सर्वदा शुद्धः । तथा जननमरणयोरपि स्वव्यापारे शुद्धः । 'न त्वाशौचं कारूगां कारकर्मणि इति वत्रनात् । तथा यद्विक्रेतव्यं पण्यवीथिकायां प्रसारितं 'नापगनीयनन्नमश्नीयात्' इति शङ्खवचनासिद्धान्नव्यतिरिक्तं तदनेकक्रेतकरस्पर्गेऽपि शुद्धमेव । तथाच ब्रह्मचायादिगतभक्ष्यमनाचान्तस्त्रीदत्तमपि रथ्यादिक्रमणेऽपि सर्वदा शुद्धमिति शास्त्रंमर्यादा ॥ १२९॥

नित्यमास्यं शुचि स्त्रीणां शकुनिः फलपातने ।
प्रस्रवे च शुचिर्वत्सः श्वा मृगग्रहणे शुचिः॥ १३० ॥

नित्यमास्वमिति ॥ सर्वदा स्त्रीणां मुखं शुचि, तथा काकादिपक्षिणां चञ्चूपधातपतितं फलं शुचि, वत्समुखं च दोहसमये क्षीरप्रक्षरणे शुचि, श्वा च यदा मृगादीन्हन्तुं गृह्णाति तदा तत्र व्यापारे शुचिः स्यात् ॥ १३० ॥

श्वभिर्हतस्य यन्मांसं शुचि तन्मनुरब्रवीत् ।
क्रव्याद्भिश्च हतस्यान्यैश्चण्डालाघैश्च दस्युभिः ॥ १३१ ॥

श्वभिरिति ॥ कुक्कुरैर्हतस्य मृगादेर्यन्मांसं तच्छुचि मनुरवोचत् । तच्छ्राद्धाद्यतिथिभोजनादावेव द्रष्टव्यम् । अन्यैश्चाममांसादिभिर्व्यावश्येनादिभिश्च व्याधादिभिश्च मृगवधजीविभिर्हतस्य ॥ १३१ ॥

ऊर्ध्वं नाभेर्यानि खानि तानि मेध्यानि सर्वशः।
यान्यधस्तान्यमेध्यानि देहाच्चैव मलाश्च्युताः॥ १३२ ॥

ऊर्वं नाभेरिति ॥ यानि नाभेरुपरीन्द्रियछिद्राणि तानि सर्वाणि पवित्राणि भवन्ति । अतस्तेयां स्पर्शने नाशौचम् । यानि नामेरधस्तान्यशुचीनि भवन्ति अधश्छिद्रेषु च । बहुवचनं व्यक्तिबहुत्वापेक्षया । वक्ष्यमाणाश्च वसादयो देहमला देहान्निःसृता अशुद्धा भवन्ति ॥ १३२ ॥

मक्षिका विप्रुपश्छाया गौरश्वः सूर्यरश्मयः।
रजो भूर्वायुरग्निश्च स्पर्शे मेध्यानि निर्दिशेत् ॥ १३३ ॥

मक्षिकेति ॥ मक्षिका अमेध्यस्पर्शिन्योऽपि, विग्रुपो मुखनिःसृता अल्पा जलछाया पतितादेीनस्पर्शस्यापि, गवादीनि चाग्निपर्यन्तानि चण्डालादिस्पृष्टानि स्पर्श शुचीनि जानीयात् ॥ १३३ ॥ अध्यायः ५] मन्वर्थमुक्तावलीसंवलिता।

२०५

विष्मूत्रोत्सर्गशुद्ध्यर्थं मृद्वार्यादेयमर्थवत् ।
दैहिकानां मलानां च शुद्धिषु द्वादशस्वपि ॥ १३४ ॥

विण्मूत्रेति ॥ विण्मूत्रमुत्सृज्यते येन स विण्मूत्रोत्सर्गः पायवादिस्तस्य शुध्यर्थं मृद्वारि ग्रहीतव्यमर्थवत्प्रयोजनवत् यावता गन्धलेपक्षयो भवति । तथा शारीराणां वसादिमलानां संबन्धिषु द्वादशस्वपि गन्धलेपक्षयाथै मृद्वारि ग्राह्यम् । तत्र स्मृत्यन्तरात्पूर्वपदके मृजलग्रहणम् । उत्तरषट्के जलमात्रग्रहणम् । तदाह बौधायनः-'आददीत मृदोऽपश्च पदसु पूर्वेषु शुद्धये । उत्तरेषु च पदस्वद्भिः केवलाभिविशुद्ध्यति ॥' ततश्च द्वादशस्वपीति मानवं मृद्वारिग्रहणवचनं व्यवस्थया मृद्वारिणोर्ग्रहणे सति न विरुध्यते । गोविन्दराजस्तु मनुबौधायनवचनसंदर्शनादुत्तरपदेऽपि विकल्पमाह सच व्यवस्थितो दैवपित्राद्यदृष्टकर्मप्रवृत्ते उत्तरेष्वपि मृदमादद्यान्नान्यदा ॥ १३४ ॥

वसा शुक्रममृङ्मजा मूत्रविट् घ्राणकर्णविट् ।
श्लेष्माशु दूषिका स्वेदो द्वादशैते नृणां मलाः ॥ १३५ ॥

वसेति ॥ वसा कायस्नेहः, शुक्रं रेतः, असृक् रक्तं, मजा शिरोमध्ये पिण्डितस्नेहः, दूषिका अक्षिमलः, स्वेदः श्रमादिना देहनिःसृतं जलं । वसादयो द्वादश नराणां दैहिका मला भवन्ति ॥ १३५ ॥

एका लिङ्गे गुदे तिस्रस्तथैकत्र करे दश ।
उभयोः सप्त दातव्या मृदः शुद्धिमभीप्सता ॥ १३६ ॥

एका लिङ्ग इति ॥ मूत्रपुरीपोत्सर्गे सति शुद्धिमभीप्सता 'मृद्वार्यादेयमर्थवत्' इत्युक्तत्वाजलसहिता मृदेका लिङ्गे दातव्या, गुदे तिस्रो मृदः, तथैकस्मिन्करे वामे । 'शौचविदृक्षिणं हस्तं नाधःशौचे नियोजयेत् । तथैव वामहस्तेन नाभेरूज़ न शोधयेत् ॥' इति देवलवचनात्तस्यैवाधःशौचसाधनत्वात्तत्रैव दश मृदो दातव्यास्तत उभयोः करयोः सप्त दातव्याः । यदा तूक्तशौचेनापि गन्धलेपक्षयो न भवति तदा ‘यावदपैत्यमेध्यात्तात्' इति वचनादधिकसंख्यापि मृदातव्या । एतद्विषयाण्येव मुनीनामधिकमृत्संख्यावचनानि । मृत्परिमाणमाह दक्षःलिङ्गेऽपि मृत्समाख्याता विपर्वी पूर्यते यया। द्वितीया च तृतीया च तदर्धार्धा प्रकीर्तिता॥' इति । यदा तूक्तसंख्याया अल्पेनापि गन्धलेपक्षयो भवति तदा संख्यावाक्यारम्भसामर्थ्यात्संख्या पूरयितव्यैव ॥ १३६ ॥

एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् ।
त्रिगुणं स्याद्वनस्थानां यतीनां तु चतुर्गुणम् ॥ १३७ ॥

एतच्छौचमिति ॥ एका लिङ्ग इत्यादि यच्छौचमुक्तं तद्गृहस्थानामेव, ब्रह्मचारिणां द्विगुणं, वानप्रस्थानां त्रिगुणं, यतीनां पुनश्चतुर्गुणम् ॥ १३७ ॥

मनु० १८ मनुस्मृतिः। [अध्यायः ५

कृत्वा मूत्रं पुरीष वा खान्याचान्त उपस्पृशेत् ।
वेदमध्येष्यमाणश्च अन्नमश्नंश्च सर्वदा ॥ १३८ ॥

कृत्वेति ॥ मूत्रपुरीषं कृत्वा कृतयथोक्तशौचस्विराचान्त इन्द्रियच्छिद्राणि शीर्षाग्यन्यानि च स्पृशेत् वेदाध्ययनं चिकीर्षन्, अन्नं वाश्नन् । यत्तु द्वितीयाध्याये 'अध्येप्यमाणस्त्वाचान्तो' 'निवेद्य गुरवेऽश्नीयादाचम्य' इत्युभयमुक्तं तद्ताङ्गवार्थ, इदं तु पुरुषार्थशौचायेत्यपुनरुक्तिः ॥ १३८ ॥ आचान्त इति यदुक्तं तत्र विशेषमाह-

त्रिराचामेदपः पूर्वं द्विः प्रमृज्यात्ततो मुखम् ।
शारीरं शौचमिच्छन्हि स्त्री शूद्रस्तु सकृत्सकृत् ॥ १३९ ॥

त्रिराचामेदिति ॥ देहस्य शुद्धिमिच्छन्प्रथमं वारत्रयमपो भक्षयेत् । ततो द्विर्मुखं परिमृज्यात् । स्त्री शूद्रश्चैकवारमाचमनार्थमुदकं भक्षयेत् ॥ १३९ ॥

शुद्राणां मासिकं कार्यं वपनं न्यायवर्तिनाम् ।
वैश्यवच्छौचकल्पश्च द्विजोच्छिष्टं च भोजनम् ॥ १४०॥

शूद्राणामिति ॥ शूद्राणां कार्यमिति 'कृत्यानां कर्तरि वा' इति कर्तरि षष्टी । अथाशास्त्रव्यवहारिभिर्द्विजशुश्रूपकैः शूद्वैर्मासि मासि मुण्डनं कार्य, वैश्यवच्च मृतसूतकादौ शौचकल्पोऽनुष्टातव्यः, द्विजोच्छिष्टं च भोजनं । भुज्यत इति भोजनं कार्यमिति ॥ १४० ॥ 'निष्टीव्योक्त्वानृतानि च' इति निष्टीवतामाचमनविधानाद्विदुपामपि मुखानिःसरणं निष्टीवनमेवेति प्रसक्तौ शुद्ध्यर्थमपवादमाह-

नोच्छिष्टं कुर्वते मुख्या विग्रुपोऽङ्गे पतन्ति याः।
न श्मश्रूणि गतान्यायं न दन्तान्तरधिष्ठितम् ॥ १४१ ॥

नोच्छिष्टमिति ॥ मुखभवा विग्रुषो या अङ्गे निपतन्ति ता उच्छिष्टं न कुर्वन्ति। तथा श्मश्रुलोमानि मुखप्रविष्टानि नोच्छिष्टतां जनयन्ति । दन्तावकाशस्थितं चान्नावयवादि नोच्छिष्टं कुरुते । अत्र गौतमीये विशेषः-'दन्ताश्लिष्टेषु दन्तवदन्यत्र जिह्वाभिमर्षणात्प्राक् च्युतेरिति । एके च्युतेप्वाहारवद्विद्यान्निगिरनेव तच्छुचिः' ॥ १४१ ॥

स्पृशन्ति बिन्दवः पादौ य आचामयतः परान् ।
भौमिकैस्ते समा ज्ञेया न तैराप्रयतो भवेत् ॥ १४२॥

स्पृशन्तीति ॥ अन्येषामाचमनार्थ जलं ददतां ये बिन्दवः पादौ स्पृशन्ति न जङ्घादि विशुद्धभूमिष्टोदकैस्तुल्यास्तेन नाचमना) भवति । तदा तत्र च्यवनावस्थैरकृताचमनः शुद्धति द्रव्यं च शुध्यति ॥ १४२ ॥

उच्छिष्टेन तु संस्पृष्टो द्रव्यहस्तः कथंचन ।
अनिधायैव तद्र्व्यमाचान्तः शुचितामियात् ॥ १४३ ॥

अध्यायः ५] मन्वर्थमुक्तावलीसंवलिता।

२०७

उच्छिष्टेनेति ॥ व्यहस्तपदेन शरीरसंबन्धमानं द्रव्यस्य विवक्षितम् । आमाणिवन्धात्पाणिं प्रक्षाल्येति व्यहस्तस्याचमनासंभवात्स्कन्धादिस्थितव्यो यधुच्छिष्टेन संस्पृष्टो भवति तदा द्रव्यमनवस्थाप्यैव कृताचमनः शुद्ध्यति द्रव्यं च शुद्धं भवति ॥

वान्तो विरिक्तः स्नात्वा तु घृतप्राशनमाचरेत् ।
आचामेदेव भुक्त्वान्नं स्नानं मैथुनिनः स्मृतम् ॥१४४ ॥

वान्त इति ॥ कृतवमनः संजातविरेकः स्नात्वा घृतप्राशनं कुर्यात् । 'दश परेकान्विरिक्तः' इति गोविन्दराजः। यदि भुक्त्वा अनन्तरमेव वमति तदा वचमनमेव कुर्यान्न स्नानघृतप्राशने । मैथुनं च कृत्वा स्नायात् । इदं त्वृतुमप्रविषयम् ॥ १४४॥

सुप्त्वा क्षुत्वा च भुक्त्वा च निष्टीव्योक्त्वानृतानि च ।
पीत्वापोऽध्येष्यमाणश्च आचामेत्प्रयतोऽपि सन् ॥१४५॥

सुरुवेति ॥ निद्राक्षुद्भोजनश्लेप्मनिरसनमृपाबादजलपानादिकृत्वाध्ययनं चिकीर्षुः चिरप्याचामेत् । यत्तु 'भुक्त्वा चोपस्पृशेत्सम्यक्' इति, तथा 'अध्येप्यमाणवाचान्तः' इति द्वितीयाध्यायोक्तं तद्रताङ्गत्वेन । इह तु भुक्त्वाचमन विधानं नृपार्थमध्ययनाङ्गतयाचमन विधानं गृहस्थादीनामपीति ॥ १४५ ॥

एष शौचविधिः कृत्स्नो द्रव्यशुद्धिस्तथैव च ।
उक्तो वः सर्ववर्णानां स्त्रीणां धर्मान्निबोधत ॥ १४६ ॥

एप शौचविधिरिति ॥ एष वर्णानां जननमरणादौ दशरात्रादिरशौचविधिः पनो द्रव्याणां तैजसादीनां चेलादीनां च जलादिना शुद्धिविधिर्युप्माकमुक्तः । नीं स्त्रीणामनुष्ठेयं धर्मं शृणुत ॥ १४६ ॥

बालया वा युवत्या वा वृद्धया वापि योषिता।
न स्वातन्त्र्येण कर्तव्यं किंचित्कार्यं गृहेष्वपि ॥ १४७ ॥

बालया वेति ॥ बाल्ये यौवने वार्धके च वर्तमानया किंचित्सूक्ष्ममपि कार्यं द्यननुमतं न स्वातन्त्र्येण कर्तव्यमिति ॥ १४७

बाल्ये पितुर्वशे तिष्ठेत्पाणिग्राहस्य यौवने ।
पुत्राणां भर्तरि प्रेते न भजेत्स्त्री स्वतन्त्रताम् ॥ १४८ ॥

बाल्ये पितुरिति ॥ किंतु बाल्ये पितुर्वशे तिष्ठेत् । यौवने भर्तुः । भर्तरि मृते णां । तदभावे 'तत्सपिण्डेपु चासत्सु पितृपक्षः प्रभुः स्त्रियः । पक्षद्वयावसाने भजा भर्ता स्त्रिया मतः ॥' इति नारदवचनाज्ज्ञातिराजादीनामायत्ता स्यात्कदा । स्वतन्त्रा भवेत् ॥ १४८ ॥

पित्रा भर्त्रा सुतैर्वापि नेच्छेदिरहमात्मनः ।
एषां हि विरहेण स्त्री गर्ह्ये कुर्यादुभे कुले ॥ १४९ ॥

२०८

मनुस्मृतिः। [ अध्यायः ५

पित्रा भर्त्रेति ॥ पित्रा पत्या पुत्रैर्वा नात्मनो विरहं कुर्यात् । यस्मादेषां वियोगेन स्त्री बन्धकीभावं गतापि पतिपितृकुले निन्दिते करोति ॥ १४९ ॥

सदा प्रहृष्टया भाव्यं गृहकार्येषु दक्षया ।
सुसंस्कृतोपस्करया व्यये चामुक्तहस्तया ॥१५० ॥

सदा प्रहृष्टयेति ॥ सर्वदा भर्तरि विरुद्धेऽपि प्रसन्नवदनया गृहकर्मणि चतुरया सुशोधितकुण्डकटाहादिगृहभाण्डया व्यये चाबहुप्रदया स्त्रिया भवितव्यम्॥१५०॥

यस्मै दद्यात्पिता त्वेनां भ्राता वानुमते पितुः।
तं शुश्रूषेत जीवन्तं संस्थितं च न लङ्घयेत् ॥ १५१ ॥

यस्मै दद्यादिति ॥ यसै पिता एनां दद्यापितुरनुमत्या भ्राता वा तं जीवन्तं परिचरेन्मृतं च नातिकामेत् व्यभिचारेण तदीयश्राद्धतर्पणादिविरहितया पारलौकिककृत्यखण्डनेन च ॥ १५१ ॥

मङ्गलार्थं स्वस्त्ययनं यज्ञश्चासां प्रजापतेः।
प्रयुज्यते विवाहेषु प्रदानं स्वाम्यकारणम् ॥ १५२ ॥

मङ्गलार्थमिति ॥ यदासां स्वस्त्ययनशान्त्यनुमन्त्रवचनादिरूपं, यश्चासां प्रजापतियागः प्रजापत्युद्वेशेनाज्यहोमात्मको विवाहेषु क्रियते तन्मङ्गलार्थमभीष्टसंपत्त्यर्थं कर्म । यत्पुनः प्रथमं प्रदानं वाग्दानात्मकं तदेव भर्तुः स्वाम्यजनकम् । ततश्च वाग्दानादारभ्य स्त्री भर्तृपरतत्रा । तस्मात्तं श्रयेतेति पूर्वोक्तशेषः । यत्तु नवमे वक्ष्यते 'तेषां निष्टा तु विज्ञेया विद्वद्भिः सप्तमे पदे' इति तद्भार्यात्वसंस्कारार्थमित्यविरोधः ॥ १५२ ॥

अनृतावृतुकाले च मन्त्रसंस्कारकृत्पतिः।
सुखस्य नित्यं दातेह परलोके च योषितः॥१५३ ।।

अनृताविति ॥ यतः मन्त्रसंस्कारो विवाहस्तत्कर्ता भर्ता 'ऋतावुपेयात्सर्वत्र वा प्रतिषिद्धवर्जम्' इति गोतमवचनाहतुकाले अन्यदा च नित्यमिह लोके च सुखस्य दाता तदाराधनेन च स्वर्गादिप्राप्तेः परलोकेऽपि सुखस्य दातेति ॥३५३॥

विशीलः कामवृत्तो वा गुणैर्वा परिवर्जितः।
उपचर्यः स्त्रिया साध्व्या सततं देववत्पतिः ॥ १५४ ॥

तस्माद्विशील इति ॥ सदाचारशून्यः स्यन्तरानुरक्तो वा विद्यादिगुणहीनो वा तथापि साध्व्या स्त्रिया देववत्पतिराराधनीयः ॥ १५४ ॥

नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषणम् ।
पतिं शुश्रूषते येन तेन स्वर्गे महीयते ॥ १५५ ॥

यस्माच नास्ति स्त्रीणामिति ॥ यथा भर्तुः कस्याश्चित्पल्या रजोयोगादिना अध्यायः ५] मन्वर्थमुक्तावलीसंवलिता। २०९

अनुपस्थितावपि पत्यन्तरेण यज्ञनिष्पत्तिः तथा न स्त्रीणां भी विना यज्ञसिद्धिः । नापि भर्तुरनुमतिमन्तरेण व्रतोपवासौ किंतु भर्तृपरिचर्ययैव स्त्री स्वर्गलोके पूज्यते ॥

पाणिग्राहस्य साध्वी स्त्री जीवतो वा मृतस्य वा ।
पतिलोकमभीप्सन्ती नाचरेत्किंचिदप्रियम् ॥ १५६ ॥

पाणिग्राहस्येति ॥ पत्या सह धर्माचरणेन योऽर्जितः स्वर्गादिलोकः तमिच्छन्ती साध्वी स्त्री जीवतो वा मृतस्य वा भर्तुर्न किंचिदप्रियमर्जयेत् । मृतस्याप्रियं व्यभिचारेण विहितश्राद्धखण्डनेन च ॥ १५६ ॥

कामं तु क्षपयेद्देहं पुष्पमूलफलैः शुभैः ।
नतु नामापि गृह्णीयात्पत्यौ प्रेते परस्य तु ॥ १५७ ।।

कामं त्विति ॥ वृत्तिसंभवेऽपि पुष्पमूलफलैः पवित्रैश्च देहं क्षपयेदल्पाहारेण क्षीणं कुर्यात् । नच भर्तरि मृते व्यभिचारधिया परपुरुषस्य नामाप्युच्चारयेत् ॥१७॥

आसीतामरणात्क्षान्ता नियता ब्रह्मचारिणी ।
यो धर्म एकपत्नीनां कासन्ती तमनुत्तमम् ॥ १५८ ॥

एवं च सति आसीतेति ॥ क्षमायुक्ता नियमवती एकभर्तृकाणां यो धर्मः प्रकृष्टतमस्तमिच्छन्ती मधुमांसमैथुनवर्जनात्मकब्रह्मचर्यशालिनी मरणपर्यन्तं तिष्ठेत् । अपुत्रापि पुत्रार्थ न परपुरुषं सेवेत ॥ १५८ ॥

अनेकानि सहस्राणि कुमारब्रह्मचारिणाम् ।
दिवं गतानि विप्राणामकृत्वा कुलसंततिम् ॥ १५९ ॥

यस्मात् अनेकानीति ॥ बाल्यत एव ब्रह्मचारिणामकृतदाराणां सनकवालखिल्यादीनां ब्राह्मणानां बहूनि सहस्राणि कुलवृद्ध्यर्थं संततिमनुत्पाद्यापि स्वर्ग गतानि ॥

मृते भर्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता ।
स्वर्ग गच्छत्यपुत्रापि यथा ते ब्रह्मचारिणः ॥ १६० ॥

मृते भर्तरीति ॥ साध्वाचारा स्त्री मृते भर्तर्यकृतपुरुषान्तरमैथुना पुत्ररहितापि स्वर्गं गच्छति । यथा ते सनकवालखिल्यादयः पुत्रशून्याः स्वर्गं गताः ॥ १६० ॥

अपत्यलोभाद्या तु स्त्री भर्तारमतिवर्तते ।
सेह निन्दामवाप्नोति पतिलोकाच्च हीयते ॥ १६१ ॥

अपत्यलोभादिति ॥ पुत्रो मे जायतां तेन स्वर्गं प्राप्स्यामीति लोभेन या स्त्री भर्तारमतिक्रम्य वर्तते । व्यभिचरतीत्यर्थः । सेह लोके गर्हां प्राप्नोति । परलोकं च स्वर्ग तेन पुत्रेण न लभते ॥ १६१ ॥ अत्रैव हेतुमाह-

नान्योत्पन्ना प्रजास्तीह न चाप्यन्यपरिग्रहे ।
न द्वितीयश्च साध्वीनां कचिद्भापदिश्यते ॥ १६२ ।।

मनुस्मृतिः।

[अध्यायः ५

नान्योत्पन्नेति ॥ यस्माद्भर्तृव्यतिरिक्तेन पुरुषेणोत्पन्ना सा प्रजा तस्याः शास्त्रीया न भवति । नचान्यपत्न्यामुत्पादितोत्पादकस्य प्रजा भवति । एतच्चानियोगोत्पाद्वितविपयम् । बहुभर्तृकेयमिति लोकप्रसिद्धेः द्वितीयोऽपि भर्तेव। तसादन्योत्पादितत्वमसिद्धमित्याशङ्याह-नेति। लोके गप्रिसिद्धावपि साध्वाचाराणां न क्वचिच्छास्त्रे द्वितीयोपभर्तोपदिश्यते । एवंच सति पुनर्भूत्वमपि प्रतिषिद्धम् ॥१६२॥

पतिं हित्वापकृष्टं स्वमुत्कृष्टं या निषेवते ।
निन्द्यैव सा भवेल्लोके परपूर्वेति चोच्यते ॥ १६३ ॥

पतिमिति ॥ अपकृष्टं क्षत्रियादिकं स्वकीयं पतिं त्यक्त्वोत्कृष्टं ब्राह्मणादिकं या आश्रयति सा लोके गर्हणीयैव भवति । परोऽन्यः पूर्वो भर्तास्या अभूदिति च लोकैरुच्यते ॥ १६३ ॥ व्यनिचारफलमाह-

व्यभिचारात्तु भर्तुः स्त्री लोके प्राप्नोति निन्द्यताम् ।
शृगालयोनिं प्राप्नोति पापरोगैश्च पीड्यते ॥ १६४ ॥

व्यभिचारादिति ॥ परपुरुषोपभोगेन स्त्री इह लोके गर्हणीयतां लभते, मृता च शृगाली भवति, कुष्ठादिरोगैश्च पीड्यते ॥ १६४ ॥

पतिं या नाभिचरति मनोवाग्देहसंयता ।
सा भर्तृलोकमाप्नोति सद्भिः साध्वीति चोच्यते ॥ १६५॥

पनिमिनि ॥ मनोवाग्देहसंयतेति विशेषणोपादानाद्या मनोवाग्देहैरेव भर्तारं न व्यभिचरति ला भर्तृमाननिष्ठमनोवाग्देहव्यापारत्वाना सहार्जिताल्लोकान्प्राप्नोति । इह च शिष्टैः साध्वीत्युच्यते । वाङ्मनसाभ्यामपि पतिं न व्यभिचरेदिति विधानार्थो दैहिकव्यभिचारनिवृत्तेरुक्ताया अप्यनुवादः ॥ १६५ ॥

अनेन नारीवृत्तेन मनोवाग्देहसंयता।
इहाग्र्यां कीर्तिमाप्नोति पतिलोकं परत्र च ॥ १६६॥

अनेनेति ॥ अनेन स्त्रीधर्मप्रकारेणोक्तेनाचारेण पतिशुश्रूषाभत्रव्यभिचारादिना मनोवाकायसंयता स्त्री इह लोके च प्रकृष्टां कीर्तिं परत्र पत्या सहार्जितं च स्वर्गादिलोकं प्राप्नोतीति प्रकरणार्थोपसंहारः ॥ १६६ ॥

एवंवृत्तां सवर्णा स्त्रीं द्विजातिः पूर्वमारिणीम् ।
दाहयेदग्निहोत्रेण यज्ञपात्रैश्च धर्मवित् ॥ १६७ ॥

एवंवृत्तामिति ॥ द्विजातिः समानवां यथोक्ताचारयुक्तां पूर्वमृतां श्रौतस्मार्ताग्निभिर्यज्ञपात्रैश्च दाहधर्मज्ञो दाहयेत् ॥ १६७ ॥

भार्यायै पूर्वमारिण्यै दत्त्वाग्नीनन्त्यकर्मणि ।
पुनार्दारक्रियां कुर्यात्पुनराधानमेव च ॥ १६८ ॥

यायः ६]

मन्वर्थमुक्तावलीसंवलिता। २११ भायेति ॥ पूर्वमृताया अन्त्यकर्मणि दाहनिमित्तमग्नीन्समर्प्य गृहस्थाश्रममि- नुत्पन्नपुत्रोऽनुत्पन्नपुत्रो वा पुनर्विवाहं कुर्यात् । स्मार्ताग्नीधौताग्नीवा इध्यात् ॥ १६८ ॥ अमेन विधिना नित्यं पञ्चयज्ञान हापयेत् । द्वितीयमायुषो भागं कृतदारो गृहे वसेत् ॥ १६९ ॥ इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां संहितायां पञ्चमोऽध्यायः अनेनेति ॥ अनेन तृतीयाध्यायायुक्तविधिना प्रत्यहं पञ्चयज्ञान्न त्यजेत् । द्विती- ग्युर्भागं कृतदारपरिग्रहोऽनेनैव यथोक्तविधिना गृहस्थविहितान्धर्माननुतिष्ठेत् । स्थधर्मत्वेऽपि पञ्चयज्ञानां प्रकृष्टधर्मज्ञापनार्थ पृथनिर्देशः ॥ १६९ ॥ इति श्रीकुल्लूकभट्टकृताया मन्वर्थमुक्तावल्यां मनुवृत्तौ पञ्चमोऽध्यायः ॥ ५ ॥ अथ षष्ठोऽध्यायः। एवं गृहाश्रमे स्थित्वा विधिवत्स्नातको द्विजः। वने वसेत्तु नियतो यथावद्विजितेन्द्रियः ॥१॥ एवमिति ॥ आश्रमसमुच्चयपक्षाश्रितो द्विजातिः कृतसमावर्तन उक्तप्रकारेण शास्त्रं गृहाश्रममनुष्ठाय नियतः कृतनिश्चयो यथाविधानं वक्ष्यमाणधर्मेण य- विशेषेण जितेन्द्रियः । परिपक्वकषाय इत्यर्थः। वानप्रस्थाश्रममनुतिष्ठेत् ॥३॥ गृहस्थस्तु यदा पश्येद्वलीपलितमात्मनः। अपत्यस्यैव चापत्यं तदारण्यं समाश्रयेत् ॥२॥ गृहस्थस्त्विति ॥ गृहस्थो यदात्मदेहस्य त्वक्शैथिल्यं केशधावल्यं पुत्रस्य पुत्रं रश्यति तथाविधवयोवस्थया विगतविषयरागतया वनमाश्रयेत् ॥ २॥ संत्यज्य ग्राम्यमाहारं सर्व चैव परिच्छदम् । पुत्रेषु भार्या निक्षिप्य वनं गच्छेत्सहैव वा ॥३॥ संत्यज्येत्यादि ॥ ग्राम्यं ब्रीहियवादिकं भक्ष्यं सर्व च गवाश्वशय्यादिपरिच्छदं त्यज्य विद्यमानभार्यश्च वनवासमनिच्छन्तीं भार्या पुत्रेषु समर्प्य इच्छन्त्या व वनं गच्छेत् ॥ ३॥ अग्निहोत्रं समादाय गृह्यं चाग्निपरिच्छदम् । ग्रामादरण्यं निःसृत्य निवसेनियतेन्द्रियः॥४॥ अग्निहोत्रमिति ॥ श्रौताग्निमावसथ्याग्निमभ्युपकरणं च खुक्नुवादि गृहीत्वा नादरण्यं निःसृत्य गत्वा संयतेन्द्रियः सन्निवसेत् ॥ ४॥ २१२ मनुस्मृतिः । [ अध्यायः ६ मुन्यन्नैर्विविधैर्मेध्यैः शाकमूलफलेन वा । एतानेव महायज्ञान्निपेद्विधिपूर्वकम् ॥ ५॥ मुन्यन्नैरिति ॥ मुन्यन्नै वारादिभिर्नानाप्रकारैः पवित्रैः शाकमूलफलैर्वारण्योद्भ- वैः । एतानेवेति गृहस्थस्य पूर्वोक्तान्महायज्ञान्यथाशास्त्रमनुतिष्ठेत् ॥५॥ वसीत चर्म चीरं वा सायं स्लायात्पगे तथा । जटाश्च बिभृयान्नित्यं श्मश्रुलोमनखानि च ॥६॥ वसीत इति ॥ मृगादिचर्म वृक्षवल्कलं वा आच्छादयेत् । हारीतेन तु 'वल्कल- शाणचर्मचीरकुशमुझफलकवासाः' इति विदधता वल्कलादिकमप्यनुज्ञातम् । सायंप्रातः स्त्रायात् । जटाइमथुलोमनखानि नित्यं धारयेत् ॥ ६॥ यद्भक्ष्यं स्यात्ततो दद्याद्भलिं भिक्षां च शक्तितः। अम्मूलफलभिक्षाभिरर्चयेदाश्रमागतान् ॥ ७॥ यद्भक्ष्यमिति ॥ यद्भुञ्जीत ततो यथाशक्ति बलिं भिक्षां च दद्यात् । बलिमिति तु वैश्वदेवनित्यश्राद्धयोरुपलक्षणम् । 'एतानेव महायज्ञान्' हति विहितत्वात् आश्रमागताञ्जलफलमूलभिक्षादानेन पूजयेत् ॥ ७ ॥ स्वाध्याये नित्ययुक्तः स्याद्दान्तो मैत्रः समाहितः । दाता नित्यमनादाता सर्वभूतानुकम्पकः ॥८॥ स्वाध्यायेति ॥ वेदाभ्यासे नित्ययुक्तः स्यात् । शीतातपादिद्वन्द्वसहिष्णुः सर्वोप- कारकः संयतमनाः सततं दाता प्रतिग्रहनिवृत्तः सर्वभूतेषु कृपावान्भवेत् ॥ ८ ॥ वैतानिकं च जुहुयादग्निहोत्रं यथाविधि । दर्शमस्कन्दयन्पर्व पौर्णमासं च योगतः॥९॥ वैतानिकमिति ॥ गार्हपत्यकुण्डस्थानामग्नीनामाहवनीयदक्षिणाग्निकुण्डयोवि- हारो वितानं तत्र भवं वैतानिकमग्निहोत्रं यथाशास्त्रमनुतिष्ठेत् । दर्श पौर्णमासं च पवैति श्रोतस्मातदर्शपौर्णमासौ योगतः स्वकाले अस्कन्दयनपरित्यजन् , भार्यानि- क्षेपपक्षे च रजस्वलायामिव भार्यायामेतेषामनुष्टानमुचितम् । विशेषाश्रवणात् ॥९॥ ऋष्ट्याग्रयणं चैव चातुर्मास्यानि चाहरेत् । तुरायणं च क्रमशो दाक्षस्यायनमेव च ॥१०॥ अक्षेति । ऋक्षेष्टिनक्षत्रेष्टिः, आग्रयणं नवसस्येष्टिः, ऋक्षेष्ट्याग्रयणं चेति समाहारद्वन्द्वः। तथा चातुर्मास्यतुरायणदाक्षायणानि श्रोतकर्माणि क्रमेण कुर्यात् । अत्र केचित् । सर्वमेतच्छ्रौतं दर्शपौर्णमासादि कर्म वानप्रस्थस्य स्तुत्यर्थमुच्यते न- त्वस्थानुष्टेयं ग्राम्यग्रीह्यादिसाध्यत्वादेषां च । नच स्मृतिः श्रौताङ्गबाधने शक्तेत्याहु- स्तदसत् । 'वासन्तशारदैः' इत्युत्तरश्लोके मुन्यन्नैर्नीवारादिभिर्वानप्रस्थविषयतया स्पष्टस्य चरुपुरोडाशादिविधेर्वाधनस्यान्याय्यत्वात् । गोविन्दराजस्तु बीह्यादिभिरेव कथंचिदरण्यजातैरेतान्निर्वर्तयिष्यत इत्याह ॥ १० ॥ अध्यायः ६]] मन्वर्थमुक्तावलीसंवलिता। २१३ वासन्तशारदैर्मेध्यैर्मुन्यन्नैः स्वयमाहृतैः । पुरोडाशांश्चरूंश्चैव विधिवनिर्वपेत्पृथक् ॥ ११ ॥ वासन्तेत्यादि । वसन्तोद्भवैः शरदुद्भवैर्मेध्यैर्यागाङ्गभूतैर्मुन्यत्रैर्नीवारादिभिः स्वयमानीतैः पुरोडाशांश्चरून्यथाशास्त्रं तत्तद्यागादिसिद्धये संपादयेत् ॥ ११ ॥ देवताभ्यस्तु तद्धुत्वा वन्यं मध्यतरं हविः। शेषमात्मनि युञ्जीत लवणं च स्वयं कृतम् ॥ १२ ॥ देवताभ्य इत्यादि ॥ तदनोद्भवनीवारादिकसाधितमतिशयेन यागाह हविर्देव- ताभ्य उपकल्प्य शेषान्नमुपभुञ्जीत । आत्मना च कृतं लवणमूषरलवणाधुप- भुजीत ॥ १२॥ स्थलजौदकशाकानि पुष्पमूलफलानि च । मेध्यवृक्षोद्भवान्यद्यात्स्नेहांश्च फलसंभवान् ॥१३॥ स्थलजेति ॥ स्थलजलोद्भवशाकान्यरण्ययज्ञियवृक्षोद्भवानि पुष्पमूलफलानी- मुद्यादिफलोद्भवांश्च स्नेहानद्यात् ॥ १३ ॥ वर्जयेन्मधु मांसं च भौमानि कवकानि च । भूस्तृणं शिकं चैव श्लेष्मातकफलानि च ॥ १४ ॥ वर्जयेदित्यादि ॥ माक्षिक, मांसं । भौमानीति प्रसिद्धदर्शनार्थम् । भौमादीनि कवकानि छत्राकान्, भूस्तृणं मालवदेशे प्रसिद्धं शाकं, शिग्रुकं वाहीकेषु प्रसिद्धं शाकं, श्लेष्मातकफलानि वर्जयेत् । गोविन्दराजस्तु भौमानि कवकानीत्यन्यव्यवच्छेदकं विशेषणमिच्छन्भौमानां कवकानां निषेधः वाणिां तु भक्षणमाह । तदयुक्तम् । मनुनैव पञ्चमे द्विजातेरेव कवकमात्रनिषेधावनस्थगोचरतया नियमातिशयस्यो- चितत्वात् । यमस्तु-'भूमिजं वृक्षजं वापि छत्राकं भक्षयन्ति ये । ब्रह्मनांस्तान्वि- जानीयाब्रह्मवादिषु गर्हितान् ॥' इति विशेषेण वृक्षजस्यापि निषेधमाह । मेधाति- थिस्तु भौमानीति स्वतन्त्रं पदं वदन्गोजिटिका नाम कश्चित्पदार्थो वनेचराणां प्रसि- द्धस्तद्विषयं निषेधमाह । तदपि बहुष्वभिधानकोशादिप्वप्रसिद्धं न श्रद्दधीमहि । कवकानां द्विजातिविशेष पाञ्चमिके निषेधे सत्यपि पुनर्निपेधो भूस्तृणादीनां निषेधेऽपि च समप्रायश्चित्तविधानार्थः ॥ १४ ॥ त्यजेदाश्वयुजे मासि मुन्यन्नं पूर्वसंचितम् । जीर्णानि चैव वासांसि शाकमूलफलानि च ॥ १५॥ त्यजेदिति ॥ संवत्सरनिचयपक्षे पूर्वसंचितनीवाराद्यन्नं जीर्णानि च वासांसि शाकमूलफलानि चाश्विने मासि त्यजेत् ॥ १५ ॥ न फालकृष्टमश्नीयादुत्सृष्टमपि केनचित् । न ग्रामजातान्यार्तोऽपि मूलानि च फलानि च ॥ १६ ॥ २१४ मनुस्मृतिः। [अध्यायः ६ न फाल इति ॥ अरण्येपि फालकृष्टप्रदेशे जातं स्वामिनोपेक्षितमपि ब्रीह्यादि नाद्यात् । तथा ग्रामजातान्यफालाकृष्टभूभागेऽपि लतावृक्षमूलफलानि क्षुत्पी- डितोऽपि न भक्षयेत् ॥ १६ ॥ अग्निपक्काशनो वा स्यात्कालपक्क गेव वा । अश्मकुट्टो भवेद्वापि दन्तोलूखलिकोऽपि वा ॥ १७ ॥ अनीति ॥ अग्निपकं वन्यमन्नं कालपक्वं वा फलादि । यद्वा नोलूखलमुसलाभ्यां किंतु पाषाणेन चूर्णीकृत्यापक्वमेवाद्यात् । दन्ता एवोलूखलस्थानानि यस्य तथा- विधो वा भवेत् ॥ १७ ॥ सद्यः प्रक्षालको वा स्यान्माससंचयिकोऽपिवा । षण्मासनिचयो वा स्यात्समानिचय एव वा ॥ १८ ॥ सद्य इत्यादि ॥ एकाहमात्रजीवनोचितं मासवृत्युपचितं वा षण्माससंवत्सरनि- चाहसमर्थं वा नीवारादिकं संचिनुयात् । यथापूर्व नियमातिशयः । मासवृत्तियो- ग्यसंचयो माससंचयः सोऽस्यास्तीति 'अत इनिठनौ' इति उन्प्रत्ययेन माससंत्र- यिक इति रूपम् ॥ १८ ॥ नक्तं चान्नं समश्नीयादिवा वाहत्य शक्तितः। चतुर्थकालिको वा सात्स्याद्वाप्यष्टमकालिकः ॥ १९ ॥ नक्रमित्यादि ॥ यथासामर्थ्यमन्नमाहृत्य प्रदोषे भुञ्जीत । अहन्येव वा चतुर्थका- लाशनो वा स्यात् । 'सायंप्रातर्मनुष्याणामशनं देवनिर्मितम्' इति विहितं तत्रैक- स्मिन्नहन्युपोप्यापरेयुः सायं भुञ्जीत । अष्टमकालिको वा भवेत् । त्रिरात्रमुपोष्य चतुर्थस्याह्वो रात्रौ भुञ्जीत ॥ १९ ॥ चान्द्रायणविधानैर्वा शुक्लकृष्णे च वर्तयेत् । पक्षान्तयोर्वाप्यश्नीयाद्यवागू कथितां सकृत् ॥ २० ॥ चान्द्रायणेति ॥ शुक्लकृष्णयोः 'एकैकं ह्रासयेत्पिण्डं शुक्ले कृष्णे च वर्धयेत्' इत्यादिनैकादशाध्याये च वक्ष्यमाणैश्चान्द्रायणैर्वा वर्तयेत् । पक्षान्तौ पौर्णमास्यमा- वास्ये तत्र शृतां यवगू वाप्यश्नीयात् । सकृदिति सायं प्राता ॥ २० ॥ पुष्पमूलफलैर्वापि केवलैर्वतयेत्सदा । कालपकैः स्वयंशीणैवैखानसमते स्थितः ॥२१॥ चुप्पमूलेत्यादि ॥ पुष्पमूलफलैरेव वा कालपक्कैः नाग्निपक्कै स्वयंपतितीवेत् । वैखानसो वानप्रस्थः तद्धर्मप्रतिपादकशास्त्रदर्शने स्थितः । तेनैतदुक्तमन्यदपि वै. खानसशास्त्रोक्तं धर्ममनुतिष्ठेत् ॥ २१ ॥ भूमौ विपरिवर्तेत तिष्ठेद्वा प्रपदैर्दिनम् । स्थानासनाभ्यां विहरेत्सवनेषूपयन्नपः ॥ २२ ॥ अध्यायः ६] मन्वर्थमुक्तावलीसंवलिता। २१५ भूमावित्यादि ॥ केवलायां भूमौ लुठन्गतागतानि कुर्यात् । स्थानासनादावुर- विशेत् । उत्तिष्ठेत्पर्यटेदित्यर्थः । आवश्यकं स्नानभोजनादिकालं विहाय चायं नियमः । एवमुत्तरत्रापि, पाटाग्राभ्यां वा दिनं निष्ठेत्कंचित्कालं स्थित एव स्यात् कंचिच्चोपविष्ट एव न त्वन्तरा पर्यटेत् । सबनेपु सायंप्रातमध्याह्नपु स्त्रायात् । यत्तु सायं प्रगे तथेत्युक्तं तेन सहास्य नियमातिशयापक्षो विकल्पः ॥ २२ ॥ ग्रीष्मे पञ्चतपास्तु स्याद्वांस्वभावकाशिकः । आर्द्रवासास्तु हेमन्ते क्रमशो वर्धयंस्तपः ॥ २३ ॥ ग्रीष्म इत्यादि ॥ आत्मतपोविवृद्ध्यथै ग्रीप्से चतुर्दिगवस्थितैरग्निभिरूच चाढ़ि- त्यतेजसात्मानं तापयेत् । वर्षास्वभावकाशमाश्रयेत् । यत्र देशे देवो वर्पति तत्र छत्राद्यावरणरहितस्तिष्ठेदित्यर्थः । हेमन्ते चावासा भवेत् । ऋतुत्रयसंवत्सरा- बलम्बनायं सांवत्सरिक एव नियमः ॥ २३ ॥ उपस्पृशंस्विषवणं पितॄन्देवांश्च तर्पयेत् । तपश्चरंश्चोग्रतरं शोषयेदेहमात्मनः॥ २४ ॥ उपेति ॥ विहितमपि त्रिपवणं स्नानं देवर्पिपितृतर्पणविधानार्थमनूद्यते । प्रात- मध्यंदिनं सायं सवनेषु निष्वपि देवपिपितृतर्पण कुर्वन् । अन्यदपि पक्षमासोपवा- सादिकं नीवव्रतं तपोऽनुतिष्टन्यथोक्तं यमेन 'पक्षोपवासिनः केचित्केचिन्मासो- पवासिनः' इति स्वशरीरं शोपयेत् ॥ २४ ॥ अग्नीनात्मनि वैतानान्समारोप्य यथाविधि । अनग्निरनिकेतः स्यान्मुनिर्मूलफलाशनः ॥२५॥ अग्नीनित्यादि ॥ श्रौताननीन्यैखानसशास्त्रविधानेन भस्मपानादिना आत्मनि समारोप्य लौकिकाग्निगृहशून्यः। यथा वक्ष्यति 'वृक्षमूलनिकेतनः' इति । मु- निमौनव्रतचारी फलमूलाशन एव स्यात् । नीवाराद्यपि नाश्नीयात् । एतच्चोवं पण्मासेभ्योऽप्युपरि 'अनग्निरनिकेतनः' इति वसिष्ठवचनात्षण्मासोपर्यनग्नित्वम- निकेतत्वं च ॥ २५ ॥ अप्रयत्नः सुखार्थेषु ब्रह्मचारी धराशयः। शरणेष्वममश्चैव वृक्षमूलनिकेतनः ॥ २६ ॥ अप्रयत्न इति ॥ सुखप्रयोजनेषु स्वादुफलभक्षणशीतातपपरिहारादिषु प्रयत्न- शून्योऽस्त्रीसंभोगी भूशायी च निवासस्थानेषु ममत्वरहितो वृक्षमूलवासी स्यात् ॥ २६ ॥ तापसेष्वेव विप्रेषु यात्रिकं भैक्षमाहरेत् । गृहमेधिषु चान्येषु द्विजेषु वनवासिषु ॥ २७ ॥ तापसेष्विति ॥ फलमूलासंभवे च वानप्रस्थेभ्यो ब्राह्मणेभ्यः प्राणमानधारणो- चितं भैक्षमाहरेत् । तदभावे चान्येभ्यो वनवासिन्यो गृहस्थेभ्यो द्विजेभ्यः॥२७॥ २१६ मनुस्मृतिः। [अध्यायः ६ ग्रामादाहृत्य वाश्नीयादष्टौ ग्रासान्वने वसन् । प्रतिगृह्य पुटेनैव पाणिना शकलेन वा ॥ २८ ॥ ग्रामेति ॥ तस्याप्यसंभवे ग्रामादानीय ग्रामस्यान्नस्याष्टौ ग्रासापर्णशरावादि- खण्डेन पाणिनैव वा गृहीत्वा वानप्रस्थो भुञ्जीत ॥ २८ ॥ एताश्चान्याश्च सेवेत दीक्षा विप्रो वने वसन् । विविधाश्चौपनिषदीरात्मसंसिद्धये श्रुतीः ॥ २९ ॥ एताश्चेति ॥ वानप्रस्थ एता दीक्षा एतान्नियमानन्यांश्च वानप्रस्थशास्त्रोक्तान- भ्यसेत् । औपनिषदीश्च श्रुतीरुपनिषत्पठितब्रह्मप्रतिपादकवाक्यानि विविधान्य- स्यात्मनो ब्रह्मसिद्धये ग्रन्थतोऽर्थतश्चाभ्यसेत् ॥ २९ ॥ ऋषिभिर्ब्राह्मणैश्चैव गृहस्थैरेव सेविताः। विद्यातपोविवृद्ध्यर्थ शरीरस्य च शुद्धये ॥३०॥ ऋषिभिरिति ॥ यस्मादेता ऋषिभिर्ब्रह्मदर्शिभिः परिव्राजकैर्गृहस्थैश्च वानप्रस्थै- ब्रह्माद्वैतज्ञानधर्मयोर्विवृषर्थमुपनिषच्छ्रुतयः सेवितास्तस्मादेताः सेवेतेति पूर्व- स्यानुवादः ॥ ३० ॥ अपराजितां वास्थाय व्रजेद्दिशमजिह्मगः । आ निपाताच्छरीरस्य युक्तो वार्यनिलाशनः॥ ३१ ॥ अपरेति ॥ अचिकित्सितव्याध्याधुगवेऽपराजितामैशानी दिशमाश्रित्याकुटिल- गतिर्युक्तो योगनिष्टो जलानिलाशन आशरीरनिपाताद्गच्छेत् । महाप्रस्थानाख्यं शास्त्रे विहितं चेदं मरणं तेन 'न पुरायुषः स्वःकामी न प्रेयात्' इति श्रुत्यापि न विरोधः । यतः स्वःकामिशब्दप्रयोगादवैधं मरणमनया निषिध्यते न शास्त्रीयम् ॥ ३१ ॥ आसां महर्षिचर्याणां त्यक्त्वान्यतमया तनुम् । वीतशोकभयो विप्रो ब्रह्मलोके महीयते ॥ ३२ ॥ आसामित्यादि ॥ एषां पूर्वोक्तानुष्ठानानामन्यतमेन टानेन शरीरं त्यक्त्वापगत- दुःखभयो ब्रह्मैव लोकस्तत्र पूजां लभते । मोक्षमाप्नोतीत्यर्थः । केवलकर्मणो वान--- प्रस्थस्य कथं मोक्ष इति चेन्न । 'विविधाश्चोपनिपदीरात्मसंशुद्धये श्रुतीः' इत्य- नेनास्याप्यात्मज्ञानसंभवात् ॥ ३२ ॥ यस्य तु मरणाभावस्तस्याह- वनेषु च विहृत्यैवं तृतीयं भागमायुषः । चतुर्थमायुषो भागं त्यक्त्वा सङ्गान्परिव्रजेत् ॥ ३३ ॥ वनेष्वित्यादि ॥ अनियतपरिमाणत्वादायुषस्तृतीयभागस्य दुर्विज्ञानात्तृतीयमा- युपो भागमिति रागक्षयावधि वानप्रस्थकालोपलक्षणार्थम् । अतएव शङ्खलिखितौ २१८ मनुस्मृतिः। यायः६ जाबालश्रुतिः-'ब्रह्मचर्य समाप्य गृही भवेद्गृही भूत्वा वनी भवेद्वनी भूत्वा प्रव्रजेत् । इतरथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वा' ॥ ३८ ॥ यो दत्त्वा सर्वभूतेभ्यः प्रबजत्यभयं गृहात् । तस्य तेजोमया लोका भवन्ति ब्रह्मवादिनः ॥३९॥ य इत्यादि ॥ यः सर्वेभ्यो भूतारब्धेभ्यः स्थावरजङ्गमेभ्योऽभयं दत्त्वा गृहान- मात्प्रव्रजति तस्य ब्रह्मप्रतिपादकोपनिपन्निष्टस्य सूर्याद्यालोकरहिता हिरण्यगर्भादेर्लो- कास्तत्तेजसैव प्रकाशा भवन्ति । तानाप्नोतीत्यर्थः ॥ ३९ ॥ यस्मादण्वपि भूतानां द्विजानोत्पद्यते भयम् । तस्य देहाद्विमुक्तस्य भयं नास्ति कुतश्चन ॥ ४० ॥ यस्मादित्यादि ॥ यस्माविजात्सूक्ष्ममपि भयं भूतानां न भवति तस्य देहाद्विमु- क्तस्य वर्तमानदेहनाशे कस्मादपि भयं न भवति ॥ ४० ॥ अगारादभिनिष्क्रान्तः पवित्रोपचितो मुनिः। समुपोढेषु कामेषु निरपेक्षः परित्रजेत् ॥ ४१ ॥ अगारादिति॥ गृहानिर्गतः पवित्रैर्दण्डकमण्डल्वादिभिर्युक्तो मुनिमौंनी समुपो- ढेषु कामेषु केनचित्सम्यक्समीपं प्रापितेपु स्वाद्वन्नादिषु विगतस्पृहः परिव्रजेन् । मेधातिथिस्तु 'पवित्रैमत्रजपैरथवा पावनैः कृच्छ्रेर्युक्तः' इति व्याचष्टे ॥ ४१ ॥ एक एव चरेनित्यं सिद्ध्यर्थमसहायवान् । सिद्धिमेकस्य संपश्यन्न जहाति न हीयते ॥ ४२ ॥ एक इत्यादि । एकस्य सर्वसङ्गविरहिणो मोक्षावाप्तिर्भवतीति जाननेक एव सर्व- दापि मोक्षार्थ चरेत् । एक एवेत्यनेन पूर्वपरिचितपुत्रादित्याग उच्यते । असहाय- बानित्युत्तरस्यापि एकाकी यदि चरति स किंचिन्न त्यजति न कस्यापि त्यागेन दुः- खमनुभवति नापि केनापि त्यज्यते न कोऽप्यनेन त्यागदुःखमनुभाव्यते । ततश्च सर्वत्र निर्ममत्वः सुखेन मुक्तिमाप्नोति ॥ ४२ ॥ अनग्निरनिकेतः स्याद्धाममन्नार्थमाश्रयेत् । उपेक्षकोऽसंकुसुको मुनिर्भावसमाहितः॥४३॥ अनग्निरित्यादि॥अनग्निलौकिकाग्निसंयोगरहितः शास्त्रीयाग्निं समारोप्येति पूर्व- मुक्तत्वात् । अनिकेतो गृहशून्यः, उपेक्षकः शरीरस्य व्याध्याद्युत्पादे तत्प्रतीकारर- हितः, असंकुसुकः स्थिरमतिः, असंचयिक इत्यन्ये पठन्ति । मुनिब्रह्ममननान्मो- नस्य पूर्वोक्तत्वात् । भावेन ब्रह्मणि समाहितस्तदेकतानमनाः अरण्ये च दिवारानी बसन्भिक्षार्थमेव ग्रामं प्रविशेत् ॥ ४३ ॥ कपालं वृक्षमूलानि कुचेलमसहायता । समता चैव सर्वमिन्नेतन्मुक्तस्य लक्षणम् ॥ ४४ ॥ .. " अध्यायः ६] मन्वर्थमुक्तावलीसंवलिता। २१७ 'वनवासादूर्ध्व शान्तस्य पारिगतवयसः परिव्राज्यम्' इत्याचख्यतुः । एवं वनेषु विहृत्यैवं विधिवदुश्वरतपोऽनुष्ठानप्रकारेण वानप्रस्थाश्रमं विषयरागोपशमनाय कंचित्कालमनुष्टाय 'चतुर्थमायुषो भागम्' इति शेषायुःकाले सर्वथा विषयस- झांस्त्यक्त्वा परिव्राजकाश्रममनुतिष्ठेत् ॥ ३३ ॥ आश्रमादाश्रमं गत्वा हुतहोमो जितेन्द्रियः । भिक्षाबलिपरिश्रान्तःप्रव्रजन्प्रेत्य वर्धते ॥ ३४॥ आश्रमादिति ॥ पूर्वपूर्वाश्रमादुत्तरोत्तराश्रमं गत्वा ब्रह्मचर्याद्गहाश्रमं ततो वानप्रस्थाश्रममनुष्टायेत्यर्थः । यथाशक्ति गताश्रमहुतहोमो जितेन्द्रियो भिक्षाब- लिदानचिरसेवया श्रान्तः परिव्रज्याश्रममनुतिष्ठन्परलोके मोक्षलाभाब्रह्मभूत- तिशयं प्राप्नोति ॥ ३४ ॥ ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् । अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधः ॥ ३५॥ ऋणानीत्यादि ॥ आश्रमसमुच्चयपक्षमाश्रितो ब्राह्मण उत्तरश्लोकाभिधेयानि त्रीण्यृणानि संशोध्य मोक्षे मोक्षान्तरङ्गे परिव्रज्याश्रमे मनो नियोजयेत् । तान्यृणानि त्वसंशोध्य मोक्षं चतुर्थाश्रममनुतिष्ठन्नरकं ब्रजति ॥ ३५ ॥ तान्येवर्णानि दर्शयति- अधीत्य विधिवद्वेदान्पुत्रांश्चोत्पाद्य धर्मतः । इष्ट्वा च शक्तितो यज्ञैर्मनो मोक्षे निवेशयेत् ॥ ३६ ॥ अधीत्येति ॥ 'जायमानो वै ब्राह्मणस्त्रिभित्रणैणवा जायते यज्ञेन देवेभ्यः प्रजया पितृभ्यः स्वाध्यायेन ऋषिभ्यः' इति श्रूयते । अतो यथाशास्त्रं वेदानधीत्य पर्वगमनवर्जनादिधर्मेण च पुत्रानुत्पाद्य यथासामर्थ्य ज्योतिष्टोमादियज्ञांश्चानुष्ठाय मोक्षान्तरङ्गे चतुर्थाश्रमे मनो नियोजयेत् ॥ ३६ ॥ अनधीत्य द्विजो वेदाननुत्पाद्य तथा सुतान् । अनिष्ट्वा चैव यज्ञैश्च मोक्षमिच्छन्त्रजत्यधः ॥ ३७॥ अनधीत्येति ॥ वेदाध्ययनमकृत्वा पुत्रमनुत्पाद्य यज्ञांश्चाननुष्टाय मोक्षमिच्छ- नरकं व्रजति ॥ ३७ ॥ प्राजापत्यां निरूप्येष्टिं सर्ववेदसदक्षिणाम् । आत्मन्यग्नीन्समारोप्य ब्राह्मणः प्रबजेट्टहात् ॥ ३८ ॥ प्राजापत्यामिति ॥ यजुर्वेदीयोपाख्यानग्रन्थोक्तां सर्वस्वदक्षिणां प्रजापतिदेवता- कामिष्टिं कृत्वा तदुक्तविधिनैव 'आत्मन्यग्नीन्समारोप्य गृहात्' इत्यभिधानाद्वान- प्रस्थाश्रममनुष्टायैव चतुर्थाश्रममनुतिष्ठेत् । एतेन मनुना चातुराश्रमस्य समुच्च- योऽपि दर्शितः । श्रुतिसिद्धाश्चैकद्वित्रिचतुराश्रमाणां समुच्चया विकल्पिताः । तथा मनु० १९ अध्यायः ६] मन्वर्थमुक्तावलीसंवलिता। २१९ कपालमित्यादि ॥ मृन्मयकर्परादिभिक्षापात्रं, वासार्थ वृक्षमूलानि, स्थूलजीर्ण- वस्त्रं कौपीनकन्था, सर्वत्र ब्रह्मबुद्ध्या शत्रुमिन्त्राभावः, एतन्मुक्तिसाधनत्वान्मुक्तस्य लिङ्गम् ॥ ४४॥ नाभिनन्देत मरणं नाभिनन्देत जीवितम् । कालमेव प्रतीक्षेत निर्देशं भृतको यथा ॥ ४५ ॥ नेत्यादि ॥ मरणं जीवनं च द्वयमपि न कामयेकिंतु स्वकर्माधीनं मरणकालमेव प्रतीक्षेत । निर्दिश्यत इति निर्देशो भृतिस्तत्परिशोधनकालमिव भृतकः ॥ ४५ ॥ दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिवेत् । सत्यपूतां वदेद्वाचं मनःपूतं समाचरेत् ॥ ४६॥ दृष्टिपूतमित्यादि ॥ केशास्थ्यादिपरिहारार्थं दृष्टिशोधितभूमौ पादौ क्षिपेत् । जलेषु क्षुदजन्त्वादिवारणार्थ वस्त्रशोधितं जलं पिबेत् । सत्यपवित्रां वाचं वदेत् । ततश्च मौनेन सह सत्यस्य विकल्पः । प्रतिपिद्धसंकल्पशून्यमनसा सर्वदा पवित्रात्मा स्यात् ॥ ४६॥ अतिवादांस्तितिक्षेत नावमन्येत कंचन । न चेमं देहमाश्रित्य वैरं कुर्वीत केनचित् ॥४७॥ अतिवादानित्यादि ॥ अतिक्रमवादान्परोक्तान्सहेत न कंचित्परिभवेत् । नेम देहमस्थिरं व्याध्यायतनमाश्रित्य तदर्थ केनचित्सह वैरं कुर्यात् ॥ ४७ ॥ क्रुद्ध्यन्तं न प्रतिवेदाक्रुष्टः कुशलं वदेत् । सप्तद्वारावकीर्णां च न वाचमनृतां वदेत् ॥ ४८ ॥ क्रुद्ध्यन्तमित्यादि ॥ संजातक्रोधाय कस्मैचित्प्रतिक्रोधं न कुर्यात् । निन्दितश्चा- न्येन वाचं भद्रा वदेत् नतु निन्देत् । सप्तद्वारावकीर्णामिति । चक्षुरादीनि पञ्च बहिर्बुद्धीन्द्रियाणि मनोबुद्धिरित्यन्तःकरणद्वयं वेदान्तदर्शन एतैर्गृहीतेपु स्वेषु वाचा प्रवृत्तेरेतानि सप्त द्वाराणीत्युच्यन्ते, एतैरवकीर्णो निक्षिप्तां तद्गृहीतार्थविषयां वाचं न वदेकिंतु ब्रह्ममानविषयां वदेत् । ननु मनसैव ब्रह्मोपास्यते ब्रह्मविषयवा- गुच्चारणमपि मनोव्यापारस्तत्कथं सप्तद्वारावकीर्णत्वविशेषेऽपि ब्रह्मविषयां वदेदित्य- न्यविषयां न वदेदिति लभ्यते । उच्यते । अत एवानृतामिति विशेषयति स्म, अनृतमसत्यं विनाशीति यावत्, तद्विषया वागप्यनृतोच्यते तेन विनाशिकार्य- विषयां वाचं नोच्चारयेत् । अविनाशिब्रह्मविषयां तु प्रणवोपनिषदादिरूपां बदेत् । गोविन्दराजस्तु धर्मोऽर्थः कामो धर्मार्थावर्थकामौ धर्मार्थकामा इत्ये- तानि सप्त वाग्विषयतया वाक्प्रवृत्तेराणि, तेष्ववकीर्णी विक्षिप्तां सर्वस्य भेदस्यासत्वात्तद्विषयामसत्यरूपां वाचं न वदेत् । अन्येतु सप्त भुवनान्येव वाग्वि- षयत्वात्सप्त द्वाराणि तेषां भेदाद्विनाशित्वाच्चासत्यतया तद्विषयां वाचमसत्यां न वदेत्केवलं ब्रह्मविषयां वदेत् ॥ ४८ ॥ 2 २२० मनुस्मृतिः । [अध्यायः ६ अध्यात्मरतिरासीनो निरपेक्षो निरामिपः। आत्मनैव सहायेन सुखार्थी विचरेदिह ॥ ४९ ॥ अध्यात्मेति ॥ आत्मानं ब्रह्माधिकृत्य रतिर्यस्य सोऽध्यात्मरतिः सर्वदा ब्रह्मध्या- नपरः, आसीन इति स्वस्तिकादियोगासननिष्ठः, निरपेक्षो दण्डकमण्डल्वादिष्वपि विशेषापेक्षाशून्यः, निरामिषः आमिषं विषयास्तदभिलापरहितः, आत्मनो देहेनैव सहायेन मोक्षसुखार्थीह संसारे विचरेत् ॥ ४९ ॥ न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया । नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हिचित् ॥ ५० ॥ नेत्यादि । भूकम्पाद्युत्पातचक्षुःस्पन्दादिनिमित्तफलकथनेन, अद्याश्विनी हस्तरे- खादेरीदृशं फलमिति नक्षत्राङ्गविद्यया, ईदृशो नीतिमार्ग इत्थं वर्तितव्यं इत्यनु- शासनेन शास्त्रार्थकथनेन च कदाचिन्न भिक्षा लब्धुमिच्छेत् ॥ ५० ॥ न तापसैब्राह्मणैर्वा वयोभिरपि वा श्वभिः। आकीर्ण भिक्षुकैर्वान्यैरगारमुपसंत्रजेत् ॥ ५१ ॥ न तापसैरित्यादि ॥ वानप्रस्थैरन्यैर्वा ब्राह्मणैर्भक्षणशीलैः, पक्षिभिः, कुक्करैर्वा व्याप्तं गृहं भिक्षार्थं न प्रविशेत् ॥ ५१ ॥ क्लृप्तकेशनखश्मश्रुः पात्री दण्डी कुसुम्भवान् । विचरेनियतो नित्यं सर्वभूतान्यपीडयन् ॥ ५२ ॥ क्लप्तेत्यादि ॥ क्लुप्तकेशनखश्मश्रुर्भिक्षापात्रवान् दण्डी कुसुम्भः कमण्डलुस्तद्युक्तः सर्वप्राणिनोऽपीडयन्सर्वदा परिभ्रमेत् ॥ ५२ ॥ अतैजसानि पत्राणि तस्य स्युनिर्बणानि च । तेषामद्भिः स्मृतं शौचं चमसानामिवाध्वरे ॥ ५३॥ अतैजसेति ॥ सौवर्णादिवर्जितानि निश्छिद्राणि भिक्षोभिक्षापात्राणि भवेयुः । तथा यमः-'सुवर्णरूप्यपात्रेषु ताम्रकांत्यायसेषु च । गृह्णन्भिक्षां न धर्मोऽस्ति गृहीत्वा नरकं ब्रजेत् ॥' तेषां च यतिपात्राणां जलेनैव तु शुद्धिः यज्ञे चमसा- नामिव ॥ ५३ ॥ तान्येव दर्शयति- अलावू दारुपात्रं च मृन्मयं वैदलं तथा । एतानि यतिपत्राणि मनुः स्वायंभुवोऽब्रवीत् ॥ ५४॥ अलाबुमित्यादि ॥ अलाबुदारुमृत्तिकावंशादिखण्डनिर्मितानि यतीनां भिक्षापा- त्राणि स्वायंभुवो मनुरवदत् । वैदलं तरुत्वनिर्मितमिति गोविन्दराजः ॥ ५४॥ एककालं चरेद्भक्षं न प्रसज्जेत विस्तरे । भैक्षे प्रसक्तो हि यतिर्विषयेष्वपि सज्जति ॥ ५५॥ अध्यायः ६] नन्वर्थमुक्तावलीसंवलिता। २२१ एककालमिति ॥ एकवारं प्राणधारणार्थ भैक्षं चरेत् । तत्रापि प्रचुरभिक्षाप्रसङ्गं न कुर्यात् । यतो बहुतरभिक्षाभक्षणप्रसक्तो यतिः प्रधानधातुवृद्ध्या ख्यादिविपये- वपि प्रसजते ॥ ५५॥ विषमे सन्नमुसले व्यङ्गारे भुक्तवजने । वृत्ते शरावसंपाते भिक्षां नित्यं यतिश्चरेत् ॥ ५६ ॥ विधूम इत्यादि ॥ विगतपाकधूमे, निवृत्तावहननमुसले, निर्वाणपाकाङ्गारे, गृ- हस्यपर्यन्तभुक्तवजने, उच्छिष्टशरावेषु त्यक्तेषु, सर्वदा यतिर्भिक्षा चरेत् । एतच्च दिनशेपमुहूर्तत्रयरूपसायाह्नोपलक्षणम् । तथाह याज्ञवल्क्यः-'अप्रमत्तश्वरेबॅक्ष्यं सायाह्ने नाभिसंधितः' ॥ ५६ ॥ अलाभे न विपादी स्याल्लाभे चैव न हर्षयेत् । प्राणयात्रिकमात्रः स्यान्मात्रासङ्गाद्विनिर्गतः ॥ ५७ ॥ अलाभ इत्यादि ॥ भिक्षादेरलाभे न विषीदेत् । लाभे च हर्ष न कुर्यात् । प्राणस्थितिमात्रोपचितान्नभोजनपरः रः स्यात् । दण्डकमण्डलुमात्रास्वपि इदमशोभनं त्यजामि इदं रुचिरं गृह्णामि इत्यादिप्रसङ्गं न कुर्यात् ॥ ५७ ॥ अभिपूजितलाभांस्तु जुगुप्सेतैव सर्वशः। अभिपूजितलाभैश्च यतिर्मुक्तोऽपि बद्ध्यते ॥ ५८ ॥ अभीत्यादि ॥ पूजापूर्वकभिक्षालाभं सर्वकालं निन्देत् । न स्वीकुर्यादित्यर्थः । यस्मात्पूजापूर्वकलाभस्वीकारे दातृगोचरस्नेहममत्वादिभिरासन्नमुक्तिरपि यतिर्जन्म- बन्धाँल्लभते ॥ ५८ ॥ अल्पान्नाभ्यवहारेण रहःस्थानासनेन च । ह्रियमाणानि विषयैरिन्द्रियाणि निवर्तयेत् ॥ ५९॥ अल्पेत्यादि । आहारलाघवेन निर्जनदेशस्थानादिना च रूपादिविषयैराकृष्यमा- जानीन्द्रियाणि निवर्तयेत् ॥ ५९ ॥ इन्द्रियाणां निरोधेन रागद्वेषक्षयेण च । अहिंसया च भूतानाममृतत्वाय कल्पते ॥ ६० ॥ इन्द्रियाणामित्यादि ॥ यस्मात् इन्द्रियाणां निग्रहेण रागद्वेषाभावेन च प्राणि- हिंसाविरतेन च मोक्षयोग्यो भवति ॥ ६ ॥ इदानीमिन्द्रियनियमोपायविषयवैराग्याय संसारतत्त्वचिन्तनमुपदिशति- अवेक्षेत गतीनृणां कर्मदोषसमुद्भवाः । निरये चैव पतनं यातनाश्च यमक्षये ॥६१॥ अवेक्षतेत्यादि । विहिताकरणनिन्दिताचरणरूपकर्मदोषजन्यां मनुष्याणां पश्चा२२२ मनुस्मृतिः [ अध्यायः ६ दिदेहप्राप्तिं नरकेषु पतनं यमलोके नरकस्थस्य निशितनिबिंशच्छेदनादिभवास्ती- अवेदनाः श्रुतिपुराणादिघूक्ताश्चिन्तयेत् ॥ ६१ ॥ विप्रयोगं प्रियैश्चैव संयोगं च तथाऽप्रियः। जरया चाभिभवनं व्याधिभिश्चोपपीडनम् ॥ ६ ॥ विप्रयोगमित्यादि । इष्टपुत्रादिवियोग, अनिष्टहिंसकादियोग, जराभिभवनं, व्याध्यादिभिश्च पीडनं कर्मदोषसमुद्भवमनुचिन्तयेत् ॥ ६२ ॥ देहादुत्क्रमणं चासात्पुनर्गर्भे च संभवम् । योनिकोटिसहस्रेषु सतीश्चास्यान्तरात्मनः॥ ६३ ॥ देहादित्यादि ॥अस्माहेहादस्य जीवात्मन उत्क्रमणं तथाच मर्मभिद्भिर्महारोगप- तितस्य श्लेप्मादिदोषनिरुद्धकण्ठस्य महतीं वेदनां गर्भे चोत्पत्तिदुःखबहुलां श्वशृ- गालादिनिकृष्टजातियोनिकोटिसहनगमनानि स्वकर्मबन्धान्यनुचिन्तयेत् ॥ ६३ ॥ अधर्मप्रभवं चैव दुःखयोगं शरीरिणाम् । धर्मार्थप्रभवं चैव सुखसंयोगमक्षयम् ॥ ६४ ॥ अधर्मेत्यादि । शरीरवतां जीवात्मनामधर्महेतुकं दुःखसंबन्धं धर्महेतुकोऽर्थों ब्रह्मसाक्षात्कारस्तत्प्रभवं मोक्षलक्षणमक्षयं ब्रह्मसुखसंयोगं चिन्तयेत् ॥ ६ ॥ मूक्ष्मतां चान्ववेक्षेत योगेन परमात्मनः। देहेषु च समुत्पत्तिमुत्तमेष्वधमेषु च ॥६५॥ सूक्ष्मतामित्यादि ॥ योगेन विषयान्तरचित्तवृत्तिनिरोधेन परमात्मनः स्थूलगरी- राद्यपेक्षया सर्वान्तर्यामित्वेन सूक्ष्मतां निरवयवतां तत्त्यागादुत्कृष्टापकृष्टेषु देवपश्वा- दिशरीरेषु जीवानां शुभाशुभफलभोगार्थमुत्पत्तिमधिष्टानमनुचिन्तयेत् ॥ ६५ ॥ दूषितोऽपि चरेद्धर्म यत्र तत्राश्रमे रतः। समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणम् ॥ ६६ ॥ दूषित इति ॥ यस्मिन्कस्मिंश्चिदाश्रमे स्थितस्तदाश्रमिविरुद्धाचारदूषितोऽप्या- श्रमलिङ्गरहितोऽपि सर्वभूतेषु ब्रह्मबुद्ध्या समदृष्टिः सन् धर्ममनुतिष्ठेत् । नहि दण्डादिलिङ्गधारणमात्रं धर्मकारणं किंतु विहितानुष्टानं, एतच्च धर्मप्राधान्यबोध- नायोक्तं नतु लिङ्गपरित्यागार्थम् ॥ ६६ ॥ अन्न दृष्टान्तमाह- फलं कतकवृक्षस्य यद्यप्यम्बुप्रसादकम् । न नामग्रहणादेव तस्य वारि प्रसीदति ॥ ६७ ॥ फलमिति ॥ यद्यपि कतकवृक्षस्य फलं कलुषजलस्वच्छताजनकं तथापि तन्नामो- च्चारणवशान्न प्रसीदति किंतु फलप्रक्षेपेण, एवं न लिङ्गधारणमात्रं धर्मकारणं किंतु विहितानुष्टानम् ॥ ६७ ॥ अध्यायः ६] मन्वर्थमुक्तावलीसंवलिता। २२३ संरक्षणार्थ जन्तूनां रात्रावहनि वा सदा । शरीरस्यात्यये चैव समीक्ष्य वसुधां चरेत् ॥ ६८॥ संरक्षणार्थमित्यादि ॥ शरीरस्यापि पीडायां सूक्ष्मपिपीलिकादिप्राणरक्षाथै रात्री दिवसे वा सदा भूमिं निरीक्ष्य पर्यटेत् । पूर्व केशादिपरिहारार्थ 'दृष्टिपूतं न्यसे- पादम्' इत्युक्तं, इदं तु हिंसापरिहारार्थमित्यपुनरुक्तिः ॥ ६८ ॥ अत्र प्रायश्चित्तमाह- अह्ना राच्या च याञ्जन्तून्हिनस्त्यज्ञानतो यतिः। तेषां स्नात्वा विशुद्ध्यर्थं प्राणायामान्षडाचरेत् ॥ ६९ ॥ अह्ना राज्येति ॥ यतिर्यानज्ञानतो दिवसे रात्रौ वा प्राणिनो हन्ति तद्धननजनि- नितपापनाशार्थ स्नात्वा पद प्राणायामान्कुर्यात् । प्राणायामश्च 'सल्याहृति सप्रणवां गायत्री शिरसा सह । त्रिः पठेदायतप्राणः प्राणायामः स उच्यते' इति वसिष्टो- त्यात द्रष्टव्यः ॥ ६९ ॥ प्राणायामा ब्राह्मणस्य त्रयोऽपि विधिवत्कृताः। व्याहृतिप्रणवैर्युक्ता विज्ञेयं परमं तपः ॥ ७० ॥ प्राणायामा इति ॥ ब्राह्मणस्येति निर्देशाद्राह्मणजातेरयमुपदेशो न यतेरेव । त्रयोऽपि प्राणायामाः सप्तभिर्व्याहृतिभिर्दशभिः प्रणवैर्युक्ताः, विधिवदित्यनेन सावित्र्या शिरसा च युक्ताः, पूरककुम्भकरेचकविधिना कृता ब्राह्मणस्य श्रेष्टं तपो ज्ञातव्यम् । पूरकादिस्वरूपं स्मृत्यन्तरेषु ज्ञेयम् । तथा योगियाज्ञवल्क्यः-'नासि- कोत्कृष्ट उच्छासो ध्मातः पूरक उच्यते । कुम्भको निश्चलश्वासो मुच्यमानस्तु रेचकः' । योऽपीत्यपिशब्देन योऽवश्यं कर्तव्याः, अधिककरणे त्वधिकपा- पक्षयः ॥ ७० ॥ दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः। तथेन्द्रियाणां दद्यन्ते दोषाः प्राणस्य निग्रहात् ॥ ७१ ॥ दह्यन्त इति ॥ धातूनां स्वर्णरजतादीनां यथा भूषायामग्निना ध्मायमानानां मलद्रव्याणि दह्यन्ते, एवं मनसो रागादयश्चक्षुरादेश्च विषयप्रवणत्वादयो दोषाः प्राणायामेन विषयानभिध्यानाद्ब्रह्यन्ते ॥ ७१ ॥ प्राणायामर्दहेद्दोषान्धारणाभिश्च किल्विषम् । प्रत्याहारेण संसर्गान्ध्यानेनानीश्वरान्गुणान् ॥ ७२ ॥ प्राणायामैरित्यादि ॥ एवं सति अनन्तरोक्तप्रकारेण प्राणायामै रागादिदोषान्द- हेत् । अपेक्षितदेशे परब्रह्मादौ यन्मनसो धारणं सा धारणा तया पापं नाशयेत् । प्रत्याहारेण विषयेभ्य इन्द्रियाकर्षणैर्विषयसंपर्कान्वारयेत् । ब्रह्मध्यानेनेति सोऽह- मस्मीति सजातीयप्रत्ययप्रवाहरूपेणानीश्वरान्गुणान् ईश्वरस्य परमात्मनो ये गुणा न भवन्ति क्रोधलोभासूयादयः तान्निवारयेत् ॥ ७२ ॥ २२४ मनुस्मृतिः। [अध्यायः ६ उच्चावचेषु भूतेषु दुज्ञेयामकृतात्मभिः । ध्यानयोगेन संपश्येद्गतिमसान्तरात्मनः ॥ ७३ ॥ उच्चावचेप्वित्यादि ॥ अस्य जीवस्योत्कृष्टापकृष्टेषु देवपश्वादिषु जन्मप्रालिमकृता- त्मभिः शास्त्रैरसंस्कृतान्तःकरणैर्दुज्ञेयां ध्यानाभ्यासेन सम्यक् सकारणकं जानीयात्। ततश्चाविद्याकाम्यनिषिद्धकर्मनिर्मितेयं गतिरिति ज्ञात्वा ब्रह्मज्ञाननिष्टो भवेदिति तात्पर्यार्थः ॥ ७३॥ सम्यग्दर्शनसंपन्नः कर्मभिन निवद्ध्यते । दर्शनेन विहीनस्तु संसारं प्रतिपद्यते ॥ ७४ ॥ सम्यग्दर्शनेति ॥ ततश्च तत्त्वतो ब्रह्मसाक्षात्कारवान्कर्मभिर्न निबध्यते कर्माणि तस्य पुनर्जन्मने न प्रभवन्ति, पूर्वाजितपापपुण्यस्य ब्रह्मज्ञानेन नाशात् । तथाच श्रुतिः–'तद्यथेपीकातूलमन्नौ प्रोतं प्रदूयेतैवं हास्य सर्व पाप्मानः प्रदूयन्त उभौ ब्रह्मैवैप भवति' इति श्रुत्या । तथा 'क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परा- वरे' इति अविशेषश्रुत्या पुण्यसंबन्धोऽपि बोध्यते, उत्तरकाले च दैवात्पापे कर्मणि प्रकृतेऽपि न पापसंश्लेषः । तथाच श्रुतिः-'पुष्करपलाश आपो न लिप्यन्त एव- मेवंविदि पापं कर्म न लिप्यते' इति । देहारम्भकपापपुण्यसंबन्धः परं नश्यति । अयमेव चार्थो ब्रह्ममीमांसायां तदधिगम उत्तरपूर्गधयोरश्लेषविनाशौ तब्धपदे- शात्' इति सूत्रेण बादरायणेन निरणायि । ब्रह्मसाक्षात्कारशून्यस्तु जन्ममरणप्रबन्धं लभते ॥ ७४ ॥ अहिंसयेन्द्रियासहैवैदिकैश्चैव कर्मभिः । तपसश्चरणश्चोग्रैः साधयन्तीह तत्पदम् ॥ ७५ ॥ अहिंसयेति ॥ निषिद्धहिंसावर्जनेनेन्द्रियाणां च विषयसङ्गपरिहारेण वैदिक- नित्यैः कर्मभिः, काम्यकर्मणां बन्धहेतुत्वात् । उक्तंच-'कामात्मता न प्रशस्ता' इति । तपसश्च यथासंभवमुपवासकृच्छ्रचान्द्रायणादेरनुष्टानैरिह लोके तत्पदं ब्रह्मात्यन्तिकलयलक्षणं प्रामुवन्ति । पूर्वश्लोकेन ब्रह्मदर्शनस्य मोक्षहेतुत्वमुक्तं अनेन तत्सहकारितया कर्मणोऽभिहितम् ॥ ७५ ॥ इदानीं मोक्षान्तरजोपायसंसारबैराग्याय देहस्वरूपमाह श्लोकद्वयेन- अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम् । चर्मावनद्धं दुर्गन्धि पूर्ण मूत्रपुरीषयोः ॥ ७६ ॥ जराशोकसमाविष्टं रोगायतनमातुरम् । रजस्वलमनित्यं च भूतावासमिमं त्यजेत् ॥ ७७ ॥ अस्थीत्यादि ॥ जरेत्यादि च ॥ अस्थीन्येव स्थूणा इव यस्य तं अस्थिस्थूणं, स्नायुरज्जुभिराबद्धं, मांसरुधिराद्युपलिसं, चर्माच्छादितं, मूत्रपुरीषाभ्यां पूर्णमत अध्यायः ६ ] मन्वर्थमुक्तावलीसंवलिता। २२५ एव दुर्गन्धि । जरोपतापाभ्यामाकान्तं, विविधव्याधीनामाश्रयं, आतुरं क्षुत्पिपा- साशीतोष्णादिकातरं, प्रायेण रजोगुणयुक्तं, विनश्वरस्वभावं च, आवासो गृहं पृथि- व्यादिभूतानि तेषामावासं, देहमेव जीवस्य गृहत्वेन निरूपितं त्यजेत् । यथा पुनर्देहसंबन्धो न भवेत्तथा कुर्यात् । गृहसाम्यमेवोक्तमस्थीत्यादिना ॥ ७६॥७७॥ नदीकूलं यथा वृक्षो वृक्षं वा शकुनिर्यथा । तथा त्यजनिमं देहं कृच्छ्राद्भाहाद्विमुच्यते ॥ ७८ ॥ नदीकूलमिति ॥ ब्रह्मोपासकस्य देहत्यागसमये मोक्षः, आरब्धदेहस्य कर्मणो भोगेनैव नाशात् तत्र देहत्यक्तुद्वैविध्यमाह । यः कमाधीनं देहपातमवेक्षते स नदीकूलं यथा वृक्षस्त्यजति स्वपातमजानन्नेव नदीरयेण पात्यते, तथा देहं त्यज- न्यश्च ज्ञानकर्मप्रकर्षाद्भीष्मादिवत्स्वाधीनमृत्युः स यथा पक्षी वृक्षं स्वेच्छया त्यजति तथा देहमिमं त्यजन् संसारकष्टाहाहादिव जलचरमाणिभेदाद्विमुच्यते॥७८॥ प्रियेषु स्खेषु सुकृतमप्रियेषु च दुप्कृतम् । विसृज्य ध्यानयोगेन ब्रह्माभ्येति सनातनम् ॥ ७९ ॥ प्रियेष्वित्यादि ॥ ब्रह्मविदात्मीयेषु प्रियेषु हितकारिषु सुकृतं अप्रियेष्वहितका- रिषु दुष्कृतं निक्षिप्य ध्यानयोगेन नित्यं ब्रह्माभ्येति ब्रह्मणि लीयते । तथाच श्रुतिः 'तस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यां द्विषन्तः पापकृत्याम्' इति । अपरा श्रुतिः 'तत् सुकृतदुष्कृते विधूनुते तस्य प्रिया ज्ञातयः सुकृतमुपयन्त्यप्रिया दुष्कृ- तम्' इत्येवमादीन्येव वाक्यान्युदाहृत्य सुकृतदुष्कृतयोहानिमात्रश्रवणेऽप्युपायन प्रतिपत्तव्यमिति ब्रह्ममीमांसायां हानौ तूपायनशब्दशेषत्वात्कुशाच्छन्दस्तुत्युपगा- यनवत्तदुक्तम्' इत्यादिसूत्रैर्बादरायणेन निरणायि । ननु परकीयसुकृतदुष्कृतयोः कथं परत्र संक्रान्तिः । उच्यते। धर्माधर्मव्यवस्थायां शास्त्रमेव प्रमाणं, संक्रामोऽपि तयोः शास्त्रप्रमाणक एव । अतः शास्त्रात्संक्रमणयोग्यावेतौ सियतः । अतः शास्त्रेण बाधान्न प्रतिपक्षानुमानोदयः, शुचि नरशिरःकपालं प्राण्यङ्गत्वाच्छङ्खादिव- दितिवत् । मेधातिथिगोविन्दराजौ तु स्वेषु प्रियेषु केनचित्कृतेषु ध्यानाभ्यासेना- त्मीयमेव सुकृतं तत्र कारणत्वेनारोप्य, एवमप्रियेष्वपि केनचित्कृतेष्वात्मीयमेव प्राग्जन्मार्जितं दुष्कृतं कारणत्वेन प्रकल्प्योद्धृत्य तत्संपादयितारौ पुरुषौ राग- द्वेषाख्यौ त्यक्त्वा नित्यं ब्रह्माभ्येति ब्रह्मस्वभावमुपगच्छतीति व्याचक्षाते । तन्न । विसृज्येति क्रियायां सुकृतं दुष्कृतमिति कर्मद्वयत्यागेन तत्संपादयितारावित्यश्रुत- कर्माध्याहारात्, कर्मद्वये च श्रुतक्रियात्यागेन कारणत्वेन प्रकल्प्येत्याद्यश्रुतक्रिया- ध्याहारात् । किंच । 'व्यासव्याख्यातवेदार्थमेवमस्या मनुस्मृतेः । मन्ये न कल्पितं गर्वादाचीनैर्विचक्षणैः' ॥ ७९ ॥ यदा भावेन भवति सर्वभावेषु निःस्पृहः। तदा सुखमवाप्नोति प्रेत्य चेह च शाश्वतम् ॥ ८॥ २२६ मनुस्मृतिः। [अध्यायः६ तथा- यदेति ॥ यदा परमार्थतो विपयदोषभावनया सर्व विषयेषु निरभिलाषो भवति तदेह लोके संतोषजन्यसुखं परलोके च मोक्षसुखमविनाशि प्राप्नोति ॥ ८० ॥ अनेन विधिना सर्वांस्त्यक्त्वा सङ्गाञ्छनैः शनैः । सर्वद्वन्द्वविनिर्मुक्तो ब्रह्मण्येवावतिष्ठते ॥ ८१ ॥ अनेनेति ॥ पुत्रकलत्रक्षेत्रादिपु ममत्वरूपान्क्रमेण सङ्गान्सस्त्यिक्त्वा द्वन्द्वैर्मा- नापमानादिभिर्निर्मुक्तोऽनेन यथोक्तेन ज्ञानकर्मानुष्टानेन ब्रह्मण्येवात्यन्तिकं लय- माप्नोति ॥ ८१ ॥ ध्यानिकं सर्वमेवैतद्यदेतदभिशब्दितम् । न ह्यनध्यात्मवित्कश्चिक्रियाफलमुपाश्नुते ॥ ८२ ॥ ध्यानिकमिति ॥ यदेतदित्यत्यन्तसंनिधानात्पूर्वश्लोकोदितं परामृश्यते । यदेत- दुक्तं पुत्रादिममत्वत्यागो मानापमानादिहानिर्ब्रह्मण्येवावस्थानं सर्वमेवैतड्यानिक- मात्मनः परमात्मत्वेन ध्याने सति भवति । यदात्मानं परमात्मेति जानाति तदा सर्वसत्वान्न विशिष्यते तस्य न कुत्रचिन्ममत्वं मानापमानादिकं वा भवति, विधज्ञानाद्ब्रह्मात्मत्वं च जायते । ध्यानिकविशेषाद्ध्येयविशेषलाभे परमात्मध्याना- र्थमाह -न ह्यनध्यात्मविदिति ॥ यस्मादात्मानं जीवमधिकृत्य यदुक्तं तस्य पर- मात्मत्वं तद्यो न जानाति न ध्यायति स प्रकृतध्यानक्रियाफलं ममत्वत्यागमा- नापमानादिहानि मोक्षं च न प्राप्नोति ॥ ८२ ॥ अधियज्ञं ब्रह्म जपेदाधिदैविकमेव च । आध्यात्मिकं च सततं वेदान्ताभिहितं च यत् ।। ८३॥ अधियज्ञमिति ॥ पूर्वं ब्रह्मध्यानस्वरूपमुपासनमुक्तं । इदानीं तदङ्गतया वेद- जपं विधत्ते । तथाच श्रुतिः-'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति' इति विद्याङ्गतया वेदजपमुपदिशति-अधियज्ञमिति ॥ यज्ञमधिकृत्य प्रवृत्तं ब्रह्म वेदं तथा देवतामधिकृत्य प्रवृत्तं तथा जीवमधिकृत्य तथा वेदान्तेषूक्तं 'सत्यं ज्ञानमनन्तं ब्रह्म' इत्यादिब्रह्मप्रतिपादकं सर्वदा जपेत् ॥ ८३ ॥ इदं शरणमज्ञानामिदमेव विजानताम् । इदमन्विच्छतां स्वर्गमिदमानन्त्यमिच्छताम् ॥ ८४ ॥ इदमिति ॥ इदं वेदाख्यं ब्रह्म तदर्थानभिज्ञानामपि शरणं गतिः, पाठमात्रे णापि पापक्षयहेतुत्वात् । सुतरां तज्जानतां तदर्थाभिज्ञानां स्वर्गमपवर्ग चेच्छ- तामिदमेव शरणं, तदुपायोपदेशकत्वेन तत्प्राप्तिहेतुत्वात् ॥ ८४ ॥ अनेन क्रमयोगेन परिव्रजति यो द्विजः। स विधूयेह पाप्मानं परं ब्रह्माधिगच्छति ॥ ८५ ॥ अनेनेति ॥ अनेन यथाक्रमोक्तानुष्टानेन यः प्रव्रज्याश्रममाश्रयति स इह लोके अध्यायः ६] मन्वर्थमुक्तावलीसंवलिता। २२७ पापं विसृज्य परं ब्रह्म प्राप्नोति ब्रह्मसाक्षात्कारेणोपाधिशरीरनाशाद्ब्रह्मण्यैक्यं गच्छति ॥ ८५॥ एष धर्मोऽनुशिष्टो वो यतीनां नियतात्मनाम् । वेदसंन्यासिकानां तु कर्मयोगं निवोधत ॥ ८६ ।। एष धर्म इति ॥ एप यतीनां यतात्मनां चतुर्णामेव कुटीचरबहूदकहंसपरमहं- सानां साधारणो धर्मो वो युष्माकमुक्तः । इदानी यतिविशेषाणां कुटीचराख्यानां वेदविहितादिकर्मयोगिनामसाधारणं वक्ष्यमाणं 'पुत्रैश्वर्य सुखं वसेत्' इति कर्मसं- बन्धं शृणुत । भारते चतुर्धा भिक्षव उक्ताः-'चतुर्धा भिक्षवस्तु स्युः कुटीचरब- हूदको । हंसः परमहंसश्च यो यः पश्चात्स उत्तम.' इति । कुटीचरस्यायं पुत्रभि- क्षाचरणरूपासाधारणकर्मोपदेशः। गोविन्दराजस्तु गृहस्थविशेषमेव वेदोदिताग्नि- होत्रादिकर्मत्यागिनं ज्ञानमात्रसंपादितवैदिककर्माणं वेदसंन्यासिकमाह, तन्न । यतो गृहस्थस्याहिताग्नेरन्त्येष्टौ विनियोगः,चतुर्थाश्रमाश्रयणे चात्मनि समारोपः शास्त्रेणो- च्यते तदुभयाभावे सत्येवमेवाग्नीनां त्यागः स्यात् । गोविन्दराजो गृहस्थं वेदसंन्या- सिकं ब्रुवन् ‘एवमेवाहिताग्नीनां त्यागमर्थादुपेतवान् । वेदसंन्यासिकं मेधातिथिः प्राह निराश्रमम् । तन्मते चातुराश्रम्यनियमोक्तिः कथं मनोः' ॥८६॥ इदानीं वेदसंन्यासिकस्य प्रतिज्ञाते कर्मयोगेऽनन्तरं वक्तुमुचितमपि वेदसंन्या- सिकः पञ्चमाश्रमी निराश्रमी वा चत्वार एवाश्रमा नियता इति दर्शयितुमु- कानाश्रमाननुवदति- ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा । एते गृहस्थप्रभवाश्चत्वारः पृथगाश्रमाः॥ ८७ ॥ ब्रह्मचारीति ॥ ब्रह्मचर्यादयो य एते पृथगाश्रमा उक्ता एते चत्वार एव गृहस्थ- जन्या भवन्ति ॥ ८७ ॥ सर्वेऽपि क्रमशस्त्वेते यथाशास्त्रं निषेविताः। यथोक्तकारिणं विप्रं नयन्ति परमां गतिम् ॥ ८८ ॥ सर्वेपीत्यादि ॥ एते सर्वे चत्वारोऽप्याश्रमाः शास्त्रानतिक्रमेणानुष्ठिताः । अपि- शब्दात्रयो द्वावेकोऽपि यथोक्तानुष्टातारं विप्रं मोक्षलक्षणां गतिं प्रापयन्ति ॥ ८८ ॥ प्रकृतवेदसंन्यासिकस्य गृहे पुत्रैश्वर्ये सुखे वा संवक्ष्यति तदर्थ गृहस्थोत्कर्षमाह- सर्वेषामपि चैतेषां वेदस्मृतिविधानतः । गृहस्थ उच्यते श्रेष्ठः स त्रीनेतान्बिभर्ति हि ।। ८९ ॥ सर्वेषामिति ॥ सर्वेषामेतेषां ब्रह्मचार्यादीनां मध्ये गृहस्थस्य श्रूयमाणत्वेन प्राय- शोऽग्निहोत्रादिविधानाद्गृहस्थो मन्वादिभिः श्रेष्ठ उच्यते । तथा यस्माद्ब्रह्मचारिवा- नप्रस्थयतीनसौ भिक्षादानेन पोषयति तेनाप्यसौ श्रेष्ठः । यथोक्तम्-'यस्सायो- ऽप्याश्रमिणो ज्ञानेनानेन चान्वहम्' इति ॥ ८९ ॥ २२८ मनुस्मृतिः। [अध्यायः ६ यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम् । तथैवाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् ॥ ९० ॥ यथेत्यादि ॥ यथा सर्वे नदीनदा गङ्गाशोणाद्याः समुद्रेऽवस्थितिं लभन्ते एवं गृहस्थादपरे सर्वाश्रमिणस्तदधीनजीवनत्वाद्गृहस्थसमीपेऽवस्थितिं लभन्ते ॥९०॥ चतुर्भिरपि चैवैतेनित्यमाश्रमिभिर्द्विजैः । दशलक्षणको धर्मः सेवितव्यः प्रयत्नतः॥ ९१॥ चतुर्भिरित्यादि ॥ एतैर्ब्रह्मचार्यादिभिराश्रमिभिश्चतुर्भिरपि द्विजातिभिर्वक्ष्यमाणो दशविधस्वरूपो धर्मः प्रयत्नतः सततमनुष्ठेयः ॥ ९ ॥ तमेव स्वरूपतः संख्यादिभिश्च दर्शयति- धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः । धीविद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥ ९२ ॥ तिरित्यादि ॥ संतोषो इतिः,परेणापकारे कृते तस्य प्रत्यपकारानाचरणं क्षमा, विकारहेतुविषयसन्निधानेऽप्यविक्रियत्वं मनसो दमः । मनसो दमनं दम इति सनन्दनवचनात् । शीतातपादिद्वन्द्वसहिष्णुता दम इति गोविन्दराजः । अन्यायेन परधनादिग्रहणं स्तेयं तद्भिन्नमस्तेयं, यथाशास्त्रं मृजलाभ्यां देहशोधनं शौचं, विषयेभ्यश्चक्षुरादिवारणमिन्द्रियनिग्रहः, शास्त्रादितत्त्वज्ञानं धीः, आत्मज्ञानं विद्या, यथार्थाभिधानं सत्यं, क्रोधहेतौ सत्यपि क्रोधानुत्पत्तिरक्रोधः, एतद्दशविधं धर्मस्वरूपम् ॥ ९२ ॥ दश लक्षणानि धर्मस्य ये विप्राः समधीयते । अधीत्य चानुवर्तन्ते ते यान्ति परमां गतिम् ॥ ९३ ॥ दश लक्षणानीति ॥ ये विप्रा एतानि दशविधधर्मस्वरूपाणि पठन्ति पठित्वा चात्मज्ञानसाचिव्येनानुतिष्ठन्ते ते ब्रह्मज्ञानसमुत्कर्षात्परमां गतिं मोक्षलक्षणां प्रामुवन्ति ॥ ९३॥ दशलक्षणकं धर्ममनुतिष्ठन्समाहितः । वेदान्तं विधिवच्छ्रुत्वा संन्यसेदनृणो द्विजः ॥ ९४ ॥ दशलक्षणकमिति ॥ उक्तं दशलक्षणकं धर्म संयतमनाः सन्ननुतिष्ठन् उपनिप- दाद्यर्थं गृहस्थावस्थायां यथोक्ताध्ययनधर्मान्गुरुमुखादवगम्य परिशोधितदेवा- णत्रयः संन्यासमनुतिष्ठेत् ॥ ९४ ॥ संन्यस्य सर्वकर्माणि कर्मदोषानपानुदन् । नियतो वेदमभ्यस्य पुत्रैश्वर्ये सुखं वसेत् ॥ ९५॥ संन्यस्येति ॥ सर्वाणि गृहस्थानुष्ठेयाग्निहोत्रादिकर्माणि परित्यज्य अज्ञातजन्तुव- धादिकर्मजनितपापानि च प्राणायामादिना नाशयन्नियतेन्द्रिय उपनिषदो ग्रन्थ- तोऽर्थतनाभ्यस्य पुत्रैश्वर्य इति पुत्रगृहे पुत्रोपकल्पितभोजनाच्छादनत्वेन वृत्तिचिअध्यायः ७] मन्वर्थमुक्तावलीसंवलिता। २२९ न्तारहितः सुखं वसेत् । अयमेवासाधारणो धर्मः कुटीचरस्योक्तः । इदमेव वक्तुं 'वेदसंन्यासिनां तु' इति पूर्वमुक्तम् ॥ ९५॥ एवं संन्यस्य कर्माणि स्वकार्यपरमोऽस्पृहः । संन्यासेनापहत्यैनः प्राप्नोति परमां गतिम् ॥ ९६ ॥ एवमिति ॥ एवमुक्तप्रकारेण वर्तमानोऽग्निहोत्रादिगृहस्थकर्माणि परित्यज्यात्म- साक्षात्कारस्वरूपस्वकार्यप्रधानः स्वर्गादावपि बन्धहेतुतया निःस्पृहः प्रव्रज्यया पापानि विनाश्य ब्रह्मसाक्षात्कारेण परमां गतिं मोक्षलक्षणां प्राप्नोति ॥ ९६ ॥ एप वोऽभिहितो धर्मो ब्राह्मणस्य चतुर्विधः। पुण्योऽक्षयफलः प्रेत्य राज्ञां धर्म निबोधत ॥ ९७॥ इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां संहितायां पष्टोऽध्यायः ॥ ६ ॥ एप इति ॥ ऋपीन्संबोध्योच्यते । एप युग्माकं ब्राह्मणस्य संबन्धी क्रियाकलापो धर्मस्तस्यैव ब्रह्मचारिगृहस्थवानप्रस्थादिभेदेन चतुर्विधः परत्राक्षयफल उक्तः । इदानी राजसंबल्धिनं धर्म शृणुत । अत्र च श्लोके ब्राह्मणस्य चातुराश्रम्योपदेशा- ब्राह्मणः प्रवादिति पूर्वमभिधानाद्राह्मणस्यैव प्रव्रज्याधिकारः ॥ ९७ ॥ इति श्रीकुल्लुकभट्टकृताया मन्वर्यमुक्तावल्यां मनुवृत्तौ पष्ठोऽध्यायः ॥ ६ ॥ सप्तमोऽध्यायः । राजधर्मान्प्रवक्ष्यामि यथावृत्तो भवेन्नृपः । संभवश्च यथा तस्य सिद्धिश्च परमा यथा ॥१॥ राजधर्मानिति ॥ धर्मशब्दोऽत्र दृष्टादृष्टार्थानुष्टेयपर., पाडण्यादेरपि वक्ष्यमाण- स्वात् । राजशब्दोऽपि नात्र क्षत्रियजातिवचनः किंवभिपिक्तजनपदपुरपालयि- तृपुरुपवचनः । अतएवाह 'यथावृत्तो भवेन्नृपः' इति । यथावदाचारो नृपतिर्भवे- तथा तस्यानुष्ठेयानि कथयिष्यामि । यथा येन प्रकारेण वा 'राजानमसृजत्प्रभुः' इत्यादिना तस्योत्पत्तिः यथा च दृष्टादृष्टफलसंपत्तिः तदपि वक्ष्यामि ॥ १ ॥ ब्राझं प्राप्तेन संस्कारं क्षत्रियेण यथाविधि । सर्वस्यास्य यथान्यायं कर्तव्यं परिरक्षणम् ॥ २॥ ॥ ब्रह्म वेदस्तत्याहयर्थतयोपनयनसंस्कारस्तं यथाशास्त्रं प्रामुवता क्षत्रियेणास्य सर्वस्य स्वविषयावस्थितस्य' शास्त्रानुसारेण नियमतो रक्षणं कर्तव्यम् । एतेन क्षत्रिय एव नान्यो राज्याधिकारीति दर्शितम् । अतएव शास्त्रार्थतत्त्वं क्षत्रियस्य जीवनाथ, तथा क्षत्रियस्य तु रक्षणं स्वकर्मसु श्रेष्टं च वक्ष्यति, ब्राह्मणस्य ह्यापदि 'जीवेक्षत्रियधर्मेण' इत्यभिधास्यति । वैश्यस्यापि क्षत्रियधर्म, शूद्रस्य च मनु० २० . २३० मनुस्मृतिः । [ अध्यायः ७ क्षत्रियवैश्यकर्मणी जीवनार्थमापदि जगाद नारदः-'न कथंचन कुर्वीत ब्राह्मणः कर्म वापलम् । वृषलः कर्म च ब्राह्मं पतनीये हि ते तयोः ॥ उत्कृष्टं चापकृष्टं च तयोः कर्म न विद्यते । मध्यमे कर्मणी हित्वा सर्वसाधारणे हि ते ॥ सा वेदध- मार्थ तपः क्षत्रस्य रक्षणम्' इति। 'सर्वतो धर्मषड्भागो राज्ञो भवति रक्षणे' इति च वक्ष्यमाणत्वादक्षितुर्बलिपड्भागग्रहणादृष्टार्थमपि 'यो रक्षन्बलिमादत्ते' इति, नरकपातं वक्ष्यति ॥ २॥ अराजक हि लोकेऽस्मिन्सर्वतो विद्रुते भयात् । रक्षार्थमस्य सर्वस्य राजानमसृजत्प्रभुः ॥ ३॥ अराजक इति ॥ यस्मादराजके जगति बलवद्भयात्सर्वतः प्रचलिते सर्वस्यास्य चराचरस्य रक्षायै राजानं मृष्टवांस्तस्मात्तेन रक्षणं कार्यम् ॥३॥ कथं मृष्टवानित्याह- इन्द्रानिलयमाकाणामग्नेश्च वरुणस्य च । चन्द्रवित्तेशयोश्चैव मात्रा निहत्य शाश्वतीः॥४॥ इन्द्रेति ॥ इन्द्रवातयमसूर्याग्निवरुणचन्द्रकुबेराणां मात्रा अंशान्सारभूताना- कृप्य राजानमसृजत् ॥४॥ यस्मादेषां सुरेन्द्राणां मात्राभ्यो निर्मितो नृपः। तस्मादभिभवत्येष सर्वभूतानि तेजसा ॥५॥ यस्मादिति ॥ यस्मादिन्द्रादीनां देवश्रेष्टानामशेभ्यो नृपतिः सृष्टस्तस्मादेष सर्वप्राणिनो वीर्येणातिशेते ॥ ५॥ तपत्यादित्यवच्चैष चढूंषि च मनांसि च । न चैनं भुवि शक्नोति कश्चिदप्यभिवीक्षितुम् ॥६॥ तपतीत्यादि ॥ अयं च राजा स्वतेजसा सूर्य इव पश्यतां चढूंषि मनांसि च संतापयति, न चैनं राजानं पृथिव्यां कश्चिदप्याभिमुख्येन द्रष्टुं क्षमते ॥ ६ ॥ सोऽग्निर्भवति वायुश्च सोऽर्कः सोमः स धर्मराट् । स कुबेरः स वरुणः स महेन्द्रः प्रभावतः ॥ ७ ॥ स इत्यादि ॥ एवं चान्यादीनां पूर्वोक्तांशभवत्वात्तत्कर्मकारित्वाच्च प्रताप उक्त- स्तेजस्वीत्यादिना नवमाध्याये वक्ष्यमाणत्वात् स राजा शक्त्यतिशयेनाश्यादिरूपो भवति ॥ ७ ॥ बालोऽपि नावमन्तव्यो मनुष्य इति भूमिपः । महती देवता ह्येपा नररूपेण तिष्ठति ॥ ८॥ बाल इत्यादि । ततश्च मनुष्य इति बुद्ध्या बालोऽपि राजा नावमन्तव्यः । यसान्महतीयं काचिद्देवता मानुषरूपेणावतिष्ठते । एतेन देवतावज्ञायामधर्मा- दयोऽदृष्टदोपा उक्ताः ॥ ८ ॥ अध्यायः ७] मन्वर्थमुक्तावलीसंवलिता। २३१ .. संप्रति दृष्टदोषमाह- एकमेव दहत्यग्निर्नर दुरुपसर्पिणम् । कुलं दहति राजाग्निः सपशुद्रव्यसंचयम् ॥९॥ एकमित्यादि ॥ योऽरतिसमीपमनवहितः सन्नुपसर्पति तं दुरुपसर्पिणमेक- मेवाग्निर्दहति न तत्पुत्रादिकम् । क्रुद्धो राजाग्निः पुत्रदारभ्रात्रादिरूपं कुलमेव गवाश्वादिपशुसुवर्णादिधनसंचयसहितं सापराधं निहन्ति ॥ ९ ॥ कार्य सोऽवेक्ष्य शक्तिं च देशकालौ च तत्त्वतः। कुरुते धर्मसिद्ध्यर्थं विश्वरूपं पुनः पुनः॥१०॥ कार्यमित्यादि ॥ स राजा प्रयोजनापेक्षया स्वशक्तिं देशकालौ चावेक्ष्य कार्य- सिद्ध्यर्थं तत्त्वतो विश्वरूपं बहूनि रूपाणि करोति । जातिविवक्षया बहुप्वेकवच- नम् । अशक्तिदशायां क्षमते शक्तिं प्राप्योन्मूलयति, एवमेकस्मिन्नपि देशे काले च प्रयोजनानुरोधेन शत्रुर्वा मित्रं वा उदासीनो वा भवति अतो राजवल्लभोऽह- मिति बुद्ध्या नावज्ञेयः ॥ १० ॥ यस्य प्रसादे पद्मा श्रीविजयश्च पराक्रमे । मृत्युश्च वसति क्रोधे सर्वतजोमयो हि सः॥११॥ यस्येत्यादि ॥ पद्माशब्दः श्रीपर्यायोऽपि महत्त्वविवक्षयात्र प्रयुक्तः। यस्य प्रसा- दान्महती श्रीर्भवत्यतः श्रीकामेन सेव्यः । यस्य शत्रवः सन्ति तानपि संतो- षितो हन्ति । तेन च शत्रुवधकामेनाप्याराधनीयः । यस्मै क्रुध्यति तस्य मृत्यु करोति, तस्माज्जीवनार्थिना न क्रोधनीयः । यस्मात्सर्वेषां सूर्याग्निसोमादीनां तेजो बिभर्ति ॥ ११ ॥ तं यस्तु द्वेष्टि संमोहात्स विनश्यत्यसंशयम् । तस्य ह्याशु विनाशाय राजा प्रकुरुते मनः॥ १२ ॥ तमित्यादि ॥ तं राजानमज्ञतया यो द्वेष्टि तस्याप्रीतिमुत्पादयति स निश्चितं राजक्रोधानश्यति । यस्मात्तस्य विनाशाय शीघ्रं राजा मनो नियुते ॥ १२॥ तस्माद्धर्म यमिष्टेषु स व्यवस्येन्नराधिपः । अनिष्टं चाप्यनिष्टेषु तं धर्म न विचालयेत् ॥ १३ ॥ यसादित्यादि ॥ यतः सर्वतेजोमयो नृपतिस्तस्मादपेक्षितेषु यमिष्टं शास्त्रानुष्टेयं शास्त्राविरुद्धं निश्चित्य व्यवस्थापयत्यनपेक्षितेषु चानिष्टं नियमं नातिकामेत् ॥१३॥ तस्यार्थे सर्वभूतानां गोप्तारं धर्ममात्मजम् । ब्रह्मतेजोमयं दण्डमसृजत्पूर्वमीश्वरः॥ १४ ॥ तस्यार्थ इति ॥ तस्य राज्ञः प्रयोजनसिद्धये सर्वप्राणिनां रक्षितारं धर्मस्वरूपं पुत्रं ब्रह्मणो यत्केवलं तेजस्तेन निर्मितं न पाञ्चभौतिकं देहं ब्रह्मा पूर्व सृष्टवान् १४ २३२ मनुस्मृतिः। [अध्यायः ७ तस्य सर्वाणि भूतानि स्थावराणि चराणि च । भयाद्भोगाय कल्पन्ते स्वधर्मान्न चलन्ति च ॥ १५ ॥ तस्येत्यादि ॥ तस्य दण्डस्य भयेन चराचराः सर्वे प्राणिनो भोगं कर्तुं समर्था भवन्ति, अन्यथा बलबता दुर्बलस्य धनदारादिग्रहणे तस्यापि तदपश्य बलिनेति कस्यापि भोगो न सियेत्, वृक्षादीनां स्थावरादीनां छेदने भोगासिद्धिः, तथा सतामपि नित्यनैमित्तिकस्वधर्मानुष्टानमकरणे याम्ययातनाभयादेव ॥ १५ ॥ तं देशकालौ शक्तिं च विद्यां चावेक्ष्य तत्त्वतः। यथार्हतः संप्रणयेन्नेरेप्वन्यायवर्तिषु ॥ १६ ॥ तमित्यादि ॥ तं दण्डं देशकालो दण्ड्यस्य च शक्ति विद्यादिकं यस्मिन्नपराधे यो दण्डोऽर्हतीत्यादिकं शास्त्रानुसारेण तत्त्वतो निरूप्यापरुधिषु प्रवर्दयेत् ॥१६॥ स राजा पुरुषो दण्डः स नेता शासिता च सः। चतुर्णामाश्रमाणां च धर्मस्य प्रतिभूः स्मृतः ॥ १७ ॥ स इत्यादि ॥ स एव दण्डो वस्तुतो राजा तस्मिन् सति राजशक्तियोगात् । स एव पुरुपस्ततोऽन्ये स्त्रिय इब तद्विधेयत्वात्, स एव नेता तेन कार्याणि नीयन्ते प्राप्यन्ते, स एव शासिता शासनमाज्ञा तहातृत्वात्, स एव चतुर्णामप्याश्रमाणां यो धर्मस्तस्य संपादने प्रतिभूरिव प्रतिभूर्मुनिभिः स्मृतः ॥ १७ ॥ दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षनि । दण्डः सुप्तेषु जागर्ति दण्डं धर्म विदुर्बुधाः ॥ १८ ॥ दण्डः शास्तीति ॥ यस्माइण्डः सर्वाः प्रजा आज्ञां करोति तस्मात्साधूक्तं शासि- तेति ज्ञेयम् । यस्मात्स एव प्रजा रक्षति ततो युक्तमुक्तं राजेति । निद्राणेष्वपि रक्षितृपु दण्ड एव जागर्ति तद्भयेनैव चौरादीनामप्रवृत्तेः। दण्डमेव धर्महेतुत्वाद्धर्म जानन्ति । कारणे कार्योपचारः । ऐहिकपारत्रिकदण्डभयादेव धर्मानुष्ठानात् ॥८॥ समीक्ष्य स धृतः सम्यक्सर्वा रञ्जयति प्रजाः । असमीक्ष्य प्रणीतस्तु विनाशयति सर्वतः॥ १९ ॥ समीक्ष्येत्यादि ॥ स दण्डः शास्त्रतः सम्यङिरूप्यापराधानुरूपेण देहधनादिषु धृतः सर्वाः प्रजाः सानुरागाः करोति । अविचार्य तु लोभादिना प्रयुक्तः सर्वाणि बाह्यार्थपुत्रादीनि नाशयति । सर्वत इति द्वितीयार्थे तसिः ॥ १९ ॥ यदि न प्रणयेद्राजा दण्डं दण्ड्येष्वतन्द्रितः। शूले मत्स्यानिवापक्ष्यन्दुर्बलान्चलवत्तराः ॥२०॥ यदीत्यादि ॥ यदि राजानलसो भूत्वा दण्डप्रणयनं न कुर्यात्तदा शूले कृत्वा मत्स्यानिव बलवन्तो दुर्बलानपक्ष्यन् । लुङन्तस्य पचिधातो रूपमिदम् । बलिनोअध्यायः ७] मन्वर्थमुक्तावलीसंवलिता। २३३ . ल्पबलानां हिंसामकरिप्यन्नित्यर्थः । 'शूले मत्स्यानिवापक्ष्यन्' इत्येष मेधातिथि- गोविन्दराजलिखितः पाठः । 'जले मत्स्यानिवाहिंस्युः' इति च पाठान्तरम् । अत्र बलवन्तो दुर्बलान्हिस्युरिति मत्स्यन्याय एव स्यादित्युक्तम् ॥ २० ॥ अद्यात्काकः पुरोडाशं श्वा च लिह्याद्धविस्तथा । खाम्यं च न स्यात्कसिंश्चित्प्रवर्तेताधरोत्तरम् ॥ २१ ॥ अद्यादिति ॥ यदि राजा दण्डं नाचरिप्यत्तदा यज्ञेषु सर्वथा हविरनहः काकः पुरोडाशमखादिप्यत् । तथा कुक्कुरः पायसादि हविरलेक्ष्यत् । न कस्यचित्कुत्रचि- त्स्वाभ्यमभविप्चत् । ततो बलिना तहणाब्राह्मणादिवर्णानां च मध्ये यदवरं शूद्रादि तदेवोत्तरं प्रधानं प्रावर्तिप्यत ॥ २१ ॥ सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्नरः । दण्डस्य हि भयात्सर्वं जगद्भोगाय कल्पते ॥ २२॥ सर्व इति ॥ सर्वोयं लोको दण्डेनैव नियमितः सन्मार्गेऽवतिष्ठते । स्वभाववि- शुद्धो हि मानुपः कष्टेन लभ्यते । तथा सर्वमिदं जगद्दण्डस्यैव भयादावश्यकभो- जनादिरूपेपि भोगे समर्थं भवति ॥ २२ ॥ उक्तमपि दण्डस्य भोगसंपादकत्वं दायार्थ पुनरुच्यते- देवदानवगन्धर्वा रक्षांसि पतगोरगाः। तेऽपि भोगाय कल्पत दण्डेनैव निपीडिताः ॥ २३ ॥ देवेति ॥ इन्द्राग्निसूर्यवाय्वादयो देवास्तथा दानवगन्धर्वराक्षसपक्षिसा अपि जगदीश्वरपरमार्थभयपीडिता एव वर्षदानाद्युपकाराय प्रवर्तन्ते । तथाच श्रुतिः- 'भयावस्याग्निस्तपति भयात्तपति सूर्यः । भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चम इनि' ॥ २३॥ दुप्येयुः सर्ववर्णाश्च भिधेरन्सर्वसेतवः । सर्वलोकप्रकोपश्च भवेदण्डस्य विभ्रमात् ॥ २४ ॥ दुप्येयुरिति ॥ दण्डस्यानाचरणादनुचितेन वा प्रवर्तनात्सर्वे ब्राह्मणादिवर्णा इतरेतरस्त्रीगमनेन संकीर्येरन् , सर्वशास्त्रीयनियमाश्चतुर्वर्गफला उत्सीदेयुः, चौर्य- साहमादिना व परस्यापकारात्सर्वलोकसंक्षोभश्चाजायेत ॥ २४ ॥ यत्र श्यामो लोहिताक्षो दण्डश्चरति पापहा । प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति ॥ २५॥ यत्रेति॥ यन्त्र देशे शास्त्रप्रमाणावगतः श्यामवर्णः लोहितनयनोऽधिष्ठातृदेवताको दण्डो विचरति तत्र प्रजा व्याकुला न भवन्ति । दण्डप्रणेता यदि विषयानुरूपं सम्यग्जानाति ॥ २५ ॥ २३४ मनुस्मृतिः। [अध्यायः ७ तस्याहुः संप्रणेतारं राजानं सत्यवादिनम् । समीक्ष्यकारिणं प्राज्ञ धर्मकामार्थकोविदम् ॥ २६ ॥ तस्येत्यादि । तस्य दण्डस्य प्रवर्तयितारमभिषेकादिगुणयुक्तं नृपतिमवितथवा- दिनं समीक्ष्यकारिणं तत्त्वातत्त्वविचारोचितं प्रज्ञाशालिनं धर्मार्थकामानां ज्ञातारं मन्वादयोऽप्याहुः ॥ २६ ॥ तं राजा प्रणयन्सम्यक् त्रिवर्गेणाभिवर्धते । कामात्मा विषमः क्षुद्रो दण्डेनैव निहन्यते ॥ २७ ॥ तमिति ॥ तं दण्डं राजा सम्यक्प्रवर्तयन्धर्मार्थकामैर्वृद्धिं गच्छति । यः पुनर्विष- याभिलापी विपमः कोपनः क्षुद्रश्छलान्वेषी नृपः स प्रकृतेनैव दण्डेनामात्यादिना कोपादधर्माद्वा विनाश्यते ॥ २७ ॥ दण्डो हि सुमहत्तेजो दुर्धरश्वाकृतात्मभिः । धर्माद्विचलितं हन्ति नृपमेव सबान्धवम् ॥ २८ ॥ दण्ड इति ॥ यतो दण्डः प्रकृष्टतेजःस्वरूपः स्वशास्त्रैरसंस्कृतात्मभिः दुःखेन ध्रियतेऽतो राजधर्मरहितं नृपमेव पुत्रबन्धुसहितं नाशयति ॥ २८ ॥ ततो दुर्गं च राष्ट्रं च लोकं च सचराचरम् । अन्तरिक्षगतांश्चैव मुनीन्देवांश्च पीडयेत् ॥ २९ ॥ तत इति ॥ दोपाद्यनपेक्षया यो दण्डः क्रियते स बन्धुनृपनाशानन्तरं धन्व्यादि- दुर्गराष्ट्र देशं पृथिवीलोकं जङ्गमस्थावरसहितं 'हविःप्रदानजीवना देवाः' इति श्रुत्या हविःप्रदानाभावेऽन्तरिक्षगतानृषीन्देवांश्च पीडयेदिति ॥ २९ ॥ सोऽसहायेन मूढेन लुब्धेनाकृतबुद्धिना । न शक्यो न्यायतो नेतुं सक्तेन विषयेषु च ॥ ३० ॥ स इत्यादि ॥ स दण्डो मत्रिसेनापतिपुरोहितादिसहायरहितेन मूर्खेण लोभ- बता शास्त्रासंस्कृतबुद्धिपरेण नृपतिना शास्त्रतो न प्रणेतुं शक्यते ॥ ३० ॥ शुचिना सत्यसंधेन यथाशास्त्रानुसारिणा । प्रणेतुं शक्यते दण्डः सुसहायेन धीमता ॥ ३१ ॥ शुचिनेति ॥ अर्थादिसौचयुक्तेन सत्यप्रतिज्ञेन यथाशास्त्रव्यवहारिणा शोभन- सहायेन तत्त्वज्ञेन कर्तुं शक्यत इति पूर्वोक्तदोषप्रतिपक्षे गुणा अनेन श्लोके- नोक्ताः ॥ ३१ ॥ स्वराष्ट्रे न्यायवृत्तः स्थापृशदण्डश्च शत्रुषु । सुहृत्स्वजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः ॥ ३२ ॥ अध्यायः ७] मन्वर्थमुक्तावलीसंवलिता। स्वराष्ट्र इति ॥ आत्मदेशे यथाशास्त्रव्यवहारी स्यात् । शत्रुविषयेषु तीक्ष्णदण्डो भवेत् । निसर्गस्नेहविषयेषु मिनेष्वकुटिलः स्यान्न कार्यमित्रेषु । ब्राह्मणेषु च कृता- ल्पापराधेषु च क्षमावान्भवेत् ॥ ३२ ॥ एवंवृत्तस्य नृपतेः शिलोच्छेनापि जीवतः। विस्तीर्यते यशो लोके तैलबिन्दुरिवाम्भसि ॥ ३३ ॥ एवमित्यादि ॥ शिलोज्छेनेति क्षीणकोशत्वं विवक्षितम् । क्षीणकोशेस्यापि नृपतेरुक्ताचारवतो जले तैलबिन्दुरिव कीर्तिों के विस्तारमेति ॥ ३३ ॥ अतस्तु विपरितस्य नृपतेरजितात्मनः। संक्षिप्यते यशो लोके घृतबिन्दुरिवाम्भसि ॥ ३४ ॥ अत इति ॥ उक्ताचाराद्विपरीताचारवतो नृपतेरजितेन्द्रियस्य जले घृतबिन्दु- रिव कीर्तिः लोके संकोचयति ॥ ३४ ॥ खे वे धर्मे निविष्टानां सर्वेषामनुपूर्वशः। वर्णानामाश्रमाणां च राजा सृष्टोऽभिरक्षिता ॥ ३५॥ खे स्वे इत्यादि ॥ क्रमेण स्वधर्मानुष्टातॄणां ब्राह्मणादिवर्णानां ब्रह्मचार्याद्याश्र- माणां च विश्वसृजा राजा रक्षिता सृष्टः । तस्मात्तेषां रक्षणमकुर्वतो राज्ञः प्रत्यवायः स्वधर्मविरहिणां त्वरक्षणेऽपि न प्रत्यवाय इत्यस्य तात्पर्यार्थः ॥ ३५ ॥ तेन यद्यत्सभृत्येन कर्तव्यं रक्षता प्रजाः। तत्तद्वोऽहं प्रवक्ष्यामि यथावदनुपूर्वशः ॥ ३६ ॥ तेनेत्यादि । वक्ष्यमाणावतारार्थोऽयं श्लोकः । तेन राज्ञा प्रजारक्षणं कुर्वता सामात्येन यद्यत्कर्तव्यं तत्तत्समग्रं युष्माकमभिधास्यामि ॥ ३६ ॥ ब्राह्मणान्पर्युपासीत प्रातरुत्थाय पार्थिवः । विद्यवृद्धान्विदुषस्तिष्ठेत्तेषां च शासने ॥ ३७॥ ब्राह्मणानिति ॥ प्रत्यहं प्रातरुत्थाय ब्राह्मणानृग्यजुःसामाख्यविद्यानयनन्थार्था- भिज्ञान्विदुष इति नीतिशास्त्राभिज्ञान्सेवेत तदाज्ञां कुर्यात् ॥ ३७ ॥ वृद्धाश्च नित्यं सेवेत विप्रान्वेदविदः शुचीन् । वृद्धसेवी हि सततं रक्षोभिरपि पूज्यते ॥ ३८ ॥ वृद्धानित्यादि ॥ तांश्च ब्राह्मणान्वयस्तपस्यादिवृद्धानर्थतो ग्रन्थतश्च वेदज्ञान्बहि- रन्तश्चार्थदानादिना शुचीन्नित्यं सेवेत । यस्माद्धसेवी सततं हिंसै राक्षसैरपि पूज्यते तैरपि तस्य हितं क्रियते । सुतरां मनुष्यैः ॥ ३८ ॥ तेभ्योऽधिगच्छेद्विनयं विनीतात्मापि नित्यशः। विनीतात्मा हि नृपतिर्न विनश्यति कर्हिचित् ॥ ३९ ॥ मनुस्मृतिः। [अध्यायः ७ तेभ्य इत्यादि ॥ सहजप्रज्ञया अर्थशास्त्रादिज्ञानेन च विनीतोऽप्यतिशयार्थ तेभ्यो विनयमभ्यसेत् । यसाद्विनीतात्मा राजा न कदाचिन्नश्यति ॥ ३९ ॥ बहवोऽविनयान्नष्टा राजानः सपरिच्छदाः। वनस्था अपि राज्यानि विनयात्प्रतिपेदिरे ॥४॥ वहव इत्यादि ॥ करितुरगकोशादिपरिच्छदयुक्ता अपि राजानो विनयरहिता नष्टाः । बहवश्च वनस्था निप्परिच्छदा अपि विनयेन राज्यं प्रामुवन् ॥ ४० ॥ उभयत्रैव श्लोकद्वयेन दृष्टान्तमाह- वेनो विनष्टोऽविनयान्नहुपश्चैव पार्थिवः । सुदा जवनश्चैव सुमुखो निमिरेव च ॥४१॥ वेन इत्यादि ॥ वेनो नहुपश्च राजा पिजवनस्य च पुनः सुदानामा सुमुखो निमिश्वाविनयादनश्यन् ॥ ४१ ॥ पृथुस्तु विनयाद्राज्यं प्राप्तवान्मनुरेव च । कुवेरश्च धनैश्वर्य ब्राह्मण्यं चैव गाधिजः॥ ४२ ॥ पृथुरिनि ॥ पृथुर्मनुश्च विनयाद्राज्यं प्रापतुः । कुबेरश्च विनयाद्धनाधिपत्यं लेभे ! गाधिपुत्रो विश्वामित्रश्च क्षत्रियः संस्तेनैव देहेन ब्राह्मण्यं प्राप्तवान् । राज्यलाभावसरे ब्राह्मण्यप्राप्तिरप्रस्तुतापि विनयोत्कर्षार्थमुक्ता । ईदृशोऽयं शा- खानुष्टाननिपिद्धवर्जनरूपो बिनयो यदनेन क्षत्रियोऽपि दुर्लभ ब्राह्मण्यं लेभे॥१२॥ त्रविद्येभ्यस्त्री विद्यां दण्डनीतिं च शाश्वतीम् । आन्वीक्षिकी चात्मविद्यां वारिम्भांश्च लोकतः॥४३॥ त्रैविद्येभ्य इति ॥ त्रिवेदीरूपविद्याविन्यस्त्रिवेदीमर्थतो ग्रन्थतश्चाभ्यसेत् । ब्रह्म- चर्यदशायामेव वेदग्रहणात्समावृत्तस्य च राज्याधिकारात् । अभ्यासार्थोऽयमुपदेशः। दण्डनीति चार्थशास्त्ररूपामर्थयोगक्षेमोपदेशिनी पारम्पर्यागतत्वेन नित्यां त- द्विच्चोऽधिगच्छेत् । तथा आन्वीक्षिकी तर्कविद्यां भूतप्रवृत्तिप्रयुक्त्युपयोगिनी ब्रह्मविद्यां चाभ्युदयव्यसनयोहर्षविपादप्रशमनहेतुं शिक्षेत । कृषिवाणिज्यपशुपा- लनादिवार्ता तदाररभान्धनोपायाथास्तदभिज्ञकर्षकादिभ्यः शिक्षेत ॥ ४३ ॥ इन्द्रियाणां जये योगं समातिष्टेदिवानिशम् । जितेन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः ॥४४॥ इन्द्रियाणामित्यादि ॥ चक्षुरादीनामिन्द्रियाणां विषयासक्तिवारणे सर्वकालं यत्नं कुर्यात् । यस्माजितेन्द्रियः प्रजा नियन्नुं शक्नोति नतु विपयोपभोगव्यग्रः । ब्रह्मचारिधर्मेषु सर्वपुरुपोपादेयतयाभिहितोऽपीन्द्रियजयो राजधर्मेषु मुख्यत्व- ज्ञानार्थमनन्तरवक्ष्यमाणव्यसननिवृत्तिहेतुत्वाच्च पुनरुतः ॥ ४४ ॥ अध्यायः ७] मन्वर्थमुक्तावलीसंवलिता। दश कामसमुत्थानि तथाष्टौ क्रोधजानि च । व्यसनानि दुरन्तानि प्रयत्नेन विवर्जयेत् ॥ ४५ ॥ दशेत्यादि । दश कामसंभवानि अष्टौ क्रोधजानि वक्ष्यमाणव्यसनानि यत्नत- स्त्यजेत् । दुरन्तानि दुःखावसानान्यादौ सुखयन्ति अन्ते दुःखानि कुर्वन्ति । यद्वा दुर्लभोऽन्तो येपा तानि दुरन्तानि । नहि व्यसनिनस्ततो निवर्तयितुं शक्यन्ते ॥४५॥ वर्जनप्रयोजनमाह- कामजेषु प्रसक्तो हि व्यसनेषु महीपतिः। वियुज्यतेऽर्थधर्माभ्यां क्रोधजेष्वात्मनैव तु ॥४६॥ कामजेष्विति ॥ यस्मात्कामजनितेषु व्यसनेषु प्रसक्तो राजा धर्मार्थाभ्यां हीयते। क्रोधजेषु प्रसक्तः प्रकृतिकोपाहेहनाशं प्राप्नोति ॥ ४६॥ तानि व्यसनानि नामतो दर्शयति- मृगयाक्षो दिवास्वनः परिवादः स्त्रियो मदः। तौर्यत्रिकं वृथाट्या च कामजो दशको गणः॥४७॥ मृगयेत्यादि । आखेटकाख्यो मृगवधो मृगया, अक्षो द्यूतक्रीडा, सकलकार्य- विधातिनी दिवानिद्रा, परदोपकथनं, स्त्रीसंभोगः, मद्यपानजनितो मदः, तौर्य- त्रिकं नृत्यगीतवादित्राणि, वृथाभ्रमणं एष दशपरिमाणो दशकः सुखेच्छाप्रभवो G गण: ॥४७॥ पैशुन्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम् । वाग्दण्डजं च पारुप्यं क्रोधजोऽपि गणोऽष्टकः॥४८॥ पैशुन्यमिनि ॥ पैशुन्यमविज्ञातदोपाविष्करणं, साहसं साधोबन्धनादिनिग्रहः, द्रोहश्छद्मवधः, ईर्ष्याऽन्यगुणासहिष्णुता, परगुणेषु दोषाविष्करणमसूया, अर्थदूष- णमर्थानामपहरणं देयानामदानं च, वक्पारुष्यमाक्रोशादि, दण्डपारुप्यं ताड- नादि, एपोऽष्टपरिमाणो व्यसनगणः क्रोधाद्भवति ॥४८॥ द्वयोरप्येतयोर्मूलं यं सर्वे कवयो विदुः । तं यत्नेन जयेल्लोभं तजावेतावुभौ गणौ ॥ ४९ ॥ द्वयोरिति ॥ एतयोर्द्वयोरपि कामक्रोधजव्यसनसङ्घयोः कारणं स्मृतिकारा जान- न्ति तं यत्नतो लोभं त्यजेत् । यस्मादेतद्गणद्वयं लोभाजायते । क्वचिद्धनलोभतः क्वचित्प्रकारान्तरलोभेन प्रवृत्तेः ॥ ४९ ॥ पानमक्षाः स्त्रियश्चैव मृगया च यथाक्रमम् । एतत्कष्टतमं विद्याच्चतुष्कं कामजे गणे ॥ ५० ॥ os २३८ मनुस्मृतिः। [अध्यायः ७ पानमिति ॥ मद्यपानं, अक्षैः क्रीडा, स्त्रीसंभोगो मृगया चेति क्रमपठितमेतच्च- तुष्कं कामजव्यसनमध्ये बहुदोषत्वादतिशयेन दुःखहेतुं जानीयात् ॥ ५० ॥ दण्डस्य पातनं चैव वाक्पारुष्यार्थदूषणे । क्रोधजेऽपि गणे विद्यात्कष्टमेतत्रिकं सदा ॥५१॥ दण्डस्येत्यादि । दण्डपातनं, वाक्पारुष्यं अर्थदूपणं चेति क्रोधजेऽपिव्यसनगणे दोषबहुलत्वादतिशयितदुःखसाधनं मन्येत ॥ ५१ ॥ सप्तकस्यास्य वर्गस्य सर्वत्रैवानुषङ्गिणः । पूर्व पूर्व गुरुतरं विद्याद्व्यसनमात्मवान् ॥ ५२ ॥ सप्तकस्येति ॥ अस्य पानादेः कामक्रोधसंभवस्य सप्तपरिमाणस्य व्यसनवर्गस्य सर्वस्मिन्नेव राजमण्डले प्रायेणावस्थितस्य पूर्वपूर्वव्यसनमुत्तरोत्तरात्कष्टतरं प्रश- स्तात्मा राजा जानीयात् । तथाहि द्यूतात्मानं कष्टतरं, मद्यपानेन मत्तस्य संज्ञा- प्रणाशाद्यथेष्टचेष्टया देहधनादिविरोध इत्यादयो दोषाः । द्यूते तु पाक्षिकी- धनावाप्तिरप्यस्ति । स्त्रीव्यसनायूतं दुष्टम् । द्यूते हि वैरोद्भवादयो नीतिशा- स्रोक्ता दोषाः । मूत्रपुरीषवेगधारणाच व्याध्युत्पत्तिः । स्त्रीव्यसने पुनरपत्योत्पत्त्या- द्विगुणयोगोऽप्यस्ति । मृगयास्त्रीव्यसनयोः स्वीव्यसनं दुष्टम् । तत्रादर्शनकार्याणां कालातिपातेन धर्मलोपादयो दोषाः, मृगयायां तु व्यायामेनारोग्यादिगुण- योगोऽप्यस्तीत्येवं कामजचतुष्कस्य पूर्वं पूर्व गुरुदोषं, क्रोधजेप्वपि त्रिषु वाक्पा- रुप्याद्दण्डपारुप्यं दुष्टम् । अङ्गच्छेदादेरशक्यसमाधानत्वात् । वाक्पारुष्ये तु कोपानलो दानमानपानीयसेकैः शक्यः शमयितुम् । अर्थदूपणाद्वाक्पारुष्यं दो- षवन्मर्मपीडाकरं, वाक्पहारस्य दुश्चिकित्स्यत्वात् । तदुक्तं न संरोहयति वाकृतं । अर्थदूषणं तु प्रचुरतरार्थदानाच्छक्यसमाधानं, एवं क्रोधजत्रिकस्यापि पूर्वपूर्व दु- ष्टतरं यत्नतस्त्यजेत् ॥ ५२ ॥ व्यसनस्य च मृत्योश्च व्यसनं कष्टमुच्यते । व्यसन्यधोधो व्रजति स्वर्यात्यव्यसनी मृतः ॥ ५३॥ व्यसनस्येति ॥ यद्यपि मृत्युव्यसने द्वे अपीह लोके संज्ञाप्रणागादिदुःखहेतुतया शास्त्रानुष्ठानविरोधितया च तुल्ये, तथापि व्यसनं कष्टतरं परत्रापि नरकपातहेतु- त्वात् । तदाह व्यसन्यधोधो ब्रजतीति । बहून्नरकान्गच्छतीत्यर्थः । अव्यसनी तु मृतः शास्त्रानुष्ठानप्रतिपक्षव्यसनाभावात्स्वर्गं गच्छति । एतेनातिप्रसक्तिर्व्यसनेषु निषिध्यते नतु तस्य सेवनमपि ॥ ५३ ॥ मौलाञ्छास्त्रविदः शूराँल्लब्धलक्षान्कुलोद्भवान् । सचिवान्सप्त चाष्टौ वा प्रकुर्वीत परीक्षितान् ॥ ५४ ॥ , अध्यायः ७] मन्वर्थमुक्तावलीसंवलिता। २३९ मौलानिति ॥ मौलान्पितृपितामहक्रमेण सेवकान्, तेषामपि द्रोहादिना व्यभिचारात् दृष्टादृष्टार्थशास्त्रज्ञान्विक्रान्तान्, लब्धलक्षान्लक्षादप्रच्युतशरीरशल्या- दीनायुधविद इत्यर्थः । विशुद्धकुलभवान्देवतास्पर्शादिनियतानमात्यान्सप्ताष्टौ वा मन्त्रादौ कुर्वीत ॥ ५४॥ अपि यत्सुकरं कर्म तदप्येकेन दुष्करम् । विशेपतोऽसहायेन किंतु राज्यं महोदयम् ॥ ५५ ॥ यस्मात् । अपीत्यादि ॥ सुखेनापि यन्क्रियते कर्म तदप्येकेन दुष्करं भवति । विशेषतो यन्महाफलं तत्कथमसहायेन क्रियते ॥ ५५ ॥ तैः सार्धं चिन्तयेनित्यं सामान्यं संधिविग्रहम् । स्थानं समुदयं गुप्तिं लब्धप्रशमनानि च ॥ ५६ ॥ तैरित्यादि ॥ सचिवैः सह सामान्यं मन्त्रेप्वगोपनीयं संधिविग्रहादि । तन्नि- रूपयेत् । तथा तिष्टत्यनेनेति स्थानं दण्डकोशपुरराष्ट्रात्मकं चतुर्विधं चिन्तयेत् । दण्ड्यतेऽनेनेति दण्डो हस्त्यश्वरथपदातयस्तेषां पोपणं रक्षणादि तच्चिन्त्यम् । कोशोऽधनिचयस्तस्यायव्ययादि,

, पुरस्य रक्षणादि, राष्ट्र देशस्तहासिमनुप्यपश्वादिधा-

रणक्षमत्वादि चिन्तयेत् । तथा समुद्यन्न्युत्पद्यन्तेऽस्मादर्था इति समुदयो धान्य- हिरण्याद्युत्पत्तिस्थानं तन्निरूपयेत् । तथा गुप्तिं रक्षामात्मगतां राष्ट्रगतां च, स्वप- रीक्षितमन्नाद्यमद्यात् 'परीक्षिताः स्त्रियश्चैवं' इत्यादिनात्मरक्षणं 'राष्ट्रस्य संग्रहे नित्यम्' इत्यादिना राष्ट्ररक्षां च वक्ष्यति । लब्धस्य च धनस्य प्रशमनानि सत्पात्रे प्रतिपादनादीनि चिन्तयेत् । तथाच वक्ष्यति 'जित्वा संपूजयेद्देवान्' इत्यादि ॥५६॥ तेषां खं खमभिप्रायमुपलभ्य पृथक् पृथक् । समस्तानां च कार्येषु विदध्याद्धितमात्मनः ॥ ५७ ॥ तेषामिति ॥ तेषां सचिवानां रहसि निष्प्रतिपक्षतया हृदयगतभावज्ञानसंभ- वात्प्रत्येकमभिप्रायं समस्तानामपि युगपदभिप्रायं बुध्वा कार्ये यदात्मनो हितं तत्कुर्यात् ॥ ५७ ॥ सर्वेषां तु विशिष्टेन ब्राह्मणेन विपश्चिता । मन्त्रयेत्परमं मत्रं राजा पागुण्यसंयुतम् ॥ ५८ ॥ सर्वेषामिति ॥ एषामेव सर्वेषां सचिवानां मध्यादन्यतमेन धार्मिकत्वादिना विशिष्टेन विदुषा ब्राह्मणेन सह संधिविग्रहादिवक्ष्यमाणगुणषट्कोपेतं प्रकृष्टं मत्रं 'निरूपयेत् ॥ ५८ ॥ नित्यं तमिन्समाश्वस्तः सर्वकार्याणि निःक्षिपेत् । तेन साधं विनिश्चित्य ततः कर्म समारभेत् ॥ ५९ ॥ २४० मनुस्मृतिः। [ अध्यायः ७ नित्यमिति ॥ सर्वदा तस्मिन्ब्राह्मणे संजातविश्वासो भूत्वा यानि कुर्यात्तानि सर्वकार्याणि समर्पयेत् । तेन सह निश्चित्य सर्व कारभेत् ॥ ५९ ॥ अन्यानपि प्रकुर्वीत शुचीन्प्राज्ञानवस्थितान् । सम्यगर्थसमाहर्तनमात्यान्सुपरीक्षितान् ॥ ६० ॥ अन्यानित्यादि ॥ अन्यानप्यर्थदानादिना शुचीन् , प्रज्ञाशालिनः, सम्यग्धना- र्जनशीलान्धर्मादिना परीक्षितान्कर्मसचिवान्कुर्यात् ॥ ६० ॥ निवर्तेतास्य यावद्भिरितिकर्तव्यता नृभिः । तावतोऽतन्द्रितान्दक्षान्प्रकुर्वीत विचक्षणान् ॥ ६१॥ निर्वततेति ॥ अस्य राज्ञो यत्संख्याकैर्मनुष्यैः कर्मजातं संपद्यते तत्संख्याकान्म- नुष्यानालस्यशून्यान् , क्रियासु सोत्साहान् , तत्कर्मज्ञांस्तत्र कुर्यात् ॥ ६१ ॥ तेषामर्थे नियुञ्जीत शूरान्दक्षान्कुलोद्गतान् । शुचीनाकरकर्मान्ते भीरूनन्तनिवेशने ॥ ६२॥ तेषामिति ॥ तेषां सचिवानां मध्ये विक्रान्तांश्चतुरान् कुलाङ्कुशनियमितान् , शुचीनर्थनिःस्पृहान् धनोत्पत्तिस्थाने नियुञ्जीत । अस्यैवोदाहरणं आकरक- मन्ति इति । आकरेषु सुवर्णाद्युत्पत्तिस्थानेषु, कर्मान्तेषु च इक्षुधान्यादिसंग्रह- स्थानेषु, अन्तर्निवेशने भोजनशयनगृहान्तःपुरादौ भीरून्नियुञ्जीत । शूरा हि तत्र राजानं प्रायेणैका किनं स्त्रीवृतं वा कदाचिच्छत्रूपजापदूषिता हन्युरपि ॥ ६२ ॥ दृतं चैव प्रकुर्वीत सर्वशास्त्रविशारदम् । इङ्गिताकारचेष्टज्ञं शुचिं दक्षं कुलोद्गतम् ॥ ६३ ॥ दूतमिति ॥ दूतं च दृष्टादृष्टार्थशास्त्रज्ञ, इङ्गितज्ञमभिप्रायसूचकं वचनस्वरादि, आकारो देहधर्मादिमुखप्रसादवैवादिरूपः प्रीत्यप्रीतिसूचकः, चेष्टा करास्फाल- नादिक्रिया कोपादिसूचिका तदीयतत्त्वज्ञ, अर्थदानस्त्रीव्यसनाद्यभावात्मकं शौच- युक्तं चतुरं कुलीनं कुर्यात् ॥ ६३ ॥ अनुरक्तः शुचिर्दक्षः स्मृतिमान्देशकालवित् । वपुष्मान्वीतभीर्वाग्मी दूतो राज्ञः प्रशस्यते ॥ ६४ ॥ यस्मात् अनुरक्त इति ॥ जनेषु अनुरागवान् तेन प्रतिराजादेरपि अद्वेषविषयः, अर्थस्त्रीशौचयुक्तस्तेन धनस्वीदानादिनाऽभेद्यः, दक्षश्चतुरस्तेन कार्यकालं नाति- क्रामति । स्मृतिमान् तेन संदेशं न विस्मरति, देशकालज्ञः तेन देशकालौ ज्ञात्वा अन्यदपि संदिष्टं देशकालोचितमन्यथा कथयति, सुरूपः तेनादेयवचनः, विग- तभयः तेनाप्रियसंदेशस्यापि वक्ता, वाग्मी तेन संस्कृताधुक्तिक्षमः, एवंविधो दूतो राज्ञ. प्रशस्यो भवति ॥ ६४ ॥ अध्यायः ७] मन्वर्थमुक्तावलीसंवलिता। २४१ अमात्ये दण्ड आयत्तो दण्डे वैनयिकी क्रिया । नृपतौ कोशराष्ट्रे च दूते संधिविपर्ययौ ।। ६५ ॥ अमात्य इति ॥ अमात्ये सेनापतौ हस्त्यश्वरथपादाताद्यात्मको दण्ड आयत्तः, तदिच्छया तस्य कार्येषु प्रवृत्तेः । विनययोगाद्वैनयिकी यो विनयः स दण्ड आयत्तः। नृपतावर्थसंचयस्थानदेशावायत्तौ राज्ञा पराधीनौ न कर्तव्यौ । स्वयमेव चिन्त- नीयं धनं ग्रामश्च । दूते संधिविग्रहावायत्तौ, तदिच्छया तत्प्रवृत्तेः ॥ ६५ ॥ दूत एव हि संधत्ते भिनत्त्येव च संहतान् । दूतस्तत्कुरुते कर्म भिद्यन्ते येन मानवाः ॥ ६६ ॥ दूत एवेति ॥ यस्माइत एव हि भिन्नानां संधिसंपादने क्षमः । संहतानां च भेदने । तथा परदेशे दूतस्तत्कर्म करोति येन संहता भिद्यन्ते । तस्माइते संधि- विग्रहौ विपर्ययावायत्ताविति यदुक्तं तस्यैवायं प्रपञ्चः ॥ ६६ ॥ दूतस्य कार्यान्तरमाह- स विद्यादस्य कृत्येषु निगूढेङ्गितचेष्टितैः । आकारमिङ्गितं चेष्टां भृत्येषु च चिकीर्षितम् ॥ ६७ ॥ स विद्यादिति ॥ स दूतोऽस्य प्रतिराजस्य कर्तव्ये आकारेङ्गितचेष्टां जानीयात् । निगूढा अनुचराः प्रतिपक्षनृपस्यैव परिजनास्तस्मिन्युक्तास्तत्सन्निधावपि तेषा- मिङ्गितचेष्टितैः भृत्येषु च क्षुब्धलुब्धापमानितेषु प्रतिराजस्य कर्तुमीप्सितं जा- नीयात् ॥ ६७ ॥ बुद्धा च सर्व तत्त्वेन परराजचिकीर्षितम् । तथा प्रयत्नमातिष्ठेद्यथात्मानं न पीडयेत् ॥ ६८ ॥ बुद्धा चेति ॥ उक्तलक्षणदूतद्वारेण प्रतिपक्षराजस्य कर्तुमिष्टं सर्वं तत्त्वतो ज्ञात्वा तथा प्रयत्नं कुर्यात् । यथात्मनः पीडा न भवति ॥ ६८ ॥ जागलं सस्यसंपन्नमार्यप्रायमनाविलम् । रम्यमानतसामन्तं स्वाजीव्यं देशमावसेत् ॥ ६९॥ जाङ्गलमिति ॥ 'अल्पोदकतृणो यस्तु प्रवातः प्रचुरातपः । स ज्ञेयो जाङ्गलो देशो बहुधान्यादिसंयुतः' । प्रचुरधार्मिकजनं रोगोपसर्गाद्यैरनाकुलं फलपुष्पतरुल- तादिमनोहरं प्रणतसमीपवास्तव्याटविकादिजनं सुलभकृषिवाणिज्याद्याजीवनमा- श्रित्यावासं कुर्यात् ॥ ६९ ॥ धन्वदुर्ग महीदुर्गमब्दुर्ग वार्थमेव वा । नृदुर्ग गिरिदुर्ग वा समाश्रित्य वसेत्पुरम् ॥ ७० ॥ मनु० २१ २४२ मनुस्मृतिः [ अध्यायः ७ धन्वदुर्गमिति ॥ धनुर्दुग मरुवेष्टितं चनुर्दिशं पञ्चयोजनमनुदकं, महीदुर्ग पाषाणेन इष्टकेन वा विस्ताराद्वैगुण्योच्छ्रायेण द्वादशहतादुच्छ्रितेन युद्धार्थमुप- रिभ्रमणयोग्येन सावरणगवाक्षादियुक्तेन प्राकारेण वेष्टितं, जलदुर्गमगाधोदकेन सर्वतः परिवृतं, वार्शदुर्ग बहिः सर्वतो योजनमात्रं व्याप्य तिष्ठन्महावृक्षकण्टकि- गुल्मलताबाचितं, नृदुर्ग चतुर्दिगवस्थायि हस्त्यश्वरथयुक्तबहुपादातरक्षितं, गिरि- दुर्ग पर्वतपृष्ठमतिदुरारोहं संकोचैकमार्गोपेतं अन्तर्नदीप्रस्त्रवणायुदकयुक्तं बहुस- स्योत्पन्नक्षेत्रवृक्षान्वितं, एतेषु दुर्गेषु मध्यादन्यतमं दुर्गमाश्रित्य पुरं विरचयेत् ॥७० सर्वेण तु प्रयत्नेन गिरिदुर्ग समाश्रयेत् । एपां हि वाहुगुण्येन गिरिदुर्ग विशिष्यते ॥ ७१ ॥ सर्वेणेति ॥ यस्लादेषां दुर्गाणां मध्यात् दुर्गगुणबहुत्वेन गिरिदुर्गमतिरिच्यते तस्मात्सर्वप्रयत्नेन तदाश्रयेत् । गिरिदुर्गे शत्रुदुरारोहत्वं महत्प्रदेशादल्पप्रयत्प्रेरि- तशिलादिना बहुविपक्षसैन्यव्यापादनमित्याइयो बहवो गुणाः ॥ ७१ ॥ त्रीण्याद्यान्याश्रितास्त्वेषां मृगगाश्रयाऽप्सराः। त्रीण्युत्तराणि क्रमशः प्लवङ्गमनरामराः ॥ ७२ ॥ त्रीणीति ॥ एषां दुर्गाणां मध्यात्प्रथमोक्तानि त्रीणि दुर्गाणि मृगादय आश्रिताः। तत्र धनुर्दुर्ग मृगैराश्रितं, महीदुर्ग गांश्रितैर्मूपिकादिभिः, अब्दुर्ग जलचरैर्नका- दिभिः, इतराणि त्रीणि वृक्षदुर्गादीनि वानरादय आश्रितास्तत्र वृक्षदुर्ग वानरैरा- श्रितं, नृदुर्ग मानुषैः, गिरिदुर्ग देवैः ॥ ७२ ॥ यथा दुर्गाश्रितानेतान्नोपहिंसन्ति शत्रवः । तथारयो न हिंसन्ति नृपं दुर्गसमाश्रितम् ॥ ७३ ॥ यदेत्यादि ॥ यथैतान्दुर्गवासिनो मृगादीव्याधादयः शत्रवो न हिंसन्ति एवं दुर्गाश्रितं राजानं न शत्रवः ॥ ७३ ॥ एकः शतं योधयति प्राकारस्थो धनुर्धरः । शतं दशसहस्राणि तसादुर्ग विधीयते ॥ ७४ ॥ एक इति ॥ यस्लादेको धानुष्कः प्राकारस्थः शत्रूणां शतं योधयति । प्राकारस्थं धानुष्कशतं च शत्रूणां दशसहस्राणि तस्माद्दुर्ग कर्तुमुपदिश्यते । ७४ ॥ तत्सादायुधसंपन्नं धनधान्येन वाहनैः। ब्राह्मणैः शिल्पिभिर्यत्रैर्यवसेनोदकेन च ॥ ७५॥ तदित्यादि ॥ तहुगै खड्गाद्यायुधसुवर्णादिधनधान्यकरिनुरगादिवाहनब्राह्मणभ- क्ष्यादिशिल्पियनघासोदकसमृद्धं कुर्यात् ॥ ७५ ॥ अध्यायः ७] मन्वर्थमुक्तावलीसंवलिता। २१३ तस्य मध्ये सुपर्याप्तं कारयेद्गृहमात्मनः । गुप्तं सर्वतुकं शुभ्रं जलवृक्षसमन्वितम् ॥ ७६ ॥ तस्येत्यादि । तस्य दुर्गस्य मध्ये पर्याप्तं पृथक्पृथक् स्त्रीगृहदेवागारायुधागाराग्नि- शालादियुक्तं परिखानाकाराद्यैर्गुसं सर्व कफलपुष्पादियोगेन सर्वर्तुकं सुधाधवलितं वाप्यादिजलयुक्तं वृक्षान्वितमात्मनो गृहं कारयेत् ॥ ७६ ॥ तदध्यास्योद्वहेद्भार्या सवर्णी लक्षणान्विताम् । कुले महति संभूतां हृद्या रूपगुणान्विताम् ॥ ७७ ॥ तदित्यादि ॥ तद्गहमाश्रित्य समानवौँ शुभसूचकलक्षणोपेतां महाकुलप्रसूता मनोहारिणी सुरूपां गुणवती भार्यामुद्हेत् ॥ ७७ ॥ पुरोहितं च कुर्वीत वृणुयादेव चविजः । तेऽस्य गृह्याणि कर्माणि कुर्युर्वैतानिकानि च ॥ ७८ ॥ पुरोहितमिति ॥ पुरोहितं चाप्याथर्वणविधिना कुर्वीत । ऋत्विजश्च कर्माणि कर्तुं वृणुयात् । ते चाख राज्ञो गृह्योक्तानि त्रेतासंपाद्यानि कर्माणि कुर्युः ॥ ७८ ॥ यजेत राजा क्रतुभिर्विविधैराप्तदक्षिणैः। धर्मार्थ चैव विप्रेभ्यो दद्याद्भोगान्धनानि च ॥ ७९ ॥ यजेतेति ॥ राजा नानाप्रकारान्बहुदक्षिणानश्वमेधादियज्ञान्कुर्यात् । ब्राह्मणेभ्यश्च स्त्रीगृहशय्यादीन्भोगान्सुवर्गवस्त्रादीनि धनानि दद्यात् ॥ ७९ ॥ सांवत्सरिकमाप्तैश्च राष्ट्रादाहारयेद्धलिम् । स्याचाम्नायपरो लोको वर्तेत पितृवन्नृषु ॥ ८० ॥ सांवत्सरिकमिति ॥राजा सक्तैरमात्यैर्वर्पग्राह्यं धान्यादिभागमानाययेत्, लोके च करादिग्रहणे शास्त्रनिष्ठः स्यात्, स्वदेशवासिषु नरेयु पितृवत्स्नेहादिना वर्तेत ॥८॥ अध्यक्षान्विविधान्कुर्यात्तत्र तत्र विपश्चितः । तेऽस्य सर्वाण्यवेक्षेरन्नृणां कार्याणि कुर्वताम् ॥ ८१ ॥ अध्यक्षानिति ॥ तत्र तत्र हस्त्यश्वरथपदाताद्यर्थादिस्थानेष्वध्यक्षानवेक्षिवृन्वि- विधान्पृथक्पृथक् विपश्चितः कर्मकुशलान्कुर्यात् । तेऽस्य राज्ञस्तेषु हस्त्यश्वादिस्था- नेषु मनुष्याणां कुर्वतां सर्वाणि कार्याणि सम्यक्कार्यार्थमवेक्षेरन् ॥ ८१ ॥ आवृत्तानां गुरुकुलाद्विप्राणां पूजको भवेत् । नृपाणामक्षयो ह्येष निधिामोऽभिधीयते ॥ ८२ ॥ आवृत्तानामिति ॥ गुरुकुलान्निवृत्तानामधीतवेदानां ब्राह्मणानां गार्हस्थ्यार्थिना नियमतो धनधान्येन पूजां कुर्यात् । यस्माद्योऽयं ब्राह्मो ब्राह्मणेषु स्थापितधनधा२४४ मनुस्मृतिः । [अध्यायः ७ न्यादिनिधिरिव निधिरक्षयो ब्रह्मफलत्वादविनाशी राज्ञां शास्त्रेणोपदिश्यते ॥८२।। न तं स्तेना न चामित्रा हरन्ति न च नश्यति । तसाद्राज्ञा निधातव्यो ब्राह्मणेष्वक्षयो निधिः ॥ ८३ ॥ अत एव न तमिति ॥ तं ब्राह्मणस्थापितनिधिं न चौरा नापि शत्रवो हरन्ति, अन्यनिधिवद्भूम्यादिस्थापितः कालवशान्न नश्यति । स्थानभ्रान्त्या वाऽदर्शन- मुपैति । तस्माद्योऽयमक्षयोऽनन्तफलो निधिरिव निधिर्धनौधः स राज्ञा ब्राह्मणेषु निधातव्यः । तेभ्यो देय इत्यर्थः ॥ ८३ ॥ न स्कन्दते न व्यथते न विनश्यति कर्हिचित् । वरिष्ठमग्निहोत्रेभ्यो ब्राह्मणस्य मुखे हुतम् ॥ ८४॥ नेत्यादि । अग्नौ यद्धविहूयते तत्कदाचित्स्कन्दते स्रवत्यधः पतति, कदाचिद्व्यथते शुष्यति, कदाचिद्दाहादिना नश्यति, ब्राह्मणस्य मुखे यद्भुतं 'पाण्यात्यो हि द्विजः स्मृतः' इति ब्राह्मणहस्तदत्तमित्यर्थः । तस्य नोक्ता दोषाः । तस्मादग्निहोत्रादिभ्यः श्रेष्टं ब्राह्मणाय दानमित्यर्थः ॥ ८४ ॥ सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे । प्राधीते शतसाहस्रमनन्तं वेदपारगे ॥ ८५॥ सममित्यादि ॥ ब्राह्मणेतरक्षत्रादिविपये यहानं तत्समफलं यस्य देयद्रव्यस्य यत्फलं श्रुतं ततो नाधिकं नच न्यूनं भवति । यो ब्राह्मणः क्रियारहित आत्मानं ब्राह्मणं ब्रवीति स ब्राह्मणब्रुवः । तद्विषयदानं पूर्वापेक्षया द्विगुणफलम् । एवं प्राधीते प्रक्रान्ताध्ययने ब्राह्मणे लक्षगुणं फलं । समस्तशाखाध्यायिन्यनन्तफलं । 'सहस्रगुणमाचार्ये' इति वा तृतीयपादस्य पाठः ॥ ८५ ॥ पात्रस्य हि विशेषेण श्रद्दधानतयैव च । अल्पं वा बहु वा प्रेत्य दानस्य फलमश्नुते ॥ ८६ ॥ पात्रस्येति ॥ विद्यातपोवृत्तियुक्ततया पात्रस्य तारतम्यमपेक्ष्य शास्त्रे तथेति प्रत्य- यरूपायाः श्रद्धायास्तारतम्यपात्रमासाद्य दानस्याल्पं महद्वाफलं परलोके लभ्यते ८६ समोत्तमाधमै राजा त्वाहूतः पालयन्प्रजाः। न निवर्तेत संग्रामात्क्षात्रं धर्ममनुस्मरन् ॥ ८७ ॥ समोत्तमाधमैरिति ॥ समबलेनाधिकबलेन हीनबलेन च राज्ञा युद्धार्थमाहूतो राजा प्रजारक्षणं कुर्वन्युद्धान्न निवर्तेत । क्षत्रियेण युद्धार्थमाहूतेनावश्यं योद्ध- व्यमिति क्षात्रं धर्म स्मरन् ॥ ८७ ॥ संग्रामेष्वनिवर्तित्वं प्रजानां चैव पालनम् । शुश्रूषा ब्राह्मणानां च राज्ञां श्रेयस्करं परम् ॥ ८८॥ अध्यायः ७ ] मन्वर्थमुक्तावलीसंवलिता। २४५ यस्मात् संग्रामेविति ॥ युद्धेष्वपराङ्मुखत्वं प्रजानां च रक्षणं ब्राह्मणपरिचयाँ गुतदाज्ञामतिशयितं स्वर्गादिश्रेयःस्थानम् ॥ ८८ ॥ आहवेषु मिथोऽन्योन्यं जिघांसन्तो महीक्षितः । युध्यमानाः परं शक्त्या स्वर्ग यान्त्यपराङ्मुखाः॥ ८९ ॥ अतएव आहवेप्विति ॥ राजानो मिथः स्पर्धमाना युद्धेष्वन्योन्यं हन्तुमि- च्छन्तः प्रकृष्टया शक्त्या संमुखीभूय युध्यमानाः स्वर्ग गच्छन्ति । यद्यपि युद्धस्य शत्रुजयधनलाभादिरूपं दृष्टमेव फलं न स्वर्गस्तथापि युद्धाश्रितापराङ्मुखत्व- नियमस्य स्वर्गः फलमिति न दोषः ॥ ८९ ॥ न कूटैरायुधैर्हन्यायुध्यमानो रणे रिपून् । न कर्णिभिर्नापि दिग्धैर्नाग्निज्वलिततेजनैः ॥ ९० ॥ नेत्यादि ॥ कूटान्यायुधानि बहिःकाष्टादिमयान्यन्तर्गुप्तनिशितशस्त्राण्येतैः समरे युध्यमानः शत्रून हन्यात् । नापि काकारफलकैबर्बाणैः । नापि विषाक्तैः । नाप्यग्निदीप्तफलकैः ॥ १० ॥ न च हन्यात्स्थलारूढं न क्लीबं न कृताञ्जलिम् । न मुक्तकेशं नासीनं न तवासीति वादिनम् ॥ ९१ ।। न चेति ॥ स्वयं रथस्थो रथं त्यक्त्वा स्थलारूढं न हन्यात् । तथा नपुंसकं, बद्धाञ्जलिं, मुक्तकेशं, उपविष्टं, त्वदीयोऽहमित्येवंवादिनं न हन्यात् ॥ ९१ ॥ न सुप्तं न विसन्नाहं न नग्नं न निरायुधम् । नायुध्यमानं पश्यन्तं न परेण समागतम् ।। ९२ ॥ न सुप्तमिति ॥ सुप्त, मुक्तसन्नाहं, विवस्त्रं, अनायुधं, अयुध्यमानं, प्रेक्षक, अन्येन सह युध्यमानं च न हन्यात् ॥ ९२ ॥ नायुधव्यसनप्राप्त नात नातिपरिक्षतम् । न भीतं न परावृत्तं सतां धर्ममनुसरन् ॥ ९३ ॥ नेत्यादि ॥ भग्नखड्गाद्यायुधं, पुत्रशोकादिनात, बहुप्रहाराकुलं, भीतं, युद्धप- राङ्मुखं, शिष्टक्षत्रियाणां धर्म स्सरन्न हन्यात् ॥ ९३ ॥ यस्तु भीतः परावृत्तः संग्रामे हन्यते परैः। भर्तुर्यदुष्कृतं किंचित्तत्सर्व प्रतिपद्यते ॥ ९४ ॥ यस्त्विति ॥ यस्तु योधो भीतः पराङ्मुखः सन्युद्धे शत्रुभिर्हन्यते स पोषणकर्तुः प्रभोर्यर्दुष्कृतं तत्सर्वं ग्रामोनि । शास्त्रप्रमाणके च सुकृतदुष्कृते यथाशास्त्रं संक्रम- योग्ये एव सिद्ध्यतः । अतएवोपजीव्यशास्त्रेण बाधनान्न प्रतिपक्षानुमानोदयोऽपि । , मनुस्मृतिः। [ अध्यायः ७ एतच्च घण्टे 'प्रियेषु स्वेषु सुकृतम्' इत्यत्राविष्कृतमस्माभिः । 'पराङ्मुखहतस्य स्या- लापमेतद्विवक्षितम् । न त्वत्र प्रभुपापं स्यादिति गोविन्दराजकः ॥ मेधातिथिस्त्व- र्थवादमात्रमेतन्निरूपयन् । मन्ये नैतद्वयं युक्तं व्यक्तमन्वर्थवर्जनात्' । 'अन्य- दीयपुण्यपापेऽन्यत्र संक्रमेते' इति शास्त्रप्रामाण्याद्वेदान्तसूत्रकृता बादरायणेन निर्णीतोऽयमर्थ इति यथोक्तमेव रमणीयम् ॥ ९४ ॥ यच्चास्य सुकृतं किंचिदमुत्रार्थमुपार्जितम् । भर्ता तत्सर्वमादत्ते परावृत्तहतस तु ॥ ९५ ॥ यञ्चेत्यादि । पराङ्मुखहतस्य यत्किंचित्सुकृतं परलोकार्थमर्जितमनेनास्ति तत्सर्व भुर्लभते ॥ ९५ ॥ राज्ञः स्वामिनः सर्वधनग्रहगे प्राप्ते तदपवादार्थमाह- स्थाश्वं हस्तिनं छत्रं धनं धान्यं पशून्त्रियः। सर्वद्रव्याणि कुप्यं च यो यजयति तस्य तत् ॥ ९६॥ रधाश्वमित्यादि ॥ रथाश्वहस्तिछत्रवस्त्रादि, धनधान्यगवादि, दास्यादि, स्त्रियः, सर्वाणि द्रव्याणि गुडलवणादीनि, कुप्यं च सुवर्णरजतव्यतिरिक्तं ताम्रादि धनं, यः पृथग्जिन्या सततं गृहमानयति तस्यैव तद्भवति । सुवर्णरजतभूमिरत्नाद्यनपकृष्टधनं दु राज्ञ एव समर्पणीयं एतदर्थमेवान परिगणनीयम् ॥ ९६ ॥ अत एवाह- राज्ञश्च दबुरुद्धारमित्येषा वैदिकी श्रुतिः। राज्ञा च सर्वयोधेभ्यो दातव्यमपृथग्जितम् ॥ ९७ ॥ राज्ञ इत्यादि ॥ उद्धारं योद्धारो राज्ञे दद्युः । उद्रियत इत्युद्धारः। जितधनादु- कृष्टधनं सुवर्णरजतकुप्यादि राज्ञे समर्पणीयं । करितुरगादि वाहनमपि राज्ञे देयम्। 'वाहनं च राज्ञ उद्धारं च' इति गोतमवचनात् । उद्धारदाने च श्रुतिः 'इन्द्रो वै वृत्रं हत्वा' इत्युपक्रम्य स महान्भूत्वा देवता अब्रवीदुद्धारं समुद्धरत' इति । राज्ञा बाटथग्जितं सह जितं सर्वयोधेभ्यो यथापौरुषं संविभजनीयम् ॥ ९७ ॥ एषोऽनुपस्कृतः प्रोक्तो योधधर्मः सनातनः । अस्माद्धर्मान्न च्यवेत क्षत्रियो नत्रणे रिपून ॥ ९८ ॥ पुष इत्यादि । अविगर्हित एपोऽनादिसर्गप्रवाहसंभवतया नित्यो योधधर्म उक्तः । युद्धे शत्रून्हिसन्झंत्रिय एतं धर्म न त्यजेत् । युद्धाधिकारित्वात्क्षत्रियग्रह- गम् । अन्योऽपि तत्स्थानपतितो न त्यजेत् ॥ ९८ ॥ अलब्धं चैव लिप्सेत लब्धं रक्षेत्प्रयत्नतः। रक्षितं वर्धयेचैव वृद्धं पात्रेषु निःक्षिपेत् ॥ ९९ ॥ अध्यायः ७] मन्वर्थमुक्तावलीसंवलिता। २४७ अलब्धमिति ॥ अजितं भूमिहिरण्यादि जेतुमिच्छेत् । जितं प्रयत्नतो रक्षेत् । रक्षितं च वाणिज्यादिना वर्धयेत् । वृद्धं च पात्रेभ्यो दद्यात् ॥ ९९ ॥ एतच्चतुर्विधं विद्यात्पुरुषार्थप्रयोजनम् । अस्य नित्यमनुष्ठानं सम्यकुर्यादतन्द्रितः॥१०॥ एतदिति ॥ एतच्चतुःप्रकारं पुरुषार्थों यः स्वर्गादिस्तत्प्रयोजनं यस्मादेवंरूपं जानीयात् । अतोऽनलसः सन्सर्वदानुष्टानं कुर्यात् ॥ १० ॥ अलब्धमिच्छेदण्डेन लब्धं रक्षेदवेक्षया । रक्षितं वर्धयेद्वृद्ध्या वृद्धं पात्रेषु निःक्षिपेत् ॥ १०१ ॥ अलब्धमिति ॥ अलब्धं यद्धस्त्यश्वरथपादातात्मकेन दण्डेन जेतुमिच्छेत् । जितं च प्रत्यवेक्षणेन रक्षेत् । रक्षितं च बुधुपायेन स्थलजलपथवाणिज्यादिना वर्धयेत् । वृद्धं शास्त्रीयविभागेन पात्रेभ्यो दद्यात् ॥ १०१ ॥ नित्यमुद्यतदण्डः स्यानित्यं विकृतपौरुपः। नित्यं संवृतसंवार्यो नित्यं छिद्रानुसायरेः॥ १०२ ॥ नित्यमिति ॥ नित्यं हस्त्यश्वादियुद्धादिशिक्षाभ्यासो दण्डो यस्य स तथा स्यात् । नित्यं च प्रकाशीकृतमस्त्रविद्यादिना पौरुषं यस्य स तथा स्यात् । नित्यं संवृतं संव- रणीयं मन्त्राचारचेष्टादिकं यस्य स तथा स्यात् । नित्यं च शत्रोर्व्यसनादिरूपा... द्रानुसंधानं तत्परः स्यात् ॥ १०२ ॥ नित्यमुद्यतदण्डस्य कृत्स्नमुद्विजते जगत् । तस्मात्सर्वाणि भूतानि दण्डेनैव प्रसाधयेत् ॥ १०३ ॥ नित्यमिति ॥ यस्मानित्योद्यतदण्डस्य जगदुद्विजेदिति तस्मात्सर्वप्राणिनो दण्डे- नैवात्मसात्कुर्यात् ॥ १०३ ॥ अमाययैव वर्तेत न कथंचन मायया । बुद्ध्येतारिप्रयुक्तां च मायां नित्यं स्वसंवृतः॥१०४॥ अमाययेति ॥ मायया छद्मतया अमात्यादिषु न वर्तेत । तथा सति सर्वेषाम विश्वसनीयः स्यात् । धर्मरक्षार्थ यथातत्त्वेनैव व्यवहरेत् । यत्नकृतात्मपक्षश्च शत्रु- कृतां प्रकृतिभेदरूपां मायां चारद्वारेण जानीयात् ॥ १०४ ॥ नास्य छिद्रं परो विद्याद्विद्याच्छिद्रं परस्य तु । गृहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ॥ १०५ ॥ नेत्यादि ॥ तथा यनं कुर्याद्यथास्य प्रकृतिभेदादि छिद्रं शत्रुर्न जानाति । शन्नोस्तु प्रकृतिभेदादिकं चारैर्जानीयात् । कूर्मो यथा मुखचरणादीन्यङ्गान्यात्मदेहे गोपा२४८ मनुस्मृतिः। [अध्यायः ७ यत्येवं राज्याङ्गान्यमात्यादीनि दानसमानादिनात्मसात्कुर्यात् । दैवाच प्रकृतिभेदा- दिरूपे छिद्रे जाते यत्नतः प्रतीकारं कुर्यात् ॥ १०५ ॥ बकवचिन्तयेदान्सिहवच्च पराक्रमेत् । वृकबच्चावलुम्पेत शशवच्च विनिष्पतेत् ॥ १०६ ।। बकवदिति ॥ यथा बको जले मीनमतिचञ्चलस्वभावमपि मत्स्यग्रहणादेकता- नान्तःकरणश्चिन्तयत्येवं रहसि सुविहितरक्षस्थापि विपक्षस्य देशग्रहणादीन - श्चिन्तयेत् । यथाच सिंहः प्रबलमतिस्थूलमपि दन्तीबलं हन्तुमाक्रमत्येवमल्पबलो बलवतोपक्रान्तः संश्रयाधुपायान्तरासंभवे सर्वशक्त्या शत्रु हन्तुमाक्रमेत् । यथा च वृकः पालकृतरक्षणमपि पशुं दैवात्पालानवधानमासाद्य व्यापादयत्येवं दुर्गाद्य- वस्थितमपि रिपुं कथंचित्प्रमादमासाद्य व्यापादयेत् । यथा शशः वधो रविविध- व्याधमध्यगतोऽपि कुटिलगतिरुप्लुत्य पलायते, एवं स्वयमबलो बलवदरिपरिवृतो- ऽपि कथंचिदरिव्यामोहमाधाय गुणवत्पार्थिवान्तरं संश्रयितुमुपसर्पेत् ॥ १०६ ॥ एवं विजयमानस्य येऽस्य स्युः परिपन्धिनः । तानानयेद्वशं सर्वान्सामादिभिरुपक्रमैः ॥ १०७॥ एवमित्यादि ॥ एवमुक्तप्रकारेण विजयप्रवृत्तस्य नूपतेये विजयविरोधिनो भवेयु. न्तान्सर्वान्सामनभददण्डैरुपायैर्वशमानयेत् ॥ १०७ ।। यदि ते तु न तिष्ठेयुरुपायैः प्रथमैत्रिभिः । दण्डेनैव प्रसयैतांश्छनकैर्वशमानयेत् ॥ १०८ ॥ यदीत्यादि ॥ ते च विजयविरोधिनो यद्याद्यैत्रिभिरुपायैर्न निवर्तन्ते तदा बला- हेशोपमर्दादिना युद्धेन शनकैर्लघुगुरुदण्डक्रमेण दण्डेन वशीकुर्यात् ॥ १०८ ॥ सामादीनामुपायानां चतुर्णामपि पण्डिताः। सामदण्डौ प्रशंसन्ति नित्यं राष्ट्राभिवृद्धये ॥१०९ ॥ सामादीनामिति ॥ चतुर्णामपि सामादीनामुपायानां मध्यात्सामदण्डादेव राष्ट्र- वृद्ध्यर्थ पण्डिताः प्रशंसन्ति । साम्नि प्रयासधनव्ययसैन्यक्षयादिदोषाभावाहण्डे तु तत्सद्भावेऽपि कार्यसिद्ध्यतिशयात् ॥ १०९ ॥ यथोद्धरति निर्दाता कक्षं धान्यं च रक्षति । तथा रक्षेन्नृपो राष्ट्र हन्याच्च परिपन्थिनः ॥ ११० ॥ यथेत्यादि ॥ यथा क्षेत्रे धान्यतृणादिकयोः सहोत्पन्नयोरपि धान्यानि लवनकर्ता रक्षति तृणादिकं चोद्धरति, एवं नृपती राष्ट्रे दुष्टान्हन्यान्नत्वदुष्टांस्तदीयसहजान्भ्रा- तॄनपि निदातृदृष्टान्तादवसीयते । शिष्टसहितं च राष्ट्रं रक्षेत् ॥ ११०॥ अध्यायः ७] मन्वर्थमुक्तावलीसंवलिता। २४९ मोहाद्राजा स्वराष्ट्र यः कर्षयत्यनवेक्षया । सोऽचिराद्भश्यते राज्याजीविताच सबान्धवः ॥ १११ ।। मोहादित्यादि ॥ यो राजा अनवेक्षया दुष्टशिष्टाज्ञानेन सर्वानेव स्वराष्ट्रीयजना- शास्त्रीयधनग्रहणमारणादिकष्टेन पीडयति स शीघ्रमेव जनपदवैराख्यप्रकृतिको पाधमैं राजा राज्याज्जीविताच पुत्रादिसहितो भ्रश्यते ॥ १११ ॥ शरीरकर्षणात्प्राणाः क्षीयन्ते प्राणिनां यथा । तथा राज्ञामपि प्राणाः क्षीयन्ते राष्ट्रकर्षणात् ॥ ११२ ॥ शरीरकर्षणेनि ॥ यथा प्राणभृतामाहारनिरोधादिना शरीरशोपणात्प्राणाः क्षीय- न्ते, एवं राज्ञामपि राष्ट्रपीडनात्प्रकृतिकोपादिना प्राणा विनश्यन्ति । तस्मात्स्वशरी- रवद्वाज्ञा राष्ट्रं रक्षणीयमित्युक्तम् ॥ ११२ ॥ राष्ट्रस्य संग्रहे नित्यं विधानमिदमाचरेत् । सुसंगृहीतराष्ट्रो हि पार्थिवः सुखमेधते ॥ ११३ ॥ राष्ट्रस्येत्यादि । राष्ट्रस्य रक्षणे च वक्ष्यमाणमिममुपायमनुतिष्ठेत् । यस्मात्संरक्षि- तराष्ट्रो राजाऽनायासेन वर्धते ॥ ११३ ॥ द्वयोस्त्रयाणां पञ्चानां मध्ये गुल्ममधिष्ठितम् । तथा ग्रामशतानां च कुर्याद्राष्ट्रस्य संग्रहम् ॥ ११४ ॥ द्वयोरिति ॥ द्वयोमियोर्मध्ये त्रयाणां वा ग्रामाणां पञ्चानां वा शतानां गुल्म रक्षितृपुरुषसमूहं सत्यप्रधानपुरुषाधिष्ठितं राष्ट्रस्य संग्रहं रक्षास्थानं कुर्यात् । अस्य लाघवगौरवापेक्षश्चोक्तविकल्पः ग्रामस्थाधिपतिं कुर्याद्दशग्रामपति तथा । विंशतीशं शतेशं च सहस्रपतिमेव च ॥ ११५ ॥ ग्रामस्येति ॥ एकग्रामदशग्रामाद्यधिपतीन्कुर्यात् ॥ ११५ ॥ ग्रामदोषान्समुत्पन्नान्ग्रामिकः शनकैः स्वयम् । शंसेद्रामदशेशाय दशेशो विंशतीशिने ॥ ११६ ॥ विंशतीशस्तु तत्सर्वं शतेशाय निवेदयेत् । शंसेद्रामशतेशस्तु सहस्पतये स्वयम् ॥ ११७ ॥ ग्राम इति ॥ विंशतीश इति ॥ग्रामाधिपतिश्चौरादिदोषान्नामे संजातानात्मना प्रतिकर्तुमक्षमोऽनुत्कृष्टतया स्वयं दशग्रामाधिपतये कथयेत् । एवं दशग्रामादि- पतयो विंशतिग्रामस्वाम्यादिभ्यः कथयेयुः। तथाच सति सम्यक् चौरादिकण्टको- द्धारो भवति ॥ ११६ ॥ १७ ॥

॥ ११४ ॥ २५०

मनुस्मृतिः। [ अध्यायः७ एकग्रामाधिकृतस्य वृत्तिमाह- यानि राजप्रदेयानि प्रत्यहं ग्रामवासिभिः । अन्नपानेन्धनादीनि ग्रामिकस्तान्यवाप्नुयात् ॥ ११८ ॥ यानीति ॥ यान्यन्नपानेन्धनादीनि ग्रामवासिभिः प्रत्यहं राज्ञे देयानि त्वंद- कर 'धान्यानामष्टमो भागः' इत्यादिकं तानि नामाधिपतिर्दृत्यथै गृह्णीयात्॥ ५१८॥ दशी कुलं तु भुञ्जीत विंशी पञ्च कुलानि च । ग्रामं ग्रामशताध्यक्षः सहस्राधिपतिः पुरम् ॥ ११९ ॥ दशी कुलमिति ॥ 'अष्टागवं धर्महलं पङ्गवं जीवितार्थिनाम् । चतुर्गवं गृहस्थानां त्रिगवं ब्रह्मघातिनाम्' इति हारीतस्मरणात् । षङ्गवं मध्यमं हलमिति तथाविधहल- द्वयेन पावती भूमिर्वाह्यते तत्कुलमिति वदति तदशनामाधिपतिवृत्त्यर्थ भुञ्जीत । एवं विंशत्यधिपतिः पञ्चकुलानि, शताधिपतिर्मध्यमं ग्राम, सहस्राधिपतिमध्यनं पुरम् ॥ ११९॥ तेषां ग्राम्याणि कार्याणि-पृथकार्याणि चैव हि । राज्ञोऽन्यः सचिव स्निग्धस्तानि पश्येदतन्द्रितः॥१२०॥ तेपामित्यादि ॥ तेषों ग्रामनिवासिप्रभृतीनां परस्परविप्रतिपत्तौ यानि प्राम- भवानि कार्याणि, ताकृतानि च पृथक्कार्याणि, तान्यन्यो राज्ञो हितकृत्तनियु- क्तोऽनलसः कुर्वीत ॥ १२० ॥ नगरे नगरे चैकं कुर्यात्सर्वार्थचिन्तकम् । उच्चैःस्थानं घोररूपं नक्षत्राणामिव ग्रहम् ॥१२१ ॥ नगर इति ॥ प्रतिनगरमेकैकमुच्चैःस्थानं कुलादिना महान्तं प्रधानरूपं घोररूप हस्त्यश्वादिसामग्र्या भयजनकं नक्षत्रादिमध्ये भार्गवादिग्रहमिव तेजस्विनं कार्य- दृष्टारं नगराधिपतिं कुर्यात् ॥ १२१ ॥ स ताननुपरिक्रामेत्सर्वानेव सदा स्वयम् । तेषां वृत्तं परिणयेत्सम्यग्राष्ट्रेषु तचरैः ॥ १२२ ॥ स इत्यादि ॥ स नगराधिकृतस्तान्सर्वान्यामाधिपत्यादीनसति प्रयोजने सर्वदा स्वयं स्वबलेनानुगच्छेत् । तेषां च नगराधिकृतपर्यन्तानां सर्वेषामेव यद्राष्ट्रे स्वचेष्टितं तत्तद्विषयनियुक्तैश्चरैः रैः सम्यक्प्रजाः परिणयेदवगच्छेत् ॥ १२२ ॥ राज्ञो हि रक्षाधिकृताः परस्वादायिनः शठाः । भृत्या भवन्ति प्रायेण तेभ्यो रक्षेदिमाः प्रजाः ॥ १२३ । राज्ञो हीत्यादि ॥ यस्माद्ये राज्ञो रक्षाधिकृतास्ते बाहुल्येन परस्वग्रहणशील वञ्चकाश्च भवन्ति, तस्मात्तेभ्य इमाः स्वात्मीयाः प्रजा राजा रक्षेत् ॥ १२३ ॥ अध्यायः ७] मन्वर्थनुक्तावलीसंवलिता। २५१ ये कार्यिकेभ्योऽर्थमेव गृह्णीयुः पापचेतसः। तेषां सर्वस्खमादाय राजा कुर्यात्प्रवासनम् ॥ १२४ ॥ व इत्यादि ॥ ये रक्षाधिकृताः कार्याथिभ्य एव वाक्छलादिकमुद्भाव्य लोभाद- शास्त्रीयधनग्रहणें पापबुद्धयः कुर्वन्ति तेषां सर्वस्वं राजा गृहीत्वा देशान्निःसारणं कुर्यात् ॥ १२४ ॥ राजा कर्मसु युक्तानां स्त्रीणां प्रेप्यजनस्य च । प्रत्यहं कल्पयेदृत्तिं स्थानं कर्मानुरूपतः ॥ १२५ ॥ राजेत्यादि । राजोपयुक्तकर्मनियुक्तानां स्त्रीणां दास्यादीनां कर्मकरजनस्य चो- कृष्टमध्यमापकृष्टस्थानयोग्यानुरूपेण प्रत्यहं कर्मानुरूपेण वृत्तिं कुर्यात् ॥ १२५ ॥ तामेव दर्शयति-- पणो देयोऽवकृष्टस्य पडुत्कृष्टस्य वेतनम् । पाण्मासिकस्तथाच्छादो धान्यद्रोणस्तु मासिकः ॥ १२६॥ पण इति ॥ अवकृष्टस्य गृहादिसंमार्जकोदकवाहादे. कर्मकरस्य वक्ष्यमाणलक्षणः पो मृतिरूपः प्रत्यहं दातव्यः । पाण्मासिकश्चाच्छादो वस्त्रयुगं दातव्यम् । 'अष्ट- मुष्टिर्भवेत्किंचित्किंचिदष्टौ च पुष्कलम् । पुष्कलानि तु चत्वारि आढकः परिकी- र्तितः ५ चतुराढको भवेद्रोणः' इति गणनया धान्यद्रोणश्च प्रतिमासं देयः । उत्कृ- टस्य तु भृतिरूपाश्च पद पणा देयाः । अनयैव कल्पनया पाण्मासिकानि षट् वस्त्र- बुगानि देयानि । प्रतिमासं पाण्मास्या द्रोणा देयाः । अनयैवातिदिशा मध्यमस्य पणत्रयं भृतिरूपं दातव्यम् । पाण्मासिकं च वस्त्रयुगत्रयं मासिकं च धान्यं द्रोणत्रयं देयम् ॥ १२६ ॥ क्रयविक्रयमध्वानं भक्तं च सपरिव्ययम् । योगक्षेमं च संप्रेक्ष्य वणिजो दापयेत्करान् ॥ १२७ ।। ऋयविक्रयमित्यादि ॥ कियता मूल्येन क्रीतमिदं वस्त्रं, लवणादिद्रव्यं विक्रीय- माणं चात्र किचल्लभ्यते, कियइरादानीतं, किमस्य वणिजो भक्तव्ययेन शाकसूपा- दिना परिव्ययेण लग्नं, किसस्यारण्यादौ चौरादिभ्यो रक्षारूपेण क्षेमप्रतिविधानेन रगती, कोऽस्येदानी लाभयोग इत्येतदवेक्ष्य वणिजः करान्दापयेत् ॥ १२७ ॥ ध खथा फलेन युज्येत राजा कर्ता च कर्मणाम् । तथावेक्ष्य तृपो राष्ट्र कल्पयेत्सततं करान् ॥१२८ ॥ यथेति ॥ यथा राजाऽवेक्षणादिकर्मणः फलेन, यथा च वार्षिकवणिगादयः कृषिवाणिज्यादिकर्मणां फलेन संबध्यन्ते तथा निरूप्य राजा सर्वदा राष्ट्रे करा- न्गृह्णीयात् ॥ १२८ ॥ २५२ मनुस्मृतिः। [अध्यायः७ अत्र दृष्टान्तमाह- यथाल्पाल्पमदन्त्याचं वार्योकोवत्सषट्दाः । तथाल्पाल्पो ग्रहीतव्यो राष्ट्राद्राज्ञाब्दिकः करः॥ १२९ ॥ यथेत्यादि ॥ यथा जलौकोवत्सभ्रमराः स्तोकस्तोकानि रक्तक्षीरमधून्यदन्त्येवं राज्ञा मूलधनमनुच्छिन्दताल्पोल्पो राष्ट्रादाब्दिकः करो ग्राह्यः ॥ १२९ ॥ तमाह- पञ्चाशद्भाग आदेयो राज्ञा पशुहिरण्ययोः। धान्यानामष्टमो भागः षष्ठो द्वादश एव वा ॥ १३० ॥ पञ्चाशद्भाग इत्यादि ॥ मूलादधिकयोः पशुहिरण्ययोः पञ्चाशद्भागो राज्ञा ग्रही- तव्यः । एवं धान्यानां पष्टोऽष्टमो द्वादशो वा भागो राज्ञा ग्राह्यः । भूम्युत्कीप- कांपेक्षया कर्षणादिक्लेशलाघवगौरवापेक्षश्वायं बह्वल्पग्रहणविकल्पः ॥ १३० ॥ आददीताथ षड्भागं द्रुमांसमधुसर्पिषाम् । गन्धौषधिरसानां च पुष्पमूलफलस्य च ॥ १३१॥ पत्रशाकतृणानां च चर्मणां वैदलय च । मृन्मयानां च भाण्डानां सर्वस्याश्ममयस्य च ॥ १३२ आददीतेत्यादि ॥ पनशाकेत्यादि ॥ द्रुशब्दोऽत्र वृक्षवाचकः । वृक्षादीनां सतदशानामश्ममयान्तानां षष्टो भागो लाभाद्रहीतव्यः॥ १३१ ॥ १३२ ॥ म्रियमाणोऽप्याददीत न राजा श्रोत्रियात्करम् । न च क्षुधास्य संसीदेच्छोत्रियो विषये वसन् ॥ १३३ ॥ नियमोज इति क्षीणधनोऽपि राज्ञा श्रोत्रियब्राह्मणात्करं न गृह्णीयात् । नच तदीयदेशे वसन्श्रोत्रियो बुभुक्षयावसादं गच्छेत् ॥ १३३ ॥ यस्य राज्ञस्तु विषये श्रोत्रियः सीदति क्षुधा। तस्यापि तत्क्षुधा राष्ट्रमचिरेणैव सीदति ॥ १३४ ॥ यस्येत्यादि ॥ यस्य राज्ञो देशे श्रोत्रियः क्षुधावसन्नो भवति तस्य राष्ट्रमपि दुर्मि- क्षादिभिः क्षुधा शीघ्रमवसादं गच्छति ॥ १३४ ॥ श्रुतवृत्ते विदित्वास वृत्तिं धा प्रकल्पयेत् । संरक्षेत्सर्वतश्चैनं पिता पुत्रमिवौरसम् ॥ १३५ ॥ यत एवमतः श्रुतेति ॥ शास्त्रज्ञानानुष्टाने ज्ञात्वा अस्य तदनुरूपां धर्मादन- पेतां जीविकामुपकल्पयेत् । चौरादिभ्यश्चैनमौरसं पुनमिव पिता रक्षेत् ॥ १३५॥ अध्यायः ७] मन्वर्थमुक्तावलीसंवलिता। २५३ संरक्ष्यमाणो राज्ञा यं कुरुते धर्ममन्वहम् । तेनायुर्वर्धते राज्ञो द्रविणं राष्ट्रमेव च ॥ १३६ ॥ संरक्ष्यमाण इत्यादि ॥ स च श्रोत्रियो राज्ञा सम्यग्रक्ष्यमाणो यं धर्म प्रत्यहं करोति तेन राज्ञ आयुर्धनराष्ट्राणि वर्धन्ते ॥ १३६ ॥ यत्किचिदपि वर्षस्य दापयेत्करसंज्ञितम् । व्यवहारेण जीवन्तं राजा राष्ट्रे पृथग्जनम् ॥ १३७ ।। यदिति ॥ राजा स्वदेशे शाकपर्णादिस्वल्पमूल्यवस्तुविक्रयक्रयादिना जीवन्तं निकृष्टजनं स्वल्पमपि कराख्यं वर्षेण दापयेत् ॥ १३७ ॥ कारुकाछिल्पिनश्चैव शूद्रांश्चात्मोपजीविनः। एकैकं कारयेत्कर्म मासि मासि महीपतिः ॥ १३८ ॥ कारुकानिति ॥ कारुकान्सूपकारादीन् शिल्पिभ्य ईषदुत्कृष्टान्, शिल्पिनश्च लोहकारादीन्, शूद्रांश्च देहक्लेशोपजीविनो भारिकादीन् मासि मास्येकं दिनं कर्म कारयेत् ॥ १३८॥ नोच्छिन्द्यादात्मनो मूलं परेपां चातितृष्णया । उच्छिन्दन्यात्मनो मूलमात्मानं तांश्च पीडयेत् ॥ १३९ ॥ नोच्छिन्द्यादिति ॥ प्रजास्नेहात्करशुल्कादेरग्रहणमात्मनो मूलच्छेदः, अतिलो- भेन प्रचुरकरादिग्रहणं परेषां मूलोच्छेदः एतदुभयं न कुर्यात् । यस्माद् आ- मनो मूलमुच्छिद्य कोशक्षयादात्मानं पीडयेत् । पूर्वार्धात्परेषां चेत्यपि संबध्यते । परेषां मूलमुच्छिद्य तांश्च पीडयेत् ॥ १३९ ॥ तीक्ष्णश्चैव मृदुश्च स्यात्कार्य वीक्ष्य महीपतिः। तीक्ष्णश्चैव मृदुश्चैव राजा भवति संमतः॥ १४० ॥ तीक्ष्ण इति ॥ कार्यविशेषमवगम्य क्वचित्कार्य तीक्ष्णः क्वचिन्मृदुश्च भवेन्न यस्मादुक्तरूपो राजा सर्वेषामभिमतो भवति ॥ ५४० ॥ अमात्यमुख्यं धर्मज्ञं प्राज्ञं दान्तं कुलोद्गतम् । स्थापयेदासने तसिन्खिन्नः कार्येक्षणे नृणाम् ॥ १४१ ॥ अमात्येति ॥ स्वयं कार्यदर्शने खिन्नः श्रेष्टामात्यं धर्मविदं प्राज्ञं जितेन्द्रियं कुलीनं तस्मिन्कार्यदर्शनस्थाने नियुञ्जीत ॥ १४१ ॥ एवं सर्व विधायेदमितिकर्तव्यमात्मनः । युक्तश्चैवाप्रमत्तश्च परिरक्षेदिमाः प्रजाः ॥ १४२ ॥ एवमित्यादि ॥ एवमुक्तप्रकारेण सर्वमात्मनः कार्यजातं संपाद्योयुक्तः प्रमादर. हित आत्मीयाः प्रजा रक्षेत् ॥ १४२ ॥ . मनु० २२ २५४ मनुस्मृतिः । [अध्यायः ७ विक्रोशन्त्यो यस्य राष्ट्राड्रियन्ते दस्युभिः प्रजाः। संपश्यतः समृत्यस्य मृतः स नतु जीवति ॥ १४३॥ विक्रोशन्त्य इनि ॥ यस्य राज्ञोऽमात्यादिसहितस्य पश्यत एव राष्ट्रादाक्रोशन्त्यः प्रजास्तस्करादिभिरपि ह्रियन्ते स मृत एव नतु जीवति । जीवनकार्याभावाजीव- नमपि तस्य मरणमेवेत्यर्थः ॥ १४३ ॥ तस्मात् 'अप्रमत्तः प्रजा रक्षेत्' इति पूर्वोक्तशेषं तदेव दृढयति- क्षत्रियस्य परो धर्मः प्रजानामेव पालनम् । निर्दिष्टफलभोक्ता हि राजा धर्मेण युज्यते ॥ १४४ ॥ क्षत्रियस्येति ॥ धर्मान्तरेभ्यः श्रेष्टं क्षत्रियस्य प्रजारक्षणमेव प्रकृष्टो धर्मः । यस्माद्यथोक्तलक्षणफलकरादिभोक्ता राजा धर्मेण संबध्यते ॥ १४४ ॥ उत्थाय पश्चिमे यामे कृतशौचः समाहितः। हुताग्निर्ब्राह्मणांश्चार्य प्रविशेत्स शुभां सभाम् ॥ १४५ ॥ उत्थायेति ॥ स भूपो रात्रेः पश्चिमयाम उत्थाय कृतमूत्रपुरीपोत्सर्गादिशौचो- ऽनन्यमनाः कृताग्निहोत्रावसथ्यहोमो ब्राह्मणान्पूजयित्वा वास्तुलक्षणाद्युपेतां सभाममात्यादिदर्शनगृहं प्रविशेत् ॥ १४५ ॥ तत्र स्थितः प्रजाः सर्वाः प्रतिनन्ध विसर्जयेत् । विसृज्य च प्रजाः सर्वा मन्त्रयेत्सह मत्रिभिः॥१४६ ॥ तत्रेति ॥ तस्यां सभायां स्थितो दर्शनार्थमागताः प्रजाः सर्वाः संभाषणदर्श- नादिभिः प्रतिनन्ध प्रस्थापयेत् । ताश्च प्रस्थाप्य मत्रिभिः सह संधिविग्रहादि चिन्तयेत् ॥ १४६ ॥ गिरिपृष्ठं समारुह्य प्रासादं वा रहोगतः। अरण्ये निःशलाके वा मत्रयेदविभावितः॥१४७॥ गिरिपृष्ठमिति ॥ पर्वतपृष्ठमारुह्य निर्जनवनगृहस्थितोऽरण्यदेशे वा विविक्ते मन्त्रभेदकारिभिरनुपलक्षितः। कर्मणामारम्भोपायः, पुरुपद्रव्यसंपत् , देशकालवि- विनिपातप्रतीकारः, कार्यसिद्धिरित्येवं पञ्चाङ्गं मन्वं चिन्तयेत् ॥ १४७ ॥ यस्य मन्त्रं न जानन्ति समागम्य पृथग्जनाः। स कृत्स्नां पृथिवीं भुते कोशहीनोऽपि पार्थिवः ॥१४८।। यस्येति ॥ यस्य राज्ञो मन्त्रिभ्यः पृथगन्ये जना मिलित्वास्य मत्रं न जानन्ति स क्षीणकोशोऽपि सर्वां पृथिवीं भुनक्ति ॥ १४८ ॥ जडमूकान्धबधिरांस्तैर्यग्योनान्वयोतिगान् । स्त्रीम्लेच्छव्याधितव्यङ्गान्मन्त्रकालेऽपसारयेत् ॥ १४९ ॥ भागः, अध्यायः ७] मन्वर्थमुक्तावलीसंवलिता। २५५ जडमूकान्धबधिरानिति ॥ बुद्धिबाश्चक्षुःश्रोत्रविकलान्, तिर्यग्योनिभवांश्च शुक- सारिकादीन्, अतिवृद्धस्त्रीम्लेच्छरोग्यङ्गहीनांश्च मन्त्रसमयेऽपसारयेत् ॥ १४९ ॥ भिन्दन्त्यवमता मन्त्रं तैर्यग्योनास्तथैव च । स्त्रियश्चैव विशेषेण तस्मात्तत्रादृतो भवेत् ॥ १५० ॥ यस्मात् भिन्दन्तीत्यादि ॥ एते जडादयोऽपि प्राचीनदुष्कृतवशेन प्राप्तजडादि- भावा अधार्मिकतयैवावमानिता मन्त्रभेदं कुर्वन्ति । तथा शुकादयोऽतिवृद्धाश्च स्त्रियश्च विशेषेणास्थिरबुद्धितया मन्त्रं भिन्दन्ति । तस्मात्तदपसारणे यत्नवा- न्स्यात् ॥ १५० ॥ मध्यंदिनेऽर्धरात्रे वा विश्रान्तो विगतक्लमः। चिन्तयेद्धर्मकामार्थान्साधं तैरेक एव वा ॥ १५१ ॥ मध्यंदिन इति ॥ दिनमध्ये रात्रिमध्ये वा विगतचित्तखेदः शरीरक्लेशरहितश्च मत्रिभिः सह एकाकी वा धर्मार्थकामाननुष्टातुं चिन्तयेत् ॥ १५१ ॥ परस्परविरुद्धानां तेषां च समुपार्जनम् । कन्यानां संप्रदानं च कुमाराणां च रक्षणम् ॥ १५२ ॥ परस्परेति ॥ तेपां च धर्मार्थकामानां प्रायिकविरोधवतां विरोधपरिहारेणार्ज- नोपायं चिन्तयेत् । दुहितॄणां च दानं स्वकार्यसिद्ध्यर्थं निरूपयेत् । कुमाराणां च पुत्राणां विनयाधाननीतिशिक्षार्थ रक्षणं चिन्तयेत् ॥ १५२ ॥ दूतसंप्रेषणं चैव कार्यशेषं तथैव च । अन्तःपुरप्रचारं च प्रणिधीनां च चेष्टितम् ॥ १५३ ॥ दूतेति ॥ दूतानां संगुप्तार्थलेखहारित्वादिना परराष्ट्रप्रस्थापनं चिन्तयेत् । तथा प्रारब्धकार्यशेष समापयितुं चिन्तयेत् । स्त्रीणां चातिविषमचेष्टितत्वात् । तथाहि 'शस्त्रेण वेणीविनिगूहितेन विदूरथं वै महिषी जघान । विपप्रदिग्धेन च नूपुरेण देवी विरक्ता किल काशिराजम् ॥' इत्याद्यवगम्यात्मरक्षार्थ चान्तःपुरस्त्रीणां चेष्टितं सखीदास्यादिना निरूपयेत् । चराणां च प्रतिराजादिषु नियुक्तानां चरान्तरैश्चेष्टित- मवधारयेत् ॥ १५३॥ कृत्स्नं चाष्टविधं कर्म पञ्चवर्ग च तत्त्वतः। अनुरागापरागौ च प्रचार मण्डलस्य च ॥ १५४ ॥ कृत्स्नमिति ॥ अष्टविधं कर्म समग्रं चिन्तयेत् । तच्चोशनसोक्तम् 'आदाने च विसर्गे च तथा औषनिषेधयोः । पञ्चमे चार्थवचने व्यवहारस्य चेक्षणे ॥ दण्डशुद्ध्योः सदा युक्तस्तेनाष्टगतिको नृपः । अष्टकर्मा दिवं याति राजा शक्राभिपूजितः॥' तत्र अदानं करादीनां, विसर्गों भृत्यादिभ्यो धनदानं, प्रैपोऽमात्यादीनां दृष्टादृष्टानु- ष्ठानेषु, निषेधो दृष्टादृष्टविरुद्धक्रियासु, अर्थवचनं कार्यसंदेहे राजाज्ञयैव तत्र- नियमात्, व्यवहारस्येक्षणं प्रजानामृणादिविप्रतिपत्तौ, दण्डः पराजितानां शास्त्रो. 3 २५६ मनुस्मृतिः। [अध्यायः ७ क्तधनग्रहणम्, शुद्धिः पापे कर्मणि जाते तत्र प्रायश्चित्तसंपादनम् । मेधातिथिस्तु 'अकृतारम्भकृतानुष्ठानमनुष्ठितविशेषणं कर्मफलसंग्रहस्तथा सामदानदण्डभेदा एतदष्टविधं कर्म । अथवा वणिक्पथः, उदकसेतुबन्धनं, दुर्गकरणम् , कृतस्य संस्का- रनिर्णयः, हस्तिबन्धनं, खनिखननं, शून्यनिवेशनं, दारुवनच्छेदनं च' इत्याह । तथा कापटिकोदास्थितगृहपतिवैदेहिकतापसव्यञ्जनात्मकं पञ्चविधं चारवर्ग पञ्चवर्गश- ब्दवाच्यं तत्त्वतश्चिन्तयेत् । तत्र परमर्मज्ञः प्रगल्भच्छात्रः कपटव्यवहारित्वात्कापटि- कस्तं वृत्त्यर्थिनमर्थमानाभ्यामुपगृह्य रहसि राजा ब्रूयात्, यस्य दुर्वृत्तं पश्यसि तत्त. दानीमेव मयि वक्तव्यमिति । प्रव्रज्यारूढपतित उदास्थितः तं लोकेषु विदितदोषं प्रज्ञाशौचयुक्तं वृत्त्यर्थिनं कृत्वा रहसि राजा पूर्ववद्र्यात् । बहूत्पत्तिकमठे स्थापये- प्रचुरसस्योत्पत्तिकं भूभ्यन्तरं च तद्वृत्त्यर्थमुपकल्पयेत् । स चान्येषामपि प्रव्रजि- तानां राजाचारकर्मकारिणां ग्रासाच्छादनादिकं दद्यात् ।कर्षकः क्षीणवृत्तिः प्रज्ञाशो- चगुप्तो गृहपतिव्यञ्जनस्तमपि पूर्ववदुक्त्वा स्वभूमौ कृषिकर्म कारयेत् । वाणिजकः क्षीणवृत्तिः वैदेहिकच्यञ्जनस्तं पूर्ववदुक्त्वा धनमानाभ्यामात्मीकृत्य वाणिज्यं कार- येत् । मुण्डो जटिलो वा वृत्तिकामस्तापसव्यञ्जनः सोऽपि क्वचिदाश्रमे वसन्बहुमु- घडजटिलान्तरे कपटशिष्यगणवृतो गुप्तराजोपकल्पितवृत्तिस्ताइस्यं कुर्यात् । मास- द्विमासान्तरिकं प्रकाश बदरादिमुष्टिमश्नीयात्, रहसि च राजोपकल्पितमाहारं कल्पयेत् । शिष्याश्चास्यातीतानागतज्ञानादिकं ख्यापयेयुः । ते च बहुलोकवेष्टन- मासाद्य सर्वेषां विश्वसनीयत्वात्सर्वकार्यमकार्य च पृच्छन्ति अन्यस्य कुक्रियादिकं कथयन्त्येवंरूपं पञ्चवर्ग यथावञ्चिन्तयेत् । एवं पञ्चवर्ग प्रकल्प्य तेनैव पञ्चवर्गद्वा- रेण प्रतिराजस्थात्मीयानां चामात्यादीनां चानुरागविरागौ ज्ञात्वा तदनुरूपं चिन्त- येत् । वक्ष्यमाणस्य राजमण्डलस्य प्रचारं कः संध्यर्थी को वा विग्रहार्थीत्यादिक चिन्तयेत् । तं च ज्ञात्वा तदनुगुणं चिन्तयेत् ॥ १५४ ॥ मध्यमस्य प्रचारं च विजिगीषोश्च चेष्टितम् । उदासीनप्रचारं च शत्रोश्चैव प्रयत्नतः ॥१५५ ॥ मध्यमस्येति ॥ अरिविजिगीपोर्यों भूम्यनन्तरः संहतयोरनुग्रहसमर्थों निग्रहे चासंहतयोः समर्थः स मध्यमस्तस्य प्रचारं चिन्तयेत् । तथा प्रज्ञोत्साहगुणप्रकृति- समर्थो विजिगीपुस्तस्य चेष्टितं चिन्तयेत् । तथा विजिगीषुमध्यमानां संहतानाम- नुग्रहे समर्थों निग्रहे चासंहतानां समर्थ उदासीनस्तस्य प्रचारं चिन्तयेत् । शन्नोश्च विविधस्यापि सहजस्थाकृत्रिमस्य भूम्यनन्तरस्य च पूर्वापेक्षया प्रयत्नतः प्रचारं चिन्तयेत् ॥ १५५ ॥ एताः प्रकृतयो मूलं मण्डलस्य समासतः। अष्टौ चान्याः समाख्याता द्वादशैव तु ताः स्मृताः॥१५६॥ एता इत्यादि ॥ एता मध्यमाद्याश्चतस्रः प्रकृतयः संक्षेपेण मण्डलमूलं अपरासा- मभिधास्यमानप्रकृतीनाममात्यादीनां मूलमित्युच्यते । अन्याश्वाष्टौ समाख्याताः । अध्यायः ७] भन्वर्थमुक्तावलीसंवलिता। २५७ तद्यथा । अग्रतोऽरिभूमीनां मित्रं, अरिमिन, मित्रमित्रं अरिमित्रमित्रं चेत्येवं चत- त्रः प्रकृतयो भवन्ति । पश्चाच्च पाणिग्राहः, आक्रन्दः, पाणिग्राहासारः, आक्रन्दा- सार इति चतस्रः एवमष्टौ प्रकृतयो भवन्ति । पूर्वोक्ताभिश्च मध्यमारिविजिगीषू- दासीनशत्रुरूपाभिः मूलप्रकृतिभिः सह द्वादशैताः प्रकृतयः स्मृताः ॥ १५६ ॥ अमात्यराष्ट्रदुर्गार्थदण्डाख्याः पञ्च चापराः। प्रत्येक कथिता ह्येताः संक्षेपेण द्विसप्ततिः॥ १५७ ॥ अमात्येति ॥ आसां मूलप्रकृतीनां चतसृणामष्टानां शाखाप्रकर्नानामुक्तानासे- कैकस्याः प्रकृतेरमात्यदेशदुर्गकोशदुर्गदण्डाख्याः पञ्च इव्यप्रकृतयो भवन्ति । एताश्च पञ्च द्वादशानां प्रत्येकं भवन्त्यो द्वादशगुणजाताः षष्टिरेव द्रव्यप्रकृतयो भवन्ति । तथा मूलप्रकृतिभिश्चतसृभिः शाखाप्रकृतिभिश्चाष्टाभिः सह संक्षेपतो द्विसप्ततिप्र- कृतयो मुनिभिः कथिताः ॥ १५७ ॥ अनन्तरमरिं विद्यादरिसेविनमेव च । अरेरनन्तरं मित्रमुदासीनं तयोः परम् ॥ १५८॥ अनन्तरमिति ॥ विजिगीपोर्नृपत्यानन्तरितं चतुर्दिशमप्यार प्रकृति विजानी- यात्। तथा तत्सेविनमप्यरिमेव विद्यात् । अरेरनन्तरं विजिगीपोर्नृपस्यैकान्तरं मित्र- प्रकृति विद्यात् । तयोश्चारिमित्रयोः परं विजिगीपोरुदासीनप्रकृति विद्यात् । आसा- मेव प्रकृतीनामग्रपश्चाद्भावभेदेन व्यपदेशभेदः। अनाग्रवर्तिनोऽरिव्यपदेश एव । पश्चाद्वर्तिनस्त्वरित्वेऽपि पाणिग्राहव्यपदेशः ॥ १५८ ॥ तान्सर्वानभिसंदध्यात्सामादिभिरुपक्रमैः । व्यस्तैश्चैव समस्तैश्च पौरुषेण नयेन च ॥ १५९ ॥ तानिति ॥ तान्सर्वानपतीन्सामदानभेददण्डैरुपायर्यथासंभवं व्यस्तैः समस्तै- वंशीकुर्यात् । अथवा पौरुषेण दण्डेनैव केवलेन नयेन साम्नव वा केवलेनात्मव- शान्कुर्यात् । तथा चोक्तम् 'सामदण्डौ प्रशंसन्ति नित्वं राष्ट्राभिवृद्धये ॥ १५९ ॥ संधिं च विग्रहं चैव यानमासनमेव च । द्वैधीभावं संश्रयं च षड्गुणांश्चिन्तयेत्सदा ॥ १६० ॥ संधिमिति ॥ तत्रोभयानुग्रहार्थ हस्त्यश्वरथहिरण्यादिनिबन्धनेनावाभ्यामन्यो- न्यस्योपकर्तव्यमिति नियमबन्धः संधिः, वैरं विग्रहाचरणाद्याधिक्येन, यानं शत्रु प्रति गमनम् , उपेक्षणं आसनं, स्वार्थसिद्धये बलस्य द्विधाकरणं द्वैधीभावः, शत्रुपी- डितस्य प्रबलतरराजान्तराश्रयणं संश्रयः, एतान्गुणानुपकारकान्सर्वदा चिन्तयेत् । यद्गुणाश्रयणे सत्यात्मन उपचयः परस्यापचयस्तं गुणमाश्रयेत् ॥ १६० ॥ आसनं चैव यानं च संधि विग्रहमेव च । कार्य वीक्ष्य प्रयुञ्जीत द्वैध संश्रयमेव च ॥ १६१ ॥ २५८. मनुस्मृतिः। [अध्यायः ७ आसनमिति ॥ संध्यादिगुणानां नैरपेक्ष्येणानुष्ठानमनन्तरमुक्तं तदुचितानुष्टाना- थोऽयमारम्भः । आत्मसमृद्धिपरहान्यादिकं कार्य वीक्ष्य संधायासनं विगृह्य वा यानं द्वैधीभावसंश्रये च केनचित्संधि केनचिद्विग्रहमित्यादिकमनुतिष्ठेत् ॥ १६ ॥ संधिं तु द्विविधं विद्याद्राजा विग्रहमेव च । उभे यानासने चैव द्विविधः संश्रयः स्मृतः॥१६२ ॥ संधि त्विति ॥संध्यादीन्पडेव गुणान्द्विप्रकाराजानीयादित्यविवक्षार्थम् ॥१६२॥ समानयानकर्मा च विपरीतस्तथैव च । तदात्वायतिसंयुक्तः संधियो द्विलक्षणः ॥ १६३ ॥ समानेति ॥ तात्कालिकफललाभार्थमुत्तरकालीनफललाभार्थं वा यत्र राजान्त- रेण सहान्यं प्रति पानादि कर्म क्रियते स समानयानकर्मा संधिः।यः पुनस्वमत्र याहि अहमत्र यास्यामीति सांप्रतिकोत्तरकालीनफलार्थितयैव क्रियते सोऽसमान- यानकर्मेत्येवं द्विप्रकारसंधिर्ज्ञातव्यः ॥ १६३ ॥ स्वयंकृतश्च कार्यार्थमकाले काल एव वा । मित्रस्य चैवापकृते द्विविधो विग्रहः स्मृतः॥१६४ ॥ स्वयमित्यादि ॥ शत्रुजयरूपप्रयोजनार्थ शत्रोर्व्यसनादिकमाकलय्य वक्ष्यमाण- मार्गशीर्षादिकालादन्यदा यथोक्तकाल एव वा स्वयं कृत इत्येको विग्रहः । अप- कृतमपकारः मित्रस्यापकारे राजान्तरेण कृते मित्ररक्षणार्थमपरो विग्रह इत्येवं द्विविधो विग्रहः । गोविन्दराजेन तु 'मित्रेण चैवापकृते' इति पठितं व्याख्यातं च । यः परस्य शत्रुः स विजिगीपोर्सिनं तेनापकारे क्रियमाणे व्यसनिनि शत्राविति । 'तस्माल्लिखितपाठाओं वृद्धोविन्दराजतः । मेधातिथिप्रभृतिभिलिखितौ स्वीकृती मया' ॥ १६४॥ एकाकिनश्चात्ययिके कार्य प्राप्ते यदृच्छया । संहतस्य च मित्रेण द्विविधं यानमुच्यते ॥ १६५॥ एकाकिन इत्यादि ॥ आत्ययिकं कार्य शत्रोर्व्यसनादिकं तस्मिन्नकस्माजाते शक्त- स्यैकाकिनो यानमशक्तस्य मित्रसहितस्येत्येवं यानं द्विविधमभिधीयते ॥ १६५ ॥ क्षीणस्य चैव क्रमशो दैवात्पूर्वकृतेन वा । मित्रस्य चानुरोधेन द्विविधं स्मृतमासनम् ॥ १६६ ॥ क्षीणस्येति ॥ प्राग्जन्मार्जितेन दुष्कृतेन ऐहिकेन वा पूर्वकृतेन क्रमशः क्षीण- हस्त्यश्वकोशादिकस्य समृद्धस्यापि वा मित्रानुरोधेन तत्कार्यरक्षार्थमित्येवं द्विविध- मासनं मुनिभिः स्मृतम् ॥ १६६ ॥ बलस्य स्वामिनश्चैव स्थितिः कार्यार्थसिद्धये । द्विविधं कीर्त्यते द्वैधं षाड्गुण्यगुणवेदिभिः॥ १६७ ॥ अध्यायः ७] मन्वर्थमुक्तावलीसंवलिता। २५९ बलस्येति ॥ साध्यस्वप्रयोजनसियर्थ बलस्य हस्त्यश्वादेः सेनाधिपत्याधिष्ठितस्य एकत्र शत्रुनृपोपद्ववारणार्थमवस्थानमन्यत्र दुर्गदेशे राज्ञः कतिचिद्धलाधिष्टिन- स्थावस्थानमेवं संध्यादिगुणषट्रोपकारज्ञैः द्विविधं द्वैधं कीर्त्यते ॥ १६७ ॥ अर्थसंपादनार्थ च पीड्यमानस्य शत्रुभिः । साधुषु व्यपदेशार्थ द्विविधः संश्रयः स्मृतः॥ १६८ ॥ अर्थेति ॥ शत्रुभिः पीड्यमानस्य शत्रुपीडानिवृत्त्याख्यप्रयोजनसिद्ध्यर्थम् , असत्यः- मपि वा तत्काले पीडायां भाविशत्रुपीडनशङ्कया अमुकमयं महाबलं नृपतिमा- श्रित इति सर्वत्र व्यपदेशोत्पादनाथ बलबदुपाश्रयणमेवं द्विविधः मंश्रयः स्मृतः ॥ १६८ ॥ यदावगच्छेदायत्यामाधिक्यं ध्रुवमात्मनः । तदात्वे चाल्पिको पीडां तदा संधि समाश्रयेत् ॥१६९॥ यदेत्यादि ॥ यदा युद्धोत्तरकाले निश्चितमात्मन आधिक्यं जानीयात्तद्वान्वे तत्कालेऽल्पधनाद्युपक्षयः तदा त्वल्पमङ्गीकृत्यापि संधिमाश्रयेत् ॥ १६९ ।। यदा प्रकृष्टा मन्येत सर्वास्तु प्रकृतीभृशम् । अत्युच्छ्रितं तथात्मानं तदा कुर्वोत विग्रहम् ॥ १७० ॥ यदेति ॥ यदामात्यादिकाः सर्वाः प्रकृतीर्दानसंमानाद्यैरतीव तुष्टा मन्येत आन्मानं च हस्त्यश्वकोशादिशक्तित्रयेणोपत्तितं तदा विग्रहमाश्रयेत् ॥ १७० ॥ यदा मन्येत भावेन हृष्टं पुष्टं बलं स्वकम् । परस्य विपरीतं च तदा यायाद्रिपुं प्रति ॥ १७१ ॥ यदेत्यादि ॥ यदात्मीयममात्यादिसैन्यं हर्पयुक्तं धनादिना पुष्टं तत्त्वतो जानी- यात् , शत्रोश्वामात्यादिबलं विपरीतं तदा तं लक्षीकृत्य यायात् ॥ १७१ ॥ यदा तु स्यात्परिक्षीणो वाहनेन बलेन च । तदासीत प्रयत्नेन शनकैः सांत्वयनरीन् ॥ १७२ ॥ यदेत्यादि ॥ यदा पुनर्वाहनेन हस्त्यश्वादिना बलेन चामात्यादिविपत्त्यादिपरि- क्षीणो भवेत्तदा सामोपदाप्रदानादिना शत्रून्प्रसान्त्वयन्प्रयत्नेनासनमाश्रयेत् १७२ मन्येतारिं यदा राजा सर्वथा बलवत्तरम् । तदा द्विधा बलं कृत्वा साधयेत्कार्यमात्मनः॥ १७३ ।। मन्येतेति ॥ यदा राजा सर्वप्रकारेण वलीयांसमशक्यसंधानं च शत्रु बुद्ध्येत्तदा कतिचिबलसहितः स्वयं दुर्गमाश्रयेत् । बलैकदेशेन च शत्रुविरोधमा- चरेत् । एवं द्विधा बलं कृत्वा मित्रसंग्रहादिकं स्वकार्य साधयेत् ॥ १७३ ॥ यदा परबलानां तु गमनीयतमो भवेत् । तदा तु संश्रयेत्क्षिप्रं धार्मिकं बलिनं नृपम् ॥ १७४ ॥ २६० .. मनुस्मृतिः । [अध्यायः ७ यदेति ॥ यदा तु सैन्यानाममात्यादिप्रकृतिदोषादिनातिशयेन ग्राह्यो भवति बलं द्वैधं विधाय दुर्गाश्रयणेनापि नात्मरक्षाक्षमस्तदा शीघ्रमेव धार्मिकं बलवन्तं च राजानमाश्रयेत् ॥ १७४ ॥ कीदृशं तं बलवन्तमित्याह- निग्रहं प्रकृतीनां च कुर्याद्योऽरिबलस्य च । उपसेवेत तं नित्यं सर्वयत्नैर्गुरुं यथा ॥ १७५ ॥ निग्रहमिति ॥ यासां दोषेणासौ गमनीयतमो जातस्तासां प्रकृतीनां, यस्माच शत्रुबलादस्य भयमुत्पन्नं तयोईयोरपि यः संश्रितो निग्रहक्षमस्तं नृपं सर्वयत्नैर्गुरु- मिव नित्यं सेवेत ॥ १७५॥ यदि तत्रापि संपश्येद्दोषं संश्रयकारितम् । सुयुद्धमेव तत्रापि निर्विशङ्कः समाचरेत् ॥ १७६ ॥ यदीति ॥ अगतिका हि गतिः संश्रयो नाम । तत्रापि यदि संश्रयकृतं दोष पश्येत्तदा निःसंशयो भूत्वा शोभनमेव युद्धं तस्मिन्काले समाचरेत् । दुर्बलेनापि बलवतो जयदर्शनान्निहतस्य च स्वर्गप्राप्तेः ॥ १७६ ॥ सर्वोपायैस्तथा कुर्यानीतिज्ञः पृथिवीपतिः। यथास्याभ्यधिका न स्युमित्रोदासीनशत्रवः ॥ १७७ ॥ सर्वोपायैरिति ॥ सर्वैः सामादिभिरुपायैर्नीतिज्ञो राजा तथा यतेत, मित्रोदासीनशत्रवोऽभ्यधिका न भवन्ति । आधिक्ये हि तेषामसौ ग्राह्यो भवति । धनलोभेन मित्रस्यापि शात्रवापत्तेः ॥ १७७ ॥ आयति सर्वकार्याणां तदात्वं च विचारयेत् । अतीतानां च सर्वेषां गुणदोषौ च तत्त्वतः॥ १७८ ॥ आयतिमिति ॥ सर्वेषां कार्याणामल्पानां बहूनामप्यायतिमुत्तरकालं गुणं दोषं विचारयेत् । वर्तमानकालं च शीघ्रसंपादनाद्यर्थ विचारयेत् । अतीतानां च सर्व- कार्याणां गुणदोषौ किमेषां कृतं विघटितं किं वावशिष्टमित्येवं यथावद्विचारयेत् । यस्मात् ।। १७८ ॥ आयत्यां गुणदोषज्ञस्तदात्वे क्षिप्रनिश्चयः । अतीते कार्यशेषज्ञः शत्रुभिर्नाभिभूयते ॥ १७९ ॥ आयत्यामिति ॥ यः कार्याणामागामिकगुणदोषज्ञः स गुणवत्कार्यमारभते दोप- वत्परित्यजति । यश्च वर्तमानकाले क्षिप्रमेवावधार्य कार्य करोति अतीते कार्य यः कार्यशेषज्ञः स तत्कार्यसमाप्तौ तत्फलं लभते । यस्मादेवंविधकालत्रयसावधान- त्वान्न कदाचिच्छत्रुभिरभिभूयते ॥ १७९ ॥ किं बहुना यथैनं नाभिसंदध्युमित्रोदासीनशत्रवः । तथा सर्व संविध्यादेष सामासिको नयः॥१८॥ यथास्य अध्यायः ७] मन्वर्थमुक्तावलीसंवलिता। यथेत्यादि ॥ यथैनं राजानं मित्रादय उक्ता न बाधेरंस्तथा सर्वसंविधानं कुर्याद इत्येष सांक्षेपिको नयो नीतिः ॥ १८० ॥ यदा तु यानमातिष्ठेदरिराष्ट्र प्रति प्रभुः । तदानेन विधानेन यायादरिपुरं शनैः ॥ १८१ ॥ यदेति ॥ यदा पुनः शक्तः सन् शत्रुराष्ट्र प्रति यात्रामारभेत्तदाऽनेन वक्ष्यमा- णप्रकारेण शत्रुदेशमत्वरमाणो गच्छेत् ॥ १८१ ॥ मार्गशीर्ष शुभे मासि यायायात्रां महीपतिः। फाल्गुनं वाथ चैत्रं वा मासौ प्रति यथावलम् ॥ १८२ ॥ मार्गशीर्ष इति ॥ यश्चतुरङ्गबलोपेतो राजा करिरथादिगमनविलम्बेन विलम्बित- प्रयाणस्तथा हैमन्तिकसस्यबहुलं च परराष्ट्र जिगमिषुः समुपगमनाय शोभने मार्ग- शीर्षे मासि यात्रां कुर्यात् । यः पुनरश्वबलपायो नृपतिः शीघ्रगतिर्वा सर्वस- स्यबहुलं परराष्ट्र यियासुः स फाल्गुने चैत्रे वा मासि स्वबलयोग्यकालानतिक्रमण यायात् । अत एवमन्वर्थव्यापारपरं संक्षेपेण याज्ञवल्क्यवचनम् । 'यदा सस्य- गुणोपेतं परराष्ट्रं तदा ब्रजेत् ॥ १८२ ॥ अन्येष्वपि तु कालेषु यदा पश्येद्धृवं जयम् । तदा यायाद्विगृह्मैव व्यसने चोत्थिते रिपोः॥१८३॥ अन्येप्विति ॥ उक्तकालव्यतिरिक्तेषु यदात्मनो निश्चितं जयमवगच्छेत्तदा स्वबल- योग्यकाले ग्रीष्मादावपि हस्त्यश्वादिबलपायो विगृह्मैव यात्रां कुर्यात् । शत्रोचा- मात्यादिप्रकृतिगोचरदण्डपारुष्यादिव्यसने जातेऽरिपक्षभूतायां तत्प्रकृतावप्युक्त- कालादन्यत्रापि यायात् ॥ १८३ ॥ कृत्वा विधानं मूले तु यात्रिकं च यथाविधि । उपगृह्यास्पदं चैव चारान्सम्यग्विधाय च ॥ १८४ ॥ संशोध्य त्रिविधं मार्ग षड़िधं च बलं स्वकम् । सांपरायिककल्पेन यायादरिपुरं शनैः॥ १८५ ॥ कृत्वेत्यादि ॥ संशोध्येति ॥ मूले स्वीयदुर्गराष्ट्ररूपे पाणिग्राहसंविधानं प्रधानपु. रुषाधिष्ठितरक्षार्थं सैन्यैकदेशस्थानरूपं प्रतिविधानं कृत्वा यात्रोपयोगि च वाहना- युधवर्मयात्राविधानं यथाशास्रं कृत्वा परमण्डलगतस्य च येनास्यावस्थानं भवति तदुपगृह्य तदीयान्भृत्यपक्षानात्मसात्कृत्वा चारांश्च कापटिकादीन्शत्रुदेशवाज्ञिाप- नार्थ प्रस्थाप्य सम्यक्तया जाङ्गलानूपाटविकविषयभेदेन त्रिविधं पन्थानं मार्ग शोधि- ततरुगुल्मादिच्छेदनिम्नोन्नतादिसमीकरणादिना संशोध्य तथा हस्त्यश्वरथपदातिसे- नाकर्मकरात्मकं षड्विधं बलं यथान्चयोगमाहारौषधसत्कारादिना संशोध्य सांपरायि- कं संपरायः संग्रामस्तदुपचितविधिना शत्रुदेशमत्वरया गच्छेत् ॥ ६८४ ॥ १८५ ॥ २६२ मनुस्मृतिः । [ अध्यायः ७ शत्रुसेविनि मित्रे च गूढे युक्ततरो भवेत् । गतप्रत्यागते चैव स हि कष्टतरो रिपुः ॥ १८६ ॥ शत्रुसेविनीति ॥ यन्मित्रं गूढं कृत्वा शत्रु सेवते, यश्च भृत्यादिः पूर्व विरागा- गतः पश्चादागतस्तयोः सावधानो भवेत् । यस्मात्तावतिशयेन दुनिग्रहो रिपुः ॥ दण्डव्यूहेन तन्मार्ग यायात्तु शकटेन वा । वराहमकराभ्यां वा मूच्या वा गरुडेन वा ॥१८७॥ दण्डेति ॥ दण्डाकृतिव्यूहरचनादि दण्डव्यूहः । एवं शकटादिव्यूहा अपि । तत्राग्रे बलाध्यक्षो मध्ये राजा पश्चात्सेनापतिः पार्श्वयोर्हस्तिनस्तत्समीपे घोटकास्ततः पदातय इत्येवं कृतरचनो दीर्घः सर्वतः समविन्यासो दण्डव्यूहस्तेन तद्यातव्यं नाग सर्वतो भये सति यायात् सूच्याकारागः पश्चात्पृथुलः शकटव्यूहस्तेन पृष्टतो भये सति गच्छेत् । सूक्ष्ममुखपश्चाद्भागः पृथुमध्यो वराहव्यूहः । एष एवं पृथुतरमध्यो गरुडव्यूहस्ताभ्यां पार्श्वयोर्भये सति व्रजेत् । वराहविपर्ययेण मकरव्यू- हस्तेनाग्रे पश्चाच्चोभयत्र भये सति गच्छेत् । पिपीलिकापतिरिवारपश्चाद्भावेन सं- हतरूपतया यत्र यत्र सैनिकावस्थानं स शीघ्रप्रवीरपुरुषमुखः सूचीव्यूहस्तेनाग्रतो भये सति यायात् ॥ १८७ ॥ यतश्च भयमाशङ्केत्ततो विस्तारयेद्वलम् । पझेन चैव व्यूहेन निविशेत सदा स्वयम् ॥ १८८ ॥ यत इत्यादि ॥ यस्या दिशः शत्रुभयमाशङ्केत तत्यामेव बलं विस्तारयेत्समविस्तृ- तपरिमण्डलो मध्योपविष्टजिगीपुः पद्मव्यूहस्तेन पुरान्निर्गत्य सर्वदा कपटनिवेशनं कुर्यात् ॥ १८८॥ सेनापतिबलाध्यक्षौ सर्वदिक्षु निवेशयेत् । यतश्च भयमाशङ्केत्याची तां कल्पयेद्दिशम् ॥ १८९ ॥ सेनापतीति ॥ हस्त्यश्वरथपदात्यात्मकस्याङ्गदशकस्यैकः पतिः कार्यः स च पत्तिक उच्यते । पत्तिकदशकस्यैकः पतिः सेनापतिरुच्यते । तद्दशकस्यैकः सेनाना- यकः स एव च बलाध्यक्षः । सेनापतिबलाध्यक्षो समस्तासु दिक्षु संघर्पयुद्धार्थ नियोजयेत् । यस्याश्च दिशो यदा भयमाशङ्केत्तदा तामने दिशं कुर्यात् ॥ १८९ ॥ गुल्मांश्च स्थापयेदाप्तान्कृतसंज्ञान्समंततः। स्थाने युद्धे च कुशलानभीरूनविकारिणः ॥ १९० ॥ गुल्मानित्यादि । गुल्मान्सैन्यकदेशानालपुरुपाधिष्ठितान् स्थानापसरणयुद्धा) कृतभेरीपटहशङ्खाद्विसंकेतान् अवस्थानयुद्धयोः प्रवीणान्निर्भयानव्यभिचारिणः से- नापतिबलाध्यक्षान्दूरतः सर्वदिश्च पारक्यप्रवेशवारणाय शत्रुचेष्टापरिज्ञानाय च नियोजयेत् ॥ १९०॥ अध्यायः ७] मन्वर्थमुक्तावलीसंवलिता। २६३ संहतान्योधयेदल्पान्कामं विस्तारयेद्बहून् । मूच्या वज्रेण चैवैतान्व्यूहेन व्यूह्य योधयेत् ।। १९१ ॥ संहतानिति ॥ अल्पान्योधान्संहतान्कृत्वा बहून्पुनर्यथेष्टं विस्तारयेत् । सूच्या पूर्वोक्तया वज्रांख्येन न्यूहेन त्रिधा व्यवस्थितबलेन रचयित्वा योधान्योधयेत् १९३ ॥ स्यन्दनाश्वैः समे युद्धयेदनूपे नौद्विपैस्तथा । वृक्षगुल्माते चापैरसिचायुधैः स्थले ॥ १९२ ॥ स्यन्दनाश्वैरित्यादि ॥ समभूभागे रथाश्वेन युध्येत । तत्र तेन युद्धसामर्थ्यात्तदा- नुगतोदके नौकाहस्तिभिः । तरुगुल्मावृते धन्विभिगर्तकण्टकपाषाणादिरहितस्थले खड्गफलककुन्ताद्यैरायुधैर्युवेत ॥ १९२ ॥ कुरुक्षेत्रांश्च मत्स्यांश्च पञ्चालाशूरसेनजान् । दीर्घाल्लबूंश्चैव नरानग्रानीकेषु योजयेत् ।। १९३ ॥ कुरुक्षेत्रानिति ॥ कुरुक्षेत्रभवान् , मत्स्यान्विराटदेशनिवासिनः, पञ्चालान्कान्य- कुलाहिच्छत्रोद्भवान्, शूरसेनजान्माथुरान्, प्रायेण पृथुशरीरशौर्याहंकारयोगान्से- नाग्रे योजयेत्। तथान्यदेशोद्भवानपि दीर्घलघुदेहान्मनुष्यान्युद्धाभिमानिनः सेनन एव योजयेत् ॥ १९३ ॥ प्रहर्पयेद्धलं व्यूह्य तांश्च सम्यक्परीक्षयेत् । चेष्टाश्चैव विजानीयादरीन्योधयतामपि ॥ १९४ ॥ प्रहर्षयेदित्यादि ॥ बलं रचयित्वा जये धर्मलाभः अभिमुखहतस्य स्वर्गप्राप्तिः पलायने तु प्रभुदुरितग्रहणं नरकगमनं चेत्याद्यर्थवादेर्युद्धार्थ प्रोत्साहयेत् । तांश्च यो- धान्केनाभिप्रायेण हृप्यन्ति कुप्यन्ति वेति परीक्षयेत् । तथा योधानामरिभिः सह युध्यमानानामपि सोपध्यनुपधिचेष्टा बुद्ध्येत ॥ १९४ ॥ उपरुध्यारिमासीत राष्ट्रं चास्योपपीडयेत् । दृषयेच्चास्य सततं यवसानोदकेन्धनम् ॥ १९५ ॥ उपेत्यादि । दुर्गाश्रयमदुर्गाश्रयगतंरि पुमयुध्यमानमप्यावेष्टयासीत । अस्य च देशमुत्सादयेत् । तथा घासान्नोदकेन्धनानि सर्वदाऽस्यापव्यसंमिश्रणादिना दूषयेत् ॥ १९५ ॥ भिन्द्याच्चैव तडाहानि प्राकारपरिखास्तथा । समवस्कन्दयेचैनं रात्रौ वित्रासयेत्तथा ॥ १९६ ॥ भिन्द्यादित्यादि ॥ शत्रोरुपजीव्यानि तडागादीनि नाशयेत्, तथा दुर्गप्राकारा- दीन्भिन्द्यात्, तत्परिखाश्च भेदेन पूरणादिना निरुदकाः कुर्यात् । एवं च शत्रूनश- कितमेव सम्यगवस्कन्दयेत्तथा शक्तिं गृह्णीयात् । रात्रौ च ढक्काकाहलिकादिशब्देन विनासयेत् ॥ १९६ ॥ २६४ मनुस्मृतिः। [ अध्यायः ७ उपजप्यानुपजपेद्बुध्येतैव च तत्कृतम् । युक्ते च दैवे युध्येत जयप्रेप्सुरपेतभीः ॥ १९७ ॥ तदानीं च उपेत्यादि ॥ उपजापार्हान् रिपुवंश्यान् राज्यार्थिनः क्षुब्धानमात्या- दींश्च भेदयेत् । उपजापेनात्मीयकृतां च तेषां चेष्टां जानीयात् । शुभग्रहदशादिना शुभफलयुक्ते दैवेऽवगते निर्भयो जयेप्सुयुध्येत ॥ १९७ ॥ साम्ना दानेन भेदेन समस्तैरथवा पृथक् । विजेतुं प्रयतेतारीन युद्धेन कदाचन ॥ १९८ ॥ साम्नेत्यादि ॥ प्रीत्यादरदर्शनहितकथनाद्यात्मकेन साम्ना हस्त्यश्वरथहिरण्यादीनां च दानेन तत्प्रकृतीनां तदनुयायिनां च राज्यार्थिनां भेदेन । एतैः समस्तैर्व्यस्तैर्वा यथासामर्थ्य मरीन्जेतुं यत्नं कुर्यान्न पुनः कदाचिद्युद्धेन ॥ १९८ ॥ अनित्यो विजयो यसादृश्यते युध्यमानयोः । पराजयश्च संग्रामे तमायुद्धं विवर्जयेत् ॥ १९९ ॥ अनित्य इति ॥ यस्माद्युध्यमानयोर्बहुलबलत्वाद्यल्पबलत्वाद्यनपेक्षमेवानियमेन जयपराजयौ दृश्येते तस्मात्सत्युपायान्तरे युद्धं परिहरेत् ॥ १९९ ॥ त्रयाणामप्युपायानां पूर्वोक्तानामसंभवे । तथा युध्येत संपन्नो विजयेत रिपून्यथा ॥ २० ॥ त्रयाणामित्यादि ॥ पूर्वोक्तानां त्रयाणामपि सामादीनामुपायानामसाधकत्वे सति जयपराजयसंदेहेऽपि तथा प्रयत्नवान्सम्यग्युध्येत । तथा शत्रून्जयेत् । यतो जयेऽर्थलाभोऽभिमुखमरणे च स्वर्गप्राप्तिः । निःसंदिग्धे तु पराजये युद्धादपसरणं साधीयः । यथा वक्ष्यति 'आत्मा तु सर्वदा रक्ष्यः' इति मेधातिथिगोवि- न्दराजौ ॥ २० ॥ जित्वा संपूजयेद्देवान्ब्राह्मणांश्चैव धार्मिकान् । प्रदद्यात्परिहारांश्च ख्यापयेदभयानि च ॥२०१॥ जित्वेति ॥ परराष्ट्र जित्वा तत्र ये देवास्तान्धर्मप्रधानांश्च ब्राह्मणान्भूमिसुवर्णा- दिदानसंमानादिभिः पूजयेत् । जितद्रव्यैकदेशदानादिनैव चेदं पूजनम् । तदाह याज्ञवल्क्यः—'नातः परतरो धर्मो नृपाणां यद्रणार्जितम् । विग्रेभ्यो दीयते द्रव्यं प्रजाभ्यश्चाभयं सदा' । तथा देवब्राह्मणा) मयैतद्दत्तमिति तद्देशवासिनां परिहा- रान्दद्यात् । तथा स्वामिभक्त्या यैरस्माकमपकृतं तेषां मया क्षान्तमिदानीं निर्भयाः सन्तः सुखं स्वव्यापारमनुतिष्ठन्त्वित्यभयानि ख्यापयेत् ॥ २० ॥ सर्वेषां तु विदित्वैषां समासेन चिकीर्षितम् । स्थापयेत्तत्र तद्वंश्यं कुर्याच्च समयक्रियाम् ॥ २०२ ॥ सर्वेषामिति ॥ येषां शत्रुनृपामात्यानां सर्वेपामेव संक्षेपतोऽभिप्रायं ज्ञात्वा अध्यायः ७] मन्वर्थमुक्तावलीसंवलिता। २६५ तस्मिन्राष्ट्र बलनिहतराजवंश्यमेव राज्येऽभिषेचयेत् । इदं कार्य त्वया, इदं नेति तस्य तदमात्यानां च नियमं कुर्यात् ॥ २०२ ॥ प्रमाणानि च कुर्वीत तेषां धान्यथोदितान् । रत्नैश्च पूजयेदेनं प्रधानपुरुषैः सह ॥ २०३॥ प्रमाणानीति ॥ तेषां च परकीयानां धर्मादनपेतानाचारान्देशधर्मतया शास्त्रे- णाभ्युपेतान्प्रमाणीकुर्यात् । एनं चाभिषिक्तममात्यादिभिः सह रत्नादिदानेन पूजयेत् । यस्मात् ॥ २०३ ॥ आदानमप्रियकरं दानं च प्रियकारकम् । अभीप्सितानामर्थानां काले युक्तं प्रशस्यते ॥ २०४ ॥ आदानमिति ॥ यद्यप्यभिलषितानां द्रव्याणां ग्रहणमप्रियकरं दानं च प्रिय- कारकमित्युत्सर्गस्तथापि समयविशेपे दानमादानं च प्रशस्यते । तस्मात्तस्मिन्काल एवं पूजयेत् ॥ २०४ ॥ सर्व कर्मेदमायत्तं विधाने देवमानुषे । तयोर्दैवमचिन्त्यं तु मानुषे विद्यते क्रिया ॥ २०५॥ सर्वमित्यादि ॥ यत्किंचित्संपाद्यं तत्याग्जन्मार्जितसुकृतदुष्कृतरूपे कर्मणि दैव- शब्दाभिधेये, तथेहलोकार्जितमानुषशब्दवाच्ये व्यापारे आयत्तं, तयोर्मध्ये दैवं चिन्तयितुमशक्यस् । मानुपे तु पर्यालोचनमस्ति । अतो मानुपद्वारेणैव कार्यसि- द्धये यतितव्यम् ॥ २०५ ॥ सह वापि बजेद्युक्तः संधिं कृत्वा प्रयत्नतः । मित्रं हिरण्यं भूमि वा संपश्यस्त्रिविधं फलम् ॥ २०६॥ सहेत्यादि ॥ एवमुपक्रमणीयेन शत्रुणा युद्ध कार्य । यदि वा स एव मित्रं तेन च दत्तं हिरण्यं भूम्येकदेशो वार्पितं एतत्त्रयं यात्राफलम् । तेन सह संधिं कृत्वा यत्नवान्ब्रजेत् ॥ २०६ ॥ पाणिग्राहं च संप्रेक्ष्य तथाक्रन्दं च मण्डले । मित्रादथाप्यमित्राद्वा यात्राफलमवाप्नुयात् ॥ २०७॥ पाणिग्राहमित्यादि ॥ विजिगीषोरिं प्रति निर्यातस्य यः पृष्ठवर्ती नृपतिर्देशा- क्रमणाद्याचरति स पाणिग्राहस्तस्य तथा कुर्वतो यो नियामकस्तस्यानन्तरो नृपतिः स आक्रन्दस्तावपेक्ष्य यातव्यम् । मित्रीभूतादमित्राद्वा यात्राफलं गृह्णीयात् । ताव- नपेक्ष्य गृह्णन्कदाचित्तत्कृतेन दोषेण गृह्यते ॥ २०७ ॥ हिरण्यभूमिसंप्राप्त्या पार्थिवो न तथैधते । यथा मित्रं ध्रुवं लब्ध्वा कृशमप्यायतिक्षमम् ॥ २०८ ॥ मनु० २३ २६६ मनुस्मृतिः। [ अध्यायः ७ . हिरण्यभूमीति ॥ सुवर्णभूमिलाभेन तथा राजा न वृद्धिमेति यथेदानी कृशम- प्यागामिकाले वृद्धियुतं स्थिरं मित्रं लब्ध्वा वर्धते ॥ २०८ ॥ धर्मज्ञं च कृतज्ञ च तुष्टप्रकृतिमेव च । अनुरक्तं स्थिरारम्भं लघुमित्रं प्रशस्यते ॥ २०९ ।। धर्मज्ञमिति ॥ धर्मज्ञ, कृतोपकारस्य स्मर्तृ, सानुरागमनुरक्तं, स्थिरकार्यारम्भ, प्रीतिमत्प्रकृतिकं, यत्तन्मित्रमतिशयेन शस्यते ॥ २०९ ॥ माझं कुलीनं शूरं च दक्षं दातारमेव च । कृतज्ञं धृतिमन्तं च कष्टमाहुरिं बुधाः ॥ २१ ॥ प्राज्ञमित्यादि । विद्वांसं, महाकुलं, विक्रान्तं, चतुरं, दातारं, उपकारस्सारं, सुखदुःखयोरेकरूपं शत्रु दुरुच्छेदं पण्डिता बदन्ति । तेनैवंविधशत्रुणा सह संघातव्यम् ॥ २० ॥ आर्यता पुरुषज्ञानं शौर्य करुणवेदिता । स्थौललक्ष्यं च सततमुदासीनगुणोदयः॥ २११॥ आर्यतेत्यादि । साधुत्वं, पुरुषविशेषज्ञता, विक्रान्तत्वं, कृपालुत्वं, सर्वदा च स्थौललक्ष्यं बहुप्रदत्वं । अतएव 'स्युर्वदान्यस्थूललक्ष्यदानशौण्डा बहुप्रदे' इत्याभि- धानिकाः । स्थौललक्ष्यमर्थेऽसूक्ष्मदर्शित्वमिति नु मेधातिथिगोविन्दराजयोः पदा- र्थकथनमनागमम्, एतदुदासीनगुणसामग्र्यं, तस्मादेवंविधमुदासीनमाश्रित्योक्त- लक्षणेनाप्यरिणा सह योद्धव्यम् ॥ २११ ॥ क्षेम्या सस्यप्रदां नित्यं पशुद्धिकरीमपि । परित्यजेन्नृपो भूमिमात्मार्थमविचारयन् ॥ २१२ ॥ क्षेम्यामिति ॥ अनामयादिकल्याणक्षमामपि, नदीमातृकतया सर्वदा सर्वसस्य- प्रदामपि, प्रचुरतृणादियोगात्पशुवृद्धिकरीमपि भूमिमात्मरक्षार्थमविलम्बमानो राजा निजरक्षाप्रकारान्तराभावात्परित्यजेत् ॥ २१२ ॥ यस्मात्सर्व विषयोऽयं धर्मः स्मर्यते- आपदर्थं धनं रक्षेद्दाराव्रक्षेद्धनैरपि । आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥ २१३ ॥ आपदर्थमित्यादि ॥ आपन्निवारणार्थ धनं रक्षणीयं । धनपरित्यागेनापि दारा- रक्षेत् । आत्मानं पुनः सर्वदा दारधनपरित्यागेनापि रक्षेत् । 'सर्वत एवत्मानं गोपायीत' इति श्रुत्या शास्त्रीयमरणव्यतिरेकेणात्मरक्षेत्युपदेशात् ॥ २१३ ॥ सह सर्वाः समुत्पन्नाः असमीक्ष्यापदो भृशम् । संयुक्तांश्च वियुक्तांश्च सर्वोपायान्सृजेद्बुधः ॥ २१४ ॥ .. 11 अध्यायः ७] मन्वर्थमुक्तावलीसंवलिता। २६७ सहेत्यादि । कोशक्षयप्रकृतिकोगामित्रस्य व्यसनादिकाः सर्वा आपदो युगपद- तिशयेनोत्पन्ना ज्ञात्वा न मोहमुपेयात् । अपितु व्यस्तान्समस्तान्वा सामादीनु- पायान्शास्त्रज्ञः संप्रयुञ्जीत ॥ २१४ ॥ उपेनारमुपेयं च सर्वोपायांश्च कृत्स्मशः। एतत्रयं समाश्रित्य प्रयतेतार्थसिद्धये ॥ २१५ ॥ उपेतारमिति ॥ उपेतारमात्मानं, उपेयं प्राप्तव्यं, उपायाः सामादयः सर्वे ते व परिपूर्णा एतत्रयमवलम्ब्य यथासामर्थ्य प्रयोजनसिद्धये यत्नं कुर्यात् ॥ २१५॥ एवं सर्वमिदं राजा सह संमत्र्य मत्रिभिः । व्यायम्याप्लुत्य मध्याह्न भोक्तुमन्तःपुरं विशेत् ॥ २१६ ॥ एवमिति ॥ एवमुक्तप्रकारेण सर्वराजवृत्तं मत्रिभिः सह विचार्य अनन्तरमा- युधाभ्यासादिना व्यायामं कृत्वा मध्याह्ने स्नानादिकं माध्याहिकं कृत्यं निर्वाह्य भोक्तुमन्तःपुरं विशेत् ॥ २१६ ॥ तत्रात्मभूतैः कालज्ञैरहार्यः परिचारकैः । सुपरीक्षितमन्नाद्यमद्यान्मन्त्रैर्विषापहः ॥ २१७ ॥ तत्रेति ॥ तत्रान्तःपुर आत्मतुल्यैर्भोजनकालवेदिभिरभेद्यैः सूपकारादिभिः कृतं सुष्टु च परीक्षितं चकोरादिदर्शनेन । सविपमन्नं दृष्ट्वा चकोराक्षिणी रक्ते भवतः । विषापहेमन्त्रैर्जपितमन्नमद्यात् ॥ २१७ ॥ विषघ्नैरगदैश्चास्य सर्वद्रव्याणि योजयेत् । विषघ्नानि च रत्नानि नियतो धारयेत्सदा ॥ २१८ ॥ विपनैरिति ॥ विपनाशिभिरौषधैः सर्वाणि भोज्यद्रव्याणि योजयेत् । विपहर- णानि च रत्नानि यत्नवान्सर्वदा धारयेत् ॥ २१८ ॥ परीक्षिताः स्त्रियश्चैनं व्यजनोदकधूपनैः। वेषाभरणसंशुद्धाः स्पृशेयुः सुसमाहिताः ॥ २१९ ॥ परीक्षिता इति ॥ स्त्रियश्च गूढचारद्वारेण कृतपरीक्षा गुप्तायुधग्रहणविषलिप्ता- . भरणधारणशङ्कया निरूपितवेषाभरणा अनन्यमनसः चामरस्नानपानाधुदकधूप- नरेनं राजानं परिचरेयुः ॥ २१९ ॥ एवं प्रयत्नं कुर्वीत यानशय्यासनाशने । स्नाने प्रसाधने चैव सर्वालंकारकेषु च ॥ २२० ॥ एवमिति ॥ एवंविधपरीक्षादिप्रयत्नं वाहनशय्यासनाशनम्नानानुलेपनेषु सर्वेषु चालंकरणार्थेषु कुर्यात् ॥ २२० ॥ भुक्तवान्विहरेच्चैव स्त्रीभिरन्तःपुरे सह । विहृत्य तु यथाकालं पुनः कार्याणि चिन्तयेत् ॥ २२१॥ २६८ मनुस्मृतिः। [अध्यायः८ . भुक्तवानिति ॥ कृतभोजनश्च तत्रैवान्तःपुरे भार्याभिः सह क्रीडेत् । काला- नतिक्रमेण च सप्तमे दिवसस्य भागे तत्र विहृत्याष्टमे भागे पुनः कार्याणि चिन्तयेत् ॥ २२५ ॥ अलंकृतश्च संपश्येदायुधीयं पुनर्जनम् । वाहनानि च सर्वाणि शस्त्राण्याभरणानि च ॥ २२२ ॥ अलंकृत इति ॥ कृतालंकारः सन्नायुधजीविनं, वाहनानि हस्त्यश्वादीनि, सर्वाणि च शस्त्राणि खगादीनि, अलंकाररचनादीनि च पश्येत् ॥ २२२ ॥ संध्यां चोपास्य शृणुयादन्तर्वेश्मनि शस्त्रभृत् । रहस्याख्यायिनां चैव प्रणिधीनां च चेष्टितम् ॥ २२३ ॥ गत्वा कक्षान्तरं त्वन्यत्समनुज्ञाप्य तं जनम् । प्रविशेद्भोजनार्थ च स्त्रीवृतोऽन्तःपुरं पुनः ॥ २२४ ॥ संध्यति ॥ गत्वेति ॥ ततः संध्योपासनं कृत्वा तस्मात्प्रदेशात्कशान्तरं विविक्तप्रकोष्टावकाशमन्यद्गत्वा गृहाभ्यन्तरे तशस्त्रो रहस्याभिधायिनां चराणां स्वव्यापारं शृणुयात् । ततस्तं चरं संप्रेष्य परिचारिकास्त्रीवृतः पुनर्भोक्तमन्तःपुरं विशेत् ॥ २२३ ॥ २२४ ॥ तत्र भुक्त्वा पुनः किंचित्तूर्यघोषैः प्रहर्षितः । संविशेत्तु यथाकालमुत्तिष्ठेच गतक्लमः ॥ २२५ ॥ तत्रेत्यादि । तत्रान्तःपुरे वादिनशब्दैः श्रुतिसुखैः प्रहर्षितः पुनः किंचिद्भुक्त्वा नातितृप्तः कालानतिक्रमेण गतार्धप्रहरायां रात्रौ स्वप्यात् । ततो रात्रेः पश्चिम- यामे च विश्रान्तः सन्नुत्तिष्ठेत् ॥ २२५ ॥ एतद्विधानमातिष्ठेदरोगः पृथिवीपतिः । अस्वस्थः सर्वमेतत्तु भृत्येषु विनियोजयेत् ॥ २२६ ॥ इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां संहितायां सप्तमोऽध्यायः ॥ ७ ॥ एतदिति ॥ एतद्यथोक्तप्रकारप्रजारक्षणादिकं नीरोगो राजा स्वयमनुतिष्ठेत् । अस्वस्थः पुनः सर्वमेतद्योग्यश्रेष्ठामात्येषु समर्पयेत् ॥ २२६ ॥ इति श्रीकुल्लूकभट्टविरचितायां मन्वर्थमुक्तावल्या सप्तमोऽध्यायः ॥ ७ ॥ अथाष्टमोऽध्यायः। व्यवहारान्दिदृक्षुस्तु ब्राह्मणैः सह पार्थिवः । मन्त्रज्ञैर्मन्त्रिभिश्चैव विनीतः प्रविशेत्सभाम् ॥ १॥ अध्यायः८] मन्वर्थमुक्तावलीसंवलिता। व्यवहारानिति ॥ एवंविधविपक्षमहीक्षिङ्ग्यः प्रजानां रक्षणादवाप्तवृत्तिन्नासा- मेवेतरेतरविवादजपीडापरिहारार्थ, ऋणादानाद्यष्टादशविवाढ़े विरुद्धार्थाथिप्रत्य- र्थिवाक्यजनितसंदेहहारी विचार एव व्यवहारः । तदाह कात्यायनः-'वि ना- नार्थेऽव संदेहे हरणं हार उच्यते । नानासंदेहहरणाझ्यवहार इति स्मृतः' । ता- न्व्यवहारान्द्रष्टुमिच्छन्पृथिवीपनिर्वक्ष्यमाणलक्षणलक्षितैाह्मणैरमात्यैश्च सप्तमा- ध्यायोक्तपञ्चाङ्गमन्नैः सह विनीतो वाक्पाणिपादचापलविरहादनुद्धतः । अविनीते हि नृपे वादिप्रतिवादिनां प्रतिभाक्षयादसम्यगभिधाने तत्त्वनिर्णयो न स्यात् । तादृशो वक्ष्यमाणां सभां प्रविशेत् । व्यवहारदर्शनं चेदं प्रजानामितरेतरपीडायां तत्त्वनिर्णयेन रक्षणार्थं वक्ष्यमाणदृष्टादृष्टार्थककरणफलेनैव फलवत् ॥ ५ ॥ तत्रासीनः स्थितो वापि पाणिमुद्यम्य दक्षिणम् । विनीतवेषाभरणः पश्येत्कार्याणि कार्यिणाम् ॥२॥ तत्रेत्यादि ॥ तस्यां च सभायां कार्यगौरवापेक्षायामुपविष्टो, लघुनि कार्य उत्थितोऽपि वा । पाणिशब्दो बाहुपरः दक्षिणपाणिमुद्यम्यानुद्धतवेषालंकारः पूर्वत्रश्लोक इन्द्रियानौद्धत्ययुक्तं तादृशः कार्याणि विचारयेत् ॥ २ ॥ प्रत्यहं देशदृष्टैश्च शास्त्रदृष्टैश्च हेतुभिः । अष्टादशसु मार्गेषु निबद्धवानि पृथक्पृथक् ॥३॥ प्रत्यहमित्यादि । तानि च ऋणादानादीनि कार्याण्यष्टादशसु व्यवहारमार्गेषु विपयेषु पठितानि देशजातिकुलव्यवहारगतैः शास्त्रावगतैः साक्षिद्रव्यादिभिर्हे- तुभिः पृथक्पृथक् प्रत्यहं विचारयेत् ॥ ३ ॥ तान्येवाष्टादश गणयति- तेषामायणादानं निक्षेपोऽस्वामिविक्रयः। संभूय च समुत्थानं दत्तस्यानपकर्म च ॥४॥ वेतनस्यैव चादानं संविदश्च व्यतिक्रमः । क्रयविक्रयानुशयो विवादः स्वामिपालयोः॥५॥ सीमाविवादधर्मश्च पारुष्ये दण्डवाचिके । स्तेयं च साहसं चैव स्त्रीसंग्रहणमेव च ॥ ६ ॥ स्त्रीपुंधर्मो विभागश्च द्यूतमाह्वय एव च । पदान्यष्टादशैतानि व्यवहारस्थिताविह ॥७॥ तेषामिति ॥ वेतनस्यैव चेति ॥ सीमेति ॥ स्त्रीपुमिति ॥ तेषामष्टादशानां मध्ये आदाविह ऋणादानं विचार्यते । तस्य स्वरूपमुक्तं नारदेन-'ऋणं देयम- देयं च येन यत्र यथाच यत् । दानग्रहणधर्माश्च तदृणादानमुच्यते । ततश्च स्वध- नस्यान्यस्मिन्नर्पणरूपो निक्षेपः । अस्वामिना च कृतो विक्रयः। संभूय वणिगा२७० मनुस्मृतिः। [अध्यायः८ दीनां क्रियानुष्ठानम् । दत्तस्य धनत्यापात्रबुद्ध्या क्रोधादिना वा ग्रहणम् । कर्म- करस्य भृतेरदानम् । कृतव्यवस्थातिक्रमः । क्रयविक्रये च कृते पश्चात्तापाद्विप्रति- पतिः । स्वामिपशुपालयोर्विवादः। प्रामादिसीमाविप्रतिपत्तिः। वाक्पारुष्यमा- क्रोशनादि । दण्डपारुप्यं ताडनादि । स्तेयं निह्नवेन धनग्रहणम् । साहसं असह्य धनहरणादि । स्त्रियाश्च परपुरुषसंपर्कः । स्त्रीसहितस्य पुंसो धर्मे व्यवस्था । पैतृ- कादिधनस्य च विभागः । अक्षादिक्रीडापणव्यवस्थापनपूर्वकं । पक्षिमेपादिप्राणि- योधनम् । इत्येवमष्टादश । एतानि व्यवहारप्रवृत्तेः स्थानानि समाह्वयस्य प्राणि- चूनरूपन्वेन छूतावान्तरविशेपत्वादष्टादशसंख्योपपत्तिः ॥ ४ ॥५॥ ६ ॥ ७ ॥ एषु स्थानेषु भूयिष्ठं विवादं चरतां नृणाम् । धर्म शाश्वतमाश्रित्य कुर्यात्कार्यविनिर्णयम् ॥ ८॥ एग्वित्यादि ॥ एम्वृणादानादिषु व्यवहारस्थानेषु बाहुल्येन विवादं कुर्वतां मनु- घ्याणामनादिपारंपर्यागतत्वेन नित्यं धर्ममवलम्ब्य कार्यनिर्णयं कुर्यात् । भूयिष्ठश. ब्देनान्यान्यपि विवादपदानि सन्तीति सूचयति । तानि च प्रकीर्णकशब्देन नार- दाधुक्त्तानि । अतएव नारदः-'न दृष्टं यच्च पूर्वेषु सर्व तत्स्यात्यकीर्णकम्' इति ॥८॥ यदा स्वयं न कुर्यात्तु नृपतिः कार्यदर्शनम् । तदा नियुझ्याद्विद्वांसं ब्राह्मणं कार्यदर्शने ॥९॥ यदेत्यादि ॥ यदा कार्यान्तराकुलतया रोगादिना वा राजा स्वयं कार्यदर्शनं न कुर्याचदा तदर्शनार्थ कार्यदर्शनाभिझं ब्राह्मणं नियुञ्जीत ॥ ९॥ सोऽस्य कार्याणि संपश्येत्सभ्यैरेव त्रिभिर्वृतः। सभामेव प्रविश्याग्र्यामासीनः स्थित एव वा ॥ १० ॥ सोऽस्येति ॥ स ब्राह्मणोऽस्य राज्ञो द्रष्टव्यानि कार्याणि त्रिभिाह्मणैः सभायां साधु- भिर्धार्मिकैः कार्यदर्शनाभिज्ञैर्वृतस्तामेव सभां प्रविश्योपविश्य स्थितो वा नतु चंक्र- म्यमाणस्तस्य चित्तव्याक्षेपसंभवत्वात्तादृशऋणादानादीनि कार्याणि पश्येत् ॥१०॥ यस्सिन्देशे निषीदन्ति विमा वेदविदस्त्रयः। राज्ञश्वाधिकृतो विद्वान्ब्रह्मणस्तां सभां विदुः ॥ ११ ॥ यस्मिन्निति ॥ यसिंस्थाने ऋग्यजुःसामवेदिनस्त्रयोऽपि ब्राह्मणा अवतिष्ठन्ते, राज्ञाधिकृतश्च विद्वान्ब्राह्मण एव प्रकृतत्वादवतिष्ठते, तां सभां चतुर्मुखसभामिव मन्यन्ते ॥ ११ ॥ धर्मो विद्धस्त्वधर्मेण सभां यत्रोपतिष्ठते । शल्यं चास्य न कृन्तन्ति विद्धास्तत्र सभासदः ॥ १२ ॥ धर्म इति ॥ भाः प्रकाशस्तया सह वर्तत इति विद्वत्संहतिरेवान सभाशब्देना- भिमता । यत्र देशे सभां विद्वत्संहतिरूपां धर्मः सत्याभिधानजन्योऽनृताभिधानजअध्यायः ८] मन्वर्थमुक्तावलीसंवलिता। न्येन धर्मेण पीडित आगच्छति अर्थिप्रत्यर्थिनोर्मध्ये एकस्य सल्याभिधानादपरस्य मृपावादात्ते च सभासदोऽस्य धर्मस्य पीडाकरत्वाच्छल्यमिवाधर्म नोद्धरन्ति तदा ते एव तेनाधर्मशल्येन विद्धा भवन्ति ॥ १२ ॥ सभा वा न प्रवेष्टव्यं वक्तव्यं वा समञ्जसम् । अब्रुवन्विब्रुवन्वापि नरो भवति किल्विषी ॥ १३ ॥ यत एवमतः सभामिति ॥ सभामवगम्य व्यवहारार्थ तत्प्रवेशो न कर्तव्यः। पृष्टश्चेत्तदा सत्यमेव वक्तव्यम् । अन्यथा तूष्णीमवतिष्ठमानो मृषा वा वदन्नुभय- थापि सद्यः पापी भवति । मेधातिथिना तु 'सभा वा न प्रवेष्टव्या' इति ऋज्वेव पठितम् ॥ १३॥ यत्र धर्मो ह्यधर्मेण सत्यं यत्रानृतेन च । हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः ॥ १४ ॥ यत्रेत्यादि ॥ यस्यां सभायामर्थिप्रत्यर्थि यामधर्मेण धर्मो न दृश्यते । यत्र च साक्षिभिः सत्यमनृतेन नाश्यते सभासदां प्रेक्षमाणानां ताननादृत्य ते प्रतीकार- क्षमा न भवन्तीत्यर्थः । षष्टी चानादरे' इत्यनेन षष्टी । तत्र त एव सभासद- स्तेन पापेन हता सवन्ति ॥ १४ ॥ धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः। तस्माद्धर्मो न हन्तव्यो मा नो धर्मो हतोऽवधीत् ॥१५॥ धर्म इत्यादि ॥ यस्माद्धर्म एवातिकान्त इष्टानिष्टाभ्यां सह नाशयति नार्थिप्र- त्यादि । स एव नातिक्रान्तस्ताभ्यां सह रक्षति । तस्माद्धर्मों नातिक्रमणीयः । माऽस्मान् त्वत्सहितानतिक्रान्तो धर्मोऽवधीदिति सभ्यानामुत्पथप्रवृत्तस्य प्रावि- वाकस्य संबोधनमिदम् । अथवा नो निषेधेऽव्ययं नो हतो धर्मो मावधीत् न हन्त्येवेत्यभिप्रायः ॥ १५ ॥ वृषो हि भगवान्धर्मस्तस्य यः कुरुते यलम् । वृषलं तं विदुर्दैवास्तस्माद्धर्म न लोपयेत् ॥ १६ ॥ वृष इत्यादि ॥ कामान्वर्पतीति वृषः वृषशब्देन धर्म एवाभिधीयत इति । अलंशब्दो वारणार्थः । यस्माद्धर्मस्य यो वारणं करोति तं देवा वृषलं जानन्ति न तस्माद्धर्म नोच्छिद्यादिति धर्मव्यतिक्रमखण्डनार्थं वृपलशब्दार्थनिर्व- चनम् ॥ १६॥ एक एव सुहृद्धर्मो निधनेऽप्यनुयाति यः । शरीरेण समं नाशं सर्वमन्यद्धि गच्छति ॥ १७ ॥ एक इत्यादि ॥ धर्म एवैको मित्रं यो मरणेऽप्यभीष्टफलदानार्थमनुगच्छति यस्मादन्यत्सर्वं भार्यापुत्रादि शरीरेणैव सहादर्शनं गच्छति । तस्मात्पुत्रादिस्नेहापे- क्षयापि धर्मो न हातव्यः ॥ १७ ॥ २७२ मनुस्मृतिः। [अध्यायः ८ पादो धर्मस्य कर्तारं पादः साक्षिणमृच्छति । पादः सभासदः सर्वान्पादो राजानमृच्छति ॥ १८ ॥ पाद इत्यादि ॥ दुर्व्यवहारदर्शनादधर्मसंबन्धी चतुर्थभागोऽर्थिनमधर्मकर्तारं प्रत्यार्थिनं वा गच्छति । परश्चतुर्थभागः साक्षिणमसत्यवादिनम् । अन्यपादः सभा- सदः सर्वानधर्मप्रवृत्त्यनिवारकान्व्याप्नोति । पादश्च राजानं ब्रजति । सर्वेषां पाप- संबन्धो भवतीत्यत्र विवक्षितम् ॥ १८ ॥ राजा भवत्यनेनास्तु मुच्यन्ते च सभासदः । एनो गच्छति कर्तारं निन्दा) यत्र निन्द्यते ॥ १९ ॥ राजेत्यादि ॥ यस्यां पुनः सभायामसत्यवादी निन्दा)ऽर्थी प्रत्यर्थो वा सम्यक न्यायदर्शनेन निन्द्यते तत्र राजा निष्पापो भवति । सभासदश्च पापेन न संबध्यन्ते । अर्थ्यादिकमेव कर्तारमुपैति ॥ १९ ॥ जातिमात्रोपजीवी वा कामं स्याद्राह्मणब्रुवः । धर्मप्रवक्ता नृपतेन तु शूद्रः कथंचन ॥ २० ॥ जातिमात्रेति ॥ ब्राह्मणजातिमात्रं यस्य विद्यते नतु ब्राह्मणकर्मानुष्ठानं वणिगा- दिवत्साक्ष्यादिद्वारेण स्फुटन्यायान्यायनिरूपणक्षमो ब्राह्माणजातिरपि वा यस्य संदिग्धार्थानां ब्राह्मणं ब्रवीति स वरम् । उक्तयोग्यब्राह्मणाभावे च क्वचित्कार्यद- र्शने नृपतेर्भवेन्न तु धार्मिकोऽपि व्यवहारज्ञोऽपि शूद्रः । ब्राह्मणो धर्मप्रवक्तेति विधानादेव शूद्रनिवृत्तिः सिद्धा पुनर्न तु शूद्र इति शूद्रनिषेधो योग्यब्राह्मणाभावे क्षत्रियवैश्ययोरभ्यनुज्ञानार्थः । अतएव कात्यायन.-'यत्र विप्रो न विद्वान्स्यात्क्ष- त्रियं तत्र योजयेत् । वैश्यं वा धर्मशास्त्रज्ञ शूद्रं यत्नेन वर्जयेत् ॥ २० ॥ यस्य शूद्रस्तु कुरुते राज्ञो धर्मविवेचनम् । तस्य सीदति तद्राष्ट्र पङ्के गौरिख पश्यतः ॥२१॥ यस्मात् यस्येत्यादि ॥ यस्य राज्ञो धर्मविवेचनं शूद्रः करते तस्य पश्यत एव पड़े गौरिव तद्राष्ट्रमवसन्नं भवति ॥ २१ ॥ यद्राष्ट्रं शूद्रभूयिष्ठं नास्तिकाक्रान्तमद्विजम् । विनश्यत्याशु तत्कृत्स्नं दुर्भिक्षव्याधिपीडितम् ॥ २२ ॥ यदित्यादि ॥ यद्राष्ट्र शूद्दबहुलं बहुलपरलोकाभाववाद्याक्रान्तं द्विजशून्यं तत्सर्व दुर्भिक्षरोगपीडितं सच्छीघ्र विनश्यति । 'अग्नौ प्रास्ताहुतिः सम्यक्' इत्यस्याभावेन वृष्टिविरहादुपजातदुर्भिक्षरोगाधुपसर्गशान्त्यर्थकाभावाच ॥ २२ ॥ धर्मासनमधिष्ठाय संवीताङ्गः समाहितः । प्रणम्य लोकपालेभ्यः कार्यदर्शनमारभेत् ॥ २३ ॥

अध्यायः ८] मन्वर्थमुक्तावलीसंवलिता। २७३ धर्मासनमिति ॥ धर्मदर्शनार्थमासन उपविश्य आच्छादितदेहोऽनन्यमना लोक- पालेभ्यः प्रणामं कृत्वा कार्यदर्शनमनुतिष्ठेत् ॥ २३ ॥ अर्थानर्थावुभौ बुद्धा धर्माधर्मी च केवलौ । वर्णक्रमेण सर्वाणि पश्येत्कार्याणि कार्यिणाम् ॥ २४ ॥ अर्थानिति ॥ प्रजारक्षणोच्छेदाद्यात्मकावहिकावर्थानौँ बुवा परलोकाथै धर्मा- धौं केवलावनुरुध्य यथा विरोधो न भवति तथा कार्यार्थिनां कार्याणि पश्येत् । बहुवर्णमेलके ब्राह्मणादिक्रमण पश्येत् ॥ २४ ॥ बायैर्विभावयेल्लिङ्गैर्भावमन्तर्गतं नृणाम् । स्वरवर्णङ्गिताकारैश्चक्षुषा चेष्टितेन च ॥ २५ ॥ बाह्येरिति ॥ बाझैः स्वरादिलि रित्यभिधानादेवावधारितव्यापारः अर्थिप्रत्यर्थि- नामन्तर्गतमभिप्रायं निरूपयेत् । स्वरो गद्दादिः, वर्ण. स्वाभाविकवर्णादन्यादृशो मुखकालिमादि., इङ्गितमधोनिरीक्षणादि:, आकारो देहभवस्वेदरोमाञ्चादिः, चेष्टा हस्तास्फालनादिः ॥ २५ ॥ आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च । नेत्रवविकारैश्च गृह्यतेऽन्तर्गतं मनः ॥ २६ ॥ यस्मात् आकारैरिति ॥ आकारादिभिः पूर्वोक्तैः गत्या स्खलत्पादादिकया अन्तर्गतमनोबुद्धिरूपेण परिणतमवधार्यते ॥ २६ ॥ बालदायादिकं रिक्थं तावदाजानुपालयेत् । यावत्स स्यात्समावृत्तो यावच्चातीतशैशवः ॥ २७ ॥ बालदायेति ॥ अनाथबालस्वामिकं पितृव्यादिभिरन्यायेन गृह्यमाणं तावदाजा रक्षेत् । यावदसौ पत्रिंशदब्दादिकं ब्रह्मचर्यमित्याद्युक्तेन प्रकारेण गुरुकुला- समावृत्तो न भवति तादृशस्यावश्यकबाल्यविगमात् । यस्त्वशक्त्यादिना बाल एव समावर्तते सोऽपि यावदतीतबाल्यो भवति तावत्तस्य धनं रक्षेत् । बाल्यं च षोडशवर्षपर्यन्तम् । 'बाल आषोडशाद्वर्षात्' इति नारदवचनात् ॥२७॥ वशाऽपुत्रासु चैवं स्याद्रक्षणं निष्कुलासु च । पतिव्रतासु च स्त्रीषु विधवाखातुरासु च ॥ २८ ॥ वशेत्यादि ॥ वशासु वन्ध्यासु कृतदारान्तरपरिग्रहः स्वामी निर्वाहार्थोपकल्पि- तधनोपायासु निरपेक्षः । अपुत्रासु च स्त्रीषु प्रोषितभर्तृकासु, निप्कुलासु सपिण्ड- रहितासु, साध्वीषु च स्त्रीषु, विधवासु, रोगिणीषु च यद्धनं तस्यापि बालधनस्येव राज्ञा रक्षणं कर्तव्यम् । अत्र चानेकशब्दोपादाने गोबलीवर्दन्यायेन पुनरुक्ति- परिहारः ॥२८॥ २७४ मनुस्मृतिः [ अध्यायः ८ जीवन्तीनां तु तासां ये तद्धरेयुः खबान्धवाः। ताञ्छिष्याच्चौरदण्डेन धार्मिकः पृथिवीपतिः॥ २९ ॥ जीवन्तीनामिति ॥ वयमत्रानन्तराधिकारिणो रक्ष्याम इदं धन मित्यादिव्याजेन ये बान्धवान्तासां जीवन्तीनां तद्धनं गृह्णन्ति तान्वक्ष्यमाणचौरदण्डेन धार्मिको राजा दण्डयेत् ॥ २९ ॥ प्रणटस्वामिकं रिक्थं राजा व्यब्दं निधापयेत् । अर्वाक् त्र्यब्दाद्धरेत्स्वामी परेण नृपतिहरेत् ॥ ३०॥ प्रणष्टेति ॥ अज्ञातस्वामिकं धनं राजा कस्य किं प्रणष्टमित्येवं पटहादिना उद्घोप्य राजद्वारादौ रक्षितं वर्षत्रयं स्थापयेत् । वर्षत्रयमध्ये यदि धनस्वाम्यागच्छति तदा स एव गृह्णीयात् । तदूर्वं तु नृपतिर्विनियुञ्जीत ॥ ३० ॥ ममेदमिति यो ब्रूयात्सोऽनुयोज्यो यथाविधि । संवाद्य रूपसंख्यादीन्स्वामी तद्रव्यमर्हति ॥ ३१ ॥ ममेदमित्यादि ॥ मदीयं धनमिति यो वदति स किंरूपं, किंसंख्याकं, कुत्र प्रणष्टं तद्धनमित्यादिविधानेन प्रष्टव्यः । ततो यदि रूपसंख्यादीन्सत्यान्वदति तदा स तत्र धनस्वामी तद्धनं ग्रहीतुमर्हति ॥ ३१ ॥ अवेदयानो नष्टस्य देशं कालं च तत्त्वतः। वर्ण रूपं प्रमाणं च तत्समं दण्डमर्हति ॥ ३२ ॥ अवेदयान इत्यादि ॥ नष्टद्रव्यस्य देशकालावस्मिन्देशेऽस्सिन्काले नष्टमिति, तथा वर्ण शुक्लादि, आकारं कटकमुकुटादि, परिमाणं च यथावदजानन्नष्टद्रव्यसम- दण्डमर्हति ॥ ३२ ॥ आददीताथ षड्भागं प्रणष्टाधिगतान्नृपः । दशमं द्वादशं वापि सतां धर्ममनुस्मरन् ॥३३॥ देशकालादिसंवादे पुनः आददीतेति ॥ यदेतद्वाज्ञा प्रणष्टद्रव्यं प्राप्त तस्मा- षड्भागं दशमं द्वादशं वा रक्षादिनिमित्तं पूर्वेषां साधूनामयं धर्म इति जानराजा गृह्णीयात् । धनस्वामिनो निर्गुणसगुणत्वापेक्षश्चायं षड्भागादिग्रहण- विकल्पः । अवशिष्टं स्वामिने समर्पयेत् ॥ ३३ ॥ प्रणष्टाधिगतं द्रव्यं तिष्ठेयुक्तैरधिष्ठितम् । यांस्तत्र चौरान्गृह्णीयात्ताराजेभेन घातयेत् ॥ ३४ ॥ प्रणष्टेति ॥ यद्रव्यं कस्यापि प्रणष्टं सत् राजपुरुषैः प्राप्तं रक्षायुक्तै रक्षितं कृत्वा स्थाप्यं । तस्मिंश्च द्रव्ये यांचौरान्गृह्णीयात्तान्हस्तिना घातयेत् । गोविन्दराजस्तु 'शताभ्यधिके वधः' इति दर्शनादत्रापि शतसुवर्णस्य मौल्यादिकद्रव्यहरणे वधअध्यायः ८]] मन्वर्थमुक्तावलीसंवलिता। २७५ माह । तन्न । तत्र संधिं कृत्वा तु यच्चौर्यमिति यत्स्वाम्येऽपि प्रणष्टराजरक्षितव्य- हरणनैव विशेषेण वधविधानाच्छतादभ्यधिके वध इत्यस्य विशेपोपदिष्टवधेतरवि- पयत्वात् ॥ ३४॥ ममायमिति यो ब्रूयान्निधिं सत्येन मानवः । तस्याददीत षड्भागं राजा द्वादशमेव वा ॥ ३५ ॥ ममायमिति ॥ यो मानुषः स्वयं निधि लब्ध्वा, अन्येन वा निधौ प्राप्ते ममायं निधिरिति वदति सत्येन प्रमाणेन च स्वसंबन्ध बोधयति तस्य पुरुषस्य निर्गुणत्व- सगुणत्वापेक्षया ततो निधानादष्टभागं द्वादशभागं वा राजा गृह्णीयात् । अवशिष्टं तस्यार्पयेत् ॥ ३५॥ अनृतं तु वदन्दण्ड्यः स्ववित्तस्यांशमष्टमम् । तस्यैव वा निधानस्य संख्यायाल्पीयसीं कलाम् ।। ३६ ॥ अनृतमिति ॥ अस्त्रीयं स्वीयमिति ब्रुवन्स्वधनस्याष्टमं भागं दण्डयः । यद्वा तस्यैव निधेरत्यन्ताल्पभागं गणयित्वा येनावसादं न गच्छति न विषयश्च लभते तद्दण्ड्यः । अल्पीयसीमितीयसुन्नन्तनिर्देशात्पूर्वस्मादन्योऽयं दण्डः । विकल्पश्च निर्गुणसगुणापेक्षः ॥ ३६॥ विद्वांस्तु ब्राह्मणो दृष्ट्वा पूर्वोपनिहितं निधिम् । अशेषतोऽप्याददीत सर्वस्याधिपतिहि सः ॥ ३७ ॥ विद्वानित्यादि ॥ विद्वान्पुनर्ब्राह्मणः पूर्वमुपनिहितं निधिं दृष्ट्वा सर्व गृह्णीयात् । न षड्भागं दद्यात् । यस्मात्सर्वस्य धनजातस्य प्रभुः । अतएवोक्तम् 'सर्वस्वं ब्राह्मणस्येदम्' इति । तस्मात्परनिहितविषयमेतद्वचनम् । तथाच नारद -'परेण निहितं लब्ध्वा राजा ह्यपहरेनिधिम् । राजा स्वामी निधिः सर्वः सर्वेषां ब्राह्मणा- हते ॥' याज्ञवल्क्योऽप्याह-'राजा लब्ध्वा निधिं दद्याहिजेभ्योऽर्धे द्विजः पुनः । विद्वानशेषमादद्यात्स सर्वस्य प्रभुर्पतः ॥' अतो यन्मेधातिथिगोविन्दराजाभ्यां 'ममायमिति यो ब्रूयात्' इत्युक्तं, राजदेयार्थनिरासार्थ पित्रादिनिहितविषयत्वमे- वास्य वचनस्य व्याख्यातं तदनार्पम् । नारदादिमुनिव्याख्याविपरीतं स्वकल्पितं न मेधातिथिगोविन्दराजव्याख्यानमाद्रिये ॥ ३७ ॥ यं तु पश्येन्निधिं राजा पुराणं निहितं क्षितौ । तस्माद्विजेभ्यो दत्त्वार्धमधु कोशे प्रवेशयेत् ॥ ३८ ॥ यं त्विति ॥ यं पुनरस्वामिकं पुरातनं भूम्यन्तर्गतं निधिं राजा लभते तस्माद्रा- ह्मणेभ्योऽधं दत्त्वार्धमात्मीयधनागारे च प्रवेशयेत् ॥ ३८ ॥ निधीनां तु पुराणानां धातूनामेव च क्षितौ । अर्धभारक्षणाद्राजा भूमेरधिपतिर्हि सः ॥ ३९ ॥ २७६ मनुस्मृतिः। [अध्यायः ८ निधीनामिति ॥ निधीनां पुरातनानामस्वकीयानां विद्वद्राह्मणेतरलब्धानां सुवर्णाद्युत्पत्तिस्थानानां चार्धहरो राजा । यस्मादसौ रक्षति भूमेश्च प्रभुः ॥ ३९॥ दातव्यं सर्ववर्णेभ्यो राज्ञा चौरेहृतं धनम् । राजा तदुपयुञ्जानश्चौरसाप्नोति किल्विषम् ॥ ४० ॥ दातव्यमिति ॥ यद्धनं चौरैलॊकानामपहृतं तद्वाज्ञा चौरेभ्य आहृत्य धनस्वा- निभ्यो देयं । तद्धनं राजा स्वयमुपयुञानश्चौरस्य पापं प्रामोति ॥ ४० ॥ जातिजानपदान्धर्माश्रेणीधर्मांश्च धर्मवित् । समीक्ष्य कुलधर्माश्च स्वधर्म प्रतिपादयेत् ॥ ४१ ॥ जातीति ॥ धर्मान्ब्राह्मणादिजातिनियतान्याजनादीन् जानपदांश्च नियतदेश- व्यवस्थितानान्नायाविरुद्धान्, देशजातिकुलधांश्च 'आम्नायैरपतिपिद्धाः प्रमाणम्' इति गोतमस्मरणात् । श्रेणीधर्माश्च वणिगादिधर्मान्प्रनिनियतकुलव्यवस्थिता- ज्ञात्वा तदविरुद्धानराजा व्यवहारेषु तत्तद्धर्मान्व्यवस्थापयेत् ॥ ४१ ॥ स्वानि कर्माणि कुर्वाणा दूरे सन्तोऽपि मानवाः । प्रिया भवन्ति लोकस्य स्खे खे कर्मण्यवस्थिताः॥४२॥ यस्मात् स्वानीत्यादि ॥ जानिदेशकुलधर्मादीन्यात्मीयकर्माण्यनुतिष्ठन्तः, स्वे स्वे च नित्यनैमित्तिकादौ कर्मणि वर्तमानाः, दूरेऽपि सन्तः सांनिध्यनिबन्धनस्नेहा- भावेऽपि लोकस्य प्रिया भवन्ति ॥ ४२ ॥ प्रासङ्गिकमिदमभिधाय पुनः प्रकृतमाह- नोत्पादयेत्स्वयं कार्य राजा नाप्यस्य पूरुषः । न च प्रापितमन्येन असेदर्थ कथंचन ॥४३॥ नोत्पादयेदिनि ॥ राजा राजनियुक्तो वा धनलोभादिना कार्यमृणादिविवाद नोत्पादयेत् । तदाह कात्यायन:-'न राजा तु वशित्वेन धनलोभेन वा पुनः । स्वयं कर्माणि कुर्वीत नराणामविवादिनाम् ॥' न चार्थिना प्रत्यर्थिना वावेदितं विवादं धनादिलोभेनोपेक्षेत ॥ ४३ ॥ यथा नयत्यमुक्पातैर्मृगस्य मृगयुः पदम् । नयेत्तथानुमानेन धर्मस्य नृपतिः पदम् ॥ ४४ ॥ यथेति ॥ यथा मृगस्य शस्त्रहतस्य रुधिरपातैाधः पदं स्थान प्राप्नोति तथानु- मानेन इष्टप्रमाणेन वा धर्मस्य तत्त्वं निश्चिनुयात् ॥ ४४ ॥ सत्यमर्थं च संपश्येदात्मानमथ साक्षिणः । देशं रूपं च कालं च व्यवहारविधौ स्थितः॥४५॥ सत्यमित्यादि ॥ व्यवहारदर्शनप्रवृत्तो राजा छलमपहाय सत्यं पश्येत्तथाथै च । , 7 - अध्यायः ८] मन्वर्थमुक्तावलीसंवलिता। २७७ अशआदित्वान्मत्वर्थीयोऽच् । अर्थवन्तं गोहिरण्यादिधनविषयस्थं व्यवहारं पश्येत् न त्वहमनेनाक्षिनिकोचनेनोपहसित इत्यादिस्वल्पापराधम्, आत्मानं च तत्त्वनिर्णये स्वर्गादिफलभागिनं, साक्षिणः सत्यवादिनः, देशं कालं च देशकालोचितं स्वरूपं, व्यवहारस्वरूपं गुरुलघुतादिकं पश्येत् ॥ ४५ ॥ सद्भिराचरितं यत्स्याद्धार्मिकैश्च द्विजातिभिः । तद्देशकुलजातीनामविरुद्धं प्रकल्पयेत् ॥ ४६॥ सद्भिरित्यादि ॥ विद्वद्भिर्धर्मप्रधानैर्द्विजातिभिर्यदृश्यमानशास्त्रमनुष्ठितं तद्देशकु- लजात्यविरुद्धमादाय व्यवहारनिर्णयं प्रकल्पयेत् ॥ ४६ ॥ एतत्सकलव्यवहारसाधारणं परिभाषात्मकमुक्तम् । संप्रति ऋणादानमधि- कृत्याह- अधमार्थसिद्ध्यर्थमुत्तमर्णेन चोदितः । दापयेद्धनिकस्यार्थमधमर्णाद्विभावितम् ॥ ४७ ॥ अधमर्णार्थेति ॥ अधमर्थसियर्थं प्रयुक्तधनसियर्थ धनस्वामिना राजा बोधितो वक्ष्यमाणलेख्यादिप्रमाणप्रतिपादितं धनमुत्तमर्णस्याधमग प्रदापयेत् । अधमर्णादुत्तमाय दापयेदित्यर्थः ॥ ४७ ॥ कथं दापयेदित्याह- यैर्यैरुपायैरर्थ खं प्राप्नुयादुत्तमर्णिकः । तैस्तैरुपायैः संगृह्य दापयेदधमर्णिकम् ॥ ४८ ॥ येयरिति ॥ यैर्वक्ष्यमाणैरुपायैः संप्रयुक्तमर्थमुत्तमों लभते तैस्तैरुपायैर्वशी- कृत्य तमर्थ दापयेत् ॥ ४८ ॥ तानुपायानाह- धर्मेण व्यवहारेण छलेनाचरितेन च । प्रयुक्तं साधयेदर्थ पञ्चमेन बलेन च ॥ ४९ ॥ धर्मेणेत्यादि ॥ धर्मादिना प्रयुक्तमर्थ साधयेत् । तत्र धर्मानाह बृहस्पतिः- 'सुहृ-संबन्धिसंदिष्टः साम्ना चानुगमेन च । प्रायेण वा ऋणी दाप्यो धर्म एष उदाहृतः॥' देये धनेऽधमर्णस्याविप्रतिपत्तौ व्यवहारेण । तथा च वक्ष्यति-'अर्थे- ऽपव्ययमानं तु' इति । मेधातिथिस्तु निःस्वो यः स व्यवहारेण दापयितव्यः। अन्य- कर्मोंपकरणं धनं दत्त्वा कृषिवाणिज्यादिना व्यवहारयितव्यः । तदुत्पन्नं धनं तस्मात्तु गृह्णीयादित्याह । छलादीनि त्रीण्याह बृहस्पतिः-'छद्मना याचितं चार्थ- मानीय ऋणिकावली । अन्याहृतादि वाहृत्य दाप्यते तत्र सोपधिः ॥ दारपुत्रपशू- न्हत्वा कृत्वा द्वारोपवेशनम् । यत्रार्थी दाप्यतेऽथ स्वं तदाचरितमुच्यते ॥ वध्वा स्वगृहमानीय ताडनाद्यैरुपक्रमैः । ऋणिको दाप्यते यत्र बलात्कारः प्रकीर्तितः' । मनु० २४ पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३१२ पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३१३ पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३१४ पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३१५ पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३१६ पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३१७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३१८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३१९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३२० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३२१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३२२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३२३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३२४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३२५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३२६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३२७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३२८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३२९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३३० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३३१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३३२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३३३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३३४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३३५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३३६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३३७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३३८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३३९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३४० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३४१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३४२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३४३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३४४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३४५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३४६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३४७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३४८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३४९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३५० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३५१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३५२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३५३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३५४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३५५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३५६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३५७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३५८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३५९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३६० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३६१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३६२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३६३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३६४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३६५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३६६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३६७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३६८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३६९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३७० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३७१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३७२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३७३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३७४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३७५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३७६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३७७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३७८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३७९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३८० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३८१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३८२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३८३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३८४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३८५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३८६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३८७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३८८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३८९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३९० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३९१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३९२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३९३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३९४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३९५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३९६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३९७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३९८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३९९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४०० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४०१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४०२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४०३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४०४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४०५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४०६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४०७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४०८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४०९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४१० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४११ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४१२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४१३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४१४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४१५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४१६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४१७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४१८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४१९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४२० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४२१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४२२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४२३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४२४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४२५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४२६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४२७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४२८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४२९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४३० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४३१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४३२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४३३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४३४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४३५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४३६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४३७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४३८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४३९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४४० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४४१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४४२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४४३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४४४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४४५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४४६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४४७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४४८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४४९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४५० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४५१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४५२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४५३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४५४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४५५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४५६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४५७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४५८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४५९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४६० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४६१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४६२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४६३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४६४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४६५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४६६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४६७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४६८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४६९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४७० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४७१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४७२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४७३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४७४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४७५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४७६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४७७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४७८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४७९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४८० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४८१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४८२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४८३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४८४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४८५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४८६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४८७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४८८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४८९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४९० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४९१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४९२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४९३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४९४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४९५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४९६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४९७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४९८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४९९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५०० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५०१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५०२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५०३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५०४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५०५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५०६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५०७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५०८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५०९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५१० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५११ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५१२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५१३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५१४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५१५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५१६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५१७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५१८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५१९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५२० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५२१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५२२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५२३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५२४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५२५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५२६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५२७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५२८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५२९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५३० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५३१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५३२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५३३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५३४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५३५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५३६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५३७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५३८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५३९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५४० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५४१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५४२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५४३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५४४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५४५