श्रीललितासहस्रनाम (सौभाग्यभास्करभाष्यम्)

विकिस्रोतः तः
श्रीललितासहस्रनाम (सौभाग्यभास्करभाष्यम्)
भास्कररायः

'
'श्रीललितासहस्रनाम










'
'प्रकाशक :

कार्यनिर्वहणाधिकारी

तिरुमल तिरुपति देवस्थानम्, तिरुपति

'श्रीललितासहस्रनाम
भास्कररायप्रणीतसौभाग्यभास्करभाष्योपतम्




सम्पादकः

'डा० एस० वि० रघुनाथाचार्यः
'रीडर् संस्कृतविभागः, श्रीवेङ्कटेश्वरविश्वविद्यालयः, तिरुपति'



प्रकाशक:

श्री एस् लक्ष्मीनारायणः, ऐ० ए० एस्.

तिरुमल तिरुपति देवस्थानम्, तिरुपति।

१९८५

SRI LALITASAHASRANAMA

with the Soubhāgyabhaskara Commentary of Bhaskararaya

Edited by :

Dr. S. B. Raghunathacharya


T. T. D. Religious Publication Series No:

First edition: 1985

Copies : 1,000


Published by

Sri S Lakshminarayana I A S

Executive officer

Tirumala Tirupati Devasthanams

Tirupati


Printed at:

Tirumala Tirupati Devasthanarms Press

Tirupati










श्रीललितासहस्रनाम

प्रस्तावना


'
'डा० एस् बि० रघुनाथाचार्य

रीडर् संस्कृतविभागः
श्रीवेङ्कटेश्वरविश्वविद्यालय

'तिरुपति
'

इह खलु सुखप्राप्तिमहितनिवृतिञ्च कामयमानः प्राणिनः धर्मार्थ
कामरूप त्रिवर्गमुपसेवमाना दरीदृश्यन्ते। अनुष्ठानपर्यवसायि तत्त्व
शास्त्रमिति भारतीयानामस्माकं सुदृढोऽभिसन्धिः। धर्मार्थकामरूपत्रिवर्गसं
सेवनं यदि यथाविधि सनियमं सम्पद्यते तर्हि तन्मोक्षरूपं फलं प्रसुवीतेति
निश्चप्रचम्। तत्रापि हि द्वयी गतिः कर्मज्ञानभेदेन । परापरतत्त्वविदां
परमानन्दैकस्वरूपाणां ज्ञानिनामन्यः पन्था । कर्ममार्गमनुगच्छतां ताव
त्फणितिरन्या ।
कर्ममार्गावलम्बिषु जनेषु केचन स्वसम्प्रदायानुरोधं वैदिकं धर्म
मातिष्ठमानः स्वाभिलषितानर्थान् साधयन्ति । अन्ये च पुनस्तन्तिकाः
देवपूजापरायणाः स्वकामनाः सफलयन्ति। यद्यप्यैहिकसुखस
म्पादने चकास्ति भेद उभयोरपि, अथापि परमपुरुषार्थः मोक्ष
इत्यत्र नास्त्यल्पीयान् भेदः । तत्र देव्यात्रिपुरसुन्दर्याः प्रभावः
समाराधनप्रकारश्च सुन्दरीतापिनीपञ्चकं, भावनोपनिषत्, कौलोपनिषत्
गुह्योपनिषत्, महोपनिषत् प्रभृतिषु ग्रन्थेषु सप्रपञ्चमुपदिष्ट ।
एतच्छेषभूततया परशुरामकल्पसूत्राणि यामलादितन्ाणि च सम्प्रवृ
तानि। कर्म-ज्ञानकाण्डोपबृहणार्थ समुत्पत्रेषु पुराणेष्वपि देव्या
महत्वं तत्र तत्र विशेषतः प्रत्यपदि।
मन्तशास्रतत्त्वप्रतिपादकेषु ग्रन्थेषु बहुसंख्याकेषु विद्यमानेष्वपि
समुल्लसत्येव समुन्नतं स्थानं श्रीललितानामसहस्रस्य। एतदन्तर्गतं

VIII


रहस्यजातं दुरवगाहं सद्भरुसमुपदशमात्रसवधम्। दुष्करमेतद्वयाख्यानं
अनधीतवेदवेदान्तमीमांसातर्कव्याकरणादिशास्रजातस्य अदीक्षितस्य
विपश्चितः। एतन्मनसि निधाय शिष्यानुजिघृक्षया पदवाक्यप्रमाण
पारावारपाराणः, सवतन्तस्वतन्त्रः, श्रामसहयज्ज्वपदपाथाजप्रवण
भारत्युपपदः, श्रीमद्गम्भीररायतनय अन्वर्थनामधेयो भास्कररायः
श्रीललितानामसहस्रस्य सौभाग्यभास्कराभिधं भाष्यं प्रिणनाय। अयैव
भास्कररायस्य दीक्षानाम भासुरानन्दनाथ इति ।

जीवित संग्रहः


महोदयश्चासौ निजजनु” कतमं भूभागं पवित्रीचकारेत्यत्र
नातीव स्पष्टमवगम्यते। किन्तु एतच्छिष्येण जगन्नाथनाम्रा प्रणीतात्
भुवनाभोगापरनामकात् श्रीभास्करविलासकाव्यात् केचिदंशा एवम
स्माभिः ज्ञातुं शक्यन्ते ।
भास्करराय: कोनमाम्बा - गम्भीरराययोः द्वितीयः पुत्रः।
अयं महाराष्ट्रदेशे विजयपुरमण्डले तनुजनामकेऽग्रहारे क्रीस्तोः परं
सप्तदशशतकान्ते लब्धजन्माऽभूत्। शैशवेऽसौ भागानगरे कश्चि
त्कालमुवास । ततः परं वाराणस्यां कृतभूरिपरिश्रमः सर्वासु विद्यासु
अनितरसाधारणं वैदुष्यं समपीपदत् । गच्छति कालेऽयं सूरत् नगरे
शिवदतशुक्लसन्निधौ श्रीविद्यायां पूर्णाभिषेकं प्राप्य भासुरानन्दनाथ
इति दीक्षानाम लेभे। पश्चादयं दक्षिणभारते कृष्णातीरे, कावेरीतीरे
च बहुकालं न्यवसत्। तञ्जापुरमण्डले भास्करपुरमिति एतत्राम्रा
अग्रहारः कश्चिदासीत्। तत्रैव बहुकालमुषित्वा अन्ते तत्समीपस्थिते
मध्यार्जुनपुरेऽसौ देवीपादसन्निधिमगादिति कथयन्ति वृद्धाः ।

कृतयः


सकलशास्त्रपारदृश्वाऽसौ भास्कररायः अष्टत्रिंशत्संख्याकान्
प्रन्थान् प्रणिनायेति महती प्रसिद्धः। सौभाग्यभास्करभाष्ये तत्र तत्र

Eulogies are very famous in Sanskrit literature.

0ur scriptures are rich in Stotras on many deities. In order to praise a deity in divergent aspects, One should compose 'Sahasranama', a stotra which contains thousand names of a particular deity. Hence a Sahasranama occupies an important place in daily worship.

Among all the Sahasranamas available, Sri Vishnusahasranāma is remarkable in many respects. Likewise, Sri Lalitāsahasranama is also a great one. Although many scholars commented upon Sri Lalita sahasranama, the 'Soubhāgyabhaskara " commentary of Si Bhaskararaya excells all the other commentaries. It drives home many knoty points of our philosophi- cal systems. Hence, we are publishing now Sri Lalita sahasranama along with the Bhasya of Sri Bhaskara rāya for the benefit 0f Devi devotees. We hope this great work will enlighten the Devi devotees for better spiritual life.

In this connection I congratulate Dr. S.B. Raghu nathacharya, a distinguished scholar in the field of Sanskrit Shastras for the good job done in editing this work.

Tirupati,

19-6-85

S. LAKSHMINARAYANA,

Executive officer,

T T DEVASTHANAMS, TIRUPATI

XI

कृत्तज्ञताविष्करणम्

<poem> एतत्पुस्तकसम्पादने कावेंटिनगरसंस्थानस्य, निर्णयसागरमुद्रणाल यस्य अडयारस्थदिव्यज्ञानसमित्याश्च संस्करणानि पाठसंवादार्थ यथा वसरं मया समुपयुक्तानि। तदर्थ तत्तदधिकारिभ्यः नितरामहं कृतज्ञः। अस्मिन् व्यतिकरे ललितानामसहस्रभाष्यस्य निर्णसागरसं स्करणप्रदानेन, कावेंटिनरगसंस्थानसंस्करणप्रदानेन च सदयं मामनु गृहीतवन्तः क्रमेण प्रियसुहृमणयः प्रो० एम्० डिः बालसुब्रह्मण्य महोदयाः (प्राचार्याः केन्द्रीयसंस्कृतविद्यापीठम्, तिरुपति) प्रो०पि० श्रीरामचन्द्रुडु महाभागः (आचार्याः संस्कृतविभागः, उस्मानिया विश्व विद्यालय, हैदराबाद्)। तदर्थं सनमोवाकं कार्तश्यमाविष्करोमि। सौभाग्यभास्करवैशिष्टयमधिकृत्य स्वप्रकटितं पत्रं प्रेषितवतां प्रियसुहू नमणीनां प्रो० पि० जि० लालेमहोदयानां (आचार्याः, संस्कृतविभागः, उस्मानिया विश्वविद्यालयः, हैदराबाद् भृशं कृतज्ञोऽसौ जनः ।

महता परिश्रमेण सम्पादितमिमं ग्रन्थं प्रकटनाय स्वीकृतवतां तदानीन्तनकार्यनिर्वहणाधिकारिणां श्रीमतां पि० वि० आर्० के प्रसादमहो दयानां, तथा अद्यतनकार्यनिर्वहणाधिकारिणां श्रीमतां एस्० लक्ष्मी नारायणमहोदयानां च हार्द कार्तज्ञयमाविष्करोमि ।

मुद्रणकार्य सप्रेम निवर्तितवते प्रियमित्राय श्री एम्. वजयकुमारराडुमहदयाय तथा उपकृतवत श्रा एम्० गोपालरेडुि नान्ने तत्सहकरिबृन्दाय च कृतज्ञोऽयं जनः । सावधानं शोधने कृतेऽपि तत्र तत्र स्खलित्यानि अवस्थितान्येव । अतः पाठका याच्यन्ते मर्षणाय ।

ललिता परमेश्वरी कृपा

कलिता रक्षतु भक्तमण्डलीम्।

क्रोधनवत्सरादिः

२२. ३. १९८५

ए० बि० रघुनाथाचार्यः

IX


अनेनैव केचन ग्रन्थाः स्वकीयः निरदेशिषत।। १. चण्डभास्करम्
२. वादकौतूहलम् ३. सिकरझनी ४. न्यायमण्डनम् ५. छन्द:कौस्तुभम्
६. मधुराम्लम् ७.शिवस्तवः ८. शिवदण्डकम् ९. शिवाष्टोत्तरशत
व्याख्यानम् १०. स्तुतितत्त्वम् ११. प्रदोषभास्करम् १२. तृचभास्करम्
१३. कुण्डभास्करम् १४. भवनोपनिषद्रष्यम् १५. श्रीसूक्तभाष्यम्
१६. कौलोपनिषद्रष्यम् १७. सेतुबन्धः १८. वरिवस्यारहस्यम् १९.
रत्रालोकः २०. देवीस्तवः २१. वरिवस्याप्रकाशः २२. श्रीललितासह
स्रनामभाष्यं सौभाग्यभास्करमिति केचन प्रसिद्धाः ग्रन्थाः भास्कर
रायस्य। येषु वरिवस्यारहस्यं, सौभाग्यभास्करं, सेतुबन्ध इति ग्रन्थ
त्रितयं श्रीविद्योपासकानां अत्यन्तमुपकुरुत इत्यत्र न कोऽपि संशति
लेशः ।

समकालिकाः


भास्कररायस्य समकालिकाः श्रीकडूमानन्दस्वामिन , नारायणभट्ट
उमानन्दनाथः, जगन्नाथः इत्यादयः । एतषु नारायणभट्ट
भास्कररायस्य प्रतिस्पर्धीं। अन्तिमौ तु तच्छिष्यौ।

लालिता सहस्रनाम


प्रायः सहस्रनामानि तद्देवताकानि तेषु तेषु पुराणेषु समुपल
भ्यन्ते । श्रीललितादेव्या नामसहस्रमपि ब्रह्माण्डपुराणात् संगृहीतम्।
देवीनामसहस्रमिदं ब्रह्माण्डपुराणोत्तरखण्डे त्रिष्वध्यायेषु विंशत्युत्तरत्र
शतश्लोकेषु अगस्त्याय हयग्रीवेण समुपदिष्टम्।

भाष्य़ाणि


श्रीललितानामसहस्रस्य पञ्च भाष्याणि समुपलभ्यन्ते । श्री
विमलानन्दनाथस्य शिष्येण श्रीविमशनन्दनाथेन कत भाष्य प्रथमम्।
श्री अनन्तारण्यशिष्यस्य विद्यारण्यमुनीश्वरस्य भाष्यं द्वितीयम्।
श्री भट्टनारायणस्य भाष्यं तृतीयम्। शङ्कराम्रा कृतं भाष्यं चतुर्थम्।

X


श्री भास्कररायेण कृतं सौभाग्यभास्करभाष्यं पञ्चमम्। उक्तपूर्वेषु
सर्वेष्वपि भास्कररायभाष्यं सर्वधा सुप्रसिद्धम्।

प्रकॄतसंस्करणम्


सौभाग्यभास्करव्याख्या साकं ललितासहस्रनामग्रन्थः प्रकाशनीय
इति तिरुमल तिरुपति देवस्थानस्य तदानीन्तनकार्यनिर्वहणाधि
कारिणः दिगन्तविसारियशस्सम्पन्नाः श्रीमन्तः पि० वि० आर्० के०
प्रसादमहादयाः यदा मामदिक्षन् तदाऽहं अधोनिर्दिष्टान् मुद्रितान्
ललितासहस्रनामग्रन्थान् समपादयम्।

१. श्रीललितारहस्यनामसहस्रभाष्यम्
श्रीकावेंटिनगरसंस्थानेन आन्ध्रलिप्यां मुद्रितम्
कावेंटिनगरम्, आन्ध्रप्रदेशः, १८९०

२. ललितासहस्रनाम
भास्कररायप्रणातासाभाग्यभास्करभाष्यापतम्
श्रीवासुदेवलक्ष्मणशास्त्री पणशीकरेण सम्पादितम्
निर्णयसागरमुद्रणालयः, बोम्बई, १९१९.}}

३. Lalitasahasranamam (Text)
with Bhaskararaya's commentary
translated into English by R. A. Sastry
The Theosophical Publishing House
Adyar, Madras– 1951

उपरितनमुद्रितग्रन्थानां अमुद्रितानाञ्च सम्प्रदायप्राप्तानां केषाञ्चि
त्साहाय्येन मूलपाठं पिरष्कृत्य, भाष्यपङ्ष्विपि कावेंटिनगरसंस्थानप्रक
टितं पाठं अधस्तात् सूचयन् प्रकृतसंस्करणमहं समपादयम्। नेद
विमशत्मकं संस्करणम्। किन्तु यथावकाशं पाठशोधनमस्मिन् कृतमिति
विज्ञाप्यते ।

XV

आ प्राचः कामरूपाद्वहिणसुतनदप्लावितादा प्रतीचो
गान्धारात्सिन्धुसाद्रद्रघुवरचरितादा च सेतोरपाचः ।
आ केदारादुदीचस्तुहिनगहनतः पुण्यदेशानशेषां
स्तीर्थान्यम्याणि पीठान्यपि च दिविषदां सैष साक्षादकार्षीत् ।। १८ ।।

कामरूपात्परं नाम रूपाभिधं दृष्टवान्नीवृतं दूरतः केवलम्।
पापभीरुर्यदा भूपतेरासते तत्र नार्यः पुमांसोऽपि दिग्वासस ।।। १९ ।।

स एष गङ्गाधरवाजपेयिसकाशतः साधितगौडतर्कः ।
गङ्गावगाहाद्विरजाः पितृणां गतोऽनृणत्वं सुकृती गयायाम् ।। २० ।।

शिवभक्त्यामुपमन्युः शिवपदाब्जार्हणे हयग्रीवः ।
यः पुण्डरीकनयनोपास्ताविह जगति पुण्डलीकोऽभूत् ।। २१ ।।

साचालोऽखिलतीर्थेष्वाचारो वृद्धिमान्प्रचारणया।
आत्मविचारः सन्ततमव्यभिचारः शिवेऽस्य भावोऽभूत्।।। २२ ।।

आनन्दी परिणिन्येऽसावानन्दीनामिकां प्रियाम्।
सानन्दयन्मनो भर्तुर्मानं दत्त्वा तु पृष्ठतः ॥ २३ ॥

सावरणापत्रपया साललंकारा शुभेन शीलेन ।
सापत्या शिष्यैरपि साध्वीनां स्तूयते हि धुर्येषा। २४ ।।

अन्तरङ्गमतयाऽथ तयासावन्तरङ्गविकृतिं विदधान ।
पाण्डुरङ्गमभजत्सुतमाशाः पाण्डुरं गमयति स्म यशो य ।। २५ ॥

त्रयीमधीत्याधिगतार्थमेष त्रेता यथाकालमथादधान ।
आम्रायमाथर्वणमप्रचारमध्यैष्ठ चाध्यापिपदग्रजातीन्॥ २६ ।।

देवीभागवतं नाम पुराणं प्रोक्तलक्षणम्।
आनीय प्रकटीचक्रे दानी पात्रेष्वदाम्भिकः ।।॥ २७ ।।

सारल्यशालिचेताः सारं श्रीरामभद्रवरितस्य ।
अष्टममद्रुतकाण्डं स्पष्टदशां प्रापयत्खिलीभूतम् ॥॥ २८ ।।

XVI 

भासुरानन्दनाथाख्याद्भासुरो दीक्षया स्वयम्।
पद्मावत्यम्बिकेत्याख्यां चकार सुदृश सुधीः ।२९ ॥

शिवदतशुक्लचरणासादितपूर्णाभिषेकसाम्राज्यः।
गुर्जरदेशे विदधे जर्जरधैर्य स वल्लभाचार्यम्। ३० ॥

वादे मस्करिणं माध्वं विधूयामुष्य बन्धुजाम्।
पार्वतीं व्यवहत्कीत्या समं सत्यप्रतिश्रवाः ।।३१ ॥

आसृष्टरनुवर्तमानमभितः श्वश्रूषाभावजं
वैमुख्यं परिहृत्य तादृशमिह स्वस्मिन्स्वकीयेषु च ।
अन्योन्यं कमलाविरिञ्चिसुदृशोरातन्वतः सङ्गत
श्रीमद्भास्करयज्वनश्चतुरता वाचा कथं वण्र्यते।।।।३२ ॥

काश्यां जज्ञे सोमपीथी यथावत्कालं कचित्तत्र कृत्वा विहारम् ।
शिष्यस्यासौ चन्द्रसेनस्य राज्ञः सेवातुष्टयोवास कृष्णोपकण्ठम् ॥ ३३ ॥

यादववंशैकमणियों भोसलभूभृतश्चमूनाथ ।
श्रीगुरुचरणोपास्तौ स्वयमेव प्रपदुपमितिं स्वस्य ॥ ३४

काग्रहारप्रितष्ठागिरष्ठः शिवश्रीधराद्यालयोल्लासनिष्ठ
अजस्रप्रवृत्तान्नसत्रो वसिष्ठः स पूर्तानि चक्रे बहून्यार्तबन्धु : ॥ ३५ ॥

चक्रेशमस्थापयदेष काश्यां गम्भीरनाथं किल कोङ्कणेषु
मूलहृदे श्रीमति पाण्डुरङ्गं वत्रेश्वरं नाम च सेतुबन्धे । । ३६।।

सन्नतिमान्नाथपदोः सन्नतिनान्नेह विश्रुते क्षेत्रे ।
चक्रे स मन्दिरं श्रीचक्राकारेण चन्द्रलाम्बायाः । ३७

बहाः कालात्कलशषमदश्धालषु नावृति
कहोलेशमसौ चक्रे महोत्सवनिरन्तरम् ॥ ३८ ।।


1. निवासम्' इति पाठः

श्रीभास्करविलासकाव्यम्


(भुवनभोगाख्य़म्)


श्रीभास्कररायान्तेवासि श्रीजगन्नाथप्रणीतम्



श्रेयोमार्गनिरूपणाय शरणापत्रेषु बद्धादरा
दुर्वारप्रतिवादिचक्रविमलीकाप्रकारोतरा ।
साष्टाङ्गप्रणमन्नरेन्द्रमुकुटीरत्नप्रभामेदुरा
श्रीमद्रास्करभारतीपदनखज्योस्राङ्कराः पान्तु नः ।।१।।

पश्यतु पदेन वेदान् व्यस्यतु वल्मीकतोऽप्युदेत्वथवा।
अस्य भुवि भास्करेन्दोः कस्य न जिहेतु धीर्गुणान् गातुम्।।।। २ ।।

काहं मन्दतमप्रज्ञः क गुरोर्गुणगौरवम्।
तथाप्युपश्लोकयामि तन्वानः सफलां गिरम्।। ३ ।।

गम्भीरसत्वः कुशिकान्ववाये गम्भीररायोऽजनि गेयकीर्तिः।
श्रुतेन शीलेन धिया नयेन श्रिया च यः स्वं गुरुमन्वकार्षीत्।। ।।४।।

विजयपुरसार्वभौमो विवृतमहाभारतस्तदुक्त्या यः ।
विद्यासु भारती सत्रुपनाम्राप्यत्र भारती ववृते।॥ ५ ॥

तेनाभिपन्ने तनुजेऽश्रुहारे कोनम्बिकायां किल मध्यरनम्।
प्रकाशको भास्करवज्जगत्याः प्रधीरभूद्रास्कररायनाम्रा ।।।। ६ ।।

प्रादुर्भूतः सैष भागानगर्या पुर्या काश्यां तातपादोपनीतः।
अन्तेवासी सन्नसिंहाध्वरीन्दरमाद्विद्याः प्रापदष्टादशापि ।। ७ ।।

स बालभावे जनकोपदिष्टसारस्वतोपासनया नयाढ्य
विद्याः समस्ताः सकलाः कलाश्च विनापि यलेन वशे चकार । । ८॥

XIV

सप्तवर्षोंऽपि युक्त्या यः समेश्वरपतेर्मनः ।
सभेशभक्तो भूपालसभे कस्मिन् जयी न सः ।

शृण्वन्नेत्रस्य वीप्सा खलु पदविषये
न्याये नव्येऽप्यनव्येऽप्यथ च
छान्दोंऽशे पिङ्गलोऽन्यः श्रुतिशिखरमते सत्यवत्यास्तनूज
स्तन्तेष्वेव स्वतन्ता गिरिशगुणनिका कीत्यैते कीर्तनीयैः ।। १० ।।

त्यक्तन्यग्रोधमूलः किमु शशिमुकुटः किंस्विदेकास्यशेषो
नागः शेषोऽयमाहो गुरुरमृतभुजामाहतमावहारः । ।
किं विद्यानां समष्टिर्जगति विविधतां भेजुषीणामुदञ्च
पुंभावा भारती वेत्यखिलबधजनैर्भावितो भारतीन्दुः ।। ११ ॥

महः कापिलं सांख्यतन्ते फणिभ्यामनन्यं च योगे विधौ छन्दसां च ।
कृतं संख्यया सर्वविद्यानिषद्यां यमाहुर्महीमण्डले पण्डितेन्द्रः । । १२ ।।

चार्वाकस्यक्तिरर्वागजनेि समकुचौद्धराद्धान्तभङ्गी
भाट्टो हट्टो विनष्टो व्यरमदथ कथा पश्य पश्यत्पदस्य
योगोऽभूदस्तयोगस्जिगति फणितिः कापिली सापि लीना
ध्वान्तश्च ध्वंसिताध्वा श्रुतिशिखरमतस्थापके भास्करायें ।। १३ ।।

प्रतिद्वद्रिसूरिच्छटावादकण्डूविलोपैकलीलाभृदन्तेवसन्तम्।
उपन्यासधाटविधूतामरेड्यं विजेतुं तमीष्टां विपश्चिद्रजे क ।। १४ ।

संक्षुद्य खण्डमसकृत्सिक्त्वा मधुना विधिः कवेरस्य
किं निरमिमीत रसनामिति माधुर्या यदुल्लसन्ति गिर ॥॥ १५ ॥

माध्वी साध्वी न जज्ञे जगति परिणता गोस्तनी चास्तनीचा
न्यकारं शर्करागान्मधुरिमणि भृशशं भिक्षुतां प्रापदिक्षुः ।
प्रक्षीणा क्षीरकाङ्ग समजनि मधुनो माधुरी चाधुरीणा
मोचाप्याचान्तदप भणितिषु मखिनो भारतीख्यातिभाजः ।। १६ ।।

यस्याऽदृष्टो नास्ति भूमण्डलांशो यस्याऽदासो विद्यते न क्षितीशः ।
यस्याऽसाध्या नास्ति विद्या किमन्यैर्यस्याकारः सा परा शक्तिरेव ॥ १७ ॥

XVII

साध्वी तदअसुदती सह्मसुतातीरभूपरिष्कारे
भास्करपुरेऽग्रहारे बद्धावृति भास्करेश्वरं न्यधित ।।।। ३९ ।।

यदि श्री विद्या भवति यदि सा नैव विनयः
स चेन्नो दातृत्वं तदपि यदि न स्यान्मृदु वचः।
इति स्मायं लोके नियतमसमानाधिकरणो
गुणग्रामः पूर्णो जगति ववृधे भास्करषुषे ।४०

नवस्यन्दिमाध्वीकधारानुकारप्रकारोल्लसत्साहितीसौहितीकः ।
विनिश्चासकल्पं भुवः कल्पशाखी बबन्ध प्रबन्धान्प्रबन्धास नैकात्? ।। ४१ ।।

दान्तेषु वयैर्वेदान्ते नितान्तेडितनैपुणः
अतनोदान्तरध्वान्तखण्डकं चण्डभास्करम्। ४२

लीलामात्रेरितया नीलाचलपूर्वया चपेटिकया।
विमतादृतं प्रहस्तं व्यतनिष्ट विहस्तमब्जनिभहस्तः । ४३

पूर्वमीमांसकाग्रेसरैः श्लाघितः पूर्वमीमांसवोद्दामकक्ष्याकुलम्।
वादकौतूहलं नाम चक्रे कृती वादकौतूहली सूनुनासौ गुरो ।। ४४ ।।

चन्द्रोदयं च भाट्टोपपदं भट्टारकः प्रवीणानाम्।
मध्यायाः कौमुद्या अपि टीकां रसिकरञ्जनीं विदधे ।।॥ ४५ ॥

प्रतिवादिशिरोघट्टकुट्टाकप्रतिभाभरः ।
तार्किकाणां मण्डनं स ततान न्यायमण्डनम्।।|| ४६ ।।

छन्दसि सौत्रं भाष्यं छोटीवृत्तिं प्रवृतिमाधमें
वार्तिकरराजं वृत्तोपपदं चन्द्रोदयं च चक्रेऽसौ।|| ४७ ॥

वस्तुमह धुरि सतां वस्तुतः पिङ्गलापर ।
स स्तुतं प्राणयच्छन्दः कौस्तुभं विबुधोत्तमैः ।|| ४८ ॥

विद्वन्मनोनन्दनचन्द्रशालां तद्वत्प्रणिन्ये खलु चन्त्रशालाम् ।
प्रधीः कटेरीमपि लोभनीयपदार्थपूर्णामिह लब्धवर्ण । ।। ४९ ।।

xviii

मधुराम्ल व्यधात्काव्य मधुराम्लरसप्रियः ।
सुभाषितं भास्करा बभाषे मृदुभाषितः ।। ५० ।।

प्रचण्डं दुरितव्रातखण्डने शिवदण्डकम्।
मुक्तकानि च पद्यानि मुक्तावद्यान्ययं जगौ ।।। ५१ ।।

तत्त्वज्ञः स्मृतितत्वाख्यां कृतिं सत्त्वगुणाश्रयः ।
मर्मविद्धर्भशास्त्रस्य कर्मठः सैष निर्ममे ।।। ५२ ।।

सहस्रवाह्मणभुजिविधिखण्डस्य विश्रुत ।
बौधायनप्रणीतस्य बुधो व्याख्यामरीरचत्।।। ५३ ।।

शङ्कचक्राद्यङ्कनस्य स शङ्खलिखितोपम
प्रायश्चित्तं जगादैकादश्या अपि विनिर्णयम् ॥ ५४ ।।

प्रदोषभास्करं चक्रे तृचभास्करमप्यसौ।
कुण्डभास्करसंज्ञां च कृतिं भास्करपण्डितः ।| ५५ ।।

नानाविधैरसौ वृतैनामष्टोत्तरं शतम्।
अष्टमूर्तेरतिस्पष्टं व्याचष्ट स्म विशिष्टधी: ॥५६।।

गणेशनामसाहस्रध्याख्यां विख्यातिमान्गुणै
खद्योतनाम्री निष्पाद्य व्यद्योतिष्ट स भास्करः ॥५७

स्कान्दीयं चन्द्रलाम्बाया चन्द्रोपममखद्युति ।
माहात्म्यं ख्यातमाहातयो व्याचख्यावतिविस्तृतम् ।। ५८ ।।

मत्तप्रतिवदवदनप्रत्तजनानुत्तरत्वमुद्राकः ।
नाथनवरत्रमालामक्षुषां मधुलां जुगुम्मासौ । ५९ ।।

भावनोपनिषद्राष्यं सप्रयोग स भाविक ।
चक्रे श्रीसूक्तभाष्यं च चिरं परिचितः श्रिया ।। ६० ।।

कौलोपनिषद्भाष्यं कुलजैः सेव्यो जनैश्चकारासौ
त्रैपुरमहोपनिवदं त्रैप्रसिद्धान्तविद्विकत्रे सः । ६१ ।।

XIX

ललितानामसाहस्रमाष्यं भाष्यकृतां समः ।
सौभाग्यभास्कराख्यं स भाग्यलब्धं व्यधात्सुधीः ।। ६२ ।।

सौभाग्यरनाकरभाग्यहेतुं सौभाग्यचन्द्रोदयमागमज्ञः ।
श्रीरामवत्रिधुतपापबन्धं चकार चात्यदुतसेतुबन्धम् ।।॥ ६३ ॥

भास्करकुलजेन पुरा बद्धः सेतुः स्वयं तरितुमब्धिम् ।
भास्कररायेण जगत्तारयितुं भवपयोधिरथमचि ।|| ६४ ।।

वरिवस्यारहस्यं च वरिवस्याप्रकाशकम्।
वरिवस्यापरैरव वरिवस्यमचीकरत्। ।। ६५ ॥

जामदग्न्योपज्ञकोलकल्पसूत्रस्य सूत्रवित्।
रत्रालोकाभिधां वृत्तिं यत्रादेष विना व्यधात् ।। ६६ ।।

मालामन्त्रोद्धारं गुणमणिमालापरिष्कृतोऽव्याख्यत्।
गुप्तवतीं सप्तशतीटीकामपि लुप्तसंशयां विदधे । ६७

सर्वज्ञो विशदां सप्तशतीमन्नविभाजिकाम्।
प्रणिनाय शतश्लोकीं पुण्यश्लोकपदोचितः । ६८ ।।

असंख्याता हि कतयः संख्याता अपि विष्टप ।
संख्यातुं कन शक्यन्ते संख्यावच्चक्रवर्तिन ।| ६९ ।।

इत्येव श्रीमद्रास्कररायप्रणीतानां केषांचिढ़न्थानां निर्देशः ।

तत्सार्वज्ञयोपज्ञकानि प्राज्ञहृद्यानि कानिचित्।
अद्याहमनवद्यानि पद्यानि प्रतिपादये ।।। ७० ।।

श्रीरामं प्रतिपुष्कराभिधमहायक्षेण वेदत्रय
याख्यानावसरे विशिष्य कथित श्रीविष्णुधर्मोत्तरे ।
एतां धनुमुपह्वयामि सुदुघामित्यूग्गतं शङ्का
चार्य शिष्यचतुष्टयेन सहितं वन्दे गुरूणां गुरुम् ।।। ७१ ।।

XX

वर्षेप्वतीतेषु शकेषु भट्सु तिष्येऽवतीर्ण मुवि शङ्करार्यम्।
शिष्यैश्चतुर्भिः सहितं शिवादिपारम्परं ॥ानमामः || ७२ ।।

हन्ताहन्ताहन्तान्तर्वाणिगणस्य तत्त्वभुवि रन्ता ।
ध्वन्यध्वन्यध्वन्यः श्रीनरसिंहाध्वरी गुरुर्धन्यः ।| ७३ ।।

साक्षाद्दाक्षासमक्षापतदमृतझरीमाधुरी साधुरीति
र्मल्लीवल्लीमतल्लीकुसुमपरिमलाखर्वगर्वापहन्ती ।
भाषा येषामशेषा विन्टदजजटाजूटसंभ्रान्तगङ्ग
तुङ्गत्वङ्गतरङ्गध्वनिमधरयते तानुमः श्रीनृसिंहान् ।|| ७४ ॥

विधिविष्णुमुखामरोदयस्थितिनाशेषु शिवोऽप्यनीश्वर ।
जगदम्ब तव त्वयं क्रमः क्षणमुद्दालकपुष्पभञ्जिका । ७५ ॥

शिरःस्थशलक्षणं त्रिपुरदैत्यसंतक्षणं
दुरतविषभक्षणं सुरनिकायसंरक्षणम्।
नरीनरविलक्षणं रविकृशानुचन्द्रेक्षणं
स्मरार्दनविचक्षणं परशिवं भजेऽनुक्षणम्।॥ ७६ ।।

चायं चायं दुरितनिचयं सीदतां वक्तयुपायं
पायं पाय शामतकलुष काच्णमम्भोऽनपायम् ।
ध्यायं ध्यायं विषकटुतां भोश्चिरायोरुगायं
गायं गायं विहरत विभु वेणुगोपालनाट्यम् ।॥ ७७ ।।

इदमहमोरुभयोरपि यदस्ति नियतावभासकं भानम्।
तस्यापि साक्षिणी चितदुपाधिविनाकृताप्यस्ति।॥ ७८ ॥

तद्दतैश्वर्यभाजः परमशिव कथंकारमन्यानमत्यन्
याचे देहीति विष्णुद्रहिणहरिमुखान्भिक्षुकान्भिक्षुकोऽहम्।
यत्तावट्टदशाहक्रतुविकृतिशतोक्थ्याङ्गभूतोऽपि चोक्थ्यो
ज्योतिष्टोमोक्तधर्मानभिलषति नतु द्वादशाहोक्थ्यधर्मान्।।॥ ७९ ॥

आलोलोच्यकि सूरिसंप्रतिपनीपन्नांश्वनीकारयन्
शब्दान्संसदि दम्मणीतकितरां यश्चर्करीतानपि ।।

XXI

कीर्तिस्तस्य वरीवधीतकि जनाः सर्वेऽपि चाकत्थति
स्वर्ग चाभिपनपदीतकि न चैतेभ्यः सनीस्रस्यते ॥॥ ८० ॥

भृश्यकूलकुकूहनाथ हरिणा जाल्मत्वमध्यापितान्
धिग्दण्डाजिनिकान्धकिद्धकिदिहायश्शूलिकान्पार्थकान्।
ब्रह्मात्मैक्यपरो नु योऽनुरहसं यायावरः सस्यको
मत्र्यत्रा समयाकरोति विधिवतेनास्त्वजर्य मम ।|| ८१ ।।

द्रव्याश्रयी गुणोऽथ च दुःखध्वंसो विमुक्तिरिति च मुनिः।
ऋतमाह गौतमोऽसौ त्रिभुवनमपि साक्षि यदिह सानुभवम् ।॥ ८२ ॥

द्वित्रप्रस्तरखण्डगर्भकुतुपध्वानभ्रमाधायिवाक्
चेद्वैयाकरणो मनागपि रसं काव्यस्थितं विन्दति ।
तन्वाने सितार्भटी गतरसां मध्येनभः शारदे
निर्धातैिर्बधिरीकृतश्रुतिपुटे को वापराधोऽम्बुदे || ८३ ।।

शुष्कोदर्ककुतर्ककर्कशगिरा चोद्यानि ये कुर्वते
साहित्येऽनुभवैकगोचररसे स्युस्तेऽपि चेत्पण्डितः ।
को मन्तुर्महिलां निहत्य कुचयोरन्त्राणि संप्राश्नतां
वृक्षाणां कुसुमानि मर्दितवतां शाखामृगाणामपि ।|| ८४ ।।

वित्ते तत्पुरुषे तु तत्पुरुषति त्वन्नान्नि शैवाग्रणी
रल्पः कोऽपि समाश्रयन्निह बहुत्रीहिं बाहुव्रीहिभाक्
श्रीरामेश्वरकर्मधारयमुनीकुर्वन्कविर्भास्कर
कस्मादण्वपि कर्म धारयति न द्वन्द्वेऽपि निर्द्धनद्वति ।। ८५ ।।

कावेरि त्वं सरस्वत्यनवरतसमाविष्टचित्ता तथाहं
न क्रोधस्ते ममापि त्वमहमपि कवेरात्मजत्वं प्रपन्नौ।
भूमि न्यछत्कबन्धा त्वमहमपि यदा जीवनं पातुमीहे
त्वं मे पातुं तदिच्छस्यनितरगुणयोरावयोः को विशेषः ।। ८६ ॥

'गया प्रयाग' द्वितयं वैपरीत्येऽपि तादृशम्।
'काशिका ' पि तथैवातस्त्रिस्थली स्तूयते बुधैः ।।। ८७ ॥

XXII

त्वद्रालेऽग्रिशिखालेपात्तद्रालेऽन्निशिखा भवेत्।
गङ्गे शिवोऽपि न त्वत्तः कृतप्रतिकृते कृती ।|| ८८ ||

तवाड़ौ यः प्रणिपतेत्तस्याड़ौ निपतस्यहो।
गङ्गे शिवोऽपि न त्वत्तः कृतप्रतिकृते कृती ।।। ८९ ॥ इति ।

जायानमजाभ्यां च विधीश्वराभ्यां विष्णोः समाहारयुगं निबद्धम्।
अस्तीह तं विन्दति शाब्दिकस्तदिति प्रतिज्ञा कविभास्करस्य । ९० ।।

नस्याच्चदिति वाक्यस्य कोऽर्थः कस्मिन्पिकश्रमः
आन्ध्री गीर्वाण भाषाभ्यामेकमेवोत्तरम् वद । ९१ । काकपोते ।

कमले कमलोत्पतिः श्रूयते न च दृश्यते ।
दृष्टं शम्भोः पदाम्भोजे विष्णुलोचनपङ्कजम्।|| ९२ ।।

मर्य मत्यां गिरिं शुल्बं शब्दशास्त्रं च वर्णय।
कविभास्कर एवात्र बृते धातुगुणास्पदम् ।।।। ९३ ।।

वीर श्रीकामरूपक्षितिरणम यशोनाशिना नायकेन
त्रैलोक्ये धतिमानं कलयति यमनाप्यत्यजत्रैजरूपम्।
संदिग्धस्तीर्थराजोऽप्यभवदथ पुनः सा नदी त्वत्प्रतापा
दामूलाग्रं यथावत्समजनि यवनीसंघदृङ्गेरपूरे ।|| ९४ ||

प्रस्तौमि प्रतिहार्येव जनैरुद्गीयतेऽखिलैः ।
निधनोपद्रवेहींनं साम तेऽन्यादशं नप ।।|| ९५ ।।

रुद्रभूप भद्रमस्तु यद्रिपूनुपद्रवैरिह द्रुतं प्रविद्रवय्य काद्रवंयपूर्दरीम्।
तद्रमविनिद्रणेन मुद्रिता दरिद्रता दरिद्रतान्तदद्रिभिट्टनद्रुमान्नचाद्रिये ॥ ९६

श्रीभास्करणैव भुवि स्थितानि छत्राणि सर्वाण्यधरीकृतानि ।
छायां त्वदीयामभिवाञ्छतिस्म श्रीभास्कर श्छत्रपतिस्ततस्त्वम्।।।। ९७ ।।

भोः पद्मपत्र भवतां यदपां कणोऽपि
न स्पृश्यते समुचितैव परस्वभी: सा।

XXIII

एवं धिया त्वयि घृते निहते सति
त्वमाषाढभूतिनिपतद्विलसति युक्तम् ।|| ९८ ।।

कूपाकृपारकुल्यास्वथ च नदनदीन्नेयकासारवापी
ष्वापातालं प्रविष्टर्दशशतगुणितैरंशुभिर्वारि भूरि ।
ग्राहं ग्राहं निषिञ्चन्नवसि दिनपते विश्वमेतत्समस्तं
तते किं वर्णयामो निरुपधिकरुणां दासशौण्ड्यं च भूय ।। ९९ ।।

भूषावानखिलैर्गुणैः स्वकृतिभिः सन्तानवान्भूयसा
विद्याभिर्धनवान्सुधाधवलया कीत्र्या विरं देहवान्।
पित्रा देवतवानभूत्सुकृतवाँल्लोकोपकारेण यः
साधण्यं लभताभनेन भुवि कः श्रीभारतीयज्वना।|| १०० ।।

श्रीमद्रास्करराय नैकजनिषु त्वद्दामतोयैर्भूत
दासर्ग जलधेरवाप्तजनुषः स्वः शाखिनो गोश् सा ।
औदार्य भजते हि कारणगुणाः कार्येषु न स्युः किमि
त्येनं पृर्णमनोरथा प्रतिदिशं सर्वेऽर्थिनोऽप्यस्तुवन् ।।।। १०१ ।।

नाद्रह्मात्कस्मा अपि नास्मार्षींच्चेतसापि परदारान्।
नास्पहयत्परराये भास्कररायो मखी धन्य ।|| १०२ ।।

अदीधरच्चेतसि चन्द्रचूडमबीभरद्बन्धुजनं स दीनम्
अचीकरत्किंच मखानशेषानतीतरत्संसतिमात्मभक्तान् ।१०३॥

पद्मोल्लासैकहेतुर्निखिलकुवलयस्यापि मोटप्रदाय
लोकालोकोदरैकोदयमथ परतोऽप्यस्य देदीप्यमानः ।
अहयेव प्रोजिहानं दिनमनु च निशां द्योतमानः प्रकाश
तिग्मांशानतिशेतां कथमिव सुमहान्भारतीयः प्रकाशः । । १०४ ।।

श्रीमद्रास्करराययज्वतिलकस्योच्चैर्यशः स्रोतसः
पात्रं दिग्वलयान्तरालमभवद्वैरोधसी रोदसी ।
अश्मानन्ति कुलाचला जलधयः सप्तहदन्येन्दवं
बिम्बं कम्बवतीह नूनमुडवः शम्बूकगुम्भन्ति च ।१०५

XXIV

निर्यातीव पदाम्बुजान्मधुरिपोः सौतीव पद्यालयां
वेक्तीव पयोम्बुनी विहरति स्रष्टर्मुखाब्जेष्विव।
किं च स्मेरयतीव कैरववनी द्विष्ट करीन्द्रानव
क्षमां मूध्व बिभर्ति कीर्तिरमला श्रीभारतीयज्वन । १०६ ।।

हीरति काझयां हारति चोलतटेऽङ्गेषु चन्दनाम्बवति।
कुन्दति कुन्तलदेशे कीर्तिर्गम्भीररायतनयस्य।।। १०७ ।।

कीय यस्य जगतये धवलिते सर्वे गजाः स्वर्गजाः
किंचोच्चैःश्रवसो हया नृपतयः सर्वेऽपि सीरायुधः ।
नद्यः स्वः सरितोऽखिलाः फणभूतो दर्वीकराधीश्वराः
शैला हन्त हिमालया ववृतिरे सर्वे सुराः शङ्कराः ।।। १०८॥

कुमुदं वर्धयन्पोल्लासी कोऽप्येष भास्करः ।
दुन्दुभिं ध्वनयनुव्यां प्रमोदी दिनमानशे ।|| १०९ ।।

वयसि चरमे लब्ध्वा सह्याद्रिजातटगेहितां
विदितनिखिलत्रयन्तार्थ चिदैक्यविभावनात्
महिमहति क्षेत्रे मध्यार्जुने शिवतां गतो
ऽप्यमलवपुषा कीत्या जागर्ति शाश्वतिकेन सः।।|| ११० ।।

अन्येन्द्रं जगदस्थितेन्द्रमपि वा कर्तु प्रगल्भेऽन्वये
सम्भूतो ननु बालकृष्णसचिवोतंसस्य रूपान्तरम्।
लक्ष्म्यम्बाहदयाम्बधेर्हिमरुचिः प्राः प्रशस्यामिमां
प्राणैषीत्सुमतीर्यथामति जगन्नाथाभिघानः कृतिम् ।|| १११ ।।

अब्दे प्रमोदसचिवे शब्दार्थपष्कृिता कृता कृतिना।
भास्करविलाससंज्ञा भायादुवने कृतिक्षिरायैषा।।। ११२ ॥

अनेन वागध्वरेण समाराद्धा कथंचन
दयतां देशिकात्मा मे देवी श्रीललिताम्बिका ।।। ११३ ।।

इति श्रीविामित्रमहर्किगोत्रपयोधिकैरवमित्रस्य
श्रीमद्भास्कररायभारतीदीक्षिताभिचिदन्तेवासितासनाथस्य जगन्नाथस्य कृतिर्भास्करविलासकाव्यमिदं
भुवनाभोगाख्यं सम्पूर्णम्।

ललितासहस्रनामभाष्योदाहतग्रन्थाः

ग्रन्थप्रणेतारश्च

अग्निपुराणम्

अग्निपुराणीय़कोशः

अत्रिस्म्रूतिः

आथर्वब्राह्मणम्

अनेकार्थध्वनिमञ्जरी

अन्तर्यामिब्रह्मणम्

अमरकोशः

अमरसिंहह्

आरुणोपनिषद्

अर्थरत्नावली

अष्टाअक्रगीता

आगमः

अग्निपुराणम्

आ`ज्नावतारह्

आथर्वत्रैपुरम्

आदित्यपुरानाम्

आनन्दलहरि

आपस्तम्बह्

आयुश्यसूक्तम्

आरुणोपनिषद्भाष्यम्

इषावास्योपनिशद्

ईश्वरप्रत्यभि`ज्न्या

उतरचतुःशतीशास्त्रम्

ऐतरिइयम्

कल्पसूत्रम्

कल्यानाअचार्यह्

काश्यपह्

काठकोपनिशद्

ईश्वरप्रत्यभिज्ञा

काण्वः

कात्यायनह्

कादिमतम्

कादिविद्या

कामकलाविलासः

कामन्दकह्

कामशास्त्रम्

कामिकतन्त्रम्

कामिकागमह्

कारिकाह्

कालिकापुरानम्

कालिकोपपुरानम्

कालिदासह्

कालिइतन्त्रम्

काशिइखन्दम्

किरातार्जुनिइयम्

कुलागमह्

कुलार्नावह्

कूर्मपुरानम्

क्रूश्नादासह्

क्रोधभत्ट्टाअरकह्

क्श्ःएमराजह्

क्स्ःएमराजव्रूत्तिह्

खण्डुनखण्डखाद्यम

गरुदापुरानाम्

गायत्रिईखल्पह्

गुह्योपनिस्ःअद्

गोपथब्राह्मनाम्

गोपथब्राह्मणम्

XXVI

गोरक्षः

गौडपादसूत्रम्

गौतमसूत्रम्

घेरन्डसम्हिता

चक्रराजह्

चण्डीरहस्यम्

चन्द्रकला

चन्द्रज़्झानतन्त्रम्

चन्द्रगगनचन्द्रिका

चूडालांपाख्यानम

छन्दः ससुधाकर

तन्नचिन्तामणि

दक्षिणामूर्तिसंहिता

दुर्वासमुनि

दूतायागप्रकरणम्

देवीभागवतम्

पारिजातकार

पारिजातपद्धति

पालिनीबीजतन्त्रम्

XXVII

पूर्वचतुःशतीशास्त्रम्

प्रणवार्थदीपिका

बह्वचब्राह्मणम्

माता!

बृहन्नारदीयम्

बाधमाराम

बोधायन

भाष्यम्

माधव

मार्कण्डेयपुराणम्

याद:

टम

XXVIII

यागशास्म

योगसूत्रभाष्यम्

योगिनीहदयम्

रत्नत्रयपरीक्षा

रत्नसुभगाचपद्धति

रथशास्म

रस्काश

राघवपाण्डवायम्

लक्ष्मीतन्त्रम्

लल्लः सुभगोदयटीका

वरिवस्थाप्रकाश

वरिवस्यारहस्यम्

वाजसनेयश्रुतिः

वामकेश्वरतन्त्रम्

यवीयसंहिता

वाराहातन्म

विश्वकर्मशास्त्रम्

विश्वरूपाचार्य

विष्णुधर्मोत्तरम्

विष्णुरहस्यम्

विष्णुसहस्रभाष्यम्

व्याससूत्रम्

शाण्डिल्यसूत्रम्

XXIX

शाबरचिन्तामणि

शाङ्गधरीयकथाकोश

शिवाष्टोत्तरशतव्याख्यानम्

श्रीकण्ठभाष्यम

संक्षेपशारीरकम्

सनत्कुमारतन्त्रम्

स्वच्छन्दसंग्रह

हनुगुण्ठपाठमाहात्म्यम्

हलायुष्य

हर्षदीक्षितः

विषयानिक्रमणिका

प्रस्तावना

उदाहृतग्रन्थाः प्रथप्रणेताश्च

प्रथमशतकम्

फलश्रुति

श्रीः ।

लालतासहस्रनाम।

भास्कररायप्रणीतसौभाग्यभास्करभायोपेतम्

श्रीगम्भीरविपश्चितः पितृभूद्यः कोनमाम्बोदरे
बिद्याष्टादशकम्य मर्मभिदभूद्यः श्रीनृसिंहाद्गुरोः ।
यश्च श्रीशिवदत्तशुक्लचरणं: पूण'भिषिक्तोऽभव
त्म त्रेता त्रिपुरा त्रयीति मन्ने तामेव नाथत्रयीम् ।। १ ।।
गरुचरणसनाथो भामृरानन्दनाथो विबृतिमनिरहस्यां वीरग्दैनंमस्याम् ।
५चयति ललिनाया नामसाहम्रिकाया गुरुकृतपरिभाषा: संविवृण्वन्नशेषाः ।। २ ।।
अष्टाभिचांदरम्यानामधिपतिःभर मोघोक्तिभिर्देवताभि.
मत्राज्ञप्ताभिग्रघ यदनि ललितदिव्यनाम्नां सहम ।
यद्ब्रह्माणीरमेशप्रभृतिदिविषां िवस्मयाधानदक्ष
तत्रैकम्यापि नाम्नः कथमिव विवृति मादृशः कर्तुमीष्टं । ३ ।।
नथापि श्रोमात्रा दहरकृहरे सूत्रधर ।
ममादिष्टा वाचामधिपतिषु काप्यन्यतमिका ।
पवित्रे जिह्वाग्रे नटति ममता सा मम मता ।। ४ ।।
आ प्राचः कामरूपाद्दुहिणसूतनदप्लावितादा प्रतीचो
गान्धाररात्सिन्धसाद्रद्रधवरचितादा च सेतोरवाच ।
आ केदारादुदीचस्तुहिनगहनतः सन्ति विद्वत्समाजा
ये ये तानेष यलः सुखयतु समजान्कश्चमत्कर्तुमीष्टं ।। ५ ।।


इह ग्वलू निखिलपुरुषार्षसाधने भगवत्याराधनेऽभ्यर्हितमस्य रहस्यनामसहस्र
कौर्तनस्य रहस्यतरसद्गृरुसंप्रदायैकवेद्यस्वरूपत्वेन तान्संप्रदायान् शिष्यानुजिघृक्षया

  त्रिपुरां कुलनिधिमीडेऽरुणश्रियं कामराजविद्धाङ्गीम् ।
  त्रिगुणं वैर्निनुतामेवान्तां बिन्दुगां महारम्भाम् ।। १ ।।

दिदर्शयिषवः श्रीमनृमिंहानन्दनाथनामानोऽम्मद्गुरुचरणाः निरन्तरनिरन्तराया अपि
शिष्यशिक्षायै मङ्गलमाचरन्ति-त्रिपुरेति । त्र्यात्मक पुर भूपुरं मण्डलकोण
रेखामन्त्रादिसमूहो वा यस्याः सा त्रिपुरा। तदुक्तं कालिकापुराणे-

  त्रिकोणं मण्डलं चास्या भूपुर व त्रिरेखकम् ।
  मन्त्रोऽपि त्र्यक्षरः प्रोक्तस्तथा रूपत्रयं पुनः ।
  त्रिविधा कुण्डलीशक्तिस्त्रिदेवानां च भृष्टयं ।
  व त्रय त्रयं यस्मात्तस्मात् त्रिपुरा मता ।।

नि । कुलस्य मज तीयसमूहस्य निर्पि मातृमानमेयम्पत्रिपुट्या । कज्ञान'पयन्वेन
माज'न्यान् । पटमहं जानामीत्येव ज्ञानाकारात् ।

  जानामीति नमेव भान्तमनुभात्येतत्समस्तं जग'दिति

श्रीमदाचार्यभगवत्पादोकनेः । तदेव हि कुलम् । 'सजातीयैः कुलं यूथ ' मिति
काशात् । परमशिवादिस्वगुरुपर्यन्तां वंशो वा कुलम् । संख्या वश्येन' ति पाणि
निसूत्रे 'वशो द्विधा विद्यया जन्मना च' ति महाभाष्यात् । आचारो वा कुनम् ।

  न कुलं कुलमित्याहुराचार कुलमुच्यते ।
  आचाररहितो राजन्नेह नामूत्र नन्दति' ।।

ति भविष्योत्तरपुराणात् । सूषनामागों वा कुलम् । कुः पृथिवीतत्वं लीयते यस्मि
स्तदाधार चक्र तर य शयस्य सबन्धात् । अरुणा रक्ता श्रीः कान्तिर्यस्यास्ताम् ।
कामराजेन कामेश्वराल्यपरमशिवेन विद्ध सामरस्याएन्न अङ्ग यस्या: । त्रिगुणै
सत्वरजस्तमोमयंर्देवरिब्रह्मरुद्रः नितरां नुतां स्तुताम् । एकान्तां रहोदेवतां
एकां मुख्यां ता प्रसिद्धा वा। अश्चासाविश्चं:त कर्मधारयं शिवकाम इत्यर्थातत्सुन्दरी
वा । 'अकारो ब्रह्मविष्ण्वीशक मठेष्वि' tत विश्वः । 'इकारा मन्मथः प्रोक्त 'इत्यने
कार्थध्.निमञ्जरी च । बिन्द मृदनन्दमय चक्र गच्छतीति तथा । महान्ब्रह्माण्डा
दिम् आराम्भ। यस्यास्तामीडे स्तौमीत्यर्थः । अथात्रैवं नामोद्धारः प्रवश्यंते-त्रिपुरे.
त्यत्र पकार एकसंख्याया वाचको रेफस्तु द्वित्वसल्याया: । यदाह वररुचिः।

  कटपयदर्गभवैरिह पिण्डान्त्यैरक्षरैरङ्काः ।
  नेत्रे शून्यं ज्ञेयं तथा स्वरे केवले कथिता'।।

इति । पिण्डान्त्यैरित्यन्य व्यञ्जनसमूहे चरम एव सांकेतिक इत्यर्थः । अङ्कानां
मतो गतिरिति न्यायात्पुरेत्यनेनैकविंशनिमंख्या कथिता भवति । एवमुक्तरत्रापि ।
तेन नि इत्याकारकपदारब्धानि नामानि त्रिनयनेत्यारभ्य त्रिकोणगेत्यन्तान्येकविं

कला १
[
सौभाग्यभास्करव्याख्य

शतिरेवत्यर्थः । निधयो नव • नवग्रद्वारनिधिप्रजेश।' इति छान्दसीयवचनात् ।
कुलपदारधानि नामानि नव 'कुलामृतैकरकेि त्यारभ्य कुरुपिणीत्यन्तानि ।
अन्ग 1: सूर्या द्वादश श्रीपदारब्धाः श्रीमतेत्यारभ्य श्रीनिवेत्यन्तानि । कामपदा
रब्धानि राजमंख्याकानि पाइश कामेशबद्धमाङ्गल्येत्यारभ्य कामकेनिरङ्गितेत्य
न्तानि । विद्वाङ्गी वि इत्यक्षरारब्धान्चे कोनचत्वाशित् विशुक्रप्राणहरणेत्यारभ्य
वि:ि1णोत्यन्ताति । विगुणैर्गुणनिधिगृणप्रिया गुणातीतेति त्रीणि । नितां निकाः
रारदधानि पष्टि: निजारुणेत्यरन्य नरालम्बान्तानि । एकान्तां ताम्बूलपूरितम्
ग्वी-यंक न:म । बिन्दुगां विन्दुमण्डलवामिनी बैन्दवासना विन्दुनर्पण

ललितानामसहस्र छलार्णसूत्रान्यायिन्य
परिभाषा भाष्यन्ते संक्षपाकौलिकप्रमोदाय ।। २ ।।
पञ्चाशदेक श्रादौ नामसु सार्धह्यशीतिशतम् ।
षडशीति: साधन्ते सर्वे विशतिशतत्रयं श्लोकाः ।। ३ ।।
मनसतयाम्लाइवाम्बाश्वोक्तिध्यानमेकेन ।। ४ ।।


अगस्त्य उवाच ।


अश्वानन महाबुद्ध सवंशास्त्रविशारद
कथितं ललितादेव्याश् वरित परमातृभुम् ।। १ ।।


मतृप्टेति श्रीणि । महारम्भां महापदारब्धानि द्विचन्वारिंशन् महालावणयेत्यारभ्य
महेश्यन्नानि ।। १ । छलाक्षरनाममूत्रेभ्यो नामविभागादेर्विन्नम्बेन क्लिष्टाया जा
यमानत्वात्तत्रत्या व परिभाषाः सुलभोपायेन सुबोधः इति विद्योपामकानां नोषाय
कथ्यन्न इम्यर्थ. । छलाक्षरसूत्राणां विलम्बिाथैवैधजनकन्वं तत्र तत्र प्रकटीक ि
टयामः ।। २ । ।दौ प्रथमभागे पञ्चाशदेकश्च । एकपञ्चाशाचुछलका इन्:५
वक्ष्यमाणम्य सहस्रभोजनप्रयोगस्य बहुदिनक्रियमाणत्वपक्षे प्रथमदिन एकपञ्चाशाच
छलोकपाठः । ध्यानश्लोकस्तु प्रत्यहं पठनीय इति वैषम्यध्वननाय विभज्य कथनम् ।
मु विगये द्व्यशीत्युत्तरं शतमर्घश्लोकश्च अन्ते फनश्रुत्यादिप्रकरण ।
त्रीणि शतानि विशतिश्च इलोका इत्यर्थ ।। ३ । अथ प्रयमभ:गं विभज्य दशं
यति-भू. एक : । नृपालाः षोडश । अध्युष्टं सार्धत्रयम् । मृनिरगस्त्यः । हयाश्व
पदानि हयग्रीवपराणि । दशश्लोका अगस्त्योक्तिरू ] इत्यादिरीत्या यथाक्रममन्वय ।
अगस्त्यारूयो हि महामुनिः श्रीविद्योपासकाग्रेसरस्तत्रभवतो हयग्रीवस्य देश
केन्द्रम्य मखाद्ब्रह्माण्डुपुराणीयैर्मन्त्रन्यासपूजापुरश्चरणहोमरहस्यस्तोत्राख्यैः सप्तर्भि
खण्डैः श्रीमातुः प्रादुर्भावादिरहस्यजातमाकण्यं इतोऽपि परमरहस्यं नामहस्रमस्तीति
तपोवनादेव निश्चित्य तद्भक्तायागि मह्य किमिति गुरुभिर्न उक्तमित्यनुपदेशनिमि
तांशे सदिहानः पृच्छतीत्याह भगवान् सूत ।४। न गच्छतीत्यगः पवतस्तं विन्ध्यः

[उपोद्घात
ललितासहस्रनाम

नामानं स्त्यायतीत्यगस्त्य : । स्त्यान स्तम्भनम । सा च कथा काशाखण्ड द्रष्टव्या ।
असंगतत्वापनोदाय पूनंकथाप्रसङ्ग सामान्येन स्मारयति--अश्वेति । देवीभागवते
प्रथमस्कन्धे तावदियं कथा स्मर्यते । पुरा किल भगवान् विष्णुर्यज्ञसंरक्षणादिघनतर
कार्यार्थं कृतबहुजागरः श्रान्तः शाङ्गधनुष: कोटिं ग्रीवयावलम्ब्य निद्राणोऽभूत् ।
तदा ब्रह्मरुद्रादयः कार्यविशेषसिषाधयिषया तज्जागरणाय वन्निनामककृमिभ्यो यज्ञ
भागमिच्छभूद्यो दत्त्वा तन्मृवात्प्रत्यञ्चामत्रोटयन् तेन कोटरुच्चलनाच्छिरोऽन्य
ीनं क्वापि गतमभत । तत: शोकाविष्टाः सुरास्तच्छीर्षमलभमानास्विपुरसुन्दरी
तुष्टुवुः । मा तुष्टा सतो हयशिराया जनेनं जीवयतेत्याज्ञाप्य भगवत्यन्त धत्त । तत

पूर्व प्रादुर्भवो मातुस्ततः पट्टाभिषेचनम् ।
भण्डासुरवधश्चव विस्तरेण त्वयोदितः ।। २ ।।
वणित श्रीपरं चापि महाविभवविस्तरम ।
श्रीमत्पञ्वदशाक्षर्या महिमा वणितस्तथा ।। ३ ।।

स्तथा जीवितो विष्णुहयग्रीवो भूत्वा हयग्रीवास्यं दैत्यं हतवान् । रहस्यजनमखिलं

देवीमस्वादेव लब्धवानित्यादि । तोऽयमश्वानो विष्णुरेव । नदिदं विशेण्यमुक्न
वृत्तान्तस्माग्णेन देव्यनुगृहीतत्वाभिप्रायगर्भम् । अत एव महाबुद्धे इत्यादिविशापणट्रय
न स्तुतिमात्रम्। ललितेति । पद्मपुराणे 'ह'लोकानतीत्य ललते ललिता तेन चाच्यन
इति निर्वचनश्लोके चकारादन्यदपि संभवन्निर्वचनमनुगतम् । पराशक्तिमदाशिवा
६रूपाणि शक्तिशिवयोरुत्तरोत्तरापकर्षवन्ति वहनि सन्ति । तेप च लोका अपि
बहुविधाः । परशिवाभिन्नमहाशक्तिस्तु सर्वलकातीता महाकंलासापराजितादिपद
वाच्ये सर्वलोकोत्तमे लोके तिष्ठति । तस्याश्च शरीरं घनीभतघतवद्रजस्तम: संपर्क
शून्यशुद्धसत्वघनीभावरूपम् । अन्यासां शिवशक्तीनां कतिपयानां सात्विकशरीरा
ण्यपि सत्वाधिक्यगुणान्तराल्पत्वयुक्तानि न पुन: शुद्धसत्वानि । अतः सर्वोत्तमैवैषा
परब्रह्ममूर्ति । अस्या अपि सन्ति रहस्यभता बहवो भेदास्तेष कामेश्वर्यात्मक
मूर्तिरेवेह ग्रन्थे प्रतिपादोति ललितापदेन सूचितम् । ललितं शृङ्गारहावजन्य
क्रियाविशेष: तद्वती ललिता । तेन शृङ्गाररसप्रधानेयं मूर्तिरिति सूचितम् । सैव देवी
क्रीडाविजिगीषादिशीलत्वात । तस्याश्चरितं प्रादर्भावादिस्तोत्रसमदायान्तं कथितं
भवतेति शेष । परमाद्भुतं अत्यूतमत्वात्पूर्वमश्रुतचरत्वादनुपमत्वाच्चेत्यर्थः ।।१।।
अथैतदेव विशिनष्टि सप्तभि: पूर्वमित्यादिभिः । प्रादुर्भाव । 'अमद्वा इदमग्र आ
सीत्,' 'सदेव सोम्येदमग्र आसीत्', 'ना5सदासीन्नो सदासीदित्यादिश्रुत्येकवानय
तथा निर्णीतस्य सृष्टिप्राक्कालिकस्य निर्विशेषचिन्मात्रस्य प्राथमिकः कामकलारूप
रिणामो गुरुमुखैकवेद्यः । स च पूर्व इतः प्राक्, पट्टाभिषेकादिभ्यः प्रथमं वा ।
त्वयोदित इति सर्वत्रान्वेति । अग्निकुण्डात्समुद्भवरूपो वाऽवतारविशेषात्मा प्रादुर्भाव ।
पटुं सकलभुवनसाम्राज्याधिकारस्तस्य विषयेऽभिषेचनं स्वायत्तीकरणेतिकर्तव्यतारू

कला १
[
सौभाग्यभास्करव्याख्या

पोऽङ्गविशेषः । उदितमिति तु नयुसकत्वेन परिणमनीयम् : भण्डाभ्योऽसुरो नलि
तोपाख्यानं यो विस्तरेण वणितस्तस्य वधो युद्धे हैननं विस्तरेण बहुना शब्दरा
शिना । 'प्रथनं वावशब्दे ' इति पर्युदासाच्छब्दभिन्न एव विस्ताम् इति रूपम् ।। २ ।।
निरुपपदस्य पुरपदस्य प्रवृत्तिनिमित्तभूतधर्माणां पौरवल्याइँव्याः पुरमव मुख्यं पुर
पदवाच्यं अभियुक्तानां नाम श्रीपदपूर्व पयुञ्जीते' ति वचनाच्छुीकारपूर्वकमि
प्रयूवनम् । तच्च रुद्रयामले 'अनन्तकोटिब्रह्माण्डकोटीनां बहिरूध्वंत.' इत्यादिना
चविशतिप्राकारैरनन्तयोजनविस्तृतैः परिवेष्टित्वेन वणितमेकम् । मेरोरुपरि तर
समानयोगक्षेमं सक्षिप्तं ललितास्तवरले भगवता दुर्वाससा देशिकेन्द्रण वणितमारम्।
क्षीरसमद्रमध्ये तृतीयमिति तु विद्यारत्नभाष्यकाराः । महाविभवविषयकः शब्द

अन्तर्यागक्रमश्चैव बहिर्यागक्रमस्तथा ।
महायागक्रमश्चैव पूजाखण्डे प्रकीर्तित ।। ५ ।।
पुरश्चरणखण्डे तु जपलक्षणमीरितम् ।
होमरवण्डे त्वया प्रोक्तो होमद्रव्यविधिक्रमः ।। ६ ।।
चक्रराजस्य विद्याया: श्रीदेव्या देशिाकात्मनोः ।
रहस्यखण्डे तादात्म्य परम्परमुदीरितम् ।।
स्तोत्रखण्डे बहुविधाः स्तुतयः परिकीर्तिताः ।। ४ ।।
मन्त्रिणीदण्डिनीदेव्योः प्रोक्ते नामसहस्रके ।

राशिर्यति नु वर्णनक्रियाया विशेषणम । श्रीत्रीजयुक्ता या पञ्चदशाक्षरी पच

दशानां स्वराणां समाहारः कादिविद्या हृदविद्या वा नस्या: । तम्यां श्रीबीजया
गस्तु 'चत्वार ई बिभ्रति क्षेमयन्तः' इति श्रुतिसिद्धो रहस्यतरः माप्रदायिकैकवे
द्योऽम्तीति कश्चित् । तत्तन्त्रषु क्वाप्यदर्शनात्प्रामाणिका न मन्यन्ते । उतश्रुतिस्तु
‘कामराजाख्यमन्त्रान्ते श्रीबीजेन समन्विता । पोडश:४रविद्ययं श्रीविद्येति प्रकी
तितं' ति हयग्रीवोद्धतमन्त्रान्तरपरेत्यप्याहुः । तेन श्रीमान्दः शोभादिपरः । वक्ष्य
माणव्याडिकोशन बह्वर्थत्वावगमात् ।। ३ । षोढंति । गणेशाग्रहनक्षत्रयोगिनः
राशिपोठरूयन्यासपट्कजन्यावान्तरापूर्वषट्कैकपरम्पूवंसाधनीभूतो न्यासः षाढा
न्यास उच्यते । स च भषणमालिन्यादिभेदादनकविधः । आदिना चक्रन्यामादिपरि.
ग्रहः । न्यासखणड़े समस्तन्यासैकप्रतिपादके ग्रन्थशकले । न्यासो नाम तत्तदै -
तानां तत्तदवयवेष्ववस्थापनम् । अवस्थितत्वेन भावनेति यावत । ४ । अन्त
रिति । अन्तर्यागो नामाधाराद्राजदन्तान्तं तेजस्तन्तोर्विभावनं, मानमी देव
पूजा वा तस्य क्रम इतिकर्तव्यता । बहिर्यागः पात्रासादन'दिशान्तिस्तवान्
कर्मसमूहः । स एवाष्टाष्टकादिघटितो महायाण: । एते चास्माभिर्वरिवस्याप्रकाश
( जाप्रकरण एव निरूपिताः ।। ५ । पुरश्चरणेति । पुर: मन्त्रोपास्तेरादौ दीक्षोत्तर

[उपोद्घात
ललितासहस्रनाम

कालं चरणं परिचर्या । जपस्य लक्षणमवस्थापञ्चकशून्यषट्कविषुवत्सप्तकचक्रनवक्
विभावनादिरूपं चिह्नम् । तच्चास्माभिवंग्विस्यारहस्यं प्रथमेश एवोक्तम् । होमेति ।
होमानां तद्द्रव्याणां च तद्विवीनां द्रव्यपरिमाणादिरूपाणां च क्रमः शब्दमध्ये पाद
विक्षेपः । निबन्धनमिति यावत् ।। ६ । चक्रराजस्येति टच्प्रत्ययान्तम् । बिन्द्रादि
नवचक्रात्मकस्येति तदर्थ: । विद्यायाः पञ्चदश्या: षोडश्या व
मुन्दर्या: । देशिकात्मनोः गुरुशिष्ययोः तादात्म्यं तद्ब्रव आत्मा स्वरूप यस्य
तत्तदात्म'ॐ नत्सदिति निर्देशो ब्रह्मणस्त्रिविधिः स्मृतः' इति वचनात् । तस्य भाव
इत्यर्थे ब्राह्मणादित्वात्व्यञ् । सर्वेषामेब्रह्मरूपता । अभेद इति यावत् । मन्त्रस्य
निगमार्थदर्णनावसरे वरिवस्यारम्येऽस्माभिरुक्तोऽस्य प्र स्तोत्रति । ब

न तु श्रोसलितादेव्याः प्रोक्त नामसहस्रकम् ।। ४ ।।
तत्र मे संशयो जातो हयग्रीव दयानिधे ।
मम वा योग्यता नास्ति श्रोतुं नामसहस्रकम् ।
किमयं भवता नोक्तं तत्र मे कारणं वद ।। १० ।।

मननक्रिया सास्यास्तीत्यर्थे इनिः । नान्तत्वान्होप् । अभात्यंत्यर्थः । सा तन्त्रेषु गा

जश्यामलेत्युच्यते । सा च तन्त्रषु वाराहीति प्रसिद्धा, ते च ते देव्यौ च तयोः ।। ८ ।।
तत्रेति । तत्र अनुक्तौ धमींभूतायाम् । ललितासहस्रनामोक्ताभावविशेष्यक :
संशय इत्यर्थः । स च चतुष्कोटिक इत्याह-किंवेत्यादिना साधेन । विस्मति
प्रयक्तत्वमेक: प्रकार: । सर्वज्ञस्य विस्मरणासंभवाप्रकार:न्तरमा - ज्ञात्वा
वेति । उपेक्षा इष्टानिष्टोभयविषयकप्रवृत्तिनिवृत्त्यौदासीन्येनावस्थानम् ।। ९ ।।
मित्रशत्रुभूत्योदासीनभेदेन चतुर्विधेषु जीवेषु भृत्यकोटिप्रविष्टस्य शिष्यस्योदासी
नत्वायोगो भक्तिजिज्ञासितार्थोपेक्षायां दशिकेन्द्रस्य कृपालुत्वहनिश्चेत्यतस्तृतीय
प्रकारमाह –मम वेति । नास्तीत्यनेन सामयिकाभाव उक्तो नात्यन्ताभाव ।
तथात्वे चतुर्थकोटेरुत्थानायोगात् । अनधिकारिणं प्रत्यनक्तेर्भस्यत्वविधटकताया
कृपालुत्वविधटकत्वस्य च योगादिति भाव । तदुक्तं बोधसारे ।

ततद्विवेकबैराग्ययुक्तवेदान्तयुक्तिभि
श्रीगरुः प्रापयत्येव न पद्रामपि पद्मताम्
प्रापय्य पातामेनं प्रबोधयति तत्क्षणात्।
तस्मात्सर्वप्रयत्नेन सेव्यः श्रीगुरुभास्करः' । इत्युक्तम् ।

तत्र नपमित्येकं पदम् । नकारेणायं समासः । अयोग्यपि योग्यतामापाद्य श्रीगुरु

सूर्यो बोधयतीति समुदायार्थः । अतो योग्यतायामपि गुरुर्दद्यादेवेत्याशयेन कोटि

कला १
[
सौभाग्यभास्करव्याख्या

त्रयं स्वयमेव निरस्य का पुनश्चतुर्थी कोििरत्यनवधार्य पृच्छति-किमर्थमिति ।
भवत् तूंकोक्तयभावः किंप्रयुक्त इत्यर्थः । कारणं चतुर्थो कोटिम् । इतरकोटीनां
स्वेनैव निरस्तत्वादिति भाव ।।१०।।
अथैकदलोकः सूतोक्तिरूपः । भारते 'नापृष्टः कस्यचिद् ब्रूयादिति वेदान्
शामनमि' ति निषेधात्पृच्छकाय किमपि न वक्तव्यम
याद्यम्य नेच्छेत्पराभव'मिति नदुत्तरार्ध तदपि श्रद्धान्युप्रश्नासमर्थशिष्यपरम् ।
श्रद्धाभावे हानिस्म पातु । यदाह बोधायनः ।

अश्रद्धा परम: पाप्मा श्रद्धा हि परमं तप
तस्मादश्रद्धया दतं हविनश्नन्ति देवताः ।।
इटा दत्त्वापि वा मखैः स्वर्ग न हि स गच्छति ।
शङ्काविहितचारित्रो यः स्वाभिप्रायमाश्रितः ।
शास्त्रातिगः स्मृतो मूख धर्मतन्त्रोपरोधनादि' ति ।
श्रुतिरपि 'श्रद्धयाग्निः समिध्यते श्रद्धयाहूयते हवि' ।।

रित्यादि । ततश्च श्रद्धाभावे पृच्छकायापि न वक्तव्यं किमुतापृच्छकाय ।

तत्सः न यांद शिष्य: प्रश्नं न समर्यः तदा प्रश्नमप्रीतीक्ष्यैच गरुर्वदेदिति स्थितिः ।
प्र नै त्वगस्त्यः श्रद्धालुः प्रश्ने समर्थश्च अथापि किमिति न पच्छतंiति चिन्तयानो
नाप्ट इन निषेधादू ता देशिकसावंभौमो भगवान् हयग्रीवः शिष्यवृतशुथूगया

सूत उवाच ।


इति पृष्टो हयग्रीवो मुनिना कुम्भजन्मना ।
प्रहृष्टा वचन प्राह तापस कुम्भसभवम् ।। ११ ।।
लोपामुद्रापतेऽगस्त्य सावधानमनाः शृणु ।
नाम्नां सहस्र यन्नोक्तं कारणं तद्वदामि ते ।। १२ ।।

वशीकृनो विवक्षुरपि भक्तिपूर्वकप्रश्नाभावकृतविलम्बादियन्तं कालं दुःखित इवाभूत् ।

अधुना तु न नथंत्याह मूतः – इति पृष्ठ इति । चतुर्यकोटिविषयकप्रश्नकर्मीभूत
त्यर्थः । प्रच्छधाताद्विकर्मकतया कोटिवद्गुरोरपि कर्मत्वात् । प्रहृष्ट विलम्बाप
दमादिति शेषः । तपोभिर्यज्ञादिभिः पापक्षय सत्यङ्कुरितविविदिषाकत्वादस्ति
श्रद्धेति योग्यतां प्रदर्शयति-तापसमिति । चित्तवृत्तिनिरोधकारणीभूतवायुवृत्तिनि
रोघशीलत्वादपि योग्यतामाह – कुम्भसंभवमिति । कुम्भस्य कुम्भकस्य सम्यक
चिरकालं भवः स्थितिर्यस्मिस्तमित्यर्थः । रेचकपूरकयोः सार्वजनीनतया सुलभत्
वान्निरोधपदवाच्यत्वाभावाच्च तत्परित्यागेन कुम्भकस्यैव ग्रहणम् ।। ११ ।।
अथ साधैः षोडशभिः श्लोकैर्हयग्रीवोक्तिः । पूर्वश्लोक एव हयग्रीवः प्राहे.
त्यक्तत्वान्नेतदारम्भे हयग्रीव उवाचेत्युक्तिः । एवमम्बावचनेऽप्युत्तरत्र ज्ञेयम् । भर्थः

[उपोद्घात
ललितासहस्रनाम

भिमतदेव्याराधनं गृहिण्या क्रियमाणमप्यनुकूलदाम्पत्यघटकं सत्पल्या उपास्तियो
ग्यतापादकमिति व्यञ्जयन् विवक्षितमर्थ प्रतिजानीते-लोपामूद्रापत इति । अत एव

पत्यस्य लोपामुद्राख्या मामुपास्तेऽतिभक्ति ।
अयं च नितरां भकृतस्तस्मादस्य वदस्व त' दिति ।

अत्र भर्तृनिष्ठभक्तः पत्न्यान्कृत्यस्य समुच्चयायंश्चकार इति तत्रैव वक्ष्यामः ।

अथवा न केवलं भक्तिप्रश्नावेन योग्यतावच्छेदकौ । विद्योपास्तिविरहे तयो:सत्वेऽ
प्युपदेष्ट्रयॉगिनीशापाम्नानात् । अनस्तत्साहित्यद्योतनायेद विशेषणम् । अथवा
लोपामुद्राशब्दस्न'द्वद्याप स्त्रिपुग्मुन्दरीपरोोवा । सैव प्रतिरुपास्या यस्येत्यर्थ । न
चागम्त्यविद्यापामकस्य कथं तवात्वन्यपदेशः । शाखान्तराधिकरणन्यायेन विद्ययो
रभेदाभप्रायेणोपपन्नं: । न च विद्यापदवाच्योरुपास्त्योरभेदेऽप्यगस्त्यनोपामृद्रासंज्ञ
य:मन्त्रयोभेद एवेति वाच्यम् । अगस्योपासिनेत्यादियौगिकशब्दैकदेशानां तेषां सज्ञा
वाभावेन भेदकत्वायोगान् । न चाक्षरन्यूनाधिकभावाभ्यां मुषिसुषिरयोरिव भेदः।
नयोः पदभेदकत्वेऽपि मन्त्रभेदकत्वाभावात् । rत एव 'अप्स्वन्तरमृत 'मिति मन्त्र
म्य याजषायवंणबह वृचैभन्नच्छन्दस्कत्वेन पाठेऽपि भेदानङ्गीकारस्तान्त्रिकाणां संग
नाने । अत एव च भूतशुध्दान्तर्गतजलमण्डलशोधने विकल्पेन विनियोगो न्याय
सिद्ध । तद्वनम् ।

आप्योंरिणहा पुरस्ताच्च बृहत्या पृरउष्णिहे' ति ।

एवं 'युञ्जन्ति हरी इषिग्म्ये' ति मन्त्रो बा.चच्छन्दोगाभ्यां छन्दोभेदेन

पठयमानंiपि न भिद्यते । अनेनैवाशयेन नार्मेधाख्यसामाधिकारे ' अथ पूर उष्णि
गनृप्टुप्तेनानुष्टुभो नयन्ती' ति श्रुतौ द्वयोरपि छन्दसोरुल्लेखः तेन तन्त्रराजे

रहस्यमिति मत्वाहं नोक्तवांस्ते न चान्यया ।
पुनश्च पृच्छसे नक्त्यः तस्मात्तत्ते वदाम्यहम् ।। १३ ।।
श्रूयाच्छिष्याय भक्ताय रहस्यमपि देशिकः ।
न शाठाप न दुष्टाय नाविश्वासाय कर्हिचित् ।
श्रीमातृभक्तियुक्ताय श्रीविद्याराजवेदिने ।। १५ ।।

हादिविद्याधिकारे पठितानां कालनित्यामन्त्राणां पारायणानां च कादिविद्याङ्गत्वेनापि

लेम्बः पद्धतिकाराणां संगच्छत इति दिक् । अवधानं विषयान्तरसंचाराभावस्त
त्महितं मनो यस्य तादृशः सन् । इतरकीटीनां तेष्वरसानां च तवैव स्फुरितत्वेऽपि
तद्विलक्षणायाः कोटेविवक्षिताया झटिति त्वद्वद्धौ स्फुरणायोग्यत्वादिति भावः । यड्

कला १
[
सौभाग्यभास्करव्याख्या

साधुत्वाभिपतत् । १२ । प्रतर्थस्थतौ पर तभङ्गिरसदद्वापेक्षा नावश्यक,
तुि रम्य वषय ११ भी अनूदितिथ्यमंत्र ह्य तpन् भक्तिपूर्वकप्रश्नः
स्वपरेऽथ विप्ररे रेवदतं रहस्यमितति । ते तुभ्यम् । अपृष्टवते
इति शेषः । अन्यत्र न अश्न:निमनन न भनल | अस्वरसनां तवैव।
स्फनिवादिति भावः । य भूविश्वंतम् । तस्मत् भवनयूप्रश्नाभावकृत
प्रनवन्घश्यामत् । तत्र लग्नमश्रम् ।। १३ । उक्तार्थे संमतिमाह--
वयादिति । व१तःच्छकेन श्रोतचि तन्वभम्न स भवति तत्र वक्तभिन्न
सर्वेऽ१ यद्यपि शिष्यास्तथा हस्दार्थस्य र है स जनबादृषभाने सत्यं व
वननवदा तिषशब्देन पूः । 13श“थत इत्याशयेन शिष्यायेत्युक्तम् ।
वयाचैव यततयगरयाशयेन कियेत्यनवसने । अभक्ताय पच्छकयपि ।
देवमथ्थः । तेनापच्छयाइनमथांय भक्ताय देयमिति सिद्धति ॥ Y ।।
अभताभावदरणां मनवः
नुवदति-न आठति'त्रिश्च है वै ब्राह्म-
सगजंग।। (वाघ ः संधष्टेझुमारेम । अत्रत्रयानृजवे ।य न मां प्रया
घंघीय तथा स्वा' पिfत हि भ्र:: । व गरूसिममनल मेत्र जातनिश्चयोऽपि
यः पूवंगवैतदज्ञास चरमन वा । इननमः न {मिति : प्रदर्शयित् यतते स
ग:इ*थतःच जाम निःच५ गये श्रदय नेददगाश्रगेईदपर्येण यस मनां हेत्वाभासो-
पम्पासशील दुiसूत्र | गर्भागः गji यथार्थ चेति शान वरवसः स
नरन यस्य सःविश्वासः । यद्वा थतेऽन:झlद्धः म चे; दुटपदेन
संगBIतः । एव इति संप्रदाय मवच्छेदीयःआह-श्रीमात्रत । भTततःत्रे
मा। परसन शरीश्वरे ' ह्यत्वकरण नगलादर्चित
चित्रतिवशेषो भक्तिः
त्य ययअनेनाभवन' । न दल भकमलमधिकारितबन्छंद मित
द्यतन' य विशरणद्वयम् । विद्यमः उचदशं तद्रश्नं गुरमुखादुपदेशः।। १५ ॥
निपनमतिककमन रणश्यकं भौंत्र अभेदभवनस्य मनमा क्रियोपातिः नद्वा-
नृपास है: । शद् इति श।डयाट्ट्ःपरहिय । अथैतदुपदेशं ईदुल निर्वथा

उसकय गद्धाय देयं नमसहस्रकम् ।
यनि नमसस्राणि सद्यसिद्धिप्रदानेि वे । १६ ।।
तत्र ललितादेयस्तेषु म यमद मने
श्रीविद्येव तु मन्त्राणां तत्र केदियंथापर ।। १७ ।।

रह्यस्त्रातश्च [ वनञ्च देवग्निीभिरुरचेतावश्यकंवादिनि प्रदर्शयितुमुत्तरो

ग्रन्थमदभं नामग्रभत्र --यनliत । यान कोटिमकानि तेषु यानि सद्यः
गिद्धप्रदान दश मंत्र नि ‘एते दश स्तः दा गङ्गया कात्रालगभं ति संगृही.
तनि ।। १६ । ललितादेव्याः नाममन्त्राणि तन्त्रपू चट्षष्टिमस्या केषु पुराणे ष्
च के थितानि तेपद ललितागममहत्र मुख्यतममिति यजतयाथः । 'देवनाम


1. अभक्तानां 2. शठः 3. गरुतः 4. अग्रत
१०
[उपोद्घात
ललितासहस्रनाम

सहस्राणि कोटिशः सन्ति कुंभजे 'त्युत्तरग्रन्थानृसारात् । पुंदेवत्या मन्त्राः स्त्रीदेवत्या
विद्या इति मन्त्रविद्ययालंक्षणभेदेऽप्यस्य 1: शिवशक्तिसामरस्यरूपत्वादुभया
त्मतेति द्योतनाय मन्त्राणां मध्ये विद्यन्युक्तम् । अत एव देवताध्याने ऐच्छिको
विकल्पः स्मर्यते । पुंरूपं वा स्मरेद्देवि स्त्रीरूपं वा विचिन्तयेत् । अथवा निष्कल
ध्यायेत्सच्चिदानंदलक्षणमिति मालामन्त्रेऽग् िस्त्रीपसभेदेन भेदः । एतदभिप्रायणैव
गुणनिधिः श्रीमाता परंज्योतिरित्यादीनि नामानि त्रिलिङ्गकानि संपत्स्यन्ते ।
अथवा कूटत्रयात्मकत्वेऽपि पञ्चदशस्वरघटितत्वात्पञ्चदशाक्षरालित्वसूचनाय
मन्त्राणामित्युक्तम् । पिण्डकर्तरीबीजमन्त्रमालाभेदेन पञ्चविधेषु मन्त्रेषु पञ्चवशा
क्षराणां मन्त्ररूपत्वात् । तदुक्तं नित्यातन्त्रे । 'मन्त्रा एकाक्षराः पिण्डाः कर्तयों
व्यक्षरा मता: । वर्णत्रयं समारभ्य नवाणां विधिवीजका: । ततो दशार्णमारभ्य
यावद्विातिमन्त्रकाः । तत ऊध्र्व गता मालास्तासु भेदो न विद्यते' इत्यादि ।
कादिः ककार आदिर्यस्यां सा कादिः कालीशक्ति: । त इति तन्त्रराजप्रसिद्धकादि
नामकशक्तपभिन्ना वा । अत एव 'कादिसंज्ञाभवद्रपा सा शक्तिः सर्वसिद्धये
इत्यादि तत्रैव देवीं प्रति शिवाक्यम् । सा च 'कामो योनिः कमला वज्रपाणिर्मुहा
हंसा मातरिश्वाभ्रमिन्द्रः । पुनर्गुहा सकला मायया च पुरूच्येषा विश्वमातादिविद्या '
इत्याथर्वणैः पठयमानत्रैपुरसूक्तस्थायामृच्युद्धता । तन्त्रभेदेनोद्धतानां विद्यानां सर्व
वेदान्तप्रत्ययन्यायेनैक्येऽप्युपासकरुच्यनुसारेण कल्पितं तारतम्यमप्यस्तीत्याह--
परेति । भावार्थप्रभृत्यर्थानां सर्वेषां तत्रैव सामञ्जस्यात् । सप्तत्रिंशदक्षरैः षट्
त्रिदात्तत्वातीतरूपाय": कादिविद्यातिरिक्तास्वसंभवाच्चेति भावः । तदिदमस्माभि
वरिवस्यारहस्य एव विद्यान्तरेषु तदसामञ्जस्यप्रदर्शनपूर्व निरूपितम् । 'अज्व्य'
ञ्जनबिन्दुत्रयनादत्रितयैर्विभाबिताकारा । षटत्रिशत्तत्वात्मा तत्वातीता च केवला
विद्या' इति । किंच 'यदक्षरैकमात्रेऽपि संसिद्धे स्पर्धते नरः । रविताक्ष्र्येन्दुकंदर्प

पूराणां श्रीपूरमिव झाकतीनां ललिता यथा ।
श्रीविद्योपासकानां च यया देो वरः शिवः ।। १४ ।।
तथा नामसहस्रषु वरमेतत्प्रकीर्तितम् । १९ ।।
यास्य पठनाद्देवी प्रीयते ललिताम्बिका ।
अन्यनामसहस्रस्य पाठान्न प्रीयते तथा ।
भीमातुः प्रोतये तस्मादनश कीर्तयदिदम् ।। २० ।।
बिल्वपत्रैश्चक्रराजे योऽर्चयेल्ललिताम्बिकाम् ।

शंकरानलविष्णुभिः । यदेकादशमाघारं बीजं कोणत्रयात्मकम् । ब्रह्माण्डादिकटा

हान्तं जगदद्यापि दृश्यते' इत्यादेर्गुरुमुखैकवेद्यो रहस्याथों न हादिविद्यासु समञ्जसः।


1. भेदेन व्यवस्था 2, रूपतायाः 3. रिक्तविद्यास्व. 4. पुष्पै
कला १
[११
सौभाग्यभास्करव्याख्या

चत्वार ईं बिभ्रति क्षेमयन्त' इत्यत्रापि कादिपक्ष एव स्वरस इत्येके । हादिपक्षे
ऽपि तुल्येति तु रहस्यम् । किंच त्रिपुरोपनिषद्यपि 'अथैतस्य परं गह्वरं व्याख्या
स्यामः' इत्यादिना गायत्रीपञ्चदश्योरेकरूपत्वं वक्तुं तत्पदककारयोरेवैकार्थत्वमु
कतम । तन्मलकत्वेनैवान्या उद्धत । त्रिशत्यां कमेश्वराभ्यामप्यस्या एवादर
क्रियमाणो दृश्यते । तन्त्रराजे तु तृतीयकूटम्यैव प्रथभमुद्धारेण तत्रैवैकाक्षरनिवेशेना
न्ययोः कटयोलघवेनोद्धाराय हादिविचैवादृतेति ज्ञेयम् । अत एव त्रैपुरसूक्ते ‘षष्ठं
सप्तममथ वह्निसारथिम्' इत्यूचा कादेः पश्चादेव हादेरुद्धारः कृतः । 'शिव
शक्तिः कामः' इति सौन्दर्यलहरीस्थश्लोकद्वयं द्वेधापि व्याख्यायत इति दिक् ।।१७
उपासवानामित्यन्ताश्चतस्रो निर्धारणे षष्ठच: । उपास्ते: परमं फलमपास्याभेदः ।
स च पशिवे सावंकालिक एवास्तीत्युपासक्त्वं तस्याप्यविशिष्टम् । कथमन्यथा
तस्यादिनाथत्वं तदभेदानसंधानमस्मदादीनां च संगच्छते । देव्यभेदानुसंधानदाढयं
बललब्धाभेदेन गुरुणा सह शिष्यस्याप्यभेदानुसंधानाद्देव्यभेदलाभस्य नाथैकद्वारकता
या: सिद्धान्तरहस्यत्वादित्याशयेनाह-बरः शिव इति । परमशिव इत्यर्थः । तेन
गण"रुद्रादिनिरास ।। १८ । तथेति स्पष्टम । अर्धश्लोकोऽयम् ।। १९ :। मख्यत्वे
हेतुमाह--यथास्येति । यया निरवधिकमित्यर्थः । अन्येषां शिवविष्ण्वादीनां नाम
सहस्रमन्यच्च तन्नामसाहस्रमं च तस्येति वा । अथैतत्पाठं विधत्ते । प्रीतय इति ता
दथ्र्यचतथ्यां सर्वेभ्य: कामेभ्य इन्यादाविव कीर्तनकरणकभावनाभाध्यत्वप्रतीतिः ।
इदमिति तु धात्वर्थः कर्म सक्तूनितिबत् । अत एव तेन न्यायेनैव विनियोगभङ्गन
मत्वर्थलक्षणया नामसहस्रकीर्तनेन श्रीमातृप्रति भावयेदिति विधेः पर्यवसितोऽर्थः ।
अथवा सोमादिद्रयाणां यागसाधनत्वेन तृतीयाश्रुते. प्रत्यक्षत्वाच्च तत्र तथा वाक्या
र्थवर्णनेऽपि प्रकृते नाम्नां वर्णानिन्यत्ववा ताल्दोप्ठपुटव्यापाररूपकीर्तनजन्यत्वात्त
न्नित्यत्ववादेऽपि ध्वनं रनित्यत्वेन कीर्तनजन्यध्वन्यभिव्यङ्गयताया वर्णात्मकद्रव्येषु
स्वीकारादनत्पन्नस्यानभिव्यक्तस्य वा कीर्तनजनकत्वायोगान्नामाभिव्यञ्जककीर्तने
नेष्टं भावयेदित्वार्थः । कीर्तनं चेह वाचिकमानसोभयमाधारणम् । नामपठनव
न्नामस्मरणस्यापि वचनान्तरेषु फलश्रवणात् । तम्म:दिति हेत्वधिकरणन्यायेनार्थवादः।
अनिशां यावज्जीवम् । तेनाग्निहोत्रवन्नित्यकाम्योभयरूपमिदं कर्मेति सिध्यति ।।२०।।
अथ कीर्तनस्यान्याश्रयेणापि फनसंबन्धमाह-बिल्वपत्रैरिति साधन । यचनान्तरेण
प्राप्तमन्तर्यागबहिर्यागभेदेन द्विविधमपि पूजनं बिल्वपत्राद्यन्यतमकरणकं चक्र

सद्यः प्रसादं कुरुते तत्र सिंहासनेश्वरौ ।
चक्राधिराजमम्यच्र्य जप्त्वा पञ्चदशाक्षरीम् ।।
जपान्ते कीर्तयन्नित्यमिवं नामसहस्रकम् ।
जपपूजाद्यशक्तोऽपि पठेन्नामसहस्रकम् ।। २३ ।।


1. विचैवेति 2. परः . गृणि
१२
[उपोद्घात
ललितासहस्रनाम

साङ्गाजंने सङ्गजपे यज्ञफलं तदवाप्नुयात् ।
उपासने तुलोरन्यः पठेदभ्युदय हि सः ।। ३४ ।।

अधिकरणमर्चये:ियंत पदेन यदशो:देन द्यते । तथा न :अणुग्रहकणि

पदान्तराणीति य इष्टयेत्यादिवाक्य इव नर्वेदनेकत्वम्
दgां वयभेदः । नाम-
ग्रहम्नरिति तु कीर्यमानाभिप्रायं कीर्तनपर्येवमादि । तेनार्चनत्रिशेषाश्रितेन नाम
कीर्तनेन (यद्यपि बयामले

लीबिल्वपत्रणि धात्रोपघाणि पार्वति।
अर्चने वक्रराजस्य नचिनान्यं गद्येथा ।।

इति निषेधः प्रतीयते तथापि हवामकरणकार्मने शिथ शिवपत्राणां

विधानाग्निषेधर दिन,रणकाचं नरं नेह्ते ) ।। १ । मद्यः प्रमादं
भावयेदित्यर्थः । अथ यावज् १.नं न प्राप्त वनावछिन्न को लसःमान्यं विश -
पेणोपसंहरति - चक्राधिराशमिति । अर्जुननर रा क्रिपणं नद्यज्ञयाग्भदन र.
केले निस्थ सौकीनयंदिरर्थः । दgनःसभ्यमिष्ट मोमेन ५' इतिवदयं
कालार्थाः संयोग ; छैनन । सगं कं ३ि१भ फले चिनिधनं न
कृतार्थत्वात् । ऑन एव नभ : अ लक्षणार्थं । 'था हि कालस्य
सक्षणं हि पुरोडाशा 'fधति वधेन तदधे कर्तव्यः आसामवदन-जपेति ।
आदिमा स्यामदिपरिग्रहः ।। २२ । ३iई : प्र # अपाईन सर्वेषामङ्गत्वग्निश्य "
कर्माङ्गषु यथाक्यपरुन्धन्य सिद्वन्द्व वक्षा | पत्र रणे ततस्तन-
वाभावेऽपि तदुपगतः सस्तयोः रहश? घनमगहा-
कीर्तनं कर्तव्यमेवेत्यर्थ ।। २३ । न किरिदं कन करते तदगस्य
व। नद्यः । hधक देव शयन प्रत. ननदधेयवत । नाय ।
अशक्त प्रति विधे यत् किमु -नृदय । 'रधानमर्थ थे। शक
सहकारिति ययां : : । आहसङ्गति । अत्रैः सह सङ्गम् । आवरणपूजन
नमहिमप्रधानदेवतापूजनस्य ४ व भमइर्दहि द्यजपस्य च यामादइच
यत्फलं तदंशेन दिश्यर्थः । अयं भावः । यः यसत्र जपर्कने नेत्रघ
तमस्यैकस्यैव करणे शक्तिप्रदा न्थाएत चित्रे प्रभेदत्रादेन ननगेव विध
यते । तेन ‘यदि मत्राय दीक्षितान' 5-भस्थ चित्रित यजेते '
यत्र सत्राभावे विहैिबिजियदश द्रसिधिवं, अरव वचनबद:दि-
फलमपि । विश्वजनस्तु न सत्रफलं । । त्र;त । नीममनां अपवं पि
कमङ्गलं कीर्तनस्य -उपासन ईत मर न ! तत्र जयन् यादिभ्यश्नवद्भवः


1. यावज्जीवं नाम ?, माग्न्युत्तिष्ठ 3. पदस्य
कला १
[१३
सौभाग्यभास्करव्याख्या

इदं नामसहस्र तु कीर्तयेन्नित्यकर्मवत् ।
चक्रराजार्चनं देव्या जपो नाम्नां च कीर्तनम् ।। २५ ।।
भक्तस्य कृत्यमेतावदन्यदभ्युदयं विदुः ।
भक्तस्यावश्यकमिद नामसाहस्रकीर्तनम् ।।
तत्र हेतुं प्रवक्ष्यामि शृणु त्वं कुम्भसंभव ।
पुरा श्रीललितादेवी भक्तानां हितकाम्यया ।। २७ ।।
वाग्देवोर्वशिनीमुख्याः समाहूयेदमब्रवीत्
वाग्देवता शिान्याद्याः शृणुध्वं वचनं मम ।। २४ ।।

बोधः । तदङ्गन्वेनेतरेषां त्रैलोक्यमोहनकवचादिरूपाणां स्तोत्राणां पाठेऽभ्युदय

फन दिशोपः । पाठे तु नाङ्गन्यूनत्वकृतो दोषः । तेन तेषां ऋत्वङ्गत्वबोधकान।
तत्तत्प्रकरणम्थवचनानां विकल्पे पर्यवसायकमिद वाक्यम् । तेन षोडशिग्रहवदितरे
पामङ्गत्व 'नवलक्ष्यप्रजप्तापि तस्य विद्या न सिध्यती 'त्यादितत्तप्रकरणस्थवाक्येषु
सिद्धिादं तत्तत्पाठजन्याभ्युदयविशिध्टविद्याफपरमित्यदोषः ।। २४ । इद तु न
नःशमङ्ग अपि तु नित्यकर्मवत् संध्यावन्दनवत् । स्वाभावकप्रतियोगिकविकल्पासः
हत्वमात्राथकोऽयं वे'ानः । ततश्च संयोगपुथक्त्वन्यायेन कीर्तनं कत्वर्थपुरुषार्थोभय
रूपमिति मन्तव्यम् । अर्चनादिपायपाठेनाप्युपासनाङ्गत्वमव द्रढयति । देव्या वि
द्याया: ; काकाक्षिन्यायेनोभयत्रान्वति ।। २५ । भ::य उगागकस्य । अग्यूदयं
अभ्यद्रयकरम् । मन्दर्थीयोऽच् । श्रेयस्करमित्यर्थः । अर्चनादिप्रायपाठादर्चनादितु
भक्तम्यति जपप्रजापेक्षयापोति शेष तत्फल
जनकस्योवतत्यादिति भाव. ।। २६ । तत्फल जनकत्वमस्य कथमित्याशङ्कय तत्र
निमिनं नक्तं स्तोत्रप्रतिपद्याया देवताया निखिलशिवशक्तिगणोपास्यत्वमुखेन सर्वो
तमत्वद्योतिका कथामुपक्रमते--तत्रेत्यादिना । नह्यत्र ' अनूयाजान्यक्ष्यन्भवती
ति हेतुयादवत्स्वार्थतात्पर्यकत्वद्योतनाय प्रकर्षेण वक्ष्यामीति प्रतिज्ञा । अत एवार्थ
वादधया नोपेक्ष्यस्वेनि द्योनयिन् शृणु त्वमिति म्वाभिमुखीकरणात् । अवाप्तस
कलकामत्वेन देव्याः स्वार्थकामनाभावादाहु-भक्तानामिति ।। २७ । मुखे
आदौ गणनोपा मरुया । यशिन्येवाद्या मुख्या यामां ता वशिन्याद्याः । आदिना'
कामेदवर्यादिकलिन्यन्तसप्तकपरिग्रहः । तासामेवाह्वाने परिकरालंकारेण हेतुगर्भ
विशंपण वाग्देवीरिति । क्रीडाविजिगीषाद्यनिम्नतिव्यवहारमोदमदकान्तिगतयोऽत्र
सर्वे दीभ्यनरर्था: न नु स्वप्नः । देवतानामस्वप्नत्वात् ! वाचा क्रीडन्ति विजिगी
पन्ति ह्यातन्ने स्नुवन्तोत्यादिरीत्या वा वाग्देव्य । वाङ्मयमात्रे स्वातन्त्र्यन्ताः
सामेव विकारयिषितम्तोत्रार्थमाह्वानमिति भावः । इद वक्ष्यमाणवृत्तान्तरूपम् ।


|, विधि: 2. शृणध्वमिति ३. आद्यपदेन
१४
[उपोद्घात
ललितासहस्रनाम

अथाध्युष्टश्लोकैरम्बावचनम् । हे वशिन्याद्याः, यतो यूयं वाग्देवतास्ततो मम
वचनं श्रृणुध्वमिति योजना । युष्माकं वागीश्वरत्वान्मद्वचनश्रवणेऽपि भवतीना
भेदाधिकार इति प्रोत्साहनं व्यङ्यम् ।। २८ । ननु वशिन्याद्युपासका देवता

भवत्यो मत्प्रसादेन प्रोल्लसद्वाग्विभूतयः ।
मद्भक्तानां वाग्विभूतिप्रदाने विनियोजिताः ।। २९ ।।
मम स्तोत्रविधानाय तस्मादाज्ञापयामि वः ।। ३० ।।
कुरुष्वमङ्कितं स्तोत्रं मम नामसहस्रकैः ।
येन भक्तैः स्तुताया मे सद्यः प्रीतिः परा भवेत् ।। ३१ ।।

अपि वागीश्वर्यः सपतिताः किं त्वदाद्भावाक्यश्रवणे नाधिकारिण्य इत्याशङ्कया

भवत्य इति । ततश्चेति शेषः सर्वत्राध्याहृत्य योज्यः । प्रकर्षेणोत्कर्षण उल्लसन्त्यो
वाचो विभूतय ऐश्वर्य यासां ता : । इतरवैलक्षण्यं प्रकर्ष: । सर्वोत्तमत्वमुत्कर्ष ।
तेन सर्वोत्तभदेवताप्रसादलब्ध्राया विद्याया एव सर्वविद्योत्तमत्वात्तद्वत् एव सर्वो
तमस्तोत्रकरणेऽधिकारिण्य इति ध्वनिः । ननु नकुलीदेव्यादयोऽपि भगवतीप्रसाद
लधवागैश्वर्यशीला एवेति ता एव स्तोत्रकरणाय विनियुज्यतामत आह-मद्भ
बतानामिति । नकुलीवागीश्वर्यादयस्तु ललिताभवतैः सह विवदमानानां परेषां
वाचस्तम्भनादिष विनियक्ता । ततश्च सहस्रनामस्तोत्रस्यापि वाग्विभूतिरूपत्वेन
तस्य ललिताम्बाभक्तेभ्य एव दित्सितत्वेन नकुल्यादेस्तत्करणे विनियोजने वशि
न्याद्यधिकारभङ्गापतिरिति ध्वन्यम् ।। २९ । ननु वशिन्यादिभिरपि स्तोत्राणि
कृतानि सन्त्येव किमनेन नतनेनेत्यत आह-मच्चक्रस्य रहस्यज्ञा इति । चक्रस्य
बिन्द्रादिभूपुरान्तस्य रहस्यं वासनामयं शरीर जानन्तीति तथा । अथवा ।
अस्ति विमर्शरूपा स्वसंविद्विषयान्तरानवभासिनं ी । तस्या झटित्युच्चलनाकारप्रति
भोन्मज्जनात्मकोऽन्तःपरिस्पन्दः पूर्णाहंभावनामकस्तुयवस्थानामकश्च । तस्य च
शक्तयोऽनन्तविधास्तासां समूहश्चक्र तस्यानुमंघानं गुरुमूखैकलभ्यं रहस्यं तस्मिन्
सति स्वभिन्नस्य सर्वस्यापि स्वस्मिन्नेवोपसंहारो भवति। तथा च शिवसूत्रं ‘शक्तिच
क्रानुसंधानं विश्वसंहारः' इति । 'गरुरूपाय' इति च । तदिदं जानन्तीति तथा ।
ततश्चेतरेषु स्तोत्रषु चक्ररहस्यं न प्रकाशितमस्ति । चिकारयिषिते तु तदपि प्रका
इयमस्तीति व्यङ्गयम्। नन्वरुणोपनिषद्गृह्योपनिषत्रिपुरोपनिषदादिषु चक्ररहस्यमपि
प्रकाशितमेवास्तीति किमनेनेत्यत आह-मम नामपरायणा इति । नामशब्दो
देवतावाचकप्रातिपदिकपरो मन्त्रपरश्च । सौन्दर्यलहयाँ 'शिवः शक्तिः कामः' इति

मन्त्रोद्धारश्लोके मन्त्राक्षराण्युद्धत्यान्ते 'भजन्ते वर्णास्ते तव जननि नामावयवता
1. संति ता:
कला १
[१५
सौभाग्यभास्करव्याख्या

मि 'ति प्रयोगात् द्विविधयोः शब्दयोरेकशेषः । तेन नामोपदेशेन चक्रहस्यकथनं
मन्त्राणामुद्धारश्चोपनिषत्सु न लभ्यते । तादृशापूर्वस्तोत्रकरणं तु भवतीनामेव
नामज्ञत्वादधिकार इति व्यज्यते । तस्मादुक्तहंतुपञ्चकात् वो युष्मानंवाहमाज्ञाप
यामि हुत्वा इति भागः ॥३०॥ आज्ञप्तव्यार्थमेवाह-कुरुध्वमिति । नामसहस्रकै
रितीत्थंभूतलक्षणे तृतीया । सहस्रनामोपलक्षितं मम स्तोत्रं कुरुध्वमित्यन्वयः ।
स्तोत्रं विशिनष्टि-ममाङ्कितमिति । मम नाम्ना चिह्नितमित्यर्थः । अङ्कनं नाम

हयग्रीव उवाच ।


इत्याज्ञप्ता वचोदेव्यः श्रीदेव्या ललिताम्बया ।
रहस्यैनमभिदिव्यैश्चक्रुः स्तोत्रमनुत्तमम् ।। ३२ ।।
रहस्यनामसाहस्रमिति तद्विश्रुतं परम् ।
ततः कदाचित्सदसि स्थित्वा सिंहासनेऽम्बिका ।। २३ ।।
स्वसेवावसरं प्रादात्सर्वेषां कुम्भसंभव ।
सेवार्यमागतास्तत्र ब्रह्माणोब्रह्मकोटयः ।। ३४ ।।
लक्ष्मीनारायणानां च कोटयः समुपागताः ।
गौरीकोटिसमेतानां रुद्राणामपि कोटय ।। ३५ ।।

चरमश्लोके नामप्रक्षेपः--यथा कामदेवाङ्के राघवपाण्डवीये काव्यलक्ष्म्यङ्गे किराता

र्जुनीये च । प्रकृते च यद्यप्यम्बाया अनन्तानि नामानि तथापि ललितेत्यसाधारणं
नाम । गणिरुद्रेश्वरादिपत्नी6वपि भवान्यादिनामप्रयोगेण तेषां साधारणयात । त्रिप
रसुन्दरीति नाम्नोऽपि तन्त्रान्तरे प्रतिपत्तिर्हि नित्यायाः सत्त्वात् । अतः सहस्रनाम
समाप्तिश्लोके फलश्रुतिचरमश्लोके च ललिताम्बिकेति नाम्न उल्लेखः ।। ३१ ।।
अथ तार्घनवभिः श्लोकैः पुनरपि हयग्रीववाक्यम् । अत्र पूर्वश्लोकार्थेन पौनरुक्त्या
भावादेवमुक्तम् । रहस्यैश्चक्रराजस्य मन्त्रोद्धाररहस्याभ्यां सहितै । मत्वर्थयो ':
च्प्रत्ययः ।। ३२ । स्तोत्रनाम्नोऽन्वर्थकताप्रदर्शनाय तन्निर्वक्ति-रहस्यनामसाहस्रा
मिति । तद्विश्रतं परं इति पदस्य वारद्वयमन्वय । रहस्यगभितत्वाद्धेतोः रहस्य
नामसाहस्रमिति परं अतिशयेन विश्रुतं प्रसिद्धमित्यर्थः । सिंहासनेऽवस्थानं सर्वेषां
दर्शनार्थम् ।। ३३ । सेवावसरः सेवार्थमवकाशः । ब्रह्माणीति नायं ब्रह्मशब्दान्डैी
इन्द्रवरुणे'त्यादिसूत्र ब्रह्मशब्दपाठाभावेनानृगागमायोगात् । अपितु ब्रह्म वेदानणति
शब्दायते व्याहरतीति यावत् । स ब्रह्माणः । चतुभिवंदनैश्चतुर्वेदवक्ता ब्रह्मत्यर्थः ।
तस्य स्त्रीत्यर्थे पुंयोगलक्षणो ङीष् । तथा च स्वच्छन्दशास्त्रयोगः 'ब्रह्माणीत्यपरा
शक्तिर्बाणोत्सङ्गगामिनी'ति । ब्रह्माणमानयति जीवयतीति वा ब्रह्माणी । अतो न

पुमान्स्त्रियं'त्येकशेषप्रसक्तिः । अथवा ब्रह्माणीशब्दो भारतीकोटिपरः । तत्समेता
१. अण, २. शास्त्रे प्रयोगः
१६
[उपोद्घात
ललितासहस्रनाम

ब्रह्मकोटय इति शाकपार्थिवादेराकृतिगणत्वान्मध्यमपदलोपी समासः । बहुवचन
कोटिसंख्यापरम् । तेन प्रकृतिप्रत्ययाभ्यां मिलित्वा कोटिगुणिता काटििित
सिध्द्यति । जलधिसंख्याका ब्रह्माण्यस्तावन्त एव ब्रह्माणश्चेत्यर्थः । अतएव ' रुद्र
यामले सर्वमङ्गलाध्यानप्रकरणे' आवृतां ब्रह्मसहितब्रह्माणोकोटिभिरित्यादि स्मर्यते
।। ३४ । लक्ष्मीकोटिसमेता नारायणकोटीनां कोटय इत्यर्थः । रुद्राणामित्यपि
रुद्रकोटीनामित्यर्थकम् । यथाश्रुते तावदेकैकस्य रुद्रस्य कोटि कोटि गरी समेतत्त्राव
गतिः स्यात् पूर्वाभ्यां शक्तिभ्यां सह संख्यायां वैषम्यं च । यदि पुनर्बहुकोटि संख्या
रुद्रसमुदायस्वैव विशेष्यत्वाभिप्रायेण गौरीकोटिसमेतत्वरूपं विशंपण नत्वेकैकरद्रस्य
विशेष्यत्वाभिप्रायेणेति पर्यालोच्यते तदा यथाश्रुतमेव साधु । सर्वाणि बहुवचनानि

इक्तयो विविधाकारास्तासां संख्या न विद्यते ।: ३६ ।।
विठौघा मानवौघाश्च सिद्धौघाश्च समागताः ।
तत्र श्रीललितादेवी सर्वेषां दर्शनं ददौ ।। ३७ ।।


पुनरनन्तसंख्यापराणि ब्रह्माण्डानामानन्त्यंप्रति ब्रह्माण्डसृष्ट्यधिकारिपु' त्रयस्यावश्य
कत्वेन तेषामानन्ये विदादाभावात । तेषां युगपदाह्वानं तु सर्वब्रह्माण्डेष्वस्य प्रसिद्धि
संपादनायेत्याकूतम् ।। ३५ । विविधाकारा इति । “पमा शक्तिश्च दिशक्तिरिच्छा
ज्ञानक्रिया बला । बालान्नपूर्णा बगला तारा वाग्वानि। परा । गायत्री चैव
सावित्री िसद्धलक्ष्मीःस्वयंवरा। नकुली तुरगारूढा कुरुकुल्ला च रेणुका। संपत्करी
च साम्राज्यलक्ष्मीः पद्मावती शिवा ।। दुर्गा भद्राकृतिः काली कालरात्रिः सुभद्रका।
छिन्नमस्ता भद्रकाली कालकण्ठी सरस्वती ।।' इत्याद्याः रुद्रयामलादौ प्रसिद्धाः ।
यद्यपि पूर्वत्रापि कोटय इति बहुवचनेनासंख्यातत्वमेवोक्तं तथापीह ततत्समान
संख्याकाः प्रत्येक बालादयः सजातीया एव । परस्परविजातीया अप्यनन्ता इत्या
शयेन तासां नाम्ना विशिष्य निर्देष्टमशक्यत्वात्संख्या न विद्यत इत्युक्तम् । अथ
वा असंस्'या असख्यनामधेयमित्यर्थः । न विद्यते । न शक्यते वक्तुमिति शेषः ।
सम्यक् ख्यातीति संख्या नामनिर्देष्टेत्यर्थो वा ।। ३६ ।। दिवि भवा दिव्या दिक्पाः
लाद्या देवाः । मानवाः पुण्या ब्रह्मर्षयो विश्वामित्राद्याः । सिद्ध सनकनारदाद्या
योगिनः । तेषामोघाः संख्याविशेषाः । तथाच रुद्रयामले 'अनंककोटिदिक्पालैश्च
न्दार्कवसुकोटिभिः । सनकादैश्च योगीन्दैः सप्तर्षीणां च कोटिभिः। नारदादिमही
धानां कोटिभिः परिवारितामिति । तेनौघा इति बहुवचनमनेककोटिपरम् । पद्य
प्योघो नाम संख्याविशेषो न ज्योति:शास्त्रे प्रदृश्यते । यदुक्तं 'एकदशशतसहन्नायू:

तलक्षप्रयुतकोटयः क्रमशः । अदमब्ज खर्व निखर्वमहापद्मशङ्कवस्तस्मात् । जल
1. यावत् संख्याका 2. विशेषणत्वाभिप्रायेणेति 3. अधिकारिपुरुषत्रय

4. संख्या - आरुया.

कला १
[१७
सौभाग्यभास्करव्याख्या

धिश्चान्त्यं मध्यं परार्धमिति दशगुणोत्तराः संज्ञाः' इति । नापि वायुपुराणे । तत्रहि
'शृणु संख्यां परार्धस्य परस्याप्यपरस्य च इत्यादि 'कोटिकोटिसहस्राणि परार्धमिति
कीत्यने' इत्यन्त यथापूर्वमुक्त्वोक्त 'परार्धद्विगुण चापि परमाहुर्मनीषिणः । शतः
माहुः परिवृढं सहस्रपरिपद्माकम् । ततोऽयुतं च नियुत प्रयूतं चार्बुद ततः । न्यद
स्वर्बद खवं निखर्व शकुपद्मकौ । समृद्र मध्यमं चैव परार्धमपरं ततः। एवमष्टाद
शैतानि स्थानानि गणनात्रिधौ । शतानीति विजातीयान्युद्दिष्टानि मनीषिभिरिति ।
तथापि रामायणे युद्धकाण्डे शतं शतसहस्राणां कोटिमाहुर्विपश्चितः' इत्यारभ्य
शातं समुद्रसाहस्र महौघ इति विश्रुतमित्यन्त शङ्कुमहाशङ्कुवृन्दमहावृन्दपद्ममहा
पद्मखर्वमहाखवंसमुद्रमहोपाधा उत्तरोत्तर लक्षलक्षगुणिता दशभंख्या उक्तास्तत्र
'नामैकदेशे नामग्रहण 'मितिन्यायेनौघपदमा प्रयुक्तम् । अथवा परप्रकाशानन्द
नाथाद्याः सप्त परमगुरवो गगनानन्दनाथाद्या अष्टौ परापरगुरवो भोगानन्दनाथा
द्याश्चत्वारोऽपग्गूरब इत्योघत्रय दिव्यादिपदवाच्यम् । इदं च कामराजसंतानाभिप्रा

तषु दृष्ट्वापावष्टषु स्व स्त्रे यान यथाक्रमम् ।
तत्र श्रीललितादेवोकटाक्षाक्षेपनोदिताः ।। ३८ ।।
उत्थाय वशिनीमुख्य बद्धाञ्जलिपुटास्तदा ।
अस्तुवन्नामसाहस्रः स्वकृतैर्ललिताम्बिकाम् ।। ३९ ।।
श्रत्वा स्तवं प्रसन्नाभल्ललिता परमेश्वरी ।
सर्वे ते विस्मयं जग्मूर्यो तत्र सदसि स्थिताः ।। ४० ।।
तत: प्रोवाच ललिता सदस्यान्देवतागणान ।
ममाज्ञयैव वाग्देव्यश्चक्रुः स्तोत्रमनुत्तमम् ।। ४१ ।।

येणोक्तम् । लोपामुद्रासंतानभेदेन विद्याभेदेन च मित्रेणानन्दनाथादीनि बहून्योघ

त्रयाणि ज्ञानार्णवादिषु द्रष्टन्यानि । दिव्यादिगुरुक्रमस्तु गुरूपदेशादवगन्तव्यः ।
तत्र सर्वेषामिति संख्याविशेषो महौषपर्यायः । बहुवचनमप्यनन्तानन्तपरम् । यजूर्वेद
संरूयाप्रायपाठे पराधयि स्वाहेत्यस्योत्तरमुपसे स्वाहेन्यारभ्य सर्वस्मै स्वाहेत्यन्ता अष्टौ।
मन्त्राः श्रूयन्ते । तत्रत्याश्चोष आदय. शब्दाः संध्याः प्रायपाठाल्लक्षलक्षगुणोत्तरसं
म्यावाचका वक्तव्याः । तदयं संग्रह

उपोव्यष्टिस्तयोदेण्यन्तुद्यशुदित एव च ।
स्वगं लोकश्च सर्वश्चेत्येवमाम्नायते श्रुतौ ।
एताः परार्धात्परतः संख्या लक्षगृणोनराः ।

इति । एवं सति रामायणैकवाक्यतापि लभ्यते । रामायणीयमहाशङ्कोज्योंति

शास्त्रीयपरार्धपर्यायत्वात । सति संभवे स्मतेर्मलान्तरगवेषणाया अयोगात । नचैवं
सवंपदस्य संज्ञारूपत्वेन मर्वनामतानापत्ति : । सर्वनामपदस्यान्वर्थकतया चरमसंख्या

१८
[उपोद्घात
ललितासहस्रनाम

वाचकस्यापि सर्वपदस्य समस्तवाचकतया तदुपपत्तेः । अत एव श्रुतावपि स्मायादेश
श्चतुष्टया उपपद्यते । तस्य छान्दसत्वे तु प्रकृते सुडागमोऽपि तथैवेति जंयम् ।। ३७ ।।
विश्वकर्मशास्त्रे नृपस्य दक्षपुत्रस्य वामभागप्टमन्त्रिणः' इत्यादिरीत्योक्तं क्रमम
नतिक्रम्य यथाक्रमम । अत्र स्वशब्द आत्मनि वाच्यं पुंलिङ्ग एवति प्रकृते वाग्दे
वतात्मपरोऽपि स्वातंरित्यत्र पलिङ्ग एव भवति सर्वनाम्नो वृतिमात्रं प्रवद्भावो
वा ।। ३८ ।। ३९ । ते सर्वे ब्रह्माणीप्रभृतयोऽपि । प्रसादत्रिमयोर्मलं तु शब्दार्थः
योरलंकारादिपुष्टिग्दोषता । यथा विष्णुसहस्रनामादिषु 'क्षेत्रज्ञोऽक्षर एव चे'त्यादौ
निरर्थकाव्यप्रयोगः शतावधिनाम्नां द्विरुक्ति. केषांचित्तूिरुक्तिश्चतुरुविनश्च न
तथेह स्नोभप्रयोगः पुनरुक्तिर्वा । यद्यपि भगवत्पादैर्भाष्यं नवार्थभेदो वणितस्तथा
एयर्थभेदेन नाम्नां भेदाङ्गीकारो नानाथञ्छदाद्यापन्याऽनन्यगतिक । अथभेदेऽप्य
च्चारणाभेदादपि भेदापतिश्च न्था
मपि चमत्कृतानीति । तानि च यद्यपि गुरुमुखदेव वेद्यानि नयापि विद्वच्चित्तचम
कारार्थ क्वचित्क्वचिदथांन्तरराणि तत्र नत्र :ि
मदसि स्थितान्मदस्यान्प्रनि प्रोवाच । विस्मयनिर/मार्थमिति शेष . ।। ४? । अथ'
षड्भि: इलाकैरम्बावाक्यम् । ममाज्ञयैव न नु म्वप्रतिभामात्रेण । अतो नात्र
विस्मयः कर्तव्य इनि भावः ।। ४२ । अयं प्राथमिक विधि । पूर्वोतस्त्वेतदनुः
ललितासहस्रनाम

अङ्कितं नामभिदिव्यंर्मम प्रीतिविचायकैः ।
तत्पठध्व सदा यूयं स्तोत्रं मत्प्रीतिवृद्धयं ।। ४२ ।।
प्रवतयध्व भक्तषु मम नामसहस्त्रकम् ।
इदं नामसहस्र मे यां भक्न: पठते सकृत् ।। ४३ ।।
मम प्रियतमो ज्ञेयस्तस्मं कामान्ददाम्यहम् ।
श्रीचक्रे मां समभ्यतयं जप्त्वा पञ्चदशाक्षरीम ।। ४४ ।।
पश्चान्नामसहस्र मे कीर्तयेन्मम तुष्टये ।
मामचंयतु वा मा वा विद्यां जपतु वा न वा ।। ४५ ।।
कीर्तयेन्नामसाहस्रमिदं मत्प्रीतये सदा ।
मत्प्रीत्या सकलान्कामांल्लभते नात्र संशयः ।। ४६ ।।
तस्मान्नामसहस्त्रं मे कीर्तयध्वं सदादरात् ।


हयग्रीव उवाच


इति श्रीललितेशानी शास्ति देवान्सहानुगान् ।। ४७ । ।
तदाज्ञया तदारभ्य ब्रह्मविष्णुमहेश्वरः ।
शक्तयो मन्त्रिणीमूख्या इदं नामसहस्रकम् ।। ४ ।।


1. दक्षतःपुत्रा .1. अथ सार्ध, ३ तच्छूणूध्वं. 4. ममे.
कला १
[
सौभाग्यभास्करव्याख्या

पठन्ति भक्त्या सततं ललितापरितुष्टये ।
तस्मादवश्यं भक्तेन कीर्तनीयमिदं मुने ।। ।।४९

वादरूपोऽपि वक्तृश्रोतृभेदाद्विधिरेव । अत एव पुनःश्रवणस्यानन्यपरत्वाभावेन इति विधत्तं । भक्नेषु श्रीनिवादीक्षितेषु ।। ३ । वक्ष्यमाणेषु काम्यपयोगंधुषु

सति सभवे स्तोत्रावृति कतंत्र्यंति विधत्तं । इदमिति । य: मकृदेकवारमपि पठति
नस्मै कामान्ददामि किमत बहुवारमित्यनया भङ्गया काम्यप्रयोगेष्वावृत्तिविधाना
भावे.यम्यैवावृत्तिविधान तात्पयं दाक्षायणयज्ञविधिवत् । अन्यथा होमविधेरग्र
बिन्दुनानमात्रेप शास्वार्थमिद्धिवत्मकृदाठेनैव तत्सिद्धिरावृत्तौ मानाभावात्परि
संम्याद्यथं यकृन्वविधानस्य वैयश्यपानान् ।। ४४ !1 प्रथमवित्रावक्तस्य मदातन.
त्वस्योपमंद्वारार्थमा -श्रीचक इति । 'उपलक्षणापायेप्युपलक्ष्यानपायः इति न्याण्
बन्नलम्यमर्थमा ।। । अशक्तस्य जपाचनादे:
४५ फलमित एव लभ्यमित्याह
।। ४६ । स्थाटम् ।। ४७ । अथ अध्युष्टश्लोकैर्हयग्रीववाक्यम् । यद्यप्युपान्त्य
श्लोकान्तमतद्वाक्यमव, नथापि मध्यं यानश्लोक: प्रक्षिप्त इति वदन्तीत्येवमुक्तम् ।
अम्बाया वचनमुपमं िति । भगवतीच्छा पायाः शामनlज्ञापरपर्यायप्रवर्तनाय नित्य
त्वा नास्तीति प्रवर्तनाननिर्देशोऽगृपपद्यते । ' आक्रठ्य पुत्रमघवान्यदजामिलोऽपि
नारायगनि म्रियम।। 5याय! मनि मितिवन् ।। ४८४ । नगमयति—तदाज
येति । ४९ । तत्र हेत वक्ष्यामीत्युपक्रान्तमर्थमुपसंहरन्नेव गंगतिदर्शनपूर्वक
शिरयावधानाय प्रतिजानीते ।।

आवश्यकत्वे हेतुत्वे' मया प्रोक्ता मुनीश्वर ।
इदानीं नामसाहस्र वक्ष्यमि श्रद्धया शृणु ।।


श्रीललितासहस्रनामस्तोत्रन्यास


अस्य श्रीललितासहस्रनामस्तोत्रमालामन्त्रस्य वशिन्यादिभ्यो वाग्देवताभ्य
ऋषिभ्यो नमः शिरसि अनुष्टुप्छन्दसे नमः मुखे श्रीमहात्रिपुरसुन्दरीदेवतायै नमः
हृदये क५ बीजाय नमः नाभौ स४शक्तये नम: आधारे हैं ६ कीलकाय नभः पावयोः
चतुर्विधपुरुषार्थसिद्धयर्थे जपे विनियोगाय नम । सर्वाङ्गे कूटत्रय द्विरावृत्या बालया
वा षडङ्गद्वयन्यासं कुर्यात् । तद्यथा
अस्य श्रीललिनासहस्रनामस्तोत्रमहामन्त्रस्य वशिन्यादि वाग्देवता ऋषय ।
अन्ष्टुप्छन्दः ललिताभट्टारिका देवता क ए ई ल हों बीजं सकल ह्रीं शक्तिः हसकहल
हीं कीलकं महत्रिपुरसुन्दरीप्रसादसिध्द्यर्थे जपे विनियोग । क ९ ई उ हीं अङ्ग
1. . . हेत्स्ते उपैनि 2 नूत

२०
[उपोद्घात
ललितासहस्रनाम

ष्ठाभ्यां नमः हसकहलहीं तर्जनीभ्यां नम: सकलहीं मध्यमाभ्यां नमः । क ए ई ल
हीं अनामिकाम्यां नमः हसकहलहीं कनिष्ठिकाभ्यां नमः सकलहीं करतलपृष्ठा
मया नमः ।
एवं हृदयादिन्यासः भूर्भुवस्सुवरोमिति दिग्बन्धः । बालाप्येवमूह्या ।
समित्यादि पञ्चपूजां कुर्यात्

सिन्दूरारुणविग्रहां त्रिनधनां माणिक्यमौलिस्फुर
तारानायकशेखरां स्मितमुखीमापोनवक्षोरुहाम् ।
पाणिभ्यामलिपूर्णरत्नचषक रक्तोत्पलं बिभ्रतीं
सौम्यां रत्नधटस्थरक्तचरणां ध्यायेत्परामम्बिकाम् ।। ५१ ।।

आवश्यकत्व इति ।।५१।। इदानीं प्रतिबन्धकीभूतजिज्ञासापागमे वक्ष्यामि । अवश्यं

वर्णयामि । अत एव थद्धया श्रुण । अथ 'ऋषिर्गरुत्वाच्छिरसि ध्येयत्वादवता
हृदि । छन्दोऽक्षरत्वाज्जिह्वायां न्यस्तव्य मन्त्रवित्तमै'रित्यादिरीत्या ऋषिन्यासस्था
नानि प्रपञ्चसारोक्तानि, शैवशाक्तादिभेदेन न्या मुद्राविशेषा: पदार्थादशॉक्तास्तत
द्वासनाश्च जपप्रकरण एवास्माभिविवृता इति नेह लिम्यन्ते । सिन्दूरेति - माणिक्य
शब्दात्तस्यंदमित्यणि अशं आद्यच् । ततश्च माणिक्यकिरीटवति मौलौ स्फुरन् शोभमा
नस्तारानायकश्चन्द्र एव दोखर : शिरोभषणं यस्यास्ताम् । उत्तमपरो वा मौलिशध्द ।
माणिक्यश्रेष्ठचत्स्फुरन्नित्यादिपूर्ववत् । आसमन्तात्पीनौ पुष्टौ वा 'ऊधस्तु क्लीबमा
पीनमि'ति कोशादूधोवद्वा वक्षोरुहौ यस्यास्ताम् । अनिभिभ्रमरैः पूर्ण रत्नभयं
चषक बाटीम ।

चषकं च कटोरी च वाटिका खारिका तथा ।
कचोली गाथिका चति नामान्येकार्थकानि वै' ।।

इति रत्नसमुच्चयेऽभिघानात् तदन्तर्गतस्य मधुनः मुगन्धित्वान्मधुपपूर्णता । यद्वा

'अलिः सुरापुष्पलिहो 'रिति हैमकोशान्मद्यमलिपदवाच्यम । रन्नं घटे तिष्ठति एता
दशो रक्तचरण: पञ्चमो द्रवो यस्याम्तामिति । एवं परिभाषायां चतुर्भिः श्लोकै :
सहस्रनाम्नः प्रथमो भागो विवृत इति शिवम् ।। ५२ ।।

इति श्रीभासुरानन्दकृत सौभाग्यभास्कर ।
उपोद्धातपरैः श्लोकै: प्रथमा तापिनी कला ।। १ ।।


इति श्रीभन्गदवाक्यप्रमाणपारावारपारीणधरीणसर्वतन्त्रस्वतन्त्रश्रीमन्नसिह
यज्वचरणाराषकेन भारत्युपनामकश्रीमद्गंभीर रायदीक्षितसूरिसूनुना
भास्कररायण भासुरानन्दनाथेतिदीक्षानामशालिना प्रणीते
मौभाग्यभास्करे लनितासहस्रनामपरिभाषामण्डलभाप्ये
उपोद्धातप्रकरणं नाम प्रथमा कला ।


1. कञ्चोली, 2. रसिकरन.

कला २
'
सौभाग्यभास्करव्याख्या

अथ प्रथमशतकम् नाम द्वितीय कला


अथ परिभाषामण्डले नामारम्भकवणनि व विभाज
घानि वक्ष्यमाणानि नामानि विवेचयितुमेकपञ्चाशन्मातृकासु ग्राह्मवर्णान्विचि
नोति
सूत्रपरिभाषा --

अक्षु शाराच्छरवणस्ततः समानन्तिमौ कवयोः ।
अथ मध्यान्यांस्तपयोद्वितीयमन्ये त्यजन्नवमम् ।।

अक्ष षोडशस्वराणां मध्ये शरात् प्राथमिकपञ्चाक्षराणि गृहीत्वा । ल्यटलो

पञ्चमी । शरवर्णान् षाठादिदशमान्तान् पञ्चवर्णास्त्यजेत् । ततः अवशिष्टाना
मेकादशादिषोडशान्तानां मध्ये ममान द्वादशचत्तूर्दशषोडशान । क.चयोः कवर्गच
वर्गयो: अन्तिमौ घकार उकारौ झकारनकारौ च । अथानन्तरे टवग मयान्यान
डकारभिन्नांश्चतुरो वर्णान् । तपयो: तवर्गपवर्गयोः द्वितीय थकारं फकारं च । अन्त्ये
यवर्गीयदशाक्षरेषु नवमं लकारं त्यजत् । तत्तदक्षरादिनामधेयानामभावादिति
भाव ।। ५ । अत एव 'द्वात्रिशङ्गं भिन्ना या तां वन्देह परात्परामिति
सूतसंहितोक्तिरेतत्परेत्याशयेनाह
सूत्रपरिभाषा

इत्थं शिष्टानुष्टुब्वर्णारब्धषु नामसु तु संख्या:।
अर्वनटत्रिद्वीष्वेकद्विचतु:कंजपानधरधीरा । ६

इत्थं एकोनविशतिवर्णानां त्यागेनावशिष्टा अनुष्टुब्वर्णाः धात्रिशत्सव्यान्यःराणि

रारष्धेषु नामसु संख्यां वच्म इत्यर्थः । तदेवाहं सार्धन ।
रादिनानां संख्यति क्रम: । तथा ि। अत्रं, अकारादीनि नामानि चत्व। शत
४० :। नट, आकारादीनि दश १० !। त्रि, टुकारादीनि त्रीणि ३ । ट्टि, ई। रा
दीनि द्वे २ । इष, उकारादीनि पञ्च ५ । इप्शाब्दस्य बाणपरत्वेन तदर्थक
वात । एक, एकारादि नामैकम् १ । द्वि, ओकारादीनि द्वे २ । चतुः, अकारा
ीनि चत्वारि ४ । कंज, कारादोन्यकाशीतिः ८९ । पान, यकाराद्यकम् १ ।।
पकारात्पूर्व नकारीयबिन्दुलेखस्तु छन्दोनुसारादनिष्टाभावाच्चाक्तः । बर, गकारा
दीनि चतुर्विंशतिः २४ । धीरः, चकारादान्येकोनत्रिशत् २९ ।।
सूत्रपरिभाषा –

किंधूयद्वस्तम्भछलभयमांसे पदे वरः सङ्गः ।
प्रकटगयाजलवाटोधुसिधर्मे माखोल्कटोकार्षीः ।। ७।।

कि. छकाराद्यमक नाम १ । धूप, जकारादीन्येकोनविंशति: १९ । द्रि, इकाराः

दीनि द्वे २ । स्तंभ, तकारादीनि षट्चत्वारिंशत् ४६ ।! छल, दकारादीनि
१. धीर

२२
[प्रथमशतकम्
ललितासहस्रनाम

सप्तत्रिशत ३७ । भय, धकारादीनि चतुर्दशा १४ । मांसे, नकारादीनि पञ्च.
सप्ततिः ७५ । पदे, पकारादीन्येकाशीतिः ८४१ । वरः. बकारादीनि चतुविशतिः
२४ । सङ्गः, भकारादीनि सप्नवात्. ३७ 1। प्रग'टं, मकररादीनि द्वादशोत्तरशतम्
११२ । गया, यकारादीनि त्रयोदश १३ । जल रेफदीनि नामान्यष्टत्रिशत्
३८४ । वाटी, लकारादीनि चतर्दशा १४ । घसि. चकारादीन्यकोनाशीतिः ७१ ।।
धमें, दाकारादीन्ये कोनषष्टि: ५९ । मा, षकारादीनि पञ्च ५ । स्खल्क
सकारादीनि द्वाविशत्युत्तरशतम् १२२ ।। टीका, कागदीन्यंकादश ११ । धी
क्षकारादीनि नव ९ । नामानीत्ययं: ।। ७ ।।

इत्य नामसहस्र साधकलोकोपकारकं विहितम् ।
गुणगणसबसद्भावावाश्रित्य ब्रह्मणोऽम्बाय ।। ८ ।।

इत्थं पूर्वोक्तप्रकारेण । साधकानां तत्तन्मातृकाभिमान्यमृताकर्षणीन्द्राण्यादिक्षमा

वत्यन्तदेवता: सिसायिषणां लोकानामपकारकमस्माभिविद्वितमक्तमित्यर्थः । तत्त
दक्षराग्द्रधनामसंख्याज्ञानेन सद्यः पापाद्विमुच्यत इति । अत्र श्रीमातृशब्देन ललि
ताम्बाया इव मानकासरस्वत्यास्तदभिन्नानामम॥ीनामपि मंग्रह इति सुवचम् ।
अथवा द्रव्या अनन्तेषु नामसु शीघ्र साधकोपकारकत्वेन क्लूप्तान्येव नामानि वाग्दे
वताभिरि संगृहीतानीत्यर्थः । ननु निर्गणं ब्रह्मणि धर्मलेशगहित्याद् गुणक्रियाजा
तिरुढीनां शब्दप्रवृत्तिनिमित्तानामसंभवाच्चतुष्टय्यपि शब्दानां प्रवृत्तिर्न तत्र युज्यत
इत्यत आह-गुणगणेति । ब्रह्मणोऽम्बाया इति समानाधिकर पष्ठौ ।। ४ ।।
अयं भाव, । ब्रह्मा द्विविधम । सकलं निकल चेनि । द्वे ब्राणी वेदितव्यं परं चापरं
चेति श्रतैः स्मृतेश्च । तत्र सकलमपरम । तदिद्रविधम । जगन्नियामकं जगदात्मक
चेति । तदुक्नं 'जगन्नियन्त जगदात्मकट्चति । अन्यत्रापि ‘ावः कर्ता
शिवो भोक्ता दिावः सर्वमिदं जगत् 'इति । 'देवी दात्री च भोकत्री च देवी
सर्वमिदं जगदि'ति च । स्थितिसंयमकतां च जगतोऽस्य जगच्च स इनि च ।
सामयन हुस्यां प्रजाये 'ति श्रुतिश्च । अकामयतेति निमितिाया बहु स्यामिति
परिणायपादानतायाःच प्रतीतेः । 'प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधादित्याघ
करणे 'आत्मकृतेः परिणामादिति ब्रह्मसूत्रं च
भेदाद द्विविधम् । द्विविधमपि हिरण्यगर्भादिभेदाद्वियदादिभेदाच्चानेकविधम् । जग
नयन्त्रपि नियमनम्य सृष्टिस्थितिलयतिरोधानानग्रहभेदेनानेकविधन्वाद्वह्मविष्णरुद्रा
दिभेदेनानेकविधमेव । तेष्वप्येकैकस्य भक्तानुजिघृक्षया तत्तद्वासनानुसारेण कार्यभेदेन
च गृहातानां रूपाणामनन्तत्वात्तत्तद्विशिष्टवेषेणानन्त्यमेव । तदुक्त सुप्रभेदे

यतीनां मन्त्रिणां चैव ज्ञानिना योगिनां तथा ।
यानपूजानिमित्तं हि तनूगहाति मायया


१. प्रकट, 2. एक, 3, रूपशब्दानां, 4. द्विपदादि.
कला २
[२३
सौभाग्यभास्करव्याख्या

इति । कालिकापुराणे

मायैका भिन्नरूपेण कमलारूया सरस्वती ।
सावित्री सा च संध्या च भूता' कार्यस्य भेदतः' ।। इति ।

बृहन्नारदीयेऽपि जगत्कत्रीं शक्ति प्रकृत्य

उमेति केचिदाहस्तां शक्ति लक्ष्मीं तथा परे ।
भारतीत्यपरे चैनां गिरिजेत्यग्विकेति च ।।
दुर्गेति भद्रकालीति चाड़ी माहेश्वरीनि च ।
कौमारी वैष्णवी चेति वार्दूीति तथा परे ।।
ब्राह्मीनि विद्याविद्येति मायति च तथा परे ।
प्रकृतिश्च परा चेति वदन्ति परमर्षय

श्रुतिश्च । एकधा बहुधा चैव दृश्यते जलचन्द्रव'दिति । देवीपुराण

देव्या व्याप्नमिदं विश्व जगत्स्थावरजंगमम् ।
इज्यते पूज्यनं देवैरन्नपानत्मिका च सा ।
सर्वत्र शांकरी देवी तनभिनमभिश्च मा ।
वृक्षेषव्यां तथा वायौ व्योम्न्यप्स्वग्नौ च सर्वशः' इति ।

निष्कलं त्वेकविधमव । तदेतत्सर्व कूर्मपुराणे हिमवन्तं प्रति देवीवाक्यं न स्पष्टीकृतम् ।

'अशक्तो यदि मां ध्यातृमैश्वरं रूपमव्ययम् ।
यदेव रूप में तात मनसो गोचरंतव ।।
यत्तु मे निष्कलं रूपं चिन्मात्र केवल शिवम् ।।
सर्वोपाधिविनिर्मुक्तमेकमेवामृतं परम् ।
ज्ञानेनैकेन तल्लभ्य क्लेशेन परमं पद' मिति ।

एवं स्थिते सगृणे ब्रह्मणि शक्त्या शब्दानां प्रवृत्तिनिराबाधैव । प्रवृतिनिमित्तभूतानां

धर्माणां सत्वात् । निधर्मके तु शब्दा लक्षणया प्रवर्तन्ते । विशिष्टकेवलयोस्तादात्म्य
रूपस्य शाक्यसंबन्धस्य संभवात् । निर्गुणे मिथ्यारूपस्य संबन्धस्य स्त्रीकारेऽपि स्वस
मानमत्ताकघमंशून्यत्वरूपनिर्धर्मकताया ब्रह्मणाऽनपायात् । अतीतानागतघटादिविप
यकज्ञानीयविपतासंबन्धस्यैवान्यतरस्मिन्संसप्टत्वमात्र गणैव तादात्म्यस्यापि संबन्ध

त्वाङ्गीकारसंभवाद्वा । अत एव त्रिशत्यां वक्ष्यते 'लक्ष्यार्थलक्षणागम्यति । अनया
भूत 2. रूपस्य, 3. निर्गणपि ध्यानरूपस्य
२४
[प्रथमशतकं
ललितासहस्रनाम

च रीत्या भगवत्या नामान्यनन्तान्येव । वक्ष्यति च हयास्यः ‘देवीनामसहस्राणि
कोटिशः सन्ति कुम्भजेति । सौरसंहितायां याज्ञवल्क्यं प्रति मायां प्रकृत्य सूर्यवचनम्

अस्या नामान्यनन्तानि तानि वर्णयितुं मया ।
न शक्यानि मुनिश्रेष्ट कल्पकोटिशतैरपि ।

इति । देवीभागवतेऽपि

असंख्यातानि नामानि तस्या ब्रह्मादिभिः सुरैः ।
गृणकर्मविधानादैः कल्पितानि च किं बुवे

इति । किं बहुना शब्दमात्रं ब्रह्मपरम् । अत एव प्रकृतेऽपि कानिचिन्नामानि जीवाव

स्थाभेदपराणि दृश्यन्तं विश्वरूपा तैजसास्मिकेत्यादीनि । कानिचित्तु जीवविशेषण
पराणि मालिन्यादीनि । स्थावरविशेषणपराणि मह्यादीनि । सगुणब्रह्मविशेषण
पराणि मुकुन्देत्यादीनि । तच्छक्तिपराणि रमेत्यादीनि । तत्तदवतारविशेषकृत
गृणक्रियादिघांटनानि भण्ड्रासुरेन्द्रनिर्मवनशस्त्रप्रत्यस्त्रवर्षिणीत्यादीनि । निर्गुणब्रह्मप
गणि परंज्यानिग्न्यिादीनि दृश्यन्ते। एवमन्येऽपि बहवो भेदा ऊह्मा: । एवं सति यद्यपि
गैर्येनमभिस्तावत् न ना महामहिमानो देवोभक्ता देवी स्तुत्वा प्रसादितवन्तः
स्वान्मनोरथान् माधितवन्तो देवीमुग्वान्नाम्नोऽस्य माहात्म्य भवत्विति वरान्दापित
वन्तः स्वयमेव व। वरान् दत्तबन्तस्तान्येव नामानि संग्रहीतुं गणनाप्रयासः सार्थकः ।
सचान्येष्वपि सहयनाममु नृल्य एव । अस्य तु तेभ्योऽपि महत्वमधिकजनपरिग्रहदा.
द्र्याच्छीघ्रफलकत्वेतरामाध्यफलकत्वादिभिर्बहुभिर्हेतुभिरिति तु पूर्वमेव व्यक्तीकृत
मुत्तरत्रापि करिष्यते । तदेतत्सर्वमभिप्रेत्योक्तं विष्णुधर्मोत्तरे

एकस्यैव समस्तस्य ब्रह्मणो द्विजसत्तम ।।
नाम्ना बहुत्वं लोकानामुपकारकरं शृणु ।
निमित्तशक्तयो नाम्रां भेदिन्यस्नदुदीरणात् ।
विभिन्नान्येव साध्यन्ते फलानि द्विजसत्तम ।
यच्छक्तिमन्नाम यस्य तत्तस्मिन्नेव वस्तुनि ।
साधकं पुरुषव्याघ्र सौम्यकृरेषु वस्तुषु

इति । तेनेदमपि सिध्द्यति । अन्नकामोऽन्नदायै नम इति, वसुकामो बसुदायै नम

इति, भीतो भयापहायै नम इति, बद्धो बन्धमोचिन्यै नम इति जपेदित्यादि ।
यद्यपि वायुपुराणे

अरण्ये प्रान्तरे वापि जले वापि स्थलेऽपि वा ।
व्याघ्रकुम्भीरचोरेभ्यो भयस्थाने विशेषतः ।


1. आधिष्वपि च सर्वेषु देव्या नामानि कीर्तयेदिति वचनेन देवीनामसामा

न्यस्य यस्य कस्यापि कीर्तनेन भयनिवृत्तिनिरुक्ता इति अधिकपाठः ।

कला २
[२५
सौभाग्यभास्करव्याख्या

स्वपंस्तिष्ठन्त्रजन्माग प्रजपन्भोजन रतः ।
कीर्तयेत्सततं देवीं स वै मुच्येत बन्धनात्'।।

इति देवीनामकीर्तनसामान्यस्यैव बन्धनिवर्तकत्वम्क्तम् । वामकेश्वरतन्त्रपि

मनसा संस्मरत्यस्या यदि नामपि नाधकः ।
तदैव मातचक्रस्य विदितो भवति प्रिये ।।

इति नामम्मरणसामान्यस्य मानृचक्रान्तं प्रसिद्धिः फलमवतम् । तथापि चतुर्धाकरण

न्यायेन विष्णुधमॉत्तरवचनेनैतेषामुपसं7ादत्रत्यो नामशब्दो भयापहेत्यादिनामवि
शेषपरत्वेन व्यवतिष्ठते ! अत एव नामविशंपाश्रयेण फलविशेषः काशीखण्डे स्मर्यते

उमानामामृत पात यन्नह जगतातल ।
न जातु जननीस्तन्य स पिबेत्कुम्भसंभव
उमति दृव्यक्षरं मन्त्र योऽहनिशामनुस्मरेत् ।
न स्मरेच्चित्रगुप्तस्तं कृतपापमपि द्विज ।।

इत्यादि । नन्वेवंसति फलश्रुतौ सर्वफलकत्चोक्तेरप्यनेनैव न्यायेनोपसंहारः प्रसज्जते ।

ततश्च सर्वरोगप्रशमनामित्यादिना चष्यमाणस्य सर्चफन्नप्रदत्ब वचनस्य नातीव सार्थ
क्यम् । न चार्थवादत्वंन सार्थक्यम् । वेदे तथा मुवचन्वपि पुराणेष्वासंभवात् । तदुक्तं
बृहन्नारदीये

पुराणे प्वर्थवादत्वं ये वदन्ति द्विजाघमाः ।
रजितानि पुण्यानि तद्वदेव भवन्ति वै ।।
समस्तकमनमल्यसाधनानि नराधमः ।
पुराणान्यर्थवादानि बूवन्नरकमश्नुते।।

इत्यादीति चेत् । मैवम् । तत्तन्नाम्नां शक्तिभेदेन फलभेद मिद्ध तत्समष्ट्यनुवाद

वात् । नचानुवादस्याप्यर्थानुबादान्तःपातित्वेनाक्तनिषेधवाक्य
विरोध । तत्रत्यार्थवादपदस्यात्मवपान्खेदनादिवाक्यममानयोगक्षमगुणवादपरन्वात् ।
'प्रतिमासु शिालाबुद्धि कुवाणा नरकं व्रजे' दियादो शिलात्वे सत्येव शिलाबुद्धिनिषे
धस्य शिलान्तरसाधारणदेवतानाविर्भावद्धिनिषेधपरत्ववत् । वस्तृतस्तु ' गवेभ्यः
कामेभ्यो दर्शपूर्णमामा 'विति वाक्यस्य ' दर्शपूर्णमासाभ्यां स्वर्गकामो यजेते'त्यनेन
फलांशं नोपसंहारः । 'न हिंस्यात्सर्वा भूतानी 'ति निपेक्षस्य 'न ब्राह्मण हन्या'दित्य
नेनापि नोपसहार इति सिद्धान्तः । विशेपाकाइक्षायां सत्यामेवोपसहारावतारात् ।
अनयोििघनिषेधयो: सदपदघटितत्वेन विशिारय विशिष्यैव सर्वेषां फलानां प्राणिनां
चोपस्थित्या भावनान्वये कीदृशं फलं किं जातोयः प्राणाति विशेषाकाङ्क्षाया अनुद
यात् । तदुक्त तन्त्रवातिके

मामान्यविधिरस्पप्ट. सह्नियेत विशेषतः ।

२६
[प्रथमशतकं
ललितासहस्रनाम

इति । तथाच प्रकृनेऽपि सम्य: कामेभ्य एकैक नामेति ि विधिपर्यवसानस्यावश्यकत्वात
यच्छक्तिमन्नाम यस्ये'नि विष्णुधर्मोत्तरवचनस्य पापबायवीयदेवीनामसामान्याश्रित
विघ्यूपसंहारकताया नामांशो स्वीकारेऽपि फलांश तदस्वीकारः । सर्वपघटितस्यैव
विधिपर्यवसानस्य बहुभिर्वचनैः सिद्धत्वात् । तथाच देवीवचनम्

कीर्तयन्नामसाहस्रमिदं मत्प्रीतये सदा ।
मत्प्रीत्या मकब्लान्कामांल्लभते नात्र संशयः ।।

इति । कालिकापुराणेऽपि ---

ये स्तुवन्ति जगन्मातर्भवतीमम्बिकेति च ।
जगन्मयीति मायेति भावं तेषां प्रसिद्धयति ।।

इति । विष्णुपुराणे देवीप्रति विष्णुवचनम्

ये त्वां मायेति दुर्गेति वेदगभम्बिवेति च ।
भद्रेति भद्रकालीति क्षेम्या क्षेमकरोति च ।।
प्रातश्चैवापगतं च स्तोप्यन्त्यानम्रमूर्तयः ।
तेषां हि प्रार्थित सर्व मत्प्रसादाद्भविष्यति ।।

इति । याज्ञवल्क्यस्मृतौ

विनायकस्य जननीमपतिष्ठेत्ततोऽम्बिकाम ।
दूर्वामर्पपपुष्पाणां दत्त्वाघ्र्य विनिवेदयेत् ।।

इति । विधायोपस्थानमन्त्रं लिङ्ग च स्मर्यते

रूपं देहि यशो देहि भगं भगवति देहि मे ।
पुत्रान्देहि घनं देहि सर्वान्कामांश्च देहि मे ।।

इति । देवोभागवतेऽपि

न तदस्ति पृथिव्यां वा दिवि प्राप्यं सुदुर्लभम् ।
प्रसन्नायां शिवायां यदप्राप्य नपमत्तम ।।
ते मन्दास्तेऽतिदर्भाग्या रोगैस्ते समपद्रता ।
पेषां चित्ते न विश्वासो भवेदम्बार्चनादिषु ।

इति । हरिवंशोऽपि

ब्रह्मा विष्णुश्च रुद्रश्च चन्द्रसूर्याग्निमारुताः ।
अश्विनौ वसवश्चैव विश्वे साध्यास्तथैव च ।।


1. एवं, 2. देहिषु, 3. जीवि.
कला २
[२७
सौभाग्यभास्करव्याख्या

महेन्द्रः सहपर्जन्यो धाता भूमिर्दिशो दश ।
गावो नक्षत्रवंशाश्च ग्रहा नद्यो हृदास्तथा ।
मरित: सागराश्चैव नानाविद्याधरोरगाः ।
तथा नागाः सुपणाश्च गन्धवाप्सरसा गाः ।।
कृत्स्नं जगदिदं प्रोत देवीनामानकीर्तनात् ।

इति । नचैव पर्यवसन्नस्य विधेरन्नदा-वसुदादिनामभदेन बहुरूपत्वात्सर्वेभ्यः कामे

म्योऽन्नदेति नाम कीर्तयेदिति विधिनैव मिद्धे विष्ण घमॉन्तरोयस्य 'अन्नकामोऽन्नदेति
नाम कीर्तये 'दिति विशेपविघेवैयथ्यपत्तिरिति वाच्यम् । अस्य पर्यनुयोगस्य स्वर्ग
कामविधावपि तुल्यत्वात । अनेन विधिनैव स्वर्गफलकत्व ज्ञात्वनिष्ठान स्वगों
नान्यथेत्यभ्युदयशिरस्कत्वादिरूपसमाधानस्यापि तुल्यत्वान् । परमाथतनु तन्त्राणां
म्मलित्वाविशेषेऽपि मन्वादिस्मतीना कर्मकाणङशेपत्वं तन्त्राणां त ब्राह्मकाण्डशोषत्व
मिति सिद्धान्तादुत्तरमीमांसीयदेवताधिकरणन्यायेन देवताविग्रहादे:न्त्रिकैरङ्गो
कारात्ततत्कामनापूरकत्वादिगुणकं ब्रह्म ध्यातव्यमिति द्योतनमेव विशेषविधे: प्रयो
जनम् । तथाच श्रुतिः ‘अन्नादो वसुदानो विन्दते वसु य एवं वेदेति । अन्नमाग्र
मन्तादत्त इत्यन्नादः । वमुनो धनस्य दानं यस्मात्म वसुदानश्च परमेश्वरस्तमवं
प्रकारेण यो वेदोपास्ते स वसु अन्न च विन्दत इति तदर्थात् । किच । अन्नदायै नम
इति मन्त्रेण सार्वकाम्यवचनेन भयहरणकामप्रयोग क्रियमाणे गौणमस्याधिकरण
न्यायेन तस्य मन्त्रस्य जघन्यवृत्त्या भयापहत्वप्रकारकस्मृतिजनकतायाः सिद्धत्वेऽ
प्यन्नकामप्रयोगे मुख्यवृत्यैवान्नप्रदत्वप्रकारकस्मृतिजनकतया देबताया अपि झडि
त्यथर्थोपस्थितिस्तत्प्रसादोऽपि झडित्येव म्यादिति विशेषधांतनमपि प्रयोजनम् । ४ अन
एव स्कान्दे सूतगीतायां नामसु गौणमुख्यभेदेन फलभेदः स्मयंते

नामानि सर्वाणि त कल्पितानि स्वमायया नित्यमुखात्मरूपे ।
तथापि मख्यास्त शिवादिशब्दा भवन्ति संकल्पनया शिवम् ।।


तस्य वक्त्रकमने सदाशिावो नत्यतिस्म परमशाया सह ।

इत्यलं विस्तरेण

मन्त्राद्योजयति गुणो नवचरणस्त्रिशादर्धाभः ।
एकार्षत्रयदेहो भूमदहारोतसप्तपाल्लेश ।। ९ ।।


इदानीं छलाक्षरमूत्रोक्तरीत्यैव प्रतिनामधेयमक्षराणि सचिरूयामुः श्लेषेण गृह
प्रणमति-मन्त्रेति, मन्त्राणामाद्यो मूलकारणं श्रीगुरुसार्वभौमो जयति सवत्कर्षण

वर्तते । 'मोक्षस्य मलं यज्ज्ञानं तस्य मल महेश्वर । तस्य पञ्चाक्षरो मन्त्री
|. यद्दानं
२८
[प्रथमशतकं
ललितासहस्रनाम

मन्त्रमूलं गुरोर्वचः' इति वचनात् । तमेव विशेषणैर्विशिनष्टि । गणी परमार्थतो
निर्गुणोऽपि विद्यावतारमिद्धयथं स्वीकृतानंक् विग्रहः । नवे नित्यनने चरणे रक्त
शुक्लाम्ये यस्य सः । तदुक्त

वन्दे गुरुपदद्वन्द्वमवाङ्मनसगोचरम् ।
रक्तशुक्लप्रभामिश्रमतक्यं त्रैपुरं महः ।

इति । अथवा 'पवित्रं चरणं चक्र लोकद्वारं सुदर्शनमि' ति कोशान्नवचक्रात्मकः ।

त्रैलोक्यमोहनादिसर्वानन्दमयान्तचक्रराजाभिन्न इति यावत् । त्रिशतामधं पञ्चद
शाक्षराणि श्रीविद्यान्तर्गतानि तदाभस्तत्तल्य । तद्रप इत्यर्थः । 'निरञ्जनः परम
साम्यमपैती ' ति श्रुतावभेदेऽपि तूल्यतीवितदर्शनात् । एाको मस्यश्चासावर्धत्रयदेहश्च
अधं च त्रयं च । अध्युष्टमिति यावत् । तादृशी सार्धत्रिवलयाकारा कुण्डलिन्यंब
सवंदेवतारूपा देह आत्मा यस्य सः । भूतुल्यो मदो महामद इत्यर्थस्तं हरति ।
यद्वा भूमा ब्रह्मानन्दस्तं दत्तेऽत एव हारी मनोहरः । 'यो वै भूमा तत्सुख'मिति
श्रुतेः । ताजटा: ताभिः सहितः सप्तः परमशिवस्तत्पादौ लाति आदत्ते विषयी
करोतीति सप्तपाल्ला शिवपदभक्तिः इता प्राप्ता सप्तपाल्ला येन स: अत एवेशः
परमशिवः शिवभक्तिबललभ्यतदभेद इति समुदितार्थः । प्ता इत्येकाक्षरस्य
जटावाचकत्व 'सप्ताः सप्ताश्बनुन्नारुणक् िरणनिभः पातु बिभ्रविनंत्रः' इति
प्रयोगे प्रसिद्धम् । आदित्यपुराणप्रसिद्धपश्चिमोदधितीरस्थसप्तकोटीश्वरनामनिर्वचन
इलौकेऽपि ।

अद्याप्यस्ति विपश्चितामपि महत्संदेहकोटिद्वयं यः श्रुत्या जगदीश्वरो
निगदितः सुप्तः किमप्तोऽथ सः ।
तत्रेश: प्रथमैव कोटिरिति किं निश्चायनाय स्फुटं नाम्नैव प्रथितो.
ऽभवत्परशिव: श्रीसप्तकोटीश्वरः ।

इति । अत्र सप्ताप्तशब्दौ सजटनिजंटवाचिनौ सन्तौ शिवविष्णुपरौ । ईदृश्या च

रीत्योत्तरश्लोकानामपि प्रकृतोऽप्रकृतो वायों वर्णयित शक्यःपि ग्रन्थविस्तरभयात्
पण्डितैरुहितुं शक्यत्वान्निष्प्रयोजनत्वाच्च तमुपेक्ष्य नामविभागपरत्वेनैव व्यारयान्तरं
प्रस्तूयते । मन्त्राद्यो जयति मन्त्राणामादावुच्चारणीयः प्रणवो जयति । 'ॐकारो
वर्तुलस्तारो मन्त्राद्यः प्रणवो ध्रुवः' इति मातृकाकोशात् । कालिकापुराणे
स्रवत्यनोंकृतं पूर्व परस्ताच्च विशीर्यते 'इत्यनेनादावन्ते चोच्चार्यत्वेन प्रणवस्य
विधानात् । अत एव शाठ्य'यन 'दानयज्ञतपःस्वाध्यायजपध्यानसंध्यपासनप्राणा

यामहोमदैवपित्र्यमन्त्रोच्चारणब्रह्मारम्भादीनि प्रणवमृच्चार्य प्रवर्तये 'दिति ।
2. प्रकुर्यादिति .
कला २
[२३
सौभाग्यभास्करव्याख्या

कात्यायनोऽपि प्रणवं प्रकृत्य 'ब्रह्मारम्भे विराम न यागहोमादिष शान्तिपुष्टिकर्मसु
वान्येष्वपि काम्यनैमितिकादिषु मर्वेषु त्रिांन;'ति । दाल्भ्यपरिशिष्टेपि

ब्रह्मय संपुटित

इति केवलानामबुद्धिस्ते न कुंभज । गन्?ात्मकत्वम् तेषां नाम्नांनामात्मतापि च

इति चेत् न । 'तच्चोदकेषु मन्दारूो 'दः:धिारणं मन् प्रसिद्धिविषयत्वस्यैव मन्त्र
लक्षणत्वोक्तेः । अत्र च तान्त्रिकाणां मानामन्त्र-५व्यव) रदनात् 'शिवशंकररुद्र
शमहेश्वरमूडाव्यये 'ति संदर्भतु मन्त्रमिद्धभावेन नामन्धमात्रम्। 'केवलं नाम
बृद्धिम्ते' इति त्वीदृशसंदर्भस्य परिसंख्यापकं न पुन: सहस्रनामसमाख्यातस्य । अत
एब 'सहस्रनाममन्त्राऽयं जपितय: शुभाप्तये इत्यादि वचनानि गणेशसहस्रनामादिषु
दृश्यन्ते इत्याद्यन्तयोः प्रणव आवश्यक : । तस्य वर्णभेदेन स्वरभेदादय: कालिका
पुराण स्मयन्त सत नव मन्त्र काय तेष तदर्थ: । 'उतदिर हिंसानादरयो "टवं उभयमनार्थकता
दीर्घमगेमे संतृष्ण'वितिविधौ 'न मनभन्दः - ह : न इ:: नावेऽपि प्रयोगदर्श
नात् । ननु सहस्रनामस्तोत्रस्य मन्त्रग्वे प्राव'ट'यं ज्यन् तदेव तु न सभवति
नानाभावात् । अत एव त्रिशत्यां मन्त्रत्वम्या:7य विधि

स उदात्तो द्विजातीनां राज्ञां स्यादनुदात्तकः ।
प्रचितश्चोरुजातानां मनसापि तथा स्मरेत् ।
चतुर्दशस्वरे योऽसौ शष औकारसंज्ञकः ।
सचानस्वारचन्द्राभ्या शूद्राणा संतुरुच्यत ।।
शूद्राणामादिसेतुवां द्विमेतुर्वा यदृच्छया ।
द्विसेतवः समाख्याताः सवंथव द्विजातयः ।।

'इति । द्विजातीनां ब्राह्मणानाम । राज्ञां क्षत्रियाणाम् ! ऊरुजातानां वेश्यानाम् ।

मनमापीति वैश्यमात्रान्वयि । चन्द्रो नादः। सेतुः प्रणवः । द्विसेतव आद्यन्तप्रणवोच्चा
रणशीलाः । द्विजातयस्त्रैवणिका इति तदर्थः । यन्चायर्षणबाह्मणे वेदभेदेन स्वर
व्यवस्था श्रूयते 'स्वरितोदात्त एकाक्षर ओकार ऋग्वेदे, त्रैस्वर्योदात्त एकाक्षर
बोकारो यजुर्वेद, दीर्घप्लुतोदात्त एकःक्षर ओकारः सामवेदे, स्त्रोदात्त एकाक्षर
ओंकारोऽथवंवेदे स सामवेदविपयिष्वेत्रेति नात्रपयुज्यते । एव प्रणव प्रदश्य

श्रीमातेत्यादीनि त्रिषष्टिनामानि विभज्यन्ते – गणीत्यादिन । यद्यप्यत्र मनकार
१.सत, २ कार्य ते
३०
[प्रथमशतकं
ललितासहस्रनाम

स्वशास्त्रोपयुक्तपरिभाषा न्यायमूलत्वेन विदुषां सुलभा इत्याशयेनैकीकृत्य न दर्शि
तास्तथापि शिष्यानुजिघृक्षयास्माभिरत्र कथ्यन्ते । कटपयवर्गभवैरिति पूर्वोक्तश्लोके
हुकारत्र'कारयोः शून्यसंकेतः कृतः इहृतु दशन्वसंख्यायां क्रियते, तस्या एवापेक्षणात
राणि स्वररूपाणि । ' चतुरश्छयतावाद्याक्षरलोपश्चे ' ति पाणिनिसूत्रे 'एष वै
सप्तदशः प्रजापति'रित्यादिश्रुतिषु च मंख्यायाः स्वरमात्राश्रयत्वदर्शनात् । एक
द्विश्यादिसंख्यावाचकपदानि न यत्र पादोऽध वा विशेप्यत्वेन निर्दिश्यते तत्र तानि
पादायत्मकनामसंख्यापराणि । यत्र च विशेष्यनिर्देशामन्तरेण प्रयज्यन्ते तत्र सम
संख्याकाक्षरनामसंख्यापराणि । तत्राप्यधंस्यार्धयोरधनां वा समाप्तिपर्यन्तं यानि
नामानि तत्पराण्येव न पुनस्त्रिपादपञ्चपादान्तगंतनाभपराणि । एकद्वित्रिचतुःपादा
द्यन्तगंतवर्णानां न सांकेतिकायं प्रयोग इति ! एतदुदाहरणानि न्यायाश्चावसर एव
ठयक्तीभविष्यन्ति । गणी गकारणकारौ त्रित्वपञ्चत्वसंयापरौ तस्याश्च नामवि
शांrयकत्वे श्रीणि पञ्च च नामानीति पर्यवसानात्तावता कनिभिरक्षरैरेक नामेत्या
काङ्क्षाया अनिरामनाकाङ्क्षितविधान 'याय इति सोमचयनेप्टयधिकरणन्याये
नाक्षराणयेव दिोपयाणि स्त्रीक्रियन्ते । तेषां च नामान्तरसांगायण विशेष्यत्वस्वी
कारेऽप्युक्तदोधतादवस्थ्यादेकम्य नाम्नस्त्रीण्येबाक्षराणीत्यादिरेवाथं: सिद्धयति ।
चतुरक्षरान्नर्गताक्षरश्रयस्यावयुन्यानुवादे वैयथ्यत् । एतेन अचाटू इति छलाक्ष
रमूत्रेऽचां षोडशसु सकेत । इयं च संख्याऽक्षरनिष्ठा, हल्भि हनता संग्य तु नाम
निष्ठ । ततश्च इत्यक्ते एक नाम यक्षरमित्यर्थ इति भ्रमी' निरस्तः । प्रकृते
वर्णकत्वादेवैक नामेत्यर्थस्य लाभात् । प्रथमं नामेति त वर्णप्राथम्यादेव सत्स्यतीत्यं .
शस्तु मूत्रंष्वत्रापि समान । नत्र चरणा यस्मिन्दावसम्हे स नवचरण । तस्य
नवधा विभज्य निदेशबलादेकैकस्य चरणस्यैकैकनामात्मकत्वं ध्वन्यते । नथाच
नवशाब्दोदिता संख्या नामस्बेवान्वेति नाक्षरेषु । अत्र नवशब्दान्नबत्वसंख्याया इव
नकारवकारोiदतदशचत:संस्ययोज्ञटिति न प्रतीति :। अतः प्रतीतिशैध्रयमान्ययाभ्यां
संख्यावाचकपदाक्षराणामिह संभूयैकार्थप्रत्यायकत्वमव । एकत्र च रणादिशाब्दसमव
घानमहिना संख्यावाचकशब्दानां नामधेयान्वितस्वार्थकत्वमेव नाक्षरान्वितस्वार्थक.
वमिति सिद्धे चरणादिविशेष्यसभर्पकपदाभावेऽपि नामान्वितस्वार्थकत्वं क्लप्त न
दण्डेन पराणुद्यते । 'एकत्र निर्णीतः शास्त्रार्थोऽसति बाधकेऽन्यत्रापी' ति न्यायात् ।
आदित्यः प्रायणीय: पयसि चरु 'रिति विधेरस्थालीवचनस्यापि बरुशब्दस्यादिति
मोदनेनेति वाक्यशषवशादोदनार्थकत्वे निषींते सौर्य चरुमित्यादौ वाक्यशेषाभावेऽप्यो
दनार्थकत्वानपायात् । ईदृशासांकार्यसिद्धयर्थमेव चाक्षारसंख्यायां वाच्यायां गुणादि

शब्दान्तराणामेव प्रयोगो न पुनर्नवदशादिसंख्यापदाक्षराणामिति व्यवस्थापि
1. नकारयोः, 2. चतूरस्थेयता. 3. तादथ्यत्मक, 4. जायत , 5. श्रमो
कला २
[३१
सौभाग्यभास्करव्याख्या

सिध्यति । विशदध: । समांशस्याप्यंशत्वमात्रविवक्षायामनियतलिङ्गोऽर्धशब्द ।
अर्ध नपमक 'मिति सूत्रे कः पुनः पुलिङ्ग इति भाष्यस्यानियतलिङ्गपरत्वेनैव
कैयटेन व्याग्यानात् वा. 'पुंस्यर्घः' इनि कोशाच्च । तेन षोडशषोडशाक्षराणि
त्रिशन्नामानीत्यर्थः । भकारम्य चतुरक्षरात्मकमेक नामेति एकपदस्य तदुत्तरमेकना
मेत्यर्थे सिद्धम्यायात् द्वादशाक्षरमिति सिध्यति । एकस्मिन्नधे तावत एव परिशेषात् ।
अर्थात्परतोऽर्धान्तरग्रहणे तन्मध्ये नामसमाप्त्ययोगात् । 'यतिविच्छंद ' इति
पिङ्गलसूत्रेणार्धान्तेऽवसानविधानात् । अवसानस्य च पदसमाप्तिव्याप्यत्वात ।
नचाधन्यूनमेव नाम समाप्यतामिति वाच्यम् । तथात्वे एकपदवैयथ्र्यात् । रूप
पदेन द्वादशसख्याया उक्तपरिभाषानुसारेण वक्तुं शक्यत्वेपि दुव्यक्षरैकाक्षरे नामनी
इति भ्रमो माप्रसंजीति तथा नोक्तम् । अत एव दशाधिका संन्या पारिभाषिकाने
काक्षरसाध्यत्वान्नेह परिभाषया निर्दिश्यत इत्यपि नियमो द्रष्टव्य. । ततोऽयंत्रयं
त्रीणि नामानि ततोऽष्टाभिरष्टाभिरक्षरं । ततश्चतुभिः पञ्चभिरष्टाभिद्वभ्यां
षड़िभिश्चाक्षरैः षणामानि । नत सप्तभिश्चरणैः सप्त । ततस्त्रिभिः पञ्चभिर्ते
नामनी इत्येवं श्लोकार्थः ।। ७ | अथ नाम्नामर्थः प्रस्तूयते । तेषु स्त्रीपुंनप :
गकलिङ्गानां नाम्नां विशेषणरूपत्वेन तेपा क्रमेण चिदात्मा ब्रह्मत्यादीनि विशेष्य
मर्पकपदानि निर्दिष्टानि । पदानुसारीण्येव हि लिङ्गानि न तु वास्तविकं ब्रह्मण्ये
वामपि निङ्ग न स्त्री न पण्ढो न पुमानजेशितु रिति विष्णुभागवतात् ।

न त्वमम्ब पुरुषो न चाङ्गना चित्स्वरूपिणि न षण्ढ़तापि ते ।
नापि भर्तुरपि ते त्रिलिङ्गता त्वां विना न तदपि स्फुरेदयम् ।।

इति कालिकादासोक्तेश्च । अत एव देवताया ध्यानेऽप्यैच्छिक एव विकल्प

स्मयन् । 'पुरूपं वा म्मरेद्देवि' स्त्रीम्रपं वा विचिन्तयेत् । अथवा निष्कलं ध्याये
सच्चिदानन्दलक्षणमि' ति विशेयनिर्देशायैव वा लिङ्गत्रयसाधारणस्य प्रणवस्यादौ
प्रयोग : । तस्य च समस्तम्य ब्रवार्थ: । “ ओतत्सदिति निर्देशो ब्रह्मणस्त्रिविध
स्मृतः' इति भगवद्वचनात । अकारोकारमकारनादविन्दुभिव्यस्तंबंद्राविष्णुरुद्वेश्वर
मदाशिवानां कथनात्तत्पञ्चकरूपमिति वा । तदुक्तं बृहन्नारदीये

अकारं ब्रह्मणो रूपमुकारं विष्णुरूपवत् ।
वाच्य तत्परम ब्रह्म वाचकः प्रणवः स्मृतः ।
वाच्यवाचकचकसंबन्धस्तयोः स्यादौपचारिकः ।।

इत्यत्र । रूपपदं वाच्यवाचकयोरभेदाभिप्रायेणाभिन्नपरम । अत एव भेदधटितो
वाच्यवाचकभावसबन्ध औपचारिकोऽमुख्यः । व्यावहारिक इत्यर्थ । अनेनैवाशयेन
1. अर्थात्परतोऽर्यान्तर, 2. द्वे नामनी, 3. नपुमान्नजन्तु, 4. स्मरेद्देवीं.
३२
[प्रथमशतकं
ललितासहस्रनाम

पुष्पदन्तोऽप्याह ‘समस्तं व्यस्तं त्वां शरणद गृणात्योमिति पदमिति । यज्ञवैभव
खण्डे तु नानाविधा अर्था वणिताः ‘ज्ञातार्थ ज्ञातमित्येवं वक्तव्ये सति तद्विना ।
श्रोमिति प्राह लोकोऽयं तेन ज्ञातस्य वाचकः । अज्ञातार्थे तथाऽज्ञातमिति प्राप्ते तु
वाचके । ओमिति प्राह लोकोऽयं तेन ज्ञातस्य वाचक । मंदिग्धार्थ तु संदिग्धमिति
प्राप्ते तु वाचके । बोमिति प्राह लोकोऽयं तेन संदिग्धवाचकः । आकाशादिप
दार्थानां ये शब्दा वाचका भुवि । विना तानखिलान्शब्दान् लोक ओमिति भाषते ।
अतः प्रयोगबाहुल्यात् घटकुड्यदिशब्दवत् । आकाशादिपदार्थानां वाचकः प्रणवः
स्मृतः । सर्वावभासकत्वेन ब्रह्मणा सदृशः स्मृतः । सर्वावभासकं मन्त्रमिमं जपति

श्रीमाता श्रीमहाराज्ञी श्रीमसिहासनेश्वरी


यो द्विज । सर्वमन्त्रजपस्योक्तफल स लभतेऽचिरात’ इति । बृहत्पाराशरस्मृतिर

प्रणवो हि परं तत्त्वं त्रिवेदं त्रुिगणात्मकम ।
त्रिमात्रं च त्रिकानं च लिङ्गं कवयो विदुः ।
सर्वमेतत्त्रिरूपेण याप्त हि प्रणवेन तु ।।
अग्निः सोमश्च गूयंश्च त्रिधामेन प्रकीर्तितम् ।
अन्तःप्रज्ञ वाह.9न पनअन्नमृदाहृतम् ।
हृत्कण्ठं नालु : त्रिन् !ान'गनि कोत्यंते ।
स न तेन हि त्रिन नः भनेन हि

इति । गोपयब्राह्मणेऽपि

ऑकार पृच्छामः का धातुः किं प्रातिपदिकं किं नामाख्यातं किं लिङ्गं
का विमक्ति: क: स्वरः

इत्यादिना महता खण्डेन तत्स्वरूपनिर्णयः प्रपञ्चसारे प्रणवपटले व्याख्यातृभिः

पद्मपादाचार्येरपि प्रणवार्थदीपिकादिग्रन्थान्तरे च कृतो भूयानस्य विस्तरो

अत्रादौ छलाक्षरसूत्रसंख्या ततो नामावलिसंख्या तदनन्तरं तत्तदक्षरनाम
1. घटकुम्भा, 2. त्रिदैवत.
कला २
[२३
सौभाग्यभास्करव्याख्या

सरूया च निर्दिष्टत्पथगन्तव्यम् । लाके ,ि दु:दशायां मातुः स्मरणं प्रसिद्धम् । अनु
भूतास्तू मातरा न नापत्रय रणसमथा। । तदृक्तमभियुक्तैः

नानायोनिमस्रसभववशाज्ज 1aा जनन्य: कति
प्रख्याना शन का: कियन्न इति मे मंत्म्यन्ति चाग्रे कति ।
एतेषां गगनंद नाम्नि महतः संसारसिन्धविधे
भीत मा नितरामनन्यशरण रक्षानुकम्पानिधे ।

ति । अतो दृग्न्नदुःखहरणक्षमामु सर्वोत्तमा जगन्मातैव स्वस्मिन्दयावन्वा

पादनाय मातत्वेनैव नान्या नोत्रमदर्भप्रयोजनमोक्षादिरूगफलत्वेनापि स्तोतव्ये
श्रीति । श्रियो ल४ाया माता ।नशाच व्याडिकोशः

यी[गति गीपानक्षणं तद्वाचकमेव व ।
उपकरणवेषरचनाविद्यासु श्र बिद्य चिना।

इति। तथाच श्रीगीर्जनकत्वान्ने यं तत्मानकोटिभुता रुद्राणी किन् तन्नृितयजन

राा हि श्रीरमता मनामि ‘ति श्रुतिप्रसिद्धम् 1 त्रयीं माति ब्रह्मणं बोधयनि परि
च्छेदेन व्यवसजनि वा । या ब्रह्माणं विदधाति पूर्व यो वै वेदांश्च प्रहिणोनि
तम्मै ' इति श्रतं . । प्राथमिकाभिव्यक्तिका ध्यासरूपा वेत्यर्थः । श्रियं विापं माति
कण्ठं स्थापयतीति वा । अनयोः पक्षयोनम लिङ्ग भवति । शिवशक्त्योरभेदा
प्रकाशो विमशां वा विशrयः । श्रीमात्रे नम गि मन्त्र विशांपाभायेऽप्यर्थानृसंधान
विशेषः । अथया 'अभियुक्तानां नाम श्रीद7र्व प्रयुञ्जीत । श्रीचक्रश्रीशैलश्री
विां गमनाविरहात्मवषामिति लाभान् । 'यता | इनानि भन्नानि :यन् ' त्या
1 एवेश्वरदानादशब्दा: परशिाववाचका मात्रस्य त्रिपुरसुन्दरीवाचकत्वं न विहन्यन् । यद्वा । मकब्लग्डे । न व्यञ्जनषट्कम्य माया कुणइलिना क्रिया मधुमतो 'नि मन्त्रपारायणाद्वारश्लोके मातगदम्य तथा वृथ्यम्यानादिति मन्त्रोद्धारपरा व्याग्याव-गन्तव्या ।

३४
[प्रथमशतकं
ललितासहस्रनाम

राजशब्दान्नान्तत्वान्डीपि कृते पश्चान्महच्छब्देन समासे ' आन्महतः' इत्यात्वे
श्रीयुक्ता महाराजीति मध्यमपद लोपसमासे रूपं नतु महाराजशब्दाट्टित्वान्छीप् ।
तथात्वं महाराजीत्यापत्तेः । सकलप्रपञ्चजातपालनेऽधिकृतेत्यर्थः । राजशब्दशक्यता
वच्छेदकनपत्वकोटौ पालनस्य निविष्टत्वात् । तथाच श्रुतिः 'येन जातानि जीवन्ती
ति । अत्र श्रीविद्यायां निगूढस्याक्षरत्रयस्योद्धारः । तत्रैक तावत्षोडशीकलेत्युच्यते ।
पनिळूष्ण्"गदेष्टव्या गुरुभक्ताय सा कले'ति वचनात्प्रायेणाधुनिकैर्बहुभिर्गुरुमुखा
ज्ज्ञातम् । तच्च 'शिवः शक्तिः कामः' इति विद्योद्धारश्लोके सौन्दर्यलहरीव्याख्या
नोल्लेग्वने प्रकटाकृतं चतुर्लक्ष्मीमनृषु प्राथमिको मन्त्र इति । इतरद्वय प्रकारविमर्शः
रूपम् । तदुक्त संकेतपद्धतौ

हुकारात्यः कलारूपो विमशम्यः प्रकीर्तित ।।

इति । अनयोरपि रहस्यत्वादेव 'मध्यबिन्दुविसर्गान्तः समास्थानमये परे ।

कुटिलाक्पके तम्याः प्रनिरूपं वियत्तले'त्यादिभिर्गुढार्थेरेव श्लोकैयगिनीहृदये स्वरुप
निष्कर्षः कृतः । नन्प्रकाशनं चास्माभिवरिवस्यारहस्यसेतुबन्ध एव कृतमिति नेह
प्रतन्यत । राज्ञीन्यंशंन मायाराज्ञीमन्त्रोद्धारः। अत एव न टच्प्रत्ययान्तत्वेन प्रयोगः ।
[प्रथमशतकम्
नृपाधिष्ठितमासनं सिंहासनमुच्यते । आसनेषु सिंहः श्रेष्ठमित्यर्थे राजदन्ता.
दित्वात्पूर्वनिपातः । श्रीमत्प्रपञ्चसाम्राज्यलक्ष्मीवच्च तत्सिहासनं च तस्येश्वरी
ईशित्री । सिहाभिवामासनमिति वा । देव्याः सिंहासनारूढत्वात् । तदुक्तं देवीपुराणे
नामनिर्वचनाध्याय

सिहमारुह्म कन्यात्वे निहतो महिषोऽनया ।
महिषघ्नी ततो देवी तथा सिंहासनेश्वरी ।।

इति । यद्वा सिंहशब्दो हिसायंक: । तदुक्तं वैयाकरणैः

हिसिधातोः सिंहशब्दो वशकान्तौ शिवः स्मृतः ।
वर्णव्यत्ययत: सिद्धौ पश्यकः कश्यपो यथा ।।

इति । तेन सहेन हिंसया असन क्षेपण निरास इति यावत् । 'असु क्षेपणे'

इति धातोल्युट् । संहार इति समुदायार्थः । तत्रंश्वरी समर्था । तथाच श्रुतिः
'यत्प्रयन्त्यभिसविशन्तीति । यद्वा मकारः पञ्चमंम्यापर । सन्ति सिंहासनसमा
रूयाताश्चतन्यभरव्यादसपत्प्रदा भैरव्यन्ता अष्टौ मन्त्राः । तषु त्रय युग्मरूप द्वय
मेकैकम्पमित्येवं पञ्चैव दिइमध्यभेदेन सिहासनानि ज्ञानार्णवे कथितानि

पञ्चसिहासनगता कथ सा त्रिपुरा परा ।
कथयस्व महेशान कश् सिंहासन भवेत् ।।

कला २
[३५
सौभाग्यभास्करव्याख्या

इति पृष्टं ।

प्रथम शृणु देवेशि ब्रह्मा सृष्टिकरा यदा ।
निश्चेतनोऽथ देवीशीं तदा त्रिपुरसुन्दरीम् ।
समाराध्याभवत्कर्ता पृष्टंस्तु परमेश्वरि ।
ब्रह्माणं तं समाराध्य तपसा महना प्रियं ।
शक्रोऽभूद्देवराजोय पूर्वस्यां दिशि पालकः ।
तदा प्रसन्ना त्रिपुरा पूर्वसिंहासने स्थिता ।

इत्यादिना । तेषां पञ्च सहासनानामोश्वरीमित्यनेन मन्त्राद्धारः ।

एव त्रिभिनमभिः सृष्टिस्थितिलयकर्तुत्वेन ब्रह्म लक्षयित्वा 'प्रकृतपुरत्णोक्न
मातृप्रादुर्भावादिकथाक्रमं प्रायेणाश्रयन्नेव तिरोधानानुग्रहापरपर्यायबन्धमोक्षप्रदत्त्रे
नागि सप्रपञ्चं लक्षयितुमुपक्रमते—चिदग्नीत्यादिना शिवशक्तैक्यरूपिणीत्यन्त ।
चित् केवलं ब्रह्म

त्रिदग्निकुण्डसंभूता देवकार्यसमद्यता ।। ५२ ।।
उद्यानुसहस्राभा चतुर्वाहुसमन्विता ।

तदेवानिकण्डं अविद्यालक्षणतमो विरोधित्वात । 'अन्तनिरन्तरनिरिन्धनमधमानं

मोहान्धकारपरिपन्थिनि संविदग्ना' वित्यादौ चिद्वङ्गिरूपकप्रयोगदर्शनात् । शावित
सूत्रमपि चिद्वह्निरवरोध'पदे छन्नोऽपि चिन्मात्रयामेयेन्घनं पुष्यती' ित । तद्भाष्यं
च चितिरेव विश्वग्रसनशीलत्वाद्वह्निरिति । तत्र सम्यक् अभेदेन भूता स्थिता।
चैतन्याख्यधर्मरूपंणावस्थिता नतु जाता । 'तत्र जात; ' इति पाणिनिना भजनि
धात्वोभेदन कीर्तनान् शक्तिशक्तिमतोरभेदाच्च । तदुक्तं संक्षेपशारीरकाचार्ये

चिच्छक्तिः परमेश्वरस्य विमला चैतन्यमेवोच्यते

इति । यद्वा प्रसिद्धमग्निकुग्डमेव चित् । चिदग्निपदयोरेव थोपमिनसमासः ।

ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुनेऽर्जुनं'न्यादौ रूपकदर्शनात् । तस्य कुण्डाः
त्संभूता प्रादुर्भाता ! उत्पन्नेत्यर्थः । 'बुधूमारस्ततोऽभवदित्यादौ भवनेरुत्पत्तावपि
प्रयोगात । तदुक्तं रेणुकापुराणे

इत्यारम्य तस्य तपो देवीवरं च वर्णयित्वा

'एतस्मिन्नन्तरे यज्ञे वह्निकुण्डाच्छनेद्विज ।
दिव्यम्रपान्विता नारी दिव्याभरणभूषिता' ।।


1. तत्कृत, 2. चिद्वह्निरवरोह, ३. दुमार.
३६
[प्रथमशतकं
ललितासहस्रनाम

इयाम्य

बन्नः संतदादाभा मदन! लगता । बहिः ।
एकं त्र ? दर्जा । श्र नेति काचन ।

इत्यनेन । ब्रह्माण्डपुराणेऽपि भ१ट्रीf१८ शतं निवंएं कुडं योजनविस्तारं

गरपक्वामिशनमिवादिचदग्निकुई देखें : कुत्र वस्वमामहममुक्त्वोक्तम्

हस्रमन्थेसु देवेषु क १ः 'मन्नवम् ।
प्रदभत्र परम न तु मम मन ।
इंटरंप्रकश नःअधिग!--न ।
तन्मध्येन ममदभ-चत्रमनघमम ।
नमः शतं मदेमदयकमgभम् ।


यस्य न विलंब । ?दे ' देवाः सर्वे गतासवः ।
प्रणं मर्माटितात्मानो भधभयाखिमम ।

यम् ।।

नित्यया उत्पन्मभवम :य समघन वेंकीय ति । देशेन स यiण।
भण्डग महेिषारवयीन तदर्थं मुञ्चत। प्र दशैत्र । प्रनवकृतिभावभावेन

तदप्यत्रत्यंन्नेन सह न भ।मयjग:य ओषप
पर! मम । नदवतं मक पपुराण


देवना कार्याम६थमा'वर्म व' । सः यदा ।

उत्पन्न द! ख. म | नथभः।यन

इहै। कर्मपुराणf५ lहम मदलं प्रति भगवयः

अह ई दोचत। इयं . समना - धेनवः ।
विनिः दक्ष ११ मर्तृ-३ दिन । ।
थमं सम्५:'नयं . वर धनवान ।
भेनदेन मनठमेव तिर ति ।

इत्यादि ।। ५६ ।।

एवं चिद्येन काभ३ it ३ | 'श्मश
मशFभक रूपमह - उद्यदिति ।
भाननां किरणदां मम पश्य । नमझनः पूयं । तस्योच्वं विशेषणम् । वन

मानकालिकोऽपवस्वं तदर्थः । वर्तमान लz: शतृशानचंविधानात । तेन लौहित्यं
1.मन५म
कला २
[३७
सौभाग्यभास्करव्याख्या

स्वस्यते । उछछन भानुना रतमूहि यस्मदश्रमानन्त्य तेन नल्यंति वा। अतिमो
हितेति फलितोऽर्थः। उत हि स्वतन्त्रतत्रे

रागस्वरुपपासया को घब रङकुश जज्वला ।। ५३ ।।
मनोहपेशकश पञ्चतन्मात्रसयक ।
निम्न तरुणप्रभपूरमग्रामश्चता। ५ ५४ ।।
स्वमंत्र देशमा प्रकला चलन वःदविग्रहे ।
लfष्ट्रय तद्विमर्श, स्पन्तरिति भावना ।

इति । वामकेश्य तत्रेऽपि 'स्वयं ५ मिस देव लfeत्य तदुपर्शनमिति । देवः

प्रकाशविमर्शमाम रम्याचमाया देव्याघ्रोलि पणि स्थूल, सूक्ष्मं पर चेति ।
करचरणादिविशिष्ट स्थलं मत्रमयं मु:मं. बागमा परम । तदुक्तं योगवासिष्ठ
भगवन

ममपर म चेति ॐ रूप विद्धि 5न ।
गदयुक्त सामान्य यत् मूढ। उपासने ।
पर रूपमनाद्यन्ते यममेकमनामयम् ।
ब्रह्मास्मपरमात्मदशब्देनं तदुदो यंत्र ।

इत्यादि । सामान्यं विविध प्राकत्र स्थलम्!वभेदन 'इन्थन्य त्र, । यस ग ।वेगां

जलादिमय कीप तःथियार चतुर्थम । ?मस्यापि पुनरविश्य व५षते ।
नषु स्थलं निदिशति चतुरिति । ध्यानवयवमन्त्रपलक्षणमेतत् । बाहु
मात्रप रम मत्र त्र ।
बहुप्रसादाघधान त्रिविधं रूपमद्भ -रोति चतुभः। रागोनरतश्चत-
वनिविशेषाः ;-छन् न । र रग एव व सभामय रूप यस्य स्थलम्य शस्य
नानार्था वध करवुन ।
क्रोधं छ तस्य त्रिनयनः आकराःददर्श आद्यत्रि आकर गविषयक
ज्ञानप्रयी । घटयमकारक निमिषादो विषयपरचनाकापदप्रयोग।न्।
क्रोधपदमेव ज्ञानमत तु कस्त्रि । तत् चू'शङ्कुः" :नि श्रुतिविरोध
दुःयमाणमनाव जनपदम् घरधमभवदर्चनम् नम्मान पतनभयात्म
कनाडू कुश नारजवल टभमानद करा ! यवत एवं चतुःशतशस्त्रं ‘
कुशौ तदीय तु रागदोपास्मको मृना’ विनि । तत्र।ोऽपि वाममपटले

मनो भवेदिङ्घनूः पाशं राग उदीरितः ।
द्रष. स्यादश इचत्रमश्च सग्रह .


१. अङ्कुश इत .
३८
[प्रथमशतकं
ललितासहस्रनाम

इति । उत्तरतुःशतोaानं तु

इष्ठाशनमयं पाशमकुश ज्ञानरूपिणम् ।
क्रियाशकिमयं बाणधनुषं दधदुजवलम् ।।

यक्तम् ॥ ५३ ॥ सं पवकल्पामक किग्रादप मन एव रूपं यस्य तादग

मिळूरूप पृष्मय कोदण्डं धनुर्यस्य वमोध्यं करे मा तथोक्ता ।
पसंकायन समय श्र। अदा. न विषयः तदेष तन्मत्रम । षड्गभन।
नमंतदेव मस्यर्थः । तदुक्तं मद्वच्छन्दसंग्रहे।

भूतमात्रस्वरूपोऽथवशेषण तिरु १कः । ।
शब्दसृ शब्दसमग्रं दृष्ण कविनिश्चयः ।
विगिपशपत्र पशमन्मात्रसंज्ञकः ।
नसपं।dवशकलेवविशिष्टं रूपमेव च ।
रूपतन्मात्रभित्य छ। मधुरालयम् ।
पतःवश्रमनं त मर ग्:दि विशेषतः ।
गन्धः यक्षगश्चम तरछt वे भने इचयः । ।

इtत । ननि माघे सः स यस्य दनोऽर्द्धक रे स तथोक्ता ।

तदु वामकेश्वरश्न

शन्दपशदथे। वण मनस्तरयभवदन' रति । विमतेऽपि
बणान्तु द्विविधः प्रजाः स्थूल मधुमपरत्वतः।
धूमाः पुण्यमया. मूक्ष्मा मन्त्रालभान ममीरितः।
पराव वामनायां तु प्रत. यूलन शृणु प्रिये। ।
कम दो में रव र कुह्नरेन्दो वरे तथा।।
मकारकमित्यबत धूपपश्चक मेश्वरी ।। इति ।। ।
चम्पकाशोकपुनगसौगन्धिक नसतकका।
कुरुबन्ध मणिमरीकनकोटीरमति ।। ५५ ।।

तेषां नामानि ] कालिकापुराणे

हर्षण रोचनस्यं च मोहनं शोषणं तथा ।
मारणं चेयमं बणा भुननमपि मोहुदा ।।


इति । ज्ञानार्जवे तु

क्षोभणं द्रवण देव तथाकर्षणसशकम् ।
श्योन्मादौ क्रमेणैव नमन परमेश्वर ।।

कला २
[३९
सौभाग्यभास्करव्याख्या

इति । तत्ररात्रं तु

मदनोश्व३ी पट्त्रात्तथा म नदीपमौ ।
शोधमश्चेति कथिता बंण 'उच यूरोदितः ।।

इति । अयुधमन्त्रोद्धारः । रश्च अगर चे स्वं च तेषां समtो रागस्वम् । अग-

शन्देन स्थाणुजंकार: 'Bः शिवं गगनं स्थाणुरिति क मात्। स्वं सबिन्दुक ईसाः।
तेन रेफहकारेकारविन्दुममाहस्पं सूक्ष्मस्य यस्य पक्षस्येत्यादि इतरमिह
रेफोऽधगलध्यः संप्रदायात् । क़ च धव अ! स क्रोधः । तदुपरि ध्रयमाण: ।
कारप्रयय इदानवाश्रयेण संभयने । बकRधक .(कारा इयथंः नै'डुछ
शं नोचम । अनुवरेण शोभमानाः। को शं न इति ः अंसारभिन्नः
कुनोऽकुगः। मने इति थकारस्य च । । यकशाधिकरेि 'दक्षनासधिपो मन'
इति कशान । कबनव: अंकग:चं न कदण्ड इति कशत । मनरूपः
आदरः प्रकाराभिनेर 'धाकादमभम् अश्रेफहकारनक।रयरम
करवग आ ई ऊ वर सबिन्दका ववक्षि ! च तदविवक्षितम । तेषां
यथासंप्रदायं योगे शाण बीजानि भवन्तीति : आयुधजीविभागलु मुखाद्
वगतव्यः ।
( नित्रेतिनिजः स्वकीयं । योऽरुणप्रभया रक्तिमकान्तेः प्ररः प्रवाहस्तमः
मजन्ति तदभेदेन भासमानान इब्राइना मण्डलानि यस्य। सा । प्रातःकाले
मभायादिन्यासविभागेषु आदिम स्थान विनिमग्न दशरूपवतीत्यर्थः ।। १५ ।।

सम्पर्कत-इदान अनिकुइपादनकल पप्रादुर्भावे शर्षस्य प्रथमवतुं
बमवाभिनवाग्भवकूटस्य पञ्च । प्रथमवन्य शोषमारभ्यैव पादपभ्रान्ति
वर्णयितृप्रभते। उपदशब्दा वृत्रं शरा अर्षि नपुष्पेष निरूढलक्षणिकः
हिनं प्रभवे सर्व' सिषमपुराणकोश। उपकानि नेत्यदि दृढ । मौगनिषकानि
ग द्वाराणि तैः पुष्पैः लसग्नः शोभमानाः कनाः शिरोरुहा यस्याः सा ।।
लमनदोऽन्तर्भावितण्यर्थो वा। तेन पुष वपरिमलापादकः कः वा इति फलति।
तदुक्त-

जानाम्नि पुष्पगन्धान्भ्रमर व शं नन्दी मे ।
देयः केशक मापे गयेषः केनोपमीयते ।।

इति। विदंति-बुर्हवःदममयः पशुरागस्य । गणा का मन7गादिः
गुषशीला रत्नविशेषा । तदुक्तं गर्भृगं लभ्ये
1. तंरक, 2. अंतस्याथ दण्ड्, ३. ५चदश्याः , . चम्पकशैक पुत्रागग्रह .
४०
[प्रथमशतकं
ललितासहस्रनाम

तस्यास्तटेषु53वल चछरा भवन्ति तोयं पू ने "द रागाः ।
मगधकोथाकुञ्जयःदजात्र महागण म्फटिकसंप्रभुतः

सौगन्धिकवयःश्किःशसर्गप्तपञ्चाशदिप्रभेदास्मद्गभं पद्यगमणी नामुरानि ।

नेषु सँवन्दोद्भवेद्ध्वैव

बन्धकग ऑनन् केन्द्रगजाशशामक मरणं शोभा ।।
श्रीजवंदमनंजवणस्तथापरे कथय वणभसि ।।

इति । अत्र तय। इयम् रावणगङ्गाय । यषं :

ये तु रावणम् यय जयते कुरुविन्दकः ।
पद्मरागा बनाकरं बिभ्राणः मुमूर्चष ।।
अभवन्दविभ्राजवसि कालशोभम् ।
मुलुधर्कसभमृगनाभिविश्यक ॥ ५६ ।।
वदनस्मरमाङ्कःघगृहीतंरण चरित्रक ।
वरश्रममोपरोधः चलऑनभलोमन ।। ५७ ।।
नवचम्पकपुष्पभनमाद "g

इति । ईदशामा श्रेणी १: 11 । "पमान ने करण मुकुटेन मण्डना।

ईदृशविशेषणविls या देवी ध्यायतां भक्तदाभवद्धर्मे वसंति ध्वनिः। कुरुविन्दा-
चमण
मणयश्चेति यद् tत न कः।।। भद्रन्नेr५-१२।नेति 1 । ५५ ॥
अष्टभोति।
चन्द्रयान ३.ल मध दियो धधेत भांत व मा तिथिरष्टमी स्यने ।
तस बसो यः न 7 तब १९इस वधं । तदद्धिः जन। विराजः
मानं त अनि कसेसे गदेशेन शf:न । न टलि के गोथि रियनिपुर।

णयकशत ।
1. यःa!R,
कला २
[४१
सौभाग्यभास्करव्याख्या

मुखमेव चन्द्र इति अभी तकनश्चयेन नुस्यो बभासेः स्तूर्णं विधेयकः
तिनको बस्यास्यबळा । कमधिलकबोपमानोपमेयभावः ॥ १६ ॥
अत ।
वदनमेय स्मरस्य कामस्य माङ्गस्पगृहं तस्य तोरण बहिङ्करमेव चिल्लिका
भ्रमत यस्याः । चिलिका असतासां स्यादिति भामहगः वामन
मसंगचिल्लो' ति समितास्तवरभं ब । रंपरितरूपकम् । प्राचीनपाठशमोगा-
नियमीशन्द एव ध्रपरो यः भवति ।
वक्त्रनम्या मृशन्तेः परीवाहे जलपूरे बलद्वषां पञ्चसाम्यां मीनाभ्यां तुल्ये
नबने यस्याः । मनस्येवेक्षणं यस्या इति वा । मीनानां वीक्षषमात्रे शिशूनामभि
वृद्धिर्नतु स्तन्यदानादिनेति प्रसिद्धः। तेन कटाक्षमात्रेण मक्तपोषकेत्यर्मः । ४७ ।।
भवं नूतनं चम्पक् स्य पुष्पं नतु केवलकलिका । ईषद्विकसिता गन्धफलीति ।
यावत् । तेन तुल्यो यं नासादयेन विरागिता ।
तारेति ।
तारा मङ्गलाया शक्ला च तारकादेवीौबिसेषो वा । तयोः कान्ति
तिरस्करोति जयतीति तथा । । तदन नासाभरणेन भाणिक्यमौतकादियां
धटितेन भासुरा शोममान । ।। ५४ ।।
कावलि कदम्बमञ्जर्या नपवम्बर्या अन्तः कल्पितः कर्णपूरः कगपरिभागे अवस्था ।
प्य मन शेफरस्तेन मनद्वारा रममी या !
ताटति ।
तादयुगलं कणभरणद्यं तस्य धर्मोifभवस्य प्रकृतेऽभावात् अभूततद्भावे
'; । तथा संपद्यमानं तपनस्य सूर्योम्योपस्य चन्द्रस्य न मंहले यस्याः ।
तदुक्तम्

सूपं चन्द्रौ स्तनौ देव्यास्तावेद नयने स्मृतौ ।
उभौ ताटङ्कयुगलमित्येषा वैदिकी श्रुत


इति ।। ५९ ।।
1. वल्लकेति पाठेऽप्यग्रमेवर्षीः
४२
[प्रथमशतकं
ललितासहस्रनाम

परांत ।
पञ्चगशीवननिमंलग्नतश्चित्रग्राहित्वञ्चदशं दर्पणं तं गरिभवस्थ४ः
जनानि । ततcutaशयं न कामेबप्रतिबिम्बभ्राहित्वाच्छोणत्वस्व । ईदृशं कष-
लभगnfभनयः ।

प गगशलादर्शपरि भकिकपोलभः ।
नवद्रबिधीच कfरदशनच्छद।। । ६० ।।
शुद्ध विद्याङ्कुराकरद्विजपतझयोज्ज्वला ।
कपंचवटकामोदममकषदिगन्तर ।। ६१ ।।

नवेति ।

नत्र नतन विद्मबिम्बयोः पत्रवप्रबाननुफलयोः श्रियं कालि न्यक्कृत
अथ कृशतरतनायधयेनोन्नत्यात् । ताद ‘रदनच्छदवी 'सा भवते
शचेति ।
मद्बह्य। ये दंतहीनयरदर्मात' रश्यकतेर्दत्तात्रं यमंतािद्रिप श्रीव
शयनादशाओं दपरत्वेन व्याप्यनात्संब व विश्रोच्यते । । श्रद्धया । अविद्यामल प्रसि
स्वधया धिया षडशीरूपास अकुराणमिवाकरः स्वरूप थम्थ तेन द्रिजति
अयं न दन्त इव गनःसंवल शोभमाना । श्रीमानुह मूलघर यः परप
यश्वादिक्रमेण वैखर्यात्मना मुखान्निः सृतसी मशीविद्या पश्चात्कणकण प्रदेश
विस्तभम् । न शब्दब्रह्मरूपस्य वै।जस्याच्छूनतावस्था परा, स्फुरतावस्था ।
पश्यन्तं, मूतुलितव्यक्त दलद्वयं मध्यम. सम्स्वकमेन प्रसृत मिथः संसृष्टमूल
इष्ट्रय चैखरी । तदेव चक्रुपदवाच्यम् । तद्दशाया दमसाम्यमाणं । गोड
दाक्षराणां प्रत्यकृरं दद्याद्वात्रिशद्दन्तसंख्यासंषतिरपि । अनस्तयः
राषध मतमन्लि दतरूपाणोति तात्पर्यम् । द्विजमदलेषे ण समासोक्त्यलंकरेण।
थां रमण। वेदादयं विद्या ३ि ब्राह्मणमेवाश्रित्य तिष्ठति विद्या है वै ब्राह्मण
माजगमे 'tत भने । तेनाप्रतेि४: मयंऽयत्र विस्तारं प्राप्नुवन्ति । अत ।
हैतब्रह्मण व विदाङ्कुरः ।। 13श्च शुद्धा निर्भ ' :वद्यज्ञकरा च
सती या द्विजाना ब्राह्मणानां पक्षिस्तद्वयेनचला। बाह्मणानामयज्ञमुखानि
मृतथेन त एव मूर्तमन्तो दन्ता इति तात्पर्यम् । यद्वा ‘शद्धविद्य। व च।। च।
शदग्धं मतङ्गमी' यादिक्रमेणानुत्तक्यंन्ता दाएंत्रशईक्षस्सत्रेषु प्रसिद्धस्य द्विज।

पङ्क्ति५देनोच्यन्ते । दीक्षया अपि जन्मरूपत्वात् । उपनयनापेक्षय। द्वितीयत्वाच्च।
। ममकबंदिगतरा 2. दशन, 3. मभापतिशुद्ध विद्यापरिणये, ५, तेनषदिष्टः 5, निमल सती
कला २
[४३
सौभाग्यभास्करव्याख्या

'दी१। जन्म तृतीय स्या 'दिति वचनस्य मातृरुदराज्न्म मेलनाभिप्रायकत्वेनाविरो
धान् । द्धविद्या व्यक्षरी सेवाङ्कुरमारम्भो यस्याः सा शुद्धविद्या.कृ1 । अकारं
त्यत्रा४: परतोऽकारप्रश्नषेणाङ्कुरयोरभिविध्यनुत्तरवाचकत्वेनानृत्तग्पर्यन्तेत्यर्थः ।
ाद्धविद्याइकुरा च सा आकारा च मा द्विजाड्विनश्चेति कर्मधारयोत्तरं तस्या
द्वयेनोऽज्वला भासमानेति विग्रहः । संप्रदायक्रमायातद्वात्रिशट्टीक्षिनान्तःकरणे
पुरुषवौरेयैरेव लभ्या नान्यैरिति भावः ।

एलालवङ्गकपुंरकस्तूरीकेसरादिभिः ।
जातीफलदलैः पूगैलाङ्गल्यषणनागरै. ।

प्रसारयन्ति या दिशः प्रान्याद्या दशा देवताम्ना एवान्तं पर धनं यस्या: मा । ताभि

देवताभरम्बामूखकमलविगलत्ताम्बूलकबन्नापक्षिणीभिगपि नदलाभा:प्रथमनिःसृत
परिमत्न एवाहंपूबिक या यौगपद्य न समाप्य सर्वाभिगृह्यने । तल्लिप्सयै ;ि त'
'ान्य परितोऽदृश्यत्रेषेण स्थिता इति तापयेग'न्योन्प्रेक्षाध्वननादिह वस्तुनाल्लकार

निजसंलापमाधुर्यविनिर्भत्सितकच्छपी ।
ग्रन्दस्मितप्रभापूर मज्जत्कामेशमानसा ।। ६२ ।।
कामेशाबद्धमग्ङ्गल्यसूत्रशोभितकन्धरा ।। ६३ ।।
कनकाङ्गदकेयूरकमनीयभुजान्विता ।

श्रवनि । अथवा यस्या ब्रोटिकामोदेन परिमलातिशयन समाकषणि मगभग्लानि

दिगन्तराणि सेति ।

आमोद: मोऽतिनिहारी वाच्यलिङ्गत्वमागणात् ।
ममाकी तु निहरीि सुरभित्रणनर्पणः !: !

इत्यमरः । निजेति निजस्य स्वीयम्य स्बत:शोभनम्य ब्राविषयकस्य बान्ना

‘स्य वर्णात्मकशब्दस्य माधुर्येण मञ्जुलतया विशिाय न पंपा भन्मता निस्वन।
कच्छपी वीणा यया मा । ममासान्नविधे गनित्यत्वात 'नानश्चे 'नि न ३ 7 ।
कच्छपम्य त्री कन्)पति तु कश्चित् । त’ ‘कन्छपी मनी वंाणे ' न्यादिकोश

दर्शनात् । अमरकोशशेषोऽपि वीणामधिकृत्याह
।. तात्पर्य गम्यो, २. नदमन्
४४
[प्रथमशतकं
ललितासहस्रनाम

विसंभाषणं: या त्रुटी तुम्बुरोस्तु सातौ ।
मा नारदस्य महती मरणस्यास्तु कच्छमी ।।

इति । सोके हि बभब्योरभावेऽष बबादिस्वर्णाभिव्यक्तिमात्रेण

आतडरानेब क्षशीिय भोज्यमात्रनिषेव हि नानादे सृषिरित्वनुभवः
कच्छयास्तु सरस्वतदेव सारिकादिवदीयपर्वभिव्यक्तिरप्यस्ति ।
स्पष्टतरवणगिब्यक्तिदकमार्यशालिनः संलापस्य तु सर्वातवत्वे नास्ति
विवाद इति । अत एव वानरर्षहब.
विषनाश्च गायन्त्या विविधमदनं शुपतेस्त्वयारज्ये बस पनितशिरसा
साधुबचने । तदयैर्माधुर्धर्षपितdश्रीकंसरवां निद्रां वीणां वाणीं निबृसयत
चोलेन निभत मिति ।
अति-स्मितमीषद्धासः सोऽपि मन्द:तस्य प्रभापूरे सावष्ण्यप्रवाहे मन्यतत
अन्यत् तृ इन । एकत्र बस्नस्यावयवान्तरसंचारविसोमभत्तेः । इदं त्ववयवाः
न्तरसंशारार्थं यतते' तस्मान्निशर्ते नाभिवाञ्छति चेतेि वर्तमाननिर्देभंग ध्वनितम् ।
कामः कशरीरपटको बिन्दुश्नीषोमास्सो रविः । तदुक्तं कामाविलासे

हिन्दुसँकरारमा वरेतन्पिशूनवरसाकरः ।
भ: अनीयतथा कसा च दह्नेन्दुविग्रहं विदुः।
इति । स एवेश्वरो यस्तस्य प्राम या था तथोक्ता ।

भौम-कभते विभनोऽपि मनसो मदनधनेन प्रमपरस्य निरवधिषि- यंध्वन्यते ।। ६२ ।।

अगलत--वाग्देवतामारात आश्वगंबित प्रवृत्तेः कविभिरनातितं
आसमन्ताद्भव्याप्य न अगितं सम्य न नदी सरसोपमानाशभात । बचि त
मुखपृथ्वृताप पथति वदृगमनेन नन्वप्रायं यत्सादृश्यमौपम्यं यस्यास्तादृश्या चिद्
कचिवाविराजिता ।
आगेचैन कामेशेन परमशिवेन गई यन्माङ्गल्यसूत्रं कामोग्लोवनहेतुभूतं
सौभाग्याभरणं तेन शोभित। कचरा शिरोधियंस्याः ६३ ।।
- अङ्ग ददावन्नदं शरैरष्टमित्यर्थः। कनकमेवान्नदं मेधां तैः
सुबर्णकशरैरर्कः । रेलूरंदमृषयंश्चतुमि. मनीमा रमयमा में मुबास्तैरन्ति

। --- -- ---------- --६४


1. वर्तते ग, 2, निरयविकलं
कला २
[४५
सौभाग्यभास्करव्याख्या

नाम्लवासरलितम ६५ ॥
तयोगतताबरतलमूनेवाग्रबमा ।
सनआरटनवल ।। ६६ ।।

युठा । अङ्गदकेयूरयोग—तिबेनक्षष्यमाश्रित्सामरणद्वयपरं वा च्यवयम् । अत-

एव बोतरखण्डे सप्तमेऽध्याये शिवध्यानप्रकरणे प्रयोगः ‘दधानं नागबलपकेणु
रामदमूहिक:’ इति । वन्यत्रापि केयूराङ्गदहारक्षमुखसंसारविश्राविता
मिति । अलूरमङ्गदं दोभूषेत्यग्निषुराणं तु शुशूषमतेनानुगमम्य कथनक्षरम् ।
उदश्चारित्वादमरसिंहोऽपि तत्पर एवेत्यदोषः
रलेति-ग्लखचितरैवैयेण वामरणनितीन बार्बोसौवर्णेन लोलं
वञ्चनैर्हरिभावमापन्नैर्मुक्ताफलैश्चान्वित ! रत्नमयं दोबासंबधि बिन्ताक
तदधस्तिर्गकहितरूपेण नवमानं पुंनागैरित्यजागरणपरं वा । चिन्ताग्रानम्रः
देशेषु प्रसिद्धम् । संसाटिNपर्याय इति तु कटिबद । तत्तादृगकोशलेखनाच्चिन्यम् ।
ग्रीवायामेव चिन्ता ध्यानं येषां ते ग्वेयचिन्ता |Y: । उपर्युपर्यापाळत एव ध्यानं
ये कुर्वन्ति न पुनर्देहगन्तर्देवतां* इयितुं समास्ते मध्यमाचरिण इत्ययंः।
लोमाः सतृध्या अषमाधिरिव लोलश्चलसतृष्णयों' रित्यग्निपुराणनगुवा
यमरः। मुक्ता उत्तमाधिकारिण इत्यर्थः । एतेषां त्रयाणामपि यानि रत्नभूतान्या-
तानि बलङ्गलान्बचिकलानि च । वाङ्कोषदोंऽमस्ताविति शld ।
तैरन्विता तड़ने तत्परा इति प्रकृताप्रकृतोभयविवयकक्लोलः ॥ ३४ ॥
कामेश्वरेति कामेश्वरस्य प्रेमैव रलमपि । स्नोनमःतत्पयनविषयं प्रति-
पषभूतौ स्तन क्या; । मणिशदो रनपरः मन स्तनयोरेव विशेषण के ) तन-
रत्नं विीय प्रेमरसं तबतेति भावः । तेन हिगणमुल्यदानेन क्रयविक्रयाभ्यां ।
सुतरां परस्परस्यतापायेन प्रेमपरावृत्त्यभाव. पातिव्रत्यातिशयश्चेति विनिमयासं
कारेण वस्तुध्वनिः ।
नाति नामिवालवानो ननाजभबम्रो यस्या रोग वन्यभिन्नतायास्नस्य:
फनभूता कुचद्वयी बस्याः मेनि परंपरतः पक्ष मृगॅक्षामंन्यानिलथशिश्चेति संकरः।
। ६४ ।।
महर्षीण-लक्षयितुं योग्या कक्ष्या शप्यमानेति यावद् । शथगनस्छैव लिङ्ग”
स्यामिति प्रति कारणत्वात् । निङ्गज्ञानमात्रस्य कारणतावादेऽपि लिङ्कशनयोवि

शेष्यविशेषणभावे विनिगमनाविरहंगमयतोऽपि कारणताया दुष्परिहरत्वात्
। दोर्मरि, 2. पुनर्दहरहरान्तर्देवसा, 3. बवाचिकारिणः
४६
[प्रथमशतकं
ललितासहस्रनाम

यन्म
रोमनसैव लिङ्गमिति यावन् । तया सम्यगुन्नेयं प्रमानुमितिविषयो मध्यमं वलग्न
यस्याः । नाभ्यध:प्रदेयो मध्यमायचनावयववान् रोमलनात्वादिति प्रयोगः ।
मध्यमम् रोमनतया मथना काव्यलिङ्गलंका: । यद्यपि निराधारो हा रोदिमि
नथाच गौनमसूत्रं ब्र

अरुणारुणकौसुम्भवम्त्रभास्वत्कटीतटी ।
रत्नकि कैiणकारम्यरशानादामभूषिता ।। ६७ ।।
माणिक्पमुकुटा-ार जानुद्वयविराजता ।। ६८ ।।
इन्द्रगोपपरिक्षिप्तस्मग्तृणाभजङ्गिका ।
स्तनति
नग्नदीधिनिमंछन्नम नमोगुणा ।
पदयप्रभ:जालपराकृतसरोरुहा ।। ७० ।।

ना।।' ना णन राणमरोलट्टन्द्रमानन्:ाय:'न्यादाविवाधारतेत्यम्य भयं न साधन्व

| प्रथमशतकम्
रत्नेति । मयीर्भि : ' इति भि
दाम्ना मंौवर्णमेखलामूत्रेण भूषि3ा ।। ६.५ ।।
अरुणति . अतिशयेनारुगमा "ा। ग कान्तायाः करतल रागरक्तरक्त' इतिबद
तिाः5य वामपा द्यानन'तु । प्राणवदनूरुवदः ण वा । कंसुः भेन रक्त कोसुम्भं च
द्रषष्टिव।भी रम्येण र:ानाभिन्नेन

कामेशांति .. कामा नैव ज्ञाते तदकसाक्षिके मौभाग्यमदंदैवे लावण्षकोमल्नत्व
1. काय्य लङ्गान द्वार।ऽन्मानं वा 2. ज्ञान, '. भकुटाकार
कला २
[४७
सौभाग्यभास्करव्याख्या

माणिषयं ति आगिक्यमुकुटं अलगइम ’ण येन निमनं मृ छुटं टोपिकल भर्भ
श":ग्र । ववा यसस्ये प्रकारो थयोम्योजाननरपवणोद्भयं न विराजता।
। ६८ ।।
इन्द्रेलि -- इन्द्रगोपाः प्रवये गया आरक्Rतमाः कमविशो"ाने गरिन ‘अष्तौ । ।
स्रसन। य स्मरस्य कामराजस्य तणं निषङ्गी तथा न्ये में डु एक जड़
यस्याः । यदि तैः वचनं प्राप्तां तदधम। संभ15नेत्यषमयामभनघfगः ।
गढति--गदो ममल। गर्फ पाणी यस्याः ।
कर्मेति कृमयोः १ठं जयत इति जयदेणुन गं प्रपेदे गदाग्रं यमन्वितः ।
जयणपदमध्यप्रत्ययनं ननु 'लाजिरथदचे १ननि अधस्ययात ५ •
त्यपतेः ३णुचो विधाने ने 'भुवश्चेति मूत्रे चय। नसमच :वभ
वनकुनध्यानात् ।। सूत्रे छन्दसीयनृततु ल क श्र । भणभेदिभिः
विते यमरकश प्रयागन् । प्रेयर बघj* { से था- {
तस्माद्विष्ण्भ्राजिष्णुत्रजयिणः :धरे ।। ३९ ।।
नखं ति--नखना पादनखचन्द दीfिfतभि कर्णः संम्पक छन। लोपित
नमन ब्रीवत्रदिजनानां समगणः ज्ञानं यस्य। । पायनं नझमनश इल
भवः। यदा अस्थरचरणयुगस्य नख च य नमउ बनकरीटमशिगणनायमुनि
झिम्बाहयेन दीधितौना विशिष्यभामधे है| नभो भthशाय नम जनः ।
प्रवेश झने के विरिति 'भावः । नथान मल्यपुरणपद्मपुराणयः पथय। गp;"
लक्षाशtते दृष्ट्वतो नारदस्थं बग़म्

सिञ्जानमणिमञ्जीरमण्डितश्रीपदम्बज
मरासीमन्दगमन महालावण्यशेवधिः ॥ ७१ ॥
सर्वारुणाऽनवद्य न सर्वाभरणभूषिता ।
शिवकमेव राङ्स्थ । शिव स्वाधीन बरनभः । । ३२ ।।
में पतिर्भद्र भक्षणी इत्र विबजता ।।
उत्तानहस्ता समतं च यंत्रुभिरभिः । ।
म्ध च्छायया भवद्धेयं झिमयद्धः भापदे

इति मेनप्रयुक्तं ढी लक्षण येमान कथितानीति भ्राम्यना हैमवता सदुःख छ।
नारद उवाच --
१. जयतेरिष्णभुष-वेतं चकरात्
४८
[प्रथमशतकं
ललितासहस्रनाम

ईस्वनेर्प महति या जो निषेवते ।
अषर्शिकाशवार्चा मोई शक्ति महातिरे

यानि 'न जातोश्यापति' रित्यविवाक्यानामर्थ निर्वाप्यते कथितं

यत्तु श्रोव मया पादौ स्यान्यभिचारिणीं
बम्ये , शृणु ममात्र वाचोऽयं भैमसत्तम ।
चरणौ पप्रसंकथावस्याः स्वेच्छगोबभौ ।
मुरासुराणं नमतां किरीटमभिकन्नः ।
विचित्रवर्णहरित वख्छायं प्रतिबिम्बितैः
प्रविश्यं विध्यन्ति तेषां कई तमोगुणम् ।

इति

पत-पवयस्य परमधुमक्षस्य प्रभावानेन सौष्ठवादिगुणसहेन १राकृते
निरस्ते सरलो कमने यस्य: छ। ७ ।
तिर्गति--सिञ्जानाः मृधषगन्यशब्दविलेखं कृणा प्रणय ययोस्ताभ्यां
५६कष्टम्यां भणिता श्रीयंयोस्तादृते पदाम्भुने यस्या: । 'नवृत' यविकहिप
ठोपि यय! श्रीशध्धस्थ नवीसंनिवेमव न भवति । '’स्वो नपुंसक'इति
हस्त्रस्तु संसापूर्वकविधेरनियमनं भवति । भरिते श्रीयुक्ष पदाभुजे अस्या
इति त्रिपदवीहिर्वा
अनैति–भौ इंस: स्वभावादेन मन्दगतिः । तत्रापि स्त्रीजानीया बिधत
इति मराख्येयपाता । तथा इव भगमनं यस्याः ।
भहैत–मा लवण्यस्यतिशयितसौन्थयंस्य शेवनिघः। 'निघिनी
शशणि' fरथलपुराणलोकात् । अत एव 'परधति के हुनतपुरुषयोरिति
पाणिनीयसूत्रात्पॅनिझमियं मम । तेन वधयेनभ इत्येव प्रयोग न पाक्षिकैः
क्षेमध्ये नम इति ।। ७१ ।।
हहि - जसमाभरणकुसुमकारयादिकं सर्वमेव क्षणं यस्याः । बवश्वानि ।
तिन्यानि न भवतीयपयानि सुभक्षणस्यन्नानि अषपण यस्याः ।
लति - सवंचूणामणिप्रभृतिपादाङ्गुलीयन्तैकालिकापुराणोक्तैषण-
शित कथासूत्रोक्तैरर्थेष्वािभरणभूषिता।
५ एतं पभुषा तदवस्थितिस्थानान्याह - जिषकामैगा। कम •
गीषयामः 'कामः कमनीपस्थे 'घुमतेः । समं पपेण पमस्येति वा कामः ।

दृशम्युपस्पेन मनमै कामपथप्रवृतः आधुिराने प्रदर्शना ।
1. प्रस्थषस्समासान्तधिषे निस्थानं भवति ।
कला २
[४९
सौभाग्यभास्करव्याख्या

जगत्सु कामरूपत्वे त्वत्समो नैव विद्यते ।
अतस्त्वं वामनाम्नापि ख्याता भव मनोभव ।।

इति । प्रज्ञानमेव वा काम । तथाच श्रुतिः 'यदेतदृदयं मनश्चैतत्संज्ञानमज्ञानं

विज्ञ नं प्रज्ञानं मेधा दृष्टिधं निमंतिमंनोषा जूतिः स्मृतिः संकल्पः क्रतुरसुः कामो
वशा इति सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ती 'ति । अत्र प्रज्ञानशब्देन
शिव एवोच्यते । स्कान्दे ब्रह्मगीतायां नयैवापहणदर्शनात् 'शंकराख्यं तु विज्ञानं
बहुधा शब्द्यते बृधैः । केचिद्धदयमित्याहु' रित्यारभ्य 'वश इत्यास्तिकाः केचित्स
वर्वाण्येतानि संनतम् । प्रज्ञानस्य शिवस्याम्य नामधेयान्यसंशय'मित्यन्तम् । जग
त्सिक्षवानीश्वरः कामपदवाच्यः । तयाच बृहदारण्यके श्रयते ' आत्मैवेदमग्र
आसीदे एव सोऽकामयत ' इत्यादि । एतावान्वै काम' इत्यन्तम । शावश्चासौ
कामश्चासावीश्वरश्नत कमघारयः । गूणिरुद्रमदनयोनिररासाय पदत्रयी । तस्याङ्गे
वामोत्सङ्ग तिष्ठति निषण्णा ।
शिवेति--अत एवाह शिवा । ‘वश कान्तौ शिवः स्मृतः' इति । कान्तिरिच्छा
परशिवेन्छाम्पेत्यर्थः । इच्छारूपाया। शक्तेः शिवाराधकत्वादिति भाव । शिवा

त्रत्ते: साक्षितया वत्तिप्रागभावस्य च स्थित ।
असत्यालम्बनत्वेन सत्यः सर्व जडस्य तु ।
साधकत्वेन चिद्रप: सदा प्रेमास्१दत्वतः ।।
आनन्दरूपः सर्वार्थमाधकत्वेन हेतुना
सर्वसंबन्धवत्वेन संपूर्ण: शिवसंजितः ।।
जीवेशत्वादिरहित: केबलः! शिव एव स ।

इति । शिवं करोतीति वा । शिवशब्दात् 'तत्करोती' ति ण्यन्तात्पचाद्यदि

टा । शेतेऽस्मिन्सवंमिति वा । 'सवनिघरुवरि प्वे? 'त्यादिना कर्तभिन्नेऽथं
औणादिकनिपातनात् । शिवाः शोभना गुणा अस्यां सन्तीति वा । अर्शआदित्वा
दच् । जैनन्द्रष्याकरणे तु ‘शिवादयश्चे' ति मूत्रं तत्मुभूतिचन्द्रेण व्याख्यातम् ।
शाम्यतीति शिाव: ' क्वन इत्वमङ्गलोपश्च निपात्यन' ' दुति ।

समेधयति यं नित्यं सर्वार्थानामुपक्रमम् ।
शिवेति यन्मन्प्याणां तस्मादेव शिवः स्मृतः ।


1. स्वप्रभ: केवलः 2. सर्बनिधष्वरिष्टे 3. कर्मभिन्नेऽथं 4. क्वन उत्वं

मलोपश्च निपात्यन्त 5. शिवमिच्छन्मनष्याणां.

५०
[प्रथमशतकं
ललितासहस्रनाम

इति । भारते

समा भवन्ति मे सर्च दानवाश्चामरश्च ये ।
शिवंकरोऽस्मि मृतानां शिबवं तेन मे सुराः ।

इति च । ‘यो योनि योनिमधितिष्ठयं को यस्मिन्निदं संच विचैति विश्व’ मिति

श्रुतिः 'त्रिलोचनं नीलकण्ठं प्रणाली मिति च । तदेतत्सर्वं शिवाष्टोत्तरशत-
व्याख्याने संगृहीतमस्माभिः ।

प्रकृत्या नैर्मल्यादमलजुषयोगादपि
शमाज्जगयधावद्भजदमृतदनन्च भवतः ।
बसदिच्छाशक्तेः परमशिव वेदान्तनिकरे.
रसाधारण्येन व्यवहृतिमयासः शिव ।।

इति । शिवाभेदा व शिव। तदभेदस्य प्रवृत्तिनिमित्तता च लिङ्गपुराणं दयिता

यथा शिबस्नथ देवो यथा देवी तथा शिवः।
तस्मादभेदबष्ठव शिवेति कथयल्युमाम् ।

इति । तत्रैव स्थलान्तरे

उमाशंकरयभेदो नस्यं व परमार्थतः।
द्विधप्त रूपमास्थाय स्थित एको न संशयः ।।

इति । परमात्मा शिवः प्रोक्तः शिव सैव प्रकीतिता’ इति च ।

एवं भवशर्वेऽपि

चिन्मात्राश्रयमययाः शतघाकारे द्विजोत्तमाः ।
अनुप्रविष्टा या संविन्निविकल्पा स्वयंप्रभा।।
सदाकारा परानद संसारोच्छेदकारिणी।
सा शिवा परम देवी शिवाभिश्रा शिबंकरो ।

इत्यारभ्य

करुणासागरामेनां यः पूजयति शांकरीम् ।
कि न सिध्यति तस्येष्टं तस्या एव प्रसादतः ।।

इत्यन्तम् । अथवा । वायोर्भार्या शिवानाम्नी । उक्तं च संन

समस्तभुवनध्यापी भर्ता सर्वशरीरिणाम् ।
पवनात्मा बुधैर्देव ईशान इति कीरयते ।


1. शया.
कला २
[५१
सौभाग्यभास्करव्याख्या

ईशानस्य जगत्कर्तुददस्य परमात्मनः । Is/%22}
शिवा भार्या बुधैरुक्ता पुत्रश्चास्य मनोजवः

इति । 'बालेन्दुशेखरो वायुः शिवः शिवमनोरमे ’ इति ;

वायुपुराणेऽपि

ईशानस्य चतुर्थी ' या तनूर्वाग्ररिति स्मृता ।
तस्य पलं शिवा नाम पुत्रश्चस्य मनोजवः ।

इति । यद्वा । शिवं मोक्षे ददाति शिवः । तदुक देवपुराणे


सुमेरुशृङ्गमध्यस्य श्रीमन्नगरनायिका।


शिवा मंबिकाः समाख्याता योगिनां मोक्षदायिनी ।।
शिवाय” जयते देवी ततो लोके शिव मृता ।

इति । आगमे तु

पावकस्योष्णतेवेयं भास्करस्येव दीधितिः ।
चन्द्रस्य चन्द्रके बेयं शिवस्य सहजा शिब । ।।

इति । स्वाधीनति । एवमिच्छादिधमं पापं न धमणांप्रति गृणभूतेत्याह

स्वाधीनति । स्वस्य मनोऽघन आयत्तो वल्लभ भर्ती कामेश्वरो यस्याः । शिवस्य
शक्तघथीनात्मलाभकत्वाद्म्यैव घमधीन इत्यर्थः । तदुपतं कालिकापुराणे ।

नित्यं वसति तभ्रापि पार्वत्य। सह नर्मकृत् ।।
मध्ये देवीगृहं तत्र तदधीनस्तु शंकरः ।

इति । आगमेऽपि -

शक्तो यया स शंभुर्भवतौ मृतौ च पशुगणस्यास्य ।
तामेनां चिनूपमाद्य सर्वारमनामि ननः ।

इति । स्कान्देऽपि

जगकरणमापन्नः शिवो यं मुनिसत्तमः।
तस्यापि साभवद्भक्तिस्तया हीनो निरर्थकः ।


१.चतुर्माया, 2. शिवर्थ यतते.
५४
[प्रथमशतकं
ललितासहस्रनाम

ङ्गाग्वर्णवयंस्योत्तरन: मकलविबुधसंमेव्यम् ।
चिन्तामणिगणरचित चिन्तां दूरीकरोतु मे सदनम् ।।

इनि ललितास्तवरत्नात् । गौडपादीयसूत्रभाष्यं न मर्वेषां चिन्तित्रार्थप्रदमन्त्राणां

निर्माणस्थानं तदेवनि तस्य चिन्तामणिगृह्त्वमित्युक्त्वा तन्निर्माणप्रकारो विस्तरेण
वणिन ।

पञ्चभिर्वाभिर्निर्मितमासनं मञ्चकरूपं तत्र स्थिता । तदुक्त
बहुरूपाष्टकतन्त्रं भैरवयामलतन्त्रं च
तत्र चिन्तामणिमयं देव्या मन्दिर मृत्तमम् ।
शिवान्म महामञ्च महेशानोपत्रर्हणे ।
अनिरम्यत तय कशिपुश्च मदगिवः ।
नत्रास्ते परमानो महाशिपुग्गुन्दरी ।

ति । भत का: भन्याः दुहिणःरिरुद्रेश्वरा इत्यर्थः ।

प्रथमशतकम्
मंलिताःा िनश्चला इत्यादक पुराणादवगन्तव्यम् ॥ ७३ ॥
आग्नं यादीशानान्तविदिक्षु
महापदति महान्ति पद्मानि यस्यामीदृश्यामटव्यां वने मम्यक्ति7ठति ।
पद्माटवस्वरूपमूथ्वं विलक्षयोजनायाममहाबवनावृतम्' इनि रुद्रयामलोक्तमेकम् ।
ललितास्तवरत्नोकतमन्यतः

मणिसदनमालयोरधिमध्यं दशनालभूभिरुट्टदोषं: ।
पणं पयोदवर्णर्युक्तां काण्डैश्च योजनोक्तृझैः ।।
मिलितैस्तालपञ्चकमानैमिलितां च केसर कदम्बै: ।
संतगलितमरन्दम्रोतोनिर्यमिलिन्दसंदोहाम् ।।
पाटीरपवनबालकधाटीनियंत्परागपिञ्जरिताम् ।
पद्माटवीं भजामः परिमलकल्लोलपक्षमलोपान्ताम ।

इति । ब्रह्मरन्ध्रस्थितसहस्रदलपद्यमपि पद्याटवीत्यूच्यते । उक्तंच स्वच्छन्दतन्त्र

'तस्मादूध्वं कुल पर सहस्रारमधोमुद्'मिति प्रक्रम्य 'महापदावनं चेदं समानं
तस्य चोपरी 'ति । ब्रह्माण्डपिण्डाण्डयोरैकरूपयाच्च । इदं चारुणोपनिषद्भाष्ये
आण्डीभवजमामुहु'रितिवाक्यव्याख्यानावसरे स्पष्टीकृतम् ।

कला २
[५५
सौभाग्यभास्करव्याख्या

कदम्बति...कदम्बानां नीपानां वने वसतीति तथा । चिन्तामणिगृहं परितो
मणिमण्टपं तत्परितः कदम्बवनम् । तदुक्तं भैरवयामले

देवर्षिगणसंघातस्तूयमानात्मवैभव
भण्डासुरवधोद्युक्तशक्तिसेनासमन्विता ।। ५५ ।।
बिन्दुस्थानं मृधासिन्धुः पञ्चयोन्यः सुरद्रुमाः ।
तत्रैव नीपश्रेणी च तन्मध्ये मणिमण्टपम् ।।
तत्र चिन्तामणिमयम्

इत्यादि । कनकरजतप्राकारमध्यभूः सप्तयोजना । तस्माद्द्वियोजनोन्नताः कदम्ब

वृक्षाः सन्तीत्यपि पुराणे स्थितम् ।
सुषेति-सुधासागरः पीयूषवर्ण: स चोध्र्वस्थ एकः 'अमृतेनावृतां पुरी '
मिति श्रुतिप्रसिद्धः । पिण्डाण्डे बिन्दुस्थाने सहस्रारकणिकाचन्द्रमध्येऽन्यः । अपरा
जिताख्ये सगृणब्रह्मोपासनाप्राप्ये नगरे अरनामक-ण्यं”नामकौ द्वौ सुधाहदौ सागर
प्रतिमौ । शारीरकभाष्ये 'अनाति: शब्दा 'दितिसूत्रे कथितावन्यौ' । अविश
पात्सर्वेऽपीह गृह्यन्ते । तेषां मध्ये तिष्ठतीति तथा ।
कामाक्षीति...काभ कमनीये अक्षिणी यस्या. । समासान्तप्टच् । कामेश्वर
एव नेत्र यस्या इति वा । नत्रविषयत्वान्न त्रत्वमपवर्यते । काञ्चीपीठाधिष्ठात्र्या
इदमसाधारणं नाम । कामान् मनोरथान् ददातीति कामदायिनी । तदुक्तं
ब्रह्माण्डपुराणे

सर्वज्ञा साक्षिभावेन तत्तत्कामानपूरयत् ।
तद्दृष्टा चरितं देव्या ब्रह्मा लोकपितामहः ।
कामाक्षीति तदा नाम ददौ कामेश्वरीति चेत् ।

इति । कामेश्वरमेव वा भक्तेभ्यो वितरति शिवाभेदानाभिप्रायेण वा कामदायिनी।

कामं मन्मथं द्यति खण्डयतीति वा कामदः शिवस्तेन अयिनी शुभावहविधिमती ।
'अयः शुभावहो विधि'रित्यमरः । अथवा दायो नाम पित्रादिपरंपराजित स्वम्।
तत: कामेश्वरेण दायवती । तदभिन्नानादिसिद्धस्वभाववतीत्यर्थः ।। ७४ ।।

अथ परिभाषायां चतुःषष्टिनामानि विभजते
अर्धचतुविंशतितनुदोद्भव...गुणगणोदशपात्
दम्भावह'गोमेदाभावेहचतुर्गुणा गृणैर्गङ्गा ।। १० ।।


1. पिथ्यूषार्णवः 2. ण्व , . कथितावाद्यौ, 4. दम्भावद.
५६
[प्रथमशतकं
ललितासहस्रनाम

अर्थानां चतृविशतिः ततस्तकारात्षडक्षरमेकं नाम । ततो मकारादशाक्षरम् । नक .
रम्य शून्ये संकेतितत्वेऽपि तावन्मात्रस्य नामक्षरसंख्यस्वायोगादिकारान्तसाहित्या-
पेक्षय प्रथमपस्थितिन्यायेनैकाढूसमावेशे दशसंख्यावाचकत्वसिद्धेः। टवर्गे दशम
स्वादपि तत्सिद्धेः दशपादिति । तत्रैकादशानां पादाःमकानां सर्वेऽपि छन्दोनुरे-
घादवयूक्यानूद्यदशः पदः पृथग् उत्तराञ्च देकारेण निर्दिष्टः । चतुरिति चत्वारि
नामानोत्ययंः। न तु चतुरक्षरमेक नामेति । तथात्वे एकेनैव घकारचकाराद्यक्षरेण
सिठेऽधिकसेवंथयत् । एकवादिसंख्यावाचकपदसबन्धिभिनेरेव वर्णाक्षरसस्या-
व्यवहारस्यामांकर्यार्यमलोकारस्योक्तत्वाच्च । ततश्चत्वरि नमनि कतिपयक्षरा-
णत्याकाइयां परमाक्षरमंल्यवंषम्ये मानाभावात् ‘समं स्यादश्रतत्व' दिति
न्यायेन समसस्याक्षराणीति सिद्धे ऽधस्यार्धयोरधान व मध्य एवेयपि नियमःच्चः
स्वार्चिस्वार्यष्टवष्टौ वाक्षराणोति सिध्द्यति नतु नवनवेत्यादि । अर्थात्परतो
द्वितीयनामसमप्त्यापत्तेश्छन्दःसूत्रविरोधेन तस्यानिष्टत्वात् । चतुरष्टसंस्पपो रम्यः
तरनियमस्तु ‘भक्तिप्रिया भक्तिगम्या भक्तिवश्या भयापहे' त्यर्थपर्यालोचनवत /
व्युत्पत्तिमतां च मुनून एव । नह्ययं ग्रन्थः सहस्रनामक्षराणामुद्धराय गुरुचरणै.
कृतः किंतु आताक्षरान्प्रति विभागप्रदर्शनाय । अतश्चक्षरज्ञानसापेक्षवाद्युत्पन्न
चतुश्चतुरक्षराणीति ज्ञातुं शक्यमेव । नच तं रम्यत्राप्येवमेवं ज्ञातु शक्यत्वाद्ग्रथन
वैयर्यम् । क्युत्पन्नानामपि सदेहस्य प्रचुरं प्रदर्शयिष्यमाणत्वात् । अन्यथा छलक्ष र
सूत्राणामपि वैयपतेः। अथापि यद्यष्टाक्षरे वे नामनी विभज्येते तदा गृणैरिति
गकारेण शरच्चन्द्रनिभानने यत्र शरच्चमिति त्र्यक्षरस्य भिन्ननामवपतिः । तत्रापि
भ्रमादिष्टापति वदतस्तु नाश्राधिकारिणः । तदुकां योगवासिष्ठे ‘नारयन्समश
न त7ज्ञः सोऽस्मिन्शास्त्रेऽधिकरवानि 'ति । तुल्यबिम पर्यन्योगसमधी सर्व
शस्त्रेष्वपीति ।। १० ।।
अथ देव्याः स्थूलरूपस्य कार्याणि स्पष्टतया वदनेव रहस्यभूतं परं रूपं रह
स्योक्तभिरेव वर्णयितुमारभते –देवर्षीत्यादिना। देवगण ऋषिगणश्च यस्तयो.
संघातेन महसमृदयन स्तूयमान आरमाः स्वरूपं यस्य तादृश वैभवं यस्याः, स्तूय-
मानामवैभवास्मन व्यापकस्वं यस्या वा सा । अथवा देवषगणैः संघातशः स्तूय
मनं बहुप्रकारेण स्तूयमानमित्यर्थः । यद्वा संघातो नरकविशेषस्तन्निरासार्थं स्तूय
मनमित्यादि । पपस्य प्रायश्चितमित्यादौ षष्ठ्घ नयनाशकभावसंबन्घथंकव
दर्शनादिहापि षष्ठोसमासः । यद्वा सम्यक् घातो भण्डासुरवधस्तदुद्देशेन स्तूयमान
मित्यादि । अत एवोतरनामनि तदुत्तरमाबितद्वधोवोशकथनम् । अत एव ब्रह्मा
पुराणे भण्डासुरपडितैर्देवैः कृतं ’ जयदेवि जगन्मात 'रित्यादिना देवस्तवं निर्वाण्यै

अम्बया वरं वृणुध्वमित्युक्ते देवानां वाक्यम्
1. एकन्द्यादि .
कला २
[५७
सौभाग्यभास्करव्याख्या

यदि तुष्टसि कल्याणि वयं दैत्येन्द्रपीडिताः।
दुर्लभं जीवितं चपि त्वां गता: शरणार्थिनः ।

इत्यादि । अन्यत्रापि

ततः कदाचिदागत्य नारदो भगवानृषिः। ।
प्रणम्य परमां शक्तिमवच विनयान्वितः ।

इत्यारभ्य

अयं भण्डपुरो देवि वाघते जगतां त्रयम् ।
त्वयैकयैव जेतव्यो न शक्यस्स्वपरंः सुरैः ।।

इत्यन्नम् । वस्तुतस्तु । देवा ब्रह्मादयः। ऋषयो वसिष्ठादयः । देवर्षयो नरदा-

दयः । देवर्षयश्च देवर्षयश्चेति विग्रहः । गणा आदित्यदयः ।

आदित्यविश्ववसवस्तुषिताभास्वरानिलाः। ।
महाराजिकसाध्याश्च रुद्राश्च गणदेवताः ।

स्थग्निपुराणत् । तेषां संघातः समुदायः 'अनेककोटिदिक्पालैश्चन्द्रार्कवमुकोटिभि '

रित्यादिरुद्रयामलोयतस्तेन स्तूयमानमित्यर्थः । तेन न गणसंघातपदाभ्यां पौनरुक्त्यं
शङ्कनीयम् । अथ परहप श्रवपक्षे देवादिस्न्यमानत्वविशेषणदिखिलानुगतमखिल
परिचितमखिलप्रमास्पदं चैतन्यमेवात्मेति शैवशास्त्रोक्तं स्वरूपं ध्वनितम । अग्नि-
पुराणेऽपि

तस्य चैतन्यमात्मेति प्रथमं सूत्रमीरितम् ।
ज्ञान बघ इतीदं तु द्वितीयं सूत्रमशितुः ।

इति । ततश्च देवादिभिः स्तूयमान परिचीयमानमात्मनः ‘स्वामेव देवता प्रोक्ता।

ललिता विश्वविग्रहे' ति तन्त्ररागकताय आत्माभिन्नदेवताय वैभवं विभुत्वमनन्त
शक्ति संवृतत्वरूपं प्रभिनें यस्याः सेति वर्णनयम् ।
भण्डेति--अथ देवकायंसमृद्यतेति यत्म्यूलरूपस्य कार्मुक्तं तत्प्रपञ्चयति ।
भण्यनामकमुरस्तद्युद्धादिकं च ललितोपाख्याने विस्तरेण प्रसिद्धतरम् । तदुक्तं
तथैव पाण्डपुराणे मन्मथदाहं प्रक्रम्य

अथ तद्भस्म संवीक्ष्य चित्रकम मगश्वरः ।
तद्भस्मना तु पुरुषं चित्राकारं चकार सः । ।


1. ज्ञानं बन्धयतोदं तु
५८
[प्रथमशतकं
ललितासहस्रनाम

त्यरभ्य

एनदृष्ट्या तु चरितं धाता मण्डति भण्डिति ।
यदुवाच ततो नाम्ना भई बोकेषु कथ्यते । ।
संपत्करी सभहसधरव्रज सेविता ।
अश्व। स्वधिष्ठिनाइकोटिकोटिभिरावृता ।। ७६ ।।

इत्थतम् । नस्यासुरस्वमपि तत्रैलोकनम्

रूदकपानलजातं यतो भडो महाबलः ।
तस्माद्दुस्वभावश्च दानवश्च भवतनः ।।

इति । तस्य दैत्यस्य वधे हनने उद्यतानां शतीनां स्त्रीदेवतानां मेनाभिः सैन्ये

सम्यक व्यहनिर्माणेनन्विना यक्षा । सम्यगभेदेनान्विता व । । तथाच गजपाद्वयं
सूत्रम् ' भण्डासुरहननायमकव अन छ। ’ इति । यद्वा भण्डो निमंजः मच प्रकृते
जीवभावमनो देहो । तदाहुः ‘मवसुखतमपि जडरिधरस्त्रदुःखादिभिः
क्लिश्यसि भणिमाघ 'मिति । न परान् प्राणान् रथादन तत्सर्वं स्वं दृगन
धर्मे भण्ट् मेति यावत् । तेन बध ईनि सूत्रको वध इति भावः । अस्यमान
शनमिति मुधद्वयं संधाब का रक्ष्लेषाश्लेषा(म्यमस्मभ्यामवज्ञानाभावोऽनात्मन्यामस्व
ज्ञानं च प्रणवमलपदवाच्यत्रेन प्रसिद्ध वन्ध इत्यर्थस्तद्भाष्यवार्तिकयोरुक्तः ।
तस्य वधं यमानदश्च तमद्याग उद्यम इति यवत भय याः शक्तयः मामनि
तासा मेनया ( समूहेन ममन्वितेन रथेषार्थः । तथाच शिवसूत्राणि ‘उद्यम भैरव।
शक्तिचत्रनगधाने विश्वभर'। 'शतमधाने शरीरोत्पतिः' ‘में न संधान
भतपथक्वविश्वसंघ ' यदन कनि यथ ‘योयं विमर्गरूपायाः
प्रम रम्या स्वनदः। इत्युदननकोरञ्जन' भजनापकः। उद्यमतः परिस्पन्द.
पूर्णाहं भावनात्मक । स एव मवशतना साम रम्यादशं पत । बिश्वतभरितवेन
विकन्यानां विभेदिनम् । अलं कबलनेनापीत्यन्वयदेव भैरव । पोयमन स्वसं .
विते छद्योगो भैरघश्मके । अस्यति महती शक्तिरतिक्रानक्रमाक्रमाः । नि शेय
निजचिच्छक्तिमेकाक्रमणलम्पट । रिकारिभयकरप्यन्यंतषिणः परा ।
तयैव वरमविद्भिस प्रमेयोलमनादित । परप्रमाविश्रान्तिपर्यन्तस्पन्दस्य ।।
सष्टिस्थितिलयान्ताम्य ' असा शक्तिप्रमाणात् । प्रपञ्चबिषयं चञ्चपञ्चकृत्यं
प्रपञ्चितम । तया प्रसारितस्यास्य शक्तिचक्रम्य यत्पुनः । संधानमन्स माय।
स्वोक्तकमविमर्शनम् । तस्मिन्सर्यम्य विश्वस्य कलाग्न्यादिकलावधेः संहारः।

स्यात्स्वसंवित्तिवह्निसद्भावलक्षणः । इच्छाशक्तिरुभेर्यादिमूोक्ता शक्तिरस्य या ।
1. समा, १९. दूषणं, 3. लयानाख्या
कला २
[५९
सौभाग्यभास्करव्याख्या

संधाने योगिनस्तस्यास्तमये भावने सति । तद्वशततदिच्छादृशरीरोत्पतिरिष्यते ।
भूतानां देहधीप्राणश्यानां ग्राहकात्मनाम् । ग्राह्याणां स्थावराणां च संधानं परि-
गोपणम् । पृथक्यमथ विश्लेषो व्याध्यादिक्लेशबन्धनात् । विश्वस्य देशकालादिवि।
प्रकृष्टस्य यत्पून । संघट्रश्वक्ष राद्यक्षप्रत्यक्षीकरणादिकम् । एतत्सर्वं भवेच्छक्ति
संघाने सति योगिन' इत्यादि । पुंस्वशतिबल्ये तिरोहितापि यौवने यथा समूल
सति तथा विचित्राः शक्तिसमू हा जीवे विद्यमाना अप्यज्ञानवशातिरोहित उद्योग
सति त मवां अपि ताः समुल्लसन्तीति तु सप्रदाया।र्यः ॥ ७५ ।।
समुपस्करोति--अस्ति संपादकरीनाम काचिद्देवता । या तावदस्यतश्रतत्रे
संपत्करोति काप्यस्त विद्या सचिस्यवंभवे “त्यारभ्य ‘एवं त्रिवर्णा सा विद्या
विधानं चाय कथ्यत’ इत्यन्तेन वशक्षा न हिं त्रिपुरसुन्दर्या गजेष्वधिकृतेति
ललितोपाख्याने प्रसिद्धम् । ललितापरमेशान्या अङ्कुशास्त्रासम् गत। संपतरो
नाम देबी'त्यरभ्य’ रणकल हनं नाम सारुरोह मतं गज 'मित्यादिकमुक्त्वा ' ता,
मन्वगाययुः कोटिसंशकः कुञ्जरोतम। ’ याम । तया सम्यग्गजशास्त्रकथितो
पायं रारूहानामारोहणादिना नियमितानां सिन्धुराणां भद्रमन्द्रमृगादिभेदभिन्नगजानां
न गन हास्तिकेन सेविता। अथवा मुखसंपन्मयी चित्तवृत्तिः प्रापक रीत्युच्यते तस्य
समारूढीवषयीभूतः सिन्धुरत्र जैः ज्ञउदादिविषयसमूहैः सेविता । तथाच कादिमते
इन्द्रियार्थान्गजाम्बूवं तन्नामैव समर्चयेदि' ति । एकस्मिन ने विषयीभताया-
स्त्रिपुष्पा। विविच्य संबन्धजानरूपा चित्तवृतिः सुखसंपकरो र तदुतं प्रस्यभि
ज्ञायाम्

ग्राह्यग्राहकसंवतिनमये सर्वदेहिनाम् ।
योगिनां तु विशेषोऽयं संबन्धे मावधानते ।

इति । तदिदं 'लोकानन्द, समाधिमुयमित मित्रसूत्रव्याख्यायां स्पष्टम् । मम ।

स्त्र ग्रययानुसंधाने नष्टस्य पुनरुत्थान 'मत मूत्र वरदराजेनोक्तं

मात्रः पदायरूपाद्यरध्वेभिश्चक्षुरादिभिः ।
अलं म्बप्रथय नाम ततम्बपद्मवेदनम् ।।
सधान तु समम्तं तदहमित्यनुमंहतिः ।
आमुष्मिन्सति नष्टस्य हरितम्योअवगतः । ।
यस्य पुनरुत्थान भूय उन्मज्जन भवन् ।
ऐक्यसंपत्करं तस्य योगद्रस्यैति शिष्यत ।।

इति ।
!, सम्पति
६०
[प्रथमशतकं
ललितासहस्रनाम

अश्वेति--अश्वारूहाम्या काचिद्देवता तन्त्रे प्रसिद्धा । थम्याश्रयोदशाक्षरो
मन्त्रः सा तावदत्रेषिकृता । तदुक्तं ब्रह्माण्डपुराणं

अथ श्रीललितेशान्य: पाशयधसमद्वव ।
अतिवरत विक्रान्ति रश्वरूढ चलयुः ॥

इत्यारम्य

अपराजितनामानं समारुह्य हयं ययौ ।
बहब वातजवना वाजिनम्त समन्वयः ।

इत्यन्तम् । अत एव त्रिपुरातिष्ठन्ते नामनिति त्रुरङ्ग स्थिरत्वाच्च साश्वा

रुन्नति गीयत ’ इति । तयाधिष्ठिानां खायनीकृतानां जनानां कोटिगुणितकोटि
भिर्जलधिमंस्याभिबंदोभिरावृता । यद्व! ' इन्द्रियाण्यश्वपाणि तत्र पश्चिमतो यजे'
दिति कारिमते वचनादश्वपदेनेन्द्रियाणि कथ्यन्ते । तदा।मदं मनः । मनम इन्द्रिय-
द्वारंब वृतिनिर्गमात् । ततश्चैकेन मनसा असंस्पतानीन्द्रियाण्यधिष्णाय तत्तमुखानि
भुनक्तीत्यर्थः । अस्त्ररूहैरिति बहुवचनान्तेन विग्रहे बहुभिर्मनोभिर्युगपदनन्तेन्द्रिया
धिष्ठात्रीत्यर्थः । आस्मास्यदेवतारुप यां पूर्वोक्तोद्यमाभ्यासवश्चेदिच्छाम।त्रेण
सर्वशरीराभिमानी भवतीति भावः । तथाच शिवसूत्राणि विस्मयो योगभूमिका
इच्छाशक्तिमा कुमारी। दृश्यं शरीरमिति । नतिक नि च 'यया सातिशय
भदे तस्य चिद्विस्मयो भवेत् । तथस्य योगिनो नित्यं तनवे द्यावलोकने । निसार
मान्यपरानन्दानुभूतस्तिमितेन्द्रिये । परे स्त्रमन्यनर्थैव' पैदाश्चर्यं स विरमयः ।
स एव खलु योगस्य परतत्वेकरूपिणः भमिकास्तमारोहपरविशन्तिमूचिकाः ।।
ईदृग्बिस्मयविद्योगभूतिकभूतिकरूहचेतसः। परभरवतां यवधा५समानस्य शाश्वती ।।
तस्यैव योगिनो येल्छाशक्तिः संव भवत्युमा) पण भट्टारिक संब कुम रीति प्रकी
तित । सदाशिवदिक्षयन्तविश्वसदिलीलय।। कुमारी कुं मह!माया भूमि मार-
यतीत्यपि । कुमरी चोपभोग्यस्य योगिनो भैरवामनः । कुमारो नान्यभोग्यस्य

चक्रराजरथ४ सर्वायुधपरिष्कृत ।
गेयचक्ररथहयमन्त्रिणपरिसेविता ॥ ७७ ॥

मोगंकारम्यं न तिष्ठति । उमा कुमारी संस्यतसर्वसङ्गा महेशितुः । आराधनपरा

तदिच्छाशक्तिस्तु योगिनः । अयमेव स्फुटोषायो दृष्टोऽनुत्तरदेशिकं । एवमीदृकैं
प्रभावेण्वशक्तियुक्तस्य योगिनः । यद्यदृषयमशेषं तच्छरीरं तस्य योगिनः । अह

मियपृथक्त्वेन प्रतिजैवप्रतिभासन,त् । एवं देहे च बलं च मर्वत्रैषास्य योगिनः।
1. तृष्णव 2. भवनमा, 3, पति
कला २
[६१
सौभाग्यभास्करव्याख्या

दृश्यं शरीरतामेति शरीरं चापि दृश्यतामिति । सूत्रान्तरं च ' यथा तत्र तथान्य
त्रे 'ति ।

यत्र स्वाभाविका देहे स्फुटीभूता स्वतन्त्रता ।
यथा तत्र तथान्यत्र देहे भवति योगिनः ।।
स्फुटीभवति युक्तस्य पूर्णार्हता स्वरूपिणो ।। ७६ ॥

इति

दतेति--चक्रराजकिरिचक्रगं यचक्रदयो । रथप्रभं दो रथशस्त्रे ललितोपाख्याने
च वणवा:

आनन्दध्वजसंयुक्तो नवभिः पर्वभिर्युतः ।
दशयोजनमुन्नम्रश्चतुर्योजनविस्तृतः ।।
महाश्चक्रराजरथेन्द्रः प्रचलन्बभ ।
मश्रिता भामहाचक्रे गोतिचक्रे रथोत्तमे ।
सप्तपर्वणि चोक्तानि तत्र देव्यश्च तः शृणु ।
किरिचक्ररथेन्द्रस्य १ञ्चपर्वसमाश्रयाः ।
देवताश्च शण प्राज्ञ नामानि शृण्वतां जयः ।
चक्रराजरथो यत्र तत्र गेययोत्तमः ।।
यत्र गयरयस्तत्र किरिचक्ररथोत्तमः ।
एतद्यत्रयं तत्र त्रैलोक्यमिव जंगमम ।।

इत्यादि। तेषु चक्रराजाख्यं रथमारूढेः सर्वरायुधैः परिष्कृतासं कृता युद्ध झाले देव ।

२थसमीपे देश्याः सर्वार्थायुधानि चक्रराजरथे परिश्रय स्थापितानि सन्तीत्यर्थः ।।
यदा चक्रराजं श्रीचक्रमेव रथस्तमारूढानि यानि सर्वायुधानि सर्वाण्यस्मशानसाघ-
नानि तंरियाद । यज्ञायधानि सभरतोयादौ साधने प्रयधशब्दप्रयोगदर्शनात् ।
आणवोपायशायतोपायसांभवोपायबयः शैवशास्त्रो नेमाघनविशेष योगशास्त्रोक्ताश्च
ते श्रीचक्रान्न भिद्यन्त इत्यर्थः । तथाच सूत्रम् । ‘नासिकान्तमध्यमंयमाकिमत्र स-
व्यापसव्यसौपम्ये वि' ति । वक्रसिद्धौ सत्यां योगमाणं किमपि नवशिष्यत इत्यर्थः।
अथवा चक्ररजमेव रथ अधारो यस्य तचक्रः भवाम्या सिद्धिरिति यावत्। तामा
रूढं तद्दनेऽधिकृतं यत्सर्वं सर्वाणि कर्मादिपायुधानि मघनानि यस्मिस्तत्
'सवं कर्माखिलं पार्थ ज्ञाने परिसमाप्यत ' इति वचनज्ञानं शुद्धविीत्यर्थः ।
तया परिष्कृत। । तथाच शिवसूत्रम् 'शुद्धविद्योदयासवतेशवासिद्धि’ रिति । वत


१. मुरुड
६२
[प्रथमशतकं
ललितासहस्रनाम

कान्यपि 'यदपरिमितां सिद्धिमनछन्पुनरिच्छति । विश्वारमवप्रथप पर
सिद्ध तदास्य तु। शुद्धविद्योदयाच्चक्रराजवं मिद्धिमृच्छति। वैश्वर्यप्रथमाकाक्षी
संघने शक्तिमारमन. । यदा योगी । तदा तस्य मदाशिवपदपश. । ईश्वरो वहिर्
मेपो निमेऽन्तः सदाशिव सामानाधिकरण्यं च सद्विद्याहमिदंधियो । इति
नत्य जगत्सर्वमहमेवेति यः मतिः। सा मृदा निमंला विद्या तदीयादुदयारपु
यात्। उमजगाम चिकितमात्मनो नित्यमामृशेत्। यद योगी तदा तस्य
वनेशत्वमनरम । माहेश्वर्याः समवेशकषांमध्यति योगिन' इति ।

पेपेनि गेयचक्राम्य रथमारूढया मन्यिया श्यामलादेश्य परितः सेविता ।

किरिचक्ररथस्तदनथषुरस्कृता ।
ज्वालामलिनिकलक्षरुवह्नप्राकारमध्यगः ।। ७४ ।।

यक्ष। 'दमिदं च यस्य तादृशं रथो यस्य मण्डलस्य प्रामाभिमंत्रिणी.

भिवराम भियंगिनीभिः परिदेविना। । अथवा ग यो मृक्षश्चक्रभ्यो रथ य य।
मा त्रिपुरसुन्दरी तस्या आरूढ़मरोहूण दो विषयीकरणमनुसंधानमिति यावत् ।
तेन यो मन् िअर्ण: । मन्त्रोऽयास्तो\fत मन्त्रि मन्त्रवयं तमयत विषयीकरोतीति
तदनुभवस्तेन परिमेति। आत्मत त्रिपुरसुन्दयांश्चाभेदेनानुसंधान क्रियमाणं
यत्नवसभ्राणं कयितं गकमर्वक वेश मन्त्रवयंयंजन सस्यानभवं भवतीत्यर्थः ।
तथाच मूत्रं गदहृदान्संधानमन्त्रवयनुभव'इति । महाहृद इति प्रोक्ता शक्तिः
भगवती प । अनबंधातमश्च तं तदायविमर्शनम । मन्श्रवयंमित प्रोक्षं
पूणां दैनविमर्शनम् । तदयोऽनुभवस्तस्य स्फुरणं स्वात्मन फुट’ मिति । एतस्य
विशरीरप्त मन्त्ररहस्य 'मिति सूत्रे भगवता श्रीक्षेमराजेन विस्तरेण –
टीकृतम् । । ७७ ।। ।
(करोति -रिवाहैः कोलः पुत्रो किरिः किटिरियमरात् । तदा-
कृतीनि तदकृष्टानि बा। चर्माणि यस्य तं रथमस्य दण्डनाघया वराह्यस्पय।
देव्या पुरस्कृता सेविता । ‘ सर्वदा दण्डपादित्वाद्दण्डनःधेति गोयत ' इति त्रिपुरा
सिद्धान्ते दण्डनाथनामनिर्वचनम् । अथव किरय इति किरणः सृष्टय इति यावत् ।
इदमुपलक्षणं स्थितिलययोः। तेथ चक्रे समूह एव रथ तम्यारोहेऽपि दण्डनायं न
कृतान्तेन पुरस्कृता न स्वघोनकृता । सप्टिस्थितिलयात तितोऽपि योगी न
यमयातनाविषयः । अलुतानुसंधान इति यावत् । तथाच सूत्रं । तप्रवृत्तावप्य-
निरासः स्वसंवेर्भवादिति । व्याख्यातं च भगवता कृष्णदासेन

तेषां सृष्ट्यादिभावना प्रवृत्तावप्यनारतम् ।
उमज्जने ऽपि निष्कम्पयोगावष्टभशालिनः ।


1. गात् स्तोतुं योग्यं ।
कला २
[६३
सौभाग्यभास्करव्याख्या

अनिरासः स्वसंवेत्भवादश्च्युतिनिजात् ।
उद्यतुर्यचमत्कारादुपलब्धिस्वभावतः ।।

इति ।

उबालेति--ऽवालामालिनीनामिका चतुर्दशतिथिनित्य । तया हि श्रीमा-
मभितो वह्नमयः प्रकारो निर्मितः तदाक्षिप्तस्य निमितस्य वह्निमयमा कार ।
वरणस्य मध्यभागे स्थिता। तथाच ब्रह्माण्डे ज्वालामालिनींप्रति देवीत्रवन"

वक्ष्ये स्वं वह्निरूपासि ज्वालामालामयाकृतिः
त्वया विधोयतां रक्षा बलस्यास्य महीयसः ।
शतयोजनविस्तारं परिवृत्य महीतलम् ।
जिगद्योजनमुन्नम्रवलाप्रकारकां व्रजेत् ।।

इत्यादि । यद्वा न परस्प विलक्षणमृष्यादिसदृतस्य ज्ञानिनः कथमद्वैतसंधान

लोपाभाव इत्यत आह बालेति । ज्वलनां मालिनिक मालास्ताश्च आक्षि-
नास्तत्क्षण उत्पन्नाश्च वङ्गः प्राकाराः प्रकाराः स्फलिङ्गादयस्तेषां मध्यग तद्-
द्रष्टस्वेन तरन्नरुवेत व महयवसनो विवदमानयोर्दूयोर्मध्यस्थवन्निविकार। सघा
दिकर्तुरेवेन तद्विकारेऽप्यविकारिणीति यावत् । तदुक्तं स्पन्दशास्त्रे

अवस्थायुग नं चात्र कार्यं कर्तुत्वशब्दितम् ।
कायंता। क्षयिणो तत्र कर्तृत्वं पुनरक्षयम् । ।
यस बप्रयनो यः केवलं सोऽत्र लप्यते ।
भण् संन्यवघोद्युक्तशक्तिविश्रमहति ।
निरयाप राक्षमोषनिरीक्षणसमुत्सुका ।। ९ ।।
भण्डपुत्रवधोद्युक्तबलाविक्रमनन्दिता ।
मन्त्रिण्यम्बवरचितविषङ्गवषतोषिता ।। ३० ।।
तस्मिल्लनेऽपि लतोऽस्मेित्यबध: प्रतिपद्यते ।
नतु योऽन्तर्मुखो भावः सर्वज्ञत्वम्णास्पद ।
तस्य लोपः कदाचित्स्यादन्यस्यानुपलम्भनात् ।।

इति । चिदुद्विश्वस्य ज्ञानिनो विस्फुलिङ्ग बलादितुल्यजगतः कार्यस्थ नाशंसि

वह्निवरुपप्रकाशकत्वस्य प्रकाशमकश्वस्य वा न क्षतिरिति फलितार्षः। नच शिव-
कार्यस्य क्षयिष्णुत्वेन शिघनिष्ठकर्तृत्वस्य नाशाभावे साधकस्य योगिनः किरणात

मिति वाच्यम । अम्यापि शिवतुल्यत्वेन ' तथा पर्यसूयोगानर्हत्वाच्छिवतुल्यो जात '
1. मध्यगः, 2. बलस्यास्य3. सुतेऽपि मुन्नोऽस्मीत्यबुद्धः
६४
[प्रथमशतकं
ललितासहस्रनाम

इति सूत्रात् । उक्तं च ‘स्वशक्तिप्रचयो विश्व’ मिति मूत्रे वातिकरंः ।

शक्तयोऽस्य जगत्कृस्नं शक्तिमांस्तु महेश्वरः ।
इत्यगमदिश विश्वं स्वंशतिप्रचयो यथा ।।
शिवस्य तत्समस्या तयास्य परयोगिन ।

इति । अथवा । ज्वालामालिनिकासु राशित्रिकोणेषु पञ्चसु क्षिसानां समरस

भावमापन्नानां वह्निप्राकाराणां गिवप्रकोणानां चतुर्णां मध्ये बिन्दुरूपेण नितीति।
तदुक्तमुत्तरचतुःशतोशत्रे

तच्छक्तिपञ्वक ष्ट्रय मयेनाग्निचतुष्टयम् ।।
पञ्चशक्तिचतुर्वसंयोगञ्चक्रमंभव ।

इन ।। ७४ ।।

भगति-भण्डासुरस्य संन्यस्य चतुरङ्गबलस्य वधं उद्युक्तानां संयतानां शक्तीन
नकुस्यादीनां विक्रमेण परक्रमेण हविना । यद्वा । भण्डं जीवभावस्तस्य संग्यं
तदनुगुणाद्वैतविषयिण्यो वृत्तपस्तस्य वधे उद्युक्तानामद्वैतवृत्तिरूपतीनां विशेषेण
क्रमः पादविक्षेपस्लेन हृषिता । । स्वानन्दश आवरणनाशात् । तदिदमुक्तं शक्तिसूत्रे
‘तदपरिज्ञाने स्वशक्तिव्यामोहिता संसारस्व'मिति । तस्य स्वकतं कपञ्चबिघ
कृत्यस्य परिजनं स्याभिः शक्तिभिः खे वगोचरीदित्रचरीभूचरी। संज्ञाभिध्यमोहितंब
संसारित्वमिति तदर्थः । तासां च शक्तीनां पशभमिकाषतभमिकेति भूमिकाएं
विध्येन प्रमा प्रान्त कारणबहिःकरणविषयभवाद्यापत्तिस्तद् द्रष्टा । 'एन
युक्तशक्तयश्चैतदुत्तरसूत्रे कथिताः तत्परिज्ञाने चिनमेवान्तर्मुखीभावेन चेतनपदा
यारोहाकियतिरिति । अन्तर्मुखीभवशब्देन वृनिविशेषरूपः शक्तय उच्यत इति।।
निये ति-कामेश्वर्यादिचि श्रान्तः पञ्चदशतिथिनित्यस्य देवताः। यासां
मन्त्रा नार्णवे तत्रराजे च भेदेनोद्धताः । तासां पराक्रमस्याटपो विस्तारो दमन-
कादिचन्द्रगुप्तान्तपञ्चदभसेनानवधपर्षन्तः तस्य निरोक्षणं सम्यग्रमुक पक्षे
नित्या अनादिसिद्धः स्वात्मशक्तयस्तसराक्रमेक्षणे उत्तरोत्तरमुत्सुका। सहजा-
तापि जानकालन्तमुं बतायामेवमाहं जनयन्ती सती वर्धते । उक्तं च योगवासिष्ठे

सर्वा एव कसा जातोरनभ्यासेन नश्यति ।
इयं ज्ञानकला त्वन्तः सकृज्जातपि वर्धत ।।

इति ।। ७९ ।।

भति-भण्डासुरस्य पुत्राणां चतुर्बाहू।युपमायम्दानां त्रिशत्संख्याकानां
वधे उद्युक्ताया बालास्थदेव्या नववर्षीयः स्वयूथ्या विक्रमेण मन्दिता हृष्टा ।

उक्तं च में
1. एतद्वधोद्युक्त.
कला २]
६५
सौभाग्यभास्करव्याख्या

विद्युइप्राणहाराष्ठंबधंनयिता ।
कामेश्वरमुखोककल्पितमगोचरा ।। १ ।।
ताभिनवेद्यमानानि स देव ललिताम्बिका ।
पुट्या भुजपदानानि श्रुत्वा प्रति समाययौ ।

ति ।

मन्त्रिणोति - म स्त्रियम्बयाः श्यामलाम्बया विरचितेन विषङ्गाख्यस्य दैत्यस्य ।
वधेन तोषिता । विषङ्गविशुक्रो भण्डासुरभ्रातरौ । तदुक्तं ब्रह्मणे

पुरा भण्डासुरो नाम मवद्यशिखमणः ।
पूर्वदेवान्बहुविधान्यः मधु स्वेच्छया पट्'। ।
विशुकं नाम दैतेयवर्गसंरक्षणक्षमम् ।
शक्रतुल्यविचरी दक्षांसेन ससर्ज सः ।
वासांसेन विषद्रं च सृष्टवान्भ्रातरावुभौ ।।

इत्यादि ।। ४७ ।।

विशति-विशुक्ररूयस्य दैत्यस्य प्राणान् हरतीति हरणं तापृशेन वारी
भार्मिकामा दडिनीदेव्या वीर्येण शौचंगण मन्दिता । त्रिपुरासिद्धते बाराही पदनि
रुतिर्यथा।

वराहानन्दनाथस्य प्रसन्नत्वामहेश्वरी ।
बाराहीति प्रसिद्धेयं वराहवदनेन च ।

इति । पक्षे भषपुत्रा आणवादयो मल्लाः विट्ठः सङ्गो विषङ्गो विषयाभिलाषः

निधं गच्छतीति वा विषमक इति यावत् । अत एव “ यो विषस्थो ज्ञानशक्ति
हेतुश्चे' ति सूत्रे विषविरुद्धवादविषशब्दो माहेश्वर्यादिशक्ति मण्डसपरत्वेन क्षेमराज
वृत्तो व्याख्यातः । विरुद्धं शुनं तेजो यस्य स जीवभावः । विशेषेण शुचं शोकं राति
ऋामतोति वा । अयस्मयादिवायूपोदरादित्वाद्वा पक्षद्वये शब्दसिद्धः । बाला
मन्त्रिणीवराड् अन्तरवृत्तिविशेषास्ताभिस्तेषां क्षयेण स्वामदेवता तुष्यतीति ।
तदिदमुझे 'बलरामे विश्वमास्मसाकरोतो' ति शक्तिसूत्रे १ चितिरेय बलं तरल।’
उन्मनस्वरूपाश्रयेण विश्वं स्वाभेदेन मासयतीति तद्भाष्यम् । तेषा 'तदारूढ़
प्रमिते तक्षयाज्जीवसंक्षय' इति शिवसूत्रे वतककारैः ' तथेत्युक्तचरे धम्नि
संबेतृत्वस्वरूपिणी । आरूढ प्रमितिः सञ्चिन्मद्विमर्शनतत्परा। यस्य तस्यास्य

तदिति प्रोक्ताणवमलमनः । अभिलाषस्य सद्स्य क्षयाज्जीवस्य संक्षय ' इति ।
A, पुनः 2. प्रसन्नात्मा.
६६
[प्रथमशतकम्
ललितासहस्रनाम

अमुरनिमितैर्नानाविर्भावनयंत्रितान्देवान्वीक्ष्य भ्रमात्रा तदास्य एव स्वभर्तुर्मखान्
लोकनमात्रेणाष्टवरयणं महागणपतिस्त्यादिनरसेन तदीयं विलयधं नभिद्य
देवा मोचिताः । उक्तंच गह्यपुराणे

ततः सा ललितादेवी कामेश्वरमयं प्रति ।
दतापाङ्ग समहसत्रानध्यकतद्वचः ।
तया ? मन्दस्मितरुचः कुञ्जराकृतिमन्मुख ।
कटक्रोडगलद्दानः कश्चिद्देव त्र्यम्भते ।

इत्यादि । तदिदं नामद्वयेनाहै ।

कामेश्वरेति कामेश्वरमूखः परशिववदनचनस्य
वनम्यलोकाभ्यां साकतवीक्षण-
चरिद्राभ्यां कल्पित उपदिनः श्रीमान्महागणेश्वरो यस्याः म । । यद्वा मूत्रो
जोयक्षयो नित्यत्वान्न यज्यत इत्याशङ्क्य जीवभावस्य क्षयपरत्वेन समधते
कामेश्वर इति । कामेश्वर केवलनिर्गुण. शिवस्तन्मुखालोकेन तदनुभवेन कल्पितं
श्रीगणेश्वरस्वं पुर्यष्टकाघस्वरसवं यय सा । धूपं च प्रमातृत्वदृताभिमानिविश•
ष्टस्य जीवपदवाच्यत्वेन तदात्म्याभमनस्य च स्वरूपनिष्कर्षज्ञानजन्येन पुर्य-
टकेश्वरत्वज्ञानेन नायं विशेषणभावप्रयतो विशिष्टाभाव इति भावः। तदुक्तं

महागणेश निभिन्न विनयश्रप्रहृषत ।।
भण्डासुरेन्द्र निभृत शस्त्रप्रयरूषणं ।॥ ४२ ।।
करागुलि नखोस्पन नारायण शाकृतिः

भूतकञ्चुकी तदा विमुक्तेः भूयः पतिममः पर इति शिवसूत्रे वार्तिककारैः

तदेयताभिनयस्य प्रशमाज्जीवसंक्षये ।
पुर्यटकप्रमातृत्वाभिमानगलनादसो ॥
देहारम्भकरंभृतैरस्पृणद्धि हुं पदम् ।
कञ्चुकीवविशेषेण मुको निवणभाग्यतः ।
भूयो बाहुल्यतः पर्यासमोयं परमेशिता ।
तत्वं रूपं समाविष्टश्चिदानन्दघनात्मकम् ।
तत एव परः पूर्णस्सम्यक्तमवङ्गत

इति । अयमेवार्थशक्तिसूत्रेप्युतः 'चिदानन्दलाभे हे प्राणादिध्यवभासमानेष्वपि

चिदैकात्म्य प्रतिपत्तिदाह्वयं जीवन्मुक्ति 'रिति । मविकासाञ्चिदानन्दलाभ इत्यु

तरसूत्रे तु मष्पविकासो यश्चिदानन्दलाभहेतुत्वेनोलः । स इह वक्ष्यमाणमहागणेश
1. साधी.
कला २]
६७
सौभाग्यभास्करव्याख्या ।

पदेन ग्राह्यः । यश्च मयविकासेप्युपायस्ततोत्युत्तरसूत्रे विकल्पक्षयादि रूपो
वण्यंते । स इह कामेश्वरमुललोक पदेनोक्तः हृषितेत्यनेन तु चिदानन्दलाभ
उक्तः । एतेषां स्वरूपनिष्कर्षस्तु प्रत्यभिज्ञा हृदये अनुसन्धेयो विस्तरभयानै होच्यते।

महेति -- महागणेशेन निश्शेषेण भिन्नशितैवघ्नयन्त्रैः प्रत्यूहसमूहयन्त्रणः
प्रकर्षेण हर्षिता । गव्यूतिमात्र यामे शिलपट्टी अलसदि देवताष्टकपुटितशूलाष्टकोपेत
दिगष्टकं जयबिी नामक यन्त्र विलिय देवी सम्यं वशण निक्षिप्तं तन्महागण•
पतिना। चणं कृतमिति ललितोपाख्याने प्रसिद्धम् ।

भण्डेति–भण्डेनासुरेन्द्रेण देयराजेन निर्मकतनां भण्डशर त्राणां प्रतिकूलान्य-
स्त्राणि शस्त्राणि च वर्षतीति तथा शस्त्रास्त्रयोर्भेदो धनुर्वेदे श्रुत्वा प्रहरणं शस्त्र
मुकवारवस्त्रमितीरितमिति पक्षो महगणनमीश्वरस्वेनात्मन्यात्मतया ज्ञानाभावा
दैविद्यवृत्तिरूपाणां विघ्नानः शस्त्रास्त्राणां च परा हन्तानुसन्धानधारारूपप्रयस्त्रै-
नशेन नामद्वयमध्यारमरीत्यापि व्याख्येयम् ।

करेति करइयं क्षवमकरद्वयस्थालयो दश, तासां नखसन्धिषुत्पन्न ।
नारायणस्य दशऋतवो मस्य द् िदशावताराः यस्याम्सा। भण्डासुरेण सर्वासुरास्त्रं
नाम सकलदंयोपादनमत्रं प्रमृक्तम् । तेन सोमक रावणत्रलिहिरण्याक्षादयः उप-
नास्सन्तो अयुध्यन्त ततो देव्यादक्षहस्ताङ्गुष्ठादि वामहस्तकनिष्ठिकान्तालि-
नखैः क्रमेण मत्स्यकूर्मवराहप्ति हवामनभार्गवदाशरहिलधरकृष्णकविकरूपदशा
वतारानुत्पद्यते निघूदिताः । तदुक्तं दक्षहस्साङ्गुष्ठनखान्महाराज्ञधास्समुत्थितः ।
महामस्याकृतिःश्रमानदिनारायणो विभूतियारभ्य दशावतारनाथास्ते कृत्वेत्थं
कर्मदुष्करम् । ललिताम्बां नमस्कृत्य बद्धाञ्जलिपुटा स्थिता इत्यन्तेन । पक्षे जीव
संबघिन्यो जाग्रदादयोत्रस्था: पञ्चेश्वरसंवन्धीनि सृष्ट्यादीनि कृत्यानि च पञ्चे-
वेश्येवं दशाकृतयोपि नखमयं गोत्पन्ना भवन्तीयनायासेनोत्पद्यन्त इत्यत्र तात्पर्यम्।
नारायणशतं जीवेश्वरयोश्चपलक्षकः । दशशब्दोवस्थापरः । कृतिशब्दः कृयपरो
व ।

महापाशुपतास्त्राग्निनिर्दग्धासुरसैनिका ।। ८३ ॥
इंमिश्वरास्त्रनिबंधसभण्डासुरशून्यका ।
ब्रह्मोपेन्द्रमहेन्द्रवि वैवसंस्तुतवंभव। । ४४ ।।
श्रनेत्राग्निसंदग्धकमसञ्जीवनौषधिः ।


महेति षडक्षरात् पाशुपतास्त्रमस्त्रादयं भिन्नो महापाशुपतास्त्रगन्धः पूर्वमी
वरदं वयोन्यसदशिवदैवत्यः

६८
[प्रथमशतकम्
ललितासहस्रनाम

रुद्रादयः पिशाचान्तः पशवः परिकीर्तिताः ।
तेषां पतित्वात्सर्वेशो भवः पशुपतिः स्मृतः ।।

इति संङ्गवत् । पशुपतेः ईश्वरस्य सदाशिवस्येदं पाशुपतम् । अइवपरयाद

पश्युपद लक्षणोऽप्रत्ययः । महश्च तत् पाशुपतं च महापाशुपतम् । सदाशिवस्त्रं,
तस्याग्निना निर्दग्धा असुरस्य भण्डस्य सैनिका यया सा । पक्षे अभ्यासतारतम्ये
नोतरोतरोरामा उत्कृष्ट अद्वैतवृत्तय एव महापशूपतास्त्रस्न्यः असुरसनिक
आविष्टकवतयः ।
रामेश्वरेति– कामेश्वरस्येद कामेश्वरं महापाशुपतास्मादप्यधिक मरणं तस्या
जिना निर्दग्धा. भण्डासुरेण महितस्सभणासुरसैनिकास्तत्सम पर्वात मुख्यसंनिका
यया सा । तपाच गण्ड

अथैकशेषं तं दृष्टं निहताशेषबान्धवम् ।
क्रोधेन प्रज्वलन्तं च जगद्वप्लवकारिणम् ।। ।
महासुरं महासत्वं भण्डं चण्डपराक्रमम् ।
महाकामेश्वरास्त्रेण सहस्रादित्यवर्चसा।
गताम् मकरोन्माता ललिता परमेश्वरी ।
तदस्त्रप्रहितं ज्वलनश्यक तम्य पट्टणम् ।।
सस्त्रीकं व सबलं च सगळ्धनधान्यकम् ।
निर्दग्धमासीत्सहसा स्थलमात्रमशिष्यत ।
शम्यकं तपुरं नाम शुन्यमसदृथायीत ।

इति सभण्डासुरभून्य ति पठति चेद्युक्तः । यद्वा आमाध्यदेवताया जीवदशा

यामेव सायुज्यमुक्ति प्राप्तस्य मिवतुद्यस्थितिमियता प्रबन्धेन कथयित्वा माम्प्रतं
प्रारब्धवशात् स्थितस्य दग्धपटभासस्य दैतभवनस्य तत्तुल्ये न लिङ्गशरीरादिना। सह
नाशमात्मज्ञानेन वदन् शिवमात्रावशेषमाह । कमेवमग्निश्चिद:ि चिदात्मन
एव सर्वेषाम्यमानत्वेन कामेश्वरवत् । आमनः कामय सर्व प्रियं भवतीति श्रुतेः
भण्डमुरो द्वैतभानकरो जबभावः । सैनिका लिङ्गशरोरादयः शून्यके ति तात्विक
पाठे शून्यकेति पदस्य दग्धषटभास दैतभानमथैः शून्यवादिसभ्मतं शून्यमेव वा।
जीवभावसहितस्य शून्यभावस्य चिदग्निनापगमे चिमत्रमवशिष्यत इति सिद्धयति ।
शून्यशब्दादृतैर्देवादिगणपाठात् कन ।
एव भण्डासुरपीडितैर्देवैस्तुता सती भण्डहननान्तं देवकार्यं कृत्वा तदन्ते सन्तु-
टेदः पुनस्तुतेत्याह
हृति--ब्रह्मविष्णुशक्राद्यर्देवैस्सम्यक् स्तुतं वैभव पदक्रमो यस्य

कला २]
६९
सौभाग्यभास्करव्याख्या

अस्मिन्नवसरे देवा भण्डसंहरतोषिताः ।
सर्वेऽपि सेविंतु प्राप्त ब्रह्मविष्णुपुरोगमा ।

इत्यादि ब्रह्माण्डपुराणत् । पक्षे ब्रह्माद्यसंस्तुतं परिचित विभुवपपरिच्छिन्नत्वं

सर्वात्मत्वञ्च यस्य सामरूपदेवतायाः सा।
होति-हरस्य तृतीयनेत्रस्थेन अग्निना सम्यग्दग्धस्य भस्मीकृतस्य कामस्य
मन्मथस्य सञ्जीवनौषधिः । जीवातुः विरसततरस्यापि कामेश्वरस्य स्वाभिमुखी-
करणत् भण्डासुरहननतरं जहादिभिः प्राषितया ललितास्फया पुनर्मन्मथो जीवित
इति कथाया गएNपुराणे स्मरणाच्च । एतेन पित्रा निर्भर्तितो बालो मात्रैष्ठश्व-
स्यते किल ' इति न्यायोऽप्यनुगहृतः । अनेनैवाशयेनोक्तं ब्रह्मवैवर्ते ‘हरे रुष्टे
गुरुस्त्राता गुरौ रुष्टे न कश्चने 'ति । नच तत्र हरिपदस्योपाम्यदेवतोपलक्षणत्वेन
त्रिपुरसुन्दरीकोपास्त्रापकत्रीत्वं परमशिवस्यैव गुरुपरंपरावचिस्वाद्वक्तव्यं न पुनवंपरी
यमिति शयम्। परमशिवस्यापि श्रीविद्योपासकवेनपा मनायाश्च गरुमन्तरेणा
योगात्तदक्षायां त्रिपुरसुन्दर्या एव तद्रुवस्वीकारात् । अत एव योगिनी ह्वये ।
शिवेनेत्र पार्वतीं प्रत्युक्तम् ।

श्रोमद्वभवकूटेकस्वरूपमुखपङ्कज । ।४५ ।।
अभ्ययेन न दातव्यं नास्तिकानां महेश्वरि ।
एवं त्वयाहमज्ञप्तो मदिच्छारूपया प्रभोः ।

इति प्रवृति प्रति इच्छायाः कारणत्वाञ्छिवस्य प्रवर्तित भगत्रयेवेति सिद्धे तथा

गुरुस्वम् । अत एव गुरुमूतिरिति नाम वक्ष्यते । ‘शतधा विना शिवे सुक्ष्मे नाम
धाम न विद्यत इति चतुःशतीशास्त्रादिच्छाशक्तिविशिष्टस्यंत्र परशिवस्यादिनाथ
त्वेन तत्रेषु गणमान्न त्रिपुरसुन्दर्यां गूरुमण्डलान्तरादिनाशयूबंगणनपूजनाद्यएत्ति
चोद्यवकाशः । तथाच महस्वच्छग्वतन्त्र

गुरुशिष्यपदे स्थित्वा स्वयमेव सदाशिवः ।
प्रश्नोत्तरपदवयंम्तन्त्रं समवतारयत् ।


इति । स्वयमेवेत्यनेन प्रकाशविमशशयोविभजनेन परस्पर गुरुशिष्यभावः सूचितः।
प्रवर्तकलप्रष्टुत्वे देवं निष्ट्योर्वक्तृत्वप्रवर्यत्वे शिव नष्टयोर्द्वशिष्यत्वयोरवच्छे.
दके इति तद्वेदादविरोधः । एतदेव द्योतयितु मदिच्छापयेति विशेषण प्रभुपदेन
संबोधनं च । वस्तुतस्तु आदिनाथादर्वाणदिसतधन्वनाम्मा द्वितीयस्थानं गण्यत
एवेत न ततः पूर्वं पुनर्गणनापत्तिः । सदाशिवनामकतुतीपात् प्रत्यादिनाथायच्छि
नाया आदिशक्तेरेव गुरुवाद्वितीयस्थान एव गणनीयतया में वयोः पौर्वापर्यविनि
गमनाविरहोमीति दिक् । यद्ध हरण हर आत्मस्वरूपापहारःहरतीति वा

७०
[प्रथमशतकम्
ललितासहस्रनाम

होग. श्रमापहर्तारस्तेषां न त नेपकः स एव आसमन्ताद्धातोऽग्निः स्वस्वरू•
पायथ/क रणन । मूलाज्ञानमति यावत् । तस्य मलाज्ञानाचकत्वात् । तेन सम्य
दग्धो यः कामो जीवभावमापन्नः कामेश्वरस्वखप अस्मा तस्य सम्यगाव रणपरा
वृत्यभावपूर्वक जीवने स्वस्वरूपात अघिपुंलिक । एतदुपासनया विद्यारूप
यविद्यानिव या स्वस्वरूपावनिलक्षणो मोक्ष इति भावः । मन्मथस्य दाहापूर्व
स्वशरीरस्य जीवत एव पश्चादशरीरजीवनाददुष्टान्नादात्मनोऽपि पूर्वं ब्रह्मण एव
सतोऽविद्यवशास्मशरीरस्येव स्थितम्य तन्निवृतवशरीरतापूर्वक ढूक्यप्राप्तिध्वंग्स्यते।
स्त्रनितं चैवमेव श्वशम्भ्रान्तिमाधिकरते ‘भयः स्यात्प्रोक्तमिसनमिति। वर्त
केऽपि

पुनश्च प्रबनचतन्यस्वरूमिननात्मकम् ।
पयोमदिरस्य भवेत्परमयगनः । ।
भूयः स्य।दिति वक्थरय स्फुट एवायमाशयः ।
थञ्चिचत्वममुयोज्ञां नपूर्व तत्तु यगनः ।।
स्वभाष एव तमायाशकितप्रोथपता/प्रजात् ।
नानविकल्पदोरवयात्परभूतमव स्वनः ।।
विमष्ट गुरुनदष्ट्रप्रकलोपायत्रमेण ।
शिवयं यक्तमेतीति शिवेनोदीरितं शिवम् ।।

इति । शक्तिशास्त्रातमधिकरणेऽपि निजसंविदं बताचक्रेश्वरत्व प्राप्ति 'रिति

मूश्रावयवे निजपदेन तथैव कर्तमिति । इयता प्रबन्धेन देव्याः परं रूपं सूक्ष्म
तरवासूक्ष्मरूपवत्परात्परतो वक्तव्यमीप रहस्योक्तिविषयस्वास्यूल पकार्पण

कण्डTष:कटिषयंन्त मध्य कटस्वरूपिणी ।
शक्तिकटैकतापनकटयधोभागघरिणी ।। ४६ ।।
मसमःप्रात्मिका मलकटश्रपकलेवर।।
कुल मूतंकरासिका कुलसंकेतपासनी ॥ ८७ ॥

भण्डासुरवधेन सह श्लेषलिप्सया पूर्वमेव क्रमप्राप्तं सूक्ष्मरूपं स्थूलस् पभिन्न-

वेन वर्णयति
श्रीमद् भवेत्यादिना । सूक्ष्मरूपमपि मूक्ष्मसूक्ष्मतरसूक्ष्मतमभेदारिश्रविधं पञ्च-
दशीविद्य। कामकलाक्षरं कुण्डलिनी चेति भेदात् । तेष्वावं नामय त्रणोच्यते । श्री-

मशन प्रदायकत्वादिमाहात्म्यशीलं वाग्भवत्यस्मादिति व्युत्पत्त्या वाग्भवनाम
1. हराः , तुम 3. मेलन
कला २]
७१
सौभाग्यभास्करव्याख्या ।

कूटं पञ्चाक्षराणां समुदाय एवंकं मुख्यं स्वं निजं रूपं यस्य तादृशं मुखपङ्कणं यस्याः
तदुक्तं 'नेत्रोळषरगलवर्ण'शालिवाचां संभतिर्मयमिति वाभवस्मकूटमिति
। ४५ ।।
कष्वेति – कष्ठस्याधः कटिहार्यतो यस्य स मध्यभागः स एव मध्यस्थतमः
राजाख्यस्यपडक्षरममूहस्य स्वं निजं रूपमस्याः पटुज्योतिष्मती लोचने
इतिवकर्मधारयदपि मत्वर्षीयः ।
शतति - सर्जन 'शक्तिमत्वाच्छक्तिनामकेन कूटेन चतुरक्षरसमूहेनैकताम
भेदमापत्रं कटे रोभागं धारयतीति तथा। तदुक्तम् ‘कामस्ते हृदि वमतीति काम
रागं वटुवातदनु तवाम्ब शक्तिकूट’ मिति ।। ४६ ।।
मलेति -- चतुर्विधपुरुषार्थमूलहरणस्वामूलं च दशाक्षरी मंव मननाशा
यत इति मन्त्र आरमा स्वरुपं यस्य। । तदुक्तं

पूणहृतथानुसंयाम स्फूर्जन्मनमधमंत. ।
संसक्षयकृत्राणघर्मतो मन्त्र उच्यते ।।

इति ।

मलेति - मलस्य कूटश्रयमंत्रोक्तरीत्या कलेवरं स्थूलरुपं यस्याः कटुत्रय
मेव कलेवरं सूक्ष्मरूपं यस्या इति वा । वस्तुतस्तु मूलशब्दाभ्यां वमकलाक्षर
मुच्यते । । कटप्रय "देन उपक्रम कमभदायघटकावयत्र उच्यते । अवयवे तय षिध।
नात् ।। कामकलायां त्रैबिन्दुरेकस्तदनुरितर्षबिन्दुद्वयं तदधो सबैंकलेति प्रयंत्र
यवा गहमवंतवेद्यः । त एव क्रमाद्विद्यादेतया स्थूलरूपमुखाद्यययवमना च
परिणता इति सूक्ष्मतरं कुण्डलिन्यायं सूक्ष्मतमं वररूपपरं नामद्वयं समष्टिव्यष्टि-
भेदेनेति नथचरागमे विस्तरः। एवं ब्रह्माण्डासर्गतरूपमुक्त्वा पिण्डान्तर्गतं
कुण्डलिन्यायं "रूपं वक्तुमुपक्रमते । सा हि मूलाधाराश्यं च सार्धत्रिबलयाकारेण
सुप्ता सती योगिभिश्थाप्य षटचक्राणि ब्रह्मविद्यादिग्रन्थश्च भेदयन्ती समारं
नीता सती तत्कणिकरूपचन्द्रमण्डलादमृतं भावयति । अयोगिभिरपि भावनामात्रं ण
मघ्येषा प्रक्रिया संपाद्यते तत्प्रक्रियापराणि नमस्याह
कुलामृतेत्यादिना। कुलं सजातीयसमूह. । सर्चकज्ञानविषयत्वरूपसाजात्या
पन्नशतृिज्ञेयज्ञानरूपत्रयात्मकः । घटमहं जननीत्येवे जनाकारत् । ज्ञानभासना-
यानुव्यवसायापेक्षयां दीपभासनाय दोभान्तरापेक्षापत्तेः। उक्तं चचर्यभगवन्दः

जानामीति तमेव भान्तमनुभात्येतसमस्तं जग 'दिति । तनश्च सा त्रिपुटी कुल
1. कर्ण 2, मध्यस्य ३. कूटस्थ 4. सजन 5, हैर्द 6 सूक्ष्मतमं
७२
[प्रथमशतकम्
ललितासहस्रनाम ।


कुलाङ्गना फुलान्तस्याः कौलिन कुलंथो तिमी।



मित्युच्यते । तदुक्तं शिगनच फ्रिकायाम् 'मेयमातृमितिलक्षणं कुलं प्रान्तको
ग्रति यत्र विश्रम मिति । ऊर्धरभवेन विद्यमानेषु स्वच्छन्दसंग्रहादौ प्रपञ्च
नेषु द्वात्रिंशत्पद्येषु सर्वाघस्तनं पत्रं त्रिपुटीप्संबन्धाभावादझुलमुच्यते । तदुपरिस्थानि
कुलसंबन्धीनि । यद्वा । कुः पृष्ठतत्वं लीयते यत्र तनुसमाधारचक्रे सत्संबन्धा
लक्षणया सुषुम्णमगsऽपि । अतः सहस्रारान्नवदमृतं कुलामृतम् । ‘शरीरं कूल
मिथुनत 'मिति स्वच्छन्दसंग्रहक्तध शरीरसंबन्धित्वदृ तभुलामृतम् । तत्र
मुम्यतया रमित तद्रमास्वादनपरा । 'पुपितायाः 'कुलाङ्गारं दुष्टं यो जपते नर ’
fत कालीतन्त्र प्रयोगानघन्यमृतहृप्तिकेति वा ।
कुलसङ्गैति उपायंषामकवस्तुजातस्य चिवेन सजायात्तसमुदायप्रति
पादकं शास्त्रमपि कृतम् । तथाच कल्पसूत्रे प्रयोगः ‘कृतपुस्तकानि च गोपाये
दिtत । दर्शनानि तु सर्वाणि कुलमेव विशन्ति ही'यागमे च । 'न कुलं कुल मि
याहुराचारः कुलम्पत’ इति भविष्योत्तरपुराणधचनक्षचारोऽपि कुलं तयोः
संकेतान् तत्रत्यरहस्यानि पालयति पशष न प्रकाशयति गांप्रदायिक परंपरायं प्रकाश्य
तनं प्रवर्तयति चेति तया ।

चपमंकेतको मन्त्रपूजासंकेतकाविति ।
विविधश्रिपुरादेव्याः संकेतः परमेश्वर ।।

इत्यागमे

कुलाङ्गनीषाण्यथ राजनीथी:’ प्रविश्य संकेतगृह्यन्तरेषु ।
विश्रम्य विश्रम्य वरेण पुसा संगम्य संगम्य रसं प्रसृत ।

इति चिन्तामणिस्तवे च प्रतिपादितोऽयमयं ।। ४७ ।।

कुसेति-कुलं नाम पातिव्रत्यादिगुणराशिशीलो वंशस्तत्संबन्धिन्या यया
भृता तोयमयीविद्याजवनिक गुप्तवाकुलाङ्गना । तदुक्तं कुलार्णवे।

अन्यास्तु सकला विद्याः प्रकट मणिक इव ।
इयं तु शांमवी विद्या गुप्ता कुलवधरित्र ।

इति । भगवान् परशुरामोऽप्याह ' अन्या विद्या वेश्या इवातिप्रकट' इत्यादि ।

कुलान्सस्यैति --कुलस्यान्तः मातृमेययोर्मध्ये मितिरूपेण स्थिता। कुलश•

स्त्रस्य मध्ये जे थवेन वा स्थिता ।।
1. शरीरम् 2. कुनाकारं 3, राजवीfष 4. मान
कला २]
७३
सौभाग्यभास्करव्याख्या ।

कौलिनौति -- प्रतिगृहं प्रतिदेशं प्रतिदेहं प्रतिवंश व पूज्यत्वेन तिष्ठति ।
कुलं जनपदे गृहे। सजातीयगणे गोत्रे देहेऽपि कथितं कुल 'मिति विश्वः । तदुक्तं
भविष्योत्तरपुराणे

पूतनया जनैर्देवी स्थाने स्थाने पुरे पुरे ।
गहे गते भक्तिपरंप्रमेि ग्रामे दने वने ।।

इति । अधःस्थितं रतं सहस्रदलकमलमपि कुलम् । तकणिकायां कुलदेवी दलेषु

कुनशम्य सलो (ध-छन्दतस्त्रेऽस्य विरतरः । ईदृगर्थस्य कुलपदर परतः
संबधमामान्यार्थे तद्धिते कलम ।

कुलं शक्तिरिति प्रोक्तमकुलं शिव उच्यते ।
कुलेकुलस्य' संबस्य कोलमित्यभिधीयते ।

इति तत्रोक्तम् । शिवराम स्यं वः कौलं उद्वती कौलिनी ।

कुले ति--बाह्याकाशस्रकाशं चनं विलिख्य तत्र पूजदिक कोलमित सहयो-
स्थ्यत इति कश्चित। उसे उकसार्थके योगः संबन्धोऽस्या इति कुलयोति । छला
रम्भकारंकसिनो धुल योगिनीत्यष्टाक्षरस्यैकानामभं यदुपतं पयन दर्म
अत्र वक्ष्यम् ।

अफल। समपतथ! समयाब रतन्परा ।। ८४ ।।
मलाधरैकनिलया अनभियविभेदिनी ।
मणिपूरान्तरुदिता प्रिन्थिविभदिनो ।। ४९ ।।

अकुले ति--सुषुम्णोध्यस्थतं सत्रपवमुटुलमित्युच्यते । तथाच स्वस्व

संग्रहे 'अधरनोवं नृणाया। संहत्रदबसंत मित्यारभ्य ‘पबुजद्वयमीशानि कुला
जुलमयं शुभमियते, aट्पदानम्नउत्खदुःऽकुल न विद्यते कुलं देवंशादिक
यस्या इति व।
समेति दहराकाशवकाशे न विभाव्य तत्र पूजादिकं समय इति घ
यने। । स च मर्चयगिभिरेकमत्येन निर्णीतेऽर्थ इति भवे न पत्रदपि समयः ।
त-प्रतिपादकस्याद्वसिष्ठकर्तनकसनन्दनसनत्कुमाराख्यतन्त्रपञ्चकमपि समयपरेन
व्यवह्रियते । तदन्तस्तत्रतपाद्यतया तिष्ठति। यदा। समं सम्य यातीति समयः
शिबः। आतोऽयमगं यः ' समय देवी च तयोरेकभषःसाम्यं च परस्परं शिव

शक्योः पश्चीवषं अधिष्ठानसाम्यमनुशानसाम्यमवस्थानमाम्यं नमसाम्यं रूपसाम्यं
1. चुलाचुचव 2. मुषणार्थास्थितं

10

७४
[प्रथमशतकम्
ललितासहस्रनाम ।

चेति । धिष्ठानं पूजाधिक रण चक्रादि । अनुष्ठानं मृष्यादिकृष्टम् । अबस्थानं
नृत्यदिक्रिया ' । नम भैरवाद । रूपमारण्यादि । अस्य च विस्तरो वासनामुभगो
ब9ध्याय्याने लहलेन कृतः । नघाने स्वरूपे तिष्ठति । अन्तः प्रान्तेऽन्तिके नाशे
स्वरूपतिमनोह' इति विश्वः ।
समयेति---इद्रयामले दशभिः पलोरूपदिष्ट आचारः ममयाचार इत्यच्यते ।
स्व। दीक्षितस्य गुरुकटाक्षवशात् षवर्धक्यचतुर्विधंक्यान्यतरानुसंधानदायं महे।
वैशम्पसंस्कारे च महानयम्य ते मन षटचान्मूलाधारादुत्थिता देवी मणिभूरे
प्रत्यक्षा भवति । तां तत्रैव पाद्यादिभूष शान्तं रुपचारैः संपूज्यानाहूतं नीव ताम्ब
यातभरथर्षे विशुद्धची नत्वा तत्रत्यच कनान्न प्रमं णिभिः पूरयिस्व आशचक्र'
नव नराज्य महमुदलकमले सघमथ सदशिवेने स पश्य तिरस्करिणी असणे
समीपमन्दिरे स्वयं स्थित्वा यावद्भागवत पुननर्त सती मुलाधरकृष्टं प्रविशति
नवत्तत्रैव ममय प्रतीक्षतेयकर गुरुमुभं दैवेद्यः समयाचारः। तयोरभयविधयोरपि।
तपरा आमव ।। ४८ ।।
मूलेन मूलाधारास्यं चनूर्दनं पद्म त कणिकाया मध्ये बिग्दो कुलपुङ्गनामकं
मुक्तछा तुष्टुति तत्र भवंदं सुता तिष्ठति । अत एवैतदाधारवागुषुम्णा
मूलवाच मलाधार इत्युच्यते । स एवैको मुख्यो निलय वासस्थानं यस्याः ।
गति - पटनने प्रतिचक्रम।द्यनयहाँ के प्रथी । तत्र ब्रह्मप्रन्थिद्वयं ।
धिपानीयं विशेषं च भिनत्तोitत तथा ! ।।

इति अभासुरानन्दकृते सौभग्य भास्करे ।
आयन शतकेनाभबितृतीया । तपिनी कल। ।। १०० ॥


इति श्रीमद १६वक्षेत्यादिभास्कर रायकृते सलितास?स्रनामपरिभषभध्ये
प्रथमशतकं नाम द्वितीया कला ।। २ ।।


मणिपूरान्तरित-नाभो दशदले परं सामयिकपूजायां मणिभी रत्नैः पूयंते
भाष्यते देवtत तस्वकं मणिरपदवाच्यम् । तस्यान्तरधःस्थितं प्रधि भित्र्यादित ।
प्रकटिता ।
विष्णुग्रन्थोसि -तदुपरि स्थितं विष्णुर्भाग्य विशिष्य भिनत्तीति तथा । विष्णो-
मणिपूरचक्रस्थितवेन तद्ग्रन्थ्योवष्णुग्रन्थिसंज्ञा । एवं ब्रह्मरुद्रप्रन्थिसंज्ञे अपि ज्ञेयं

॥ ४१ ।।
१. वृत्यादिक्रिया 2. पनयित्वा 3. शनचक्र
कला ३]
७५
सौभाग्यभास्करव्याख्या ।

आशयङन्तरलस्य स्वप्रर्षिविभेदिनी ।
सहस्ररकम्युजा वा सुघसाराभिवयिणी ।। ९० ।।
तडिस्सतासमछलः वटवत्रोपरि संस्थिता ।
महाप्तसिः कुण्डलिनी विसतन्तुतनो यस ॥ ९१ ॥

आनेति -श्रृंमध्ये द्विदलपत्रे आज्ञापकस्य श्रीगुरोरवस्थानादज्ञाचक्रगंज ।

तवःपर्यन्तं मनोनिग्रहश्यसे ईषद् ज्ञानोदयो भत्रतीति व आदोषत्रयंकः। दन्त
राले तिष्ठति ।
रङ्गति--ग्रन्थिद्वयं हृदयगतानाहतचीयं विभिनत्तीति तथा । अनुष्ठान
लीधरीयमनेयम । पादक्रमादर्यक्रमस्य बलीयस्त्रत 'अभयचे पाञ्चमन्या-
य। यज्ञ। श्रीविद्यायां नगरः खण्डः आग्नेयर्स
यसरसम्युचद्रकलायाः । त एव
वाग्भत्रयमराजशक्तितुर्याध्याऽत्र। तेषां चतुर्णा मध्ये जय हे लेखस्य ग्रन्थयः ।।
ताश्च तिषः क्रमेण विष्णु त्रह्मसंज्ञकाः । तथ्य भिनत्ति तदन्तः प्रविशति ।
नमधे येत्यर्थः । वस्तुतस्तु वेताद्रथसंहितायां पइयं 'प्रकरणपतकलिकार्थपरमिदं
नामषकम् । तदुक्तं तत्रैव

मूल धारादिकं चंघ कुलमिति स्मृतम् ।
गयि त्रयं तन्त्रदेवीचक्रत्रितयगभितम् ।
पश्रयध्यचक्रद्वतयं ब्रह्मग्रन्थिपददितम ।।
वसियंमय चक्रद्वयं तेजोमयं महृत् ।
विष्णुग्रन्थिषद्देनोक्तं तैजसं सर्वसिद्धिदम् ।
वाय्वाशद्व पीपं चक्रद्वितयमुत्तमम् ।।
रुदग्रन्थपदेनोक्तं मङ्गलायतनं महत् ।

इ१०दि । ।

महर्षाति- सङ्घसंस्थाका अरा दसनि यस्य तदस्त्रं कमलं ब्रह्मरन्ध्रात्रस्थ
मालः ।
सषेति--मुधयाणकाचन्द्रसंबन्धिन्या । आसारो धारामपतन्तमभित्रपतं
शीलमस्याः 'अमुनय घर बहुष दोहमनं, चरणं नो लोके मुधितानदधन्वित
श्रुतेः । । ९० ।।
alहलतेति--तडित्सौदामिन्येव लता वरूपी तया समा लिः कस्लिम्याः।

विद्युल्लेखेव भास्वरे 'ति श्रुतेः ।।
1. चतुर्थ
७६
[तृतीयशतकम्
ललितासहस्रनाम ।

ति - पवयवकानि चक्र गीति मध्यमपदलोपी समासः । तेन ‘द्विग।
रिति `;प्रश्ययो न भवति । तानि च मूलाधारस्त्राघिष्ठानमण र नतविद्ध-
चपन मकानि । तेषामृषरि सहस्ररे सम्यक् स्थित ।
महेति --महें उसे मवे तत्र-५eत्रशक्तिसमायोगो आमनिस्म यस्याः ।
'मह उद्धव उत्सव ' इत्यमरः । वह्नितेजस्थामकिनषेम्या वा ।’ मह उसबसेनमो
रिति विश्वः । मह अ समन्तात्सवितः संयोग। यम्या व ।
कुण्डलिनीति शुभ अश्या र ति कुनि आकृया भुजङ्गो व।
तत्स्वरूपं च तर्भराज

मूलाधारधवलंघमतेजोमध्ये व्यवस्थित ।
ओवशक्ति. एडलस्य प्राप्त कराथ नेजम ।।
प्रमुतभुजगकारत्रिरातां महाद्युतिः ।
थाशं अलीं तपनस्यनिशं खग ।
[प यदशं भा। यदा कणद्वयरूथ न ।
पिधाय न शृणोःयेनं वन तम्य तदा मृतः ।।

इत्यादि । योगवासिष्ठे गडापूपाने

पॅटकाषायम्य मनम्न जवनात्मकम् ।
विद्धि इलिनंमन्नरामोदस्थे च मञ्जरी ।

इति । न।मनिर्वचनं च वेयपुराणे यतः शृङ्गाटककारा कुण्डनियुस्ते तन '

इन । यदा वरभवबीजरथ कुण्डलिनीति संज्ञा दूपा ।
बिसतरिर्वन -बिसनन्तुः कमलनानं तदेव तन्नुतद्रतनयसी अतिशयेन कृशः
कृतिः । ‘नवारशूकवत्तन्वो पोता भास्वत्यणूपमे' ति थतेः ।'कुल {मृतंकरमिके'
थारभ्ये यत्पर्यन्तमुक प्रभया सवपिति स्पष्टोकृता वामकेश्वरप्तन्त्रं

भूभङ्गः रूपेण मूलधरं समश्रिता ।
शक्तिः कुण्डलिन नाम जिसनन्तुनिभा शुभा ।
मलकन्द फणाचे ण दंष्ट्र'कमल कन्दवत् ।
मुखं न पुच्छं संगृह्य ब्रह्मरन्धं समन्विता । ।
पद्मासनगता स्वस्था गुदमाकुञ्च्य साधकः ।
वायूभर्वगतं कुर्वन्सुम्भकाविष्टमनसः ।


1. दष्ट्यु
कला ३]
७७
सौभाग्यभास्करव्याख्या ।

बद्धानवशादग्निः बाधिष्यानगतं ज्वलन् ।
अनाधाविनाघातं निद्रितोऽह्रिट् ।।
ब्रह्मग्रन्थ ततो भित्वा विष्णग्रन्थ भिनन्यतः ।
प्रप्रस्थ विभिधैव कमलानि भिनत पट् ।
सहस्रकमने शनिः शिवेन सह मोदते ।
भा वावस्था परा ज्ञेया सैव निधंतिकारणम् ।

इति । अणोपनिषद्यपि अपने

नयन मा। व अनिच्छत्र भरतः ।
राज्ञ सेशरथ नृनासः सूर्येण सर्पस .

इति श्यं चोपनिपर्वापि भगवतोपरेव । प्रवहणदशनत । ‘अरुण नपदगंते

ति श्यमलमहानागभु पाठान्न । परेिननामकानामासकानां परस्परम्
रमवतरिय
भरत सरस्वती विद्यते यव । तसंबन्धिनो भरता. । हे श्रीविद्योपासका।
उभिर्न अस्निगे प्रवतवम् । म स्वत प्रमत म भ । अन्तर्भावितण्यथ।
वा । कुण्डलिनी कर्मकात्रिम धात् योजनीया व अग्न स्वाधिष्ठानगतनिते ममयी
कुण्डलिनं ।भस्छत्रं ३छदडेनाहत्योत्थापयबम् । सूर्येण सयुजा विशुद्गमाद्ध फ
योर्मध्ययन शूर्पसहिते न तेनाग्निना। उष मो दधर या । त्रयं नि यावत् । समग्र
उमया राजराजेश्य ग=िa£य राज्ञो राजराजेश्वरस्य सहस्ररीय चश्मपर्ल -
गंभस्य व। । अथद9नेन तृणसो भवत तृत अनिकृष्डलिनपुथय मूर्यकुण्ड-
लिया संयोज्य तायां चन्द्रमण्डलभित्रशक्तिसामग्र्यं न द्रावयित्रा तदुधामृतधार
भिद्विसप्ततिसहस्रनामागमपूयं ता भवतेत्यर्थः। नाम इयत्र ‘आज्जमें
रित्यमुगागमः । तप। ।

यलुमरी मन्यते यद्यषिञ्चत्तव्रता ।
अरटं यत्किच क्रियते अग्निस्तनुत्रेधति ।

कुः पूतवं म्रियते लोयते यस्मिस्तकुसुई कुपर नेसं त्रन्धिनं कुमारं कुल

झुण्डलिनी। मन्द्रयते मन्द्रवरे नदति। अत एव रोदनावस्थासहियालुलर्'-
दुस्थापनस्योपतिरुपवस्व मद्य उशना कुमरोत्युच्यते । यपित् तरुणी ताप-
लक्षणमूर्येणानहतादुपरिभागे महिन्यात् । पतिव्रता पति ब्रह्मरन्ध्रम्यं कामेश्वरं
घातयति भुङ्क्ते । 'पयोव्रतं ब्राह्मणस्ये 'त्यादिप्रयोगात् । एवं कोमारतारण्यसंभोगं.
ररिष्टं शुभं पीयूषवर्षणरूपमन्यदपि यत्कचित्सा क्रियते करोति तत्सर्वमग्निः स्वा
विजयनगतोऽनवेधति सधयति । अग्निज्वलनेनैव चन्द्रमण्डलद्रवादिति भावः ।
एतदुपबृहणं सनकुमारतन्त्रे

७८
[द्वितीयशतकम्
ललितासहस्रनाम ।

पृश्नयो नम मुनयः श्रीविद्योपमक मियः ।।
संभूयोपदिशस्पेतामुपयापयत मा चिरम् ।।
कणिकायामधिष्ठाने वह्निमिEछथ भारताः ।
मूर्षेण सह विद्राय राज्ञः सोमस्य तुष्यते ।

त्यादि पनिश्री भुजंगम्या अग्निरेव सkयवानि 'स्यन्नम् । एव

लोकस्य दो मचिमत्पवित्रम ।
ज्योतिष्मद्भ्राजमानं महवत् ।।
अमृतस्य धर बन्नधा दह्यमानम् ।
चरणं नो लोके सुधितान्दधातु ॥
भवानी भाननाम्प भवरयक्tरिक।।
भन्न प्रष। भवतर्भवत सौभाग्यदायिनी ।। ९२ ।।

वि गजोऽपि । लोकस्य दानस्य द्वारं साधनम् । अधिपतिर्महैः '। दी।

अनि ‘चन्द्रकलत्र च क. । चरणशदश्चरति यातायनं करोति पुरुषः
कुण्डलिीप :। साभय न सकम् मुधितन तदान । कारस्य धकारादेशो-
संच:भः से क’रलोपश्व छन्दस । कुण्डलिन। अन्यादिस्थानमगत । सुधन
वह कुत्रैमी अभयारोपियर्थः । तदिदमुपबृहितं शुक्रसंहितम्

पावकस्याचषां भनयंतिषा महसा विधः ।
दोहना मुधधरा द्विसप्ततिसहस्रधा ।।
गुवारा जुण्डलिनी तृप्तानमस्तनोतु सा ।।

इति । अत्र गत पंथा तथ चरत ।f चरणपदन्यायं । एवं वसिष्दितःचै७ ७३०

भ्रूणहान दुष्यति ।। ९१ ।।
भवति - भवं महादेवं मंत्रं कर्णे व अनयति । यतोfत भवानी ।
तदुभतं वेबपुराणे निर्वच ध्याये

रुरु भयो भनः कमो भवः संसार मगरः ।
तघ्राणादियं देवी भवानी परिकीर्तिता ।।

इति । यदा जलमूतं परमेश्वरस्य भव इति सश । तस्य पनि उघननी । पुत्रः ।

शुकस्य । तदुक्तं {सङ्गपुराणे

भव इत्युच्यते देवैर्भगवान्वेदवादिभिः ।
संजीवने न लोकानां भवस्य परमात्मनः ।
उषा संकोतिता भार्या सुत: शुक्रश्च सूरिभिः ।

कला ३ ]
७९
सौभाग्यभास्करव्याख्या ।

नि । वायुपुराणेऽपि ।

भवम्य या द्वितीया तु तनूरापः स्मृतेन वै ।
अस्योषागामिका पनी पुत्रश्चाप्युशना स्पृश ।।

इति । भवशदनिनिरपि तत्रैव

यस्माद्भवन्ति भानि ताम्यता भवन्ति च ।
भवनद्वनाच्चैव भूतानां म भवः स्मृतः ।।

zति। अत्र ताम्य इत्यस्य इत्यर्थः । ‘तस्मादायो भवः स्मृता' इश्यपक्रम्य

पाठात् । भवं जीवनरूपं जसमष्यानयति जीवयतीति भवानी । यदा भवस्य स्त्रोथर्षे
पयोगलक्षणो ङाष्। 'इन्द्रवरुणस्यादिना नुगागमः। इयंच स्थानेश्वरस्यपीठस्यानि
उ!श्री देवता । ते तं पद्मपुराणेऽष्टोत्तरशसबेघतोयंमालाध्याये स्थाने स्वरे भव-
५१स्था बिल्वके नामश्रके 'ति
भघनेति- एवं पञ्चकं निर्वाण्य् अप्राप्युपायं कतिपयैर्नाभिराह। भावना
नभवदिविघ। शठदी भावना आधे भावना चेति । तत्र शव्दी वैदिकशब्दनिष्ठा
चौंसमानयोगक्षे मा। वरेनकॅनेति तु ममांस ककोले निरूपितमस्मभिः।
आयी तु प्रवृत्तिरू । कर . परस्परसम्बन्धक्षपेत्य देणैव निहचितम् ।
तन्मया गया व कमीमगविषय इति ? न अन्यविसश्रद्धम् । वेयर्थः ।
यद् भावमा त्रिविधा । तदुक्तं कूर्मपुराणे

श्रीः :ी गश्त्ररी चैव तथैवक्षरभवन ।
तिस्रस्सु भावना से वर्तन्ते सततं द्विज ।।


इति । अन्यत्रापि

त्रिविधां भावनां ब्रह्मप्रोच्यमानां निबोध मे ।
एका मटुिपया तत्र द्वितीयाध्यसंश्रया।।
अरया त मगणा ब्राह्मो विनेय त्रिगुण त्रिधा ।

त ।

इदं चेन्द्रद्युम्नं प्रति कमवतारस्य भगवतो बचनम् । एतल्लक्षणनिष्कर्षःच ’न-
प्रयपरीक्षायां वीक्षितैः कृतस्तत्रएवावगन्तव्यः । यद्वा

आज्ञान्तं सकलं प्रोक्तं ततः सकलनिष्कलम् ।
उन्मन्यते परं स्थानं निदलं च त्रिधा स्थितम् ।।


१. रणकपणां
८०
[द्वितीयशतकम्
ललितासहस्रनाम ।

भक्तिप्रिया भविसमया भक्तिबइया भयपटु।
शभवी शरबाराव्या वर्षांचा शर्मवयिनो ।। ९३ ।।


इति योगिनो हृदयोनलणास्तिस्रो भावनाः। तभिर्गया हो या।
भवारण्यं ति--भवः मंमर एवारण्यमतिगहनत्वात् पुनः पुनः प्ररोहश्च ।
तस्य कुरेव कुठारिका 'द्रः कुठ ” इति कोमात्रोलिङ्गत्र तच्छत्री
त्यर्थः
भौति - भद मङ्गलं प्रियं यस्याः । भद्रा ग अविसेषज्जनीया गजः
प्रिया यस्या । इति ? ।। 'ब्रह्मा तन्मङ्गलं विदुरिति विश्णपूरणत् । मङ्गलानां
य म र लमिल भारताच । भदा भय मनिः स्वरूपं यस्याः ।
भवतसौभाग्यदायिनीति भग श्रीकममाहात्म्यवं यंयसकंकोनिर्वि' त्या
संयgणकता भगः: सभत्र यस्य भा सुभगा ललितंत्र तस्य भाव मौभाग्य
नदभद इति यावत ५ तू १pषुणं ’ इक्षवस्तद्राजश्च निघ१ भ्राम्यके ।
विकवच गरं मुम्भं कुसुमं तथा ! लवणं चाष्टमं ;सोभाग्य के
मुच्यते’ इति वचने परिगणितं तदपि मङ्गलकर्मकवाग्छ।करवामभाग्य
भ। मुष्टं भpथ यतयं तस्य भाव वा मघम् । भने अरू नाम ददतीति।
संश। । अथ द बयम महैशक्तिरित्यारभ्यैतैषीनानि नव नामनि मंडण् इति
छदारमूषेण निदिध्वनि । नथाहिबरचसंकेते यवगऽष्टानामि, तु नवानां
संशयम व झ. ' '; यने तिने मग्रस्य । ककररथ झ करमभिधcध पुराण
नव भवति । ’वर्गापवर्गवष्णुवमिनि तदयं पिषः । गवर्ग : षणणां पश्चान
सन। एतयःक्षरणि नमसम्यद्य नि । अय'ट । अचो राजः षडशत
गम्योवाच का भवन्ति ययः । । इ ? अहो 1 ३कारः । एतदपं यम•
दक्ष परतस्तदक्षरं स: । अकरेण महिउं तथनम । यथा किकु इत्यनयोः क
ति गजा टि) इत्यनयोः ट इति । फडवः । प्रकारास्त्ररतः पुरश्चेतश्चरन्
लय उरः संज्ञा। परतश्चत्तद्युगलस्य बकरः संज्ञः । पुटषु । सपुर-
करणम्य ण् इति संज्ञा । एवच बडणिति मुत्रस्य इकारेण पुटिको बकार इत्यर्थः।
तेन इवऽ इति सिध्यति । ततश्च मधूचिपुपुकीपू इति सप्त वर्णा भवति । ते
नभनी चतुरक्षरे । अत्र प्रथममाम्न अद्यमक्षर पवर्णीयम् । तृतीयं नामाष्टाक्षरम् ।
तदाद्यमक्षरं पत्रर्गेयम् । ततो द्वित्रिपञ्चाक्षरे । तदाश्री पवर्गाये । ततः परं नामा-
ष्टाक्षरं। तदाद्यमक्षरं च पवनीयम् । ततो हे चतुरक्षरे । तयराश्च नाम पवर्गाया-
दिमारकम् । ततोऽष्टाक्षरमेकं नाम । तदद्यमक्षरं च पवर्गायति । एवं नव

नमानीत्येतावान्भूत्रायं इति दिक् ।। ९२ ।।
यौवेति, 2 पवार
कला ३ ]
८१
सौभाग्यभास्करव्याख्या ।

भक्तिप्रियेति -- भक्ति दंबिधा मख्या गौणी चेति । तत्रेश्वरविषयकोऽनु-
रागाख्यश्चित्तवृत्तिविशेषो मुख्यभक्तिः। तथाच भक्तिमीमांसासूत्रम् 'स पर।।
रतिरीश्वरे’ इति । 'अथातो भणिजिससे ‘ति सूत्रोपत्ता भक्तिस्तस्पदार्थाः ।
तस्याः परेति विशेषणम् । परां मृस्य भक्तिविशेष मुद्दिश्यानुरक्तिर्लक्षणवेन विधी-
यत इति तदर्थः। अत एव परेति गौणों व्यावर्तयतीति भाष्यम् । ‘गौण्या तु समाधि-
सिद्धि 'रिति सूत्रे गोणी भक्तिः सेवारूपा कथिता । तथाच गपुराणे

भज इमेष वै चक्षुः वधः परिकीर्तितः ।
तस्मात्सेवा गृघ्रः प्रोक्ता भक्तिसाधनभूयसी ।

ति। तद्भदाः स्मरणकीर्तनादयो बह्वः । तेन

भक्तिरष्टबिघा कृपा यस्मिन्म्लेच्छेऽपि वर्तते ।।
स विप्रेन्द्रो यतिः श्रीमान्स मुनिः स च पण्डितः ।

इत्यादिस्यमरु पुत्राणयवं चनम् ।’ भक्तिर्नवविध। रजन ' यदि भागवतं वचनं

भक्तिदंशविधा को या। पापारण्यदमोमें ‘ति दशविघस्वप्रतिपादकं वृहन्नारदीयधचन
मन्यच्चैतदशमवर्षानुवाद एव । ईदृश भकिनपदाः प्रियो यस्याः सा । तथाच
शिषपुराणे

भृतकृत्यस्य तृप्तस्य मम कि क्रियते दरेः। ।
बहिर्वाभ्यन्तरे वापि मय भावो हि गृह्यते ।।

इति । अत्र भावशब्देन बाह्य सेवा चेष्टाभ्यसरोऽभिप्रयश्च गृह्यते ।

भक्तिगम्येति -- भवतथा संराधनेन गम्य । प्रत्यक्ष । तथाच श्रुतिः

परञ्चि यानि व्यतृणस्वयंभूस्तमत्परा। पश्यति मातरात्मन् ।
कश्चिद्वीरः प्रत्यगात्मानमैक्षद्वतचक्षुरमृतस्यमिच्छन् ।

इति । प्रतिरपि योगिनस्तं प्रपश्यन्ति भगवनं मनातनमिति । ईश्वरप्रणि-

घानाझी 'ति योगसूत्रेऽप्येवं प्रणिधानादस्य भक्तिपरया रज़मर्ती व्याख्यानात ।
भवतो ब्रह्म सूत्रमपि ‘अपि सं राघने प्रत्यक्षानुमानाभ्यामिति । अव्यक्तमपि ब्रह्म
भक्तश्च प्रत्यक्ष भवतीति श्रुतिस्मृतिभ्यां तचावगमदिति तदर्थः ।

भक्त या त्वनन्यया शक्य अह्मे वंविधऽर्जुन ।
शतं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ।

इति भगवद्वचनमपि । अत्र प्रवेष्टुमियनेन ब्रह्मभावाय भक्ष उच्यते सोऽपि

भवस्यैव लभ्यत इत्यर्थः । तेन प्रकृते गम्यपदं प्राप्यमरत्वे नापि व्याख्येयम् । 'अह्न

८२
[द्वितीयशतकम्
ललितासहस्रनाम ।

सस्योऽमृतत्वमेन 'ति श्रु थी निष्ठापयभकितवाचिना संस्थापदेन तथा प्रतिपाद-
नात् । अत एव भक्तिमनसां 'तत्संम्धस्यामृतत्वषदेशदि' ति सूत्रम् । ब्रह्मी
मांसायां ' तन्निष्ठम्य मोक्षोपदेशदिति सूत्रं च । निपात्रेऽपि भक्तिलक्षणकपन-
पूर्वकं तस्याखिलपुरुषार्गप्रदत्वमुक्तम् ।

उलक्षणसंपन्न गरो नभोवतयोस्तथा ।
विशामध्यनयो: स्थैयंधियः संश्रयनाशनी ।।
नारकाप्रमनचे भaिटकाखिलर्थाद ।
यया विहीना नियतमहमत्र च दुःखिता ॥

इति । अथवा भकिनलक्षणा । तया गम्य बध्या । विशिष्टशक्तिकानां मन्यमानादि

पदान। निर्धपंक ब्रह्मवाचकत्वायोगात् । अत एव प्रशस्यां वक्ष्यते ’लक्ष्यार्या लक्षणा-
गम्यं ति । सर्वेषा। चैकमन्त्रय 'मंलिश। यनस्य भजपाननत्व'स त्रनधिकारी हैं 'ति
लोमनम्नभं भक्षदस्य लक्षणायाः प्रयोगः। आस्माकीने शिवस्तवेऽपि

न में शक्तिः श्रीमन्महिमपरमाणोरपि नूनं
तथापि त्वद्भक्त व्यतनवमवष्टभ्य किमपि ।
न मधः क्रोशन्ति प्रवचनमथापि प्रववते
यथा लोके भवतः । परी ध न दानश्च स्वगतये ॥

glत। ।

भकिसवणेति भयले तलक्षणाय वश्य पराधीन । भवता वश्ये त हैं। ।
यतः प्राप शिथभरतश्रयत्वमनप’ इति वचनात् ।
भयंति -- भयनि जनस्थनदप्रयुक्तादीनि सर्वाण्यपहन्तीति भयापहा ।
'आन हाणं विद्वान बिभेति कुतश्वने 'ति श्रुतेः । तथाच वायुपुराणे

अरण्यं प्रातरे बपि जले वपि स्थलेऽपि वा ।
व्याघ्रकृम्भीर चोरेभ्यो भयस्थाने विशेषतः ।।
आधिवपि च सर्वेष देईनमनि कीर्तयेत् ।
शांकरो ओको सा झारखवन्द्रनिभानना।।
शान्तोदरी शान्तिमतो निराधार। निरञ्जन ।। ९ ।।

शम्भवति –शंभोरियं स्त्री, शांभवानामियं मात; व शtभवी । योगशास्त्रे
मुदविशेषस्येदं नाम । तल्लक्षणं तत्रैव
1. त्वंकमय, 2. भक्युपपन्नत्वात्
कला ३ ]
८३
सौभाग्यभास्करव्याख्या ।

अन्तर्लक्ष्यं बहिर्द निमेषोन्मेषाजता।
एषा सा शांभवी मुद्रा सर्वमन्त्रेषु गोपिता ।।

इति । कल्पसूत्रे तु दीक्षास्सित्र उक्ताः शक्तिः शांभवी माघी चेति । विभज्य

तल्लक्षणान्यूक्तानि देवीभागवते ‘अष्टवर्षा च शांभव' ति कन्याविशेषम्य नामोक्तं
तदूपा वेत्यर्थः ।
शारति-शादयः सरस्वत्या वाग्देवताभिश्च आगध्या, शारदे शरदतो
वर्षादौ वा अराध्या । “ अथ शरत्समाः संव-मर' इत्यमरत ' । शरले महा
पूजा क्रियते या च वाषिकी' ति मकंगयषुराणे । वर्षस्यदो भव वपकीत्ययं ।
'वासन्तं नवरात्रे तु पूजयेद्रक्तदन्तिक'मिति हडयामलात् । शरर्दविशारदैः
पण्डितैः शलीनाम्याश्रमविशेषशीलेचरच्या । शरदः पीतम स्याच्छलीने
प्रतिभाविन' ति मेदिनो । 'अकारो वासुदेवः स्यादाकरस्तु पितामह' इत्यनेकार्थः
ध्वनिमञ्जर्यामभिधानातभ्यामाराध्येयक्षरद्धयश्नेये णायै सिद्धे शरद। चामबाग
ये ति कर्मधारयो वा । तत्र शरदांशनिरुक्तिः कालपुराणं

शरःकाले पुरा यस्मानवम्यां बोधिता सुरैः।
शारदा मा। समाख्याता पीठे लोके च नामतः ।।

इति ।

शर्वाणीति-क्षितिभृतेः परमशिवस्य शत्रं इति संज्ञा । तस्य रश्रोत्यर्थं थुपंग-
सक्षणे ष्यानुगागमः। मङ्गलस्य माता मुकेशी नरमीयर्थः । तदुक्तं भद्रे

चराचराणां भूतानां धाता विश्वंभराम कः ।
शर्व इत्युच्यते देवः सर्वशास्त्रार्थपारगैः ।
विश्वंभरात्मनस्तस्य शवंस्य परमेष्ठिनः ।
सुकेशी कप्यते पनी तनुजोऽङ्गारकः मृत ।

इति । वायवीयेपि

शर्वस्य या तृतीया तु नाम भूपतः स्मृता ।
पली तस्य मुकेशीति पुत्रश्चाङ्गार को मन ।

इति ।

शर्मति--शर्म मुखं दात शीलमस्य 'शमीशतमुखानि त्रे' १पनिपुण५-

कोशः। 'सुखं ददाति भक्तेभ्यस्तेनैषा शमंदायिनीति देवीभागवतात् ।। ९३ ।।
1. इयग्निपुराणात्, 2. पीतमुसतें. ३. द्वितीया
८४
[द्वितीयशतकम्
ललितासहस्रनाम ।

शङ्करोति करोतीति कर । पचाद्यच् । 'कुत्रो हेतुत वीर्यं ' त्यादिना
टो बा। शं मुखय करः । श करे यस्य स वा शकरः नम्य स्त्री ॥ शांकरो। तथाच
कालकiपुराणं

प्रतिसर्गादिमध्यान्तमहं गंभ निराकुलम् ।।
स्पोरूपेणान्यस्याम प्राप्य दक्षादहं तनुम् । ।
ततस्तु त्रिणुमायां मां योगनिद्रां जगन्मयीम् ।।
शक्ररीति सुईवष्यति द्वीति दिवौकसः ।

इति ।

श्रीकरीति . रोसेतीति की श्रियः करी भीकरी । श्री करो विष्णु ।
श्रीचरः श्रीकरः श्रीमानित विष्णसहस्रनाम यु पाठात् । तस्येय धो रीति वा ।।

अथ प"भाषायां षट्चत्वारिशश्नमनि विभजने ।
गज़ वर्षे मेम्नो भूत्वा निरागम' द्दिश ।
गणगणगौः गमनमार्गे मार्गे मगण भवेत् ।। ११ ।।

भनिरगमद्धे चतुश् धनुरक्षराणि चवर नामानि द् िदश तिसहिता

दश । अघीय मुंना ?शनि ! नि द्वादश । F (टुमन्यते । ११ ।।
सावति सायो पतिव्रता। । ‘ग्रह ४ी पनिञ्जने ' यमरः । कालत्रयेपि
थर्पन्त र योगभवादनितरसाधारण पतिव्रयम् । दुक्तं श्रीमद्वयंभगवत्पार्शः

केल त्रं वेधजं कति कति भजन्ते न कवयः
श्रिया। । व्याः को वा न भवति पतिः कैरपि। घन ।
महादेव द्वित्र व राति मतीनच २ में
कुचयामास ऊः कुरबकत रौरवमुलभः ।

इति । देवभागवतेऽश्वि' सवयनन्यसामन्यपतिव्रस्येन गीयसे' इति ।

शरदिति--यसिकेन चन्द्रेण तुल्यमाननं मुखं यस्य ।

शतावरोत - ‘श तनूकरणे' शतं कृशम् । ‘आदेच उपदेशेऽगितो
त्ययम । उदरं यस्याः सा शातोदरी । शतोदरस्यनन्तगुहेश्य हिमवतोऽपत्यं हैमरों
वतीयथों व ।।

शन्ति मतो ति- शन्ति रस्या अस्तीति शन्तिमती । भक्तेष्वडत्यभावात् ।

निरायरेप्ति--आधारान्निष्क्रान्ता मूलधरादुद्गता । 'निरदयः कान्ताद्यर्थं ।
पञ्चये' ति समासः । यद्वा निर्गत आधरअधिष्ठानान्तरं यस्यः । सर्वजगदधि

कला ३ ]
८५
सौभाग्यभास्करव्याख्या ।

ठानस्य सत्यस्य नाशराग्यंगात् । अथव निराधारास्यपूजास्थरूपा। सघण
भूतसंहितायाम् 'पूज़ शक्तेः परायास्तु द्विविधा संप्रकतिते ’युपक्रम्य वाग्यन्तर
मैं देन द्वैविध्यमुत्रबाह्याय। वैदिकतान्त्रिभेदेन द्वैविध्यं सलक्षणं वर्णयिषोस्तम्

पूजा याभ्यन्त । मपि द्विविधं परिकीर्तिता ।
साधरा च निराधारा निशधार महत्त ।

सधारा या तु सधरे निराधारा तु संविदि ।
आधारे वर्णसङलुप्तविग्रहे परमेश्वरम् । ।

अरञ्जयेदतिप्रोस्था गुरुगोतते स्मंना ।
या पूज। मं१िदि प्रोक्ता सा तु तस्यां मनोलयः ।

सविदेव परा शक्तिनेत्रः परमश्रेत. ।
अतः संसारनाशाय साक्षिणमात्मरूपिणीम् ।

आराधयेय दाते प्रपञ्चोल्लेसजतम् ।
रसभ- स्वथ माक्षवत्रभ महेश्वरम् ।
जय देवरेणेव पूतं । स पुरुपायंदा । ।

हसि । अथ निराधरए आकर्मभूतमबिष्ठषम्यैर्देयं ण निषेधम् खं न विधिमु म ।

पराभिमतनिरसेन च निर्धारण नैं ही नम्राप्तिसाधनोपप तजन्यफक लम्बशपं ग
कतिपयैर्नामभिराह. -निरञ्जनादिभिरष्टभिः इनकेः।

निरञ्जनं ति .-मति f; fत्रधः पशवः । तत्रनमन्यात्मताशनम्वरूप।
एव मलमात्रेण युतो विज्ञानकेवलः , देहारम्भकादृष्टास्मककार्मणमलवाप्रलय'।
भेदबुद्धि जनकः ध्याम्य(?) मलवमकल इति भेदात् । एतरोत्तरो मसः पूर्वं
पूर्वव्याप्य इत्यादि निरूपितं सेतुबन्धे:माभि। तत्र म कनषनिरासायाह-निरञ्जना
अञ्जन नाम कालिमा मायासङ्ग इति यावत् । तमोरूपत्वेगाव रणधर्मेण
सादश्यत । तथ। च योगवासिष्ठे

भावाभावे पदार्थ हैमर्षविकारदा ।
मलिना वासना ग्राम सन्नशब्देन कथ्यते ।

इति । निर्गतमञ्जनं यस्या सा निरञ्जना । 'निरवद्य निरञ्जन'—मिति श्रुतेः ।

अविश्वसं१कभाववतीयंः मिथ्यारूपाया अविद्यायाः स्वाधिष्ठानेऽभावात् ।
प्रतिपनोपाध श्रीकालिकनिषेधप्रतियोपिस्वस्यैव मिथ्यात्वात् । यद्वा नितरां रञ्जनं

रगो रक्तिमा संतोषणं व यस्याम् ॥ ९४ ॥
1. प्रलयाकुलः 2. मायारूप
८६
[द्वितीयशतकम्
ललितासहस्रनाम ।

निर्वैषा निम्नंसा मिया निराकारा निराकुला ।
निर्गण निष्फला ज्ञाता तिहरूमा निपप्लवा ।। ९५ ।।
नित्यभवता विकारा निष्प्रपञ्चनिराश्रय ।


निर्वेवेति प्रसवकालेऽतिव्याप्ति निरम्यति । कर्मसंबन्धे न लेपस्तम्मा-
फ्रिकाशिता । न मां कर्माणि लिम्पलि' इति मनेः । यद् लेपः कर्मसवधः
स ज्ञानेन निर्गतो यम्यः सा निसैव । तद्नं यन्नषेभषत्सम ‘कर्मभिः मकसंधि ।
लिप्यते विप्रवरश्च न सर्वथा । पद्मपत्रमिवाद्विहं परजहाविप्रवरस्य तु
वैभवम् ’ । गतावपि “ लिप्यते न स पापेन पद्मपत्रमिवाम्भसा' इति ।

निमं लेति विज्ञान तयाप्त परिहरति । निमंना आणवमलाभवत्रती
ममतमाम ’ तदभवबनं । वा। मुक्तजस्तु लक्ष्य एव । नित्यमुक्तंत्यनेन |
तन्निरापः। यदा नियोशलिनो माथिभ्रमाधायकत्वदविद्येव मलस्तदभाववत्रि-
मला ।

नियेति मलस्य मिथ्यावात् । तदधिष्ठानं तु न तथेत्याह । नित्या काल-
प्रयं च बध्य । तेन क्षणिक विज्ञानमेवमेयौतिक शहन राम । 'अविनाशी
वा अरे यमाम 'ति श्रुतेः । तिथिनिया कालनिया मन्श्रम वा।।

निरकरेति साकारत्रज्ञानवदिमध्यमवर्धनरामयः । अकरस्य सगुण-
१ध कवितवान्निराकरा । तदुक्तं विष्णु भगवते

स वै न देवासुरमरीतयं स्म्र । न घडो न पुमश्न जन्तुः ।
नायं गण, कर्म न सत् चासन्निषेधशेष जयता।दशेषः ।।

इति

निराकृतेति --अनुमेति भावप्रधानो निर्देशः । अविद्यासंपक ऽप्याकुलस्या-
भावान्निराकुला । निर्गता आकुलता यया । इति वा । तादृशानां दूरेति यावत् ।
आकुसत्वं मशवः गू:पं वा तेन शून्थविगभीरारूभह्यनिरासः ।

निर्णेति ताकिक मत निरस्यत । गुगशून्यत्वान्निर्गुणा) साक्षी चेता केवल
निर्गुणश्चे' ति श्रुतेः। गुणानां शरीरधर्मत्वेन चिद्धर्मत्वाभावाच्च । तदुक्तं मस्स्य
पघ्राणयोहमथन्तं प्रति नारदेन

यद्गतं च मय। देव लक्षणैवजतेति च ।
शृणु तस्यापि वाक्यस्य सम्यगथं विचरणत् । ।


1. निएकान्त, !, समान्या
कला ३ ]
८७
सौभाग्यभास्करव्याख्या ।

लक्षणं देवकोटंघञ्' शरीरंकाश्रयो गुणः ।
इयं तु निर्गुणा देवी नैव लक्षयितुं क्षमा ।

इति ।


निष्कलेति - सावयवमेव महति मतं निरसितुमाह । निर्गताः कल अंश
वास्तविका यस्याः । ‘अंशो नानाध्यपदेशादिति सूत्रम् । ममैवांशो जीवलोके '
इति स्मृतिश्च कल्पितांशभप्रायत्वादविद्या । निर्गुणचन्ता व निकलेत्युच्यते ।
तदुक्तं विज्ञानभैरव भट्टारकं ---

यानं या निकल चिन्ता निराधारा निरामया ।
न तु ध्यानं शरीरस्य मघवतादिकमना ।।

इति । निकला कलती व ।


शन्तेति--शान्ता शमत्रती । ‘निष्कलं तिक्रियं’ शत 'मित त्रिपुरोप,ने-
त् । शकारोऽतो यस्य तदूप। अमृतबीजरिमकेति यावत् । अशतेति वा / छेदः
दिसल्यासवत्यात्मनः परिछितावादिदिगम्बरनिरासः ।

निष्कामेति– सत्यकामः सत्यसंकल्प' इत्यादेभ्य आदृशमेव मनो हि मतं
निरस्यसि। निर्गतः काम इच्छा यस्याः सा निकाम । अत्रानखिल झ।माया-
स्तृणा किंविषय भवेत्’ इति बेवी भाषतत् । नेति नेत्यात्मे' ति श्रुतेः "पूर्णमदः
पूर्णमिद' मिति श्रुतेश्च औपाधिकगुण५ णि धृत्यन्त रणोति भावः । निष्कममतीत
वा' अम गत्यादिषु ।

निह प्लवेति-उपप्लवो नाशः स निर्गतो यस्याः । निःशेषणातिशयेन उग
समीप एव पिण्डाण्ड एव प्लवोऽमृतस्रवणं यया सा निरूसव ; निबंधादिपदेब•
तिशयाश्चर्यं निरः प्रयोगात् । तथाचक्ष्णोपनिषदि 'आप्लवः प्रवक्ष्य अण्डी
भवज मा मुहुरिति ।। ९५ ॥ ।

निस्थमुक्तेति-नित्यं मुक्। यम्या भक्ताः मा। निरयं यथातथा मृता वा ।।
नित्यं मुञ्चति मुच्यते व नित्यमक्तस्य भावस्तता व मोक्षम्ययैः ।

निर्विकारेति8–प्रधानस्य मनसश्च निरासय : । निजंता । विकाराः सांख्यं
प्रसिद्ध महदाद्यास्त्रयोविंशतिर्यस्थः । तदुत संस्पातकौमुद्यां

मलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।।
षोडशकस्तु विकारो न प्रकृतिर्न वितृतः पुरुषः।

इति
1, जैविकटः2. निदवसं
८८
[द्वितीयशतकम्
ललितासहस्रनाम ।

निधयति-निर्गताः प्रपश्वाः क्षित्यादिसंचयप्रतारणंवितारा यस्याः सा
निप्रपञ्चा । प्रपञ्चः संचये प्र|तो विस्तारे च प्रतरणे' इति विश्वः ।
'प्रपञ्चोपमं शिवमहंतं चतुर्थं मन्यन्ते’ इति श्रुते ।

नि अति-शरीराश्रितं ब्रह्मनि चवमनं निरस्तम् । सर्वाश्रयस्याओं
याम्त पोगनिराश्रया । 'विश्वं प्रतिष्ठितं यस्यां तस्याः कुत्र प्रतिष्ठित 'रिति
धनत् ।

निरपशुबा नियड्य निरवद्य निरत र ॥ ९ ॥
निष्कारण। निकलश निश्पर्शनरोधवरा ।
गराए। रागमधनं निर्मला मदनाशिनी ।। ९७ ॥

नियधृति--काल त्रयेऽपि मालिन्यभावान्नित्याश्यशूढा । ‘अस्पर्शश्च महा-

शुगि'fरति श्रुतेः ‘अस्यन्तमनिनो देहे देही व त्यन्ननिर्ममः' इति स्मृतेश्च ।

प्रियवृढेति –’नहि विशाकूविज्ञानेवषर्हरयोगो विद्यते’ इति श्रुतिमभिसंधा.
याह । निल्पगुवा च कृपा। शुद्धवृद्धो जिघ्रविक्षेप नो यस्याः प्रसादादिति वा ।
बग्दर्शनपूजयां अंनदर्शनपास्यत्वेन देयाः पूज।दशैननदुपम्यतरानमकक्षेत्रे बी
रूपेति यावत् ।

निरवति निर्गतं अवशं । मधु माविद्य कवकारजात यथः। निरबी
निरर्ऽषन' मिति श्रुतेः । अवाद्यान्नरकाणिर्गत यश्रमादादिनि दा। तयाच कूर्मपुराणे

तस्मादनश देवीं संस्मरेद्युरुषो यदि ।
न या५वधं नरकं संश्रीणाशेषपानक ।।

इति । सिङ्गपुराणेऽपि

माषान्ताश्चैव घोराद्य अष्टात्रिशतिकोटय ।।
नरकाणामवशानां पच्यन्ते तत्र पथः ।।
अनाश्रिता भवानीशं शंकरं नीललोहितम् ।

इत्यादि ।

निरन्तरेति--अवकाशावधिभेदच्छिद्रथन्तरपदार्थाः तंविरहिता निरन्तरा ।
अन्तरमवकाशवषिषरिघानामधिभेदतादथ्र्यो । दाित्मीयविनबहिरवम रमध्येऽन्त
रामनि चे 'रयमरः । ’य एतस्मिनूदरमस्तर कुरुतेऽथ तस्थ भय भवति' इति श्रुतेः
तेन सजातीयादिभेदश्रय देन ब्रह्मति मतनिरासः ।। ९६ ।।

निकारणेति -- सर्वकारणस्य कारणान्तरभवाग्निकरण 'स करणे
करणविषाधिपो ने चास्य कश्चिज्जनिता न चाधिपः' ति श्रुतेः। निःशेषं करणं

कला ३ ]
८९
सौभाग्यभास्करव्याख्या ।

प्रथमं यस्यामिति वा । तत्र जयानन्ददत्यर्थ । महापद्मवनान्तस्य मरणानन्दः
विग्रहा। 'मिति वचनात् ।

निष्कलति - कलङ्कः पाप तदभवत्रिक सद्मा । शभपापविद्ध’ मिति

निधिरिति-उप समीपे आदधति स्वीयं धर्ममित्युपाधिः ।' उपसर्गे घोः
किः । स्वयं लौहित्यं स पीप्यमात्रेण स्फटिके समर्पयज्जपाकुसुममुपाधिः। तद्
बितेर्भादेन भानेऽवटंबोधिस्तद्रहित निरुपाधिः। यद्वा । निश्कलङ्गत्वाद्यसघा
रणधर्म सNष्येषु देव्यास्तादाभ्येने हेतुत्वे निरुपधित्वं मम व्याप्यत्वासिद्धयभावः।।
सर्वे तुरियर्षेः । सखण्डोपाधिरखण्डपाविश्वेति द्विविधं रपि धर्मः शून्येति वा ।

निरीइति-मीमांसाशास्त्रं सर्वशास्त्रं च द्विविधं मेश्वरं निरीश्वरं चेति
तदभयरूपत्वनिरीश्वरा । सर्वं मम६वयं ईश्वरन्तराभावद् ।

नीuगेति अन्तःकरणभेदानामाक्षमवनिरासायारिषडर्गरयागस्य सघनत्व
बोधनाय च राग इच्छा तदभवादवतसकलकामत्वान्नरगा । अथवः ‘द्वेषप्रति-
पक्षभावाद्मशब्दाच्च राग’ इति शश्वियसूत्रे भवतेरपि रागदवाच्याभिधानत
निष्क्रान्तेरपर्थः । नोरं जलं अगः एवंनस्तदुभयरूपा वा।

रामयने ति--भवतीनां घेराग्यदानेन राग मनातीfत रागमथनी । कर्तयंषि
ल्युटो महाभयं 'अहि करणयोरेव ल्युडुच्यत ’ इत्यादिग्रन्थेन साधितत्वादिह
नेपाभिनिवेशाः क्लेश’ इति योगसूत्रोक्ता रागो गृह्यते ।

निर्ममेति- मदराहित्यन्निर्मदा ।

मति--मदं नाशयति, मदनं धत्तूरुमस्नातीति व मदनाशिनी ।। ९७ ।।

निश्चिता निरङ्कारा निर्मोहमोहनाशिनो ।
निर्मम। ममताङ्घ्रो निपपा पापनाशिनी ।। ९४ ।।
निहत्या झोधशमनी निर्लभा लोभनानि ।
नि:संशया संशयम निर्भव। भवनाशन ।। ९९ ।।


नि:िबतेति -- चिन्ताशब्दः स्मृतिमामान्यवचनेऽपि स जनकमुतिविशेषे
निरूढलाक्षणिकः ।

चिन्ता चितासमा ज्ञेया चिन्न। वं बिनुनाधिका ।
बिता दहति निर्जीवं चिन्ता दति जीवितम् ।

इति प्रयोगात् । चिन्ता छले चुल्लिकाया 'मिति विश्वकोशाञ्छलमष्यथंः। तदु

भयरहित्यान्निश्चिन्ता ।


९०
[द्वितीयशतकम्
ललितासहस्रनाम ।

निरहङ्कारेत -'वैकारिकस्तैजसश्च भूतादिश्चेःई प्रियं ' नि वचनारिश्रविधो
हंकारस्तदाहिन्यान्निरहंकारा।

नि7है ति महो वैचित्र्य तदशव त्रिमं ।

मोहेति-महमेकत्वज्ञानदाने न नाशयन' नि मशिनी । 'तत्र को मोहः
कः शोक कर यमनुपश्यतः' इति श्रुते ।

मिमेति--ममशः दो विभक्तिप्रतरूपकम ययं मेदमित्याकारक वृद्धिपरम् ।।
मा च भेदर्घटतमंबन्धं स्वरमतो विषयकनि । भने तरभवन्निमंमा ।

ममतेति ममतनयःस्त। दः! बद्ध । क्षेत्री ।

निध्यापैति पापराहयन्निव। ।

पापैति पापं नाशयति स्वंयजया जय। : न भवेतनमिति तथा।'यथ .
पकानूनमग्नौ प्रतं प्रसृतैवमेवः महतः प्रश्ते' इति श्रतेः । तथा च
वसिष्ठस्तः

विश्चतपस्यां संयुक्त ब्राह्मण जपनेययम् ।
मदlfथ पापकर्माणमन न था। ।
जपना होमिना चैव धाँध तीर्थवत्रमता ।
न मंत्रीमति पापानि यं च स्तः शिरव्रतैः ।।


इति । पाने पूछकर खण्ड 'मरूपवनमध5ष मtशः |प कर्मण। कयायन सम।
साद्य नय क्षणमात्रतः । दुर्गार्चनरः |नस्यं महेशकेकसंभवैः । दोषेनं लिप्यते ।
वीर पशुभिबभने 'यदि । देवीभागवतेपि

४व। भित्वा च भूतानि ३: सर्वमिदं जगतः
प्रणम्य शिरसा देव न स पथेथिलिप्यते ।
सर्वावस्थागतो वयं धुवत वा सर्वकं।
दुग Wi दुष्ट । नरः पूतः प्रयाति परमं पदम् ।

इत्यादि । ब्रह्माण्डपुराणेऽपि

वर्णाश्रमविहतानां पवित्र नृणामांप ।
यद्रपध्यानमत्रंण कृतं युञ्जनायते ।।

इति ।। ९४ ।।
की. अभिनं तदभवदिति पाठः
कला ३ ]
९१
सौभाग्यभास्करव्याख्या ।

नि8धृति - 'य' यैवभ।ॉन क्रघ । . 'न में फीयोऽस्ति न प्रियः' इति
भगवद्वचनात ।।

मोघेति—भवतःममपड़तर्गतं क्रोधं शमयति नाशयतीति क्रोधशमनी ।
क्रोधस्य दुष्टत्वमपस्तम्बेनोत्रम्

धयुक्तो यद्यजति यज्ञो यचंत ।
में ताम्य हरते राउंमःमकुम्भो यथोदकम् ।

इन

निर्लोभति अत्यनदायांत्रिलभा ।



लोभेति लोभ, सवगणान्लो' नि निन्दितं लोभं भयनां नाशयति
तथा । तत्र 'ज गुरुलक्षण कथन
धनदशभ 'असंशयः संयच्छनिरपेक्ष गरुर्मत '
इत्यवश्व तपदिशेषणयोर्लक्षणमनम् ! ।

निस्संशयं लि -'असश्च तत्रचिच्च 1छत्तप्रतिपादना' दिति तादृगणैर्व
मैदादि नामद्वयं नि:संशय मंश पीति । ‘छद्यन्ते सर्वेसंशयाः' इति श्रुतेः
मतेश्च ।।

अथ परिभाषायामैश्चञ्चशलानि विभजते । छन।क्षरसूत्रम्--

गुणभुविगDगी मूलमघ भग्नगौरवाभावे ।
स्थूण। ङ्गमहातो द्विर्भवदूषित ३ बहु विभाजsटो ॥ १२ ॥


मुणति द्विरिति पक्षिरं नमद्वयम् । एकस्मिन्नधं दशाक्षरणमेव पर-
शेषात् । चतुरष्टपदे चतुरक्ष र नामधेयचनुव्य" ट्रकपरे। स्टम्पत् ।। २ ।।

निर्भवेत-यनाहिय ईन्नवनदमयर वह 'ति श्रुतेः ।

भवनाशिनति भवं संसर नए ! तथ । नथाच शक्तिरहस्ये

तया शुक्लपक्षे तु त्रिधवडइ नु ।
धनेन स्नपयोधन न :यफलं श्रम ।
दश दश परमनं च विशेषतः ।
भवगंधममृद्ध दुर्गलोके महीयते ।


एति । कर्मेऽपि

संपा धात्री विधाय च परमानन्दमिच्छताम् ।
समारत।एञ्जिनियन्निहतेऽत्र रोशय ।।


इति । वेवी भगवतेऽपि--

९२
[द्वितीयशतकम्
ललितासहस्रनाम ।

अहं वै मत्पराभवतनैश्वरं योगमाश्रितम् ।
संसारसागरादस्मादुद्धराम्यचिरेण तु ।


इति भगवतीयवयम् । यद् ‘भवनाशिनीतटं नृमिदमगमदि'ति हालिोप-
निवप्रसिद्धनीविशेषरूपा ।। १९ ।।

निर्विकल्प। निराधा निर्भवे भवनाशिनी ।
मिर्नाशा मृत्युमपम निष्क्रिय निष्परिग्रहा । 11 १९९ ।।



निविकारयेति -विकल्प शुन्यविषयक गदजन्यं ज्ञानम् । तथाच योगसूत्रं
'शब्दमात्रानपातो वस्तुशून्यो विकल्प' इति णश्चन नघणख७ः अपि अस्यन्तासत्यपि
यं ज्ञानं शब्दः करोति ही' ति । फलपरीक्षायां गौतमसूत्रमपि 'बद्धसिहं
तदस 'दिति । तमिळत निवकन्या ; अत्यदयः क्रन्दाद्ययं द्वितीयये 'ति
समासः । तदतिक्रमश्च शब्दजन्यवशे । तेन निवषय कनित्यनपेति फलितम ।
अथवा विकन्पः प्रकारो न विद्यते यस्यां चरमवृत्तं तदृपेति । यद्वा विरुद्धः कल्प.
पक्षो विकल्पस्तदभववती । स्वविद्धपक्षान्तरभावात् । सर्वस्य चाभिनवान्निवि-
शेषे ति पर्यवसितोऽर्थः । 'अरूपवत्र हि तेश्रधानव 'दिति तार्तीयं।के जहामीमासा.
धिकरणं निश्चिकरावैकलिङ्गनाथा ब्रह्मणः साधितन्यत्

नित्यं ति--नेदं रजतमिति ज्ञाने न रजतशधेऽपीदंपदर्थस्ये व बtध्रभाव
निराबाध ।

निर्भवति --अन्योन्यभवस्य प्रतियोगिवसवूननयोगित्वमं बन्धन बभ•
वाग्निभेदा । तद्बलं कोमें

त्वं हि सा परमा शक्तिरनन्ता रमेष्ठिनः ।
सर्वभेदवनिर्ममे सर्वभेदविनाशिनी ।


इति । तत्रैव स्थ उतरे

शक्तिशक्तिमतभेदं वदन्त्ययनमयं: ।
अभेदं चानपश्यन्नि योनि-वचिन्तय ।।


इति

भेषनाशिनो ति--भेदनं भेदमेव वा व्यवहारिक तवज्ञानं न नाशयतीति
तथ ।

निनोति - नाशोऽन्सस्तदभावन्निर्नाशि । मरयं न मनन्तमिति भते ।

कला ३ ]
९३
सौभाग्यभास्करव्याख्या ।

मृत्युमथनेत - भक्तानां मृत्यु मथ्नानं ति नथ = अथ कस्मादुच्यते मम
तादियमृतत्वं प्राप्नोतीत्यक्षयत्वं प्राप्नोति स्वयं द्वं भवती' ति ग्रेपुरेपनषद्धतेः

निष्क्रियेति -। विहितनिषज्ञरूभक्रियारश्चियन्निति। ‘अशरर वरत्र
सन्तं न प्रियाप्रिये स्पृशतः’ इति श्रुतेः । यद्व फ़िक्षन्यग्रमन्तरेणैव छ शैदिकर-
भावमापन्ना । तदुक्तं विष्णुपुराणे

यथा संनधिमात्रे ण गन्धः क्षोभय जायते ।
मनसो नोपकर्तृ वतथसी परमेश्वरः ।



निष्परिग्रहेतिः निर्गतः परग्रह । यस्या. १रग्रः nरज
उनै पथ को करनेमलयो' रिति मेदिनी ।। १०० ।।

निस्तुल नीचकुर नर पाया निरज ।
बुलं भा दुर्गम दुर्गा दु नहीं सुखप्रद ।। १०१ ।।
दुष्टदूरा दुराचरशमनी वोषवर्जितः ।
सर्वज सान्कर्ण समधिकंवज : H १२२ ।।



निस्तुलेत -उपमाभावाग्निस्तुल झुइश्रान्तधीजत 'मिति ।त्रपूषनिषत् ।

नोलचकुरेति नलादिचक्षुरेः कुशला अस्य : ।।

नि रोपे ते - अं7ययय नशस्तद्रहित ।

निरभ्ययेति - अस्ययोऽतिक्रमे दण्डे विनशं दयञ्शृणु। 'fत विश्वकोशन्-
सरेणातिक्रमादिरहिता निर्यय? । ।

दुर्लभति--दुर्लभ योगिनामप्यमध्यमः ।।

दुर्गमेति - -अत एष दुर्गम। 'धनूमशक्यत्वात् अगंमत झा द:। ।
विद्यते दुर्गमं यस्या इ ते तदर्धेः । सायदैत्यवधप्रय जल यवन ।

दुर्गे ति--अत एव दुर्गाई । तदुक्तं मर्कण्डेयपुराणे घ|श्रमं समं तन्त्रं च
भगवत्यंत्र

तत्रैव च वधिष्यभ दुगंभस्य महामुरम् ।
दुर्गादेवीति वियनं तन्मे नाम क्षत्रियति ।


१ निघत्वं प्राप्नोति
९४
[द्वितीयशतकम्
ललितासहस्रनाम ।

इति । काखोऽपि 'दुगं नाम महदंत्य इत्यादिरःपायः सवर्येतत्पर एव ।
इयं च भीमरथंतीर संनतिक्षा श्रदासिनं । दुगपदनिरुक्तॐ५णेऽपि--

मुबलदिभयं दुर्गे न ३ गुप्तकटे ।
देवाः शक्रादयो उन मन दुग प्राप्त ।


इति । एष च वराणस्य मेघनम्नं रशे वरदानेन तेन प्रार्थना सती देव्यते न
दुर्गानि नाम्ना प्रसिद्ध स्थित । तद्नं दैत्रीभागवते दमें खदानोनरं दभ्रघन
प्रय रण।

मंगरऽत्र वय मनथ.३३: बंद शिवे ।
दुर्गादेवंति नास्त वै त्वं अवतरि से-थते ।


इःि । नववर्षी कर्वशथि दुर्गेत्युच्यते । इदश्युदय नव ‘नववर्षा भवेददुर्गे'ति तेन
तद्र । यथै. ।

दुःखङ्ग-भनि त्रयं मांसमय त्री। अन्तवमप्रपत्रगं इति
गमसूत् । 'नयसव के 1३वन' इति श्रुतेश्च ।

मुखप्रदेaि सुगन्धैदिक मि कर्कन्धपण प्रकर्षेण दत्तं सुखप्रदा। ।
'"ईवयं लवधानदो । भवति' इति भने एन व त्रिःसरः प।g पुष्करखण्डे
२ गभगं गभरभरध्यायं: । १० { ।।

दुष्टंति ८मा दोषवता र अप्यन भजरित उनकी सो देव
विश्वेश्वरी शिबा मिति देवीभागवतात ।

दुराचारैति -दुगनारे शास्त्रवारं शमयति तथा । वक्ष्यति । ।
पुरस्तात् ।

नयकर्माननुष्ठानान्निषिद्धकरण। ।
थपाप जय पभा तत्सर्वं नश्यति द्रढम ।


इति

दोषयतेत -दोषं रामदुपदमव्रजिता ।

सर्वसति - सवं जानात हि सर्वत्रज्ञ । 'यः सर्वज्ञः सर्वत्र दिन श्रुतेः । 'सवंश
सत्र त्रेतवा 'f/त वेबपुराणइव ।।

सन्बtत- सद् िघघना करुणा यस्यः ।
१. धवलदिभये
कला ३ ]
९५
सौभाग्यभास्करव्याख्या ।

समानेत—न नसमश्च!थभिश्च दृश्यते’ इति भृनौ दर्शननिषेधेन तद्भि
षययोरेव निधं भासमनाधिकस्य वजिता । १२ ।। ।

अथ मर्णरूपमश्रित्याह
सर्वशक्तिमयी सर्वमङ्गसा मतप्रद।।
सर्वेश्वरी सर्वमयं सर्वमन्त्रस्वरूपिणी ।। १२३ ॥


सवंति --बाल इगलादिनिस्त्रिशतमं दासवंशकामय । 'वद्वा मयं जगई '
स्यादाविव मय दभेदार्थकोऽपि। स्वदेशमिहरू त्वादपि सर्वशक्तिम। तदन
पञ्चरात्रलक्ष्मतन्त्रे इत्रं प्रति देव्यैव

महालक्ष्मीः शक्र पुनः स्वायंभुवेऽतरे ।
हिताय सर्वदेवानां जाता महापमदनो ।
मदयः शक्तिसेरा ये तत्तद्वै बशररिगः !
संभूय ते मनभत्ररूपं परमशोभनम् ।
अयधनि च देना यदि पनि सुरेश्वर ।।
मच्छयस्तदकर आयुधानि तदाभवन् ।


इति । मार्कण्डेयप्रणे वयमथं विस्मरेण वणतो द्रष्टव्यः । पद। र्थशक्तयो था .
स्तास्ता गरी विदुईंधा ’ इति तं दम कुचितार्थक एवं सवंशश्च वा ।

सर्वमङ्गति कवयि मङ्गमानि यस्याः । देवपुशणं तु

सवण हृदयस्थान मङ्गलानि शुभानि च ।
ईप्सितानि ददात तेन मा पर्वमङ्गला ।
शोभनानि च श्रेष्ठानि या यः दे ददरे हरे ।
भक्तानामातहरण तेनेयं सवमङ्गल ।


इनि ।।

इति श्रभमुशनदक्कृते सौभाग्यभास्करे । ।
द्वितीयशतकेनाभूत्सोथ। धनिका कला ।। २०० ।।



ति श्रीमस्पद वापयेरयविभास्कररायकृते ललितासहस्रभाप्रभध्ये
तीियं शतकं नाम त्तीय कल ।। ३ ।।

९६
[ तृतीयशतकम्
ललितासहस्रनाम ।

if(दमक्षतः सद्गतं मतो ब्रह्मणेऽवगत ज्ञानं च सतां गतोब प्रद
दानीति तथा । गतस्व मतित्र :वमे ह । भवन'यभियुसतेः । षाएं

त्रिकन पूजयेद्यस्तु चतुर्दश्यां नराधिप।
न च्छी पर स्थानं यत्र देव व्यवस्थिता ।।


इरारभ्य 'दुर्गापूजोपकरणं स्वयं वा यदि वा वटु । कृत्वा वित्तानुसारेण रुद्रलोके
महथत' : य ईश्चतुर्भि “याचे प्रत्यपरं गणमत्रिधिभिः क्रमेण समस्तलोकगति
प्रतपदनि बर्नानपभवेन धज नंयानि

सर्वोचरीत्र अत्र एव संघवमवमवश्वरी ।
स वसति अमर्थानिव £भवमर्भ औिर 1 नहतय। सर्वमयी ।
क्षियदिशिवानन्वभिन्ना। 1दुव कमिके


चतुवायूत च रथेन।न द्वयम्।
वi" म मईव रोमवृन्दाभन विभः ।
पश्चाशद्वर्ण पण लवणत्रयपना।
अम त्वगमना चिस्यो देवदत्रभ शलिनः ।।
शतकोटुिभमथैर्मल । ममद्भवैः ।
मन्त्रास्त्रः संधि ॥६मा त्रिचन्द्यः पर्वतोपतेः ।।
अने कभं दमंभित्र मन्त्राणां पदसंहतिः ।
पत्राध्युच्यते मयः गिरममन ईथेन . ।
पृथिव्यादीनि पडिश ’तकन्यामवेद:भ ।
तत्याज्ये दक्षाय य श १ म जस्ट्एक ।

इति ।

सर्वमयंति एदेववधयान्दति त्रिभिः १ नवं नवकोटिसंख्य मन्त्राः
स्वरूपमस्या । । शृते च सुन्दरीतापिनोये 'ख़तराभ्यां विद्यया अनेक परियलुप्ता'
इति स्पष्टतरं न गौपाबंः 'बेद्यायाः पूवतराधामने छ। जात ' इत्यादिभिः सप्तभिः।
सूर्गः सवंमन्त्राम कस्य वमनं तद्भाष्यं च षड्विनम् । तत्रैव तया यत्रतत्राणि
इति मूत्रं बणितं प्रमे मह ।। १०३ ।।

सर्वयत्र स्मिक। सर्वतत्र तथा मनोन्मनी ।
माहेश्वरी म8वेवो महे।लक्ष्मीपूजप्रिय ।। १०४ ! ।


सर्षपञ्चति -सर्वेष षष्ट्रालादीनां यन्त्रणमामस्वमेवात्मिका।। 'प्रत्य

घस्थ 'दितीत्वम ।
की, षट्प्रश इ. घद।
कला ४]
९७
सौभाग्यभास्करव्याख्या ।

सर्वतश्रेत- धामणे इवादिसन्तस्राण्येव रूपं शरीरमस्याः। सर्वतन्त्रंनरुप्या
वा ? तदुक्तं -

बहुधाप्यागमंभिक्षाः गन्थनः सुखहेतवः ।
वय्ये च निपतन्यंते स्रोतस्विन्य इवर्णने ।।


इन । शरीरपक्षेऽपि कामिकागमे—

वामिकं पदकमलं यो मजं गर्फयोर्यगम ।
पाइझ्याङ्गूलरूपे करमब्रसृताह्वयं ।
अजिता जानुनोर्युग्मं दीप्तमद्य विभो: ।
पृष्ठभागेऽशुमानस्य नाभिः श्रीसुप्रभेदकम् ।।
विजयं जठरं प्रादूनियर हृदयामकम् ।
स्नयभवं स्तनद्वन्द्वमनलं लोचनत्रयम् ।।
वंगमः कण्ठदेशो रुकतन्त्रं प्रतिद्वयम ।
मुकुटं मुकुटं तन्त्रं वहवो भविमलागमाः ।
चन्द्रज्ञानमुरः प्रोक्तं बिम्बं वदनपङ्कजम् ।
प्रोदगततःचं रसना ललितं गण्डयोर्युगम् । ।
सिद्धं ललाटफलकं संतानं कुलद्वयम् ।
करणं रनभूषा थाष्ठातुन ।वसनामकम्
अङ्गोपाङ्गानि रोमाणि तत्राण्यन्यानि कृत्स्नशः ।।
एवं तवात्मक' रूपं महादेव्या विचिन्तयेत् ।


इति ।
म नमनौति -- भ्रूमध्यदष्टमं स्थानं ब्रह्मरन्ध्रादधस्तनं मनोन्मनीति कथितं
वद्या | तस्वरूपं स्वच्छन्दसंग्रहे

या शक्तिः कारणत्वेन तद्ध्वं चोन्मनी स्मृता।।
नात्र कलकलमानं न तत्त्व न च देवता ।
मुनिवणं परं शुद्धं द्रवघं तदुच्यते ।
शिवशतिरिति ख्याता निबंकल्प निरञ्जना ।।


इत। अत एव ‘वामदेवाय नमो ज्येष्ठाय नमः’ इति श्रुतौ प्रसिद्धस्य मनोन्मनाय
मिंवस्य शक्तिरिति व । त्रिपुरोपनिषपि-

निरस्तविषयामि ह्र संनिरुढं मनो हृदि ।
ययात्युन्मनीभावं तदा तत्परमं पदम् ।


१. मकुटं मकुट 4. विपुलागमः 3. रक्तभष। 4. तन्त्रात्मक
९८
[ तृतीयशतकम्
ललितासहस्रनाम ।

इति । योगशास्त्रे मुद्राविशं यस्य स च । तल्लक्षणं तत्रैव

नेत्रे ययोन्मेषनिमेषमुवते वायुर्यथा दजत रेत्रपूरः।
मनश्च संकल्पविकस्पशून्यं मनोन्मनी स मयि संनिधताम् ।


इति । भारतीयेऽपि

ध्यानध्यातव्ययभवं यदा पश्यति ' निर्गुरम् ।
तदोमनत्वं भवति ज्ञानामृतनिषेवणात् ।।


इति । मनांस्युन्मन्यन्ते उष्टज्ञानयुक्तानि कुरुत इति वा । संधिरार्षः।।
माहेश्यरोति –

यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः ।
तस्य प्रकृति मीनम्य यः परः सः महेश्वरः ।।


इति श्रुतिप्रसिठस्य महेश्वरथदस्य त्रिगुणातीतत्वं शमयतावच्छेदकम्। । तद्वनं सं

तमस कालरुद्राख्यो रजस कनकाण्डजः ।
सवेन सर्वगो विष्णुर्नेर्ष्यं न महेश्वरः ।


इति । अविच्छिन्नत्यमत्र तृतीयार्थः । महेश्वरपदस्य तद्वाच्ये लक्षणा। कालरुद्र रूप
इत्युपक्रमानुसारात् । तेन तदवच्छन्नो महेश्वरः ।

मयेन बह्मचर्येण लिङ्गमस्य यथा स्थितम् ।
समर्चयन्ति ये लोकास्तन्महेश्वर उच्यते ।।


इति । भारते ' महेश्वरः स भूतानां महतामीश्वरश्च स ' इति च । यस्य पञ्च-
विंशतिव्यूहैं। वानुमशुद्धं प्रतिपादितः सोऽपि महेश्वररसस्येयं माहेश्वरी ।

महबेवति --महती च सा देवी च महादेवी १ महत्त्वं च प्रम(५गयशर.
वयम् । तदुक्तं रणे

ब्दस्य शरीरं यदप्रमेय प्रमाणतः ।
घतुमंहेति पूजायां महादेवो ततः स्मृता ।।


इति । अयया चन्द्रमूर्तेः शिवस्य महादेव इति संज्ञा तस्य पत्नी । बुधस्य मातr
रोहिणी नानी देवत्यर्थः । तथाच तं--

समस्तसौम्यवस्तूनां प्रकृतित्वेन विश्रुतः । ।
समारमक बुधंदेवो महादेव इति स्मृतः।।
सोमात्मकस्य देवस्य महादेवस्य सूरिभिः।।
दयिता रोहिणी प्रोक्ता बुधः चैव शरीरज ।।


इति । वपवयेऽपि--
१, नश्यति
कला ४]
९९
सौभाग्यभास्करव्याख्या ।

नादेन देवस्य महतश्चन्द्रमासतुरष्टमो ।
पलं तु रोहिणी तस्य पुत्रश्चास्य बुधः मृतः ।।


इति । मेय गडक्यां चक्रतीर्थाधिष्ठात्री देवता । शालग्रामे महादेवी' ति पाने
पुष्क रख देवतोयष परिधनात्

महालक्षमीरिति -तत्रैव ‘कुरवोरे महालक्ष्मीरिति परिगणितां देवो महे ।
महालक्ष्मीः मही च सा लक्ष्मीश्च । महाविष्णोरियं पली । करवीरं कन कला
पुरमिति प्रसिद्धम् । अथवा अम्बिकांशभूतंवैयम् । तदुक्तं भरामतन्त्र

मह।लनामक दैत्यं स्यति क्षपयतीति च ।
महालमा महालक्ष्मीरिति न ख्यातिमागत ।
उपत्यकायां माद्रेः पश्चिमोदधिरोधसि ।


इति । शिवपुराणे.पि शिवं प्रप्नुस्य
तपङ्कमण्डलारूढ शक्तिमहेश्वरी पर।
महालक्ष्मीरिति स्पाता दयाम) सर्वमनोह्वरा ।।}}
इति । आयुष्यमूकते - ‘श्रियं लक्ष्मीमम्बिकामपलाङ्गt’मित्यत्र लक्ष्मीपवमा अस्प
पावयां प्रयोगश्च । तेन पदेन पूज्यवाचिमहत्पदस्य ‘सन्महत्परमे' त्यादिसूत्रेण
मेमासः । 'सर्वस्याद्य महालक्ष्मीस्त्रिगुणा सा व्यवस्थिते' ति मार्कण्डेयपुराणं च ।
अयोदशवर्षात्मककन्यारूपा वा। कन्यां प्रक्रम्य “ त्रयोदशे महालक्ष्मी 'रिति घौम्येन
कथनात्
मप्रियेति -' मृड मुखने' इति धातोत्रश्वस्थित तर्तुः मत्वगुणत्रत. शिवस्य
पड़ इति संज्ञा । 'जनमुत्र कृते सत्रोद्रिक्तौ' मृडाय नमो नमः ' इति महिम्नस्तवात्
नस्य प्रिया ॥ १०४ ।।

मारूपा महापूज्या महापातकनाशिनी ।
मङ17या महासत्वा महाशक्तिर्महारतः ॥ १०५ ।।


महाहयेति--महल् रूपचतुष्टयमपेक्ष्योकृष्टं रूपं यस्याः । तदुक्तं विष्णुपुराणं

परस्य ब्रह्मणो रूपं पुरुषः प्रथमं द्विज ।।
व्यक्ताव्यते तथैव ।न्यं रूपे कालस्तेषां परम् ।
प्रधानपुरुषव्यक्तकलानां परमं हि यत् ।
पश्यन्ति भूयः शुद्धं तद्विष्णोः परमं पदम् ।


1. विश्वोपतो
१००
[ तृतीयशतकम्
ललितासहस्रनाम ।

प्रधानपुरुष व्यक्तकालास्तु प्रविभागशः।
रूपाणि स्थिनिसर्गान्तब्यक्तिसद्भावहेतवः ।

इति ।

महापूगये ति- महती च सा पूज्या च महापूज्या। पूज्यनीं शिवादीनामपि
पूज्येत्यर्षेः । तयाच पाश्नदेवो भगवतयोः शिवविष्णूकुबेरविश्वदेववायुधमुरु
णाग्निशक्रमूर्यसोमग्रहाक्षसपिशाचमातृगणादिभेदेन तत्तत्पूजनयदेव मूतिभेदो मन्त्रं
संवेद्रनीलस्वर्णरोष्यपितल कांस्यस्फटिकमाणिक्य मुक्ताफलप्रवालवं पूयं त्रपु सीस व च
लोहविकाररूपो विस्तरेण दशितः । अषाग्निशक्रमूय मणिक्यमयीमेव प्रतिमां
पूजयन्ति । इतरश्यामंख्यं योजनीयम् ।
महापातकनाशिनोति--महति ब्रह्महत्यादीनि पानकेनि नाशयतीति तथा।
तथाच ह ।

कृताखिलपापस्य ज्ञानतोऽज्ञानतोऽपि वा ।
प्रायश्चित्तं परं प्रोत पराशक्तेः पदस्मृतिः ।।


इति । सप्तरखण्डेऽरि .

बहुनात्र किमुक्तेन श्लोकार्धेन वदाम्यहम् ।
ब्रह्महत्याश' भाषि शिवपूज विनाशये ।।


इति । ' महापातकशब्देन वीरहत्यैव कथ्यते’ इति स्वर्थलबर्यामुवम । अग्रीव
सभयरणकरादिषु प्रायदिचतप्रकरणे पापतार सभ्य न पञ्चमददया। जपसंख्यया
तारतम्ययचनान्युपष्टम्भयेन यजनीयनि ।
महामायेति-~ह्यादीनामपि मोहकत्वान्महामाया। तदुक्तं मार्कण्डेयपुराणे

शनिनामपि वेतांसि देव भगवती हि सा ।
बलादाकृष्य मोहय महामाया प्रयच्छति ।


कालिकापुराणेऽपि-

गर्भान्तज्ञानसंपन्नं प्रेरितं मूर्तिमारुतः ।
उत्पनं ज्ञानरहितं कुरुते या निरन्तरम् ।
पूर्वातिपूवं संघातसंस्क। रेण नियोज्य च।
आह ।दौ ततो मोहम्मत्वाज्ञानसंशयम् ।
क्रोधोपरोधलोभेषु भिवा क्षिप्त्वा पुनः पुनः ।।
पश्चात्कामेन योऽयाशु चिन्तायुक्तमह्नशम् ।
आमोदयुतं व्यसनासक्तं जन्तुं करोति या।
महामायं ति संप्रोक्ता तेन सा जगदीश्वरी ।

कला ४]
१०१
सौभाग्यभास्करव्याख्या ।

इति । यत्रा' मया दम्भे कृपयां चे' ति कोशकृपाबहुन।।
भहासस्वेति--सतो भावो बलं गुणः । प्राणिनश्च सत्वपदार्थाः । 'सर्ग
गुणे पिशाचादौ बले ५ध्यस्वभावयो’रिति विश्वः । महान्ति सत्वानि यस्याः । ।
महाशक्तिरिति -- महती सर्वजगन्निर्वाहकत्वादिरूपा विस्तृता विविधा च
शक्तिः सामथ्र्यो यस्याः स । ‘शक्तिर्बले च सामथ्यं तथा प्रहरणान्तरेति
यावच: । बलायुधपक्षावपोह योज्यो । उक्तं च विष्णुपुराणे-

एकदेशस्थितस्याग्ने ज्योंतना विस्तारिणी यथा ।
परस्य अह्मणः शक्तिस्तयैतदखिलं जगत । ।


इति

तत्राप्य।समूद्रत्वा बहुस्व स्वरूपता यतः ।।
ज्योत्स्नाभेदऽस्ति तच्छक्तेस्तदमंत्रेय विद्यत ।


इति । ‘महाशक्तिः कुण्डलिनो' त्यत्र यदि तृतीयाक्षरस्य तालयवनिश्चयरत हैं
प्रकरप्रश्लेषः कर्तव्य इति न पौनरुक्त्यम् । न विद्यते महती शभिर्यदपेक्षयेति
बहुव्रीहिः । ' में तत्समश्चाभ्यधिकच दृश्यत' इति श्रुतेः । छपाक्षरमूत्रे परिभ
पाया चानयोश्चतुरक्षरत्वोकिबलाकृचित्पुस्तकेषु पलम्भाज्य महाराजामहाशनापद
योरिव भेदमङ्गीकृत्यास्माभिस्तथा व्यरूपातम् । न ह्यतद्विष्णुसहस्रनामादिवत्पुत-
रुक्तिशताकान्त येनार्षभेदमात्रमङ्गीकृत्य शब्दत ऐक्यं सोढव्यं स्यादिति ।
महीतिरिति–महती विषयीतभ्योऽधिका रतिः प्रोतिञ्जलिनां यस्य सा।
महकमसुन्दरीत्वाद् महातिरित्युच्यते ।। १०५ ।।

महाभोगा महेश्वर्या महषो महाबलाः।
महाबुढिर्महसिद्धिमंहगेश्वरेश्वरो ।। १०६ ॥


महाभोगं ति-महानभोगः क्षित्यादिरूपो विस्तारो यस्याःभोगः मुखं व
घनं वा महद्यस्या इति वा ।
महेश्यं ति-ऐश्वर्यमीश्वरता किमूतिश्चेत्युभयं महद्यस्याः}}
महाधयंति-अहनि वर्षाणि शुदीनि यस्यः । ‘वीयं शुक्रे प्रभाते च
तेजः समर्थयोरपी' ति विश्वः ।
महाबलेति--महान्ति बलानि मन्यदौनि यस्याः।

बलं गन्धे रसे रूपे स्थामनि स्थौल्यसेनयोः ।।
बलो हलायुवे दैत्यभेदे बलिनि वापसः ।


1. स्वात्मनि
१०२
[ तृतीयशतकम्
ललितासहस्रनाम ।

इति विश्वः । वाषमपक्षे मुमुखादयो यःप्रमादान्महेन्तो जाता इति योज्यम् ।
तथाच योगवासिष्ठे वमिष्टं प्रति भृमुण्डाख्यस्य वायसस्य वाक्यम् -

भ्रातरश्चम्इतनया वयसा एकविशतः ।
भ्रातृशः सह हंसो भिशंह्मो भगवती तथा ।।
चिरमाथिनास्माभिः समाघविरमे मति ।
प्रसादपया काले भगबत्मा ततः स्वमम् ।।
तथैवानुगृहीताः स्म येन मुक्ता वयं स्थिता ।

इत्यादि ।

अथ परिभषायां चवरंशनामानि विभजते ।।
भूर्वि हि चतुर्बहषं चतुष्पवर्षे भवेदविभ ।
पादत्रयगुणवो दुिगाँ णाह द्विविभवशरवt. ॥ १३ ।।


भुषtत-अत्र प्रायमिकं चतुरितपत्रं द्विरिति पदद्वयं चैकंकर्षाविभागपरम् ।
तेनाञ्च वस्वारि नामानि चतुरक्षराणि अन्ययोरष्टाक्षरे में हैं नामनी इति सिद्धयति।
नतुपदेरयत्र पदशब्दः पदपरः । ऽष्टमन्थत् ।। १३ ।।
मह्तरिति–महती च सा बुद्धिश्च महाबुद्धिः। यस्यां बद्धापघ्राय
ज्ञातव्यं नवशिष्यते मा महती । 'यस्मिन्वितंते सर्वमिदं विज्ञातं स्यादिति श्रुतेः
महती बुद्धपंस्याः स (शादिति च।
माप्ति/१ि - एवमेव हंघ महासिद्धिपदं व्याख्येयम् । मिद्धयाणि
माद्याः प्रसिद्धाः । अन्य अप्युक्ताः स्कन्दपुराणे

रमानां स्वत उल्लासः प्रयम सिद्भिरीरिता ।
द्वन्द्वैरनभिभूतश्च द्वितीया सिद्धिरुच्यते ।
अधमोसमतभावस्ततीया सिदितम् ।
चतुर्थं तुल्पता । तेषामयुषः सुखदुःखयोः ॥
कान्तेर्बलस्य बाgयं विशोका नाम पञ्चमी ।
परमत्मपरत्वेन तयोच्यनादिनिष्ठता ।
षष्ठी निकामचारित्वं सप्तमी सिद्धिरुच्यते ।
अष्टमी च तथा प्रोता यत्र कुचन शयिता ।

इति

महायोगीश्वरीति महतां योगेश्वराणामीइव रोति तथा ।। १०६ ॥

कला ४]
१०३
सौभाग्यभास्करव्याख्या ।

महता मम महयन्त महसन ।।
महायागक्रमाराधय। म।ौरवपूजिता । ॥ १०७ ।।


महातन्त्रेति --महान्ति बहुफलप्रदानि तन्त्राणि कुमार्यवशसर्गादीनि ।
ममत्रेति–मन्त्रा बालबगलादयः
महयत्रेति -- यन्त्राणि पूजाचलवचक्रमृतघटमेरुलिङ्गादीनि यस्याः सा
तथा । यद्वा स्वतःप्राश्यं तत्र धीबिद्याघ्यो मन्त्रः सिद्विचाख्यं च यन्त्रं महसवं
तम यशः । स्वतन्त्रस्यान्यानपेक्षत्वान्महवम् । तदुक्तं तत्रैव -

भगवन्सर्वतन्त्राणि भवतोक्तानि वै पुरा ।
तेषामन्योन्यसापेक्ष्याज्जायते मतिविभ्रमः ।
तस्मात्तु निरपेशं में तन्त्रं तीस वद प्रभो ।

इति प्रश्न

शृणु कादितं तन्त्रं पूर्णमन्यनपेक्षया ।
गोप्यं सर्वप्रयत्ने त गोपनं तमृचोदिनम् ।

इति । सौन्दर्यलहर्यामभ्युक्तम् -

चतुःषष्टश्च । तन्त्रैः सकलममिमंधाय भूवन
पितस्ततत्सिद्धिप्रसवपतरश्रः पशुपतिः।
पुनःस्वं निबन्धदयिलपुरुषार्थ कघटन
संवतथं ते तन्त्र क्षितितलमवततरदिदम् ।।

इति मन्त्रविषये तु 'श्रोबिशेव तु मन्त्राण' मियादीनि कुलगंवत्सरस्ययोः

१: सहनं वचनानि द्रष्टव्यानि। सिद्विवचस्यं यत्रं प्रकृत्य निस्थानत्र भयंते

ललितविद्यया विद्यामन्यां यत्रेण वभुना
यश्रमन्यसनं वेति योनौ स्याम्मूढचेतनः ।

इति ।

महनं ति--प्रहदासनं क्षित्यादिषदात्तन्ः षं यस्याः । ‘एषा भगवतो
सर्वतयोन्याश्रित्य तिष्ठतो' ति देवो भागवतात ।
महायागक्रमेति -ब्राह्मधावंशभूतक्षोन्यदिचतुःषष्टिोगिनीपूजासहितो मह
,स एव कर्म तदितरस्य सर्वस्यापि विलत्रितकल मदस्वेना(क्रमत्वात नाराध्या ।
‘शक्तो च परिपाटयां ब क्रमश्ववनथयोरति शवः । यदा भावनोपनिषदः
प्रतिदिनं यागो रहथेतरः शिवयोग्येकसध्यो मध्यगः । स चास्माभिरनुद्भाष्ये

तत्रयोगविध च विशदीत इति नेष्यते ।}}
।रमदचरणकम्पयोरिति
१०४
[ तृतीयशतकम्
ललितासहस्रनाम ।

मालभैरवेति- भरणरमणवर्मनकर्ता सृष्टिस्थिति संहृतकारी परशिवो भैरवः
स एव महांस्तेन महाभैरवेण पूजिता । तदुक्तं पाणे

शंभुः पूजयते देव भक्त्रशक्तिमयीं शुभाम् ।
अक्षमालां करे कृत्वा न्यासेनैत्र भवोद्भव ॥


इति । मदृ शंभुनाथो महायागेन चिदग्निकुणाल्ललितां प्रादुर्भावयामासेति ललितो
षास्थाने प्रसिद्धम् ।। १०७ ॥

महेश्वरमहाफपमहानगर बसाक्षिणी ।
महाकामेशमहिषो महात्रिपुसुन्दरी ।। ५८ ।।
चतुःषष्टपुषाराश्वयप्रतुःषष्टिकलामयी ।
महाचतुःषटिकोटियोगिनीगणसेविता ॥ १०९ ॥


महेश्वरेति--महाकल्पे महुप्रलये यन्महेश्वरस्य महातण्डवं विश्वोपमदरा-
रामैकशेषमशुभतानन्दकृतं नलेऽन्यस्य कस्याप्यभवदियमेव साक्षिणो । तट्सएकवचस्तवे

कषोपसंहरणकल्पितता। एडवस्य देवस्य ख४ए शोः परमैरवस्य ।
पाशाङ्कुशैक्षवशरसनपुष्पबाणैः मा साक्षिणो विजयते तव मूनिका ।।


इति }

एषा संहृत्य सकलं विश्व की उति संक्षये ।
लिङ्गानि सर्वजीवानां स्वशरीरे निवेश्य च ।


इति देवीभगवते । महावासिष्ठेऽपि निर्वाणप्रकरणोतरावें एकाशीतितमे मर्गे ।
शाधिकैः लो तेहपत्रपतिभयंकरं नृत्यमुभयनिवण्यपसंहृतम् ।

fडभं डिम्भं मुडिम्भ पच पच सहसा सम्यक्षम्यं प्रश्रयं
नश्यन्त्या शब्दवाचैः स्र जमुरसि शिरः शेखरं तापसैः
पूर्ण रक्तासवनां यम महिषमहाशृङ्गमादाय पापौ।
पायाद्वा वन्द्यमानः प्रमः यमृदितया भैरव: लराज्य हांत


मद्भकामेशति – महतः कामस्य परमशिवाभित्र
भिषस्येशस्य भूपस्थ महिषी
कृताभिष क । पली ।
मह"पुमुन्चरति--प्रयाणां मातृभानमेयानां पुरं नगरं तदस्मितं । सः
महती च सा। सुन्दरी चेति तथा ।। १०४ ।।
मनुष्यष्टौति - चतुरधिक। षष्टिश्चतुःषष्टिस्तावन्त उपधारा भगवता परशु
रामेण कल्पसूत्रे गणिताः । अन्ये ऽपष्टौ समान्तरे

कला ४]
१०५
सौभाग्यभास्करव्याख्या ।

शिवपादप्रसूनानां धारणं चात्मरोपणम् ।
परिवारविसृष्टिश्च गुरुभक्तार्चनं तथा ।
शैवपुस्तकपूजा च शिवाग्नियजनं ततः ।
शिवपादोदकादानं साङ्ग प्राणान्निहोत्रकम ।।
एते चतुःषष्टियुता उपचारा द्विसप्ततिः ।


इति । चतुरधिका षष्टिश्चतुःषष्टिस्तत्संख्या उपचाराः पूजाप्रकरणेऽस्माभिरक्ताः
तैराढा । धनिनी तदभिन्नधनशीला ।
चतुष्षष्टिकलेति --- चतुःषष्टिकना. शाङ्गधरीये कथाकोशे च श्रीधरीये
लक्ष्मीपीठिकायां च वैलक्षण्येन गणितास्ता निष्कृष्य लिरूयन्ते

अष्टादशलिदिोघस्तल्लेखनशीघ्रवाचने चित्रम् ।
बहुविधभाषाज्ञानं तत्कविताश्रितनिगदिता यूतम् ।।
वेदा उपवेदाश्चत्वार: शास्त्राङ्गषट्के द्वे ।
तन्त्रपुराणस्मृतिकं काव्यालंकारनाटकादि द्वे ।।
शान्तिर्वश्याकर्षणविद्वेषोच्चाटमारणानि च पट् ।
गतिजलदृष्टयग्न्यायधवाग्रंत:स्तम्भसप्तकं शिल्पम् ।
गजहयरथनरशिक्षा: सायुद्रिकमल्लसूदगाफडका. ।
तत्तत्सुषिरानद्धघनेन्द्रजालनृत्तानि गीनरमवादौ ।
रत्नपरीक्षा चौर्य धातुपरीक्षप्यदृश्यत्वम् ।
इति भास्करसुधियोक्ता' निष्कृप्य कलाश्चतुःषष्टिः ।


इति तत्प्रचुरा । कलाशब्दम्तन्त्रपरो वा । तान्यपि चतुपष्टिर्वामकेश्वरतन्त्रे गणि
तानि । तानि तट्री*कायामस्माभित्रेियिष्यन्ते । तन्मयी तप्रधाना ।
महाचतुष्षष्टीति - ब्राह्मषादीनामष्टानां मध्ये एकैकस्या अशभत! अक्षोभ्यादि
शक्तयोऽष्टावष्टाविनि चतुःषष्टियगिन्यः ! तानामपि प्रानिस्विकमशभताः कोटि
संख्याका गणास्तैर्महद्भिः सेविता । वस्तुतस्तन्त्रराजोक्तास्ता एवेह ग्राह्याः । तथा

ललितावक्रनवके प्रत्येक शक्तय प्रियं ।
चतुःषष्टिमिताः कोट्य ।।


इति । (ताः संहत्य पञ्चाब्जानि सप्तार्युदानि पट्कोट्या भवन्ति । नवसु त्रैलोक्य

मोहनादिचक्रादिषु प्रति चक्र भिन्नाभिन्नाश्चतुःषष्टिकोटिमंख्याका योगिन्यः सन्तीति
1. भास्करकविनोक्ता 2, सतुबन्धेऽस्माभिर्विवृतानि

14

१०६
[ तृतीयशतकम्
ललितासहस्रनाम ।

ताः संहत्य पश्चानि मनाधृदनि षट्कोटयो भवन्ति । तदियं बोतयितुं महृत्पदं
कटिरेव विशेषण बा । महत्वं च नवगुणितत्वम् ) ।। १०९ ॥

मनुविद्या चन्द्रविड भ्रमण्डलमध्य ।
चारुरूपा चारुहास ब्रीचन्द्रकलाधरा ॥ ११० ।।
चराचरजगन्नाथ चश्च भजनकेतना ।
पार्वती पद्यनयना पप्रयागसमप्रभ ।। १११ ।।

मनबिचेति

मनश्चन्द्रः कुबे रश्च लोपामुद्रा च मन्मथः ।
अगस्तिरनिः सूर्यश्व इन्द्रः स्कन्दः शिवस्तथा ।।
धभद्रको देव्या द्वादशमी उपासकः ।।


इति वचने संगहीन द्वादशप्रकरः श्रीविद्याप्रकारः। तद्द्वारश्च ज्ञानमेव द्रष्टव्यः।
चyवितेति नेष भनुचदविद्योभयरूपेत्यवयुभयानुवादेन नामद्वयम्।
धनभ्रमण नेति -चन्द्रमण्डलस्य मध्यं गच्छसीति तथा कुलन्याः सहस्रार
कणिकाचद्भैदित्वात् मार्गेऽभवन्दने आयुष्करप्रयोगादौ च चन्द्रमण्डले ध्येयवत्।
शिवपुराणे देवीं प्रति शिववचनम्

अहमनिभिरनिष्ठस्त्वं सोमशिरसि स्थिता।
अग्नीषोमात्मकं विश्वमावाभ्यां समधिष्ठितम् ।।


इति । चन्द्रमण्डलं तु श्रीचक्राभिप्तमिति रहस्यम् ।
चारुहपति--चारु सुन्दरं रूपं ल।वष्यं यस्यः ।
चारुहासेति–चार: हास यस्याः । 'तवैव मन्दस्मितबिन्दुरिन्दु' रित्युक्तेः ।
परमानन्दप्रदः प्रवोषविशेषो गुरुमुखंकवेद्यो यस्य इति तु लक्षणया दिवङ्गत्रे ।
चारुबम्कलाधरेत-चा वृद्धिक्षयरहितायाश्चन्द्रकलायाः साक्षयतयां
रिचयाय धा। धरयश्च। यदा चन्द्रकलास्या राजकन्य देवीभागवते प्रसिदा ।।
तस्याः स्वप्ने काम गजबजोपासकः सुदर्शनास्यो रजपुत्र एव वया वरणीय
इत्यम्बया कथितं तेन चारू यथHथा चन्द्रकलायाः धरा आधारभूतेत्यर्थः । तदुक्तं
तथैव तृतीयस्कन्धे-

एतस्मिन्समये पुत्री काशिराजस्य सत्तम।
नाम्ना शशिकला बिया सर्वलक्षणसंयुता ।

कला ४]
१०७
सौभाग्यभास्करव्याख्या ।

युपक्षस्य

स्वप्ने तस्याः समागत्य जगदम्बा निशान्तरे ।
उवाच वचनं चेदं समाश्वास्य मुखं स्थिता ।
वरं वरय सुश्रोणि मम मतं सुदर्शनम् ।
सर्वकामप्रदस्तेऽस्तु वचनान्मम भामिनि ।

इत्यादि ।। ११० ॥ ।

चराचरेति-जंगमस्थावरामकस्य जगतोऽधीश्वरी ।
वहरति-प्रैलोक्यमोहनादिनवचक्रराजमेव निकेतनं वासस्थानं यस्याः ।
पार्वतीति - मवत्पवस्य स्त्रघयत्वFएवंन । चिदपत्रादविषये
प्युरसर्गस्य प्रवृत्तेरिङ्गभाव इत्याहुः । 'प्रदीयतां दाशरथाय मैथिली ' तिवसंबन्ध-
सामान्यमेवेह विवक्षितं न विशेष इति युक्तम् ।
पत्रं ति-- परौ इव नयने यस्यः स पद्मनयना ।
पराराति--पभ्ररागस्यरसेनारक्तेन समा खुल्या प्रभा कान्तिर्यस्यास्त ष।
पणविशेषस्य कोकनदस्य रागंण रतिन समेत्यर्गदि वा । 'श्रायस्व कण्डूलनि
कुकुमपङ्कताने ' इति कश्यणाचार्योक्तेरभूतकुण्डलिनी परं वैर्ह मम ।। १११ ।।

पञ्चप्रेतासनासीन पञ्चहस्वरूपिणी ।
चिन्मयी परमानम् विज्ञानघन हपिणी ।। ११२ ।।


पक्वेति-ब्रह्माद्याः पञ्चापि वमदिवःलहावेविरहे सति कायक्षमा
बामांनप्रेताः तैः कल्पिते आसने मञ्चके आना। तदुक्तं ज्ञानमार्गः

पञ्च प्रेतान्महेशन ब्रूहि तेषां तु कारणम् ।
निर्जीवा बविनशास्ते नियरूपाः कथं वद ।।


इत्यादिना देव्या पृष्ट ईश्वर उवाच --

संध पृष्टं त्वया भद्रे पवनेसामनं कथम् ।
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वश्च सदाशिवः ।
पञ्च प्रेत वरारोहे निश्चला एव ते सदा।
'णः परमेशान कर्तृत्वं सृष्टिरूपकम् ।।


१. धम्यंशेन
१०८
[ तृतीयशतकम्
ललितासहस्रनाम ।

बामा शक्तिस्तु सा ज्ञेया प्रह्मा प्रेतो न संशयः ।
शिवस्य करणं नास्ति शक्तेस्तु करणं यतः।

इत्यारभ्य

सदाशिव महानतः केवलो निश्चल. प्रिये ।
शक्तघ। विनाकृतो देवि कथंचिबए न क्षम ।।

इत्यन्तम् ।

पवनति -प्रहादिसदाशिवान्तनां पञ्चानामपि कोटावन्तर्भावात्पञ्च
ब्रह्मणां स्वरूपमस्याः । तदुक्त (स्रषुरसिद्धान्ते –

निविशेषमपि ब्रह्म बस्मन्मायाविलासतः ।
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदशिराः ।।
इत्यस्यावशतः पञ्च ब्रह्मरूपेश सस्थितम् ।


इति । यद्वा ईशानतत्पुरुषाघोरमदेवसद्योजनस्यानि पञ्च ब्रह्मणि । तथाष
संन क्षेत्रक्षेत्रकृति इव करमनांसि भूत्र-चक्षुर्जिह्नोपस्थानि शब्दादिपञ्च
तन्मात्राणि च पञ्च ब्रह्मस्वरूपाणीत्युवधा । एषामाकाशादिपञ्चमहाभूत बनकत्व-
मुक्तम् । तादृशस्थरूपवतीत्यर्थः । यन्नवंभघवsणूक्तम् -

एक एव शिवः साक्षसयज्ञदलक्षणः ।
विकाररहितः शुद्धः स्वशपतत्र षड्वधा स्थितः ।


इति । सृष्टिस्थिस्यादिपञ्चकृत्यश्वविनभिः सद्योजातादिपञ्चरूपो जात इत्ययंः ।
गरुडपुराणेऽपि

लोकानुग्रहश्चाद्विष्णुः सर्वदुष्टविनाशनः।
वसुदेवस्य रूपेण तथा संकर्षणेन च ।
प्रद्युम्नाख्यस्वरुपेणाऽनिरुद्धाध्यं न च स्थितः
नारायणस्वरूपेण पञ्चधा ह्यदयः स्थितः ।।


इति आचार्षेरप्युक्तम्

पुंभावलीला पुरुषस्तु पञ्च यादृच्छिक सलषितं त्रयो ते ।
अश्व वदक्ष्णोरणुरंशुमती तबंध मन्दस्मितबिन्दुरिन्दुः ।

इति ।

चित्रमयीति-चिदभेदच्चिन्मणी ।
परमेति--परम उत्कृष्ट आनन्दो यस्याः स्वरूपं स। । यो वै भूमा तत्सुख'
मिति श्रुतेः ।

कला ४]
१०९
सौभाग्यभास्करव्याख्या ।

विज्ञानं ति--विज्ञानं चैतन्यमेव घनं सान्द्रं तदेकरसं रूपमस्याः । विनषन
एवंतेभ्यो भूतेप्रः स मुथये 'ति श्रुतौ विज्ञानधनपदस्य चिदेकरसपरत्वेन व्याख्यान
दशनात् । अथवा विज्ञानशझो जीवपरः । यो विज्ञाने तिष्ठन्विज्ञानमन्तरे
मम पतो'थाद्यन्तर्यामि ब्राह्मणं तथा व्याख्यानात् । दोघेन समष्टघात्मकं रूपमस्याः ।
जीवसमष्टपभमनहरण्यगर्भामिवेत्यर्थः। एतस्माज्जीवघन 'दिति भृतो जीव-
घनपदस्य तथा व्याख्याता ।। ११२ ।।

प्यनध्यातध्येयरुपा धर्माधर्मविवीत ।
विश्वरूपा जागरणो स्वपतो तंजप्तरिर्भका ।। ११३ ॥

ध्याने त--'ऽयं चिन्तयाम । चिन्ता। मानसं ज्ञानं ‘प्रत्ययैकतानता ध्यान '.

मिति योगसूत्रोक्तम् । व्रतज्ञातृनेयास्यत्रिपुटीरूपेश्यर्यः ।।
अमेति -इष्टानिष्टप्रापकं कर्मणो धर्माधिमा । तदुक्तं मत्स्यपुराणे

घम त धारणं धर्मंहवं वे प्रपद्यते ।
धरणेन महदैन धर्म एव निरुच्यते ।
से न टप्रापक धर्म आचर्यपदिश्यते ।
इतरेऽनिष्टफलदस्याचर्योपदिश्यते ।

इति । संधतंस्मृतिरपि

देशं देश य आचरः पारम्पर्यक्रमागतः ।
आम्नायंरविरुद्धश्च स वर्मः परिकीर्तितः ।।

इति । याज्ञवल्क्यप --

इज्याचरदमाहिमादानस्त्राध्यायकर्मणाम् ।
अयं तु परमं घर्मो यद्यगंनास्मद्दर्शनम् ।

इति । जैमिनिरपि ‘चोदनालक्षणोऽयं धर्म’ इति । अत्रैवधर्म इधकारप्रश्लेषण

विहितनिषिद्धक्रियत्वे तलक्षणे ऊङ् । ताभ्यां विवजता। तियंगधिकरणन्यायेन
देवतानां कमनघिकारित्वात्, शास्त्रस्याविद्यावद्विषयवद्वा । यद्वा धर्माधर्मा। बन्ध
मोक्षौ । ‘धर्माधर्मस्य वाच्यस्य विषामृतमयस्य चे' ति नियङ्ग्यश्लोके तथा
व्याख्यानदर्शनात्तदुभयरहित। तथा च त्रिपुरोपनिषदि श्रूयते--

न निरोधो न चोपतिर्न बन्धो न च साधकः ।
न मुमुक्षुर्न वै मृवितरित्येषा परमार्थतः ।


इति । अथवा धर्मशब्दो मद्ययंत्रक्षषयाः धमक्षरः । अधर्मशब्दो बह्रीहिणा धर्म-
परः। धमचमंभवेन रहिता । जगता सहायन्ताभिनेत्यर्षेः । धर्माधर्मशष्य

११०
[ तृतीयशतकम्
ललितासहस्रनाम ।

शक्तिशिाक्षरवाचको ताभ्यां विवजिता पञ्चदशे ललितेति तु रहस्यार्षः। धातु
नामनेकर्यादृजंनमभिवृद्धिः । तच्चक्षरद्वयं निस्याह्वये कथितम्

मध्यप्राणप्रयाघ्रपस्पन्दयोनि स्थिता पुनः।
मध्यमे मन्त्रपिण्डे तु तृतीये पिण्डके पुनः ।।
राहुकूटद्वयं स्फूर्जत् ।


इति । एतस्यायं गुरुमुख६७षतव्यो वरिवस्यारहस्ये वा सेतुब वे वा प्रपञ्चितो-
ऽस्माभिरिति ततोऽवगन्तव्यः ।
अथैकोनविंशतिनामभिर्जीवेश्वरयोर्मेदान्विभजंस्तदक्षरमक्रत्वेन देव स्तोतुमुप
क्रमते-विश्वरूपेत्यादिना । सृष्टिक्रमे हि प्राथमिकस्तम सर्गस्ततो महतः सर्गस्ततो
करस्य यमकस्य । ततः पञ्चतन्मात्रापरपर्यायाणि सूक्ष्मभूतानि शब्दादीनि
भवन्ति । तषु च पञ्च शनिशक्तयः पञ्च क्रियाशक्तयइव सन्ति । तास्वाद्य
व्यcिष्टवेषेण श्रोत्रादिज्ञानेन्द्रियपञ्चकं जनयति । समष्टिवेषेण वन्तःकरणम् ।
अन्या अपि यष्टित्रयं ण मगदिकमेंन्द्रियपञ्चकं समष्टिवेषेण प्राणं जनयन्ति ।
धमभूताः शब्दादयतु गगनादिस्थूलभूतपञ्चकं जनयन्तीति वस्तुरिथतिः । तत्र
षष्टिभूतैः स्पूलभूतोपाधिभिः भूक्ष्मभूतोपाधिभः कारणोषधिभिश्चोपहितं चैतन्यं
क्रमेण विश्वतैजसप्राज्ञपदवाच्य भवति । समष्टिभूतैस्तैरुपहितं तु तस्वं क्रमेण
वैश्वानरहिरण्यगर्सेश्वरपदवप्रम्। अन्तःकरणकरणपहितः परमात्मा हिरण्यगर्भः।
प्रयाणकारणपञ्जितस्तु मूत्रमा भभ्यां करणश्यामविभक्ताभ्यमनगमय्योप•
हितस्वस्तयमीत्युच्यते । एते त्रय एव ब्रह्मविष्णुरुद्रपदैः क्रमादभिधेया भवन्ति ।
तरच व्यष्टिीघमसमष्टिजीवात्मपरमात्मन प्रातिस्विकं गैविध्यमौपनिषदान
मतगबलमोफतम् । तेषामन्ते जाग्रत्स्वप्नसुषुतीनामवस्यानां सृष्टिस्थितिसंहाराणां
झयानां च प्रयस्य अयम्य्वङ्गीकारात् । तान्त्रिका मते तु तुरंतुयतीतयोरवस्थ-
योरितरोधाननुग्रहयोः कृतयोश्च द्वयोर्दूयोराधिक्यं न तदवस्थाकृत्य पन्नयोर्जाबपरमा
मनोरप्यधिक्याघ्रातिस्विकं पाञ्चविध्यम् । नचंपावत वैमयं, सिबुकरणपञ्ची-
करणप्रक्रिययोरिव स्थूलसूक्ष्मदृष्टिभेदेन व्यवम्योपपत्तेः, परंतु सुषुप्तावेव प्राज्ञस्य
ब्रह्मभावसक्त्या तदतीतावस्थद्वयपत्रस्यात्मनो न जबभावः । अविद्यालेशानुवृत्तेः
सत्वाच्च न परमस्मभावोपि । अत एव सुषुप्तिदश/पन्नवपाषेः करणशरीरवे
नेव तुर्यदशपन्नजीवोपाध मंडूकारणशरोरत्वेन यवहार ‘तस्परश्च शिवतुल्यो
जायत' इति शिवसूत्रे तादृशः शिवतुल्यत्वेन निर्दिष्टः । अर्धसाम्यादर्धशिव इति
तदर्थः । अत एव च ततोऽपि परस्य निरञ्जनः परमं साम्यमुपैती' तिगृतावभं दस्य
परमसाम्पपदेन निर्देश उपपद्यते । अनेनैव शयेन पूर्णजीवतायाः पूर्णशिवतायाश्च
तद्दशायाममावान्न पृथगगणनमौपनिषदानम् । अत एव “ मूग्धे ऽर्मसंपतिः परिशषा
दित्यधिकरणे मृच्छवस्थायाः पार्थक्येन गणनाभवेऽयमेव हेतुस्तंपन्यस्तः ।

कला ४]
१११
सौभाग्यभास्करव्याख्या ।

अस्येव वा गणनं पञ्चत्रिषजीवोपाधीनां पञ्चकोशपदैर्यबहादर्शनात् । परमाः
मनस्तु तिरोषनानुग्रहापरपर्यायबन्धमोक्षदानोपयिकत्वेन ईश्वरो वह्निरुन्मेषो
निमेषोऽतः सदाशिव' इति वसन्त्रोक्तलक्षणानुसारेण द्रापरतो भेदद्वयमसृष्णम।
एवं सति विश्वे स्थूलभूतोपहितजगरवस्य पन्नचैतन्यमका जीवास्तसमष्टिभूतो
वैश्वानरो रूपं चैतन्यदष्टघमंब यस्याः सा विश्वरूपेत्यर्थः । यद्वा पूर्वं धर्मश्रम
मानविवजितेयक्तं तेन जगदभेदः सिढ :याह--विश्वरूपेति । विश्वमेव यस्य
रुपं न तु विश्वधरत्वेन धमभूतमन्यदूपमस्तीत्यर्थः । तदुक्तं विष्णुपुशर्म -

यथा हि कदली नाम वक्पत्रान्य न दश्यते ।
एवं विश्वस्य नान्यत्वं स्वस्थादीश्वर दृश्यत ।।


इति । देवीभागवतेऽपि प्रथमस्कन्धे

वटपत्रशयानाय विष्णवे बालरूपिणे ।
श्लोकार्धेन तदा प्रोक्तं भगवत्याधिलाउँदम् ।।
सर्वं खल्विदमेत्राहं नान्यदस्ति सनातनम् ।


इति । अथवा साक्षाद्ब्रह्मणो जीवभावोऽयस्तं नीचं क्षपमिति शूनकर्त्यत्वम् ।
अत एव नीचसेबास्मकवृत्तेः श्ववृत्तिरिति संज्ञा । नीचसर: पशुभाव इति यावत् ।
तदश स्वरूपं त्रिगतं यस्याः प्रसादासा चित्ररूपा । अथवा षोडशत्रलात्मिका
त्रिपुरसुन्दरोपविवादम् । तदुक्तं वासनामुभगोदये

दशद्यः पूणिमान्ताश्च कलः पन्चदशैव तु ।
षोडशी तु कला ज्ञेया सच्चिदानंदरूपिणी ।


इति । चन्द्रमण्डले हि सदाच्या केल वृद्धिह्रसरहितेक । अधः पञ्चदश।
यातायातभागिन्यः । तदभिज्ञेयाः श्रोदेन्था अपि बिपा कल त्रिपुरसुन्दरीपद
वाच्येक । अन्यास्तु कामेश्वर्यादिचित्रान्तास्तिथिभेदेन त्रिपरिवर्तमानः । तदभि
मायां पञ्चदश्यामप्येकमक्षरं गुरूमुखीकवेशं चिदुपं यदुशादम्याः श्रीविद्येति मं।
अन्यानि च पञ्चदशाक्षराणि सर्वं मकं भूयमणिनि नित्यस्वरूपाणि । एवं
चन्द्रमण्डलदेवीपऽवदीनामैक्यमिति तत्तकलक्षराणामष्र्ययमेव। अत एव पञ्च
दश संख्यानां तियीनामाक्षराणामधि त्रिखण्डवं यथा नन्दा भद्रा उषा रिजा पूर्णाति
त्रिरावृतेन भेदेन वाग्भवादिकूटभेदेन च। अत एव खण्डत्रयेणेत्र तैत्तिरीयः शक्ल-
पक्ष रामीण पञ्चदशानां गणमान्यामनन्ति दश दृष्टा दर्शता ‘वश्वरूपा सुदर्शना।
आप्यायमानाययमानाप्यायसूनृतेरापूर्यमाशापूर्यमण। पूरयन्ती पूर्ण पर्णमासी' ति॥
एवमेतद्दिवसानामपि खण्डमयं चैव नमस्यालापले ' संज्ञानं विज्ञानं जानदभिजनत्।
संकल्पमानं प्रकाशमानमूषकस्समापन मृषतृजं बलुतं श्रेयोवसीय आयसंभूतं भूत

११२
[ तृतीयशतकम्
ललितासहस्रनाम ।

मिति । अनयोरत्याक्षयोश्च दिखम रात्रिनामवमित्यपि तत्रैवान्तम् 'संज्ञानं
विशनं दर्शा दृष्टे’त्येतावनुवाको पूर्वपक्षस्याहोरात्राणां नामधेयानोति । अत्र
यद्यपि खण्ड त्रयमपि समान संस्थमेव तथागैकादश्या देशभोर्वेधे दशमीलत्' उपोष्या
द्वादशी शुढे 'ति वचनाद्द्वादश्या एवंकादशीवाल्चरम खण्डान्तर्गतनयं मध्यम
प्रवेशान्पुत्रे द्वितीयतृतीयखण्डे षट्चतक्षगे भवतः । अत एव वेधभावपक्षाभि
प्रायेण सूर्यादिविद्यान्तरेषु समानक्षर (येव त्रोणि कूटति। अनेनैवाशयेन सुभगो
दयटीकाय सल्लेनोक्तम्

आपूर्यमाणायाः कलयश्चन्द्रखण्डान्तः स्थितायाः अपि मौरखण्डेतर्भावः।
दाकलाप्रभेदत्वादिरापूर्यमाणयोरैक्यमनुसंधेयम्।।


इति । उक्तश्लोके दर्शाया इति दथ शुक्लप्रतिपदाद्या इत्यर्थः। उदाहृतश्रुतौ
प्रतिपदो दर्शनामयत्वोः नासां तिथनां मन्त्राक्षराणां च प्रातिस्विकं विवश कितने
मायाशुद्धविद्यादिनस्यात्म करवं कोलिकR:भधिकमसभदेन सत। सनाप्रकारश्च वन्ध्र
कलायां द्रष्टव्यः। एवं च परमरभेदाच्छूनपक्षचतुर्थाधेः संशभूतमपि वित्र रूप
पदं वागभत्र टचतुर्थाक्षरस्य शुद्धाविद्यातत्वस्य च प्रतिपादकमिति मतुिताभि
भूयर्थः । अत्र विश्वरूपमिति नपुंक पदम । तम्प्र च मिश्या अगदधिष्ठनेति
वरस्त्रीलिङ्गता । तस्य कृणपक्षपञ्चमीदिवसवचकम्। तथाच श्रयते

प्रस्तुतं विष्टुतं संस्तुतं वल्याणं विश्वरूपम् ।
शुक्रममृतं तेजस्वि तेजः समद्धम् ।।
अरणं भानुमस्मरोचिमदभतपत्तस्वत् ।
मुता मुन्वतो प्रमूख मूयमानाभिभूयमाना ।
पीति प्रपा संपा त त्रिस्तर्पयन्ती ।
कान्ता काभ्था कम जाती युष्मती कामदुघ ।
प्रस्तुतं विधूतं मुतामुन्वती


इति । एतावन्वका वरपक्षस्थाहस्त्राभं नामधेयानति । तेन तदुपेयर्थः।
एवं रात्रिविशेषस्य दिवसविशेषस्य चोपलक्षण रीश्या इलेपलिप्सया संकेतस्थैवोष-
दानेऽपि सर्वरात्रिरूपा सबंदिवसरूपा चेत्यर्थः पर्यवयति । अत एवेदृशज्ञाने फल
विशेषः भूयते ’ स यो हवा एताः मधूकृतश्च मधूदृपांश्व वेद तृवंति हास्र्थता
अग्नौ मधुनास्येष्टपूतं धरति । अय यो न वेद न चैता । अग्नौ मधु कुर्वन्ति
घयन्यस्येष्टापूर्त 'मति । अत्र मकृच्छन्दो रत्रिषरः मधवषशब्दश्च दिवसपरः
या एताः पूर्वपक्षाप पक्षयो रात्रथस्ता मधु कृतो याम्यहनि ते मधुवृषा' इति
! (क्यशेषात् । मधु कुर्वन्ति वर्षन्ति चेत्यवयवंशतेश्च । एता यो वेद तस्यैता ।

कला ४]
११३
सौभाग्यभास्करव्याख्या ।

दिवमसहिता रात्रयः अग्म बंन्ववस्थHIत् अहरभ्रामम् कुर्वन्ति स्रावयन्ति ।
अयंजपूतं क.मं ज्ञानं न पनि पोरबा न लोपयन्ति । व्यतिरेकेऽनिष्टमाह । अथ ।
य इत्यादिना । कुडुलिधूपनं न मधश्रवणेन डाकिन्यदिमण्डलमवनरूपान्तर
कर्मणि मरणे व बाह्यानि यज्ञादिकर्माणि सफलानि भवन्ति । तदभावे तु यस्मिन्काले
मणि क्रियन्ते म काल एव तेषां कर्मणां कनमयो भवतीति फलितार्यः ।
तदिदमपत्रे दिनं चन्द्रज्ञतन्त्रे

अमरन मधुस्रवं कृवंश शिशिरात्मनाम् ।।
इष्टनादिकर्माणि फलन्ति किल ? ततः । ।
अग्न स्रावविहीनानां मदः सतत नेतमाम् ।
३.मणि क्रियमाणानि कान पीत तत्क्षणात् ।।
लवर्षाणिवन्तः करोति मधु दर्षत ।
इति य वेद तस्य यादन्नरश्रःषत्रत ।
वैदेही जनयामास मरथा कनकषणं ।
अफ़गणैरिमां विद्या दशउभरक्षरैः ।।


इति। अत्र तृतीयचतुर्थइलो योरयमर्थ -नव षण्यया देवी) मधु करोतीति मधुकृत्
fरूपा। । मधवर्षसीत् िमधचा । अहुरूपा च । इति प्रकारेण रात्रिदिवसाभिनां
देवं यो वेदेत्यादि । वियना देहो |- म त्रिदेहैऽनङ्गः कामेशस्तसञ्चन्धिनी वैदेही
कामेश्वरी अहोरात्रभिन्नः गरचदशभिर्व गरिमां पञ्चदशं विद्यां जनयामास ।
तथाच श्रुतिः ‘जनको है वे औरथैः मम। नग। ' ति । यमेव च मधुक त्वा
म । मघा प्रघ मक्षिके 'रयमरः । श्रतिfष ” इय वव मरष। नय अनि
रेव सार्ध मध्वि' तोयलं विस्तरेण ।
जागरिणति जागरय्यावस्थानमुकतमवरप्रत्यभिज्ञा। पाँ

मवक्षसोचन तु जलया। ईथरे ।
मष्टिः मधारणं सर्वप्रथात्मायं' म जागरः ।


इति । नद्वान् जागरो विश्वास्यः स्थूलशरीराभिमानी जीव, तदभिन्ना गरियो ।
शैत्रेभ्यो दीप्’ ।
स्वपतोति--स्वप्नलक्षणमपि प्रत्यभिज्ञयम

मनोमात्रपर्य यक्षविषयत्वेन विभ्रमात् ।।
स्पष्टावभासभावानां मृटः स्वप्नपदं मत्रम् ।


। सर्वप्रियामयं 2, विश्रमत्

15

११६
[ तृतीयशतकम्
ललितासहस्रनाम ।

इति । परेम्य आरमोपदेश एव दानम् । तदुतं कृणवसेन-

प्रोक्तचैतन्यरूपस्य साक्षाकरणमात्मनः ।
यत्तज्ज्ञानं तदेवस्य दनं यत्तेन दीयते ।


इति । एतत्सूत्रत्रयमुपलक्षणपरस्वेन व्याख्येयमिति मन्वानेहसं भगवत्पादैः 'जप
जपः शिस्पं सकलमपि मुद्राविरचन'मित्यादि । वातिकेऽपि

इति प्रोक्तं व्रतं कुर्वञ्जपं चर्या च पालयन्।
शिवतुल्यः सदा स्त्रमा शिवाराधनतत्परः ।।
अयमेव महायोगी महामन्त्रशूधरः ।
अन्तेवासिजनस्थान्तस्तवतस्तव बोधकः ।।

इति ।

एवमविद्यावशीकृतस्य जीवय वाचवध्यमृचःश्र। बभोकृतमायावच्छिन्नस्येश्व
रस्य कृत्यभेदेन तघवम। --सटियःदिना । आचर्षभगतपादैरयममी 'जगत्सूते
धाते' ति लोके निरूपितः । सटिजगन्निर्माण रजोगुणप्रधानस्येश्वरस्य कृत्यं
तस्य कर्ता ।
महारूपेति -- ग्रह चतुर्मुख़स्तादृश ईश्वरः स एव रूपं यस्याः । तदुक्तं
विष्णुपुराणे ' ब्रह्मविष्णुशिव ब्रह्मप्रधान ब्रह्मशक्तग्र ’ इति ।
गोऽति--गोपनं जगतः स्थितः स च सत्त्वर्थप्रधानस्येश्वरस्य कृत्यं तस्य
कर्तवादगोप्त्री ।
गोविन्देति--गोबिन्दस्तादृश ईश्वरो से विष्णुः स एव रूपमस्या:। तथाच
हरिवंशे नारदवाक्यम्

प्रकृत्याः प्रथमो भाग उमदेवी यशस्विनी ।
व्यक्तः सर्वमयो विष्णुः स्त्रोसंज्ञो लोकभावन ।


इति । गोविन्दपदनिरुक्तिविष्णुभएधते

अहमिन्द्रो हि देवानां खं गवमिन्द्रतां गतः ।
गोविन्द इति नाम्ना त्वां भुवि गास्यन्ति मानवः ।


इति । भारते मोक्षधर्मोऽपि 'नष्ट च धरण पूर्वमविन्द’ इति तेनाहं देवैर्वाग्भिर-

भिष्टुत’ इति । विंशेऽपि--}}
१,यलेन 2. पूर्वमविदं वै गृहागतां गबिन्द
कला ४]
११७
सौभाग्यभास्करव्याख्या ।

गौरेषा तु तथा वाणी तां च विन्यते भवान् ।
गोविन्दस्तु ततो देव मुनिभिः दी थ्यते भवान् ।


इति । ‘गवादिषु विन्देः संज्ञया ' मिति शः । गोविन्दो वासुदेवे स्याद्गाध्यक्ष
बृहस्पतौ । इति । विश्वप्रकाशकशाबूद्रप्रतिरूपेति वा ।। ११४ ।।

संहारिणः रुद्ररुपाः तिरोधानकरीश्वरो ।
सदशवाऽनुग्रहद ५वकृयपरवण ।। ११५ ।।


संहैरिणोति-- संहारो जगतः परमात्रादिसावशेषं मस्तमोगुणप्रधानम्
इव रम्य कृत्यं तस्करोतीति संहरिण ।
रुद्ररूपेति कद्रस्सदृश ईश्वरः । रुजं द्रवयत या रोदयतोपि वा ।
सवितकालीनाय बूट असूयांस्यनेत्रअन्यत्वेनाश्रुपरात् । सोऽर)दीद्यदरेदेत
दुदस्य रुद्रस्य 'मिति श्रुतेः । ‘रुजं द्रावयते तस्म। दुः पशुपतिः रषु' इति शिव
रहस्यरच । प्रणि। वब रुद्र एतो हीदं सर्वं रोदयती' ति छाग्रत् 'रोदेगि-
लुकूचे' यणादको र । अण्यन्तादांप रगिया; ।

तुष्ट्यर्थं प्रह्मणः गुत्र जलष्टहुद्यतः स्वयम् ।
अरुदणुस्वरं घोरं जगतः प्रभुदयाय ।।

इति भारते । वायवीयसं हतपां तु

दद्र खं दुःखदुर्वा तदद्रावय यः प्रभुः ।
रुद्र इत्युच्यते तस्माच्छिवः परमकारणम् ।

:युक्तं स एव रूपं यस्याः ।

तिरोधमेति--तरंधनमाच्छादन निरवशेष ध्वसः। परमाण्वादेरप प्रकृती
अय दोषनाशतुत्य घनत शुद्धसत्वभ्रघनस्येश्वरस्य कृत्यं तकरोतीति तिरोधानकरी।
तिरस्करिष्याध्यशक्तिविशेषरूपा च । तदुक्तं त्रिषुरासिखाते--

अभतानां च सर्वेषां तिरोधानकरो यतः।
श्रीस्तिरस्करिणी तस्मभोस सत्यं वरानने ।


इति । ईश्वरपदेन घनत रशुद्धसत्त्वप्रधान ईश्वर उच्यते । । ईश्वरपदस्य मायय इव
तादशसस्यगणस्यापि शवयतावच्छेदकत्वेनैकार्थत्वात् तदभिन्नत्वादीश्वरी। 'दनो

रचे 'ति ङीप् । वस्तुतः’ स्थेशभासे' ति वरचि गौरदिवान्हीप्। अश्नोतेर्वा वरट्
1. रुदित्याहुः
११८
[ तृतीयशतकम्
ललितासहस्रनाम ।

इचोपधाया: fटवडोप् । पराह्नवेश्दश्यं द्वतीयर्थः । उक्तं च विहपाक्षपऽत्राः
विकायां विश्वशरीके धे---

ईथरता कतं स्वं स्वतःश्रत चरव्रतपा वेति ।
न चहतायाः पर्यायाः सद्भिरुच्यन्त इति ।


गदाशिवेति-विर लढल्द्वसरत्रप्रधान ईश्वरः भद्रशत्रस्तदभेदादशवा ।
अनु ग्रहेति--श्रदतवट्टः। अनुण् निरवशेषबपमNपन्नस्य अगन: सृष्ट्यादी
gनः परमवादिरूपतापत्तिः। सा च नवविधयः श्दश्य कृत्य तद्ददाति
कुसेन इरपनुग्रहद 1 तिरोधानानुग्रहं वधमश्न व तपशी बहिरस रुग्मेषलक्षण
योगेश्वरसदाशिवयोरेतभदवं स्वारसि भवति ।
पऽचेत -पश्वविधानामृतरूपाशा कृयामां परायाण आश्रयते । धरा
व। ! ताम्यभटानि यस्य ते वा। । १५रयणप्रभीष्ट स्यात्तत्पराश्रयःषी 'ति
दिश्वः । उत च मृगेन्द्रसहित यां---

जगज्जन्मस्थितिबंगनिरोधनंफकरणम ।
भभfलकश्वानां नियमयैतदैव हि ।

इति गमन्तरेऽए

पञ्चविधं मस्कृत्यं सृfटः १िधतसंहृतौ fरोभयः।

इति । देवभगवतेऽपि चतुर्थम् धे

गा विषं कुरुते कर्म का -भय सटु
कराते हैथव उरू विर मोहिनं ।
न युक्तः स ब्रह्मा विष्णुः यात नन्वितः ।
द्रः संहरते कर्म तय। संमिलितो जगत् ।
माधनति जगत्कृत्स्नं मायापाशेन मो:ि ।
अहं ममेति पान मुखेने नमः ।
योगिनो मुक्तसङ्गायाश्च मूतिकामा मुमक्षवः ।
में मेव समुपामन्ते देव विश्वेश्वरं शिवाम ।।


इति । आचार्यभत्रयादैरप्युक्तं 'अत्सूते धाता हरिवती' त्यथltझना । शक्ति-

सूत्रेऽपि ‘तथापि तदुपञ्चविधकृस्यानि कसे' ति । कश्यलक्षणस्यप्येतदुत्तरसूत्रे
1. सबश्नाति
कला ४]
११९
सौभाग्यभास्करव्याख्या ।

आभासनरतिनविमर्शन योजयवस्थापनत्रिलमनस्तानी' ति । एतदर्थः प्रत्यभिज्ञा
हृदयं द्रष्टव्यः ।। ११५ ।।

भनमण्डलमध्यस्था भैरव भगमालिनी ।
पञ्च।सना भगवतो पद्मनाभसहोदरी ॥ ११६ ॥
उमेषनिभिघोषन्नविपन्नभनलो ।
सहस्रशीर्ष ३६मः सहस्राक्ष सहस्रपात् । ३१७


भजित -भानुमण्डलस्य सूर्यमण्डनस्य मध्ये तिष्ठीति तथा । संध्यारामों
देव्यास्त्र ध्थेयत्वात् । । अधिकरणं ‘य एषोऽनरादित्यं हिरण्मयः पुरुषः दृश्यते'।
इति श्रुत । प्रतिदिश्य पश्य परमेश्वरवनर्ग:च । तथच कूर्मपुराणे हिमव-
ने देवसवे

संपदामक्रमेकबेचं स्वतेजसा पूमिलोकभेदम् ।
त्रिलोकदंत रमेष्ठिगुन्न बमम हैपं विलस्थम ।


इति भानुमण्डलमनहुत कमलं व ।
भैरवीति भैरवस्य परशवस्य स्त्रो भैरवं । । यद्वा भीरूणां स्त्रीणां संहति
भैरवी । तस्य सम् है’ इत्यणि ङप् । न च काकं शकं यौवतं गभणमितित्र
प्रभुमकापत्तिः । भैरवमद्भूितिमंत्रन्धे धुत्रणि होप संभवात् । तथा च सं तं ‘अर्थ
शंभुः गिव । जणी दिबा शंभुः शव नश 'यारघ्यारुन्धत्यनसूयाशच्यादीनां गरी
रूपत्वं बिशिष्य बिशिष्योक्त्याऽन्ते उपसंहृतम् ‘भुलिङ्गशब्दाच्या याः सर्वा गौण
बिभ्रतः' इति । त्रिपुरा सुनेत्रमन्त्रे मध्यकूटे रेफनिधकामे तस्य भैरवीति ।
संश । मन्मन्त्रमिकेति व। । द्वादशवर्षकलारुपा वा । ‘द्वादशाब्दा तु भैरवी 'नि
अन्य प्रवृत्य धौम्योक्तेः ।
भगमालिनीति--भगं पाइर्ष्यं मलति धारयतीति भगमालिनं' । 'मल मनल
धारणे' इति धतुः। मालःपदद्वा समष्टिवाचिनो ग्नादित्यादिभिः भगाङ्-
वस्तुमात्ररूपा वा । तथाच लंङ्गदेवीभागवतो:

ये ये पदार्थों लिङ्गाङ्गास्ते ते अवंविभूतयः ।
अथ भगाङ्किता। ये ये ते ते गौर्या विभतपः ।


इति । तिथिनिया विशेषरूपा वा । अस्या मरने तन्त्ररजलनबोद्वप्रकारमपेक्ष्य
दक्षिणामूतसंज्ञितप्रकारे बहवो भगशब्दः पठ्धते । तदावरणदेवतानामान्यपि
प्रायेण भगशःपूर्वाण्येवेति तदाहुर्थद्गमालिन्यं वेयम् ।
झसनेति -- ब्रह्मरूपत्वापद्मासना । प्रकृतिमयषअविकारमयकेसरसंविन्ना-

१२०
[ तृतीयशतकम्
ललितासहस्रनाम ।

लादिविशेषणशैलं पद्ममेवगनं प४ यस्य वः । । पद्मां लक्ष्म मननि भक्तेभ्यो
विभज्य ददानीति च। । ‘वन पण संभवत। '। तदुक्तमभियुक्तं:-

असभार्यो धतं परममुखभोगाए :मयं
विच यं नगेंद्रे भवनि पृथकतंस्वरश्रुतम्।
निविष्टः पर्य ङ् म कलय कासारसरण
प्रपद कोपं च जनन भवतो यत्र कुत्रे ।

इति । प्रसादमक्ष अम अनि छे दः। कार्तस्वरं सूत्रणम्। । थल्यश्च मञ्चः ।

कान्तारस्य तरणमिति । कr१ अमी भाभ्यमियं = पदम् । अयं इन चेदः ।
विचित्रं विगतचित्रम् । पृथुकानामातंत्ररः । पन्या अङ काया रत रणमिति
श्लेषेण यंयम । पञ्चः शूरः पद्ममुम्त मम्यति क्षिपतीति व। विद्यादिसभव-
दर्थान्तरमपि योज्यम । ‘पद्म स्यादम्बव्हेनिधिमस्था कि विन्दष्विति रभमः |

भगवनति ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः
ज्ञानविज्ञानयश्चैव पpण भए इसीग्णा ।।

इति कालिकापुराणे,

भगमैश्वर्यमहात्म्यज्ञानवैराग्ययोनिषु ।
यशोवीर्थप्रयत्नेच्छाधमंच्छधर्मपुरविभक्तिष ।


इति कोशे च प्रसिद्धा भगपदार्था अस्यां मीfते भगवती। वेबभगवते द्

उपत्त प्रलयं चैव भूतानां मतिमगतिम् ।
अविद्याविद्ययस्तव वेनीति भगत्रयम् ।।

इयूतम् । शliतरहस्ये तु -

भूयते या मुरैः सर्वांश्चैव भजते यतः ।
मेघयां भ जthषीर्भगवयवे स भ ।।

इत्युक्तम् ।

पप्रभति - पद्मनाभस्य विष्णोः सहोदरो एकोदरभव भगिन । एकमेव
ब्रह्म धर्मो धर्माति रूपद्वय प्रपत् । तत्र धर्मः पुमान् प्रति द्विधाभवम् । तत्र
पुमन् विष्णुः सकलजगदुदनभावं, रत्र तु परम शिवमहिषीभव प्रापत् । एत
त्रयमपि मिलित्वं कमखण्डं ब्रह्मति शैवमतर ही कर्मपुराणविषु मठं रलप्रय
परीक्षायां दोक्षितंविस्तरेण निरूपितम् । एतदभिप्रायेणैव ब्रह्मपुराणे पुरुषोत्तमक्षेत्र-
महात्म्ये

या मेनाकुक्षिसंभूता मुभद्रा पूर्वजन्मनि ।
कृष्णेन सह देवक्याः सामिजन्मनि क्षिगे ।।

कला ४]
१२१
सौभाग्यभास्करव्याख्या ।

इत्यदि स्मर्यते । यतु 'सुभEणत्रयाय जगन्नाथाय मङ्गल 'मिति तत्रैव पठ्यते
तत्र सुभद्रापदं अमीमपरं तत्स्यकाभेदाभिप्रायं वेति न कश्चिद्विरोध इति ।
अन्यत्रापि ---

काऽचीक्षेत्रे पुरा धाता सर्वलोकपितामहः।
श्रीदेवीदर्शनार्थाय तपस्तेपे सुदारुणम् ।।
आरमैक्यज्यनयुक्तस्य तस्य प्रतपतो मुनेः।
प्रादुर्बभूव त्रिपुरा पप्रहस्ता ससोदरा ।
पशमने व तिष्ठन्ती विष्णुना जिष्णुना सह ।


इति । अत्र कादिविद्याय वरेभवकूटोचरः । पशसनः ककारः । भग एकरः ।
तद्वतीय कामकलायाः प्रश्लेषः । पद्मनाभस्योपेन्द्रस्य सहोदर इन्द्रो लकारः ।।
हुश्च उद्दे व होई हैकरबिन्दू ताम्यां सहित सहोदा। सदा च सा चेत्यनेन
हृल्लेखेति रहस्यम् ।। ११६ ।

उन्मेषे ति - उन्मेषनिमिष नेत्रविकाससंकोचौ ताम्यामेव क्रमेणोत्पन्न
विपन्नश्च सृष्टा नष्टश्च भुवनानां ब्रह्मा।"डानामवल्यः पङ्क्यं यस्यास्तथा ।।
देव्या अनिमिषत्वेऽपि प्राणिकर्मवश न तयोरुपतिसंभवात् । । इच्छामयं तात्पर्यात्
तदुकमाज्ञावतारे ' इच्छयैव जगत्सर्वं निगिरत्युगिरस्यपी' ति । इच्छामात्रं प्रभोः
सृष्टि ' रिति च । कालिदासेनाध्यक्षतम०

दृष्टदृदयदृशलक्षणं जगत्प्राज्ञस्मृतेस्वयि तदम्ब संहृतम् ।
उन्मिषत्यपि पुनस्त्वदुद्गमे स्वलये निमिषति वदिच्छया ।


इति । गोरक्षेणाप्युक्तं महामऽअह्नम्

विसुउम्मेसदस ए देसिऊणाहस्य जीतियोऽवसरो ।
कासावरथपड़ियो बिस्मणिमेसेवि तेत्तियो होई ॥


छ। तु–

विश्वोन्मेषदशायां देशिकनाथस्य यावानवसरः ।
कालावधाप्रथितो विश्वनमेषेऽपि तावानेव भवति । इति ।


सहस्रशति–सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपादि ' ति श्रुतौ महन-
शब्दोऽनन्तरः । शोषशब्दो मुखबेरुपलक्षणम् । लिङ्ग स्वविवक्षितम् । ।

मर्वतःपाणिपादं तसर्वतोऽक्षिशिरोमुखम् ।
सवंतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति ।

इति गोतामूढं हषदर्शनदित्याशयेनाह सहस्रशीर्षवदने ति ।
1. लोकानां

16

१२२
[ तृतीयशतकम्
ललितासहस्रनाम ।

सहस्राक्षीति–गङ्त्रीहौ सक्थ्यक्ष्णो 'रिति षच्प्रत्ययान्ताड्योषि सहस्राक्षी ।
सहस्रपादिति–सहस्राणि पदा यस्य ः सहस्रपात् । सहस्रपदे नम इति
प्रयोगः । 'संख्या सुपूर्वस्ये' ति समासान्तो लोपः। देवीभागवते तृतीयरकडे

सहस्रनयनारमा। सहस्रकरसंयुत ।
सहस्रशोधचरण भाति दूरादसंशयम् । ।


इत। अत्र भुवनस्यावलोयनेन भुवनेश्वरोबोजद्वयम् । सहस्राक्षीत्यनेन लकारः ।
सहस्रशब्दो हकारसकारसाहित्यपरः । तेन द्वितीयतृतोपकूटपोद्धारः ॥ ११७ ॥

आजकोटनगो वर्णाश्रमविधायिनी ।
निकाशरूपनिगमा पुष्यपुष्पफलप्रवा ॥ ३१ १४ ।।
धृतिसौमन्तसिन्दूरीकृतपापजधूलिका ।
सकलागमसंरोहशुक्तिसंपुटमौक्तिका ।। ११९ ॥


आगीति -ब्रह्मा सर्वजीवसमष्टिः स्थूलतमो हिरण्यगर्भाख्यो जीवः कोटः
अतीद्रियतर जणभक्षको वंद्यतनें केरुक सकेकेति द्वैविध्येन प्रतिपादितः
स्तम्बाक्षो बीवविशेषः । अद्यन्तग्रहणेन प्रत्याहरन्यायेन तन्मध्यपतिताः सर्वेऽपि
तन्मध्यमपरिमाणकसरीरधारिणो जीवा गृह्यन्ते । आऽभिविधौ। ह्मादिस्तम्बान्त
जीवजत जनयित्रीयर्थः ।
एवं निमितानां जीवानां सन्मार्गप्रदर्शनाय स्वानुरूपभेदात्मिका जाता ।
तत्र कमंकणह्मकाण्ड भेदेन द्विविधं वेदे कर्मणि तिर्यगधिकरणन्यायं न देवानां
तिरस्यां चाविकाराभवाम्मनुष्यानेव वर्णाश्रमभेदेन चतुर्धा विभज्य कर्मकाण्डेन
मातेव तत्तद्धर्मानपि व्यवस्थापयामासेत्याह--वर्णाधमेति । तथा च कर्मपुराणे हिम
वकृतदेवोस्तबानन्तरं

अथ सा तस्य वचनं निशम्य जगतोऽरणिः ।
सस्मितं प्राह पितरं स्मृत्वा पशुपति पतिम् ।
शृणुष्व त्रेतत्परमं गुह्यामीश्वरगोचरम् ।
उपदेशं गिरिधेष्ठ सेवितं ब्रह्मवादिभिः ।।

इत्यादिना साधनान्युवा--

ध्यानेन कर्मयोगेन भक्तथा ज्ञानेन चैव हि ।
प्राप्याहं ते गिरिश्रेष्ठ नान्यथा कर्मकोटिभिः ।।

इत्युपसंहृत्य कर्मयोगनिरूपणञ्च पुनरप्युक्तं-
1. पादाब्जधूलिका 2. देहिनां
कला ४]
१२३
सौभाग्यभास्करव्याख्या ।

श्रुतिस्मृत्युदितं सम्यक्कर्म वर्णाश्रमात्मकम् ।
अध्यात्मज्ञानसहितं मूतये सततं कुरु ।
धर्मात्संजायते भक्तिभंक्तचा संज्ञr परम् ।
श्रुतिस्मृतिभ्यामुदितो धर्मो यशदको मतः ।।
मॅन्यतो ज्ञायते घर्मो वेदाहम हि निर्बभौ ।
तस्मान्मुमुक्षुर्धर्मार्थं मद्यं वेदमाश्रयेत् ।।
मदाज्ञयैव गुणधथं वेदानां अगवानजः।
ब्राह्मणादीन्स संजय स्वे स्वे कर्मण्ययोजयत् ।।

इत्यादि ।

निजे ति-निजां स्वयमाज्ञां वेदविद्भिः शरदभावनात्चेन यवहृतां रूपयन्ति
साध्यसाधने तिकर्तव्यतारूशश्रयविशिष्टमीभवनकथं वदादिभिः कुर्वन्ति तादृश।
निगम कर्मकाण्डात्मका वेदा यस्यास्तथा । अत एव ‘तद्भूतानां क्रियार्थेन
स माम्न्यःइति जैमिनिः। कौमेंषि

ममैवाज्ञा परा शक्तिर्वेदसं पुरातनी।
ऋग्यजुःसामरूपेण सर्गादौ संप्रवर्तत ।

इति । अथवा सन्ति वेदानुयायीनि शेवतन्त्राणि कामिकादीन्यष्टाविंशतिः वेदविरु

द्धानि का पाल भैरवादीनि चै। तेषु वैदिकानि निगमपदवाच्यानि परमेश्वरस्य मुख
दुद्भूतत्वादज्ञरूपाणि न पुनर्नाम्यधोभागादुत्पन्नानि वेदविरुदतीत्ययंः । तदुक्तं
देवीभगवतकाभ्य: --

सद्योजातमूमरजः पश्चाद्यः कामिकादयः ।
वामदेवमज्जता दीक्षाद्याः पञ्व संहिताः ।
अधरवक्श्चदुद्द्याः ।पञ्चप्तिविजयादयः
पं नवश्रादपि ' संभताः पञ्चवैरोचनादयः ।
ईशानवदनाज्जाताः प्रोद्गीताद्यष्टसं हिताः ।
ऊर्वस्रोतोभवा एते नायंषःस्रोतसः परे ।

इत्यादि । एवं व्यवस्थापिते वर्णाश्रमधर्मात्मके वेदे विहिताचरणनिषिद्धाचरणभ्यां

सदसफलमपि भूपवस्थाददृश्चयं मद ददातीत्याह-पुण्यापुश्पेति । पुण्यपापयोः।
फले स्वर्गनरको प्रददातीति तथा । तदुक्तं ।

ये न कुर्वन्ति तद्वामं तदथं ब्रह्मण। कृताः।
निरयस्तेष मनः पातयंतान्मदाज्ञया। ।
धर्मे कुर्वन्ति वेदस्तं ये मद्भक्तिपरायणाः ।
स्वर्गादिषु शचीशाद्यस्ताश्रयन्ति मदाज्ञया ।।


1. पूर्ववत्रात्
१२१
[ तृतीयशतकम्
ललितासहस्रनाम ।

इति । अन्यत्रापि 'ईश्वरप्रेरितो गच्छेत्स्वर्गे वा इव भ्रमेव वे' ति । 'ऋतौ सुप्ते
जाग्रत्वमसि फलयोगे तुमता 'मित्यादि । शिवरहंस्ये श्रुतिरपि एष एव साधु
कर्म कारयति यभेम्यो लोकेभ्य उम्निनीषयेष एवासाधु कर्म कारयति यमधो
निनीषती' ति । फलमत उपपत्तेरिति ब्रह्ममीमांसाधिकरणेप्ययमेवार्थः साधितः।
'वैषम्यनैषंण्ये अपि कर्मसापेक्षत्वान्न भवत' इति च तत्रैवोक्तम् । सौरसं हितया
मपि ' ननु धम धर्मश्च स्वस्वकर्ता हविष्ठितः। अन्तरेण महादेवें फलं कर्तुः
प्रयच्छति । इति चेत्तत्र सघक्त'मित्यादिनान्तर्यामिब्राह्मणोपबृहणपूर्वकं समय

मृत्यनुग्राहकेणापि प्रश्नस्तर्केण शंकरः ।
अतः सर्वात्मना साक्षाद्धर्माधर्मफलप्रदः ।।

इति ।। ११४

मृतीप्ति-एवं कर्मकाण्डस्य क्रियाद्येवमुक्त्वा ब्रह्मकाण्डस्य सिद्वषस्तुप्रति
पादनपरत्वमपि मातुरान्वेत्याह । भृतीनां सीमसा ऊर्षोभागसम्यादुपनिषदां
भागास्तेषु विद्रवत्तदन्तर्गतरहस्यीवत्संपद्यमानाः कृता पादाब्जधूलिचरणकमल-
रजो यया सा तथोक्ता । अत्र विषयस्योपनिषदादेनिगरणहूपकातिशयोक्तिः ।
भृतिशब्दस्य स्त्रीलिङ्गवादिवशदप्रस्तुतनायिकमण्डनप्रतीतेश्च समासोक्तिः।
ताभ्यामलंकाराभ्यां वस्तुनो ध्वनिः । वेदा । अपि भगवत्याः स्वरूपं ४ङ्गग्राहिकया
विधिमुखे न प्रतिपादयितुमसमर्था एव । इतरनिषेधमात्रं कुर्वन्तस्तु दूरादेव लज्जिता
इव भीत इव वा यथाकथंचित्प्रतिपादयन्तीव । तदिदं प्रतिपादनमित्थमिति
ज्ञानाजननादत्यल्पतममिति धूलिपदेन वन्यते । एतदषि च न वेदानां सामथ्र्यादपि
तु मातुराज्ञयैवेति विप्रत्ययेन ध्वन्यत इति । तदिदमुक्तमस्माभिः शिवस्तवे -

सवंशाः भृतयोऽपि याः परशिव त्वप्राणरूपाः प्रियाः।
शृङ्गग्राहिकया त्रपाभूत इव त्वां न प्रजल्पन्ति ताः ।
अन्यानेव तु नेति नेति बहुशो वाचा निषेधन्ति चे
कोऽन्यस्त्रामिदमित्यमित्यन्वदेतत्रापि मदुर्जनः ।

इति । विधिमुखेन प्रतिपादयन्तस्त्वममाः स्थूलारुन्धतीम्यायेन तटस्थलक्षणरीत्यैव

निदिशन्तीत्याह ।
सकलागमे ति–सकलाश्च ते आगमा वेदाश्च तेषां संदोहः समूह एवं
शुक्तयस्ताभिः संपुटं पुटितं गर्भाकृतं प्रतिपादितं मौक्तिकं नासाभरणं यस्याः सा ।
तथोक्ता । मौक्सिकपदं समीपवतिसृष्ट्यादिधर्मोपलक्षकं, स्थूलतारकासाम्यासन्याय
स्मारकं च । अम्बामृखसमीपवर्यसाधरणं मौक्तिकाचेच वेदैः प्रतिपाद्यते नतु

कला ४]
१२५
सौभाग्यभास्करव्याख्या ।

तस्याः स्वरूपकम् । 'यतो वाचो निवर्तन्त ' इत्यादि श्रुतेरिति भावः । यद्वा मुक्ता-
शब्द स्वयं कप्रत्ययोत्तरं तद्धितेन मौकिकमिति नपुंसकरूपसिखानपि प्रयममेवा
णतालोपि कृते पश्चात्कप्रत्यये ‘ड्यापोः संज्ञाछन्दसोर्वहुन 'मिति हवे घटी
घटके तिवन्मौक्तिकेति त्रीलिङ्गमथि पं भवति । मौक्तिकवदाचरतोत्ययं
क्विबलात् 'अप्रत्ययादि' स्यनेनाकारप्रत्यये सति अदन्ताद्ब्वा। एवमेव मिथ्या
दधिष्ठने त्यादिवक्ष्यमाणनामयु इष्टव्यम् । तेनागमसंदोहै एव शुक्तिमयः संपुटः समु
दकस्तत्र मौकिक तेव मौक्तिकेति तत्पुरुष एवेति न परवल्लिङ्गताविरोधभयेन
बहुवीहिराश्रयणीय इति रूपकोत्प्रेक्षे । श्रतिसीमन्तेत्यादिना पुंवणिकोपास्यवं ,
सकलागममेत्यादिना चतुर्यत्रणपास्यत्वं च ध्वनितमिति व। तथाच रुद्रयामले--

यद्वे दगम्यते स्थानं ततन्त्रीरपि गम्यते ।
ब्रह्मक्षत्रियविट्शूद्रास्तेन सर्वेऽधिकारिणः ।

इति ।। ११९ ।।

पुरुषायंप्रदा पूर्णा भोगिनी भुवनेऽवरी ।
अम्बिकाऽनादिनिधना हरिजनसेविता ।। १२० ।।

पुरुषार्थप्रवेति--धर्मादींश्चतुरः पुरुषार्थाप्रददाति तथ-

ये चयति पराशक्ति विधिनाऽविधिनापि वा ।
न ते संसारिणो नूनं मुक्ता एवं न संशयः ।
तस्मादसषवणन त्रिषुराराधनं विना।
न स्तो भोगापवर्गां तु यौगपद्येन कुत्रचित् ।

इति ब्रह्मपुराणात् । 'पुरुषो वै रुद्र ' इति श्रुत्य रुद्रः अर्थप्रदः पुरुषार्थदातृत्व-

वान्यया सेति वा । निष्कलस्य ब्रह्मण उपस्यत्वं फलप्रदवं च शक्तय।यत्तमिति
भावः ।
पूर्णेति–देशकालबस्तुकृतपरिच्छेदराहित्यापूर्णा ।

पूर्णमदः पूर्णमिदं पूर्णात्पूर्वमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।

इति श्रुतेः । पञ्च मदमोपञ्चदशतिथिस्वरूपा वा । शुषलपक्षचतुर्दशी रात्रि

स्वरूप वा। नदीविशेषरूपा च ।
भोगिनीति-भोगः सुखसाक्षास्कारस्तद्वती भोगिनी वा । नागकम्यमिक
वा ।

१२६
[ तृतीयशतकम्
ललितासहस्रनाम ।

भुवने ति-भूवनानां चतुर्दशसंख्याक लोकानामीश्वरी स्यामिनी । भुवनशब्दो
जलपरो वा। हले खभिमानिदेवतारूपा वा । हृल्लेखामकमन्त्रस्वरूषा वा।
त्रिपुरसिद्धान्ते तु

भुवनानन्दनायस्य प्रसन्नस्वान्महेश्वरे।
भुवनेष्वतिविख्याता शांभवी भुवनेश्वरी ।


इत्युक्तम् । भुवनानन्दनथो नाम मानवौघान्तर्गतो गुरुबिशेषः। बक्षिणामूर्तिसहि-
तायां तु घटार्गलयन्त्रपटले एकाक्षरेऽपि देवेशि सन्त्यत्र भुवनानि तु ’ इत्युपक्रम्य
हृलेखषटकाक्षरेषु हंकारादिषु ' व्योमव महेशानि कैलासादिप्रतिष्ठित 'मित्या
दिन प्रस्थं कं भुवनादिसद्भावं प्रतिपाद्य ‘अत एव महेशानो भुवनधीश्वरो स्मृते।
यपमंहत्य ':आराध्योमतुर्येण स्वरेणानिलसंभव ’ इत्यादिना भुवनजनकस्व-
मप्युक्त्वा ‘अत एव महेशानो भुबनेशोति कथ्यत' इत्युपसंहारेण द्वेधा निह्सम् ।
अम्बिकेति – अम्बेवस्त्रिका जगन्माताभारतपृथ्वीरुद्राण्यात्मकेच्छाज्ञान-
क्रियाशक्तीनां समष्टिरम्बिकेयूच्यते तदूपा व । रात्रिरूपा निद्ररूप या 'अभ्बिका
केतवे सिद्धे निद्रायां निशि सत्यंत' इति विश्वः । उक्तं च नवरत्रचीपे स्कर्वे
'रात्रिरूपा महादेवी दित्ररूपो महेश्वर' इति ! हरिवंशेऽपि

या वृषा गह्वरी माया निद्रेति जगति स्थिता।
तस्यास्तनूस्तमोद्वारि निशदिवसनाशिनी ।।
जीविताउँहरो घोरा सर्वप्राणिभृतां भुवि ।
नैतया कश्चिदाविष्टो नृम्भमाणो मुहुर्मुहुः ।
सक्तः प्रसहितुं वेगं मज्जन्निव महार्णवे ।
देवेष्वपि दधारैरंग नान्यो नारायणादृते ।

इति । मार्कण्डेयपुसणेऽपि --

विश्वेश्वरं जगढ़ स्थितिसंहारकारिणीम् ।
निद्रां भगवती विष्णोरतुलां तेजसः प्रभुः ।।

इत्यादि ।

अनादिनिधने ति--आदीननं निधनं मरणं च न विद्यते यस्याः साधनादि
निधना। अथवाऽनाबिशब्ददादिशब्दाद्वा वररुचिपरिभाषानुसारेणाशीतिसंयोच्यते ।
आदिसंख्यानि च तानि निधनानि च । अयधृतमितिवसाघनलक्षणया मरण
साघनाथमृतत्वविघातकानीति यावत् । न विद्यते आदिनिधनानि यस्या उपासनया
साऽनादिनिधन । निधनसाधननि तावकाशवधभेदेन द्विविधानि तत्र वेष । अष्टा

बिशतिविधाः । 'अहं कृता अहंमना अष्टाविंशद्धमिका’ इति विष्णुपुराणात् ।।
1. स्तौमि निद्रां भगवत विष्णो रतुलतेजसः ॥ इति पाठान्तरम् ।
कला ४]
१२७
सौभाग्यभास्करव्याख्या ।

पाशातु द्विपञ्चाशद्विधाः। ‘द्वपञ्चाशदमी पाशा अविश्वपर्वसंभवा' इति
लिङ्गपुराणात् । एवमशीतिः । तेषु वधनिरूपणं सांख्यतत्रे । तत्र समाससूत्राणि
अष्टाविंशतिध शक्तिः’ । 'नवधा तुष्टः ' । 'अष्टधा सिद्धिरिति । एतेषा-
मर्थस्तु कारिकाभिमतः

एकादशेन्द्रियवधाः सहेबुद्धिचषीरशक्तिद्दिष्टा
सप्तदश घा तु बुद्ध विपर्ययात्तुष्ट सिीनाम् ।
आध्यात्मिकाश्चतस्रः प्रकृत्युपदानफलभाग्यास्यः ।
बाह्य विषयोपरमत्यञ्चान्यास्तुष्टयोऽभिहिता: ।
ऊहः शब्देऽध्ययनं दुःखविघातास्त्रयः मुह्यप्राप्तिः ।
दानं च सिद्धयोऽष्टौ सिद्धेः पूर्वाइकुरुस्त्रिविधः ।


इति । अयमर्थः -मूक्तेः पूर्वाइकुशः प्रतिघातकस्त्रिविधः अशक्तिस्तुष्टिः सिद्भि-
श्चेति । तत्राशक्ति न मेिन्द्रियाणां स्वार्थग्रहणसामग्रीमान्ध्यबाधिर्यादिवैकल्यकृतम् ।।
सा चेन्द्रियाणामेकादशवादेकादशधा। तुष्टिस्तावद्विविधा। आध्यात्मिकबाह्याभवात्।
तत्राद्या प्रकृत्यादि भेदाच्चतुर्धा। अष्टविधायां प्रकृत्यां चित्तलयान्मुक्तोऽस्मीति तुष्टिः
प्रत्याख्या । संन्यासवेषमात्रोपादानत्कृतार्थोऽस्मीति तुष्टिरुषदानाध्या। कालत एव
सेत्स्यति कि ध्यानक्लेशेनेति तुष्टिः कलाया। देवोदयादेव सेतपस्तीति तुष्टि
भयाख्या।। एताश्चात्मानमधिकृत्य भवतीत्याध्यात्मिक। । बाह्यास्तु शब्दादिविषय-
पञ्चकभेदेन पञ्चबिघ अथनामर्जनरक्षणध्ययनाशादिदोषाणां शब्दादिषु विद्य-
मानतां कतिपयेषां दोषाणां च दर्शनेन तत्तद्विषयेष्वलंबुद्धिरूपः। एवं नव तुष्टयः।
एतासां सललघुत्तमाम्भःसर्पन्तानि नामानि तारादिसमुदितान्तानि सिद्धिममनि
चकर एव द्रष्टव्यानि । सिद्धिरष्टविधा ऊहृदिभेदत् । उपदेशानपेक्षमेवायं
नयनहसिद्धिः। प्रासङ्गकाच्छःदश्रवणादयंज्ञानं शव्दसिद्धिः। गुरुपदेशादेव ततो
विवेकार्थशनमध्ययनसिद्धिः। आध्यात्मिकाधैिर्देविकञ्चिभौतिकरूपदुःख त्रयविघाता
त्मिकास्तिस्रः सिद्धयः। सुहृप्राप्तितोऽर्थसिद्धिरेक्षा Sा । विदृ तपस्त्रिशुश्रुषा।लभ्यार्थ
सिद्भिरे नेत्यष्टौ सिद्धयो नव तुष्टयश्च । एतासां सप्तदशानां विपर्ययोऽपि सप्तदश
विधः । अस्तेयादिप्रमुदितान्ताति तन्नामान्याक्ररे द्रष्ट्यानि । एतेऽप्यशक्तिवृद्धि
पदत्राच्याश्चेति सप्तदश । एकादशभिरिन्द्रियशवितभिः सहाष्टाविंशतिबंधा इति ।
एतेषां च व्यवस्थोक्ता वायुपुराणे

अष्टमोऽनुग्रहः सर्गः स चतुर्धा व्यवस्थितः । ।
विपर्ययेण चशक्तयः सिद्धय तुष्टघ तथैव च ।।
स्थावरेषु विपर्यासप्ततिर्यग्योनिष्वशक्तितः ।
सिख धार्मन मनुष्येषु तुष्टघ देवेषु कृत्स्नशः ।

१२८
[ तृतीयशतकम्
ललितासहस्रनाम ।

इति दिक ।
हरिब्रह्मोनद्रेति-हरिब्रह्मन्त्रैर्विष्णुविधिशत्रैः सेवितोपासिता । श्रीनगरेऽष्टदश
सप्तदशप्राकारयोर्मध्ये, विष्णोः सप्तदशषोडशयोर्मध्ये ब्रह्मणः पञ्चदशचतुर्दशयो
मंध्ये चेन्द्रादिलोकपालानां देवीसेवार्थ निवासस्मरणात् । देवीभागवतेऽपि

ब्रह्मा विष्णूस्तथा शंभुवसवो वरुणो यमः ।
वायुरग्निः कुबेरश्च त्वष्टा पूषाऽश्विनौ भग ।
आदित्या वसवो रुद्रा विश्वेदेवा मरुदगणा ।
सर्वे ध्यायन्ति तां देवीं सष्टिस्थित्यन्तकारिणीम ।।


इति । एतेन विष्णुब्रह्मादिमात्रविषयकागमद्रष्ट्रणां विष्ण्वादिविषयकतत्त्वज्ञाना
भावात्तदुपासनायां प्रवृत्तापि देव्यागमदर्शिनां विशेषदर्शनान्न तदुपासनायां प्रवृत्तिः ।
'नहि भिक्षुको भिक्षुकान्याचितुमर्हति सत्यन्यस्मिन्नभिक्षुके' इति न्यायविरोधादिति
ध्वभ्यते । तदिदमुक्तमस्माभिः शिवस्तवे

त्वद्दतैश्वर्यभाजः परमशिवकथंकारमन्यानमत्र्या
न्याचे देहीति शक्रदुहिणहरिमृखान्भिक्षुकान्भिक्षुकोऽहम् ।
अज्ञोऽपि द्वादशाहक्रतुविकृतिशतोक्य्याङ्गभूतोऽपि चोक्ण्यो
ज्योतिष्टोमोक्थ्यधर्मानभिलषति न तु द्वादशाहोक्थ्यषर्मान् ।

इति ।। १२

{{block center|नारायणी नादङ्कपा नामरूपविवजिता ।
हींकारी हौंमती हृद्या हेयोपादेयवर्जिता ।। १२१ ।।
नारायणीति-नरस्यापत्यमित्यर्थे नडादित्वात्फकि नारायणः शिवो विष्णुवि
तस्येयं नारायणी । नारायणपदनिरुक्तिस्तावन्मनस्मतौ --

आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
अयनं तस्य ता पस्मात्तेन नारायणः स्मतः । ।


इति
ब्रह्मवैवर्तेऽपि 'नराणामयनं यस्मात्तस्मान्नारायणः स्मृत' इति । अत्र नारशब्दो
जीवपरः । 'नू नये' इति धातुमभिप्रेत्य 'नयतीति नरः प्रोक्तः परमात्मा
सनातनः' इति देवीभागवतात् । नरस्येमे नारा इति व्युत्पत्तिसंभवात् । महा
भारते तु

नराज्जातानि तत्त्वानि नाराणीति विदुर्बुधाः ।
तान्येव चायनं तस्य तेन नारायणः स्मृतः ।

कला ४]
१२९
सौभाग्यभास्करव्याख्या ।

इत्युक्तस्य नारायणस्य परमशित्रस्य स्त्री नारायण । तुरीयं प्रकृय 'स: श्रीपतिः
सोऽपि च पार्वतीपतिरिति काशीखशत् । लक्ष्म्यभेदाभिप्रायेण वेयमनितः।
वस्तुतस्तु ‘पुंयोगादाख्याया' मिति सूत्रे पुंयोगपदेन न वधूवरभव एव विवक्षितः।
पितृपुत्रभावरूपसंबन्धस्यापि तत्रोदाहरणदर्शनात् । तेनेह भ्रातृभगिनोभत्रिरूपे
पुंयोगे द्वीप । नारायणभगिनीत्यर्थः । अत एव 'नारायणीसहचराय नमः
शिवाये 'यत्रैवमेव व्याचक्षते । नारायणस्य गौर्या सहभेदादपि नारायणी ।
तदुक्तं कूर्मपुराणे गुणिशिवेन

अहं नारायणो गौरी जगन्माता सनसनी ।
विभज्य संस्थितो देवः स्वात्मनं परमेश्वरः।।
न मे विदुः परं तत्वं देवाद्या न महर्षयः ।
एकोऽहं वेव विश्वात्मा भवानी विध्णुरेव च ।


इति । देवीधुराणं तु

जलयनामले(?) सुर्यासमुद्रशयनाथवा ।
नारायणी समस्याता नरनारीः प्रकुर्वंति ।।


इति । इयं च सुपाश्र्वक्षेत्रे प्रसिद्ध उक्संच पाये देवीनेत्राम्णये 'नारायणी
सुपा इवं तु त्रिकूटे भद्रमुन्दरी ’ति ।
नव रूपेति हकारादिषु बिन्दोरुपर्यधुनन्द्ररधीत दनादान्तशकिसध्यपकाः
समनोन्मन्यस्याः सूक्ष्मसूक्ष्मतरमूक्ष्मतमरूपा अष्टौ वर्णा वर्तन्ते तेषु तृतीयो वा
नाद इत्युच्यते । तत्स्वरूपं च सहस्रदल ने रोधिन्यास्यं यदुक्तं ते नादस्नस्थो
बंसंस्थितः । पद्मकिञ्जल्कसंकाशः कोटिसूर्यसमप्रभः । पुरैः परिवृतोऑस्यं
रियारस्य 'तस्योत्सङ्गगतामूध्वगामिन परम शिवाम् । ध्यायं 'दिश्यन्तं तादृशं
नादे रूपं यस्याः सा नाद एव रूपं यस्या इति वा ।
नामहपैति – सन्ति हि परस्परविवेकेन चिदचिट्ठन्थिरूपेण भासमनानि
जगतः पञ्च पर्वणि ‘अस्ति अति प्रियं नाम रूपं चेत्यंशपत्रकम् । अद्यत्रयं
ब्रह्मरूपं जगदूपं ततो दृय ' मित्यभियुक्तविवेचितानि । तत्र जगद्वपयोर्नामरूपयो
मिथ्यावासाभ्यां विर्वाजता। असत्यसत्ययोः संदधस्यापि मिथ्यात्वेन वास्तविक
स्ताभ्यां संबन्धः सत्येन सह भवतीति भावः । आमनति च छन्दोगः आकाशो
है वै नाम नामरूपयोनिधेहि ते यदन्तरा त ‘ति । चि चकित हए आकाश
एवं नामरूपयोनिर्वाहकस्तदुभयं विना यदधिष्ठानमात्रमवशिष्यते तदेव प्रहृति
तदयं: ।।

१३०
[ चतुर्थशतकम्
ललितासहस्रनाम ।

इति भास्कररायेण कृते सौभाग्यभास्करे ।
मरीच्यास् कला तुर्या जाता। नाम्नां शतत्रयात् ।। ३०० ॥


इति श्रीमपदवाक्येयविभास्करणोनीते ललतासहस्रनामभाष्ये
तृतीपशतकं नाम चतुर्थो मरीचिः कलाः ।। ४ ।।


हीरोति –ह लज्जां करोतीति ह करी । कर्मण्यण् अणताही
द्वितीयाया अलुक्। यद्वा हमिति स्वरदेराकृतिगणत्वादव्यस्त्रम् । अत एव मिशयाने
मेकोनशततमस्य नाम्नश्चतुर्थन्तो हं नम इत्येव प्रयोगः । तस्यार्थस्तु स्वतन्त्रतत्रे
ध्याकुलाक्षरश्लोकेनोक्तः 'वंकामानानप्रशध्यो नानमसलिमावग्ररोमईयकाः
विंशंतानन्तफलनान्निबि’ इति ।

देवतारथमो मूक इति यो वेति न क्रमम् ।
स व्याकुलाक्षरे नुको देखतरथग्रोऽपि सन् ।


इति तु वाचनक्रमः । सृष्टिस्थितिसंहारास्तदर्थावेन पर्यवस्यन्ति तान्यरोतीति
लकारी । अथवा बणका रप्रत्यययम् गोरादेराकृतिगणवाडीप् । भुवनेश्वरी
बीजस्वरूपेत्यर्थः ।
हीमतीति-“हीरस्या। अस्तीति तमती । तथाच श्रूयते 'लजामती तुष्टि
रिष्ठ च पुष्टे'tत ।

अथ परिभाषायामष्टांत्रशनामानि विभजते ।
राजतरेखितलिङ्गरहरतं दूविक्षु तौ रेतः ।
हा। लमवभुबरक्तो गुणवंभो वाजिगोणं द्विः॥ १५ ।।
द्विद्विरिति चतुश्चतुरक्षरे हे वे नामनी । ।। १५ ।।


होति - हृदि भवा हृद्या मृतिहन्निवासिनी, रमणषा वा। ।
येति--हनुमुपादातुं च योग्ये हेयोपादेये ताभ्यां वजिता । प्रवृत्तिनिवृत्तिः
बोधकशस्त्राणामवशाद्वषयत्वात ।। १२१ ।।

राजरजवत। राशी रम्या राजीवलोचना ।
रकजनी रम रस्या रकिङ्किणिमेखला । १२२ ।।
रमा राकेन्दुयवना रतिरूपा रतिप्रिया ।
रक्षाकरी राक्षसघ्नी रमा रमणलम्पट १२३ ॥


1. न विप्रस्य पद्यस्य परिभाषां वयमतस्तज्झान्बिशपयामोपधारयं
कला ५]
१३१
सौभाग्यभास्करव्याख्या ।

रजराजे ति–राज र।जो मनुः कुबेरश्च ताभ्यामचतोपामिता, कुबेरादि
विद्यारूप वा । अत एव चतुर्दशपञ्चदशप्रकरयोर्मध्यम वर्णयतोक्तं दुर्वास
मनिना ---

त:लोक पूर्वभागे धनदं ध्यायामि शेवधिकृनशम्।
अपि मणिभद्रमुख्यानम्नच रणावलम्बिनो यक्षान् ।

इति । तस्लोवेति तदस्य वायरथैः ।

राज्ञोति--राजराजेश्वरस्य १ट्रमहिषवद्राशी ।
रम्येति -रम्य सौन्दर्यवतो ।
राजीवेति -राजीवशब्देन पथं हदिशो मदस्य व गृह्यते । तद्वलोचने ।
यस्याः स राजीवलोचना । 'राजीवाघ्या मग मस्ये परे राजोपजीविनी' ति
विश्वः । राजपीवन लोचयत पश्यतीति वा ।
रजनीति - भक्तानुऽजयतीति रञ्जनी। शुद्धस्फटिकसंकाशं परमशिवं
अरुणादेव जपाकुसुमवसांनिध्यमत्रेण रञ्जयतीति वा ।
रमणोति--भक्तानुमयति तं : सह ीइति रभणी। । ‘जक्षन क्रोडन् रम
मणः' इति श्रुतेः ।
रस्येति --रसयितुमास्वादितुं योग्या रस्या । ‘रसो वै सः' इति श्रुतेः । ।
रणकिङ्किणीति -रणस्यः किङ्किणयः क्षुद्रघण्टिका यस्यां तादृशी मेलला
रशना यस्याः सा ।। १२२ ।।
रमेति–सूतसंहिती लक्ष्मीर्मागादिरूपेण नर्तकीव विभति ये संयुक्तरीत्या
लक्ष्मीस्वरूपत्वाद्रमा । ‘ कलहोने सानुमतिः पूणं राकनिश। करे' इत्याग्नेयपुरा
गस्यकोश बलाद्राकेन्दुवपूर्यचन्द्रवद्वदनं यस्याः ।
रतिहोति--रतिरेव रूपं यस्याः कामपीत्वात । रमा ईकारः। राकन्दु
वदना अनुस्वारस हिता चेदतिरूपा कामकला भवतीत्युद्धारः ।
रतिप्रिये ति-रतिः कमपन रतं व प्रियं यस्याः।
रक्षति–रक्षा रक्षणं भस्म व तकर्तृत्वाद्रक्षाकरी ।
राक्षसश्चाति-स्थितिसंहारकर्मी। रक्षांस्येव राक्षसस्तानीति राक्षसी।
रामेति - राम श्रमत्रस्वरूपा । रमन्तेऽस्यां योगिन इति वा ‘वलितिक-
सन्तेभ्यो णः’ इति णः ।'स्त्रोलिङ्गमखिलं गौरी 'ति लैङ्गात्। तत्रैव स्थलान्सरे

१३२
[चतुर्थशतकम्
ललितासहस्रनाम ।

शंकर: पुरुषाः सर्वे स्त्रियः सर्वा महेश्वरी ।
पुंलिङ्गशब्दवाच्या ये ते च रुद्रः प्रकीर्तिताः ।
स्त्रलिङ्गशब्दवाच्या यः सर्वा गोर्या विभूतयः ।
एवं स्त्रीपुरुषाः प्रोक्तास्तयोरेव विभूतयः ।

इति । विष्णुपुराणेऽपि

देवतिर्यङ्मनुध्यादौ पुनाम्नि भगवान्हरिः ।
त्रौ नाम्नि नक्ष्मीर्मत्रेय नानयोविद्यते परम् ।

इति । एवंषतंऽपि-

यत्किञ्चित्रिषु लोकेषु स्त्रीरूपं देवि दृश्यते ।
तसवं त्वरस्वरूपं स्यादिति शास्त्रेषु निश्चयः ।

इति । अत एव बृहत्पराशरस्मृत -

स्त्रियस्तुष्टाः स्त्रियो रुष्टास्तुष्टा स्टच देवताः ।
वर्धयन्ति कुलं तुष्टा नासयन्यपमानिता ।।

इति

रमणलंपटे ति–निखिलस्मीपवादेव स्वस्वरमणेषु पतिषु रमणं संभोगे या

क्रीडायां वा लम्पटा लालसा सतृष्णा ।। १२३ ।।
कन्या कमकलारूप कदम्बकुसुमप्रिया ।
कर्ण जगतीकरण करुणरससागरा ।। १२४ ।।
कलावती कलालाप। कत। कादम्बरीप्रिया ।
वर। वामनयन। वारुणोमदविह्वला ॥ १२५ ॥


काभ्ये त–ज्ञानेन प्राप्तव्यत्वेन मुमुक्षुभिः काम्यमानत्वाकया । कृष्णपक्ष-
द्वादशरात्रिरुपा वा ।
कामकसेति-बिन्दुमयं हार्वेला चेत्यत्र प्रथमो बिन्दुः कामाख्यश्चरमा कल।
चेति प्रत्याहारयायेन कामकलेषुच्यते । तस्याः स्वरूपं 'स्फुटशिवशक्तिसमागम-
बीजाकुररुपिणोः पराशक्ति' रित्यारभ्य ‘कामः कमनीयतया केला व दहनेन्दु
विग्रहौ बिन्दू ' इत्यन्तेन निषतं कामकलावित्रता मे तपेत्यर्थः। । कामो योनिः कमलेति
वा'। तदुक्तं त्रिपुरतिक्रान्ते –

तस्य कामेश्वराख्यस्य कामेश्वर्याश्च पार्वती ।
कलाख्या सविलासा च स्यात् कामकलेति सा ।।


1. कामयोः फलेति या
कला ५]
१३३
सौभाग्यभास्करव्याख्या ।

इति । कामा चासौ कलरूपा चेति च। । कामपदमानवानायाः कालीपुराणं ।
प्रतिपादनात्

कामायैमागता यस्मान्मया सार्ध महागिरौ।
कामाख्या प्रोच्यते देव नीलकूटे रहोगता ।।
कामदा कमिनी कन्या कान्त कामङ्गदायिनी ।
कम ङ्गनशिन यमाकमद्य तेन कथ्यते ।

इति ।

कदम्बति--कदम्बकुसुमानि नीपपुष्पाणि प्रियाणि यस्याः सा ।
कल्याणी ति-- मङ्गलस्वरूपत्वात्कल्याणं । पादो देवपुराणे च ‘कल्याण
मलयाचल ' इति परिगणितमतिविशेषरूप । शुभाम वाणी । १.न्या तमेवाणलि
वादयतेऽसौ व ल्याणी ।
जगतति-जगया. कन्दः पुणं मूलं व यस्याः सा । कन्दः यपूरण
सस्यमूले जलधरेऽपि चे' ति यादवः ।
करुणं ति--करुणेव रसो येषु तादशः सागरा यस्यां स। । सागरेयोऽयधि
कतमकर्णशोलेति यावत् । तस्मूर्षपक्षे कन्दगरपदयोः परधरिल ङ्गतया पुंस्वा-
पत्तिः ॥ । १२४ ।।
कलावतीति–चतुःषष्टिसंस्याः कल अस्यां सन्तीति कलावती ।
कलालापेति -कल एवलापो भषण यस्य। । कलो मंजुल आल।ो यस्या
इति वा । ‘&वन तु मधुरास्फुटे । वल' इत्यमरः । क ब्रह्म तस्य कालायत्
लक्षणया अतिसुलभ आषः प्राप्तिर्षस्याः सकाशादिति वा । तं लालापं लाला जल
प्रायं ययेति वा । अषां समूहे आपं ' ऋक्यूरध्धू 'fरति समासान्तो वा ।
कान्ते ति--कान्ता कमनीयत्वात् । कं ब्रह्मत्रान्तः पिद्धतो यस्या इति वा ।
कृष्णैकादशरात्रिरूपा वा ।
कादम्बरीति--कादम्बरो उत्तमा मदिरा सैव श्रिया यस्य। । अत एव श्रुतिः

परिनृतं अषमाघी पलं च भक्तानि योनीः मुपरिष्कृतानि।
निवेदपग्देवतायं महस्यं स्यादमी कृय सुकृतो सिद्धिमेति ।

इति ।
१. क्रमक्ला
१३४
[ चतुर्थशतकम्
ललितासहस्रनाम ।

वरति– ‘ह्वयिष्यादिभ्य उपासकेभ्यो वरन् दत्त इति वरदा। तदुक्तं
भार्यपापयोर्नारदेन

यच्चाहमगमनस्य उत्तानकरतां सदा । ।
उसनो वरदः पाणिरेष देव्यः सदैव तु ।।
मुरासुरमुनिभ्राप्तवरदेयं भविष्यति ।


इति । अत्र दानस्य प्रायेण कस्त करणत्वाद्वरदः पाणिरित्युक्तम् । वस्तुतो देव
कामनापूतिमात्रं तात्पर्य नतु वरदमुद्रधारणेऽपि । भगवत्पादाचार्यः 'त्वदम्यः
पाणिभ्यामभयवरदो दैत्रतां गस्वमेका नेवासि प्रकटितवराभीरयभिनय’ इत्युतेः-

वथभ्यः सुरादिभ्यः कामपूरयतीश्वरी ।
धातुचूंछ वरणं प्रोक्तस्तेन सा वर व स्मृतः ।

इति देवोभवताय । वरहेऽपि वेत्रासुरवधप्रकरणे

नवम्यां च सद। पूज्या इयं देव समधिता ।
बरदा सर्वलोकानां भविष्यति न संशयः ।



वामनपर्ने ति--वामनि सुन्दराणि नयनानि नेत्राणि प्रमाणानि वा यस्याः ।
में मार्गविशेषं नयतीति वा। अथवा कर्मजन्यफलं वाममित्युच्यते 'एष उ एव
वमन रिति श्रुतौ संयङ्गमदिश्रुतो च बामपदस्य सया इय।ख्यनदर्शनातनयति ।
प्रापयतfत वामनयना ।
बाणोtत--वरुणस्येयं वारुणी सस्यास्तति वरुणोषाः मानसहस्रफणः शेषः ।
शेषं प्रस्नुत्य विष्णुपुराणं 'उपास्यते स्वयं कन्वा यो वार्ष्या च मूर्तये' ति
षष्ठम यथा भूधरणे विह्वलो न भवति तद्वविह्वला । यद्वा की समृद्यो रस
वरुणप्रियत्वाद्वाह ण तस्या मदेन पीनजन्मानन्देन विह्वल बाह्यपदवीविस्मरणशीला।
स्वात्मानन्दैकचर्वणवतीति यावत् । वारुणीमन्त: अविहला ययंति वा । वारु
यस्यां वायुदेवत्यां नाडीं जिवन्तो वरुणोमन्त इत्युच्यन्ते । उक्तं च योगशास्त्रे

अधश्चोच्यं स्थिता नाडी वारुणी सर्वगामिनी ।
पूषा दिग्देवता श्रोता वरुणी वयदेवता ।

इति ।। १२५ ।।

विश्वाधिक वेदवेद्यां विध्यश्च सनिवासन ।
विषाश्री वेदजननी विष्णुमाया विलासिनी ।। १२६ ॥



1. अकर्मजन्यफलं
कला ५]
१३५
सौभाग्यभास्करव्याख्या ।

बिश्वबिके ति- विश्वस्माक्षिथाविणिवातादधिकोटा विश्वाधिक
रुद्रो महष 'रिति श्रुतेः ।
वेबवेति-वेदैः ऋग्यजुःसामथर्वणं वंद्या ज्ञेया । ‘वेदैश्च सर्वैरहमेव वेद्य '
इति श्रुतेः स्मृतेः । यद्वा चिन्तामणिगृहस्य बरुवारि द्वाराणि । चतृवंःस्पाणि
हुरप्रवेशमन्सरेण देवतदर्शनमात्रवेंदैकवेद्यम । तथाच श्रुतिः।

ऋचां प्राची महती दिगुच्यते दक्षिणामाहुर्यजुषामषारम् ।
अथर्वणामङ्गिरसां प्रतीची साम्नामुदी च महती दिग्ज्यत ।।

इति । शुद्धविद्यादिभिः सौभाग्यादिभिलषादिभिस्तुरीयाम्बादिभिश्चर्यं जपाथर्व

स।मदेवताभिवाद्ययप्यर्थः।
विध्याचले ति-- विध्यघ्ये अचले गर्वते निवसतीति तथा । तथाच पात्रे
देवी। भगणनायां 'शिकटे च तथा सीतः विध्ये विन्ध्याधिवासिनी' ति । पाद-
राश्रलक्ष्मीतनेऽपि

वैवस्वतेन्तरे तौ च पुनः शुम्भनिशुम्भको ।
उषस्यैते अरान्मत्स देवोपद्रवकारिणौ ।
नन्दगोपकुले जाता यशोमगर्भसंभवा।
यहं नाशयिष्यामि नन्दया विन्ध्यवासिनी ।।

इति । मार्कण्डेयपुराणेऽप्येषोऽर्थः प्रसिद्धः ।

विधाश्रति - विदधति धारयति पोषयति वः जगदिति विधत्री । 'यत्रं ।
मात। समाख्याता धारणाच्चोपगीयत ’ इति वेबीgणात् । बिधालुर्बह्मणः परमी
व। विशिष्टा विशेषप्रीतिविषया धात्री आमलकी। यस्या इति वा ।
वेवजननंति-वेदानां जननी उत्पादिका ‘अस्य महतो भूतस्य नि विवसित
मेतद्यदृग्वेदो यजुर्वेद' इत्यादिश्रुतेः । 'ऋचः सामानि जज्ञिरे’ इत्यादिश्रुतेश्च ।
देवीपुराणे तृ

यतशृङ्गाटवाकारकुण्डलिन्याः समुद्गता ।
वरइच व्यञ्जनानीति वेदमातततः स्मृता ।।

इमृतम् ।

विष्णुमये ति--विष्णोध्यापनशीलस्य देशकालादिभिरनवच्छिन्नस्यापि मया
आवरणकर्मा । परिच्छेदिकेति यावत् । तत्संबन्धिनी ममेति व । 'देवी हृ षा
गुणमयी मम माया दुरत्यये' ति भगवतृवनात् । कालिकापुराणेऽप्युक्तम्--

१३६
[चतुर्थशतकम्
ललितासहस्रनाम ।

अध्यक्ताव्यक्तरूपेण रजःसत्वतमोगुणैः ।
विभज्य यायं कुरुते विष्णुमायेति सोच्यत ।

इति ।

विसासनति -- विलासो विक्षेपशक्तिरस्य अतीति | तथा। पीठशक्ति-
विशेषरूपा वा । नित्या विलासिनी दोश्री' त्यादिना तासु परिगणनात् । विले
प्रह्रौ आस्त इति व विलासिनी । तदुक्त स्वरछन्नभे तत्र ब्रह्मविलं ज्ञेयं
रुद्रकोटघर्मुदंडूत'मिति प्रस्तुत्य

ब्रह्माणस्यपरा शक्तिर्बह्मणोत्सङ्गमिनी ।
द्वारं सा मोक्षमार्गस्य रोधयित्वा व्यवस्थितः ।

इति ।। १२६ ।।

अथ परिभाषायामट्त्रिशलामनि विभजते ।
भूगफ द्विबलः खे भवाभं पञ्चपादाघीम् ।
गृणभूवरतेजोषं रतिगुणदेशो दहेष्णं दुरितम् ।। १६ ।।


द्विरियष्टाक्षरे द्वे नामनी ।। १६ ।।

क्षेत्रस्वरूप क्षेत्रंश क्षेत्रनेत्रान्नपालन ।
क्षयद्धविनिर्मुक्ता क्षेत्रपालसमचिता ॥ १२ ॥


क्षेत्रस्वरूपेतिक्षेत्रं कामरूपादिकं वसुधादिशिवान्तष श्रशत्तवारमकं शरीरं
वा। सस्वं निजं रूपं यस्याः सा । तथाच से

बिभत क्षे त्रतां देवी त्रिपुरान्तकवल्लभा ।
क्षेत्रज्ञयमजो धत्ते भगवनन्तकान्तकः ।।

इति

त्रेलि-क्षे श्रस्य शरीरस्येशः शिवस्तयेयं क्षत्रेण ।
क्षेत्रक्षेत्रज्ञेति--क्षे त्रं में अनु जीवस्तं न पालयतीति ते अक्षरों यज्ञपालिनी ।
तथाच विष्णुस्मृतौ 'दं शरीरं वसुधे क्षेत्रभित्यभिधीयते’ इति ।

इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते ।
एतद्यो वेति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥
क्षेश्रतं चापि मां विद्धि सर्वक्षत्रेषु भारत ।


इति । गतास्वप्येवमेव कौन्तेयभारतसंबघनाभ्यां घटितमिदमेव । सं पि

कला ५]
१३७
सौभाग्यभास्करव्याख्या ।

चतुर्विंशतितत्त्वानि क्षेत्रशब्देन भूयः ।
आहुः क्षेत्रज्ञशब्देन भोक्तारं पुरुषं तथा ।।

इति । वायुपुराणे तु 'अपां क्षेत्रमुद्दिष्टं ब्रह्मा क्षेत्र उच्यत’ इत्युक्तम् । -

प्रशणेऽपि

क्षेत्राम्यानि शरीराणि तेषां चैव यथासुखम् ।
तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते ।।

इति । मनुस्मृतो सु--

योऽस्यात्मनः कारयित तं क्षेत्री प्रचक्षते ।
यः करोति तु कर्माणि स भूतात्मोच्यते बुधैः ।
जीवसंज्ञोऽतरात्मन्यः सहजः सर्वदेहिनाम् ।
येन वेदयते सव मुखं दुःखं च जन्मसु ।
तावुभौ भूतसंपृक्तौ महान् क्षेत्रज्ञ एव च ।
उर्लबचे भूतेषु स्थितं तं व्याप्य तिष्ठतः ।
असंय मर्तयस्तस्य निपतन्ति शरीरतः । ।
छावच भूतानि संनी वेष्टयन्ति याः ।।

त्ययनम ।

क्षयवृद्धविनिर्मुक्तेति -क्षयबुद्धयः क्षेमसंबन्धिभावविकाररूपत्वेन तदधि
य' तवेऽपि ताभ्यां विनिर्मुक्त । नैनं छिन्दन्ति शस्त्राणी 'त्यादिरस्मृतेः । कर्म-
मृतभ्यां वा तस्यां विनिर्ममता । ‘एष निस्य महिमा ब्राह्मणस्य न कर्मणा वर्धते
न बनायनि' ति काठकश्रुतेः । स न साधन कर्मणा भूयास्रो एसाधु ना कनी
यानि 'ति वाथ सनेयधृतेश्च ।
क्षेत्रपालेति दारुकामुरथं शवेन कार्य निमिता सती दारुकं हुतवती ।
तदुत्तरमणशतेन तस्यः क्रो;निना जगदाकुलमालोक्य शिवस्तक्रोधनिरामाय
पर भयरदत । सा त वलं तनावपययत् । स पयोद्वारा तस्याः प्रधानि-
पण पर्यो। गं’ऽयं क्षेत्रपालः निवावतारविशेष इति कथा संझदिषु प्रसिद्धा ।
क्षेत्र यागयतनं पावयतीति युति । तेन सम्यगचितः ॥ १२७ ॥

विजय। विमत्र दग्ध। दवरुशनवसला ।
बारावन धामकेश बलिमण्यक्षयासिनी ।। १२४ ।।
भसिमकपर्वातिका पशपाशविमोचिन ।
संहृताशेषपाषण् सदाचारप्रतका ।। १२९ ।।

१३८
[चतुर्थशतकम्
ललितासहस्रनाम ।

विजयेति–विशिष्टो जयो यस्याः स विषया संविदुषा व ।। देवीgशणेऽष्ट
षष्ठिशिवतीर्थेषु ‘विजयं चैव काश्मीर ' इति गणत इति शिथस्वरूपा। ब । तत्रत्र
निर्वचनाध्याये

विजित्य पwगमनं दैत्यराजं महाबलम् ।
त्रिषु लोकेषु विख्याता विजया चापराजिता । ।


इति विश्वकर्मधास्त्रप्रसिद्धविजयख्यगृहविशेषरूपा वा । विजथाभ्यो हतं उक्त
चिन्तामण -

आश्विनस्य सिते पक्षे दशम्यां तारकोदये ।
स कालो विजयो ज्ञेयः सर्वकार्यार्थसिद्धिदः ।

इति । रनकोशे तु

ईषरसंध्यामतिक्रान्तः कचिदुन्निद्रतारकः । ।
विजयो नाम कालोऽयं सर्वकार्यार्थसाधकः ।।
एकादशो मत यो विजयः परिकीतितः ।
तस्मिन्यत्र विघतव्याः सर्वे विजयकाङ्क्षिभि ।

इति तादृशकलरूपेत्यर्थः ।

विमले ति-विगतो मल आवियको यस्यः स विमला। पाने 'विमल |
पुरुषोत्तमे’ इति देवीतीर्थेषु परिगणितमूतविशेषरूपा था। । गृहविभ षरूपा। व ।
तदुक्तं विश्वकर्मशास्त्रे गृहाण्यधिकृय=

ध्रुवं धान्यं जयं कान्तं विपुलं विजयं तथा ।
सुमुखं विमलं नम्बं निधनं च मनोरमम् ।


धनधृति-बन्वितुं योग्या वन्द्यः ।
योग्यतामेव हैं--धाविति । वन्दन्ते ते वन्दारवः । श वन्द्योर। 'रिया
प्रययः । तादृशान् जनान्वसवलयनुगृह्मातिवत्सांसभ्यां कम बले ' इति लप्रस्थयं
व ।
वाग्यादिनेति--वाचं वदतीति वाग्घदिनी कचद्देवता तद्रुपा बा। वाचं
वादयतीति वा । एतन्निषेचनं च त्रिgशसिद्धान्ते

सर्वोषां च स्वभक्तानां प्रादरूपेण सर्वदा ।
स्थिरत्वाद्वाचो चिस्यावता लोके वाबदितीति सा ।

इति । 'शब्दानां जननी स्वमेव भुवने वाग्वादिनीत्युच्यस’ इति लघुस्तवेऽपि ।
कला ५]
१३९
सौभाग्यभास्करव्याख्या ।

धामकेश--वामाः सुन्दराः केशा यस्यः सा । वाम एव वामकरस्तेषा
मीशः गिवः । देवपुराणेऽष्टषष्ठशिवतीर्थेषु 'जटे वमेश्वरं विद्यादि' ति प्रतिज्ञाः
दिनस्य भी थे। । वामकेशन प्रोक्तां तन्त्रं वामकेशं तत्र प्रतिपाद्यतया तत्संबन्धिनी
न ।
ह्नमण्डनवासिनीति वीर्मण्डलं मु नाधारे परमकाओं व विद्यमानं तत्र
वसतीति तथा । वहशतदस्त्रित्वसंस्थावच्छिन्नप रो त्र । तेन सो मधुनिमण्डल
त्रयवागिनीत्यथै. ।। १२४ ॥
भणितमदिति - भक्तिमता जननां मे स्पलतिकेव अभिमतर्थद तृवत् ।
अः ईषदसमाशं करपप्प्रत्ययं नपूर्णभक्ता भक्तिमत रुपाः । तेषां लतिकेव
त्रितारकारिणी । करिकेवामदमित्री व ! 'ज्योतिष्मस्य च कस्तुर्यां माधव
दूर्वयोलंते ’ति रभमः । अर्धभक्तानि भक्तिदनद्वारा संतोषिने ति यावत् ।
तद्वचनं शक्सिरहस्ये

अक्रमणधभया भ त्रयाः मर्चनम् ।
अमातर कमप्रायै पुणभक्थं च करत ।

इति ।

पशुपाशविमोचनौति - अभे दज्ञानविद्याविहीनः पशवः । तदु तं बहवः
रपके ‘यंऽयां देवतामुषास्ते योऽसावान्योऽहमस्मीति न स वेद यथ पश' रिति ।
ॐ यस्य श्रियणचक्र इत्यर्थः ( । । तस्मिन हिरण्मये कोशे परे च त्रिप्रतिष्ठित
इति श्रयन्तरत । ईदृशानां पशूनां विद्याविहीनानां पक्षे पिपासाऽशनामें विशिष्य
मघ५तीति तथा । पिवदनातेश्च धातुद्वयस्य पशपदेन निर्देशः । पाते नाव
यपि पा अल कायदाष्ट्रपि तयोः समहैरे शमिति रूपम् । वस्मयववदेत्र
f; स्वं निगद्याम् । तथाच श्रयते ‘अथेतरेषां पशनमशनापिपागी एवभिनं
न वचनं वदसि में विज्ञातं पश्यन्ति न विदुः इत्रम्सनं न नकलोका 'विनि ।
अथवा पशु इ-एव्ययं सूर्यगथं 'लोधं नयन्ति पशु मन्यमान : 'इति श्रुते तथा
व्यायामदर्शनात् । पशु यथाभवति तथा पाश।न् वरुणपाशान् विमोचयlia ।
यद् मम्पकाशनमपातयतीति । शिवेन सह चूतक्रीडायां | सम्यपाशान् फलके
पातयित्वा शिषं जयतीति यत्र । अथवा पशुपस्य परशिवस्यश प्रेप्सा येष ते
पशवशस्तान व पेण मवयति प्राप्तशिवांस्तनोतीति । अथ ब्रह्मादिस्थाव-
गर्ताः पशममानघर्मवारपशवः तेषां बन्धम।धनत्वादविधैव पाशः । तदुक्तं सौर
संहतयामवद्यानामनित्रंचनप्रकरणं ' सर्वाधारतयाधारः पाशो बन्धस्थ हेतृप्त' इति

तद्वकारस्तत्वादयं वा पाशास्तान् शिवभक्रया मचयति । तदुक्तं संङ्ग–
५. वधन्नयन्ति
१४०
[चतुर्थशतकम्
ललितासहस्रनाम ।

ब्रह्माद्याः स्थावरान्सश्च देवदेवस्य शूलिनः ।
पशवः परिकीर्यन्ते समस्त: पशवर्तिनः ।।
चतुविंशतितस्त्रनि मायाकर्मगुणा इति ।
विषया अपि कीर्यन्ते पाश जीवनिबन्धनात् ।।
तचे. शिवभक्षयैव मुच्यन्ते सर्वदेहिन. ।

इति । अथवा ३ अविश्वस्मिता रागो द्वे षोऽभिनिवेशश्चेति पञ्चविधः क्लेशः।

आत्मानात्मविवेकाभावोऽविद्यः । अनामानि देहूदायाद्यश्वविपर्यय);स्मत। तेन च
देहोपभोगकरणे स्रक्चन्दनादावभिलाषो रागः । तत्प्रातिपरिपन्थिन क्रोधो द्वेषः ।
तदिदमहमिति ज्ञात्वाप्पशत्रसदपरित्यागोऽभिनिवेश इति । तदिदं योगसूत्रे प्रथम
पादपायसूत्रे गोद्देशमात्रं कृस्य द्वितीयपादे पञ्चभिः सूत्रैः सलक्षणमुखतम् । यन्त्रको ।
देवीभागवते-

तमं विवेको मोहः स्यादन्तःकरणविभ्रमः ।
महामोहसु विज्ञेयो ग्राम्यभोगमुखेषण ।
मरणं वन्धतमित्रं तईमिन क्रोध उच्यते ।
अश्विद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः ।।

इति । तत्र तमःप्रभतीयविद्यादीनामेष नमन्तराणि । मरणक्षदो मिथ्याभि

निवेशपर: । तदिदमूत्रतं लं न

अविद्यामस्मितां रागं द्वे षं च द्विपदां वर ।
वदन्यभिनिवेशं त्र क्लेशान्याशत्वमागतात् ।
तमो मोहो महामोहस्तामिस्रमथ पण्डितः।
अन्धतामिस्रमित्याहुः क्लेशान्वं पञ्चधा स्थितम् ।।
अविद्या तभ इत्याहुस्मित मह इत्यपि ।
रागं चैव महामोहं द्वेषस्तामिस्रमित्यपि ।
अध8 मिस्रकं मिथ्यभिनिवेशं प्रचक्षत ।

इति । एतेषां पञ्चानां क्लेशानां प्रभेदा अपि तत्रैव--

तमसोऽष्टविधो भेदो मोहश्चाष्टविधः स्मृतः ।
महामोहप्रभेदास्तु बुधैर्दश विचिन्तिताः ।।
अष्टौ विषास्तथा प्राहुस्तामिस्रस्य विचक्षणाः ।
अन्धतामिस्र भेदाश्च तथाष्टादश कीfततः ।

कला ५]
१४१
सौभाग्यभास्करव्याख्या ।

इति संहृत्य द्विपञ्चाशत । तामिस्रश् यथcटदशविघवमाश्रित्य द्विषष्ठिः पश
इति केचित् । एते च बलेश। वैषयिय य:गितास्त्रज्ञः प्रपश्यंविध्यातांत प्रति बिल
क्षणः । तदुक्तं वेत्रीभागक्ते

प्रमुतास्तत्त्वे चेतृणां दग्धदेहस्तु यमिनाम् ।
विच्छिन्नोदाररूपः क्लेश विषयसङ्गिनाम् ।।

इति । यत्तु कुलगंबे

घण शङ्का भयं लज्ज । जगप्मा चेति पञ्चमी ।
कूलं शैलं ये इतनयष्ट पाशः प्रकीनितः ।

इति । भ६' द्यदिक्लेशः च कस्षोघतेष्वेव द्विपञ्चाशः ष कतिपयानमवण्याबदः

ते च भेद। धिरन भयः नोः ! श्रेत्र मू « पशुध्द उपरभाषयैः पाशसं.
स्वर प्रत्यासत्तिगंड धेन लक्षणत्र ख्रिश्नाशपर; ) नियनन्दवत रत ?
गलभाशदणैः क्रम' fः शारदतिलक श्लथे १ञ्चगपदस्य लक्षणयेव है।
दिभ्रेपच्चशिप
शत्पनेन व्याख्यानात् । तेन पशुमद्यान् द्विपञ्चाशपाश
विमघथतंयथः । सदुतं शिवरहस्यं

पवf शपाशं बँध्नाति यः पशून् ।
स एव भग्नश्चरतेषां भक्षा सम्यगपगिनः ।।

इति तु पौराणिक ग्रंथ {ऽयं: अंथ अणूशूदः कर्म चेति त्रयः पाशः । तत्रा-

शैकभण । हैडल चैथवे आमयामदज्ञानभाव देहादवनमभ्यामवज्ञानं
चेति द्विविधम् । द्वयमप्यंशसंभूय गतं मन्नमित्युच्यते । अणुपदवास्यव्यं चास्य-
पछिन्नस्याप्यामने: पछेिदकत्वात् । दुकां मरसंहिताधाम् ‘आमनऽणुत्व
नक्षत्राणमलि मश्र ' नहि । एषस्यैवात्मनों नानावं तु भेदः । तत्र मूल
मरणं मायास्यं तवेपृ षष्ठमेकम् । तज्जन्य मतमादिषट्श्रयाततत्त्ववन्दमपरः
मिनि द्विविधमचे माधीयं मलमुच्यते । विहनिषद्ध क्रियाजन्यं शरीरदानक्षममदृष्टं
तु कर्म। तत्र पुण्श्वपापभेदेन द्विविधमपि संभूय कार्मणं मलमुच्यते । एतेष्वणुकर्म
मंदेवूत्तरोत्तरं पूर्वपूर्वव्याप्यं सर्वमदमभिहितं प्रत्यभिज्ञा शास्त्रे

श्रुतत्रयहनिबंधस्य स्वतन्त्रस्याप्यबोधता ।
विश्वत्रं मलमिदं स्वस्वरूपापतिः ।
भिन्नवेद्यप्रश्वधैव मयं जन्म भोगदम् ।
ततव्यबोधचर्म तु मयशवंत्र तत्रयम् ।

इति । राष्ट्रमुक्तं शैत्रसूत्रवतके नन्वेवंवधवश्वस्य चैतन्यं चेद्वपुस्तदा।
१४२
[चतुर्थशतकम्
ललितासहस्रनाम ।

कथं बन्धस्य संबन्ध इति शङ्कां व्यपोहृितम् । अश्लेषः पाठाभ्यां मूयमाह महेश्वर ।
अज्ञानं बधः। अशनमिति तत्राद्य चैतन्यस्फाररूपिणी । अमन्य नामतश।
शानं पुनरनात्मनि । देहृदावारममनित्वं द्वयमप्येतदाणवम्। मलं स्वकल्पितं स्व
स्मिन्बन्धस्वेच्छाविभावितः। क्रिमणवमलात्मैव बन्धोऽयं नेयूदी यंते’ योनिवर्गः
कलशरीरम् । 'योनिभेदप्रथाहेतुमयत्रर्गस्तदुत्थितः । कालादक्षितिपर्यन्ततत्वरा
शिस्तदमक । माघयाऽयं मलं तत्तद्भन्नवेद्यप्रयमयम् । कलेति कापमा तथ्य
परिच्छेदकरी नृणाम् । व्यावृत्तिः पुण्यपापम शरीरं यस्य तत्पुनः । |मं ण।
मलभेतस्मिये बन्धोऽनुवर्तत ’ इति । एवंभूतेषु त्रिषु पशं च केन द्वाभ्य बिभरदि
बधप्रय क्ता जीव अपि त्रिविधाः पशुपदेनोच्यन्ते । यद्यपि अयाणां प्रवरेष्व .
कास्त्रयो द्विकास्त्रयस्त्रिक एव इति सप्तधा जोत्रः संपद्यते तथाष्पणकर्मभं
कर्मभेदासः
मुत्तरोतरस्य पूर्वपूर्वव्याप्यवनियमतिस्र एव १मंत्रः। ते च पशव स्थिहृदये
शुद्धमिश्रशुद्धपदंव्यवह्रियते । स्वच्छन्दतश्राद तु त्रिनवे बल प्रलयानलः
सकलः इति व्यवहृताः । तथचोकी

पशवस्त्रिप्रकाराः स्यूतेष्वेके मकल मत : ।
प्रलयाकलनामनस्तेषां के’चमहैश्वर ।।
विज्ञानकेवलास्त्रयं तेषा रूपं क्रमच्छण ।

इति । तेषु त्रिभिरपि पाशैर्बद्धः रकनः। तदुकसम्

अनादिमलसंछन्नं मायाकवृतो विभुः
शरीरशिव तत्त्वज्ञो भेदैकरसिको लघुः ॥
सवंदा कर्म कर्ता च स्वकर्मफलभोजकः ।
नवं विषयसं रक्तः सकलः पशुरुन्धत । ।

इति । अत्र मलमायाशब्दावभेदपरौ । एते च सद्.लाः पशवो मलपक्षकाभ्यां

द्विविधः । तत्र य पक्वमजस्त्रयस्तेषां मध्येऽष्टदशोतरशतसंशयाः सिद्धाः पर
पूर्णशिवानुग्रहवशान्मन्त्रेश्वरतामाप्ता वर्तन्ते । ते च रुद्रास्था अष्टी शनमण्ड
लिनोऽष्टौ शोधभट्टारकादयो बोरेलवरः श्रोकण्ठश्चे मि द्वाति । अभ्यतपाचयं-
रुपेण शिव एवानुगृह्वाति अपरिपक्वमल त्रयांस्तु भोगेन मलकाय नानायोनिषु।
विनियुङ्ते सोऽपि चानुग्रह एव । तदुक्तं

मलादीनामपाके तु सामान्यानुग्रहो भवेत् ।
आधिकारिकमैश्वर्यं शिवान् भुङमत्रतः ।।
पशवस्त्रिप्रकारातु प्राप्नुयुः परमेश्वरी ।


1. अश्लेषश्लेषपशाम्य 2. शचिः
कला ५]
१४३
सौभाग्यभास्करव्याख्या ।

इति । 'नानायोनिषु काय नियुङ्तेऽनुजिघृक्षये ' ति न । अणुऊर्माध्यपाशर्यः
बद्धम्तु प्रलयाकलाः । तेपि तयोः परिपाकतदभावाभ्यां द्विविधाः । तेष्वस्या:
कमंत्रशदुत्तमयोनिषु जायन्ते । अवेषु पत्रेश्वरानुग्रहश्ते भुवनेश्वरा मयति ।
तदुक्तं स्वच्छन्दसंग्रह--

मिश्राः प्रमातरूपाः स्युः प्रलयानलसंज्ञकाः ।
पुर्यष्टकशरीरश्च पृथक्कर्मवशात्प्रिये ।
सर्वयोनिषु संप्राप्य भोगाचं स्वस्वकर्मणाम ।
भुक्त्वा भोगाईन तेषां तु कर्मसाम्ये शिवः स्वयम् ।
सुपक्वमलकषस्ताखिचिदनुगृह्य च ।
जलतत्त्वादि तत्त्वानां मध्ये लोकेश्वरास्त्रिधा ।।

इति । अपवमलमात्रबद्धा विज्ञानकेवलाः । तदुक्तं

मल मर्मेण संबद्ध पबिज्ञानकेवलः ।
सुपत्रबमलविज्ञानकेवलः स स्वयं प्रिये ।

इति । तेऽपि समष्तिकलुष असमप्तकलुषाश्चेति द्विविधः । तत्राद्य बिशेश्वराः।

अस्यास्तु सप्तकोटिमहामन्त्रात्मकाः । न च तेषां जडवमिति शङ्कयम् । शब्द रूप
शरीराणां जइयेऽपि शरीरिण। मस्माकमिव चेतनत्वपपत्तेः । अत एव मृगेन्द्रसंहि-
तंप्रम

अथनादिमलापेतः सर्वं कृसर्वदृक् शिवः ।
पूर्वं व्यत्यासितस्थाणोः पाशजालमपोहति ।।

इति । आगमिका अप्याहः 'भाषित कितमणेन स्वव्यापारे समर्थानम् । जडवर्गस्य

विधत्ते सर्वानग्राहः शंभु' रिति । अपक्वाणवमलवज्जीवरवधदेव मन्त्राणामण
संज्ञापि। एवं षड् िविधनामपि पशूनां मलपाकतारतम्यानन्यावनत भेदाः ।
तेषां च तत्ततारतम्यहृयोनिप्रापणैश्वर्यदानान्यपि भोगेन मलपाकार्थत्वा पाशविमो-
चनरूपाण्येव। तथच पशूनामृकरूप।गां पाशास्मिलान्विशेषे ग तत्तद्योग्यतानुसारेण
मोचयतीति पशपाशविमोचिनी । न च मोचनस्य शिवकार्यत्वाथं तत्र देव्याः
कर्तवपिति वच्यम । मोचकस्वशक्तिमन्सरेण शिवस्य तदयोगेन मोचनकर्त्ततया
अन्वयव्यतिरेकाभ्यां शक्तावेव स्वीकर्तुं युक्तत्वात् । तदुक्तमभियूहः

शतो यया स शंभुर्भक्तो मुक्तौ यं पशुगणस्यास्य ।
तामेनां चिदुपमायां सर्वात्मनस्मि नत ।

इति । किंच स्वातन्त्र्यं हि कर्तृत्वम् । ‘स्त्रतन्त्रः कर्ते ’ति पाणिनिसूत्रात् । तच्च

शक्तिगतमेव । तथाच शक्तिसूत्रं ‘चितः स्वतत्रा विश्वसिद्धिहेतु 'रिति । यत्तु

१४४
[चतुर्थशतकम्
ललितासहस्रनाम ।

'चैतन्यमात्मे' ति शिवगं तस्वातन्त्र्यानिर्देश नपुंसकलिङ्गबलश्च फर्तुस्वादिधर्मा-
भावपरम् । यत्तु ‘चितिः स्वतन्त्रा विश्वसिद्धिहेतु' रित्याद्यभूत्रं किल शतशस्त्रं ।
बैतन्यमात्मेति तु शैवशास्त्रे शिवश्च शक्तिश्च चिदेत्र तस्मादिभियुक्तैरुच्यते
तत शक्तिशक्तिमतोरभेदभिप्रायेणेति तु मैत्ररहस्यनिऋषीः । तथा न पशूनां मत
रूपाणां पाशान्मलान् विशेष वृत्त घोर तनुसारेण मोचयतीति पशुपाशविमोचनी ।

संहृतेति-–संहृता मागिता अशेषाः समस्ताः पाषण्डा यया स तथोक्ता ।
पाखण्डस्वरूपं च लङ्क

वेदवत्रताचराः श्रौतस्मार्तबहिष्कृचाः ।
पाखण्डिन इति दृशा न संभाष्य द्विजातिभिः ।

इति । ब्रह्मवैवर्तेऽपि

पुराणन्यायमीमांमा संशश्रीमश्रित। ।
वेदाः स्थानन विद्यना धर्मस्य च चतुर्दशी ।।

इति परिगणितानि विद्यास्थन न्यधिकृत्य

एतत्सत्यमितश्चान्यापाखण्डं बुद्धिकल्पितम् ।
दैत्यानां मोहनार्थं महामहेन निर्मितम् ।

इति । 'पशब्द तु वेदार्थः खण्डाः स्युस्तस्य षण्डका' इति तु निरुकिसः।


सदाचारेनि–अत एव मदाचारपत्रbीति । सन्नतमः सत् शिष्टानां वा
सतो ब्रह्मणो वा आचरः सदाचरस्तस्य प्रवर्तक । कम आuोक्ते धर्म गृह्य या| ह।
तेऽद्वैतब्रह्मणि चाभिरतिपूयंकं तततिमधनि पुरादिपूदिशमनुटापथ-
तीति यावत् । उभतंच कूर्मपुराणे भगवत्यंत्र

अष्टादश पुराणानि व्यासेन कथितानि तु ।
नियोगवंग राजंस्तेषु धर्मः एङि ।
अन्यान्यपराणानि ईच्छयैवकृतानि ते।
युगे युगे तु सर्वेषां कर्ता वै धर्मशास्त्रवित् ।
शिक्ष। कः करणं निरुक्तं छन्द एव च ।
ज्योतिशस्त्र शयविद्या मवैषमएबटणम ।।
एवं चतुर्दशैतानि वित्रस्थानानि सतम ।
चतुर्वेदैः गहूक्तानि वर्म नान्यत्र विद्यते ।
एवं पैतामहं धर्मे मनृव्य सादयः रम ।
स्थापयन्ति ममादेशाद्यावदाभूतसंप्लवम् ।।

इति ।। १२९ ।
कला ५]
१४५
सौभाग्यभास्करव्याख्या ।

तत्राग्निसंतमसमझदनचन्द्रिका ।
तरुण तथास।राध्य तनुमध्या। तमोपह ।। १३० ॥
चितिस्तपदलक्ष्याय चिदेकरसरूपिणी ।
स्वमनदमयं भूतहृद्यानस्त्रसंतति:। १३१ ।।


तापत्रयेति - अध्यामि भनिकाधिदैविचयन Rigन : यस्य तेन
नन्? संसारलक्षणन सम्यान जन सध्यगद्दने नहरपूर्वक नन्दन ,
विषये चद्वेिव वः ‘अहोऽसुर' न श्रुतेः

तरुणीति -- नियतारुण्यवत्त्वातणो – तरुणतलुनानामुपसंख्यान 'मिति
वनिकावयवेन ङप् ।

तपसेस-तापसैरन्विभिराध्या । नापस्तज्जनकः संसारस्य सभत।
आध्या आसमन्ताद्धनं यस्या इति वा ।

तनमध्येति नु कुशो मध्य यस्याः स । काश्मीदेशं सम६१iया देवी
प्रसिद्धा । यदा

मा पातु निश्चयास्तीरे निवसन्ती ।
बिषेश्वर न । श्री के १ अध्या ।


तनु मयार्थसमवृत्तविशीषरूपा। व ! तथात्र १ङ्गलसूत्रं तनुमध्या य।’। पद.
धनूरु ग्रंथा(प्रतिपादमित्यस्यान्वत्या प्रतिपदं अगणयगणौ नेत्स ननयनयन
इति गूश्री: । ऽयंथश्रितम् हरण 'गयत्री छन्दसामह ‘मिति कम देई:य वनादस्य
वृसस्य तच्छन्दस्करवत्तपते। ।

तमोपहेत - तमविद्यामपसीति तमपह । २थमयं धृषने अन्धं
तमः प्रविशन्ति येऽविद्यमान“ नि । अविद्याभःि ५६ पटः।विश्व-
iधमगमेवं निन्दा । र धुन' नि ब्रह्माण्डपुराणस्थसङ्गं व ११३० ।।

चितरति - अत एव । चिनिः अङ्खपरिपन्थिनस्वरूपा। । नितः
स्वतःचा विश्वसिद्धि तु' रिति शत्रिसूत्रवतस्वरूपेत्यर्थः । सैषा चिरिति प्रोत
बनर्जीवितैषिणा' मिति महवसिष्ठ् ।

तत्पदलक्ष्ययं ति-- नवमस्यदमळवउदग्र मादर").
विशिष्टं अत्र प्र वाच्योऽर्थः तदेवेह दूयमानम्। धममात्र नू गुडं यद् "५३६ ।
अनयोश्ल विशिष्टके व लयोम्सादयं संबन्धः । तदेतदाह । तदिते पदेन लेक्षणीयं .
ऽयं यस्याः यतादात्म्यान्नः सा तत्पदलक्ष्यार्थी । धर्ममात्रपवे तु तत्पृष्पोपय
परधरिलनं दृढतशुरुषयोरितिं नियमात्पुंलिङ्गतपत्तिः ।

१४६
[चतुर्थशतकम्
ललितासहस्रनाम ।

चिदेकरसहषिणोति--ननु केवलमपि रूपमानन्दादिधर्मविशिष्टमेवेति वा।
मेवास्त्यत आr । चिता सहैको रसः स्वरूपं येषां, चिदेव मुध्यो रसो येषां तानि
चिदेकरसानि पश्यानन्दचैतन्यादिधर्मा अस्याः सन्तीति चिदेकरसरूपिणी । स्था
भिन्नधर्मवतीति यावत् । उभतं च पंचपाविक , 'आनदो विषयानुभवो नित्यवं
चेति सन्ति धम अपथक वेषि चैतन्यात्पथगववक्षासम्म ’ इति । तथाच शक्यता
वेदकभूतसृष्टिकर्तृत्वादधर्माणां स्वरूपानतर्गतत्वात्तदन्तर्गतधर्माणां चात्यन्ताभेदेन
शक्यतावच्छेदकत्वभवद्भाग६ग लक्षणवश्यकीति भावः । यद् केवलं ब्रह्म
नेश्वरस्य धर्माति तयोर्भेदादृक्तः संबन्धो न घटत इत्यत आह। चिदेकरसं चिन्मात्रा
भिन्न रूपमस्या एवेत्यर्थः । तपोभेदेऽप्यभेदस्यापि सत्याद्वेदसमानाधिकरणाभैःयंब
दग्यरूपत्याक्तसंबन्धो घटत एवेति भावः ।

मन सष्टिकतत्वादिधर्माणां स्वहानन्तर्गतत्वेऽपि शक्यतावच्छेदकत्थसंभवा
तद्विशिष्टस्यैव पदेन प्रतिपादने तदभेद एव वाक्यार्थास्तु । यचनबलाद्विनिष्टयोः
रपि तादात्म्यस्वीकरसंभवात् । ‘यो यच्छद्धः स एव ग' इत्यादिवचनामुपास्य
पास कस्यादिघर्मविशिष्टयोरेवाभेदप्रतिपादने स्वारस्यात् । एतेनैतदन्यथानुपपत्त्या।
तप्यमानस्य निणस्थायि निरासाद्विशिष्टकेवलयोः संभवन्नपि संबन्धोप्रयोजन
एवेत्यत आह-

स्वमेति । स्वस्या आमरूपो य आनन्दस्तस्य लबीभता इन्द्राश्चानन्दबिन्दु-
पर्यालोचनया सnरायमाणवेनालव। अपि देश्यानन्दसागरस्थ लधः संपद्यमानाः
ब्रह्मादीनां सृष्टिकर्तादिधर्मविशिष्टानां ब्रह्मविष्णु रुद्राणामानन्दानां संततयः सम्यब
समहा यस्याः सा । । 'एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ती' ति श्रुतेः।
तैत्तिरीये मानुषानन्दमारभ्यत्तरोतराधिक्येन वयंमानानामानन्दानां मध्ये १रि
गणितानां प्राजापत्याद्यानन्दानामपि परिच्छिन्नत्वेनापरिच्छिन्न ब्रह्मादवेन
पुरुषायंत्यायोगेनपरिच्छिन्नानदस्य निर्गणस्य सिद्धत्वाश्च पुरुषार्थसाधनशानए
क्रमादितात्पर्यनिणयक्षप्रमाणाविरोधाय तत्पदस्य निर्धमं करमचक्षक व मे द यूमि
याशयः । ‘लवो लेशे विलासे चे' सि विश्वः ।। १३१ ।।

पर प्रयषिञ्चतो हया पश्यन्ती परदेवता ।
मध्यम वैखरोहणभक्तमानसहंसिका ।। १३२ ॥


ननु शब्दायंयोस्ज़दारम्यस्यैव शकिपदर्थत्वान्निर्गुणस्यापि ब्रह्मणः शबढ़ा
भिन्नत्वेन किमिति तत्र सत्यादिशब्दानां लक्षणेत्याशङ्क्य बंख्यात्मकपदासां विराट्-
पुरुषेणैव सह तादाम्येन शुदग्राह्यतादात्म्यं नास्येवेति समाधिरुसया वाचं विभजते ।

परेति--अत्रेदं बोध्यम्-प्रलये सृज्यमानप्राणिकर्मणामपरिपाकदश।यां तादृश
कर्माभिन्नमयाच्छत्रं ब्रह्म घनीभूतमित्युच्यते । कलयशकर्मणां परिपके सति

कला ५]
१४७
सौभाग्यभास्करव्याख्या ।

विनश्यवयस्थः परिणाम प्रागभवो विचिकीर्षेत्युच्यते । ततः परिपाकक्षणे मया-
धृतिरू५द्यते तादृशं परिपक्वमकारपरिगणितमायाविशिष्टं ब्रह्माद्यपदाच्यम्।
अत एव तस्योत्पतिरपि स्मर्यते ’ तस्मादव्यक्तमुपत्रं त्रिगुणं द्विजसतमे' ति । स
एव जगदथुरकन्दरूपवाकारणविदुपदेन व्यवह्रियते। तदुक्तं प्रपञ्चसारे विचि
कःऍऍभूत। सा चिदभ्येति विदुता'मि तं । अस्माच्च कारणबिन्दोः सशक्रमेण
कायं विदुस्ततो नरस्ततो बीजमिति न श्रमृसप्तम्। तददं परसूक्ष्मस्थूरपर्यरपुच्यते।
चिदंशश्चिदचिन्मिथोऽचिदंशश्चेति तेषां रूपाणि । सदुवत रहस्यमे

कालेन भिद्यमानस्तु स बिन्दुर्भवति त्रिषु ।
स्थूलसूक्ष्मपरस्वेन तस्य प्रैविध्यमिष्यते ।।
स बिन्दुनादबीजस्वभेदेन च निगद्यत ।


इति । एते व का। रणबिन्दुदयश्चत्वारोऽधदैवतमव्यक्तेश्वरहिगर्भधारारूपाः
शासायामज्येष्ठारे), अम्बिकेच्छाशनक्रियारूपाश्च । अधिभूतं तु आम
रूपपूर्णगिरिजालन्धरोडघणपीठरूपा इति तु निरस्य हृदयं स्पष्टम् । अध्यम तु
कारणबिन्दुः शक्तिपिण्डकुल्यादिशब्दवाच्यो मूलाधारस्थः 'झानितः मुण्डलिनीति।
विश्वे जननव्यापारबद्धोद्यमां वेत्थं न पुनवशसि जननीगर्भऽर्भकथं न रा:’ इरण-
श्रीिपचर्यं व्यवहृतः सोऽयमविभागधस्थः कारणबिन्दुः । अयमेव ध यदा कथं-
धिग्वदित्रयजननोन्मुखो भिद्यते तदाश्रमव्यवस. शब्दब्रह्मभिश्रे रथस्पद्यते ।
यदप्युक्तम् ' बिर्दस्तस्माद्द्यिपानादध्यवदास्मा रघोऽभवत् । स रवः श्रुतिसंपन्नः
शब्दब्रह्म ति गीयत' इति । सोयं रवः कारणबिन्दुतादात्म्यापन्नस्वास्सर्वगतोऽपि
ध्यञ्जकमलसंस्कृतपवनवशतप्राणिनां मूलाधार एवाभिव्यज्यते । तदुक्त

देहेऽपि मूलाधारेऽस्मिन्समुदेति समीरणः।
वित्रक्षेरिच्छयोत्येन प्रयलेन सुसंस्कृतः ।।
स यज्जयति तत्रेव शब्दब्रह्मापि सर्वगम् ।


इति । तदिदं कारणबिन्द्वात्मकमभिव्य शब्दब्रह्म स्वप्रतिछमया तिन्दं तदेव च
परावगिस्युच्यते । अथ तदेव नाभिपर्यन्तमगच्छता तेन पवनेनाभिव्यक्तं विमर्श
रूपेण मनस। युक्तं सामान्यस्पन्दप्रकाशरूपकार्यबिन्दुमयं पश्यन्तीवागुच्यते । अथ
तदेव शब्दब्रह्म तेनैव वायुना हृदयपर्यन्तमभिव्यज्यमानं निश्चयात्मिकया वृद्धा
गुक्तं विशेषस्पन्दप्रकाशरूपनदमयं सम्मध्यमावगित्युच्यते । अथ तदेव बदनपर्यन्तं
तेनैव वायुना कण्ठादिस्थानेष्वभिव्यज्यमानमकारादिवर्णरूपपर श्रोत्रग्रहणयोग्य ("ष्ट-
तरकाशरूपवीजरमी सबैखरीवाणुच्यते । तदुक्तमाचार्यः

मूलाधरात्प्रथममदितो यश्च भावः परास्यः
पश्चारपश्यन्यथ हृदयगो बृदियुमध्यमास्यः ।

१४८
[चतुर्थशतकम्
ललितासहस्रनाम ।

ययने बंखपंथ हसदिषोरस्य जन्तोः
मूषणाबद्रस्तस्माद्भवति षत्रने प्रेरित वर्णसंज्ञा ।


इति । निस्थतःत्रीणि

मूलाधारे समुत्पन्नः पराव्या नदसंभवः ।
स एवत्रनयनत: स्याधिष्ठानं त्रिभितः ।।
पश्यन्त्याख्यानवननि यथैवोद्भवं श:शनैः ।
अनाह वfaासमेतो भयमभिः ।
तथा चर्चेन नः सन्विशद्धों क.ठदेशतः । वैखल्य


दि। : ये चतुर्विधासु मतुबःगु पदत्रयमजान मम। . स्थलदशो वैखरी
मत्रं था|च मन्यते । तथाच श्रुतिः ‘समद्यद्वयाऽनघ। मन या पद्धती' ति ॥
अनाः ; पूर्ण तिस्परहितमित्यर्थ इति चेदभध्ये । ऽभ्यभरे. चत्वारि वाक
पनि मिला। एदानि तानि सत्रह्मणा ये मनीषिणः। गृह् श्रीणि ईनताि ने फ़र्शत
तरीयं थायेंभन दली 'नि । स्कर्वे यज्ञवे भवखण्डेऽपि

अपद पादमथनं पदं य५एद भवेत् ।
णदबिभग न यः ६य स पश्यति ।।


इति । अः गतिरहुतं निःस्पन्दं शब्दब्रह्मघ रादिपदम्ष्ट्यं जतं तदिदं पद-
चतुष्टयमेव ज्ञातं सदपदं नीव भवनं। fत तदर्थः एव श्रुतिर १: दत
पदःय चतृवध्यत । ‘ते विभकधाः पद' मिति गतपत्रे ण, 'सुप्तिङन्त पद
मिस निस्त्रं न प्रतिदितपक्षान्तर्गतगुप्रयय दैरपि चातुर्विध्यमश्च
तपद9f; अगुणाधमम!त्रतादघववेन ते परतनिर्गायत्र्तदाया
भयेन षषमतदग्घ कंतयर्थान् दृगातं तनादाम्यमिति गदार्थया-
तदभव वितरत पक्षेऽपि तत्पदस्य केवले नक्षपद स्वीकार्येति भावः ।
मात इ.में दे सिभ्यः परात्परा। त्रिपुइसियान्ते ते प्रकीरारंषि fतः ।

श्रीपरनष्टनाथस्य प्रसन्नथापरेति सा ।
परानन्दाभिधे तत्र प्रसिद्धस्य च परा ।।
प्रासादrणी चेति पर मा शांभवीपर

इति ।

प्रत्यरिवर्तन प्रतिकूलं स्नात्माभिमुखमञ्चतीति प्रतीची रात सा चिनी
च प्रथचिती अव्ययमं अझ संव रूपं यस्यास्त। चिनोतेः क्तजलात् 'कृदि-
कारादि' ति ङप् ।

कला ५]
१४९
सौभाग्यभास्करव्याख्या ।

पश्यन्तीति -- पश्यतीति पश्यन्ती । अस्या एवोत्तोणंयपि संज्ञा । उक्तं च ।
संभाग्यमुधोदये

ग:यति सर्वं स्वमनि क रण मां सरणिमपि अतीणं ।
तेनेयं पश्यन्तीrnनर्णयष्यदीयंते मत ।

इति ।


परदेवते 'त-- परा जलुष्टा चसी देवता च परदेवता। । उपस्थे इबरस्व
प्रथः ।

मध्यमेति-मध्ये स्थिता मध्यमा । तदुक्तं—

गयसीध में केवलमुत्तीर्णा नापि वैखरी व बहिः ।
वया दाग्रप म६थमा तयोरस्मात ।।


इति

वे खति- त्रिधा पण खरः कठिनस्तस्येयं वैखरी सं व पं यस्यः। घनमय
मथनेति यावत् । वं निश्चयेन खं कर्णविवर राहि गच्छतीति व्यपतिः सौभाग्य
सुघोदये कथित प्राणेन विखरस्येन प्रेरिता वैखरी पुन 'रिति योगशास्त्रवचन
त्रिखटnनन्नेति वा ।

भक्तमनस हंसिके ति--भक्तानां मानमे चिते श्लेषभिसि कभेदास्यवसायेन
सरोधिशेषं हैमीभव हंतिम । परं ’ज्ञातवासप्रत्ययः ।। १३२ ।।

कामेश्वरप्रणिना कृतज्ञ। कामपूजिता ।
शृङ्गाररससंपूर्ण जय जलधरस्थिता ।। १३३ ॥


कामेश्वरेति-कामेश्वरस्य शिवकामस्य प्राणिनडी जीवनी । ३८यक्ष
मवायंभगवत्पादैः 'बरालं यक्ष्वेलं केवलितवतः कालकलना न शंभोस् *गूसं तय ।
जननि ताटङ्कमहिमे' ति ।

कृतघ्नंति - सुते सुकृतदुष्कृते जानतीति कृतज्ञा।

सुर्थः समो यमः कालो महाभूतानि पञ्च च। ।
ते शुभशुभस्येह कर्मणं नव साक्षिणः ।


इयक्क्षनवकfभनेति वः । कृतस्योपकारस्य ज्ञानेन प्रत्युपकत्रं वा । कृतवत् जो
ज्ञानं यस्या इति वा । कृतादियुगेषु धर्मस्येव ज्ञानस्याप्युत्तरोत्तरं दास कृते यथा।

पूर्ण ज्ञानं तदृशज्ञानवत्यर्थः । यदा घृतशास्त्रे कृतत्रेताद्वापरक लिसंज्ञ।नि वरि
1. समासते
१५०
[चतुर्थशतकम्
ललितासहस्रनाम ।

द्यतानि प्रसिद्धानि । तानि चतुस्त्रिद्वयंक दुर्घटनामपि दशषट्करूपाणि । एवं.
पूर्वदृते उत्तरोत्तथैवानमन्तर्भावात् । न च श्रूयते “से वा एते पञ्च पञ्चभ्ये
दशमलस्तकृनमित्र दशनां कृतम् । । अत एव कृतघृतं जितवता प्रतादिद्युत त्रयः
मलि जिनं भवतीति छनशास्त्रमर्यादापि । श्रयते च ‘कृतायविजितायाधरेयाः ।
संपनी'त । अय । तक्रडा कृतरूपेऽयो विजितो येन तस्मै अधरे तदधस्तन
अयास्त्रे तदित्रः संयनि उपनमते जता भवन्तीति तदद्यात् । तेन कृतं यथा
गवंध्यामेव मर्चवषयकं ज्ञानं यस्याः इयर्चः । तं जानातीति वा । शिवेन सह
यूतक्रोडयमवश्यं कृतन्नन्वव्या एव जय इति ध्वन्यम् ।

कामजितेति -मेन मन्मथेन पूजितोपासिता। अत एव वरुणोपनिषदि-

पुत्र नीत्या वैदेह अचेत यश्च चेतनः ।
म तं मर्पणमवदत् ।


इति । धयने । लक्ष्: पुत्रोऽनङ्गो ६ यच्चारनं प्रप्तत्राभियर्थः ।
सेति भृङ्गाधरन सम्यक् प्रम । अथवा उत्तर प्र जालाध-
राङपाणपीठयोः पnर्शदशंदनघननोः कामरूपपृणं गिरिपरत्रं नामं क देशान्याये
नाथेयः । सम्यक् पूर्णा आस्ते इति संपूर्णम् । आस्से: किधपि रुस्त्रयस्त्रबलपः । ।
शू १६ संम्य अषपदेन दल म् । म: ५ । द्विदलषट्कं द्वादशदलम् ।
अनवक्रम। थ थ। अधिभूतं प्रसिद्धस्य पठचसु स्थrध्यामं स ल धरना
हैमरूद्धचनार्थितं तन्त्रे । थनाद्वादशदले.त पूर्ण विशेषणम् । यद् शृङ्ग
प्रधानभूत अररं कवाटं आवरकविशेति यस्याः सा श्रङ्गार। । सपणन
यावत्
प्रह्मणा सहिता संपूर्णा । उभयः कर्मधारये शबलत्रशद्रवद्भघवतीति यावत् ।
जयति जपरवरूपवज्जया । । ५णें जया । वराहशंते वि' ति परिगणिता।
जालन्धरेत धरे पाठविशेषे स्थितः । था। 'जालन्धरे विष्णुमुनी
ति प्रसि:ितविष्णुमुखात् । १३३ ॥

ओणपठनिनथा। इन्दुम मण्डलदसिनी ।
रहप्रगक्रमध्या रहसर्पणतषता ।। १३४ ।।


अथ मरभाषमण्ट्रल चतुश्मत्वारिशत्पदानि विभजते।।

इंद्र चेदुभवब३बभबिलेशशलजस मोहैः।
घड़ी चतुर्भवगाः स्मो भुवि अनशोभा अगलः खे ।। १७ ।।
ते इति--अत्र तृतीयं द्वे इति पदं षडक्षरनामद्वयषरम् इतराणि वष्टाक्षर
पराणि । चतुःपदं चतुरक्षरत्रनामचतुष्टयपरम् ।। १७ ।।

कला ५]
१५१
सौभाग्यभास्करव्याख्या ।

क्षयाति--ओडघणाख्यं पीठमेव निलयो वामस्थानं यस्याः ।

बिन्दुमण्डले लेति--बिन्दुरेव मगदनं सवनन्दमयात्मकं चक्रवालं तत्र वसति ।
बिन्दु: शुक्लं तस्य मण्डलं ब्रह्मभ्रमित्यन्ये ।

रक्ष्याणक्रमेति –सहस्रारे परे सह हंस पस्या विहरने’ इत्याचयंते।
न सि विनयते क्रियमाषो यदिग्न इतक'इलउने पुष्यादिइमट
रूप होयागस्तस्य क्रमेण प्रयोगंगाराध्य 'यज देखभुजामंगतिकरषदनं वि' है
धातुपाठादेकान्तसंगतिरेव व हयागः तत्र ऋण पादविक्षेपेणराच्या प्राप्या।।
यदाहपरतः

न शब्दशास्त्राभिरतस्य मोक्षो न चैव रम्यावसधप्रियस्य ।
न भजनाच्छादन-परस्य न लोकवित्तग्रहणं रसस्य १ ।
एकान्तशीलस्य दृढमनस्य मोक्षो भवेत्प्रतिनिवर्तकस्य ।
आध्यात्मयोगे निरतस्य भय इमं ' भवेन्नियमः अस्य ।

इति

रहस्त’णेति--अरुणोपनिषदमि' यदि प्रविशेत् मिथने घरटेवा प्रथिभा द ':ि ।
थीविग्रोगास गमागें रद्रःसपार्षेय षषिञ्चदिति तदर्थाः । मिथ:- यं इम्यपी' ति
कोशात् प्रशमशंसामवलम्ब्योन्मनी नूनम् । धर्माधमंत्र लानं; Tणव
जुहोम्य; 'मिति । मध्रोक्तार्थविभवनं

अन्तरिस्तरनिरिन्धनमेधमात्रे मं। चकारपरिखास्थनि संविदन ।
कस्मिऽिवदद्भुतमरीचिविकासभूम विश्वं जुर्म वसुधदिशि वा वमनम् ।।


इति भन्नाथं विभवनं च रहस्तर्पणं तेन तता । १३४ ।।

सद्यःप्रसविनी विश्वसाक्षिणो साक्षिजता ।
षडङ्गदेवतयुक्ताः षाड्गपरिपूरित ।। १३५ ।।
नियाक्लिन्ना निरुपमा निर्वाणसुखचयिनो ।।
निरयषोडशिका हा श्रो एठार्धशरीरिणी । १३६ ।।


भश्च ति--तादृशयागतर्पणाभ्यां मद्यस्तदात्वे एव प्रमीदतीति तथा।

विश्वसाक्षिणीति --विश्वस्य द्री साक्षादध्यवधानेन स्वरु । यद्येनेति
वित्रसक्षिणी ।

साक्षिवजतेति--cट संज्ञाया' मिती । सर्वमाक्षिण्यः भ।क्ष्य-

स्तरायोगात्साक्षिवज ।
१. कनक 2. पञ्चेन्द्रियप्रीति 3. विद्यारितमानसस्य 4. मोक्षो भ्रमो निरय
१५२
[चतुर्थशतकम्
ललितासहस्रनाम ।

यद्वेवतेति -- षडवयवकन्यङ्गानि हृदयशिरःशिखनं मकबरास्त्राणि तेषां
देवताभिः शक्तिभिर्युक्ता आवृता। नार्णवदिषु

अयाङ्गाचरणं कुर्याच्छविद्यामनूसंभवम् ।
पइन्नावरणाद्ब्रह्म समीपे क्रमतोऽचरत् ।।
परित्ररार्चने पश्चाददावङ्गावृतिः प्रिये ।


इत्यादिमभवदर्शनेन तामामयचरणदेवतात्वत्, सभिः सहैव तत्र वरण संस्यपूर्तेः
संभवपर्व । पर्णमङ्गानामधिष्ठात्री दयता महेश्वर एव । तेन युक्ता वा। उवात च
देवीभागवते -

सर्वज्ञता तप्तिरनादिबोधः स्वतन्त्रता मिश्यमनुतशक्तिः ।
अनन्तता चेति विविधिज्ञः षडाहुरङ्गानि महेश्वरस्य ।।

इति । शिक्षाकल्पादिषडङ्गाभिमानिदेवदासाहित्याच्या तिस्वरूपेति वार्थः ।

षाङ्गुण्यं ति-संधिविग्रहयानासनद्वैधीभावसमाश्रयायां कामन्दकनिमंश्चय
धर्मगणश्चज्ञानवैराग्याणां पुराणप्रसिद्धानां च पर्णां गुणानां गमूहः पाइएएयं तेन
परितः प्रति ।। १३५ ।।

नित्यक्लिन्नेति–नित्यं दयया क्लिन्ना सा । त्यतिथिनिया नित्यक्लि
प्रेत्युच्यते । इयं पुराणे 'नियक्लिन्नामथो वक्ष्ये त्रिपुरां भक्तिमुक्तिदा 'मिथा-
दिन प्रपञ्चिता तद्रपाः वा।

निरुपमेति–निर्गतोपमा। सादृश्यं यस्याः सा निरुपम । ‘न तस्य प्रतिमा
अस्तीति श्रुतेः ।

निवणेति – निर्गतं aणं शरीरं यस्मिस्तदशरीरम् । ‘एवणमवष्टभ्ये 'fत।
शैत वेदान्तिभिगवणपदे च मीमांसकैबग
बणशब्दस्य शरीषरदेन ध्यानात् ।
'शरीरे बाणमुदगला' वित्यमरदोषाच्च । अशरीरं इयतानवच्छन्नं मुखं मोक्षस्यं
ददातीति नघः। कोमें हिमवसंति देवी वा--

मामनादृत्य परमं निवणममलं पदम ।।
प्राप्यते नेह शैलेन्द्र ततो मां शरण द्वज ।।
एकस्वेन पृथक्त्रेन तथचोभयतोपि वा ।
मामुपास्य महाराज ततो यास्यसि तत्पदम् ।

इति ।

नियंति- षोडशैव षोडशिकः नियाश्च ताः धोशिकश्च कामेश्वर्यादि
त्रिपुरसुन्दर्पन्तास्तासां रुषाणि यस्याः सा । उक्त च तत्ररनं ।

कला ५]
१५३
सौभाग्यभास्करव्याख्या ।

अद्यया ललितायाः स्पृश्यः पञ्चदशाङ्गः ।
ललिताङ्गत्वरूपण सवसमारमविग्रहा।।


इति । षोडश्येत्र पंड शकेति च नित्यो विकल्परहित आसमन्तात्षोडशिक प्रह•
यागाभ्यासविशं यं येषु तुषु तैराममन्ताद्ष्यते प्रयत इति व अतिराने वि
विगतस्यापि पड़ीग्रहस्य ‘उत्तरेइन् द्विरात्रस्य गृह्यते’ इत्यदित्रघनरुत्तरतुष्ट
नियन्वात् । उक्तं च शक्तिरहस्ये-

कोटिभिर्वा :- बश्च इशकोटिभिः ।
प्रीयतऽम्बा तथैकेन षोडश्यच्चरणेन सा ।।

इति

श्रीक ति--श्रीविषं 0छे यस्य सः थी : शिवस्तस्यार्ध शरीरमस्याः ।
श्रीकण्ठेनर्धशरीरवतीति वा । तदभिन्नःध्रशरीरशालिनोति यावत । अत एवैकस्यैव
द्वयमिकस्यं बृहदारण्यके धूयते 'आमंवेदमग्र आसीदिति प्राप्य 'स इममेवात्मानं
दै भ।:१तयततः पतिश्च पल याभवतमि' ति । अथवा श्रीकण्ठवदनें शरीरे
अराः श्रीकरः यथा विचिन्नीलं किचकलं शरीरं तद्वदुभयरूति यावत् ।
तदुक्तं वायुपुराण

तत्र न ने च सा भाग झ करपात्रीक्रयिनी ।
कायार्थ दक्षिण तस्याः शुबलं वामं तथा सितम् ।।
आमान विभजस्वेति प्रोक्ता देवी स्वयंभुवा ।
सबंब द्विविधा भूता गरी कालीति स द्विजा ।।


इति । यद्वा । 'अः श्रोकएङः गुरेसाश्च ललाटं केशवोऽमृते ' ति मातृकाकोशाकन्छ। ।
कठोऽकारः स एवायं शरीरमस्या वाचूषय इत्यर्थः। तथाच धूयते अकारो वै
सब बार्सिया स्पशcमभिव्यंजयम।न बह नानारूपा भवती' ति । अकाररुपा ।
पराच्या प्रथम । वर्ग गेव वैखर्यात्मिक जने त फलितार्थः। उक्तं च सूतसंहितायां

वेशभूषा पराशनित चिडूपा पराभिधा ।।
मनिशं भवतध श्रीकठार्धशरीरिषाम ।


इति । यद्वा एकाउंरूपाय देव्या अर्धानुत्रः श्रोष्ठः परिपूतिकर इति यावत् ।
तदपि तत्रैववतम्। इच्छासंज्ञा च या शक्तिः परिपूर्ण शिवोदरे' ति । शैवे मात्र
आभ्यामेऽर्ध गुणदयविज्ञानिभिधं श्रीकण्टक्षिशिर्वः पूयंत इति फलितार्थः । यद्वा
अथाकरस्य यले यमदशायां कमकल समानजन्यमर्घ तदभिन्नशरीरवतीति।।१३६।।

प्रभवतीति -प्रभा अणिमाद्या आवरणदेवताः । अणिमादिभिरावृतां
मयूखे 'रिति वचनात् तद्वती । ताभिरावृता किरणास्तावद्गुणस्वरूपा न पुनर्रव्या-
20

१५४
[चतुर्थशतकम्
ललितासहस्रनाम ।

म्त राणीति प्राचां पक्षः ‘किरणा गुणा न दरभं तेषु पयासो गुणो न स दण्ब'
इति धर्मसंग्रहिष्यादौ ग्रन्थे हरिभद्रादिभिर्जानसूरिभिरुहृद्वितः । ‘किरण गुण में
द्रव्यं तेषु प्रकाशो गुणो न स द्रक्ष्य ‘मिति तु तच्छाय।

प्रभहऐति--ततश्च गुणगुणिनोरभेददाह । प्रभरूपा अणिमाद्या देवताः ।
स्वरूपमेव यस्याः। ‘मनोमयो भरूप' इति श्रुतेः ।

प्रसिद्धेति सर्वं रमिति वेद्यत्वप्रसङ्ग । तयच देवीभागवते 'तामहं-
प्रययब्याजात्सर्वे जानन्ति जन्तव' इति । तत्रैव प्रथमस्कन्धरम्भ ‘सवंचैतन्यरूपां
तामाद्यां विद्यां च धीमहीति ।

परमेश्वरीति--परमा उत्कृष्ट च मेश्वरी स्वामिनी च ।

मलेति-मनरथ श्रीविद्यामन्त्रस्य प्रकृति: कारणभूत प्रकाश विमलप्रक्षरद्वय
रूपा । सांख्यमतप्रसिद्धा वा मूलप्रवृतिः । यदाहुः

मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविधूतयः सह।
षोडशकरस्तु विकारो न प्रकृतिनं विकृतिः पुरुषः ।


इति । मृगेन्द्रसंहितायां तु ‘महदादिसप्तकरूपमुषुम्णवंदिन युद्दलिन्यं वाऽप्रकृति-
रूपा । मूलप्रकृतिरुच्यत ' इत्युक्तं तेन तद्रण वा । अथवा पृथिव्यादोिन माक-
स्तानां भध्ये पूर्वपूर्वस्य विकृतिभूतस्योत्तरोत्तरं भूतं प्रकृतिः । आरुगस्य तु अव
प्रकृतिः। 'आत्मन आकाशः संभूत' इति श्रुतेः। त/य तु न प्रकृत्यन्त रमते ।
मूल स्थानीय प्रथमा प्रकृतिरित्यर्थः । अत एव पञ्चरात्रागमे शिववाक्यम् -

प्रादुरासीज्जगन्माता वेदमाता मरस्वती ।
यस्या न प्रकृतिः सेयं मूलप्रकृतिसंज्ञिता ।।
तस्यामहं समुत्पन्नस्तवंस्तैर्महदादिभिः।


इति । अत्रेदं बोध्यम् --नियतकालपरपानां हि कर्मणां मध्ये परिपक्व नामुप
भोगेन क्षयादितरेषां च पक्वानां भोगसंभवेन तदर्थीयः मुटेरनुष्यगाम्नातप्रलयो।
भवति । तदा ग्रस्तसमस्तप्रपञ्च माया स्वप्रतिठे पर ‘शवे न ले त्रिलोन
सती यवदवशिष्टकर्मपरिपाकं तत्रैव तिष्ठति। तदुक्त ‘प्रलयं व्याप्यते तस्य
चराचरमिदं जगदिति । विष्णुपुरणेऽपि--

जगप्रतिष्ठा देवयं पृथिव्यप्सु प्रलीयते ।
तेजस्यापः प्रलीयन्त तेज वयं प्रलीयते ।
वायुः प्रलीयते व्योम्नि तदभ्यक्ते प्रलीयते ।
अव्यक्तं पुरुषं बग्निष्कले संप्रलीयत ।

कला ५]
१५५
सौभाग्यभास्करव्याख्या ।

इति । अव्यक्तं मया । तस्याश्च लयो नाम मुताविव नात्यन्तिको नाशः किंतु
सुषुम्नावसःकरणवृतीनामिव मायावृत्तीनामनुदयादत्यन्त नविकल्पात्मनः परमारम
प्रकाशस्य वलाद्भानसस्येऽप्यप्रतिभlतप्रायवम् । सर्वध भानाभावे वस्तुन एवा
भावापत्तेः इष्टापत्तावृत्तरत्र सर्गानुपपत्तेः । अविशिष्टं: प्राणिकर्मभिश्च तस्यां
मायायां त्रिलोयं च क्रमेण प्राप्तपरिपाकः स्वफलप्रबानाय परशिवस्य सिसृक्षमिका
मायावृत्तिरुद्यते । सैषा मायबस्था ईक्षगकामतपोविचिकीर्षादिशब्दैरुच्यते ।
स ईक्षत लोकान्न सृजा ' इत्यंतरेये । ‘तदैक्षत बहु स्यां प्रजायेये' ति छान्दोग्ये ।
‘सोऽकामयत बहु स्यां प्रजायेयेति तंतिरोये । तपसा चीयते ग्रह 'ति मुण्डके।
तादृशवृतिविषयतया सविकल्पकत्वेन मायया यस्फुरणं सोऽयमवृद्धिपूर्वकस्तमसः
सर्गाः प्रथमः । 'नासदासीनो सदासी’ दित्यारभ्य ‘तम असीत्तमस गूहमप्र
इत्यन्ता भृतिः तस्मादश्यकतमुपन्न 'मित्यादिस्मृतिरप्येतपर्व । एतस्मादविभ
गापन्नगुणत्रयादव्ययततम:पदवाक्यादन्तवभागस्यगुणत्रयात्मक्रस्यै षदत्रपर्वतस्य महतः
सर्गे द्वितीयः । तदुक्तं-

अव्यक्तादन्तरुदितत्रिभेदग्रहणामकम् ।
म नाम भवेतनं महतोऽहंकृतिस्तथा ।।


इति । तस्माद्बहिर्विभागगुणत्रयावस्थस्याहंकारस्य सर्गस्तृतीयः ।

वं करिकस्तैजसश्च भूतादिश्चैव तामसः ।
त्रिविधोऽयमहंकारो मतवादजायत ।


इति वचनात् । अत्र भूतादेस्तामसत्वेन विशेषणदन्ययोः सात्विकराजसत्वे सूचिते।
तत्र भूतादिनमकतामसादहंकाराद्रजसावष्टब्धपञ्चतन्मात्राणां सगश्चतुर्थः ।
वैकारिकनाम्नः सात्विकादहंकाराद्वजोत्रष्टव्धादेकादशेन्द्रियगणस्य सर्गः पञ्चमः।
राजसात्तं असादहंकारादुभयाचिष्ठातृदखताकंप्रचेतोत्रियादिदेवतासर्गः षष्ठः। यदाहुः
सर्या:

सात्विक एकादशकः प्रवर्तते वैकृतादहंकरात् ।
भूतादेस्तामसतस्तन्मात्रं तंजसदुभयम् ।


इति । शैवमते तु सविफादहमो मनः, राजसादहमो दशेन्द्रियाणीति
विशेषः । यदाहः शैव।

सात्विकराजसतामसभेदेन स जायते पुनस्त्रेषु ।
स च तेजसवंकारिकभूतादिनामभिः समुल्लसति ।
तैजसतस्तत्र मनो वैकारिकता भवन्ति चक्षणि ।
भतादेस्तन्मात्राण्थैषां सर्गोऽप्रमेतस्मात् ।।

१५६
[चतुर्थशतकम्
ललितासहस्रनाम ।

इति । एते च षट्सर्गाः प्राकृताः । वृक्षादिरूध्वंम्रोतोरूपः पश्वदस्तिर्यक्स्रोनोरूप
भूतप्रेतादिरर्वाक्स्रोत इति श्रयो वैकृत । प्राकृतवैकृतात्मक एकः कोम।रसर्ग इति।
तदृक्तं विष्णुभगघते-

आद्यस्तु महत: सगों गुणवैषम्यमात्मनः।
द्वितीयस्बहुभो यत्र द्रव्यज्ञानक्रियोदयः ।
भतसर्गस्ततीयस्त तन्मश्रो द्रव्यशक्तिमान् । ।
चतुर्थ ऐन्द्रियः सर्गो यन जानक्रियात्मनः ।
वैकरिको देवसर्गः पञ्चम यन्मयं मतः ।
षष्ठस्तु तमसः सग यस्वबुद्धिङ्कतः प्रभो ।।
षडिमे प्राकृताः सर्गा वैकृतानपि में शृणु ।


इत्यादि । अत्राध्यवसायतमःसर्गस्य पञ्चत्वोक्तिः ठक्रमानसारेण । आपंक्रम।
तस्य प्रथमवमेव । अस्मिन्नेवाथं वायुपुराणदोष्णुदाहपर्वणि । वं ना।कतादिर
सगणां मध्ये उत्सरोतरस्य पूर्वपूर्वं प्रवृत्तिः अव्यक्तस्य तु ब्रह्म प्रसारित रात्र
सीनां मलभतवतम् मूलान्तराभवच्च मूलप्रक्षुनरश्वथैः । अत एव भुञ्जते ।
'इन्द्रियेभ्यः परा ह्यर्था' इत्यारभ्य 'महतः परमव्यक्तमव्यबसायूरूपः पर. । 'रुप(न्न
परं किंचित्सा काष्ठा सा परा गतिरिति । अथन मका: ५इपसंख्यानां मा”
प्राणां । लक(रस्त्रव्यक्तमहदहं राणां त्रयाणां बोधकः । तेनटुविधा प्रकृति
रित्यर्थः । तथाच समाससूत्रं ‘अष्टौ प्रकृतय’ इति ।

अव्यक्तेति–अथ क्रमेण राईवरूपैः स्वोत्पत्रमते । अयसः प्राथमिक
मायारङ्गतरूपा । सांठग्रमते प्रधानप्रकृत्यादिपदत्रयमयक्तं तद्रथा वा । तदुवे
सस्यसस्यम्

सूक्ष्ममलिङ्गमचेतनमनादिनिधनं तथा प्रविधम ।
निरवयवमेकमेव हि साधारणमेतदव्यक्तम् ।


इति । पञ्चशिखायैरपि ‘अनादिमत्रं महतः पर भूत्रं प्रधानमध्यकतमुखानि
गूरय, इति । तत्रच गुणत्रयसमष्टिरुषमेवेत 'सवदेन्नामतद्धर्भवं तदुपवी' ति
सांख्यश्रपंचनसूत्र स्पष्टम् । बह्व वक्तदेनोच्यते । ददव्यक्तमहं है '
यधिकरणं ‘म चक्षुषः गृह्यते नापि चाचा माधुर्देवैस्तपसा कर्मणा वे 'त्यादिश्रुति-
भिस्तथा निर्णयात । विष्णुस्वरूपेति वार्थः ।

प्रधानमव्ययं योनिरथ१तुं प्रकृतिस्तमः ।
विष्णोरेतनि नामानि नित्यं प्रभवधभिशः ।।

इति लंङ्गात् ।
१ सर्ग
कला ५]
१५७
सौभाग्यभास्करव्याख्या ।

वयसध्यति-व्यक्तं महत्तवं पूर्वमादभिव्यक्तत्वस्महाञ्च । आस-
मन्ताद्वापत आख्यास्तज्जन्योऽहंकरः (दुभयस्वरूपिणीये पदम् । व्यक्तेरस्य
भिन्नषदवं स्वस्योतरत्र ब्रह्मजननीति नमद्वयस्यंयम कर्तुं युक्तं पुनरुत्थान
दिदोषाप्रसरात। प्रत्युत वकारवकरादिनामप्राय ठानुगुणस्त। अग्निं यजतं
वर्षमहन्तामक्रमस्या इति योज्यम् । पराहृन्तायास्त्रिपुरसुन्दरीरूपस्वः अहंका/-
रायतत्वे तदभिव्यक्ते: । व्यक्तमभ्यरतं चेति स्वरूपे अस्या इति वा । भतभत्र •
विचारसाहियशदित्यवतीत्यर्थः । तदयुक्तं संधै-

भूतभावविकारेण द्वितीयेन सदुच्यते ।
व्यक्तं तेन विहीनत्वादव्यक्तमसदित्यपि ।


इति । क्षराक्षररूपेण त्रीः ‘उक्तमक्षरमव्यक्तं व्यक्तं क्षरमुदाहत ‘मिति मतः।
पुराणात् । समष्टियष्टिरूपेति वा । ‘अर्मा विदुरन्तं व्यक्तं य'’ भनेश्वर
इति नृसिहपुरणत् । त्रयोविंशतिप्रकृतरूपा वा

प्रयोविंशतितत्वानि व्यक्तशब्देन सूरयः ।
वदन्यदभक्तशब्देन प्रकृतिं च परां तथा ।


इति श्रह्माण्डपुरणात् । अथवा व्यक्ताव्यक्ते त्र यस!gनत चेति पुनरे "पात
रेण व्यक्तमव्यक्तं व्यक्ताव्यक्तं चेति त्रिविधलिङ्गरूपेणर्थः । तल्लक्षणानि ब्रह्म
वंबतंपुराणं

स्वायंभुवं बाणलिङ्ग ओललिङ्गमिति त्रिधग् ।
केतितं व्यक्तमव्यक्त व्यक्ताव्यक्तमिति क्रमात् ।।
यक्तं भुक्तिप्रदं मुनिप्रदमथपतच्यते।
भुक्तिमुक्तिप्रदं लिङ्ग व्यकव्यक्तं प्रचक्षते ।
द्वित्रिभ्नुलां समारूढं वृद्धिमेति ने हेयहे ।
तद्बाणलिङ्गमुदितं शेषं शल विदुर्बधा ।


इति । अथवा पवमलेषु मुव्यक्तं पाशबद्धेष्वव्यक्तं स्वरूपमस्याः । औदुक्तं इति
रहस्यं शक्तिपतशब्दार्थनिरूपणावसरे

व्यापिनी परमा शक्तिः पतितेत्युच्यते कथम् ।
ऊर्जादधोगतिः पान मर्नस्यासवैगम्य च ।
सत्यं स व्यापिन निया सजा शिववस्थितं ।
कि त्वियं मलकर्मादिपाशबद्धेषु संवृता ।
पक्वदोषेषु मुख्यत्रता पतितेभ्यूषवर्धते ।

इति ।It १३७ ।।
१५८
[पञ्चमशतकम्
ललितासहस्रनाम ।

व्यापिनी जिविषाकार विश्वविद्याहषि ।
महमेशनयनकुम्बलादकौमृषी ।। १३४ ।।


धायिनीति –अहंकारत्रयकथंरूपवशिष्टप्राकृतसर्गत्रितयःत्मकतया परिणामा
व्यापिनी । सर्वजगदन्यपिक व! ।।

इति भास्कररायेण कृते सोभायमास्करे।
चतुर्थशतकेन भूपचमी ज्यासिनी कला ।। ४०० ।।


इति श्रीललितासहस्रनामभयं चतुर्थशतकं न|म पञ्चमी कसा ।। ५ ।।

विषिघाकरेति -- प्राकृता वैकृतः सर्गाः कोमारसर्गश्चेश्ये व विविध आकारा
यस्याः सा ।
विश्वबिधे ति-

विद्यां चविद्या च यस्तद्वेदोभयं सह।
अविद्यया मृत्थं तीर्वा विद्ययाऽमृतमश्नुते ।


इति श्रुतो प्रसिद्ध विद्याविदो । विद्या स्वात्मरूपं ज्ञानम् । अविद्या वरमद्युतिरूपं
ज्ञानम् । तदुभयं स्वरूपमस्याः । उक्तं चं बृहन्नारदीयं

तस्य शक्तिः पर विष्णोर्जगत्कर्मपरिक्षमा।
भावाभावस्वरूपा सा विद्याविद्येति गीयत ।


इति देवीभागवतेऽपि ‘ब्रह्मवसति दुष्प्रापा विश्वविद्यास्वरूपिणी' ति । तत्रैव
स्थलान्तरे --

विद्याविदो ति देव्या वै रूपे जानीहि पाथव ।।
एकया मुच्यते जन्तुरयया बध्यते पुनः ।


इति । यद्वा विधेव चरमवृत्तिरूपं ज्ञानम् । अविद्य भेदभ्रान्तिरूपं ज्ञानम् । स्वः
परब्रह्मामकं ज्ञानम् । स्वपदस्यात्मवाचित्वात् । ‘स्व ज्ञातावमनी' ति कोश
एतत्रयं रूपमस्याः । उक्तं च लोलं

भ्रान्तिवद्या परं चेति शिवरूपमिदं त्रयम ।
अर्थेषु भिन्नरूपेषु विज्ञानं भ्रान्तिरुच्यते । ॥
आभाकारेण संबिसिङ्घीवधेति कथ्यते ।
विकल्परहितं तत्त्वं परमित्यभिधीयत । ।

इति
कला ६]
१५९
सौभाग्यभास्करव्याख्या ।

मह।कामेरोति--महांश्चासौ कामेशश्चेति वा महाकामो महेष्ठो महाशय.
दवसावेशश्चेति वा महाकामेशस्तस्य नयने एव कुमुदे करवे रसतषड् वा तयो-
राहावे विश्वासे सुखातिशयकृतनमोलने वा समुदी चन्द्रिकेव । कतिकपूणिमे
वेति च। ।

कुमुद कैरवे रक्तपत्रे कुमुदः कप ।
कमदः कातिके मासि चन्द्रिकायां त्र को मुदी ।।


इति यावनः । अथवा –कुत्सिता नश्वरत्वधिकदुःखसंमिश्रत्वादिहेतुभिनिन्छ।
मुनोतिर्येषां ते कुमुदो वैषयिकः। अत एव तेषामनुकम्पवयभिप्रायेण 'कुंपणं कुमुद्दे
कुमुदि' ति शाश्वतः । 'स्याङ्गुकृपणेश्यवदिति विदत्रश्च । तेषामासमन्ता-
व्याप्तौ तृदः सुखातिशयो मोक्षरूप इति यावत् । स च महाकामेशं प्रति नयनेन
प्रापणेनेति तृतीयासमासः । शिवप्रापणजन्यस्य वैषयिकनिष्ठस्य मुखस्य कौमुदी
प्रकाशिका ।। १३४ ।।

भक्तहार्घतमोभेदभानुमान्संततिः।
शिवधूतं शिवाराध्य शिवमूतिः शिवंकरो ॥ १३९ ।।
शिवप्रिया शिवपरा शिष्टेष्ट शिष्टपूजितः ।
अप्रमेया स्वप्रकाशा मनवः चमगोचर ॥ १४० ॥


भवतेति--भक्तानां हृदि भावनीयानि तमस्थावरणशक्तिमन्यज्ञानानि तेषां
भेदे नाशने भानुमतः सूर्यस्य भानुसंततिः किरणपरम्परेव ।'हृदयस्य हृल्लेखयदण्-
लासेष्वि' ति हृदयदेशः । ‘तत्र भवः’ इयण् ।

शिवेति-शिव दूतोऽयं यथा भवति तथा संदेशप्रापको यस्याः सा शिवदूती।
दूर् उपतापे'। यथोक्तवदकृत्वा ' दूतोऽप्युपताप#ः। 'दूती संचरिके समे’ इति
कोशे संघरशब्दोऽपि संदेशसंचरणपरः। दुनोतेनिष्ठयां ‘दुनिम्यां दीर्घदवे' ति
दीर्घ: । 'पतादाख्यथा । 'मिति ङीष्। बहुव्रीहे: क्तान्ताददन्तादव्यत्वे द्योत्ये
स्त्रियां ङीषिति तदर्थः । उक्तं च मार्कण्डेयपुराणे

यतो नियुक्तो दौत्येन तया देव्याः शिवः स्वयम् ।
शिवदूतीति लोकेऽस्मिस्ततः सा ख्यातिमागता ॥


इति । एतद्व्याख्याकारास्तु शिवेन संदेशं प्रापयतीति शिवदूती । गौरादेराकृति
गणवाडीष् बहुदीहौ तु टाप् स्यादित्याहुस्तच्चिम्यम् । इयं च पुष्करास्ये तीयं
स्थिता । तदुक्तं पनपुराणे पुष्करखण्ड ‘अथ नेश्न्याः प्रवक्ष्यामि पुष्करे या व्यव

स्थिता' इति प्रकृय किवदूती तथा देवी हो मा क्षेमंकरी संदे’त्यदि ।
1. महकाम 2. यथोवसवकृत्वा
१६०
[पञ्चमशतकम्
ललितासहस्रनाम ।

शिवाराध्यंति-शिवेनाराध्योपास्या। तद् ब्रह्माण्डपुराण

शियोऽषि यां समाराध्य यानयोगबलेन न ।
ईश्वरः सर्वमिीनमर्धनारीश्वरोऽभवत् ।।


इति । शंकरोप सितचतु' कूवशस्वरूपा वा।
शिवमतिरिति-‘शत्र एव मूतिः स्वरूपं यस्याः शिवातयोरभेदात् । तदुक्तं

एको रुद्रः सर्वभूतेषु कुडो माघ द्रः मकरो निकलश्च ।
स एव देवी न च तद्विभिन्ना ऋतज्ञात्वैवमृतत्वं व्रजन्ति ।


इति । शिया मङ्गलमयी मूर्तियंस्या इति वा । शिवो मोक्ष एव रूपं यस्या वा।
मोक्ष यात्ममात्रस्वरूपत्वात् । तदुक्तं सौरसंहितायां चतुर्दशाध्याये ‘अथ मुक्तेः
स्वरूप में प्रवक्ष्यामि समासन' यस्य

तस्मादात्मस्वरूथैव पश मुफिनर विद्यया ।
प्रतिबद्धा विशद्धस्य विद्यया व्यज्यतेऽनघ ।


इयन्तम् ।

शिवङ्करोति -भक्तं शिवमेव करोति अवद्यपाशनिरसेन मुक्त प्राप्यं ब्रह्म
करोतीवेणूषचरात । शिवं मङ्गलं करोतीति वा शिवंकरी । कृतं हेनप्ताच्छ-
स्यामूलस्थैcिव ’त ६ । शिवशमरष्टय करे’ इति मुम् १३९ ॥

शिवप्रयं प्ति- शिवस्य प्रिया । शिव: प्रियं यस्य। इति वा ।

शिवपरेत-शिवायरा शिवस्य शकते यत्रोनामलभत्रदेवत । शिवः परो।
यस्या इति वा। शिवप्रतिपादकत्वाद्वा शिवपरा। अयं शिवशब्द एतत्पर इस्यत्रैव
मेव व्याख्यादर्शनात् ।

शिष्टेति-दष्टान्यनुशिष्यानि विहितकर्मणि इनि इछाविषयः धियाणि
यस्याः सा शिष्टेष्ट । 'इप इछाया' मिति धतोः कर्मणि निछयामिष्टमिति
रूपम् । यद्वा पिष्टैवहितकर्मभिरिष्ट पूजित । यजतेनष्ठयां संप्रसारणं ‘श्रश्चे'
ति षत्व च रूम ।

स्वस्ववर्णाश्रमधर्मः सम्यग्भगवदर्पितः।
यत्पूजनं न तद्गन्धमाल्यादीनां समर्पणैः ।।


इति वचनात । 'आचारप्रभवो धर्मो धर्मस्य प्रभुरव्युत’ इति महाभारतगृहन्नार-
बीययोवं चनाश्च । यद्वा

न पाणिपादचपलो न नेत्रचपलो भवेत् ।
न च वागङ्गचपल इति शिष्टस्य गोचरः ।।

कला ६]
१६१
सौभाग्यभास्करव्याख्या ।

पारंपथगतो येषां वेदः सपरिब ३णः ।
ते शिष्टा ब्राह्मणा मैं याः श्रुतिप्रत्यक्षहेतवः ।।


इति वसिष्ठस्त्रोक्तलक्षणकाः शिष्टास्ते इष्य यस्याः सा । यद्वा शिष्टैरिष्टा
पूजिता।

शिष्टपूजितेति–इममे-।थं स्पष्टमवष्टे शिष्टपूजिता।

अप्रमेयेति--प्रमातुं योग्या प्रमेया प्रमेया न भवतीत्यप्रमेया । अरार्थ
ईहाविध्यादिभिः प्रमेय व । अप्सु प्रमेव वा। 'मम योनिरप्स्वन्तःममुद्र' इति
श्रुतेः

स्वप्रकाशे ति--वः आत्माभिन्नः प्रकाशो यस्याः। वृक्षाभावेन पराप्रका-
इयात् । अत्रायं पुरुषः स्वयंज्योति' रिति श्रुतेः सुषु अप्सु प्रकाशो यस्य
व ।

मनोवाचामित-मनांसि च बाचश्च मनोवचस्तेषां तासां चागोचरा अपिषयः
यतो वाचो निवर्तन्ते । अप्राप्य मनसा सहेति श्रुतेः । विष्णुपुराणे प्रलाघवषतं

यातीतगोचर वाचां ममलां चाविशेषणा ।
ज्ञानिज्ञानपरिच्छे द्य बन्दे तामीश्वरीं पराम् ।


इति । 'स्त्रीशूद्रद्विजबन्धूनां त्रयी ने श्रुतिगोचरे’र्यादाविव गोचरशम्दस्य श्री
लिङ्गवम् । न विद्यते गोचरो यस्यामिति वा । वइनमविषय एकोऽपि पदार्थों
यस्य नास्ति । तद्गुणानमयानन्येन वानसातीतवादिति भावः । यत्तु
अस्या इत्यधिकृत्य निर्मन् ने कितङ’ इति छ अरसूत्रद्वयं पठ्यते । निः मन्
वितः छा इत्येतदक्षराम्लानि चत्वयैव नामानि द्विद्विपदघटितानि भवन्तीति तदर्थः
तत्समानविभक्तिकपदद्वमपरम् । ‘अप्राप्ते वाक्यमर्थवदिति न्यायेन तादशस्थल
एव नामद्वयभ्रमनिरासकत्वेन सर्वत्रयात् । यथा ‘ परं ज्योतिः परं धाम ' 'परा
शक्तिः परा निष्ठे' ति । इदं तु भिन्नविभक्तिपदद्वयघटितमेकं नमेत्यदोषः। यद्यपि
मनश्च वाच च मनोवाचे ते च ते आगे च अपक्वे च मनोवचमे । विशेषण
विशेष्येण ?बहुल 'मित्युक्तेनं पूर्वनिपातः। ते न भवत इयमनोबाचमे । तयो
गचरेत्येकपदमेवेदं नाम सुवचम् । 'यतो वाचो निवर्तन्ते'इति श्रुतेर्वादैकवेद्यस्थ-
भृत्या मनसैवानुद्रष्टव्य 'स्यादिश्रुत्या च सह विरोधस्य भामस्यां शक्तिलक्षणा
परतया पक्वापक्वमनःपरतया च व्यवस्थाकल्पनेन परिहृतत्वात् । तथापि ‘गस्वि

वाढीठक qण’ इति छलाक्षरसूत्रविरुढम् । तस्य च छाया 'धूलिकुरवीरिवदृढीठ
1. अस्याथ मन्त्रिकविवेशिकं कवेद्यः
१६२
[पञ्चमशतकम्
ललितासहस्रनाम ।

कांपृ' इयेकादशभिरक्षरंभप्यकारैरुक्ता। नेष न प्रकृतं नमारभ्य पञ्चकोशान्तर
स्थितेत्यन्तनि चतुर्दश नामानि प्रतिपाद्यते । एवमीश वृक्षकाष्टाक्षरनमभ्यां
संपुटीकृतानि द्वादश नाभानयर्थः । प्रकृतनामध्ये । प्रः तु नाक्षरस्वं स्वर-
दिवं च स्यादिति तादशेन संzटीकरणाभवद्भदं सुत्रमगध सुत्राणामपि
दृष्टोषयनिबन्धनमत्ररुपत्वेन तद्वषावस्थायाम्राझा कयलचने तु संदपि।
पक्षः माधरेव । एवमन्यत्रापि द्रष्टुभम् ।। १० ।।

चिच्छक्तिश्चेतनहपा जडझकर्ज डदिएका ।
गायत्री हृतिः संध्या जवृन्दनिषेवित । १४१ ॥


चिच्छक्तिरिति -चिच्छक्तिशेषभ्यशस। चिदश्यमथा' मिति य स्क
स्मृतेः । ‘चिदिति चोपमर्थं प्रयुज्यमानः’ इति प नमग। ।

हे अक्षरे ब्रह्मपरे अनन्तं विद्या दद्य निहते य गू ।
क्षरं वविद्या ह्यमृतं तु विद्या विश्व किं ईशते सं‘यः ।


इति श्वेताश्वतरांनदष्ट विद्यापदेनोच्यते । अविद्यानिय(#वश्व स। ममें घूमस्या-
परपर्यायं वा चिच्छक्तिः । देवीभगवते पञ्चमः

वर्तते सर्वभूHषु शचि5ः सत्र:भनः मूष ।
शववच्छनहीनस्तु प्राणी भवत सवथ ।।
चिच्छक्तिः सर्वभतेष रूपं तस्थसदेव हि ।।


इति । तदेवह चेतनरूमा । वर्छवस र भ: या विमा चैतन्य
मेवोच्यते ’ इति संक्षेपशरीरक।चषः । चैतन्यस्वरूप। शचित:’ इत ग|उपादीय
सूत्रं च । देवभगवते प्राथमकलिोकेऽ–

मवं चैतन्यरूपं तमद्यां विद्यां च म है
बद्धि या नः प्रचोदयात् ॥


इति । इयं च त्रिवरणा गायत्री। अत एव मधे ' 7ः च नभः भागवतं
विदु' रिति । सैषानन्दम्य मीमांसा भत्रनों' ति श्रुतिरपि । आदर्य ब्रह्मणः
सैषा विद्रपा शत्रितमींमांसा भवति दिमशमः भदiित शफराथचरणैविद्या
रत्ले व्याख्यानदर्शनात्

जयशक्तिरिति -- स्रष्टव्द जगदमत्रशत्रेय त्रयोगको मायापरिणामविशेष
अजशक्तिः । सृज्यशक्तिमात्रोपलक्षणमेव उदैतं च विष्णुपुराणे

शक्तयः सर्वभावनमचिन्यज्ञानगवराः।
शतशो ब्रह्मणस्तास्तु सर्गाद्य भावशक्तयः ।
भवन्ति तपसां श्रेष्ठ पावकस्य यथोप्यता। ।
निमित्तमात्रमेवासौ सृज्यानां सर्गकर्मणि ।।

कला ६]
१६३
सौभाग्यभास्करव्याख्या ।

प्रधानकारणीभूता यज्ञो वै सृज्यशक्तयः ।
निमित्तमःत्र मुड शैक नायटिकचिदपेक्षते ॥
नयते तपसां श्रेष्ठ स्वशत्रधा त्रस्तु वस्तुताम् ।

इति ।

जडरिमति इं दृश्यमत्रममा स्वरूपं यस्या मया।याः सा जडात्मिका।
गायत्रति- चंद्रशयक्षरं छन्दं गमी । 'गम्यत्र छन्दसामह' मिति
गीता । गायत्रं छदनमो' नि कोमें देवोभवे च । यद्वा गायत्र्या गोपकन्या
ब्रह्मणः निरन्ती । तं पद्मपुराणे पुकरक्षेत्रे ब्रह्मर्षि यागं कुर्वति गति समाज
हून ! मशिनं. लदn:िः अपि नागतस्तभिः सहगच्छामीत्युत्तरमदात् । तेन
बचनेन कुपितो या शक्तिद्वाकांचिद्गपञ्चम्यामानाय्य विष्णु प्रत्युक्तवानिति
प्रकृत्य

तावद्ब्रह्म हैर प्रहृ यज्ञार्थं सत्वरं च नः।
दैवी बैग मभ गायत्री नभगः प्रभ ।।
एवम्ब ने भेदा ‘ब्रह्माणं प्रोक्तवानिदम् ।
तदंगमुहुश्च मया दत्तां तत्र प्रभा ।।
गाधव । त्रिव(हैन रिकरं मा कृथाश्चिरम् ।
गहाण गन्धाः {थः णिमनालम् ।।
त्रेण ततो गोपीथमुपयेमे पितामहः ।


इत्यादि। तेन ने शगपअप “पेस्थथुः । अथवा 'गयन्तं प्राप्यते यस्माद् गयत्र
तेन यत्र '३aि यत्रोकल्पं भरद्वाजस्थतनिर्वचनाद्वेदम।तरि प्रसिद्ध गायत्री
शक्रसदभेदादम्बया और वचकः। असंमूसरों क' इति कः । गौराबिश्त्र-
दोष । दुरी । पद्मपुराण

विशेषपुष्करे स्नात्र जपेन्मां वेदमातरम्।
अष्टाक्षरा स्थिता चाहं जथा मया त्विदम् ।।


इति । देशेषु राणं तूं 'गायनाद्गमनाद्वापि गयी त्रिदशचिते 'त्युक्तम् । ‘गायति
च प्रायते रे' पि तु छान्दोग्य । 'यत्र गमनमत्र 'दिति म।सिष्ठ
रामयणं च ।।
देवहूतिरिति – याहृतिव्यहरणमवार तद्वषा। मन्त्रविशेषरूपा त्र ।
वायुपुराण तु

मयाभिध्यातं यस्माचं समुपस्थिता ।
तेन व्याहृतिरित्यैवं नाम ते सिद्धिमेष्यति ।

१६४
[पञ्चमशतकम्
ललितासहस्रनाम ।

इति निरुक्तम् ।

समवेत-आदित्यावच्छिन्नचैतन्यस्य स्वस्य चाभेदभवनं संध्यापदार्थः ।
सम्यग्ध्यायश्यस्यामिति व्युत्पत्तेश्च । तदुक्तं महाभारते-

संध्यंति मूर्यगं ब्रह्म संध्यानादविभागतः ।
गर्छ: सकलैर्भूतैस्तवंशैः सच्चिदात्मनः । ।
तस्य दासोऽहमस्मीति सङ्गमस्मति या मतिः।
भवेदुपासकस्येति वं वेदविदो विदुः ।


इति । तदभेदादियमपि संध्या । तथाच ध्यासः –

न भिन्नां प्रतिपद्यत गायत्रीं ब्रह्मणा सह ।।
सहमस्मीत्युपासत विधिना येन केन चित् ।


इति । भरहूमृतावपि -

गद्यकारभेदेन या भिन्ना जैसाक्षिणी ।
भास्वतीश्वरशक्तिः सा संध्येयभिहिता बुधैः ।


इति । 'गायत्री सशिरास्सुरीयसा संयमयोयागमंगरूपान्न त्रिपुरे स्वमेव
महतां शर्मप्रदा कर्मणा'मिस्यभियुक्तोक्तिरिति । अत एव संधिफलोपास्यदेवताः
परोऽयं शब्द इति भाथवः। सम्यग्ध्येयत्वसंध्या। 'आतश्चोपसर्ग' इति ' कर्मण्य
णिति पारिशप्तकरः । इयं च ब्रह्मणो मानसपुत्री । तदुक्तं कालिकापुराणे

सदा तन्मनमो जता चारुरूपा बराङ्गना ।
नाम्ना संध्येति विख्याता सायं संध्य) जयन्तिका ।
ब्रह्मणो ध्यायतो यस्मात्सम्यग्जता वराङ्गना ।
अतः संध्येति लोकेऽस्मिन्नस्याः यतिर्भविष्यति ॥


इति । भगवतपुराणशप --

या सा संध्या ब्रह्मसुता मनजता पुराभवत् ।।
तपस्तप्त्व तनू यक्व सैव भू रूधति ।।


इति । रेणुकापुराणे तु-

इकास्थ महाकालो महालक्ष्मीस्तु पिङ्गला।
एकवीरा सुषुम्णेयमेवं संध्या त्रपार्मिका ।


इत्युक्तम् । एकवर्षात्मक कन्यारूपा वा एकवर्षा भवेत्संध्ये' ति कन्याप्रकरणे धौम्य
जनात् ।

कला ६]
१६५
सौभाग्यभास्करव्याख्या ।

अथ परिभाषायां षट्त्रशस्पानि विभजते ।
विधि कूटंशविते हे द्विबिंग विभाति ।
चत्वारो इवकनं शंभुर्भाजो बली राजा ।। १४ ॥


वे इति पञ्चाक्षरे । चत्वार इति द्वयक्षराः शब्दः एकस्pिश्रयै “ अवि
शिष्टेष रामं स्यादिति न्यायेन तथैव पर्यवसानान्नकारश्च दशाक्षरं नामेत्यर्थः ।
स्पष्टमन्यत् ।। १८ ॥
विजयबेति–द्विज बन्दैस्त्रवणिकसमसैनिषेवितोपास्थि मंत्र्याः व ३ धनं च।
रेणुकापुराणे

सध्ये का भवदा देवद्विजवन्द्य महाप्रभः ।
आसन शयने याने भोजन रेणुकंव हि। ।


इति । अयव व्याहृयादिनामत्रयमवस्थात्रयवत्परम् । याहृतिर्वाग्ध्यारो जाग्र
दथस्योपलक्षकः । संघाश द' ऽवस्थयोः संधौ जात ' इति पूत्पत्य श्य गृष्टि-
रह ही ' ति श्याससूत्रे प्रयोगाचे स्वप्नपरः । अवस्थाविशेषस्याभिप्रायेण तदछ.
छिप्रदेश्यभिप्रायेण च स्त्रीलिङ्गः। द्विजः पक्षिण इव द्वि आ जो वास्तेषां वन्देन
नितरामभेदेन सेविता संबति मुष्तिदृशोक्तिः। यथा पक्षिणः सं चरेण थान्ताः
पक्षौ संकोच्य नीडे लीयते तयार वा अपि भ्राता। जगरवनौ संकोच्य पर अ7ि
निलीयन्स इत्युक्तेः । १छ ,तं क्षरण्यके ‘तद्यथास्मिन्नक।में चैन। दो युग
वा विपरिपस्य अन्तः संहत्य पक्ष संलयायैव ध्रियत एवमेवायं गुरु ।
अन्य घावति यत्र मुजो न कंचन कामं कामयते न कंचन स्त्रगं पश्थतो' ति ।
'सस। सोम्य तदा संपन्नो भवतो ' ति श्रुतेश्च । 'तदभावो नाडीषु तच्छ तेश्मनि।
चे' ति तार्तायोकाधिकरणे तय निर्णयाच्च ।। १४१ ॥

तवसना तस्यमयी पञ्चकोशातरपिता ।
निःसममहिमा निर्ययौवना मवशालिनी ।। १४२ ॥


तवासनेति--शिवादिक्षिस्यतानि पत्रिशवस्य वासनं योगपीठस्यमामन
यस्याः। तस्मभ्यस्यति क्षिपतीति वा ।
तदिति-तत्पदस्य बुद्धिविपरिवृतिविषये शक्तिः । भगवत' सर्वेषां वृक्ष
विपरिवर्तत एवेति भवति तत्पदवाच्या । एवमेव चोक्तं ‘ यत्तथेदमनुत्तम' मिति
विष्णुसहस्रनमभष्टये आचार्यभगवईःततश्च तत्र ‘यदे नमः तदे नमः’ इति
केषांचि चतुर्यन्तमश्रकल्पनं चिरयं, यसपदशक्यतावच्छेदकपरित्यागेनैव ब्रह्माणि
प्रवृत्तौ संज्ञात्वाभावेन सर्वनामत्वानपायात् । किंच तवर्गयाक्षरचक्षुष्णन्-
तमागतचेऽपि चचेन यत्तददमिति संहितोपपदंकारान्तमेति तयोः प्रातिपदिकयो

१६६
[पञ्चमशतकम्
ललितासहस्रनाम ।


द्रुपपादम् । तस्माद्यस्मै नमः तस्मै नमः इत्येव प्रयोगः। ब्रह्मविधष्पकस्वाभिप्रायेण
नपुंसकलि झोपपतः ।

धि ति -एवमेव स्त्रपदेनापि भगवती वाच्यं ति तुम्यं नम इत्येव प्रयोगः ।
यदा तु तत्वमसीत्यथैव निर्गुणब्रह्मलक्षके तत्वंपदे तदापि सर्वनामतानपायादुक्तविध
एव प्रयोगः । नङि संकुचितवृति कमपि वित्रपदं विश्वेदेव इत्यादौ सर्वनामत
जहाति ।

अयति--अयोति कामनमन्त्रणेऽभ्ययम् । गौरादेराकृतिगणस्यात्ततो दृषि
रूपमिदम् । जलम्। उनीरामन्त्रणपंथर्थः । अय: शुभावहो विधिस्तप वा।
असीति पदार्थस्यैतेयस्य वाचकं वऽति पदम् । 'अयपय गताविति धानुपर्छन
गयर्थरय नैव पर् वसानो अव्ये नमः इति प्रयोगः। चर मशतकान्सर्गतेन नाम्म
पौनरुक्त्यपरिजिहीर्षयेयं वे होत्रा सूत्रकृतामित्युपपत्तिः । एवमन्यत्राप्यूह्यम् ।

पञ्चकोशति - पञ्चमस्यः कोशाः पञ्च कोश । इति मध्यमपदलोपी
समाप्तः । ते च पञ्च पञ्च तापूजने प्रसिद्ध मन्त्रविशेषाः । तदभेदातद्देवता
अपि । ताश्च शनार्णवे।
श्रीविद्या च परंज्योतिः परा निष्कलशtiभधी ।
अजपा मातृका चेति पञ्च कोशाः प्रकीर्तिता । ।।


इति । एतासु पञ्चदेवतामु श्रीचक्रराजेऽथैमानासु परंज्योतिराद्याश्चतस्रो देवता
अभिलः मृदयादिवतेषु व्यष्टिसमष्टिभेदेन पूज्यन्ते । श्रीविद्य। तु मध्ये बिन्द्विति ।
स्थितिः । तेन पञ्चकोशनिमन्तरे मध्ये स्थितेत्यर्थः । यद्वा सन्ति तावदस्मदादि
शरीरेष्वन्नमयप्राणमयमनोमयविज्ञानमयानन्दमयास्या अस्तरन्तः कक्ष्यक्रमेण पञ्च
कोशपदार्पाः पदार्थाः । एतेषां पञ्चानां मध्ये आन्तर आनन्दमयः कोशस्त श्रा
भेदेन स्थिता । आनन्दमयधिकरणं वृत्तिकारैः "अन्योऽन्तर आत्मानम्दमय’ इत्या
दिधृतिमनन्दमयस्य ब्रह्मरूपतोक्तेः । । आचर्यभगवत्पादैस्त्रानन्दमयस्य शोधनोयेषु
गणनादशुद्धये सिद्धे ब्रह्माता नोपपद्यत इत्याशयेन ब्रह्मपुत्रवाक्य एव महानिर्देशो
४१वस्थापितः । तक्षक्षे 'यदयमाकाश आनन्दो न स्यादिति सामानाधिकरण्यं न
प्रयोगदानन्दमयकोशस्य पराकशारमब्रह्मशरोरभूतचिच्छक्तिरूपत्वम् । श्रीकण्ठ-
भाध्यतट्टो फादा वयमर्थः स्पष्टः । पुच्छब्रह्मपक्षे तु पश्यनमस्तरे मध्ये स्थितेरपर्यः।
यक्तं चैतत् । बह्यगोतायां तथैवोपचुंहणदर्शनात् । तदुक्तं
तथानन्दमर्थश्चापि ब्रह्मणान्येन साक्षिणा ।

सवतरेण संपूणाँ ब्रह्म नान्यन केन चित् ।।
१.केवला
कला ६]
१६७
सौभाग्यभास्करव्याख्या ।

यदिदं ब्रह्मपुच्छायं सत्यज्ञानाद्वयात्मकम् ।
सरसः सर्वदा साक्षान्नपथ सुरपुंगवाः ।।


इति । कोघभट्टरका अप्याहुः -

अन्नप्राण मन:प्रबोधपरमनन्दः शिरपक्षय6
पुच्छात्मप्रकटैर्महोपनिषदां वाक्यैः प्रसिीकृतः ।
कोशैः पञ्चभिरेभिरेव भवतीमेतःप्रलीनामि
ज्योतिःप्रज्वनदुज्ज्वलाम चपलां यो वेद स अह्मवित् ।। इति ।।


निस्सीमेति--निष्क्रान्तः सीमानं सोमां व निसीमा नि:भीमो वा नि२१धिको
महिमा यस्याः मनः’ इति निषेधान्न द्वीप वैकठीि डाव अत्र निःसंम
महिम्ने नम इति वा निःसीमभट्टिभायै नम इति श्री प्रयोगः ।


निरूपयौवनति--काल श्रमे रजसोत्रिरलयपथ ।

मवशालिनत-यषयःतसंपकंशय अनन्दैक विषयको अतिविशेषे मद
स्तेन शलते शोभत इति तथा ।। १४२ ।।

मदापूणितरक्षी मदपटसगण्डभूः ।
चन्दनद्वबङ्ग चन्नपेयकुसुमप्रिया ।। १४३ ।।


मवेति– मदेन पूणितानि रक्तानि चक्षीणि यस्याः। वहृवषयवैमुख्यं
घूर्णनम् ।।

भदष्टले ति-- मदेन पाटने स्वेतरक्ते गण्डभत्र फलभिती यस्य मदा
मञ्च लक्षणग्रा तपानम्। यद्वा मदः कस्तूरी । पाटलं पुष्पविशेषः। मवथाऽर्च ।
तत्रत्यं मकरकचत्र कर्णावतंसवय व गण्डे भुवो यस्याः ।

मदो रेतसि कस्तूयं गर्वे हृषीभदानयोः ।
मधेऽपि मद आपात ।इति विश्वः ।


चन्दनद्रव्रति–चन्दनस्य मलयजस्य द्रवेण पृष्टसारेण दिग्धन लिप्तान्य
ऊानि यस्यः।

चाम्पेयेति -चाम्पेयकुसुमं नागकेसरपुष्पं, चम्पासंबन्धिपुष्पं वा प्रियं यस्याः
।। १४३ ।।

१६८
[पञ्चमशतकम्
ललितासहस्रनाम ।

कुशला कोमलाकारा कुरुकुल्स कुलेश्वरी ।
कुरुकुण्डलया फौ लग्नगतश्परसेवित ।। १४ ।।


कुशलेति--सृष्टादिनिर्माणकौशलवत्त्वकुशला । कुशं जलं लति आदत्ते
इति वा । आदलत्वारकः । कुत्सितः शलचद्रमा यस्या अने तईंधककान्तिमत्व
दिति वा। 'शलं तु शनलयोलोम्नि शलो भूfगणे विधा 'विति विश्वः । कोमलः
मृकुमार आकारोऽवयवविन्यामो यस्याः ।

शुष्कुल्लेति लुरुकुल्लास्पदेवी श्रीपुरे हुँकरचित्तभयप्राकारयोर्मध्ये विमर्श
मयवाप्यामाधिकृता । तदुक्तं ललितास्तवरने वापीं प्रकृश्य

कुरुविन्दतरणिनिलयां कुलाचलस्पर्धिकृवन्मन्मध्याम् ।
कुङ्कुमविलियम श्री कुरुकुल मनसि कुर्महे सततम् ।।


इति तन्श्ररणे च द्वावशे पटले निरूपिता तनूपा ।

कुलेश्वरेति – सजातीयातां म|तुमानमेयानां समूहः कुलं तस्येश्वरी ।
कुल ! ति--धारकणिकामध्यगतो बिन्दुः कुल कुई कैमलकदमध्य
थितछिद्रख्यं वलयः स्वपस्थानं यस्याः । तस्मिन्नसमलालयः मुषप्तिरिव
यस्या इति वा । सा कुण्डलिनीति यावत् । तदुक्तमचर्यभगवत्पादै: ‘अवप्य स्वां
भूमि भुजगनिभर्मऽऽवलयं स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणी' ति ।

कलेति स्वस्ववंशपरंपराप्राप्तो मार्गः कृख संबन्धित्वकोमः। तक्तं
तख ई.

यस्य यस्य हि या देवी कुलमार्गेण संस्थिता।
तेन सेन च मा पूज्या बलगन्धमृलेपनैः ।।


इति । नैत्रेयैर्विविधैश्चैव पूजयेकंसमार्गत ' इति च । यद्वा समयमतं कौल मतं
मिश्रमतं चेति विद्योपास्ते मतत्रयम् । शुकवसिष्ठाबिसं हितपञ्चकोत वैदिकमार्ग
करम्बित प्राञ्चम् । चन्द्रकुलादितश्राष्टकोक्तं तु चरमम्। कुल समयोभय मुमारिवात् ।
एतद्भिन्नतन्त्रोदितं कौल मार्धम् । लोभृश्यत इत्यर्थे कर्मणि षट् । तत्तदुपास्तिभेदो
अधिकारभेदश्च तसतत्र ध्वेव स्पष्टः । तस्मिस्तत्परैरासक्तैः सेविता ॥ १४४ ॥

कुमारगणनथ तुष्टिः पुष्टिर्भतिधृतिः।
शान्तिः स्वस्तिमती कतिबंधिर्न विघ्ननादिनी । । १४५ ।।


कुमारेति-कुमारः स्कन्दो गणनाथो गजाननस्तयोरम्ब। माता । कुमितो
मारगणः स्मरविकरसमू हो येष तन्नधानगतं बध्नातीति वा । अवि बन्धन
इति धातुः । कुमारशब्देन तद्देवस्योऽहंकरो वा गृह्यते । तदुक्तं ज४gशणे-

कला ६]
१६९
सौभाग्यभास्करव्याख्या ।

पुरुष विष्णुरेणुः शिव व नाम नामतः।
अन्यत्रतं तु उमादेवी जंत्र पद्मनिभेक्षणा ।
सत्संयोगादहं परः स च सेनापतिर्हः

इति । तद्गनथनितोवहस्ताविधानम् इन ।


तुष्टिरिति--तृष्ट्यादीनि मनु नामनि 'षषोषज्ञानध्यंशमकल्याणवत्व
मनीयताब,चकन सः, न|दशभगनकोचरूपत्वाभिप्रायेण त।मप्यभिदधति ।
तथा च मकंग्डपुराणे

या देवी सर्वभतेषु तुष्टिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्य नमस्तस्यै नमो नम ।।


इत्यादि मरुल रिमह। शम्येपि

शो देवः सवभहे तोषरूपेण संस्थितः ।
नमस्तस्मै नमस्तस्मै नमEमें नम नम ।।


इत्यादि । वेवीभागवते तृतीयम् । धे--

बद्धिः कीनिर्धा तिनं : शक्तिः श्रद्धा मतः स्मतिः ।
सर्वेषां प्राणिनां साम्बा प्रत्यक्ष प्रदर्शनम् ।।


इति । पुराणं देवक्षेत्रगणावसरे तुष्टुवंव्ररे तथा ।

पुष्टिरिति--देवदःरु ने पूष्टः ।

धृतिरिति --श्रुतिः पिण्डारकक्षेत्रे ऽस्पेव ततक्षेत्राधिष्ठया भगबरया मामे-
युक्तम् ।।

मतिरिति--मतिस्तु वचूपुशो निरुच्यते--

विभत मन मनुते विभागं मन्यतेऽपि च ।
पुरुषो भोगसंभवद्वस्तेन च स मतिः स्मृता ।


इति । तस्याश्च देवीरुपता सूतसंहितायाम्

यानुभूतिरुदिता मतिः परा वेदपाननिरतः शुभावह ।
तामतीव सुखदां वयं शिशं केशवादिजनसेवितां नुमः ।।


इत्यादि ।

शतिरिति-शान्तिशब्देन वायवीयः कलविशेषो वा कथ्यते । तदुतं
शयम-
22

१७०
[पञ्चमशतकम्
ललितासहस्रनाम ।

मलमायाविरोधशान्तिः पुंसः पुनश्रेय ।
सा कला शान्तिरित्युक्तः साधिकारपदं पदम् ।।


इति । बृहत्पारशरस्मृतावपि

दशपञ्चाङ्गुलञ्याप्तं नासिक्रया वहिःस्थितम् ।
जीवो यत्र विशध्येत स कन पोडशो स्मता ।।


इति प्रकृय 'सा व शाक्षिः प्रकीतिते 'त्यसम् ।

स्वस्तिमतौति -सुष्टु अम्स्तिः सत्ता तद्वन्वेन वा स्वस्तिमती। सतयाः शोभ
नत्वं न पारमथकत्वं व्यवहारिकसत्तधकस्वम् । 'प्राण वै मयं तेषामेष सस्यं ।
'तत्सत्यस्य सरयमित च श्रुतेः । ‘ स्वस्यशःक्षेमनिष्पापपुण्यमङ्गलवचीक ’ इति
रनकोश । ‘स्वस्तीयविनाशिनामे ’ति यावकश्च ।

कान्तिरिति -निशब्देने छशवि3 वंश्यते ।

छिनति --मन्वयितृत्वान्नन्दिनी कामधे तृवंशोद्भवगोधिशेषो व। गङ्ग•
}वरूप ब ।

विघ्ननाशिनीति -- विशेषेण जस्तीति विना विद्यान्तरायस्तामाशयितु
शल मस्यास्तथा ।। १४५ ।।

तेजोवती त्रिनयना लोलाक्षी। कम रूपिणी ।
मालिनी हंसिन म। मलयाचलवाप्तिन ।। १४६ ।।


तेजोवतीति--तेजसामादित्यादीनामाधारभूतत्वाने जोत्रतो . 'एतस्मिन् स्व-
क्षरे गागि सूर्याचन्द्रमसौ विधूर्ता तिष्ठत ' इति श्रुतेः ।

त्रिनयने ति–श्रोणि सोमसूर्याग्निरूपाणि नयनानि नेत्राणि यस्याः ! क्षश्न
देराकृतिगणश्वरसंज्ञशम्दवेऽपि गवाभवः। त्रषडिति शब्दस्य त्रिनयनेति संज्ञा
नामपारायणे प्रसिद्धा तद्वषा व । यद्वः नयनश लक्षणया प्रमणपरः। नयति
प्रापयति प्रमाणमिति व्युत्पत्तेश्च । तथाच शाण्डिल्यसूत्रं प्रयोगः श्रीण्येषां नेत्राणि
शब्दलिङ्गाक्षभेदादुदब 'दिति । त्राणि प्रत्यक्षानुमानशब्दरूपाणि प्रमाणानि यस्याः।
यद्विषयकप्रमाजनने त्रिविधमेव प्रमाणम् । श्रवणरूपं शब्दज्ञानम् । मनन यौक्तिक
संवादानुमानिकम् १ निदिध्यासनं तु स्वानुभवरूपं प्रत्यक्षमेव । परतु विजातयप्रत्यये
कदाचिन्मध्ये मध्येऽन्तरितम् । एतदभिप्रायेणैव शसद्धिस्यमुनिन। शब्दमारभ्यैव प्रमा
णानि गणितानि । उपमानस्य शक्षिग्रहमात्रविषयकत्वेन प्रकृतानुपयोगात् । अत
एवोक्तं मनुस्मृतौ.

कला ६]
१७५
सौभाग्यभास्करव्याख्या ।

प्रत्यक्ष चनुमानं च शस्त्रं च विविधNगमम ।
त्रयं सुविदितं कार्यं भ्रमंशुद्धमभप हा ।


इति मांख्यानां समाससूत्र मयि ‘ त्रिविधं पमण ’मिति । योगसूत्रमपि ' प्रत्यक्षानु•
मनगम. प्रमाणानी'fत । त्रीन्मार्गाम्प्रत्यधिकरिण नयतीति वा । दक्षिणोत्तर-
माग महामार्गश्चेति त्रयो माग उत्तरत्र विवेचयिष्यन्ते । तथा चोबतं वेबपुराणे

दक्षिणं चोत्तरं लकं तथा ब्रह्मायन परम ।
नयं सम्मर्गघगं च ने श्री मनमुना मता ।

इति


ललक्षप्त-लोलाक्षीणां स्त्रीणां यः कामो मन्मथस्संद्र पिणी। शिमकाम
निरासाय लोलाक्षीमंबधिरेव कामत्रशेषणम् ! कामाभिमानियोगेश्वरीरूपा व। ।
तदुक्तं वरहरणं - -

कामः क्रोधस्तथा लोभमदो मंहश्च पंचम ।
मसथं षष्ठमित्याहुः पशन्यं तम तथा ।।
असूया विष्टमं शं य : य अष्ट्र मनरः ।
कामं योगेश्वरीं विद्धि क्रोधं माहेश्वरं तथा । ।
लोभस्तु वैष्णवी प्रोक्तः पाणी मदं एव च ।
महः स्वयंभूः कल्याणी मास्सर्यं चेद्रज विदुः ।
यमदण्डधरा देव षं न्यं स्वयमेव च ।
अमुया च वराहस्था इत्येताः परिकीर्तिता । ।।

इति


मालिनीति--मालववन्माईली। । ब्र। ईदत्वादन: एकपञ्चाशन्मत
काभिमानिदेवताय मलिनीति संज्ञ। तद्ध त्र। घड् अस्ति देव्याः सखी मलिनी
तस्नौ तदुप । तदुक्तं वम पुरणे पावतीविवहुप्रकरण समपदी । क्रमणं प्रकृत्य

ततो हराङ्घ्रिर्मानिया । गृहीतो दापकारणात् ।
ॐ यजसे ददाम्येष मञ्चस्वेन हरोऽब्रवीत ।।
मलिनी शंकरं प्राह मसरूपे देहे शहर
सौभग्यं निजगोत्रीपं ततो मोक्षमवाप्स्यसि ।।
अथोवाच महादेव दत्तं मलिन मुञ्च माम्।


इत्यादि । वृतविशेषरूपा मन्दाकिनीरूपा वा ।

मालिनी वतभेदे स्यान्मालाकारश्रियमपि ।
वर्ष।नगर्या गोष च मन्दाकिन्यां च मालिनी ।

१७२
[पञ्चमशतकम्
ललितासहस्रनाम ।

इति विश्वः । सप्त वर्षा कन्या मालमत्युच्यते तद्वषा ॥ । सfभमतिमं मा
स्यदि' ति कथप्रकरणं घौर्यवचनात् ।

सिनीति --हं यतविशेषअस्यामभेदेन मनीन हैमिनी । हंस इथजपा
मन्त्रो व ।

मतेति- -मर्वजनपितृत्वान्मान । नक व । मन्त्रण मतभता।
च मातृक । परमेश्वरी' ति स्कन्दत् ’ प्रमत्रर्थक पलिङ्ग घ । प्रकाशऽत्र।
विशेभ्यः । अथवा दशमीति:िनिःयमन्त्रध मतेति संज्ञा । नमथरायण थ। ।
दर्शनात् । तदुपेत्य यंः। कयत्रोणाख्यक्षेत्राधिकप्रीयम् । ":त याव
हण' इति पञ्चत् । लक्ष्मीबीजाईप मतेति मझा। श्रीम २म। च कमला
माता लक्ष्मीश्च मङ्गले ’ति विश्वास्यतेः।

असाच लेत-शबरचिन्तामण मिझ मलालया भगवतो तस्वामल•
याच ले वसतीति तथा ।। १४६ ।।

अथ परिभाषायां पञ्चत्रिशनमनि त्रिभजने ।।
गलफफशोभावेगः शंभोर्वेदे चतुहम्. ।
मूढस्सी को माङ्गणयामत कहृित ।। १९ ।।


अत्र स्ताव्रजेत्यनेनार्धममाप्युत्तमे .७३ी नामे यं तत्रमात्रोषतावीप परत्र
मोदाङ्गणे ति पञ्चाक्षरतमकर्तनिबलदमयंक दशक्षमस्व लाभो ।यगम्यः । ।
तावत एव परिशेषात् । च२ मत काय ? ३ योगधन:संस्यपरता । ।। १९ ।।

मुमूखी नलिनी सुभ्रः शोभन मुरन । यह :
कालकण्ठी कान्तिमतो ओभिण सूक्ष्पहषण १४७ ।।


मुमुखोति--शोभनं मृगं यस्याः सा भू-व! । अनेन मस्र इस्तेषभयात् । ।
न शोभतेऽस्य मुखं य एवं वेदे' ति श्रवः ब्रह्मविः इव ते मय्य मखमशती' ति
भतेश्च । षडदयङ्गमेनपास्यदेवताविशधड वः सुमुखी ।

नलनीति---करचरणमुखनं त्राद्यवधान मन रूपत्रासृष्टिपादेन नलिनी।
भागीरथीरूणत्वाद्वा । । नदिन मलिन । अनेन यद्वदशनाममु गुणनात् ।
नलासयो राज। यस्यामृप।सनया तादाभ्येते . ट: नेन वं ।

सुश्रुिति- शोभने ध्रुवो यस्य सः मुधैः

शोभनेति .सौन्दर्यशीलवन्छ भन । 'सुषमं साध शोभन ’ मिति कोश ।

सुरनायिकेति सुर णां नायिके स्वरी तरा महेम देव्रत।ना 'मिति
श्रुतेः ।

कला ६]
१७३
सौभाग्यभास्करव्याख्या ।

कालकष्ठति--कालः कण्ठो यस्ये दधरस्य तथ्य स्म। उक्तं च बापूपुराणं

पश्यतां देवसंघमां पिशाचोरगरक्षमम् ।
धत द ठे वर्षी घोरं काल कण्ठस्ततोऽस्म्यहम् ।


इति वेवपुराणेऽष्टषष्टिशिवतीर्थप्रवरणे ‘कल इजरे कलत्र : इति स्मर्यते । तेन
तक्षेत्राधिष्ठात्रं:यर्थः। मधरंफट्। ऽवनिः कालः स एव कालः स्वयकोऽण् ।
कामः कर्छ यस्या इति वा , अङ्गत्रकण्डेयो व कें। । दास्रकासुरवधार्थं
ससर्ज कल कामारि: काल की पदनी ‘मिति लेङ् कथायाः प्रसिद्धेस्सषा
व । कलपदादेव स्वfथकोऽएव । मज निरिति तदर्थः ।

कान्तिमतीति –कात्तिरस्य अस्तीति कामिनी ।

क्षोभिणीति -- परमेश्वरो सृष्ट्यर्थं न क्षोभयतीति क्षोभिणी । तदुक्त
विष्णुपुराण

प्रकृति पुरुषं चैव प्रविश्यामेच्छया हर
क्षोभयामास भगवन्सर्गक। यपश्रितः ।।


इति । यद्वा मनःक्षोभातांश्चगानजनयदिति क्षोभिणी। तदुक्तं वराहपुराण
मू तत्रयं प्रकृत्य --

या मन्दरं गता देवी तपस्तप्सं तु वैष्णवं । ।
स्थास्तपन्याः कालेन महतः अभि मनः ।
तस्मात्क्षोभरसमुत्तस्थुः कुमार्यः सम्यदशन। ।
नीलकुञ्चितं केशान्त्र बिम्बोष्टयः पद्मलोचनाः ।।
इन्दीवरममा दमनूपुरौढचाः सुवर्चसः।
एवंविधः स्त्रियं दे ओभिते मनम द्रम ।
उत्तस्थः शतमनाः कोटिशो विविधानना।

इत्यादि।


सूक्ष्मरूपिणोति सूक्ष्मं दुर्जेयं रूपमथाः। 'सूक्ष्मात्सूक्ष्मतरं नित्यम् ।
अगरण) या' निति च श्रुतेः । सूक्ष्म इति होमविशे षस्य संज्ञा । ताम्रपत्र
नित्यानित्योदिते मलधरमध्येति पवत्र ' इत्यादिन' एवं द्वादशध हेममक्षरैः
स्य।दुदीरितेरित्यनेन ग्रन्थेनोक्ता तदेव रूपमस्या इति वा । देण्या अपि श्रीणि
रूपाणि स्थूल सूक्ष्मपरभेदासस्येवेति व्यक्तमेव ।। १४७ ।।

वज्ञेश्वरो वमवेषी वयोवस्थाविव जता ।
सिद्धेश्वरी सिख विश्वt fगत । यशस्विनी ।। १४ ।।

१७४
[पञ्चमशतकम्
ललितासहस्रनाम ।

रिति--यष्ठीतिथिनित्या जालघरपीठाधिष्ठात्री वनेश्वरी । अथवा
श्रीपुरस्य द्वादशः प्राकारो वनमणिमयस्तस्यैकादशस्य भयं वनरूपा। नदी तदधि-
पतिः । उक्तं च दुर्वासप्त-

तत्र सदा प्रवहती तटिन वचाभिधा चिरं जीयत् ।
बटुलमिझडटमृत्यकलहंसकुचकलक्वणितपुष्ट ।
रोषस तस्या रुचिरे वजैशी जयति वजभूषाढधा ।
व प्रदानतोषितवचिमूखत्रिदशविनुतचरित्रा ।।


इति । इन्द्राय वचोऽपि देयंव दत्तः । तदुक्तं ब्रह्माण्डे शक्रस्य जले तपःप्रकृत्य ।

तज्जलादुत्थिता देवी वरं दत्व बलिदृष ।।
पुनरन्तर्दधे सोऽणि कृतार्थः स्वर्गमेयिवान्


वामदेवति-- वामं बननीयं देव वभदेवः । तं देवा अब्रुवन्नयं वै नः
सर्वेषां वम इति तस्माद्वामदेश्च ' इयंतरेयश्रुतेः । वामेन भागेन दीव्यतीत्यर्धनारं
श्वरो वा वामदेवः ।

कुङ्कुमक्षोदसंकाशं वामाख्यं वनवेषधृत् ।
वक्त्रमुत्तरमीशस्य प्रतिष्ठायां प्रतिष्ठितम् । ।


इति शिवपुराणोतसद्भाशिवव्यूह स्तर्गत मूतिविशेषोऽपि वामदेवस्तस्येयं वामा
सुन्दरी च स बेवी वा । वामनां कर्मफलानां वा देवी अधिष्ठानदेवता । बभ
चरे रता वामाः । 'पूजकऽपि भवेद्वामस्तम्माणं सततं त’ इति कालिकापुराण-
वघनत् तेषां देवीfत व । उक्तूच देवपुरणं--

वामं विद्धरूपं तु विपरीतं च गीयते :
वामेन सुखद देव व मदेन नत. स्मृता ।

इति ।

पोषयति -चान्यषोगण्डकंसोगदिवयोविशेषाणामवधभिविज्जता । सदा
तनत्वात् ।

सिी रीति--गोरक्षप्रमुखानां सिद्धानमीश्व स्वामिनी एतन्नाम्नैव काश्य
प्रसिद्धा ।

सिषिचेति--१िद्ध च सा विद्या च सिद्धविद्या । अत एव पञ्चदश्याः।
सिद्धरिचक्रशोध नास्तीत्युत कादिमते ‘नित्यानां सिद्ध मनम्रत्वा। नावेक्ष्यास्त्वंशका

दय' इति ।
1. वन्दनीयो
कला ६]
१७५
सौभाग्यभास्करव्याख्या ।

सिमातेति–सिद्धानां माता । रक्षकत्वात् । ।

यशस्विनति--यशोऽपां अनीति यशस्त्रिमी ।‘ अस्मयमेधस्रजो विनिः'।
‘तय न!म महद्यशः' इति श्रुतेः ।। १४४ ।।

विशुद्धिचक्रनिलयाऽरतवर्णा त्रिलोचन। }
कट्वङ्गादप्रहरण वदनंकसमन्विता ।। १४९ ।।


विीति–थ द्विषष्टिनामभिर्योगिनोन्यासक्रमेण विशुध्द्यादिसप्तचक्राधि
ठातृडरल कसहयाद्ययोगिनीसप्तक स्वरूपेण भगवतीं स्तोतुमारभते ।-- विशवस्था
विन। तत्रेदं डाकिनियनं

ग्रोमकूपे विशुद्धौ नपदकमले श्वेत रक्त त्रिने प्रां
हस्तैः खङ्गखड्गौ हि शिखमपि महाचमं संधारयन्तीम् ।
वक्त्रेणैकेन युक्तां पशुजनभयदां पायसनंकसमस
स्वस्थ वन्देऽमृताधैः परिवृतवपुष इऊिनी वीरवन्द्याम् ।


इति विशुद्धिचक्रे षोडशदलकमलस्य कणिकंव निलयो यस्याः ।

आरक्षणं ति---आरक्तो बणं यस्या इति पञ्चाक्षरं नाम । अमीषदर्थे ।
तेन ‘पुत्रेत रक्तस्तु पाटन ’ इत्युक्तलक्षणतपाटलीकुसुमसमानवर्णायथंः । लाकिनी
प्रकरणगतनाम्ना पौनरुक्त्यभवाच्च । श्रीणि लोत्रनानि यस्यः ।

खट्वाङ्ग-खडू खटपद । दण्डारोपितनरकपालं वा। । तदादि येषां
चतुर्णां मध्ये तानि प्रहरणान्यायुधानि अस्याः।

बनेति-वदनं च तदेकं च । ‘पूर्वकालंके' ति समासः । अनिस्यत्वान्न
पूर्वनिपातः। तेन समन्विता युक्ता ।। १४९ ।।

पायसान्नप्रियः स्वस्था पशुलोकभयंकरी ।
अमृतादिमहाशक्तिसंवृत किनबरो ।। ५० ।। ।


प।यसनेति--पयोविकरः पायसश्च तदनं च तत्परमानं प्रियं यस्याः ।

स्वयमेति--यचि धातो तिष्टति त्वक्स्था । तदभिमानित्वात् ।

पशुलोके ति-अद्वैतविद्याविहीनः पशवस्त एव लोकास्तेषां भयंकरी । 'यो-
श्यां देवतामुपास्तेऽयोस बन्योऽहमस्मीति न स वेद यथ पशु 'रिति श्रुतेः। 'डितो
यातुं भयं भवति य एतस्मिन्नुदरमन्तरं कुरुतेऽथ तस्य भयं भवती' ति च श्रुतेः ।

अमृतेति--अमृता ख्या। शंकर दर्यासां ताभिः षोडशभर्महाशक्तिभिः 'अमृता
कषणीदणी' त्याभिरक्षराताभिरेकैकदमनिष्ठभिः संवृता। उक्तं च स्ववयतने

१७६
[पञ्चमशतकम्
ललितासहस्रनाम ।

तस्मादेक{ऊ लाह्वं विशद्धे षgशाक्षरम् ।
मध्यगा डाकिनी बाह्मपत्रेषु परमेश्वरं ।।
अमृताद्यक्षरान्ताः स्युश्चन्द्रबिम्बं तदूर्वत ।


इति । नवनां । विशेषणानां विशेष्यं नाम्ना निदिशति – डाकिनीश्यत ।
डाकिन्ययश्श्रोत्यर्थः ।। १५० ।।

अनाहता जनिलया इयमभ वदसह्य ।
अंधgष्यमक्षमालाविधश हैधिरसंस्थिता । ।। १५१ ।।


अनहतेति -- हृदये द्वादशदलकमलेऽनाहतख्य चक्रे राकिन्याया यतिनी
तिष्ठति । तस्या ध्यानं यथा

हृता भान्पत्रे द्विवदनल सितां दंष्ट्रिण श्यामवर्णा
मजं शलं कपासं डमरुमपि भुजैर्धारयन्तीं त्रिने श्राम् ।
कनस्थ कालरात्रिप्रतिपतिथून निग्धभक्तैकसप्त।
श्रीमद्वारेद्वन्द्यामभिमतफलदां रातिन भावयामः । ।।


इति । अनक़ताब्जं तर्कणक । निलय यस्याः ।

श्यामाभे ति--ऽयामा षोडशत्रपिकी तथा तु या इमाभ । श्याम। आभ।
यान्तिर्थस्या इति वा ।

वदतख्येत वदनयद्वीयं यस्यः।

बंष्ट्रोज्ज्वलेति दंष्ट्राभिर्नरासमानदन्तं ऊधला शोभमाना।

अक्षमालेति--अक्षमाला आदिर्येषां तेषां चतुर्णामायुधानां धरा। पचाद्यच् ।
कर्मण्यणि धरति स्यात । उक्तश्लोके यदि चक्रे शूलमित्येव पाठस्तदाऽक्षस्य
रथाङ्गस्य मां शोभां लाति आदत इयक्षमालं चक्रमित्याख्येयम् ।

धिरसंस्थितेति-रुधिरे शोणिने संस्थिता । तदभिमानित्वेन । १५१ । ।
{{block center|कासशयाविशतघौघवृता स्निग्धं ,दतप्रिया ।
महावीरेन्द्रवरबा राकिट्यस्वस्वरूपिणी ।। १५२ ॥
कालरात्रोति--अस्ति कालराज्याच्या काचन शक्तिः । तदुक्तं वराऽपुराणे
मूतमय प्रकृत्य

या सा नीलगिरिं प्राप्त तपसे धृतमानसाः ।
रौद्री तमोभवा शक्तिस्तस्याः शृणु धरे व्रतम् ।


द्वयस्य

कला ६]
१७७
सौभाग्यभास्करव्याख्या ।

रोट्टी शेरसा देवं तमसी गतिहतमा ।
सहायकारिणी न


इति । सा आदियमां तासां टकायंन्तद्वादशशक्तीनम पंन समूहेन वृता पत्रेषु
वेष्टिता ।

स्निग्धोवने ति-स्निग्धो घनत ओदनः प्रियो यस्याः ।

महावरेति–विविघ। ईरा वा इ व येषां ते वोराः । पक्षद्वये ऽपि चम
स्कृतवाणीयाः। नद्यः इति य'वन् ! अथवा महावीरं सोमिकः पात्रविशेषः ।
‘महावीरं तु विबाधम्जोष ' मियादिश्रुतिप्रसिद्धः । लक्षणया च पानपात्रपरः ।
तस्मान्मत्वर्थीयोऽच् , गरसामृतपानशीलः इति यावत् । अत एवेन्द्रा अह्मविदः ।
इदमिश्यापरोक्ष्येण ये सक्षः स्वात्मभूतं ब्रह्माहमस्मीति साक्षात्कुर्वन्ति ते इन्द्राः।
तथा च ध्रयते ’दमदर्शमिदमदशंमिनि तस्मादिन्द्रो नामे' ति । अथव ‘श्रितया
भोक्ता वीरेश' इति शिवसूत्रोक्तलक्षणः जगद्यवस्थात्रयेऽपि सुषीन्संधानपरा
वीरे । उक्तं च वरद जीन

बीरेश इति वीराणां भेदयतकारिणम् ।
असद्धेहिविस रतामिन्द्रियाणामधोश्वरः ।।


इति। अथव। महावी ९: प्रल्लादः शूद्रः शक्रल । देवभगवते चतुर्थस्कन्धे शक्र-
प्रलदर्याविरुप वर्षशतं छं जाते यश्चदुभाभ्यां सुता भगवती द्यौरपि वरमदा
दित कथानकस्मरणात् तेभ्यो वरं ददातीति तथा ।

अय परिभाषायमेकोन चरेशन्नमानि विभजते ।।
पञ्चपदी भाबिचख्षदो द्विवरण णश्च शंभोर्वाक् ।
चतुरहिमवशं पञ्चाद्विप्रभवे ट्रैकं चतुष्पदं च मम ।। २० ।।


षट्पदीति वक्तव्यं चण द्वयोश्च विभक्तिउद्द पूरणाय । एकपदेन द्वादश
क्षरमेकं नाम । । अषं तावत एव परिशेषात् ।। २० ।।

राकिएम्बेति रकिणीनामिया अम्बयाः स्वरूपमस्यः ।। १५२ ।।

मणिपूरःजनलया बदनत्रयसंयुत।
वस्रादिकायुधोपेता डमर्यादिभिरावृता ।। १५३ ॥



मणिपति-मणिपूरयं दशदलं नाभौ पझं तत्र लाठिन्य/स्य योगिनी
तिष्ठति । तदुक्तं-

दिवा मे नभिपत्रं त्रिवदनविलमदंष्ट्रिणी श्रवण
शक्ति दंभोलिदण्डावभयमधि भुजंधश्यन्ती महोग्राम् ।
जामयञ्चः परोतां पशु जनभयदां मांसधास्वेक’नष्ठां
गडान्नसक्तचितां सकलसुखकरी लकिनीं भावयामः ।


23

१७८
[षष्ठशतकम्
ललितासहस्रनाम ।

इति । मणिपूरास्यभवों निलयो यस्याः ।

वबनम्रयेत—यदननां श्रयेण संयुता।

अत्राविकाघोषतेति–अरु दिकैश्चतुभिरायुधं ता ।

|मरीति-डमर्थाद्याभिः फञ्छरिष्यन्तभिर्दशभिः शक्तिभिरवृता ।।१५३ ।।

रक्तवर्मा मांसनिष्ठः गडुन्नतम सा ।
समस्तभतमुवा साकिन्थस्वरूपण ।। १५४ ।

रक्तवर्णा ति--रक्तो वा यस्याः ।

मांसनिष्ठेति-मांसे नितरां तिष्ठति तद्वभिमनिन्येनेति तव ।।

इति भाभासुरानवकृते सभाग्यभास्करे ।
पञ्चभिः शतकंरासीत्षष्ठी नम्न। रुचिः कला । ।। १०० ।।


इति अभास्करशयेत्यादिश्रीमहललितासहस्रनामभाष्ये
पञ्चमशतकं नाम वी कल । ६ ।।



गडनेतिडेन मिश्रमनं गुडान्नम् भक्ष्येण मिश्रीकरण 'मिति समासः।
तेन नीतं मानसं यस्यः ।

समस्तेति–समस्तेभ्यो भनेयः सुग्र ददातीति कथा । ।।

लकिनीति--दछयख्या अम्बयाः स्वरूपमस्यः १५४ ।।

स्वाधिष्ठानबुगत! चक्रुर्वक्त्रमनोहर ।
शूलाद्यायुधसंपन्ना । पीतवर्णाऽतिगबिH ।। १५४।।


स्वाधिष्ठानंति-स्वाधिष्ठानाख्ये षड्दले ५ओं कवि न्याख्या योगिनी तिष्ठति।
तदुक्तम् -

स्वघिष्ठानायपत्रे रसदललसिते वेदत्रयत्र शिने त्रां
हस्ताभ्यां धारयन्त त्रिशिखगशः पालभियायातगर्वम् ।।
मेदोधातुप्रतिष्ठमलमदमूदित बाँधनी मुख्य पुत्र
पीतां दध्योदनेदमभिमतफले. ; न भावयामः ।

इति । स्वाधिष्ठानास्यमम्बुजं गता प्रप्ता ।


चतुर्वधति--चतुभिर्वक्त्रैर्मनोहरा च ।

शूलाद्वायुर्धत--शूलादिभिरक्तसंस्थाकायुधैः संपन्ना ।।

पीतवर्णीति-पीतो वर्णा यस्याः सा ।

कला ७]
१७९
सौभाग्यभास्करव्याख्या ।

अतिपवते ति--अतीव सौन्दर्यादिकृतो गर्वो यस्याः । संजातो गर्वधातो
निष्ठा वतिगवत ।। १५५ ।।

मेदोनिष्ठा मधप्रोतः बन्धिन्यदसमन्विता ।
दgनासक्षत ह्या काकिनी रूपधारिणी ।। १५६ ।।


मेदोनिष्ठति--मेदसि धावशेषं निष्ट्य स्थितिर्यस्याः। मधन मधेन ।
भद्रेण वा प्रीता। तथा च धृतिः 'यन्मधुना इति महमेव तद्देवतां प्रीणाति'
इति । महादेवीं प्रणमतोयैः।

बघिन्त्रसमन्विते ति-बघिन्यादिभिर्लघोठ्यन्तभिः षड्भिः समन्विता।

इयनेति--दन अन्न दध्यनं । अनेन व्यञ्जन 'मिति समासः । दधि,
एतं ओदनं इति यावत् । तस्मिन्नसतं हृदयं यथाः।

काकिनौषधारिणोति - ककः रूपं स्वरूपं धारयतीति तथा ।। १५६ ।।

मूलघरबूजरूद्ध पछादवश्रास्थिसंथित ।
अङ्कुशादिप्रहरणा वरदादिनिषेविता ।। १५७ ।।


मूलघरेति-मूलाधारस्य चतुर्दले कॅमने साकियाख्या योगिनी तिष्ठति ।
वृषल=

मूलधारस्थपणे श्रद ललसिते पञ्चधक्षेत्रां त्रिने श्री
थुप्रभामस्थिसंस्था सृणिमपि कमनं पुस्तकं ज्ञानमुद्रम् ।।
बिभ्राणां बाहुदण्डं . मुल लिवरपूर्वशतघा वृतां तां
मदगनमचित्तां मधुमदसूदितां साकिनीं भावयामः ।।


इति । मूलाधारारुषेऽधुज आहड। कणिकायं स्थिता ।
पउववयति - पञ्चसंख्यानि वनामि ययाः ।

अस्थिसंस्थितेति---अस्मि अस्थिषु व संस्थिता ।

इकृति अकुसादीनि चत्वारि प्रहरणानि यस्याः ।

वरख दिनं वै वते ति-वरदादिभिः सरस्वस्यन्ताभिश्च तसृभिः शक्तिभिनिषेविता
।। १५२ ।।

मुर्गारनासयताि साकिन्यम्णस्वरूपिणी ।
आज्ञाचक्रा नलया शुक्लवर्णा षडानन ।। १५ ।


मुगतने ति--मुद्गसूपमिश्र ओदने आसक्तं चित्तं यस्याः । तल्लक्षणं च
कुमारसंहितायाम् -

१८०
[षष्ठशतकम्
ललितासहस्रनाम ।

सुशालितण्डुलप्रस्थं तदर्ध मुदगभिन्नकम् ।
चतुःपलं गुडं प्रोक्तं तन्मन नालिया रकम् ।।
मटिमात्रं मरीचं स्यात्त६धं सैन्धवं रजः ।
तदर्ध जीरकं विद्यालुङवं गधृतं विदुः ।
गोक्षीरेण द्रमत्र श संयोज्या कमलसम्म ।
मन्दातपवनदेव ! सद्धरन्नमिदमृत्समम् ।

इति

साकिमिति--माकियश्रयः स्वरूपमस्यः ।

आह वीत-श्रृंमध्ये अज्ञ।चकं नाम द्विदलं पत्र तत्र हक्रियाख्या योगिनी
ति७८ति । तदुक्तं

भ्रमध्ये बिदुषजं दलयगकलते आकल वर्ण करा5ी
बिभ्राणां ज्ञानमुद्र डमरुकममलमक्षमाला कपालम् ।
षट्चक्रधर

इति । आज्ञाचक्राब्जमेव नित्यो याः।

शक् वर्गे ति-शुकुलो वर्षो यस्याः ।

वननेस--षट्संख्ययाननानि ययाः ।। १५४ ।।

सङ्गसंस्थ हंसवती मुट्यशक्तसमन्वितः ।
हैरिद्रीकरसिका हाकिनीरूपधारिणी ।। १५९ ॥

मज्जासंस्थेतिमदजशब्दो नकारान्सः पृलि ॐ । ‘सारो मज्जा नरी

स्यमरात् । तदुत्तरमाप्रश्लेषेण मज्ज्ञ आसमन्तासम्यक् तिष्ठतीति विग्रहे मज्ज
धात्वभिमानिनीयर्थः । आब वा मज्जाशब्दः। तथा ‘चिबिल्वफलमज्जेयं'
'चिरमज्जारूपमखिलं निजम जाचमक्कृति 'रित्यादेशनिवासिष्ठे प्रयोगात्। ‘मज्जें
स्यान्मज्जया सहे' ति कोशाच्च दाबस एव वा । तेन नाङ् इलेषः।

हंसवनति--मुखे भवा ' मुख्य हंसवत्येव मुख्या आदिपुंयोस्ताभ्यां शक्तियां
हंसवतीक्षमावतीम्यां समन्विता ।

हरिश्नाने ति – हरिद्रमिश्रेऽने एक मुख्य रस रसवत्ता बुद्धिः प्रीतिर्थस्या. ।
किनारमधारिणति-कियाख्यया देव्या रूपं धरयितुं शीलमिति
य ।। १५९ ।

कला ७]
१८१
सौभाग्यभास्करव्याख्या ।

सहस्रबलपरास्था संबवणपशोभिता ।
सर्वायुधधरा शयलसंस्थिता मवंतमख ।। १९६० ॥


सक्षेत्रे ति-- ब्रह्मरथं सहस्रदलं १धं हम थाकिन्याया योगिनी तिष्ठति ।
तदुक्तं

मुडव्योमस्थयं दशशतदलके कलिकाचङ्गमस्थां
रेतनिष्ठां समताघकईलग्नक र सवंतवचश्रयाम् ।
अ दिक्षान्तार्णशक्तिप्रकटपरिवृतां सर्ववर्णा भवन
सर्वान्नाम यतचितां १रशियरसिकां यानी भात्रयमः ।


इति । महेघदते पक्षे तिष्ठति तथा ।
सर्ववणं त -सर्वे त्रयैः पाटलपामरसततादिवैवशभिता व श्रवणंति
यावत् । यदा सर्वाण्यरदिक्षकारतानि वर्णा अक्षराणि यासां ताभिरमृतादिक्ष
मावस्यताभिः पञ्चाशच्छक्तिभिरुप मम षे दलेषु शोभिता आवृता अनुलोमविलोम-
रीरया शतकं याभिस्ताभिदश वारं दलेषु स्थिताभिः परिवृतेति यावत् । उपशब्द
स्योतपरिभाषया दशसंरूपाबधरवासंभवाच्च । अत एव यथेगिनीभ्यासे दश त्रारं
तमां न्यासं केचिदिच्छन्ति ।
सर्वायुधति--सर्वेषामथधानां धरा धारयित्री ।” सहस्राणि सहस्रधा बहु
स्तव हैतथ’ इति श्रुतेः।
शुक्लसंस्थितेति-शूल बॉषःधान सम्यक् तदभिमानित्वेन स्थिता ।
भविष्योत्तरपुराणं रमणकालीनध्यानविशेष: शुक्ल संज्ञः ’ थिसप्त त्र स्थिता ।
सर्वतोमुखति-- सर्वतः सर्वासु दिक्षु मुखानि यस्याः सा । 'संबं तोक्षिशिरो
मुख’ मितिवचनात् ।। १६ ।

अथ परिभाषायां द्वात्रिंशनामानि विभजते ।
दरः फलरेखारम्भविवदे तमोंशोऽaि ।
खेदो देहे भोष्मो वेत्रे वाइम्नलिङ्गफले ।। २१ ।।


स्पष्टार्थः ।। २१ ।।

सयाँ बप्रतचिता याकिन्यम्बाब हषिणो ।
स्वाहा स्वधा। अतर्मेधा धृतिस्मृतिरनुत्तम।। १६१ ।।


सवाँ वने ति---सर्वैः पायसादिभिरिद्रान्नान्तैरविशेषादभ्यविधंप्योदनंः प्रतं

तुटं वित्तं यस्य ।
1. मॅरण
१८२
[षष्ठशतकम्
ललितासहस्रनाम ।

थाकथति-किन्यरूयाया अभ्याः स्वरूपमस्याः ।

एवं यांगिनी । पया वर्णयित्व प्रकारान्तरैरपि वर्णयितुमारभते स्वाहा । ।
वर्षपदिन । । 'स्त्र। देनहविर्दानं प्रपद्वषडषट्स्वधे' ति कोशा'दुद्देश्यकद्रय-
त्यागवचन स्त्रहस्त्रशशम्दो । तदयंरूपापि देव्येव । तदुक्तं मार्कण्डेयपुराणे-

सोमसंस्था हविःसंस्था: पाकसंस्यश्च सप्त याः।
तास्वदुच्चरणाद्देवि क्रियते ब्रह्मवादिभिः ।।


इति । अन्यत्र;'ए

यस्या, समस्तसुरता समुदोरणेन तुकि प्रयाति सकलेषु मखेषु देवि ।
स वै पितृगणस्य च तुiहेतुरुच्चयंसे स्वमत एव अनेः स्वधा च ।।


अस्मिनदोऽनयोरध्एयरवः वाहनमः स्वधनम इति प्रयोग. । तन्निरुक्तः प्रपञ्च
सारे.

स्वेति स्वर्गं स्वंति च प्रदिष्टो हेयहेको हैति विद्याद्गति च।
स्वर्गात्मा च स्वात्मना समशख वलेंजया हूयते यत्र सर्वम् ।।


इति । य ने वागित्यब्रवीदि' ति तंत्तरीयब्रुस स्त्रपदस्य स्वीया वगिरयी
उसः । सामञ्जहाणे वा। ह। यक्षरेश्यादिप्रश्नात्तदुत्तराणि च भूयन्ते । एतेषु
निर्वचनंषु पृषदरदिप्रवेश एव गतः। एवं यास्कस्य निरुक्तावपि सु आहेति
स्वमाहेत जेत्यादौ बोध्यम् । अन्ये बहु । मुष्ङ् आहूयतेऽमयेति पुतिः।
अन्येभ्यो दृश्यते' इति डप्रत्यय । न स्वकीयान अजते गच्छति स्वीयस्वेन
सम्यग्जानाति वा स्वाहा । सुष्ठं अं पितामहं जिहीत इति । इयं च वह्नि
मूर्तेः शिवस्य भार्या स्कन्दमाता । तदुकां लिङ्गपुराणे

स्वाहा वह्नयतमनस्त्रम्य प्रोक्ता पशुपतेः प्रिया ।
मुखो भगवान् देवो वृषेः पुत्र उदाहृतः ।


इति । वायवीयेऽपि--

नाम्ना पशुपतय तु तनुरग्निद्विजैः स्मृता।
अथ पस्ची स्मृता स्वह स्कन्दश्चषि मुतः स्मृतः ।


इति । एषा च माहेश्वरपीठधिष्ठात्री ! ‘स्वाह माहेश्वरे पुरे’ इति पापात् ।
सुष्टु अधीयतेऽनयेति वा। मुष्णू अं विष्णु स्वन्वा द धfत पोषयतीति स्त्रधा ।

अस्मिन्पक्षे स्वाहायै नमः स्वधायै नम इति प्रयोगः । ‘ यन्न व्येति तदव्यय' मिति
!. कोशाद्देवते।
कला ७]
१८३
सौभाग्यभास्करव्याख्या ।

 
आथर्षणश्रुतौ न व्येतरयस्य लिङ्गसंख्यकारकरूपान्सत्यधर्मान् हातात अस्याने न
हविदनेऽथगं एव तयोरसवर्थकस्यात् ।
अतरिति- अमतिरिति यक्षरं नाम । अविलेयर्थः । नत्रोऽभूपार्थकत्व-
मश्रिस्य वयमझानरूपेति वा । वंदिकनिघण्टुगतोऽयममितिश७ः स्वात्मविज्ञान
पर वेन नैरुक्ते दुर्गभट्टेन व्याख्यातः । तत्रैव स्थलान्तरे रूपपरस्वेनषतः। यद्। ।
पूयंकको मुष्टिक्रमे प्राथमिकी सृष्टिरबुद्धिपूर्वा तद्रुपा व !
मेषेति-क्रमप्राप्तत्वबुद्धिपूर्वकमुष्टिरूपापि देठ वेत्याह । मेधा 'मेधास
देखि विदिताखिलशास्त्रमारे ' ति च । ‘या देवी सर्वभूतेष मेधारूपेण मस्थिते 'ति
वचनात् । 'श्रीधरणवतो मेघं ' त्यग्निपुराणवचनञ्च बुद्धितशेषरूपा वा ' मेधा
काश्मीरमहले ’ इति पद्मgभोक्तदेवीरूपा व ।
वेद मन्वादिस्मृतयश्चदुपा एवेश्याह स्मृतिः

छ यजूषि सामानि तथैवाथर्वणानि च ।।
ब्रह्मणः सहजं रूपं नित्यैषा शनिध्ययः ।।


इति कौमें । श्रवणस्मरणात्मकज्ञानरूपा व । वायुपुराणं तुतु-

वर्तमानान्यतीत नि तथैवानागतान्यपि ।
स्म रहे सर्वकार्याणि तेनासौ स्मृतिरुच्यत ।।


इत्युक्तम् । देवीपुराणं तु 'स्मृतिः संस्मरणाद्दे' ति ।
अनतमेति--यदपेक्षयोतनमन्यद्वस्त नरेव मन्तम । । “न तशमश्च न्य
विकश्च दृश्यत इति श्रुतेः । "न त्वत्समोऽस्यभ्यधिकः कुतोभ्य’ इति सामनेइच ।
देवीभागवते तृतीयस्कन्धेऽपि

दहनं विष्णुनं न वदन् िजस्त्रया।
शक्तिहीनं यथा नवं प्रवदन्ति नराधमम् ।


इति । न नुतपरप्रेरित मा बृद्धिर्दयची व । यस्या इति वा । स्वतन्त्रज्ञः सर्गः
श्वर्या चेति यावत् । १६१ ।।

पुष्पकोतिपुष्यलय पुष्qभव शकीर्तना ।
पुलोमजाबिस बन्धमोचनी बन्धुरलका ' ।। १६२ ।।


पुण्यकीतिरिति-पुष्य पुषयप्रदा कतिर्यस्याः ।

पुण्यलभ्येति--पुष्पैः प्रक्सीलेंया । । उक्तं च देवीभागवते तृतीयस्कन्धे
१.बर्बरालका
१८४
[षष्ठशतकम्
ललितासहस्रनाम ।

पश्यन्ति पुष्पयुञ्चा ये ये वेदान्तास्तपस्विनः।
रागिणो नैव पश्यति देव भगवतीं शिवाम् ।।


इति ।
पुष्यप्रवणेति - पुष्ये विहितकर्मरूपे श्रवणकर्तनं यस्या । उपर्युश्चरित्र-
द्वारकः संबन्धः ।
पुलोमजोति-पुलोमतो जतया इन्द्राग्यचित ! तथाच देवीभागवते षष्ठ
स्कन्धे कथा स्मर्यते । नहुषे स्वराज्यं शासति शकप्राप्त्यर्थमिन्द्राण्या भगवयाराधि-
तेति ।

इत्युक्ता मा तदा तेन शक्रपली मुमानमा।
अग्राह मन्त्रं विधिवद्गुरोर्देशः मुसाधनम् ।।
विद्यां प्राप्य गुरो।दैत्र देव त्रिपुरसुन्दरीम् ।
सम्यगरधयामास बलगुष्पचनैः शुभैः ।।


इत्यादि ।
बमोचिनीति-बन्धमाविद्यकं भवति । कारागृहृदय मोचयति । तदुक्तं
हरिवंशं अनिरुद्धे न -

एभिर्नामभिरन्यैश्च कीfतता ह्यसि गांकरि ।
वरप्रसादादवसेन क्षिप्रं म पेय बन्धनात ।।
अवेक्षस्व विशालाक्षि पादौ ते शरणं व्र हो ।
सर्वेषामेव बन्धानां मोक्षाणां कर्तुमर्हसि ।।


इत्यारभ्य

एवं स्तुता तदा देवी दुर्गा दुर्गपराक्रमः ।
बढं बाणपुरे वीरमनिरूढं व्यमोचयत् ।।


इयन्तम् । एवं देवीभागवते षष्ठस्त्रन्थे एकावलीनःमिका राज कथा कालकेतुना।
दानवेन बछ। यशोवत्या तर आ स्वपासितमवमत्र इलास्मोचितेति कथा स्मर्यते
सप्यत्रोदाहर्तव्या ।

बग्घुरल के ति--बन्धुन। उन्नतानता अंलकाश्चूर्णकुन्तला यस्याः। बर्बरालले ति
तु संप्रदायागतपाठः। बर्बरशब्दः संकुचिनानह्रस्वकेत्रेषु रूढः । ‘अनीलस्निग्धबईर
कचन।’ मिति ललितवरले प्रयोगात् । बर्वरति पाठेऽपि स एवार्थः। बर्बरत्य-
पत्रंशदर्शनरच वस्तुतोऽथमेव बहुसंमतः पाठो न बन्धुरेति । १६२ ।।

विमर्श हपिण विद्य। वियददं एस्प्रसूः ।
सर्वव्याबिप्रशमनं सर्वमृत्युनिवारिणी ।। १६३ ।।



कला ७]
१८५
सौभाग्यभास्करव्याख्या ।

विमर्श हपिणीतेि-—प्रकाशमय स्य परब्रह्मणः स्वाभाविकं स्फुरणं विमर्श
इश्युच्यते । तदुक्तं सौभाग्यमुधोदये

स्वाभाविकी स्रसा विमर्शरूपारप विद्यते शषितः।
संव चराचरमखिलं जनयति जगदेतदपि च संहरति ।।


इति । स एव रूपं शर्चित र बिमशं वाचकः शः वा स एव नं निरूपकं
निरूप्यं चास्याः । तदुक्तं भवतृकाविवेके--

वाचकेन विमर्शन बिन िवा प्रकाश्यते ।
बाच्येन नप प्रकाशेन विन कि. वा विभक्ष्यते। ।
दस्मद्विमशॉ {१ः” प्रकाशं समवेक्षते ।
प्रकाशचिमन इ.ने ईवमनं समपेक्षते ।


इति
विवृत- में प्रदर्शनवरूपमद्भिश्च । 'भिद्य । हि स भगवती परमा हि
देवी 'नि देवमहाशय । । तथाच गडपबेयं मूत्रं ‘संव बिखे ’ति । चैतन्व-
स्वरूप कतिरिति पूव मूत्रं स्थितयः शनेस्तस्पदेन परामर्शः । तेजोनिष्ठकल-
विशेषरूपा वा । तत:'णं च शव देने

माययंविवेकेन बेत्ति विद्यापदं यथा ।
सा कला परम या विद्या ज्ञानक्रियईश्मक ।।


इति । वियदिति –वियदधम आदियम्य तजगप्रसूते । आमन भाकाराः
संभत ' इत्यादि अतेः ।
सर्वव्याधिप्रशमनेन-सर्वेषां यथार्थानां ज्वरादिरूपाणां प्रशमनं नाशकारणम्।
सर्वमयभिचारिणंति-अषमृदयु बालमुवादिरूपसर्वमृत्युन्निवारयति । 'ज्ञात्वा
देवं मृत्युमुखप्रमुच्यते' ति श्रुतेः ।। १६३ ।।

अग्रगण्यl5चियरूपा। कलि कल्मषनाशनी ।
कात्यायनी कलहत्रं अमलक्षनिषेवित। । १६४ ॥


अग्रगण्यं ति--सर्वस्य जगतो मूलकारणवादग्रे प्रथमतो गणयितुमहीं । गण
लश्न गया । अने च स गष्ण चेति व 'धनगणं तथे ' ति यप्रयमः ।
अधिभयति–गुणसंपर्कसूयक्षादचिस्यं चिन्तयितुमशक्यं रूपमस्याः ।
24

१८६
[षष्ठशतकम्
ललितासहस्रनाम ।

कलिकल्मषंति --- कलियगं कल्मषधिक्यस्यावश्यकत्वात्तन्नाशमन्यसध्यमेषंघ
करोति । तदुक्तं कूर्मपुराणे

शमायालं जलं वह्नस्तमसो भास्करोदयः ।
शान्त्यं फलेरघौघस्य देवीनामनुकीर्तनम् ।।


इति ।

तस्याल्लपापस्य ज्ञानतनतोऽपि वा ।
प्रायश्चित्तं परं प्रोक्तं पराशक्तेः दनिः ।।


इति हडपुराणं:प।
कात्यायनीति-कतो नमषः तस्यापयं स्त्रीत्यर्थे गश्चिद्यत्र यः तप्तः
'सर्वत्र लोहितादिकतन्तेभ्य ' इति ष्फः । षित्वाद्दीष् । सर्वदेथमःसमूहामिकया
देव्या इयं संज्ञा । तदुक्तं वामनपुराणे

तरुचापि तेन वरमुत्तमं महन्नाम्ना पृथिव्यामभ१प्रसिद्धम् ।
कात्यायनत्येव तदा बभौ सा नाम्ना च तेनैब गए अधिg ।।


इति । इयं च ऑऽथ।गपीडाभिमानिनो ! तदुवातं कलिकाथुरणे-

कात्यायनी चोट्टियाने नमःख्या कमरूपके ।।
पूर्णेश्वरी पूर्ण गेरो चण्डी । ’धरं मत। ।


इति । वेवपुराणे तु

कं ब्रह्म के शिरः प्रोक्तमदममरं च कं । ।
चरणाद्वमनाद्वापि तेन कथयनी म 1 ।।


युक्तम् ।
कालहत्रीति– कालस्य मृत्यहंत्री । नेः का - काल ग. स विच' इति

कमसाक्षेति--वमलाक्षेण विष्णुना निसर रोति मित । उक्तं च यत्
पुराणे

इन्द्रनीलमयीं देवीं विष्णुरर्थयते सदा ।
विष्णुत्वं प्राप्तवांस्तेन ।।


इत्यादि । १६४ ।।

ताम्बूलपूरितमुखो दधिसकुसुमप्रभा ।
मृगाक्षी मोहिमो भुरूपा। मृडान मित्ररूपिणे। ।। १६५ ।।

कला ७]
१८७
सौभाग्यभास्करव्याख्या ।

ताम्बलेन -ताम्बूलेन पूरितं मुखं यस्याः ।
दध्मो कुशुमेति - प्रति फलविरहि: पुष्पमात्रशलो दाडिमश्वयष्यति
माम् वृक्षविशेषस्तस्य च मुमस्यैव प्रभy यस्याः ।
मगाक्षति - मृगस्येचक्षणी यस्याः ।
मोहयति---भदैयतीति मोहिनी । सदुक सधुनरबीयपुराणे

यस्मदि जसवं त्रया मुन्दरि भोहितम् ।
मंहिती ६ ते नाम स्वणोऽथ भविष्यति ।


इति । अथव। अमृतमथनं यद्विष्णुना महिनरूपं धृतं प्रवरानदंतरे निवासपुरे
निवसति तदस्य ! भेदभञ्जनया व्याप्तिमपल भी । तदृक् प्रत्ययपुणे-

आदो प्रदूरभ छवीह्मण यनयोगतः ।
प्रशंसनभ सा याना देवानामिष्टसिद्धिदा ।।
द्वतीयमुदभूद्धं प्रवृत्तंऽमृतमन्थने ।
सर्वसंधोहजनकमव !झ् स नसगोचरम् ।
यद्दर्शनादभूदंशः सर्वज्ञोऽपि विभहिनः।


इत्यादि । अत्रैवाध्यायातरे मोहिनीरूपं प्रक्रम्य

यद्यानवैभत्रालभं रूपमद्वैतमद्भुतम् ।
तामेवानयमनमा श्राम किचिह्निस्य मः ।।


इत्यादि !
मुपैति--मुखे सनतो भवः पुरुषा र ‘अहमस्मि प्रथमजा ऋतस्ये' ति ।
भृतेः । मूढ नीति - ‘पु’ सँसने’ ‘सप्तकृते सस्त्रोद्भिन्नतौ भडाय नमो नम
इति सिद्धहस्त । मुखदस्य मृडस्य परमशिवस्य पतीत्ययं आनुगागमविशिष्टो
सृप ।

अथ परिभाषायामेकत्रिशतपदीनि विभ गते ।
शंभोओंले मजऽत्रभेदाच्चरे अयंत्रिः ।
भवदृष्ठभण्यो रक्ष गौणधं शिलपत्रे ।। २२ ॥


मित्राणिोति-भगण सूर्याणि मिब रूपमस्या: । ‘मुहुस्वरूपे' ति वा ।१६५ ।।

१८८
[षष्ठशतकम्
ललितासहस्रनाम ।

नित्यतृप्ता भवतनिर्लिनयनो निखिलेश्वरी ।
मंत्र्यादिवासनमभ्या महाप्रलयसझण ।। १६६ ।।


निश्यत्ते ति-निस्यं सर्वकलं तृप्ता । निरयेन स्वरूपानन्देन वा तृप्ता ।
भतनिधिरिति--भक्तानां निधिरिव । कामपूरकत्वात् । नात्र पक्षिकोऽपि
निध्यै नम इति प्रयोगः ।
निवभौति--जगन्नियमवन्थिन्यो ।
निखिलेश्वरौति-निखिलस्य कृत्स्नप्रपञ्चस्येश्वरी ।
मंप्रति - मंत्रो करुणामुदितोपेक्ष चेति चतस्र वासवः । गुखिषु मैत्री दुःखिषु
मरण पुष्येषु मृदिता पापिषुपेक्षति व्यवस्थित इति विष्णु भगवते प्रसिद्धः ।
एताश्चित्तस्य शोधिकाः । तदुक्तमभिर्वसैः

मैत्र्यादिचितपरिकर्मविदो विधाय
लेशप्रहाणमिह लघसत्रोजयोगः ।
स्यानि च सत्वपुरुषान्यतयधिगम्य
वाञ्छन्ति नमपि समाधिभनो नरश्रम ।


इति । सैयाव योगसूत्रमपि ‘ मैत्रीकरुणामुदितोपेक्षाणा गुखदुःखपुण्यापुण्याविषयाण
भ(धनातश्चित्तप्रसादन' मिति । इह सुखादिशब्दैस्तद्वन्तः प्रतिपादिता । इति रज
मार्ताण्डः। मंत्र्यादिभिश्चतसृभिर्वासगिलं ! ।
महापुसपैति -- परमशिवस्य भप्रलयकालने ताइवे ब्रह्मविष्ण्वादेरपि
नागासवेंयैव तसाक्षिणी । उक्तं च –

कपोपसंहरणकल्पितलाण्डवस्य
देवस्य खण्डपरश: परभैरवस्य ।
पासाङ्कुशैक्षवशरासन्पुष्पत्रयं
सा। साक्षिणं विजयते व मतिरेकः ।


इति । शुकसायामपि

मुरेन्द्ररुद्रपद्मजाच्युतादयोऽपि यं मृते
दंशंवदा न तत्स्त्रियः सुव। सिनीपदस्पृशः ।
महेश्वरस्य मृत्यूघस्मरस्य साक्षिणे तु या
सुमङ्गलीरियं वधूरिमां समेत पश्यत ।


इति ।। १६६ ।।

पराशक्तिः परनिष्ठ प्रझनधन हषिणो ।
मयोपनालसा मत्त। मकवयं हपिभ ।। १६७ ।।

कला ७]
१८९
सौभाग्यभास्करव्याख्या ।

पराशक्तिरिति-देहे दशमधतुः परशक्तिरित्युच्यते । तदृतं कामिकागमे

वगसृङ्मांसमेदोस्थिधातवः शक्तिमूलकः ।
मउजवतप्राणजीवधातवः शिबमुलकाः ।
नवधातुरयं देहो नवयोनिसमूद्भवः ।
दशमी धातुरेकंद पराशक्तिरितीरिता ।


इति । यद्वा परोकृष्ट शक्तिः । शमितमत्रस्वरूपवदेवोत्कर्षः ‘अन्येभ्योऽपि
दृश्पत ' इति दीर्घ । 'परस्य शक्षितावित्रिधैव श्रयत’ इति श्रुतिः । लं द्वेषि

थस्थ यस्य पदार्थस्य य य शक्ति दहृता ।
सा सा वि . वेश्वरो देवी शक्तः सर्वो महेश्वरः ।
शक्तिमन्तः पदार्था ये ते वै सर्वविभनयः ।
पदार्थशक्सग्रो यायसास्ता गौरी विदुर्बधाः ।।


इति
पशनि|तं - परा निछा उत्कृष्टा समप्तिज्ञनविशेष रूप । सर्वकर्मण
सर्वजगतां चत्रैव सभासेः । उक्तं च गतासु 'सर्वं कर्माखिलं गार्थ ज्ञाने परिसम.
प्यत ’ इति । स च ज्ञानवशे ष: सूतगीतायामुक :

शाम्नाशयपदेशेन तॐ: शास्त्रानुसारिभिः ।
सर्घ साक्षितयमानं सम्झनश्चित्य संस्थरः ।
स्वमतेऽन्यतय। भातं ' समस्तविशषतः ।
स्वममात्रतया बुद्धे पुनः स्वामिनमद्वयम् ।।
शुद्धं ब्रह्म त निश्चित्य स्वयं स्वनुभवेन च ।
निश्चयं च स्वचमत्र विलाय वक्रिणे द्वये ।
विलापनं च चिद्वपं च छ। केवलरूपतः ।
स्वयं तिष्ठेदयं साक्षादब्रह्मवश्रवरो मुनिः ।
ईदृशीयं पर tनष्ठ श्रत स्त्रनुभबम ।


इति । अत्र परस्थं शक्त्यै नम इति । परायै निष्ठायै नम इत्याकारकः प्रयोगः।
आनये पवमानयेद 'मित्यादाविवोभयत्र चतुर्थनalथा न्यायसिद्धयत् । 'परा
शक्तिमिषं तुमः पश्यनत्र 'मिति भगवद्पादानां प्रयोगाद्यथैकं पदं तदा पराशवतथं

नम इत्येव प्रयुज्यताम् । पर मन्त्रस्य या शक्तिस्aट्रपेषार्थः ।
1. न्तु
१९०
[षष्ठशतकम्
ललितासहस्रनाम ।

प्रज्ञाने ति--प्रकृष्टेन वृतिमितेन निरयेत ज्ञानेन घनं निरस्सरमविद्यलेशे
नाग्रस्पृष्टं रूपमस्यः। तथाच काण्वेषु भूयते 'स यथा संधवघनोन्नतरोद्वाहुः
कृतो रसघन एवंब वा अरेऽयमस्मानन्तरो बाह्यः कृत्स्नः प्रज्ञानघन एवे' ति॥
४ोति -माः चशब्दः परिपन्थिशब्दवच्छान्दसोऽपि लोके प्रयुज्यते ।

स्वत्रऋभवः सधवनिन्द्यां मुरां च सरणि च ।
अहह कथं नु भजध्वं मध्वो गड च मोहिनीं मन्दाः ।


इति । तेन ' छन्दसि परिपन्यिपरिपरिणा’ वितिवत् 'ऋव्यवास्व्यवास्स्वम७
हिरण्ययनि लसी' ययि प्रयोगवशाद्भाषासमुच्चयपरं सूत्रैकदेशांशे व्याप्यं यम्
छन्दसवेष त्र नात्र दुष्यति । । दक्ष जन्यमदिरायाः पाने माससा। अत-
रेव निष्ठतया शंदला ।
मतंति -अत एव मत्तेव मता । यद्वा मछब्दोहमीकस्तस्य भवा मत्ता ।
परशिवनिष्ठपरादृताःोत्यर्थः ।
मतृके ति-मातृका अरादिक्षकारान्तास्तासां वर्णाः शूलादिरूपाणि तस्यैव
रूपं स्वरूपमस्यः। तेन च समस्फुमरसंहितायाम्-

अकाराद्यः स्वर धूम्राः सिन्दूराभास्तु कदयः।
दिफन्सा गर अरुणाः पञ्च ।दयः ।।
लकर काञ्चनाभा इवासिन्यो तfटेन्निभौ।


इति । तग्रसरे तु

स्फटिकाभाः स्वराः प्रोक्ताः स्पर्शा विदुमसंनिभः ।
यदयं नैव पीताः स्यः क्षकारस्त्रगो मतः ।


इति । शवं वर्णाः शुक्ला इमि अचिन् । मात कविवेके तु'अकारं सर्वदेवत्यं
रततं सर्ववशंभर 'मित्यादिना प्रयतरं वर्गविशेष उदा: । यद्वा एकपञ्चाशन्मातृ
छ। वर्णा एवं रूपमस्या इति । अथव वर्णा एव रूप निरूपक वाचक। यस्याः।
तदुक्तं यज्ञवंभवखण्डे--

यथा परतरः शंभुद्धा शक्तिशिवामना ।
तथैव मा [कादेची द्विधाभूता सती स्वयम् ।
एकाक्रेण शक्तेस्तु वाचिक चेतरेण तु ।
शिवस्य वाचिक क्षद्वद्य यं पदगामिनी ।


इति । अकारादयः श्रीकण्ठादिवाचक पूर्णादर्यादिवचकश्चेत्यस्यार्थ उक्तस्तट्टीका
याम । अक्षमालास्वरूपिणीति व । उक्तं च जनार्णवे.

कला ७]
१९१
सौभाग्यभास्करव्याख्या ।

अकारः प्रथमो देबी क्षकारोऽस्यस्ततः परम् ।
अक्षमालेति विख्याता तु कवर्णहपिणी ।
शब्दब्रह्मस्वरूपेयं शब्दातीतं तु जष्यत ।


इति । मातृकावर्णान् रुपयति जनयतोfत वा । अनुत्तराख्यशिवस्येच्छाशगत्य
योगादिक्रमेण वvपत्तिप्रकारः सौभाग्यसुखोचये द्रष्टव्यः । मातृकावर्णानामेव
श्रीचक्रस्मकस्वं मातृकाविवेके षष्ठे पटले विस्तरेण प्रतिपादितम्। अत एव सनन्दन
संहितायां मातृकाचयोरैक्यविभवनं कैलासप्रस्तर इति व्यवहृतं दृपवर्तीति
बा। प्रचण्डले त वक्ष्यमाणनाशो न्ययोर्घञ्जयम्।कृत्य 'स्कन्दोत्पादेन मत्के' ति
वेबपुराणं निरुतदर्शनाच मातृके ति अत्रणरूपिणीति च नायं मुदच ।।१६७॥

महाऊ लासनिलय मणालमृदुदोलन ।
महनीया दयार्तर्महदाश्रयशलिनी ।। १६१ ।।


महै।कं लासे ति--महलमो नाम कैलासादतीव - परतो लोकः परमशिवः
वासस्थानत्वेन शिवपुराण प्रसिद्धः । पूर्वनामोराभेदभवनाविशेषो व कैलासः ।
एतत्कैलाससंज्ञ पदमकलपदं विररूपी स्वरूपी यत्रास्ते देवदेवः' यादित्रिपुरा
सारोबतेर्बह्मभ्रस्थसहस्रमे त्र बा कैलासः । सर्वाशयादितदम्यत्थिताश्चम्पा-
स्यप्रस्तारान्तरापेक्षयोतमवस्मद्दत् । स एव निलयं यस्याः ।

मृणालेति--मृणाल बिसतन्तुः तद्वनमृदयो दोर्लता। यस्याः ।

महनीयंति- पूज्यस्त्रमहनीया ।

वयेति–दयंव मृतः स्वरूपं यस्याः।

महेति--मह। कलासधिपत्यं महासाम्राज्यं तच्छालिनी ।। १६४।।

आमविश्रा सह त्रिशु वद्य कामसेवित ।
श्रीषोडशाक्षरीविद्य। प्रिट कामकटिका ।। १६१ ।।



आमधिति-आत्मज्ञानरूपवदमविद्या । । रमस्त्रं त्र ।

महवी ति---अत एव महाविद्या । महती च भा विद्या च। मङ्गनर्थनिवार
कत्वानमहत्वम् । नवदुर्गाविद्यघा अपि महविद्येति संना तद्रष। वा।

अविद्येति—श्रीविद्या पञ्चदशीस्वरूपा । सं व विडणुपुराणे

यज्ञविद्या भट्टाविंच गुह्यविद्या चे शोभन ।
आत्मविद्या च देबि त्वं विमुक्तिफलदायिनी ।


1. स वशिषादि 2. वन
१९२
[षष्ठशतकम्
ललितासहस्रनाम ।

आम्बोझिको यथावात दण्डनीतिस्वमेव च ।


इति । अत्र व्याख्यातारः । कर्मविश्व. विश्वरूपाद्यसना। मन्त्रविद्या , ब्रह्मविद्या
चेति विद्यापदचतुष्टयार्थ । वर्ता शिन्पशास्त्रायुर्वेदादिः। दण्डनीती राजनीति-
रिति ।
कामेति--कामो महाकामेशस्तेन सेवितंपासिता । यद्। कामोऽनङ्गतेन
सेविता स्यूता। ‘सीवनं सेवनं स्यूतिरिति कोशात । ऽयने । चरुणोपनिषदि
पुत्रो निकृत्या वैदेहैः । अचेत यश्च नेतनः । म तं मणिमविन्दत् । भोऽनङ्गुलि
रावयत । सोऽग्रीवः प्रस्थम्चत् । सोऽजिन्हें असश्चत । नैनमयिमविदिख नगरं
प्रविशेत् । यदि प्रविशेत् मिथो चरित्र प्रविशेत् । तमोभवस्य प्रत' मिति ।
निधृत्या लक्ष्म्याः पुत्रो वैदेहीं विदेहेऽनङ्गो मन्मथः । अनङ्गत्वादेवचेता नेत्र
इगलिग्रीवाजिहरहितश्च मोध मण विद्यारगमविन्दत् । तत आवयत् असीयत।
ततो ग्रीवायां वृतवानास्वादित्रघांश्च । तेन मन्त्रद्रष्टुवादपगेष । अरय ज्ञानतरं
नगरे बाह्या चक्र प्रवेशः पूजटोप यथंथ!कृतकार्यत्व।च न कार्यः। यदि सर्वथा
पूजनेछ तदा शिवशक्तिसामरस्यात्मक मिथुनीभावं विज्ञाय कृयत् । तस्सामरस्य
रेव चितसंभवम्य मन्मथस्य रहस्यतरं व्रतमिति श्रुत्यर्थः । शिवशक्तिसामरस्यम-
विशाय क्रियमाणं पूजनं न तथा फलतीति तFधार्यार्थः ।

औषोडशति षोडशनामाक्षरा समझेर पडझाक्षरी । श्रीयता च
सा षोडशाक्षरी व सा विद्या चेति तथा । यद्यपि गौडपादीयसूत्रे ऽपविद्याष्टा-
विशतिवर्णविशिष्टेति पठ्यते तथापि अत्रस्यकूटत्रयस्य पञ्चदशाक्षररूपतया विभज्य
गणनाभिप्रायमयविरोधः । श्रीति षोडशमक्षरं यस्य तादृशी चं सा । विद्या । चेति
वा । गद्यतर्गतस्य पिप्पल्यादेराकृतिगणत्राची ।

त्रिकूटं ति - त्रयाणां ब्रह्मादीनामवस्थायांठलोकगुणादीनां वा कूटं समूह
यस्याम् । वाग्भवादिकूटश्रयाभिन्न वा।

कामेति--कामः परशिव एव कोटिरेकदेशे यस्याः संव कामकोटिका ।
शिवशक्ति समरस्यपरब्रह्मरूपत्वात् ॥ १६१ ॥

कटाक्षककरोभ8 कभलकोटिसेविता ।
शिरस्थित चन्द्रनिभा भालस्येन्द्रधनुःप्रभा । ॥ १७० ।।


कटाक्षेति - कटाक्षस्य दृगेकदेशपतस्य किंकरीभूताभिः कमलात लक्ष्मीणां ।
कोटिभिः सेविता। यस्मिन्नोषदवलोकनं तं पापराधं लभ्यो वृणत इति तात्पर्यम्।

शिरःपतेतिशिरसि ब्रह्मरन्धं गुरुरूपतय स्थिता ।

कला ७]
१९३
सौभाग्यभास्करव्याख्या ।

चनेति--द्रश्नस्याधोभागं चन्द्रोऽस्ति स च विधातृतीयकूटात्मक ईत्पा
शयेनाह । चन्द्रनिभ। ।

भालेति भालहृल्लेख बिन्दुरूपेण तिष्ठति भालस्था।

इन्द्रति-नदुपर्यषंचन्द्ररूपेण तिष्ठति द्योतनायाह । इन्द्रधनुःप्रभा । उक्तं च
नित्याह्वये.

वेपारोऽर्धमाघ्रश्च ल लटे वृत्त इष्यते ।
षंचन्द्रस्तथाकार: पदमत्रस्तहीवंत ।।


इति ।। १७० ॥

हृदयस्य। रविश्रया त्रिकोणान्तरवपिका ।
वक्षायण वेर्यहन्त्री बक्षयज्ञविनाशिनो ।। १७१ ।।


हृदयस्येति –हृदये ध्येयत्वेन तिष्ठतीति सथा । यद्वा पराबीजं हृदयमिस्यु-
च्यते । ‘प्रभुहृदयज्ञतुः पदे पदे मुखनि भवन्ती fत कल्पसूत्रे प्रयोगात्। परमेश्वर-
हृदयस्योपनिषदेव ब हृदयनीयत । तत्रान्तर्यामितया प्रतिपाद्यतया न तिष्ठति ।
अथवा हृदयस्य सर्वजगी जत्रतत्र जगदूपेण स्थितः । तदुक्तमनुसरत्रिनिकाशास्त्रे

यथा यग्रोधबजस्थः शक्तिरूपो महाद्रुमः ।
तथ हदयबीजस्थं जगदेतच्चराचरम् ।।


इति

अथ परिभाषायां षष्ठयाँत्रिशपयामि विभजते ।


भवभूवि पंघ्रिभुव गृणणजधं विभेनेर्षम् ।
भग रोगेणैको मलगोइंग्डमण्डशिल। ।। २३ ।।


अथैकपदेनैकादशाक्षरमेकं नामेत्यर्षेः ॥ २३ ॥

हृदये तावत्सूर्यमण्डलमस्ति तस्य विद्या द्वितीय कूटमित्याशये मह ।


रविप्ररूपं सि--रविप्रभ्य । निभप्रख्यशब्द सादृश्यपरावपीह तृतीयद्वितीय-
कूटयोस्तदभेदादभेदपरौ । स्वस्मिन्नेव मादृशः पुरुष इति व्यवहारदर्शनात् । सूयं
समनकान्तिमतीति व । मूलाधरपकणिकामध्ये त्रिकोणमस्ति । तबत रेग्नि-
मण्डलम् । तस्य प्रथमकटस्वरूपं तदेतदाह ।

त्रिकोनति त्रिकोणस्यान्तरे मध्ये दीपवद्वीपिका तदभिलेस्पयंः । तदुक्तं
तरफ–

१९५
[षष्ठशतकम्
ललितासहस्रनाम ।

नित्यानित्योदिते मूलाधरमध्येऽस्ति पावकः।
सर्वेषां प्राणिनां तद्वद्दये च प्रभाकरः ।
मूर्धनि ब्रह्मरन्ध्राधश्चन्द्रमाश्च व्यवस्थितः ।
तत्रयात्मकमेव स्यादद्यानित्यत्रखण्डम ।


इति । अयवा पूर्वोक्तं रवितुःयत्वमुपमानोपमेयनध्छथोवंस्तुतो भिन्नयोरपि घर्पयोः
श्लेषभित्तिकाभेदध्यवसायेनैकीडुर्वन्साघरणधर्म निदिशति- त्रिकोणेति । देवी
पक्षे तु पूर्वयोजनैव । रविपक्षे यथा । मेरुं प्रदक्षिणीकुर्वन् २विरष्टकोणात्मकस्य
मेरोस्त्रींश्रीनेव कणानवभासयति । तथाहि 'इन्द्रपुरे में बातें सूर्य स्थिते सौम्य
याम्यपुरयोरस्तमयोदयौ । एवं कोण त्रयतया स्थित पुरत्रयमेव भासयति। ईशानि-
कोणौ तु त्रिकोणरेखामध्यषमिताविति तेह्रासनमथवतम् । ईशे तदानीं तृतीयो
यामः । आग्नेये तु प्रथमो यामः । एवं दिक् त्रयं मध्यपतितवाद्विदिग्द्वयं च भासन
यति । अग्निपुरे यदा मध्याह्न (?)स्तद्देशन फ़ेयोरस्तमयोदयौ । इन्द्रयमपुरय
स्तृतीयप्रथमयामौ । एवं षट्कोणश्रयतया स्थितं विदत्रयं तद्रेखास्थमापनं दिग्द्वयं
च भासयति । एवं यास्यादिपुरेषु मध्याह्नवल ऊाम् । तदुक्तं विष्णुपुशरै--

शक्रादीनां पूरे तिष्छन् स्पृशत्येष पुरत्रयम् ।
त्रिकोण हौ त्रिकोणस्थस्त्रोकणान्तुं पुरे तथा ।


इति । स्वावस्थिति कोण एकः स्वदक्षिणवामकोणौ हो । एवं त्रीकोणान्
तदन्तरे न तन्मध्यस्थिते स्वदक्षिणवामरेखे चेत पुरषदकं दीपयति प्रकाशयनीति
त्रिकोणान्तरदीपिका ।

यक्षयशीति--दक्षस्य कन्या दाक्षायणी। लोहितादिस्वाष्फः अश्विन्यादि-
रूपा वः। । ‘दाक्षायणो त्वपर्णाय रोहिण्यां तारकासु चे' ति विश्वः । दर्शपूर्णमा-
सयोरावृत्तिर्दाक्षायणयज्ञपदेनोच्यते तद्य वः।

त्येति-दैत्यानां भण्डासुरादीन् हत्री ।

बझेत- दक्षो द्विविधः । एकः प्रजापतित्वेन प्रसिद्धः । अन्यो मानुषो राज।
तस्यैवावतारविशेषः। उभयोरपि यज्ञे विनाशयितं शलमस्याः । ताच्छील्ये णिनि:
शिवकृतेऽपि यज्ञनाशे देव्या निमित्तत्वकर्तृत्वव्यपदेशः । तदुक्तं ब्रह्मपुराणवायु-

अभिव्याहृत्य सप्तर्षीन् दक्ष सोऽभ्यशपत्पुनः ।
भविता मनुषो राजा चाक्षुषस्य त्वमन्वये ।
प्राचीनबर्हिषः पौत्रः पुत्रश्चैव प्रचेतसः।
दक्ष इत्येव नाम्ना त्वं मारिषायां जनिष्यसि ।।

कला ७]
१९५
सौभाग्यभास्करव्याख्या ।

कन्यायां शाखिनां चैव प्राप्ते वै चाक्षुषान्तरे ।
अहं तत्रापि ते यजं हन्मि देव्याः प्रियमण ।।


इति । यद्यत्रोपास्यस्वरोऽरः पठ्यते तदा विनशनशब्दाल्ल्यूडन्तान्जीप् । इकार
पाठे तु णिभ्यन्ताम् । एवमन्यत्राप्यूह्यम् । १७१ ।।

इतेि भास्करायेण कृते सौभग्यभास्करे ।
षष्ठेन शतकेनाभूत्सुषुम्णा सप्तमी कसा ( ६०० ।।


इति श्रीसौभाग्यभास्करश्रिये ललितासहस्रनमभाष्ये
षष्टशतकं नाम सप्तमी कला ।। ७ ।।


वरबोलितोऽको दरहासज्वलन्मुख ।
गुरुमूतर्गुणनिधिगमता गृहजम्मभूः ॥ १७२ ॥


दति-“दरमीषद्यथा स्यातथा आन्दोलित।नि दीघणि अकर्तारबभ्यनानि
तिकविश्रन्ताभ्यक्षीणि य: या: । यद्वा दरं भयमादोलितमस्थिर हंसं नाशितं यैस्ता-
दृशानि दीर्घाक्षीणि यस्याः *टाक्षपातमात्रेण भपनाश इति यावत् ।

दरहासे तित -दरहीसे नेषम्मितेनधवलच्छोभमानं मुखं यस्याः ।

गम् तरिति–गुरुरेव मूतिः शरीरं अस्याः। अत एव सुन्दरीसपिनीये ।
भूयते

यथा घटश्च कलशः कुम्भरचंकारंवाचकः ।
तथा मन्त्रो देवता च गुरुश्चैकार्थवचकाः ॥


इति । गुरूपदनिरुक्तिरपि शक्तिरहस्ये 'गुकारस्त्वन्धकारः यात्रुकारस्तन्नियतंक'।
इति । अन्यत्रापि--

गकारः सदिति प्रोक्तो करो ज्ञानवाचकः ।
ब्रह्मज्ञानैकस्त्वाद्गुरुरित्यभिधीयत ।


इति । ' तामिच्छाविग्रह देवों गुरुरूपां विभावये 'दिति निश्स्य हृदयेऽपि --

गृणंति--गुणमां निधिः शेवधिः । कर्म एधिक रणं चे' ति कि: । सत्वदि
गुणानां गवादिजातिभिरिषस्वेऽथ यत्र:घानन्यमिति’ संख्यसिद्धान्तात् । अत एव

गांभयप्रवचनसूत्रं 'लघुस्यादिधर्मरन्योन्यं साधभ्यं बंधम्यं च गृणाना 'मित्युपपद्यते ।
1. वृस्यानन्यमिति
१९६
[सप्तमशतकम्
ललितासहस्रनाम ।

सरावयचा प्रयत्वेऽपि पुरुयोपकरणवात् गुणा इत्युच्यन्ते । ईदृशन गुणन नि
विषं । यद्वा गुण । व्यू हरूप निधिसंख्या यस्याः। नेत्रव्यूह्मकरस्वरूपगुणवतीति
यावत् । यदाहुः 'नवव्यूहात्मको देवः परानन्दः परमक ’ इति । ।

कालव्यूहः कुलव्यूह नामव्युहस्तयव च ।।
शनव्यूहस्तथा चित्तव्यूहः स्यात्तदनन्तरम् ।।
नादव्यूहस्तया बिन्दुध्यूहः स्यातदनन्तरम् ।
कल्पव्य हस्तथा जीवव्यूहैः स्यादित ते नव ।।


इति च । एतल्लक्षणानि च सौधर्षसह ‘तवाचक्रस्थ 'मिति श्लोकव्याख्या-
नावसरे सलेम प्रपञ्चितानि यद्वा शृणो रज्जुः सावेह नाकाबन्धनी वटीरिक नाम्
लक्षणया । गृह्यते । सा नितरां धीयतेऽस्यामिति गृणनिधिः । एवं हि मास्यकासी
पुराणयोः कया स्मर्यते —' प्रलयकाले मनूना भगवदज्ञनसरेण सबणि बीजानि
ऋषींश्च नौकायां निवेश्य मस्स्यावतारस्य भगवतः श्रु सा नौक रज्वा बद्धा ।
सा रक्षुरग्बयाधिटिता सतो दाढर्युमापेदे' इति । तदुक्तं --

नममजनदाघ तु थामत्रयसुविस्तृतम् ।
कुरुध्य चमेण तूर्णं बृहनीं तु वटरकाम् ।।
जगद्धामी मझमय लोकमाता जगन्मय ।
दृढयिष्यति तां रज्जु ने धृष्टद्यत यथा तथा।


इति मन्त्रं प्रति विष्णोर्वचनेन । तत्रैव स्थलासरे 'योगनिद्रा जगद्धात्रीः समासीदद्व•
टीरिक' मिति ।
गोमातेति–गवां धे नूनां माता सुरभिरूपा। संभवन्तोऽन्येपि गोपदस्यथ
वागादयो याः । तथा च विश्वः

गौः स्वर्गे वृषभे रदम वधे चन्द्रमसि स्मृतः।
अञ्जनीनेत्रदिगणभूषवश्षुि गौर्मतः । ।


इति अनेकार्थध्वनिमञ्जरी च

बाणे वाचि पशौ भूमौ दिशि रहम अलेक्षिणि ।
वणं मातरि वजऽग्नौ मुखे सत्ये च गोश्वनिः ।।


इति ।

गति-गृहस्य स्कन्दस्य जन्मभूरुपत्तस्थानम् । पढा 'गुहं संवरण’ इति
धातोरविद्यासंवृता गुहा जीवाः तेषां जन्मस्थानम् । ‘यथाग्नेः क्षुद्रा विस्फुलिङ्गा
घुवरन्ती 'त्यादिश्रुतेः । याज्ञवल्क्यस्मृतिरपि

कला ८]
१९७
सौभाग्यभास्करव्याख्या ।

निःसरन्ति यथ लहपिण्डतप्तास्फुलि लकः ।
मकशदात्मनस्तदात्मनः प्रभवन्ति हि ।।


इति ।। १७२ ।।

देवेश वण्डनीतिस्था दहराकाशरूपिणी ।
प्रतिपन्मूरुपराक्रुतियिमश्वपूजिता । १७३ ।


देवेशति–देवानां ब्रह्मविष्ण्वादोनामीशी ईश्वरी ।
दति-दण्डनीतवर्थशास्त्रे तिष्ठन्नति तथा । नीतिशास्त्रोक्तशषि देव्यै
वेति यावत् । तदुक्तं वेबपुराणे

नयानयगतांल्लोकनिवकल्पे निघजनत् ।
दडनाहमनद्वापि दण्डनीतिरिति स्मृता।।


इति
बहूति- दहरमजपम। काशं हृदयकुहरवत तदेव रूपमस्याः ‘वहर उत्त
रेभ्य 'इस्पात २ मीमांसकाधिकरणं ‘अथ यदस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरो
ऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्ट्य 'मिति श्रुतौ दहराकाशस्यैव परब्रह्मस्व
निरूपणात् ।
प्रतिपगम्यंति -प्रतपीतथिभृघ्या आद्या यस्मिन् राक। पूणिमातिथिरन्ते
यस्मस्तस्मिस्तियिमण्डले पञ्चदशतिथिसमूहे पूजिता। तिथिभेदेन पूजाभेदस्य
तत्र ष कथाता दशप्रकरविशेषंरचितेत्यर्थः यद्वा प्रतिपद्रकशब्दौ कामेश्वरी
चित्रापरो । तिथिशब्दो निस्यापरः । तेन नियामण्डलेन पूजिता त्रिकोणरेखात्रय
रूपेणावृता। अथवा प्रतिपन्मुख्या रकातश्च तिथयो यासां देयत। तासां मङले न
समूहेन पूजिता। aश्च वराहपुरण

क्रयमग्नेः समपतरश्विनोब महामुने ।
गौर्या गणपतेर्वापि नागानां वा गृहस्थ च ।
आदिश्यस्य च मातृणां दुगय वा दिश तथा। ।
धनदस्य च विष्णोर्वा धर्मस्य परमेष्ठिनः ।
शंभोर्वापि पितृणां वा तथा चन्द्रमसो मुने ।।
शरीरे देवताश्चैताः कथं मूतवमागतः ।।
किं च तासां मुने भञ्जयं काश्च संज्ञा तिथिश्च का ।


इति प्रतं षोडशभिरध्यायैः प्रतिपदा तिथिदेवतास्वेन श्रमेणाभ्यदीनमत्थतय उक्ताः।
अत्र परमेष्ठिशब्दो विशेषणमत्रम् । अत एवोक्तं फवि मतेऽपि--

१९८
[सप्तमशतकम्
ललितासहस्रनाम ।

वहिदंस्त्रावुमा विघ्न भू बंगः षण्मुखो रविः ।
मातरश्च तथा दुर्गा दिशो घनदधे शत्रौ ।।
यमो हरः शशी चेति तिथीशः परिकीतितः ।


इति । तत्र त्वमावास्या पञ्चदशस्थाने गणिता, पूणिमा तु षोडशस्थाने अत्र तु
राजेव पञ्चदशति विशेषः प्रकृते त्वविशेषाद्वाराहोक्ताः षोडशपि देवता
मृशन्ते । १७३ ।।

कामिक कहानथ ष्यालापविनोदिनी ।
सचामररमावलीसध्यक्षिण सेविता ।। १७५ ॥


कालामिके ति-अत्र कलशब्देन वर्ड्स देशकलाः सूर्यस्य द्वादशक लचस्य
षोडशकलश्चतुःषष्टिसंख्याकत्वादिना प्रसिद्धाः । अन्यादव कला गृह्यन्ते ।

उत्तर्जागरो बोधो व्यावृत्तिर्मनमः सदा।
कलाचतुष्टयं जाग्रदवस्थायों व्यवस्थितम ।।
जाग्रत्सर्वगुणैः प्रोक्ता केवलं शक्तिरूपिणी ।


इति । तथा --

मरणं विस्मृतिमूल्य (नद्रा च तमसा वृता ।
सुषुप्तेषु कल ज्ञेयास्ताः सर्वाः श्रीकलात्मकः ॥


तप।

अभिलाषो भ्रमरिचन्ता विषयेषु पुनः स्मृतिः ।
कलाचतुष्टयं देवी स्वप्नावस्थ विधोयते ।
विरूपाः शक्तिरूपास्ताः कुलस्त्रिपुरार्मिक ।


तथा-

वैराग्यं च मुमुक्षुवं समघिविमलं मनः।
सदसद्वस्तुनिषरम्तुयवस्याः कल इमाः ।



झतयागप्रकरणे योउस मिकला उक्तः । अन्तरकृतोपकरणे श्रीविद्यायाः षोडश
कला उक्ताः । एवं बिद्र्धचन्द्ररोधिन्यादीनां पार्थक्येन कश्चन कलाः स्वच्छन्द
भैरवादावुक्तास्तादृनिखिसकलस्वरूपेत्यर्थः ।

कलेति-एतासां कलानां नाथा स्वामिनी च । चन्द्रमण्डलस्य श्रीचक्रस्वरू-
पाच्चन्द्ररूपेत्य च।

कायेति-काध्यानां वाहमीयादिमहाकविकृतप्रबन्धविशेषणमष्टदशलक्षण

लक्षितानां रूपकभेदभिन्नामालापेन विशिष्य मोदत इति तथा ।
1. पफोपरूपकादि
कला ८]
१९९
सौभाग्यभास्करव्याख्या ।

सचामरेति-चामराभ्यां सहते सचामरे तादृशीभ्यां रमणीभ्यां लक्ष्मी
सरस्वतीम्यां सव्ये दक्षिणे क्रमेण सेवित बीजिता ।। १७४॥

आदिशक्तिमेयात्मा परमा पाइनाकृतिः ।
अनेककोटिशशनी विश्वग्रहा ।। १५ ।।


आविशतिरिति-सर्वजगतामुत्सादकत्वादादिकारणभूता च मा शक्तिरष।

अमेयेति-मातुमशक्या। अमेषा । न विद्यते मेयं यस्या इति वा । यदपेक्ष
थाऽतिरिक्तं मेयं नास्तीत्ययंः । तदुक्तं लिङ्गपुराने

स्वर्गपाताललोकात ब्रह्माण्डवरणष्टके ।
मेयं सर्वमम।रूपं माता देवो महेश्वरः ।


इति ।

अस्मेति--अस्मशब्देन जीवः परमशब्दतरं च मानुषङ्गात्परमामा चेति
नामद्वयेन कथ्यते । उक्तं च संधै.

विष्णूलङ्गः यथ तावदमौ च बहुधा स्मृताः ।
जीवाः सर्वे तथा शर्वाः परमात्मा च स स्मृतः ।।


इति । शिवपुराणेऽपि --

आरमा तस्यष्टमी मूतिः शिवस्य परमा तनुः ।
पपिकेतरमूर्तीनां विश्वं तमच्छिवामकम् ।


इति । अस्मिन्पक्षे अमिने नमः परम। यात्मने नम इति नामद्वयप्रयोगः । नमो
भवाय च रुद्राय च मम ' इत्यादि मन्त्राणामप्युभयतनमस्काररवपक्षे सकृत्पठितस्यापि
नमःशब्दस्य रुद्रशब्दस्य सर्वशब्दोभयशेषवेन पुनरावृत्तिवदात्मशम्दस्यवृत्तिः ।
मद्वा । आरमशन्देन गङ्गव।

यक्षाप्नोति यदादत्ते याति विषयानिह ।
यच्यस्य सततो भावस्तस्मादात्मेति त्यंत ।।


इति वचनात् । आत्मशब्देन शरीरमेवोच्यते । तथाच वसिष्ठ -

गौरीरूपाणि सर्वाणि शरीराणि शरीरिणम् ।
शरीरिणस्तथा सर्वे शंकरांश व्यवस्थिता ।


इति । एवं ' आरमा देहमनोह्यस्वभावधृतिबुद्धिष्विति विश्वप्रखोलाम्यर्षात
राष्प योग्यानि । ' या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिते ' मादिवचनात् ।

२००
[सप्तमशतकम्
ललितासहस्रनाम ।

परमेति—परं ब्रह्म मत परिच्छिनत्तीति परमा । परस्य शिवस्य मा
लक्ष्मीब। यत्र परमह्मणो रूपचतुष्कमस्ति तस्मापरमोत्कृष्ट। तदुक्तं विष्णु-
पुराणं

परस्य ब्रह्माण झां पुरुषः प्रथमं द्विजः ।
व्यक्ताव्यक्ते तथैवयं मे कनस्तथा परम् ।
प्रधानपुरुषकयतकालिकानां परमं हेि यत् ।
पश्यन्ति भूयः शूढं तद्विष्णोः परमं पदम् ।।
प्रधानपुषव्यश्तऊतकालास्तु प्रविभागशः।
रूपाणि स्थितमगन्तव्यक्तिसद्भावहेतवः ।


इति ।

पवनेति –पावनी पावयित्री आकृतः शरीरं चरित्रं वा ज्ञानं च यस्याः ।
तथाच याज्ञवल्क्यस्मृतिः

भतात्मनस्तपोविच बुद्धेन विशोधनम् ।
में प्रशस्येश्वरज्ञानादिशुद्धिः परमा मता ।


इति

अनेनेति--अने का अनन्ताः कोटयो ये अह्माण्डास्तेषां जननी जनयित्री ।
यद् अनेककोटयो ब्रह्माण्डयेषा के नेथा। अभिमन्यमनादिरूपः संबधः षष्टमर्थः
तेषां विराबादीनां जननी। विकारषोडशान्तवतपञ्चीकृतस्थूलभूत फायं हि
ब्रह्माण्डे । तदभिमानी विश।। ब्रह्माऽस्तवंतसमष्टिलिङ्गशरीराभिमानी
स्वराट् । तदुभयकारणव्याकृताभिमानी सम्राट् । तदुक्तं

प्राधान्येन विराडारमा ब्रह्माण्डमभिमन्यते ।
स्वराट स्वरूपमभयं सम्राडित्यब्रवेच्छ तिः ।


इति ।
बिभ्येति--दिभ्यो रमणीयो विग्रहो देहो यस्याः। दध्यन्तरिक्षे भव दिव्यो।
विग्रहो रणो यस्य। व। । तत्रापि सा निरधारा युयुधे तेन चण्डिके' ति मार्कण्डेय-
पुराणवचनात् । विस्तारः प्रविभाग व विप्रहृषदार्थः । ‘विग्रहैः समरे देहे।
विस्तारप्रविभागयोरिति मेदिनी ।। ७५ ।।

सींकारी केवला गुरु कंवल्यपदयिन।
त्रिपुरा त्रिजगद्वन्द्या त्रिमूतिस्त्रिदशेश्वरो ।। १७६ ।।


करीति-कामं बीजं करतीति व कामबीजस्वरूपेति वा ग्लींकारस्य
शिवकामस्य स्मीति व लकारी ।

कला ८]
२०१
सौभाग्यभास्करव्याख्या ।

केवलेति निखिलधर्मराहित्ये नैककि वाफेवला । 'तद्विषुवतस्तु केवलो।' ति
शिवसूत्रप्रसिद्धज्ञानधिशेपं। व केवली। व । स्पें निर्णेतार्थश्च केवलम। मत्वर्थीयेऽत्रि
तद्वयं तदभिन्ना वा ।

केवलं ज्ञानभेदे स्यादथ लबककृत्स्नयोः ।
निगते केवलं प्रोजो के ईल. कुहने क्वचित् ।।


इति विश्वः । यद्वा पूर्वोक्तकामबजे केवलवं कलासकारात्मकव्यञ्जनाद्रियम् ।
नेन केवलपर घर में है, ऐयर्थः। 'यद शृणोथलकं शृणोति नहि प्रवेद
मुकुदस्य पन्था’ मिति श्रुतेः। ईकारमत्रश्रवणं तु लकार अकारराहित्नेन श्रवणं अन
स्तद्वत् । सुकृतस्य मत्कर्मणः पथानमुत्तमलोक नयति किम् निर्गुणशतभ्यैत्र सक
प्राप्नोति । कामबीजम।त्रेण त्रिवर्गः कमवलमात्रं ण तु मोक्ष इति पवमितोऽर्थः।

गृहृति--तमेव। हे नामद्वयेन । गुहां प्रविष्ट ! गुह्या । अतिरहस्यं इति
यावन :

कवल्येति –के बसय भावो धममात्रावश्यः कैवल्यं पत्रमी मक्तिस्तदेव
पदं ददाति। अथवा कं वस्त्रं च पदानि च स्थानानि च दातुं शीलमस्याः । कैवल्य
शब्देन योगशास्त्रान्तिःप्रेण कं वयं स्त्ररूपं ‘प्रतिा चितशक्ते ’रियेनेन प्रति
पादिकधपो भक्ष उ५ । चितेिर्वीत्तिरूप्यनिवृत्तौ स्वरुपम। श्रेणयश्थानं
केवल्यमय त’ इति भोजराजवृत्त । पदशब्देन स।लोक्यादिमुक्तिचख्ष्ट्य aासां
स्थानविशेषरूपत्वात् । अत्रेदं बोध्यम् । अतोकाद्युपमनय सालोक्यम् । अन्तरेण
प्रतीकं स्वामिनः पूषकःोंनेटवर्थविशेषविशिष्टतया देवतय इसकस्य च रूपतः
साम्यं सारूप्यम् । इयमेव मानेियुच्यते । समद्धितेत्यर्थः । सगणं देवताहप-
महंग्रहेणोपास्यदेवतादात्म्यं प्राप्नोति । इदं मयुज्यमूःयंत स्वाश्रमे युक्त
धर्मानुष्ठानवतां समीपम् । ‘एतासामेव देवतानां सायुज्यं साटिम समानलोकता
माओती' ति क्षेत्तिोयधतिरक्त प्रमाणम् । चतुर्थं तु मकभूतः

तपःश्रद्धे ये ह्यश्वसस्यरण्ये मम विद्वांसं भैक्षचर्या क्रमः।
मुर्यद्वारेण ते विरज, प्रयास यशःमृतः स यो ह्यव्ययात्मा ।


इति । सूर्यद्वारेणेत्यस्य सूर्योपलक्षितेऽचिरादिमार्गेण गत्या यत्र सत्यलोके स पुरुषो
ब्रह्म वदते तत्र यान्तोरयञ्चत् । एत: क्रमं फलभूताः अनित्याः सातिशया मक्तयः ।
अत एव स्थानाचिना। पदपदेनेझ निर्दिष्टाः । या तु जमले निरतिशयानन्दलक्षणं
संयथा ख्या मुनिसस्तस्यां तु तं तिलैयतिरेव प्रमाणम् । य एवं विद्वानुदगयने

प्रमीयते देवानमेव महिमानं गवादित्यस्य सायुज्यं गच्छपथ था। द क्षणे प्रमीयते
१.पञ्चपदान

26

२०२
[सप्तमशतकम्
ललितासहस्रनाम ।

पितृणामेव महिमानं गत्वा चन्द्रमसः सायुज्यं सलोकतामाप्नोत्ये तो वे सूर्याचन्द्रमसो
र्महिमानौ ऋणो विद्वानभजयति तस्माद्ब्रह्मणो महिमानमाप्नोति ’ इति ।

अत्र केचनकर्मणां चन्द्रलोत्रप्राप्तिः। य एवं विद्वनति विद्वच्छरदानिद्रितप्रती
कथुपसनात्रययतो देवानां महिमानमित्यनेन सालोक्यदत्रयम् । ब्राह्मणो विद्वनि.
स्यनेन भ्रह्मज्ञानव'तु एतौ कर्मोपासनप्राय सूर्यचन्द्रयं महिमानं मातिशयवादि
दोषवन्तो बहु अर्धभजयत्यभत. एराकरोति । तस्मादधिक निरतिशयं ब्रह्मण
महिमनमाप्नोत्यर्थः । तददमुपबृहनं शक्तिर हुये –

आरमबद्ध या प्रतीकेन मङ्घयह धिपः।
कर्मणाधि भजन्महर्षेः कैवल्यदमइनुते ।।


इति
त्रिपुरेति--तिसृभ्यो भूतिभ्यः पुरतनधीत्रपुरा। तदृभुतं मूर्तिप्रस्यापि
पुतनरभसदम्बिकापस्त्रिपुरैते मे (त । गौडपईयसूत्रमपि ‘तत्रभवेण ‘भदे'
fत । एकमेव ब्रह्म तत्वत्रयेणाभिद्यतेत्यर्थ:। तद्ष्ये तु तस्वपदं गण सब ) जज गः
पीठखण्डदिपरस्बेन बहुधा व्याख्यातमिति गुणदभ्यः पुरेत्यर्थः । त्रिषुशवे नु-

नाड़ीप्रयं तु त्रिपुरा सुषुPण पिऊन ड। ।
मन बुद्धस् :था चित्तं खुरश्रयमुदाहृतम् ।।
तत्र तत्र वसत्येषा तस्मात् त्रिपुर भत ।


इत्युक्तम् । कालिकापुराणेऽति 'शिकण मइलं यस्य।' इत्यादि प्रम्स्य ‘ सवं
श्रयं अयं यस्म(तस्म। त्रिपुरा मते ' ति ।

देवानां त्रितयं त्रयी हुतभुजां शक्तित्रयं त्रिस्वरा
स्त्रैलोक्यं त्रिपुरो त्रिपुष्करमय त्रिब्रह्म वर्णास्त्रयः ।
यकचिज्जगत त्रिध। नियमितं वस्तु त्रिदशश्मिकं
तस्सर्व त्रिपुरेति नाम भगयन्वेति । तत्रसः ।


इति । लघुस्तवे पूर्वचतुःशरयां चतुर्घपटले 'त्रिपुरः प्रभाः शक्ति' रियारभ्य
त्रिपुरा ख्यातिमागते 'त्यन्तेन ग्रन्थे नान्यान्यप्येतन्नमतित्र चमयुक्तानि तानि तु
तीकायामेवमस्माभिव्यस्थस्पत इति तथैव द्रष्टव्यानि ।

त्रिगमविति-त्रिभिर्जगद्भईःद्य । त्रय जगद्वन्द्या यस्या व। ।

त्रिमूतिरिति--यैषिककन्यारूपत्वस्त्रितवं'त्रिमूतिस्तु त्रिवष स्यादिति
कन्याप्रकरणे धौम्यवचनात ।

कला ८]
२०३
सौभाग्यभास्करव्याख्या ।

रयत शुक्लमिश्रमकवर्णमतित्रय रूपा वा । तत्तन्मन्त्राणामरस्तस्वरूपादिकं
तन्त्रेषु व्यपतम् । यद्वा ब्रह्मादिमृतश्रयं चापादित्रयं इवादिमूर्तित्रयं चास्या एवेति
त्रिमूतयम् । तदुक्तं वरपुण -

एवमुक्वा स्वयं ब्रह्मा दीक्षांचक्रे पिनाकिनम् ।
नारयण में मनस। सस्मार रमेश्वरः ।।


प्राप्त नरायण देव 1भ्य मध्ये व्यवस्थितः ।
एकीभूय तपस्ते तु ब्रह्मविष्णुमहेश्वराः ।


परस्पर सूक्ष्मदृष्ट्या बीक्षांचक्रुर्मुदान्वितः ।
ततस्तेषां त्रिध दृष्टिभूता व समजायत ।


तस्यां दृष्ट्यां समुत्पन्ना कुमरी दिव्यरूपेण ।


इयादिना तां वर्णयित्व-

अथ तां वीक्ष्य करयां तु ब्रह्मविष्णुमहेश्वराः।
ऊचुः का धमसि ब्रूहि किं कार्यं शुचिस्मिता ।


इति प्रश्ने -

त्रिवर्णा च कुमारी सा कृष्ण। शुक्ल च पीतिका।
उवाच भगवददृष्टेर्योन जातास्मि सत्तमः ।।


कि मां न वेत्थ सुश्रण स्वशकिः परमेश्वरीम् ।


इयत्ततेि.

ततो ब्रह्मादयस्तस्यै श्रयस्तुष्टा वरं ददुः ।।
नाम्नासि त्रि कल देवि भाहि अश्वं च सर्वदा ।।


अपरमपि नामानि भविष्यति तवानघे ।
गणोथनि महाभाग सर्वसिद्धिकरणि च ।।


इयाद्यत्रतम ।

अन्यच्च कारणं देवि यद्वक्ष्यामि शृणुष्व तत् ।
सितश्य छेडणघणं स्त्रिवर्णासि वरानने ।


मूतित्रयं त्रिभिर्येणैः कुरु देव स्वविग्रहे ।
एवमुक्ता तदा देवैरकरोत्रिविध ततुम् ।।


सितां रक्त तथा कृष्णां त्रिमूतवं जगम है ।

२०४
[सप्तमशतकम्
ललितासहस्रनाम ।

इत्यशूकरवा ब्राह्म वैष्णवीद्रोणां श्वेतमन्दरन लपवंतेषु तपरत्रयादिकमूलम् ।
अन्य प्रापि

एषः त्रिमूतया नषtद्धान्तगमनी।
प। श्वेत परा शक्तिः सवकं ब्रह्म मंथतिः ।
एषेव रकम २अनि वैष्णवी परिवfछता ।
एषेव नृणतमसि रोड़ी देवी प्रकीर्तितः ।।
परमात्मा यथा देव एक एव श्रिधा थिः ।।
प्रथजनशच्छविरेकत्र त्रिविधा भवेत् ।।


इति । शैis पदीयं भूत्रमपि 'शांभवीविद्या इयम।' इति । देवीभागवतेऽपि--

शांभवी शुधन रूपं च श्रीविद्या रक्तः पिक ।
श्यमला दयामरूषा स्यादयः गणशक्तयः ।


इति ।
श्रिकेशं ति-त्रिदशानां देवानां तिसृणां वा दशमत्रस्थानां त्रियुक्त दशन
त्रयोदशानां विश्वेषां देवानां वा त्रिणितदशानां श्रिगता लक्षणया अत्रशाणनी
नेश्वरी स्वामिनी ।। १७६ ।।

यक्षरी विरुयाघवघा सिन्दूरांतस फञ्चित। 1।
उम। ओलेफ़तने पर मौरो गन्धर्वसेवित ।। १७७ ।।


क्षति-प्रयामक्षराण वाचकामशक् िबीजमकन? समाहारः । उपतं च
मकेश्वरतन्त्रे

वगी।इवरं ज्ञानशवितत्रभवे मंथरूपिणी ।
क.मराजे क्रियाशक्तिः कामेशी कामरूपिणी ।।
शक्तिबीजं परावरिच्छेव शिवरूपिणः ।
एवं देव यक्षरी तु महात्रिपुरसुन्दरी ।


इति । शुद्धवद्यःकुमारो मन्त्ररूपा वा । तथा च गौडपादीयं 'यक्षरी तु शुद्धबिद्य
कुमारं चे' ति । हृदयरुप सस्यरूपा व ‘तदेतद्यक्षरं हृदय 'क्षिति, 'तदेतश्यक्षरं
स 'मिति ग गृहशरण्यकत् । आईपल्लवित युगक्षरमासालतियाक्षरसमहरो
व ।

अय परिभाषायां पञ्चत्रिंशनामानि विभजते ।


मभिषरचरतां विभव: इव भाग मन tितोइन गणः।
गौणोलीलत्रंभवर्धविभवे भवेदे ।। २४ ॥

कला ८]
२०५
सौभाग्यभास्करव्याख्या ।

टायंः ।। २४ ।।
विश्यंति - दिव भत्र दिया। देवःद्यःचेतनाचेतनस्मक१ग्नर्ममूहाः तेषां
ग: संविधंश था गरिपूर्णा । स तु राजरिए भमैः पदार्थाः परिवृतेति यावत् ।
दिध्यधो हरिचन्दनादिपरिमलो वा तेन।ध। ‘रघट्टर दुरधषगि ति श्रुतेः ।
अथव। श्रीकाशय: गंधर्व सयमर्चद्विदए 'मिति योगसूत्रे श्रवणं प्रिय' तयोः
संबन्धेन कृतसंयमस्य योगिनो दिव्यं क्षेत्रं भवति तेन दियशब्दश्रवणं भवनस्पृहम्
तस्यायेन तस्मकेंद्रियाणामुपलक्षणम् । नेन दभरश्न आउघ। : संपन्न। यय।
धःप्रदासस्यथः ।

तद्रेत रद्रस्य सर्गस्य गोरोचनया। वा नवेन चित्रकेणfञ्भता ।
था। ति६काल । न ! शिलकःशब्दः । तपसे उद्देशीतलकभ्यम विpहै।
भिन्दुरं रे घनःवर्धतकम् मु चे' ति रभसः । लके चित्र लाभ
तिलकललै’ इति विश्वः । नागैः स्त्रभिः परिवृतेष्ठि वा । ‘सिन्दू•f (के भागं
भरतसत्र । भित्र ' मिलि इव । 'सिन्दूरतिलको ‘तो मिन्दूरतः हुन
tत हेमचन्द्रः । गजगामिनी वा, स्त्रीभः पूजितेति त्र । अनुचिए अनयो'|रत
धातुपाठात् । सथा च विष्णभगवते 'दुःसहश्रेष्ठविरहितीब्रतपन्ताभ नद
अजकुमारिका उपाय

वश्यानि भभायं महाग्रगन्धयश्र ।
नन्दगधमुन दधि पfत में कु; ते भीमः ।
इति मद जरयस्ताः पूजां चक्रुः कुमरिच, ।


इत्यादि । रुक्मिण्या अपि अवाप्रकरणं कृष्णागमनलिम्घ्रतरं धनम्

दुर्भगाया है । धाता नानुकूलो महेश्वरः ।
देवो च वमख गरी


इम्याक्स्वा' कन्य चान्तपुरात्प्रागद्वर्टगृहाऽऽलयम् एद्ध मिथिं द्रष्टुं
भवानंद५ हलव'मित्यादिन। तदर्चनान्मनोरथमदुघादिक वांगतम ।

उमेति--उकारः शिवमाचक्रस्तस्य मा लक्ष्मीः। ॐ परशिवं माति परि
च्छिनत व। अतसीकुसुमसंवादभेदो वरदुम सः । हरिद्रावर्णवस्त्र
दप्येवं व । कतिकृतिस्वरूयवद्व। । ‘या देवी सर्वभूतेषु कामे णानि -
वचनात् । ‘उमातसीहैमवतोहरिद्रार्कतिकस्तिन्नि' ति विश्वः । ३ इत्यामन्त्रणे ।
मेति निषेधे । याल्पे तपस्पती भगवतो मत्रामस्य निषिद्धमा वा। सङ" ॥ ।
कालिकापुराणे

यन निरस्ता अपने वनं गन्तुं तु मेगया।
उमेति तेन संमेकं नाम प्राप तद सती ।

२०६
[सप्तमशतकम्
ललितासहस्रनाम ।

इति । ब्रह्मपुराणं

अपर्णा तु निराहारा तां मता प्रत्यभाषत ।
उमा इति निषधी उमेत्ये ३ तदाभवत् ।।
स तथोक्त्रा तया मात्रा देवो दुश्चर चरिणी ।
तेनैव नाम्ना लोकेषु विख्याता मृदूजिता ।


इति । पgषुराणे पुष्कखण्डे

ततोऽतरिक्षायावागब्रवीदभदनत्रये । ।
उमेति न वय मेन यदुक नया प्रति। ।
उमेति नाम तेनस्था भुवनेषु भविष्यति ।


इति । ३: उत्तमा च स। मा चितवृतिश्वेत व । तदुक्तं सूतसंहितायाम्-

परानुभूतं भवप:शनाशिग’ मदाक्षात्रयष्यतिशोभना।इयम् ।
उमभिधामृतमचित्तवृत नमामि नानविधलकंठंभवाम् ।।


इति । अथवा प्रणवघटीरकराकारमकारैविष्णुदावमद्भावाची घंटितवरित्रमूर्य
श्मिकेत्यादयः प्रणवार्था इह योज्या । अत एवास्य पदस्य देवीप्रणव इति सचे ति
रहस्यविदः । उक्तं च लं ह्र भगवतं प्रति परशिवेनैव--

अकारोकारमकारा मदीयं प्रणवे स्थितः ।
उकारं च मकारं न अकरं च क्रमेरितम् ।।
स्वदीयं प्रणवं विद्धि श्रिमत्रं प्लुतमुत्तमम् ।


इति । महवसिष्ठेऽपि ‘ ओंकारसारसारित्वादुमेति परिकीfतते ' fत । । तथैव

सुप्तानामय दृष्टीनाममात्रोच्चारणावृदि
नित्यमं त्रैलोक्यभूतानमुमतीन्दुकलोच्यते ।।


इति । सर्वप्राणिमां स्वयं बोधे व हृञ्चनाहतनादामन अकार दिमश्रात्रयशून्यस्य
प्रणयनादभगस्य शब्दब्रह्मात्मकस्य निस्यमुच्चारणाद्धदवुजच्छिद्रकाशदहराकाश
शिवस्य शिरसीम्दुकला। विन्दुरूपेण स्थितेति तट्टीकायाम्। बायवीयसंहितायामपि
ओंकाराक्षरं ब्रह 'त्युपक्रम्य तदवयक्षानुबत्वा ‘अर्धमात्रात्मको नादः श्रूयते लिङ्ग-
मूर्धनी’त्युक्तम् । हंसोपनिषद्यपि हृदयाज दल भेदेन हंसवस्थाने मतिभेदानुचवा
'लिनं सुपूरितः पत्रस्यागे तुरीया हंसस्य लिङ्गमूर्धास्थाना। देवी लये सति तुर्यातीता
वस्थे 'युतम् । यद्वा ' इच्छाशक्तिहमा सुकुमारी’ति शिवसूत्रे योगिनमिछाप
उमेति संशोक्ता तवैषा वा । उक्तं च भगवता कृणवसेन

परभैरवतमक्त ग्रसमानस्य शाश्वतीम् ।
तस्यैव योगिनो येच्छाशक्तिम्तां निगदस्युभाम् ।।

कला ८]
२०७
सौभाग्यभास्करव्याख्या ।

इनि । इयं च विनायकपठधिष्ठात्री ’उमादेवी विनायके' इति षाग्रात् । ’मा
सिन्धुवने नामें 'त्यपि पाश एव स्मर्यते । षड़षिकत्र यमरूपा वा 'उमा पडषकी
मने' ति कस्याप्रकरणे पम्यवचनात् ।

शैलेन्द्रेति शैलेन्द्रस्य पर्वतराजस्य हिमवतस्सेनया पृष्ठ । 'जात अलेन्द्र
हे स शैलराजसुता तत ’ इति देवपुराणं निर्वाचनम् ।

गौरीति - गौरवर्णनगरी । 'गरी गोरङ्गदेहस्त्रा' दिति महा|सळ त्
षिद्गरादिभ्यश्चे' ति हो। 'वरुणस्य प्रिया गौरो' ति पापे । ‘नदीभेदेऽपि
गरी स्याद्दशाब्दायां च योषितीति कोशे च। तेन तत्तत्स्वरूपेति वा । । वेव प्रणे
तु-

योगाग्निना तु या । दग्धा पुतन हिमालयात् ।
शङ्कुन्देन्दुवर्णं चेत्यतो गौरोति मा स्मृता ।


इत्युक्तम्। इयं न कन्ययुञ्जपठधिष्ठात्री । ‘कायकृदी तथा गौरी 'ति षाग्रत ।

गन्धवं ति-गधवं वरबाबप्रभृतिभिः सेविता। गःधर्मेश्वंद्वी सेविताऽत्र •
सदस्या देवी वा । दिठथगानमेव च गन्धर्वः ।। १७७ ।।

विश्वगर्भा स्वयंभइव रक्ष वञ्चिबरो ।
पान पारिन्छेद्य ज्ञानदा ज्ञान विग्रह ।। १७४ ॥
विबभेति--विश्वं प्रपञ्चजतं अभं यशः।


स्वर्गति- स्वर्ण हिरण्यं गर्भ यस्याः । स्वर्गस्य गर्भभव। व । तदुक्तं
वायुपुराण

हिरण्धुमर्श गर्भाऽभूदिरण्यस्यापि गर्भजः ।
यस्माद्धिरण्यगर्भः स पुराणेऽस्मिन्निरुच्यते ।


इति। यन्न अणनां वर्णानां मातृकणां गर्भः शोभनो घय । मा। माइक्रप्रतिपयति
यावत् । 'बह्वर्थगभितः शरः’ aि प्रयोग। स्वर्णाः शोभनाणां मन्त्र गर्भा यस्या
इति वा ।

अवरदेति--अवरदेति चतुरक्षरं नाम । अवगमनायनसुरान् द्यति खण्डः
यतीति तथा । अवयवाः कतिम रदा दक्षा यस्या बा। कन्यथैकदक्तेः
पचथ ।

वागधीश्वरीति --छ|चामधीश्वरो स्वामिनी ।

२०८
[सप्तमशतकम्
ललितासहस्रनाम ।

ध्यानति–ध्यानेन विभावनेने गम्या नेया । ते ध्यानयोगमगता अपश्यन
देवात्मशक्त स्थगणेन गदा'मिति श्रुतेः ।

अपरिच्छेदोति - -अभवप्रनियोगिव परिग्रीवो अदभघदरिच्छेदः ।
देशतः परिच्छेदो ह्यथन्तभत्र एव। नले बुमप्रागभवं। यज्ञानम्
स्याभात्र इति स्थितेः ।

छ।त्रहेति - जन कैवल्यप्रदस्वेनाभिमतं ददातीति ज्ञानद। ! "|चंगतं तलव
कारोपनिषदि 'तस्मिन्नाकाशे स्त्रियमाजगाम ३५ोभनमूना हैमवती तां हयाव
fफ़Bछझर्मत बहूनि सेवते 'यः स्कन्देश्य -

ईदशो परम विद्या शांकरी भशिनी।
प्रसह्मदेव जन्तूनां श्रेय है शिक्षा ।


इति । मूल संहितायामपि--

विश्वया दािथ चं:देश स्थ: निःसंदिस्वzप ।
संस्था याच अर्थ "फैत्रमातुभंक्रयंव रथःविकायाः नाभेर् ।


इति । आनै, शेत वक्ष्यति वः । 'जानं बस्थ' इति तु शिवसूत्रे । {
प्रथमोन्मेषं मूत्रमेकं “ न वकारस्य प्रश्नेशोऽपनयूक्तम् 'चंतामे' ति पूर्व
संहिताया एँ तथा गंभवत तृतयोन्मेषेऽपि । शं सूत्रमपरं त ’ तु में प्रश्नेषु '
संभाव्यते । 'आमा बित 'भिति पूर्वत्रात् । एवं व्याख्यातं यतः-

अंसमुखादिसंवैधव्यत्रयादिवृत्तिम् ।
बहरहश्चोग्थनयादिदे दिविषयो मुवम्
भेदाभामामकं वस्य ज्ञानं अन्धेऽनुषिणः ।
तशतदेवमः मेमरी ध्रुवम् ।।


इति । तदिदं सविवाद हैनं नाशयनीस्थः । अत एव सुतोयमयं सूकरं
इनमन ' मित। यदि च 'बारं त्रं न प्रांम यत्र|#39रसगनः । अन!
रमभ्यास्मिताज्ञकिरनं प्रश्यत ?' इति ।

ज्ञ। नेति -लाभमेम धिग्रहः शरीरं यणाः, पंन्य अगतो मानानेकधा ।
सेदुश्च विष्णुपुराणे द्वितीयेओ-

ज्ञानमेव परं ब्रह्म ज्ञानं वधाय चेष्यते ।
नमन पदं विश्वं न केनाद्धि परम् ।।
विद्याविद्येति मैत्रेय ज्ञानमेव धारय ।


इति । ज्ञानस्य विष विस्तारो यस्याः सकाशादिति च ।। १७४ ॥

कला ८]
२०९
सौभाग्यभास्करव्याख्या ।

सर्ववेदान्तसंवेद्य सस्यानवस्वरूपिणो ।
लोपामुचित लाल बलुतब्रह.मला ॥ १७९ ॥


सर्वोति--सर्ववेदानैरुपनिषरसमूहैः सम्बरवेश । उक्तं च बाहे

एषा त्रिशति इष्टा नयसिद्धान्तगामिनी ।
एषा नानास्मिक शक्तिः सर्ववेदान्तगामिनी ।


इति

सत्यं ति- - मुगनदश्च स्वरूप यस्याः । अत्र सस्येति भिन्न पदमाश्रिस्या
मेयमेयारमेरयेकं पदं कर्तुं शक्यते । 'गञ्च त्यक्ष्याभव' दिति श्रुतेः सया । प्राणा
श्राविश्यरूपा वा ‘सदि’स प्राणस्तथनमयमियमापदिश्य' इति श्रुतेः । 'सति
येति त्रिकर्षेण यक्षरवेष्युच्चारणं मेलनेन दुधक्षरस्यैवेति ज्ञेयम् । इदं च इत्या
दिपूरण' इति छन्दःसूत्रव्याख्यानावमरे छन्दोभास्करे प्रपञ्चितमस्माभिः । सभासु
साधरिति वा सरथ । सयभ१म स्वरूपेति वा। । आनन्दः स्वरूपमस्य इत्यानन्द
ऋषिणी । अत एवोत रममांसायां 'आनन्छ ।दयः प्रधमनस्ये' ति तार्तीयीकाधिकरणे
आनन्दादिधर्माणां स्वरूपत्वादेव विद्यान्तरेषुपसंहारः साधितः ।

लोपामुद्रति-लोपामुद्रयगरश्यपस्या कयाचितोपासिता । तदुक्तं । -
पुणे पय लोपः द्रक्ष्या मामूषास्तेप्तिभक्तित' इति । त्रिपुरास्थितेऽपि-

अगम्यपक्ष्या लोपाख्यभद्राय: परमेश्वरी ।
प्रसन्नवादियं देबी नोऽद्रेति गीयते ।।


इति । अत एव लोपामुद्र चासबचता चेत्यपि सुवचम् । लोपामुदाख्यविशेषा
करणेन च पूजिता। ।'विद्यतृतोपखडेन कुर्यात्स्वपचारका 'निति कामितात् ।

लोलेति – लील मत्रेणानयासेन वै तृप्तानि मह्माण्डमण्डलानि यस्याः ।
तदुक्तमस्माभिर्देवीस्सवे

विधिविष्णमखमरदयस्थितिनाशेषु शिवोऽप्यनीश्वरः ।
जगदम्ब तव वयं क्रम क्षणमूद्दालकपुष्पभञ्जिका ।


इति । उद्दालकेयादिनवाक्षरं इविलेपस्य नवम । शक्तिसूत्रमपि स्वेच्छया
स्वभितो विश्वमुन्मीलयतो 'ति ।। १३९ ।।

अदृश्या वृद्धयरहिता विज्ञो बेधाजिता ।
योगिनी योग योग्या योगनन्दयुगंबरा ।। १४० ।।


अयेति--दश्यविलक्षणवददश्या । चक्षुरादीन्द्रियायोग्यो । वा। 'न दृष्टे-
द्वेष्टारं पश्ये 'रिति श्रुतेः । उक्त त्र बीभगवते तृतीयस्कन्धे निर्गुणस्य मुने।
27

२१०
[सप्तमशतकम्
ललितासहस्रनाम ।

रूपं न भवेद्दृष्टिगोचर 'मिति प्रकग्य ‘निर्गुण दुर्गम शक्ति निर्गुणश्च परः पुम।
नित्यन्तम ।

पायेति -- दृश्यस्य व्यावहारिकस्थ पारमाथिकभबयत्वादृश्यरत ।।
निविषय। संबिढ़ा ।

विशति-विशेषेण जानतेति विज्ञानी । विज्ञातारमरे केन विजानीया
दिति श्रुतेः ।

वेधति-वेद्यस्य पदार्थान्तरस्यान दशेषेण सर्वभवद्भद्यवधता । वेद्यस्य पर.
म:धकाभाववती च ।

योगिनीति-योग एकवभवन तद्वत्तरप्रदस्व।सञ्चयवाच योगिनी।

योगबेति - योगद योग्या च ।

योग्यंति-- योगञ्च च्चे' ति प्रत्ययः । तदुक्तं विष्णुपुराणे

शनेन्द्रियाणि सर्वाणि निगृह्य मनस। सह ।
एकयभावनयगः ओं भुजपरमात्मनः ।।


इति । 'तं विद्याद्दुःखसंयोगवियोगं योगसंज्ञित' मिति गतासु । 'योगश्चित्त
वृत्तिनिरोध’ इति पातञ्पलसूत्रं च । स च मन्त्रो लयो हैठे र ति चतुर्विधः।
राजयोगोऽपि सांस्पतारकमनस्कभेदास्त्रिविधः । ततलक्षणानि तु विस्तरभया।
स्रोध्यन्ते । यद्वा मङ्गलादिसंकटान्ता अष्टौ योगिन्यः षडंशतिवर्षीः पुनः पुनः पर
वर्तमान २योतिःशास्त्रे, डाकिन्यादयश्च सन मन्त्रशास्त्रे प्रसिद्धस्तद्रपा । अथव ।
योगे विषयसंगो भोग इति यावत् । तेन भोतृभोगप्रदभोग्यतयरूपेति नामत्रित
यार्थः । तदुक्तं भवेतवतरोपनिषदि ‘भोक्ता भोग्यं प्रेरितारं च भव सवं प्रोक्तं
त्रिविधं ब्रह्म वंत' दिति । अत्रेदं बोध्यम् - माया प्रधानं स्वतन्त्रमिति सख्याः ।
शिवस्य सा शक्तिरेवेति वेदन्तिनः शक्तिरियने न परतत्रतेच्यत इति विवरण
धार्याः । स त्रिगुण । गुणश्च परमपराभिभावकाः।

रजस्तमश्चाभिभूय सत्वं भवति भारत ।
रजः सत्त्वं तमश्चैव तमः स वं रजस्तथा।


इति गीतोषतेः । तेन सा त्रिविधा पर्यवस्यति । रजस्तमसोरस्थसाभिभवाद्विश्छ.
सषास्मकंका । ईषदुद्भूतरजस्तमोभ्यां मलिनसत्र द्वितीया । अत्यन्ताभिभूतरजः

सत्वाभ्यामसभाया। केवलतममपी तृतीयेति । तास्वाद्यवच्छिन्ना चिदीश्वरनाम्नी
१. योगं ददाति इति
कला ८]
२११
सौभाग्यभास्करव्याख्या ।

भोगप्रदा योगदयुच्यते । द्वितीयावच्छिन्न जीघनाम्नी भवत्री योगिनी । तृतीया
वच्छिन्ना ज इवस्तुनाम्नं भोग्या योग्यूच्यत इति विवेकः ।

योगाननं ति-याग: शिवशञ्जितसामरस्यमेत्रानन्दो यस्याः । निद्रया आनन्द
प्रधानवाद्योगनिद्रेति वयंः। स च देन्थे घेघम् । तथाच ऋषिंने ' याप्यानन्दन।
योगनिद्रेति जगति स्थिते 'युएफ़म्--

दैत्रेष्वथ दधार्नां नान्यो नारायणादृते ।
सखो सदाशिवस्यैषा माय विशोः शरीरज ।।
सैष नारायणमुखे दया कमललोचन ।
लोकानपेन कालेन भजते भृशमोहिनो ।।


इति । योगानन्दस्यों नृसिहस्तदूपा व मोहनमुख्येये कपदं स्वीकृत्येह अयोगा-
नन्दति नामद्वयं सुवचम् । यंगः सङ्गो न विद्यते यस्याः । ‘असङ्गो नहि सरजत
इति श्रुतेः । अयःपवंतरूपा च न अभेद्यते तात्पर्यार्थः । अपेन भवविधिना
 परशिवं गच्छसीति व । नन्दाऽलकनन्दात्मकगङ्गरूपा व । प्रतिपस्पष्ठयेक-
दशीपवा । 'भन्दा भगवती नाम या भविष्यति नन्दजे 'ति मार्कगपपुराणोक्त
विशेषरूपा वा। सरस्वत्या एव स्थानविशेषयोगादानन्देति संशो वा । ‘नन्दा
हिमश्रत पृष्ठे' इति पापात् । पुष्करप्रान्तस्थनदीविधेषरूप वा। तदप्यक्तं पाण्
एव पुष्करमहरम्ये--

पुण्या पुण्यजलोपेता नदी यं ब्रह्मणः सुताः ।
मन्दानाम्नीति विपुल प्रवृत्ता दक्षिणामुखो । ।
अगच्छन्नपि चस्तस्या नाम गृह्वाति मानवः ।
स जीवन्सुखमाप्नोति मृत क्षेत्रात संचर ।


इति । नमनिष्ठक्तिपंरपुराणे-

यथागतं तु ते जग्मुर्देवं स्थाप्य हिमे गिरो।
संस्थाप्यतन्दित यस्मतस्मान्निदा तु सभवत् ।।


इति । वेबपुरणं तु -

भरश्ते सुरलोकेषु नन्दने वसतेऽथव।
हमाचले महापुण्यं नन्ददेव ततः मृता ।।


इति । तस्वरूपमपि वारहे--

गायश्यष्टभुजा या तु चैत्रासुरमयोधयत् ।
संव तदभवद्देवं देवकार्यचिकीर्षया ।।

२१२
[सप्तमशतकम्
ललितासहस्रनाम ।

स्वायंभुवे हतो दैत्यो वैष्णव्या मन्दरे गिरौ । ।
महि षाख्योऽर्थ: पञ्चरस वै स सरऽभवत्र । ।
नन्द्य निहत बिन्ध्ये महाबलपराक्रमः ।
ज्ञानशक्तिस्तु सा देवी महिषोऽज्ञानमूर्तिभवन् ।
अज्ञान ज्ञाननाश्य तु भवयंव न समशः

इति


पुंगधरेति—

पूगं हस्ते चतुष्पे ऽपि रथसीरङ्गयोर्युगः ।
युगं कुलदो यूगले गृद्धिनमौषधेऽपि च ।


इति विश्व प्रशोकतया रथसोराङ्गधारिणमस्त्रवृषभाणां रथसी रनिर्वाहकत्वदर्शना
दिह सकल जगन्निवद्भकस्व माऽतात्पर्येण युगधरेत्युच्यते । शिशक्तियुगल- य ऋता
देय धरणावुगंधरा ‘संज्ञायां भतवजधरिसहितपिदम’ इति खच। 'अरूद्वष६
जन्तस्ये' ति मुम् ।। १४० ।।

इच्छाशक्.िज्ञानशक्तिक्रियाशक्तिस्वरूपिणी ।
सघाघरा सुप्रतिष्ठा सबसषधयरिश ।। १४१ ।।


इन्छे ति-इच्छाज्ञानयनरूपणत्रयं स्वरूपमस्य. । एतं च संकेतपद्धतौ--

इछा शिरःप्रदेशश्च ज्ञानं च ददधगता ।
क्रिय पदता ह्यः एव शक्ति श्रय यषुः ।


इति । यमकेश्य १तत्रेऽपि--

त्रिपुरा त्रिवित्र देवो ब्रह्माधिबधीशरूपिणो ।
शनशक्तिः क्रिययातिरिच्छाशक्तधार्मिक प्रिये ।।


इति । अत्र ज्ञानेच्छायनानां पूर्वपूर्वस्योतरोतरं प्रति करणचम्य क्लूतस्य ऋण
शक्तित्रयस्य निर्देशभावेऽपि करोतेर्यते शतवदेव क्रियाशब्दो यनपरः । अत्रतं त्र
संन

धृतिरेषा मदादष्टा ज्ञानशक्तिः कृतमंत ।
इच्छारूपा तथा ज्ञान हे विधे च न संशयः ।


इति । वलनात्मक श्रियपरैव ब । स च पञ्चवधे रसं यवंभबड़े -

स्पन्दश्च व परिस्पन्दः प्रक्रमः परिशीलनः ।
प्रचार इति विद्वद्भिः कथिताः पञ्च तः क्रियाः ।


आप्रश्लेषप्रयूषतो दीयंः। सर्वासां जगतीनां धरा परम्पर । जयजनकयोरभेदा.
दिति । मलिनीविजयतनं

कला ८]
२१३
सौभाग्यभास्करव्याख्या ।

या सा शक्तिर्जगातुः कथिता रुषः परा ।
इष्ठस्य तस्य सा देवी हिवृक्षोः प्रतिपद्यते ।।
एवमेतदिति ज्ञेयं नान्यंति सुनिश्चितम् ।
ज्ञापयन्ती हड्रियन्तर्जानशक्तिनगद्यते ।।
एवंभूतमिदं वस्सु भवविति यदा पुनः ।
ज्ञ। तवेव तद्वस्तु कृत्रीन्रयत्र क्रियच्यत ।

इति । वसिष्ठरामायणे

शिवं ब्रह्म विदुः शान्तभाच्यं वानिदमपि ।
स्पन्दशक्तिस्तदिच्छे यं दृश्यभसं तनोति स ।
साकरस्य भरस्येच्छा यश्च वे कल्पनापुरम् ।

इति । ‘दृश्याभासानुभूतानां करणासज्यते क्रिय ' ति त्र। दृश्यभमेवन्भूताना

मूषरतिर्विकृति संस्कृतलक्षणचतुर्विधफलानां कारणदिति तु तत्तट्टीकाय यास्या
तम् ।
सर्वाधरेत्ति -'सर्घमाघरो यस्य इति व । सर्वेष्वन्तर्यामितया स्थितेति
यावत् । सर्वेषामाधाररूपेति वा । तदुक्तं सार्कण्डेयपुराणे

येऽष निस्य यं विनश्यन्ति चान्ये येऽर्थाः स्थूल ये च मूक्ष्पस्य ।
यन्ममृतं यच्च मृतं समस्तं यश्चभूतेष्वेकमेकं च कि चित् ।।
येऽथ भूभ येऽसरिअऽन्यतो व तेषां देवि स्वत एवोपलब्धिः ।

इति । नचास्मिन्पक्षे स्त्र लिङ्गानुपपतिः । परवल्लि तूं कुन्तपुरुषयोरिति

सूत्र(त् । 'आधारोऽधिकरण 'मिति सूत्रानुसारेगधरपदस्य पुंलिङ्गवीनदया-
दिति वाच्यम् । निर्गुणब्रह्मणि कथनीये प्रयत तस्यैव युक्तत्वात् । तथाहि ।
सत्वादिगुणत्रयस्योपचय: पुस्धम्। अपचयः स्त्रीवम्। साम्यं नपुसकरत्वम् । लिङ्ग
योनितदुभयाभावरूपाणां तेषाममचेतनेष्वव्याप्तेः। सर्वस्यापि जगतस्त्रिगुणात्मकतया
देवीभागवता प्रतिपादितवेन तेषां सर्वत्र संभवत् । उपत्रयादेः सावधिकस्वेन
प्रतिपादिताथं चिदपंध्योपषयादयः संन्य वेति लिङ्गत्रयस्यपि केवलान्वयित्वा
वध्यवस्थया विवक्षानुसारेण प्रयोगः । सर्घमेतदभिप्रेयोक्तं महाभाष्ये 'संस्त्यान
प्रसव लिङ्गमस्येयौ स्वकृतन्तत 'इति । संस्थानं स्यायतेर्बट्स्त्री भूतेः सर् प्रसवः
पुमान्। उभयोरन्तरं यच्च तदभावे नपुंसकमिति च लिङ्गमक्षिष्य' मिति च ।।

मुंबम्धमनुतप्यते कोऽसावनुमान नामेति प्रयोगश्च । ‘बन्धुनि बहुव्रोह 'विति
1. सर्वासां जगतीन धारा परंपराजन्यजनकयोरभेदात् अञ् प्रलेपप्रयूक्तो
२१४
[सप्तमशतकम्
ललितासहस्रनाम ।

सौत्रप्रयोगश्च । एवंसत्यव्यवस्था आप्रवासीदिति लिङ्गानुशासनप्रवृत्तिनियमा-
दमात्रप्रयोजनिका । चेतनेषु तूभयविधलिङ्गसमुच्चयविवक्षयैव 'अश्वतष्टवि '
स्यादयः । तेन पत्रे त्ववलिङ्गमपि विवक्षितमिति साधयतस्तथा च लिङ्गमित्यधि
करणस्य विरोधः । ततश्च त्रिगुणातीतायां चिच्छक्तौ सर्वजगन्मातरि त्रिपुरसुन्दर्या
विविधस्यपि प्रपेलिङ्गस्य समृणचेतनान्तरमपेक्ष्षसंकुचितवृत्तिकत्वेन निरर्गनव
मभिप्रेत्य वाग्देवताभिः स्त्रीलिङ्गमेव प्रयुज्यते नियमाद्दुष्टानुसरणाय तु तत्र तत्र
सिङ्गानुशमननुगुष्यमस्माभिः प्रदश्यंते न पुनरपशब्दवनिरासयेति दिक् ।

सुप्रतिष्ठंति--शोभन । प्रतिश्च जगतोऽधिष्ठानं, सुप्रतिष्ठा वंशस्यक्ष र
छन्दोविशेषरूप वा।

सदसदिति - सं . असत्सङ्गिनं जगत् । अनिर्वचनीयस्य जगतः सदस
द्विलक्षणस्येऽप मद्विलक्षणस्यमत्रेणासपदेन ग्रहणम् । 'अस । इदमग्र आसरकथन
मसतः स७अयं ते' त्यादिश्रुतिध्वन्यतरवैलक्षण्येनैव प्रयोगदर्शनात् । तयोः रूपे घर
यतीति एंथ । अथव। सद्व्यावहारिक, सस्यं पारमर्थिक व, असत्तुच्छं ते एव
सपे विषय धारयति भासयत। सदसद्विषयकज्ञानद्यस्वरूपेत्यर्थः। सन्मात्रविषयक
चरम अतिवदरमात्रविषयिक थे अपि वृत्तं विकल्पाख्यया संवत । तथाच
पातञ्जलसूत्रं 'श ब्दमात्रानुपाती वस्तुशून्यो विकल्प' इति । गौतमसूत्रमपि ' बुद्धि-
सिद्धं तदस 'दिति । यद्वा । भावभवपरो सदसष्ठदौ । तौ च योग्यतया सस्य
स्वाध्यवादिरूप ग्राह्यो । सस्यस्वादेवं मिथोऽपृथग्वात् । अबाध्यत्वादेरभाव
रूपधर्मस्यधिकरणस्वरूपत्वात् । भावाभावमात्रस्याधिष्ठानमिति व। । तद्वतं
स्कान्दे यशवंभवखण्डे –

यश्चदस्तितया भाति यद्यन्नस्तितयापि च ।
ततसवं महदेव मायया परिकल्पितम् ।।

इति ।। १४१ ॥

अष्टमतिर श्रो लोकपत्रविषयिनी ।
एकाकिनो भूमरूपा निर्गुप्ता दूतवजिता ॥ १०२ ॥

अष्टमूतिरिति--मस्यपुराणे

लक्ष्ममेधा धरा पुष्टिग रो तुष्टिः प्रप्र

इति मन्त्रलिङ्गगम्या अष्टौ मूर्तयो यस्याः । यद्व। योगशास्त्रे

गुणभेदादात्ममूतिरष्टधा परिकीर्तिता। ।
जोवामा चान्तरात्मा च परमसंमा य निर्मलः ।

कला ८]
२१५
सौभाग्यभास्करव्याख्या ।

शुद्धात्मा शनरूपारमा महात्मा सप्तमः स्मृतः ।
अष्टमस्तेषु भूतारमेयध्यमानः प्रकीर्तिताः ।।

इति । पञ्चमहाभूतानि सूर्याचन्द्रमसौ जीव नभस्वर्गदीक्षितानामन्यतम एक इस्पष्ट

संख्या मूर्तयो यस्याः । 'भूतानि पुष्पवन्तो स्वरिति देवमष्टमूर्तय' इति शक .
ह्स्यात् । विष्णुपुराणेऽपि प्रथमेंशे

सूर्यो जलं महो वह्निर्वायुराकाश एव च ।
दीक्षितो ब्राह्मणः सोम इत्यष्टौ मूर्तयो मता: ।
पल्यः सुवर्चला चोमा सुकेशी चापरा शिव ।
स्वाहादितिस्तथा। दक्ष होहिणी च यथाक्रमम् ।
शनैश्चरस्तथा शुको लोहिता।ङ्गो मनोजवः ।
स्कन्दः स्वगथ संतान वृधस्वनुक्रमासुता ।।

इति लंङ्ग दूषतम् -

अष्टौ प्रकृतयो देव्या मूर्तयः परिकीर्तिताः।
तथा विकृतयतपा देहा बद्धविभूतयः ।

इति ।

भूमिरापोऽनलो वायुः खं मनो बहिरेव च ।
अहंकार इतीव मे भिन्न प्रकृतिरष्टधा ।

इति भगवता गता मूर्तयो यस्या इति व । कुलाष्टकस्वरूपेत्यर्थो व । तथै

समयापारस्म हो

गणिका शोषिइकी वेब कैवर्ता रजको तथा ।
तत्रकारी जमंकारो मातङ्ग पुंश्चली तथा ।

इति । अथवा स्वरुपाङ्गी दीर्घकेश या साजङ्गकुसुमा मते 'त्यादिन यमले

अष्टानां लक्षणान्युक्तानि । लक्ष्याणि तु तृतीयावरणं प्रसिद्धानि तदष्टकरूपा ।
ब्रह्मादिवशिन्यादिस्वरुपेति वा ।

अजेति-अजामेकां लोहितशुक्लकृष्ण 'मित्यादिश्रुतिप्रसिद्धाया अवयरूपाया
अज।ो। जेथी। नरूपधादज्ञाननाशिकेति यावत् ।।

लोकेति - लोकानां चतुर्दशसंस्थानां यात्रां प्रलयं संरक्षणं च विधातुं शल
मंस्याः ।

२१६
[सप्तमशतकम्
ललितासहस्रनाम ।

एकाकिनीति --- एकाकिनो द्वितीयराहित्यात् । 'एकदाकिनिवसह्य
इकिनि प्रस्थयः । 'सोऽबिभे तस्मादेकाको बिभेति सहायमीक्षते यमदग्न्यन्नास्ति
कस्मथं भैिमीति तत एवास्य भयं वीणये ‘ति बृहरण्यकश्रुतेः । वीपुराणे

एकं लोकान् प्रप्तति एकैव स्थापयत्यपि ।
एकैव सृजते विश्वं तस्मादेकाकिनी मता । ।

इति ।

अप परिभवायां च तु त्रिशश्नामानि त्रिभजते ।
भूगीणबलः खभ१भविभोर्पबेद्भवम् ।
हस्त शिवंकं वा भजते बाह्यमभव मृगान् ॥ २५ ॥
एकमित्यस्य द्वादशाक्षरमेकं नमेयर्थः ।। २५ ।।

भूमेति—यंत्र नान्यत्पश्यति नान्यच्छुणोती' त्यादिना 'यो वै भूमा तन्मुख

मिश्यन्तेन भृतौ प्रतिपादितो भूमा ब्रह्मेति भूभधिकरणे निर्णातरूपत्वाद्भूमरूपा ।
यद्वा बलों भू च बहो' रिति निष्पन्न बहूधको भमशब्दः । ततर्क व ऐकाकि
न्यपि बहुरूपेत्यर्थः । तदुक्तं देवीपुराणे .

एकाप्युपाधिो भूमा शिवा सचैत्र विश्रुता ।
यथानुरज्यते वर्णविचित्रै: स्फटिक मणिः ।
तथा गुणवt६व भूमानमेति वश्यंते ।
एको वा यथा मेघः पृथक्वेन च निष्ठति ।
वर्गतों रूपतश्चैव तथा गणवशमा ।
नभसः पतितं तोयं यथा नानारसं भवेत्
भूमे रसवशषण तथा गुणवशादुमा ।
यथा द्रव्यविशेषेण वायुरेकः पृथग्भवेत् ।
दुर्गन्ध वे सुगन्धो वा तथा गुणवशादुमा ।
यथा व गार्हपत्योऽग्नि रम्यसंज्ञान्तरं व्रजेत् ।।
दक्षिणाह्वतीयादि ब्रह्मादिषु तथैव स ।
एकत्वेन च भूम्ना च प्रोक्ता देवी निदर्शनैः ।
तस्माद्भक्तिः पर । कय सवैगरवप्रसिद्धय ।

इति । भूर्मपुराणेऽपि--

एक कामेश्वरी शक्तिरने कोपाधियोगतः ।।
परावरेण रूपेण क्रयते तस्य सन्निधौ ।

कला ८]
२१७
सौभाग्यभास्करव्याख्या ।

निहतेति-“ यत्र नाभ्यपश्यति’ इत्यादिना ' यदल्पं तमयं 'मित्यन्तेन भूत्र
मैतदर्शनस्यानित्यविषयत्रताप्रतिपादनेन तस्य हेयस्वान्निर्गतं द्रुतं यस्यां सा निद्रेता।

न पुनर्दूतं पूर्व स्थितं पश्चान्निर्गतम् । मूलत एव तु नःस्तीत्याह-हेतवजतेति ।
भेदस्यताधिकस्वेन सार्वकालिकासदभवादिति भावः ।। १४२ ।।

अन्नद वसुधा वृद्धा ब्रह्मा स्मंश्यस्वरूपिणी ।
बृहती ब्राह्मणी ब्राह्म ब्रह्मानन्दा बलिप्रिया ।। १८३ ।।
अन्नदेति अन्न जनेभ्यो ददाति ।

वसुषेति--बर् धनं रनं च ददाति । तथा च बहवष्यके ' स वा एष

महान आत्मान्नादो अमुदरे विन्दते वसु य एवं वेदे' ति । अत्रान्नमाप्तमन्ताद्ददा-
तोये बगेव व्याख्यातं समुदायकैः।

बद्धेति -- वृद्धा बरळ । 'यं जीण दण्डेन वञ्चसी' ति श्रुतेः । वछवसि
गच्छमीत्यर्थः । सर्वेष्यंछवा जगद्धेपेणभिवृद्धत्वाद्वा वृद्ध । वर्धयति जगदिति वा
णिजन्तार्तरि क्तः ।

अतिव्रण चैतन्येन मह आत्मनां जीवनामंश्यमेव स्वं निजं रूपमस्याः।
यद् ब्रह्मनोः शिथवियोरैक्यभेचे स्त्र मद्वंस्वं प्रतिपाईं यस्य स हंसमन्त्र रूप
मस्या इति । सदुक्तं स्कन्दे यशवंभवखण्डे–

थवा वमन्त्रोऽय जीवामप्रक्षिपादकः ।
अ शब्दस्य इवावलोके जीवात्मवस्तुनि ।।
शक्तिमन्त्रः मव राख्थ: परमेश्वरवाचकः ।
प्रकृतार्थं प्रसिद्धत्वात्प्रम १रमेश्वरः ।।
महदाद्यणुपर्यन्तं जगत्सर्वं चराचरम् ।
जायते वर्तते चैव लीयते परमेश्वरे ।
संसर्वेिन भातोहं स एव परमेश्वरः।
सोहमेत्र ने गंदेह. मन्भतिप्रमणतः ।।

इति । एतेन त्रिशस्यां हंसमश्नार्थरूपिणीति नाम व्याख्यातम् ।


हतीति -- महतो मही यत्रावृती । पत्रिशदक्षरछन्दोविशेषरूपा वा ।
न च ‘गायत्री छन्दमामम' ति कर्मवचनविरोधःउभपारमत्वाङ्गीकारे तदभावात्।
अत एव ‘बृहत्साम तथा माम्ना’ मिति भगवतो वासुदेवस्य त्रिवरूपवर्णने गोप्त-
यवनस्य भगवत्मा विश्वरूपवर्णनयं न 'ज्यं तं साम च सामस्मि' ति कौर्मवचनेन
न विरोधः । तलवकारिणां शाखाया' मूदुत्यं चित्रमित्यनयोउँचोर्गायमानं साम
2

२१८
[सप्तमशतकम्
ललितासहस्रनाम ।

ज्येष्ठसामे' स्युज्ज्वलायां हरेर्दत्तोक्तेः । बृहत्साम तु ' सवं नश्चित्रं 'त्यस्यामृचि
गयमानं प्रसिद्धमे । बGज्येष्ठशब्दयोः पर्यायस्वसंभवश्च । तेन ज्येष्ठसामने
रूपेति वा बृहत्सामरूपेत व व्यया।

जाणीति-. ‘ब्राह्मण मंडिजक पुत्रक द्विजपत्नीषु विश्रुते' ति विश्वको
शादौषधिविशेषरूपा द्विजश्रमाश्ररूपा व संवद्विशेषरूप वा। उक्तं च । संमयाघर
समुत ' ब्राह्मणी देतपुष्पाढघ संवित्स! देवतात्मिके ‘ति । अथवा शिवस्य ब्रह्म
णस्यजातिमवद् ब्राह्मण। तथाच छान्दोग्ये श्रूयते 'विरूपाक्षोऽसि दन्ताच रिति
शिवं प्रकृत्य ‘त्वं देवेषु ब्राह्मणोऽस्यहं मनुष्येषु ब्राह्मणमुपधावस्थप त्वा धावामी
ति । पराशराबिस्यकमेवासिष्ठले ड्रयु स्मर्यते—

ब्राह्मणो भगवान्सब्रो ब्राह्मणानां हि दैवतम् ।
विशेषाद् ब्राह्मणो रुद्रमीशानं शरणं व्रजेत् ।।

इति । विष्णु भगवतेऽपि `न मे गर्भमिमं ब्रह्मन्नि' त्यादिन शिवकोपाधिपस्या-

दित्या तस्य ब्राह्मणस्वं व्यक्तीकृतमिति तु वितस्वविवेके द्रष्टव्यम् ।

बाह्यति---अविद्यतिरिक्त जडजातिसद्भावे मनभव इत्यत आह श्राद्धे ।
‘ब्राह्मो जाता' विति निपातनात्साधुः । बगत्मिक व ।

ऐति-- ब्रह्मानन्दो यस्याः समृणायाः। मत्वर्थीयाच्प्रत्ययेन ब्रह्मानन्दयती
व ।

बलिप्रियं--बलिनोऽवद्यानिराससमर्थाः कामदशभुजं तरः प्रिय दया
पात्रं यस्याः । बलिनामक राजा प्रियो यस्य वामनस्य तदभिन्न व पूजोपहारः
प्रिया यस्या वा ।। १४३ ।।

भाषारूपा गृहस्सेन भावाभावविवर्जिता ।
सुखराध्या शुभकरो शोभनसुलभातिः।। १४४ ।।

भवति--- संस्कृतप्राकृतादिभाष रूपं यस्याः । भाषाभिनिरूप्यत इति वा ।

तदुक्तं

संस्कृतेनैव केप्याहुः केचिन्म्लेच्छादिभाषया ।
साधारण्ये न केऽपि स्वां प्राकृतेनैव केचन ।

इति ।


इहसेनेति--बृहती अपार सेना चतुरङ्गबलं यस्यः। बृहत्सेनास्यराज-
विशेषरूपा वा ।

कला ८]
२१९
सौभाग्यभास्करव्याख्या ।

आवाभवंति-भाषा द्रव्यगुणादयोऽभवः प्रागभयादयस्तंभयैरपि विव
जिता 1 नन्भयेषामभवस्याप्यभवत्वेन तदुत्त्रे कथमभावविवजतत्व म । क्रिय
प्रागभावप्रध्वंसात्यन्ताभवदयोऽपि द्रव्यगुणादिप्रतियोगिक एव व}aध्याः प्रकार
स्त रायोगात् । ततश्च द्रव्याभवभावे द्रव्यत्वं द्रव्यभवे च द्रव्याभावत्वमेवापद्यत
इति कथं भावाभावविवक्षितत्वमिति चेत् । न व्या(सपादैत्र परिहृमस्यात् । तदुतिं
कढे याभवद्धे

अधिष्ठनावशेषो हि नाशः कतिपतयस्तनः ।
भाषस्यैव ह्यभधत्वं नाशो भावस्य भावता ।।
भवभवस्वरूपाभ्यामन्य एव हि कथितः }
अधिष्ठानस्य नाशो न सत्यत्व।देव सर्वदा ।

इति । अधिष्ठानमममत्तपदार्थप्रतिषोगिकाभावस्य तदभावस्य चाधिष्ठानद्देन

तत्र वतिता । अधिष्ठनविषमसत्ताकस्याभाववन्निष्ठानस्वरूप एव न भिन्नः ।
अधिष्ठानं तु सस्यस्वादेव न नश्यतीति समुदायार्थः।

सुखेतिमुखं नोपवास दिरूपकायक्लेश ध्येयस्वरूपनियमनिग्धादिकं चान्तरे
णाप्याराध्या । तयच कर्मे हिमवन्तं प्रति भगवया बयनम ‘अशक्तो यदि मां
ध्यातुमीश्वरं रूपमव्यय 'मित्पादिनोत्तरोत्तरं सुलभ प्रकरोपदेशः। न चैतावता पाप-
मशङ्कनीयमित्याहुः ।

शुभकरोति -शुभकरो शुभं पुण्यमेव करोति ।

शोभनेति---मोक्षदिपुरुषार्थरूपस्त्राच्छोभन मुखोपास्यत्यमुपमा च गतिः
प्राप्तव्यं स्थानम् । गम्यत इति गतिः फलम् । ज्ञानमुपायो भा' गतिर्माणं दशाय
च ज्ञाने यात्रास्पषययो ‘रिति विश्वः । ‘एषेव सर्वभूतानां गतीनतम गति
रिति कौमत् । शोभनायं सुलभयं गत्यै नम इति चतुर्थात्रये ध प्रयोगः । अत्र
शोभनागति; सुलभागतिरति गतिपदानुषङ्कण नामद्वयं मुवचनम् । तावतैव पन
रक्तपरिहार संभवात् । अत्र हि शोभनेति पदत्रयं पठ्यते । सुपुत्र नलिनी मुक्षुः
शोभनेति यथास्थिसमेकं न|म। सुवासिन्यर्चनप्रीतशोभनंयत्र चतुरक्षरमशोभनेति
तृितीयम् । प्रकृते चकरप्रश्लेषायोगात्पार्थक्यायोग(कचोत्तरपदेनैकवाक्यतां कल्पयित्वा
पौनरुक्तञ्चद्ध्रियत इति स्थितः । मतिरमतिरिस्यादिरीत्या पदच्छेदेऽप्येपैवोपपति
मूलम् । भगवषदं विष्णुसहस्रनामभष्टये ईदृशभिरेवोपपतिभिः पदच्छेदस्य निर्णन
तत्स्यात् । यथा निधिरश्रय इत्यत्र पदद्वयस्यैकना मत्वमव्ययः पुरुषः साक्षीत्यनेन
पौनरुक्त्यपरिहारय। एवं स्थविरो भुवः शाश्वतः स्थाणुः सर्वविद्भानुर्वाचस्पतिरुदार
धीरीत्यादिषु । एवं जननजनजस्मादिभ्रम इत्यनेन पुनक्तिपरिजिहीर्षया। जुलः
शरभो भीम इत्यत्राभीम इयकरप्रश्लेषः कृतः । एवमिष्टो विशिष्ट इत्यादि ।

२२०
[सप्तमशतकम्
ललितासहस्रनाम ।

ततश्च ४लक्षरमूत्राणामपीदृशोपपत्तिमूलक वेन तदुक्तरीयंत्र पदच्छेदे नातीबादरः
कर्तव्यः । अनेनैव न्यायेन सामवेदिभिवंदमयदयःपि १ळघम। न सहग्रयो ययमूल-
करवात्पौरुषेय एवेति न्यायविरोधे तस्याप्रमष्यमिच्छसि जैमिनेयाः प्रकृते
तूभयघपि पौनःक्षपरिहासंभवे ‘प्रस विश्रो प्रचण्डज्ञा प्रतिष्ठापक टकृतिरिति
पकारादिनामप्रायपाठे मेत्यस्य भिन्नपदवधीकरे संदर्भशुद्धघसमञ्जस्यात्तत्र
प्रचण्डनं यस्यैकपदवलिप्सया प्रकृते गतिपदानुषङ्गणापि नाभद्वयं स्वीकर्तुमुचित
मिति दिक्। सर्वथैकमेव नामेति यद्याग्रहस्तदंतमेव पदमिति संवत्रम् । शोभन
चासावनुलभवंति विग्रहे सूदुर्भात्ययः। सुदुर्लभ । अगतिः पुनरावृत्तिर्यया ।।
जमछे तमीति यावत ।

यम्य न पश्चिमं जग्म यदि वा शंकरः स्वयम् ।
तेनैव लभ्यते विद्य धीमत्पञ्चदशाक्षरे ।

इति ब्रह्माण्डपुरणात् । यद्वा । असुलभा प्रतिद्वं लोभं जग्म मानुष।दि छोभनं ।

ययेत्यर्थः । उक्तं च देवभगवते--

येनं श्रुतं भागवतं पुराणं नाधित यैः प्रवृत्रि; पुराणी ।
हुतं मूत्रं नैव धरामराणां तेषां वृधा जन्म गतं भराणाम् ।

इति । विष्णु भगवते वधैव 'नराधितो ये पुरुषः १ण' इति द्वितीयचरणः

पठ्यत इति भेदः । शोभनाऽसुरनायिकेत्यत्र शोभनानामसुराणां प्रह्रददी दीनामित्यर्थ
निर्वण्यं प्रकृते नामत्रयमपि सुवचम् ।। १४४ ।।

राजरजेइतरो रामद यिनी राज्यवल्लभा ।
राजस्कृपा राजपीडनिवेशितनिजश्रितः ।। १५५ ।।

राजराजेश्वरीति– राज्ञां देवराजार्दन मैं राजानो ब्रह्मविष्णुरुद्रास्तेषाम


पीश्वरी । राजराजस्य कुबेरस्येश्वरी वा ।

राश्यंति--राज्यं स्वाराज्यवैकुण्डकंवसःधिपःयादिकं दत शीलमस्याः ।

राज्यबलभ ति–पूवोंक्तानि राज्यानि वर्लभानि प्रियाणि यस्याः । राज्य-
शब्देन तपतयो राजानो वा कथ्यन्ते । अत एव श्री.गरे तेषां वराः स्मर्यते ।
यदा दुर्वासाः

मध्यक्षोष्याममृणुर्महेन्द्रनीलमकानि च सरांसि ।
शतावरीस हो।यान्भूपाल नपि पुन:पुन: प्रणुमः ।

इति । अमुयोरित्यस्य प्रयोदशचतुर्दशशाकयोरित्यर्थः ।


राजकृपेति –राजन्ती शोभमाना कृपा यस्याः।

कला ८]
२२१
सौभाग्यभास्करव्याख्या ।

राजपीठे ति-राज्ञां नृपाणामिन्द्रादीनां च पठेषु सिहासनेषु निवेशिता। निजा
अश्रिता यया ।। १४५ ।।

राज्य समीः कोशनाय चक्षुङ्गबलेश्वरी ।
साम्राज्यद यिनी सत्यसंश्र सागरमेव सा ।। १४६ ।।

राज्यलक्ष्मीरिति- राज्याभिमानिनी लक्ष्मी राज्यलक्ष्मीः। यस्या मन्त्रस्तम्

राने प्रसिद्धः ।

कोशति-कोशस्य भाण्डागारस्य दिव्यस्य अन्नमयादेव नाथ स्वामिनी ।

चतुरङ्गति– चत्वारि हस्त्यश्वरथपादातरूपाण्यङ्गानि येषां तेषां बलाना-
मीश्वरी । अङ्गान्येव बलं येषां तेऽङ्गबला व्यूहाः। चतुरवयवक ये ध्यूहास्तेषा-
मोशिश्री बा। अङ्गबले इवशब्द एव वा व्यूहवाची । तेन द्विगुत्वान्दीप् । चतुर्थी
व्यूहारमेयर्थः । ते च वासुदेव।द्य वैष्णवेषु पुराणेष्विव गंवशन्तेष्वपि पुराणेषु
प्रसिद्धस्ते त इहदादय: । शरीरपुरुषः छन्दःपुरुषो वेदपुरुषो महापुरुष इति
बद्.चोपनिषदुत वा।

साम्राज्येति--राजसूयेन यष्टा मण्डलेश्वरो वा राजधिराजो वै सम्राट्-
तस्य भावः सम्राज्यं तत्ते ।

ये नेष्टं रजसूयंन मण्डलस्येश्वरश्च यः ।
शास्ति यश्चज्ञया रज्ञः स सम्राट ।।

इत्यग्निपुराधीयकोशत् ।


सस्यंति- सत्ये अनुक्रम द्धये संत्रे प्रतामयदे यस्याः।

सागरेति–सागराः समुद्र एव मेखला का ची यस्या भूमेः सा ।। १४६ ।।

बक्षित बेयशमनं सर्वलोकवशंकरो ।
सर्वार्थदात्री सावित्री सच्चिदानन्दहपि ।। १४७ ॥

वीक्षितेति–धियं ज्ञानं क्षिणोति प्रापयतीतिति दीक्षा । ’अथातो दीक्षा कस्य

स्विद्धेतोर्दीक्षित इत्याचक्षत 'इत्यारस्य तं वा एतं दीक्षितं सन्तं दीक्षित इत्याचक्षत'
इत्यन्ताशयवंणाह्मणात् ।

शिष्येभ्यो मन्त्रदानेन पापं क्षपयतीति वा ।
दीयते कृपया शिष्ये क्षीयते पापसं चयः ।
तेन दीक्षेति कथितः ।

इति परानवतन्त्रात् । सा अस्य संजातेति दीक्षितस्तदभिन्नः ।
२२२
[सप्तमशतकम्
ललितासहस्रनाम ।

पैति--दैत्यानां भण्डादीनां शमनी नाशिका ।

सर्वं ति--सवान् लोकान्स्ववशे कुरुते । यक्षामिति मन्तमव्ययम् ।।

सर्वार्थाति-सर्वेषां चतुर्णामथनां पुरुषार्थानां दात्री । सप्तयोगे ' न लोके
ति षष्ठ्षा एव निषेधकृद्भोगलक्षणषष्ठ्याः ‘तृजकाम्या’ मिति समसनिघे धेऽपि
शेषषष्ठभा समासः । उक्तं च देयपुराणे-

धर्मादींश्चिन्तितानर्थान्सर्वलोकेषु यच्छति ।
अतो देवी समस्यात। सर्वैः सर्वार्थसाधनः ।

इति


सविप्रोक्ति -सवितुजंगप्रभृतेः परशिवस्येयं सावित्री । 'प्रजानां च प्रसव-
नारसयितेति निगद्यत' इति विष्णुधर्मोत्सरात् ।

सवितृप्रकाशकरणासावित्रीयभिधा भवेत् ।
जगतः प्रसवित्रीति हेतुनानेन वापि च ।।

इति भारद्वाजमृतेश्च । ‘सावित्री प्रसस्थिते' रिति वासिष्ठरामयणा । दैवी

पुरण तै

त्रिदशं रचिता देवो वेदयोगेषु पूजिता।
भावशुद्धस्वरूपा च सावित्री तेन सा स्मृता । ।

इत्युक्तम् । देवीभागवते तु

त्रवणं स्यन्दनाथं च धतुरेष निषायते ।
स्रवण तेजसोत्पत्तिः सर्घवत्री तेन कथ्यत ।।

इत्युक्तम् । इयं च पुष्करती थघडामी दैवत। तदुक्तं षषुषे ‘सावित्री पुष्करे

नम्न तीर्थानां प्रवरे शुभ ’ इति ।

अथ परिभाषायां षट् त्रिंशनामानि भिद्यते ।
गेहपुषा-ज्ञवलेशविते रूपं बिंबा भूरि ।
धारिणेभाविगुणस्त्रिपदलतभतभजवषयः ।। २६ ।।

सच्चिदानन्देत–सत्वं चित्रमानन्दरच रूपं स्वरूपमत एष विधातरेवूपर

संeर्षेमस्या इति सच्चिदानन्दरूपण ।। १८७ ॥

इति भास्कररामेण कृते सौभग्यभास्करे ।
सप्तमेन शतेनाभूदष्टमी भोगवा । कल । ।। ७०४ ।।


इति भास्करराषेयादि ललितासहस्रभाष्ये सप्तमशप्तकं नामाष्टमी कदा । ।।

कला ९]
२२३
सौभाग्यभास्करव्याख्या ।

बेशकालपरिशिधमा सबैशा सर्वमोहिनी ।
सरस्वती शास्त्रमयी गृ४। गृह्यहपिणी ।। १४४ ॥

वेशेति --- देशकालाभ्यामपरिच्छिन्ना तत्कृतपरिच्छेदाभाववती। उपतं च

योगसूत्रे ' स पूर्वेषामपि गुरुः कालेनानवच्छेदादिति । स ईइषरः पूर्वेषां श्रद्धा-
दीनमपि गरुः पिता । कालेनानवच्छिन्नत्वादित्यर्थः । इह नास्तीति प्रतीतिविषय
ऽत्यन्ताभावो देशतः परिच्छेदः । पूर्वं नासीदने न भविष्यतीति प्रतीतिविषयो जग.
भावप्रध्वंसौ कालतः परिच्छेदः । अधुना नास्तीति वस्यन्ताभाव एव । देशे बस ।
कालस्य काले वृत्त देशस्य ववच्छेदकत्वनियमादिदानीं गोष्ठे गोनं मन्दुरायामिति
प्रतीतेरित धुनेत्यनयोरेकस्याधिकरणवेनान्यस्यवच्छेदकत्वेनले खयि प्रयोग इति
ग्रन्थान्तरेषु विस्तरः। ईदृशपरिच्छेदाभावो नाम तप्रतियोगित्रभावःप्रतियो
गिवसंबधेन तयोरभाव व । तदुतीत्यर्थः । तदुक्तं सौरसंहितायाम्

पुमानाकशवव्यापी स्वातिरिक्तं मृषा यतः।
देशतः कालतश्वापि ह्यनन्तो वस्तुतः स्मृतः ।

इति। अनन्तशब्दश्च परिच्छेदभवननियर्थः । नव त्र वस्तुतः परिच्छेदभावोऽपि

स्मर्यते । अस् िद् िअयमयं नेति प्रतीतिविषयोऽन्योन्यभय नाम बस्नुतः परि नोंद
तप्रतियोगित्वाभवः किमिति नोक्त इति चेत्, तस्य वादिविप्रतिपत्तिविषयत्वेन
बहुभिर्नागभिः समर्थायिष्यमाणस्वेन पृथङ्निर्देश्यम। णत्वादिति गृहाण ।।
सर्वति-तदेवाह सर्वगा । मधे वस्तुमात्रं गच्छत्यभेदेन प्राप्नोति सर्वगा।
अन्तारयन्तात्रे ' श्यादिना इ: तदुक्तं वराहपुराणे 'त्रिमूतिषु सुष्टिनामिकां
श्वेतपर्वते तपश्चरन्तीं प्रति ब्रह्मणा वरं व्रियतामित्युक्ते देव्या वचनम् ।

भगवनैकदेशे ऽहं नोत्सहे स्थ तुमञ्जसा ।
अतोऽयं त्वा वरं यचे सवंगवमभप्सती ।
एवमक्तस्तदा जा सळधे देव्यं प्रजापतिः ।
उवाच सर्वरूपे त्वं सवंगासि क्षत्रियमि ।

इति । अत्र सवंगत्वविबरणरूपस्य सर्वरूपे इति संबंधनस्य सर्वोभिते इत्यर्थकरघा

परिकराङ्कुरालंकारः । सर्वाभिन्नत्वं च सिद्धमेवेत्यसोत्युक्तम् । अत एव साध्यत्य
धोतकस्य भविष्यसीत्यस्य सर्वक्षेत्रेषु तव सगुणभूतयो भविष्यन्तीत्येतत्परत्वम् ।
अतः सर्वक्षेत्रेषु विधमानेत्यप्यर्षः। सर्वान्तर्यामिणीति वा। ईदृशर्थत्रयमप्यभि-
ऐश्योजो देवपुराणे-

देया वा एष सिद्धान्तः परमर्षी महामते ।
एष वेदाश्च यज्ञाश्च स्वर्गश्चैव न संशयः ।।

२२४
[ अष्टमशतकम्
ललितासहस्रनाम ।

देध्या व्याप्तमिदं सर्वं जगत्स्थावरजंगमम् ।
ईउघते पूज्यते देवी अन्नपानारिमका च सा ।
सर्वत्र शांकरी देवी तनुभिर्नामभिश्च सा ।
वृक्षे धूऋणं तथा वयौ ब्योभ्यवर्ती च सर्वग ।
एवंविधा ह्यसौ देवी सब पूज्या विधानतः ।
ईदशीं वेत्ति यस्येम म तस्यामेव लीयते ।।

इति


सर्वमोहिनीति- ननु नित्यानित्यत्वजडवचित्वदिबिरुद्धधर्मसमवेशकथ
मन्योन्याभावप्रतियोगित्वस्य ब्रह्मण्यभाव इत्यत आह । सर्वमोहिनी सर्वान्प्रकृत.
जनान् भेदभाने सस्यवं मन्यमानान् मोहयति अद्वैतविषयकज्ञानविधुरान्नुते इति
तथा । ब्रह्मणो जगतश्च भदभवनस्य मोहमत्रवद्वस्तुतोऽपरिच्छेद्यत्वे न कपि
क्षतिरिति भावः । उषसं च कूर्मपुराणे शिवेन –

इयं सा परमा शक्तिर्ममय ब्रह्मरूपिणी ।
मया मम प्रियानन्ता ययेदं मोहितं जगत् ।।
अनयैतज्जगत्सर्वं सदेवमूरमनषम् ।
मोहयामि द्विजश्रेष्ठाः सृजामि विसृजामि च । ।

इति । अत्रैव हिमवन्तं प्रति देवीषचनम्

यानि शास्त्राणि दृश्यन्ते न केऽस्मिन्विविधानि तु ।
श्रुतिस्मृतिविरुद्धानि द्वैतवादरतानि च ।।
कापालं भैरवं चैव शाकलं गौतमं मतम ।
एवं विधानि चान्यानि मोहनर्थानि तानि तु ।।
ये कुशास्त्राभियोगेन मोहयन्तीव मनवान् ।
मया सृष्टानि शस्त्राणि मोहापंषां भवान्तर ।।

इति । सूतसंहितायामपि

प्रसादहीनाः पापिष्ठा मोहिता मायय। जनाः ।
नैव जानन्ति देवेशं जर्मनशादिपीत।

इति । सर्वे भृलोक्यं मोहयतीति वा । अनयमोहनयतविद्योभयरूपेति यावत् ।


सरस्वतति--ननु घटपटयोभेदभानस्यपि तुल्यभ्यायेन मोहमात्रत्वात्तयोरव्य
भेद एवास्स्वत आह--सरस्वती शानभिमानिनी देवता । शनम्रमुद्ररूपेत्यर्थः।
विषयावच्छिन्नशन कृपेति यावत् । घटादिपदार्थनिर्णये मोथ्स्यायोगेऽपि ’ अशनेर

कला ९]
२२५
सौभाग्यभास्करव्याख्या ।

वृतं ज्ञानं तेन मुञ्चन्ति जन्त ’ इति वचनेन शानरूपाद्वैतविषये ज्ञातावरणस्यावश्य
कत्वासनिर्णये हर्मानर्थनिरासकपरमपुरुषार्थरुपे पापिनां भवप्रसादविधुराण मह
आवश्यक इति भावः । यह् कथा प्रक्रम्य 'द्विवर्षी तु सरस्वती' ति धौम्यथ वना
तादृगकन्यारूपैयप्ययंः। भरद्वाजस्तषषि

या गप्राणिजिह्वामु सदा वगुपवर्तनात् ।
सरस्तीति तने में समEख्याता महर्षिभिः ।

इति । ‘सरणास्सर्वदृष्टीनां कथितंषा सरस्सुतो' ति वातिष्ठरामयणे च ।


ननु नायं दिङ्मोहादिसुयो मोहः, विरुदधर्मसमावेशादियुचितमहमेनंदरूपानुः
मोपमानववियत आह-- शस्त्रमयी । प्रधानार्योऽयं मयट् । सर्वं खल्विदं
प्र' त्यादिशास्त्रप्रधाना । अयं भावः- शास्त्रमेवेह प्राधान्ये न गमकं
नवनुमानादि । तस्य शास्त्रतो दुर्बलवात् । अत एव ‘शास्त्रयोनिरयाद’त -
सूत्रम् । वेदैकवेद्यत्वबोधकभृतयश्च तं स्वौपनिषदं पुरुषं पृष्ठामी 'त्यादयः ।
ततश्च सर्वस्य वस्तुजातस्य ब्रह्माभेदे शास्त्रेण बोधिते मन्त्रे तृतीयकू नयनूदिते
तद्विरोधादनुमितेरेव भ्रमस्वं करप्पम् । वेदान्तानामेईपर्येण ब्रह्मकनिर्गमाय प्रवृत्तेः ।
अत एव तादृशज्योतिःशास्त्रबिरोधाच्चद्रप्रादेशिकत्वविषयकस्य सार्वजनीनप्रत्यक्ष
स्यापि भ्रमस्वं कल्पत इति शास्त्रार्मकस्ववयवशालि विग्रहवाद्यास्त्रविक रेस्यश्यर्थः।
तदुक्त ब्रह्माष

निश्वसमरुतवें दान चं साम यजुस्तथा ।
माधवंणमहामन्त्रानभिमानेन चासृजत् ।
काव्य नाटपद्यलंकारानसृजस्मधुरोक्तिभिः ।
सरस्वती च जिह्वायाः ससर्ज सकल प्रभुः ।
चुलुकेन चकोरक्षी वेदाङ्गानि ससर्ज षट् ।
मीमांसा न्यायशास्त्रं च पुराणं धर्मसहितम् ।।
कण्ठ6थ्रेडमन्त्रेण ससर्ज सकलम्बिका ।
आयुर्वेदं धनुर्वेदं कण्ठमध्यस्थरेखया ।।
चतुःषष्टि व विद्यानां कष्ठकूपभूवासृजत् ।
तन्त्राणि निखिलाश्यो दोर्भलन्मदनागर्भम् ।।

इत्यादि ।


elभ्येति--ननु भवभनं न केवलं लोकिकं चन्द्रप्रादेशिकस्मशानवत्, किंतु
सीयमेवेति शते। गुहाम्बा गुहायां स्थितास्त्र । छायारूपति यावत् । मध्यम-
पदशोपी समासः ।
2

२२६
[अष्टमशतकम्
ललितासहस्रनाम ।

ऋतं पिबन्तौ सुकृतमथ लोके गुहां प्रविष्टौ परमे परर्षे ।
छयत्रप ब्रह्मविदं वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेतः ।

इति श्रुतौ गृहाश्रत्रि"टः वणितयोश्छायातपयोः परस्परविलक्षणतया द्विवचन-

बलरच भेदसिद्धिरिति भावः । छद्म गहम्य स्कन्दस्याश्च भारत। । तस्यास्तारका
सवयादिपायथं देवैः प्रार्थनं तमशिवमयोः समागमस्तत्र विध्मचरणं तेन
कोपशरद ततोऽग्नि झाशरस्तम्बादियोगेन स्कन्दोत्पत्तिरित्यादिकथायाः शास्त्रीक
गम्याया एवं भेदम।धकस्त्रद्रेतधूनमेवोपचरितागुंत वक्तव्या । ‘यजमानः
प्रस्तर ’इति श्रुतेरित्र प्रत्यवरोधादिति भावः । सस्यमयं व्यवहारः सर्वोऽपि
व्यावहारिकमयवलम्बनः ।

हरिणति-अद्वैतं तु पारमार्थिकं सत्यत्वमालाम्यत इत्याशयेन सम|पत्ते
गृह्यहपिणतेति । गुहायां स्थितं गुहृ परमरहस्यं व्यावहारिकदृष्ट्ययोग्यं ज्ञानमेय
रूपमस्या । उक्तं न सूतसंहितायाम्

गुरुमूर्तधरां गृह्यां गृह्यविज्ञानरूपिणम्।
गुह्यश्वैतज भग्नतां गुहायां निहित नम. ।

इति । तथाचं कश्यंत्र ब्रह्मण वे हमें अवलम्ब्य द्विविधमपि शास्त्रमुपपद्यत इति

भावः । गृह्योपनिषदे रूपमस्या इति । तदुकसं कौमें विभूतियोगपर्णभावसरे
'सवहनिषदां देवि ग्रह्मोपनिषदुच्यसे' इति । १८८ ।

सर्वोपधिविनिर्मकतया सदाशिमपतिव्रता ।
संप्रदय इवरी सध्बी गुरुम धील हविथ ।। १४९ ।।

तन त १ शस्प्रङगप्रामाण्यात् भेदाभेदप्रसक्तिरिति नार्दूतं सिषेदिस्यत

आह--सर्वोषाधीf - । गर्वः स्कन्दजनकत्वच्छायातपधाभिरुपाधिभिः सखण्डै.
रखण्डैश्च धर्मविशिष्य नि.शेषण मृता त्यक्ता धर्मसंबन्धभ्या । ततश्च धर्माणां
स्वसंत्रधाभाववति भ । म मानः संधः शुक्तौ रजतता।दारम्पमिव मिथ्वेति शास्त्रस्य
सस्याबेदकस्यरूपप्रामाण्यनिवाय सर्वेषां वेदान्तानामर्द्धते पारमार्थिके परत्राणि
साक्षरंपरया वा ज्ञापयंस्य वक्तव्यवह्रदप्रतिपादकशास्त्रस्य पञ्चषः गुरु
ग्रास घेदकोपरागशास्त्रस्य व्यावहारिकदृष्ट्यैव प्रवृतिरिति न भेदाभेदयोः सम
कक्ष्यतेति भावः । क्लिप्रसिद्धोपाधिभूम्याः तादृश्यसतुगम्ये वा ।

ग्येशंसति (श्रपुरसुन्दर्याः शक्तिरूपत्वात्तस्याश्च पराहन्ताधर्मस्पर्शविशेषेण
मिथ्यात्वप्रसङ्ग इत्यत आह-सहेति । शिव एवं पतिरिति प्रतं नियमः सदा सार्व
कालिको यस्यः । शिवस्य पत्नीवं शिववदेव सदातनं कालत्रयाबाध्यमिति यावत्।
इतरे तु पदार्थाः कल्पितास्तेषु धर्मात्रमपि दृश्यत्वविशेषाकल्पित मेष शक्ता तु

कला ९]
२२७
सौभाग्यभास्करव्याख्या ।

धर्मस्वमात्रं कथितं नत् शक्तिरपि कल्पित । अत एव स ब्रह्मकोटिरिति भावः ।
सदाशिवस्य पतिव्रतेति वा।

सम्प्रयये ति--नम्र कथमेतदवगम्यते पाहतातिरिक्ता एव धर्मः कतिपता
इति। प्रत्युत विनिगमनाविरहेण सर्वेषामेव धर्माणां मिथ्यामेव वा ' स्योरस्यत आहै।
सम्यक शिष्येभ्यः प्रदीयत इति संप्रदयः । तत्रेश्वरो समय समर्थनक्षमाः । यापैः
संप्रदायेन घेतदवगम्यत इत्यर्थः। यथा हि निर्धमके ब्रह्मणि वियद्रादयो थमः कल्पिताः
वियदाद्यवच्छिन्नेपि चैतन्ये पुनःशब्दनिषपत्वद्रव्यस्वधर्मत्वादयस्तदवच्छिन्नचंतयेष्वपि
पुनर्धर्मत्वादयः कल्पितास्सया धर्मस्वस्यापि धमित्वस्येव अस्य निषीमंकी महाणि
प्रकल्पावदेकस्यैव धर्मधर्मिभावे न्यायेनैव सिद्धे तत्र शिव एव धर्मा शक्तिरेव धर्म
इति तु संप्रदायादवगन्तव्यमिति भावः । ब्रह्मव शवयप्रपञ्चप्रतिषंगित्येन शक्ति
रित्युच्यत इति प्रदायि । संप्रदायसंझ को मन्त्रार्थोपि गनहृदये दत्तात्रेय
संहितायां च प्रसिद्धः। स च दिविद्यायामेव सरस इति तु १िवस्य । रहस्य
एवोपपादितमस्माभिः । तदीश्वरीत्यथों वा ।

सlवति -युधतं चेत दिया है । साध उचितम् । दाहस्त्रदिशपमेवंन्निधर्म-
ताया एव लोके वशंमात्पराह्ताशक्तेर्धर्मस्य प्रेव बलुचिमेिं भावः । नसके
मिदं नाम । तेन साधुने नम इति प्रयोगः । तेन साध्यं सदगतिदायिनीत्यनेन न
पौनरुतघम् ।

तस्य धर्मस्य द्वे रूपे इत्याह । ई तुर्यस्वरूपमेकाक्षरम् । कमसल मज्ञक
मिदं नाम । विष्णुपराप्रथमस्वररूपादकारात अस्य भगिनी ई इति विग्रहे ।
पुंयोगलक्षणं इंपि 'यस्येति चे' त्यकारलोपेऽवशिष्ट प्रत्य५म। प्रथमः प्रतय
सुषो हृल् इयादिना लोपे रूपसिद्धिः । यै नम इति प्रयोगः। न पुनर्भयभितृभाव
एव पुंयोगः। पतृपुत्रीभावस्यापि पुंयोगपदेन स्वीकृतत्वात् । ‘सुभद्र बसुदेवी
यदि 'ति, " नारायणसहृचराय नमः शिवाये ‘रयत्र नारायण!य भगिनीत्येव
यास्यामस्व। एवं शक्रदुहितरि जयन्तस्य भगिनीति व्युत्पत्र्यव धतीत प्रमद्धेश्च।
एकस्मिमणि स्थितयोर्दूयोर्धर्मयोः सोदरताया एव युक्तवत् । विष्णुमबन्धि
भगिनीवविशि' यक्षरार्थः। विष्णुरूपा तद्भगिनी चेति यावत् । एकमेव
ब्रह्म धम धर्मात रूपद्वयं प्रापत् । तत्र धर्मः पुनः पुमस्त्रीति द्विधाभ । न च
स्त्री परशिवमहिषस्वं प्रापत् । पुमान् विष्णुः सकलजगदुपादानताम् । एतत्रयमपि
मिलिॉक मखण्डं ब्रह्मति शेअमतप्रक्रिया कूपीषुशणञ्चत्प्रायिनी २ल त्रयपरंक्षायां
दीक्षितवस्तरेण निरूपितानुसंधेया । अयाच काम लयवरूप ‘शून्यकार

विसर्गान्तबिन्दुप्रस्पन्दसंविद' इत्यदिना, वयमकेश्वरतत्रे 'ईकारद्विश्च त्रयं
1. सरयश्वमेघ वा
२२८
[अष्टमशतकम्
ललितासहस्रनाम ।

मामा तुषुरिमका प्रिय।’स्थादिना, और्णवे ‘कारः स मनुर्जेयो रक्तवर्णः
प्रतापधा' निरयभेदिना वायुपुराणे च, कामकलाविलRौ च प्रपञ्चितम् । तौघर्ष
सर्या 'मुखं बिभ्ठं कृस्ये' ति लोके स्पष्ट करपमृतं भगवदैः। ।

गुरुमण्डलेति--तस्वरूपनिष्कर्षस्तु सभामुखदेवानुसंधेयो रहस्यतमाविया है।
गरवः परमशिवादिस्वस्वगृरुपर्यन्तास्तेषां मण्डलं परम्परा सैव रूपं निरूपणमस्याः।
अविच्छिन्नगुरुपारंपर्यक्रमागतमिदं रहस्यं नतु पुस्तकें लिख्यत इति भावः i अत ।
एवोक्तं योनिमीदवर्षे ‘कणकणोंपदेची म संप्राप्तमवनीतल ’ इति ।। १४९ ॥ ।

कुलोत्तीर्णो भग राधया मया समुभती मही ।
गम । गुरुकारज्या कोमलाङ्ग गुनिया ।। १९० ॥

सुलतानें ति-रहस्यवमेव चतुभिराह। कुल मिन्द्रियसमूहमुत्तीर्ण अति

कान्ता। तंरगम्यत्वात् ।

भगेति-भगे सवितृमण्डले आराध्योषास्या । सवितृमण्डलस्य रहस्योपास्स्य
धिकरणत्वात् । भगेन एकरेण वाराध्या ‘यदेकादशमाधरं बीजं कोणत्रयात्मक
मिति वचनात् ।

मायेति-प्रसिद्ध तरस्याष्यप्रकटीकरणानुकूल शषितमया । वेवपुराणे तु

विचि मूकयंकरण अचिन्तिप्तफलप्रदा ।
स्वप्नेन्द्रजालवल्लोके मया तेन प्रकीर्तिता ।।

इत्युक्तम् । इदमेव च विस्तरेणोक्तं वराहपुराणे पृपेियीं प्रति विष्णूषषयम्-

पर्जन्यो वर्षते तत्र जलपूरश्च जायते ।
दिशो निर्बलतां यान्ति सैषा मय मम प्रिये ।
सोमोऽपक्षीयते पक्षे पक्षे चापि विवर्धते ।
अमायां दृश्यते नैव मायेयं मम सुभ्दरि ।।

इयरय

मम मायाबलं लेतधेन तिष्ठम्यहं फले ।
प्रजषत च रुद्रं च सृजामि च हृमि च ।

इत्यन्तैः सप्तत्रिंशता । लकंविचित्रकार्यकर्तृत्वं स्वावच्छेविकाय मायाया एवेति प्रति

पादितम । तादृशकार्यमेव च मायापदशक्यतावच्छेदकम्। भक्तितन्त्रे तु 'तच्छक्ति-
मया जसामन्या' दिति सूत्रे भगवतः शक्तिरेव मयेत्युतम् ।

कला ९]
२२९
सौभाग्यभास्करव्याख्या ।

मलम७ मधे प्रप्तः क्षौद्रं वा पूषन्नाविसमये फ़इत । ‘महर्षे
वा एतद्देवतायै रूपं यमध्वि' ति श्रुतेः । यद्वा ' आदिस्थो वै देवमवि' ति श्रुतौ
विहितमथुमस्य यविद्याविशेषरूपा । अथवा योगशास्त्रे चतु विधयोगिन उक्तास्तेषु
चतुर्यो गतिकान्यभाव इत्युच्यते । स च पूर्वेभ्य उत्तमस्तस्यापि सप्त भूमिक अति
क्रमणीयाः सन्ति । तासु चरमा भूमिका मधुमतीत्युच्यते तदूपेत्यर्थः । तादृश•
भूमिकायामृपम्नस्यैव ज्ञानस्य तरकवसंसारसरिकेति यावत् । तदिदं 'तरफ
सर्वविषयं सर्वथा विषयक्रमं चेति विवेकजं ज्ञानमि' ति योगसूत्रभाष्यादिषु स्पष्टम्।
नदीविशेषरूपा व !

मर्हति--ईदृशरहस्यरूपापि पृथ्वी वदंति प्रकटेत्याह । मही मायनदी त्रि
शेषरूपा व। वेवीपुराणं तु 'महद्याप्य स्थिता सर्व महीति प्रकृतिर्मते’त्युक्तम् ।

शयोति--गणस्य प्रमथादेर्गजानमस्य वपाम्बा ।

गुऐति–गुह्यकैर्देयविशेषंशप्त रहस्यस्थले वा आराध्या ।

कोमलेति--कामलनि सुकुमराण्यङ्गानि यस्याः।
गुरुप्रियं ति--गु छः प्रियो यस्यः। गरुपयभि न व जगदगरो: शिवस्य
परनी व १ ११० ।।

स्वतनत्र सर्वतो वक्षिण तिरूपिणी ।
सनक।बिसमाराध्या शबशनप्रथिमी ।। १९१ ।।

स्वतन्त्रति - कारकपारतन्त्र्यमन्तरेणैव सर्वकर्तदेवस्यह-त्रा, स्वतन्त्र रूप-

तस्याप्तम्भरूपा वा, स्वाभ्यामीयानि तत्राणि यस्या वा, शैववैष्णवगण पतदि
तत्रेष्वप्यस्या एव विभूतीनां प्रतिपदमादमीथयमिति भावः । स्थ आमीयः
स्वधीमः परशिवस्सत्तमश्रा तदधीना न । परस्पराधीनेत्यर्थः । तदुक्तं काल-
पुराणे कामरूपक्षश्रमाहात्म्य –

नित्यं वसति तत्रापि पार्वत्या सह मंभिः ।
मध्ये देवगृहं तत्र तदधीनस्तु शंकरः ।। ।
ईक्षाभ्यां नाके पले शंकरस्य सदश्रयम् ।
नित्यं वसति तत्रेधास्सदधीन तु पार्वते ।

इति ।


सर्वसम्मति-स्वणि चतुःषष्टिसंख्याकानि तत्राणीष्टे समर्षपति ।

बक्षिणामूर्ति हपिणीति-शिवस्य दक्षिणाभिमुखी मूर्ति हुँदा नारायणादेश्ध्याप.
करवेन प्रसिद्धा। यस्या मन्त्रास्तत्रषु प्रसिद्धाः संव कपमस्याः ।

२३०
[अष्टमशतकम्
ललितासहस्रनाम ।

सनकेति--सनकसनन्दनादिभिः सम्यगाराध्योपास्या । अत एष तेषां गुरु-
परम्परायां गणना। तदुक्तं ब्रह्मा भद्रे

एवमेवानदिरखिम कार्यकारणरूपिणी ।
प्रागेव हि विचिन्वन्ति योगिनः सनकादयः ।

इति ।


शिवसाने ति-शिवविषयकं ज्ञानं प्रकर्षेण दत्ते। तदुक्तं वासिष्ठमरामायणे--

पन्देन लभ्यते वायुर्वह्निरोऽप्येन लभ्यते ।
चिन्मात्रममलं शान्तं शिव इयुदितं तु यत् ।
यस्पन्दमयशक्तयैव लक्ष्यते नान्यथा किल ।

इति । शिवो ज्ञानप्रदायी यस्या वा । अत एव बाहुष्टशणे त्रिमूति प्रकृय ‘एतान्

तिस्रोऽपि सिध्यन्त यो रुद्रं वेति तत्त' इति ॥ १९१ ॥

चिरकसमद्वकलिक प्रेमहप प्रियंकरी ।
ममषारपणप्रोता नतिविद्धा नश्वरे ।। १९२ ।।

चिकलेति--चिदेष कल सच्चिदानन्दमन अह्मण एकदेश इव यस्यां सा ।

य। अन्तःकरणधाधिकं चैतन्यं निरुपाधिकायाश्चित एकदेश इति । 'ममैवांश
जीवलोके जीवभूतः सनातन ’ इति स्मृतेः । परुषु रराणेऽपि देवमूतगणनप्रकरणे
चितेष चिरकला। नाम शक्तिः सर्वशरीरिणा ’ मिति ।

आमन्वेति-एवमेवानन्द एव कलैकदेश इव यस्याः। शेषद्विभषे 'ति
कप्प्रत्ययः । जीव वदानदंकदेशपा वा । स्वयं कः । एतस्यैवानरस्यान्यानि
भतानि मात्रामुपजीवन्ती' ति श्रुतेः । आनन्दमयः कोरको वा । 'झलिका कोरकः।
पृमा' निति कोशः ।

प्रेस हपति-प्रेम स्नेहो भक्तरेव स्वरूपं यस्याः। आयुधृतमिति झपामि
ब्यक्तिजनकेऽपि रूपपदप्रयोगः ।

प्रियेति--प्रियं करोतीति प्रियंकरी ।

नामपारायणेति- अआईत्यारम्य भक्ष इत्यन्तानि भगवत्या नामानि ।
अकार एकः ककारादयः पञ्चत्रिंशच्यस्येवं षत्रिंशदक्षराणि षभिशपुषहषाणि
तेष्वेकैकस्य षोदशभिः स्वरंयगे क्रमेण तावन्तो मासा. । तेन षट्सप्तत्युत्तराणि

पञ्चशतानि वर्णानि भवन्ति । एतानि प्रथमाक्षराणि । एष्वेकैकं प्रपमं कृत्वा
1. जीवगता 2. आयुषीतमिति
कला ९]
२३१
सौभाग्यभास्करव्याख्या ।

द्वितीययस्थाने षट्त्रशत् क्रमेण निक्षिपेत् । अन्ते च आई इति पफलवं योजयेत् ।
ततपय विंशतिसहस्राणि सप्तरातनि षत्रिशज्य नामानि प्रयन्ति । तदुक्तं

आईपल्लवित; परस्परयुतेंद्रित्रिक्रमाद्यक्षरः
कादिक्षान्तगतैः स्वरादिभिरथ क्षन्तश्चते। सस्वरैः ।
नमानि त्रिपुरे भवन्ति खलु थान्यस्यन्तगोप्यानि ते
तेरुप भैरवपरिल विशतसहनेभ्यः १रेभ्यो नमः ॥

इति । वेवीभागवतेऽपि तृतीयस्कन्ध

अकारादिक्षकारान्तैः स्वरैर्वणैस्तु योजितः ।
असंख्येयानि नामानि भवन्ति रघुनन्दन । ।

इति । तेषां च पारायणं १ञ्चधोक्षजं काश्मिते ‘दिमतो वारतः पक्षान्मासत्यद्

त्रिशता दिने ' (यादिना । तदिदं नामपरापणयं कर्म । सहस्रनामपाठेपि च
तया । योगरूढश्च पूर्वस्येव यौगिकवृत्त्या परस्याप्युपस्थितेः । तस्यां प्रता ।

मामर्चयज्ञ व म व विद्यां जपतु थी। नवः ।
कीर्तयेन्नामसाहस्रमिदं मरप्रीतये सदा ।

इति वचनात् ।

नन्विविधे ति--नन्दिनो नन्दिकेश्वरस्य विद्या तदुपासितविषा ।

नटे इबरीति-मटेश्वरस्य चिदबरमटस्येयं तदनुकारिणी। यदाह्रमियुक्ताः

जङकण्णेनलो नखकिरणलसकेस रालीक करालः
प्रत्यग्नालक्तकभाप्रसरकिसलयो मञ्जुमञ्जीरशृङ्गः।
भर्तुर्जुत्तानुकारे जयत निजतनुस्वच्छलावण्यवापी
संभूताम्भोजशोभां विदधदभिनवोद्दण्डपाद भवत्याः ।

इति ।। १९२ ॥

मिथ्याजगवषष्ठ । मयितव। मुक्तिहपिणी ।
लास्यप्रिया लभकरो लेख 'भविवस्थिता ।। १९३ ।।

मिथ्येति–मिथ्यारूपस्य जगतोऽविष्ठनं भानाधिकरणं रजतस्येव श्रुतिः।

मायमत्रमिदं द्वैतमद्वैतं परमार्थतः ' 'नेह नानास्ति किंचने' त्यादिश्रुतेः ।
'सर्वं खल्विदमेवाहं नान्यदस्ति सनातन 'मिति बेवीभागवतात् । यत्र त्रिसग
मृषे 'ति विभागगताश्च । गुणत्रयापचयविवक्षया स्त्रीलिङ्गम् । यदा अघिष्ठा
शब्द एवाधिष्ठनपरः । ततश्च गदधिष्टरूपं बह्व अनः प्राणो यस्या इति

२३२
[अष्टमशतकम्
ललितासहस्रनाम ।

बिहः । यदा अधिष्ठानशब्दो मर्यातप्रत्ययेनाषेगपरः । तेन मिथ्याजगदवि
ठानमधिष्ठितं यस्या इति विषयः । वस्तुतस्तु जगतो गधारणमकरवं स्वीकुर्वतां
तान्त्रिकाणां मते जगतः सस्यत्वमेव मृद्घटयोरिव बह्नजगढोरत्यन्तभेदेन ब्रह्मणः
सस्यत्वेन जगतोऽपि सस्यवावयंशबाव् भेदमात्रस्य मिथ्यास्व स्वीकारेणाद्वैतश्रुती
नामखिलानां निर्वाहः। भेदस्य मिथ्यावदेत्र भेदबुटतधाराधेयभावसंबन्धोऽपि
मिथ्यैव । तावन्मात्रेणेत्राविरोधे सर्वस्य जगतो मिथ्यात्वकल्पनं तु वेदसनामनर्थ
के मेवेति शtभवानन्दकल्पलत च विस्तर । ततश्च मिथ्याभूतं जगतोऽधिष्ठानं भेद-
घटितसंबन्धेनवस्थितियंस्यामिति विग्रह स्त्रीलिङ्गतोपपत्तिः ।

अथ परिभवमण ले त्रिघरपारिश्नाम्नमानि विभजते ।
गौः शैवे विरते तुरहिप्रतनुढिश्चदुर्बलं नेतुः ।
f। यन्नभिन्न रजसुभ्रवसभरावैः ।। २७ ।।
अत्र नरम्यां दशाक्षरे नाम भी था। २७ ।।

मुधितथेति-मोक्ष ददतीति मतिदः । तथाष श्रीकूर्मपुराणे =

तमाद्विभूतिमन्विच्छपवंत परमेश्वरीम् ।
आश्रयेत्सर्वभूतानामात्मभूतां शिवात्मिकाम् ।

इति । शिवपुराणेऽपि

नामानि ये महेशस्य गृणन्त्यज्ञानतोऽपि वा ।
तेषामपि शिव मुक्ति ददाति किमतः परम् ।।

इति । ब्रह्माण्डपुराणेऽपि -

येऽर्चयन्ति परां शक्ति विधिनाऽविधिनापि वा ।
न ते संसारिणो नूनं मृक्सा एव न संशयः ।

इति

मुक्ताति-क्तिरेव रूपमस्याः। अविद्यानिवृत्तेर्घसरूपस्थे पञ्चमप्रकाररूपत्वे
वा परमपुरुषार्थवनयस्या नदुपलक्षितस्वरमानन्दस्यैव मोक्षताया वक्तव्यत्वात् ।
उमतं च सौरसंहितायां चतुर्दशे ऽध्याये---

अय मुनेः स्वरूपं ते प्रवक्ष्यामि समासतः । ।
उशनेन परा मुक्तिः सिद्धपस्यखिलदेहिनाम् ।

इषुपक्रम्म, ज्ञानस्य तग करकहेतुत 'शनं न कारकं विवृद्बोधकं खलु केवल

भिषादिना निस्य‘आपद्रव्यतया नैव स्थिता भवितुमर्हती' त्यादिना मुक्तेर्द्रव्य
गुणकर्मसामन्याद्यात्मतामपि निरस्य, 'अस्रः साक्षापरा मृचिः स्वारस्मभूतेव केवल'
नित्यानि निवासं संसाध्य-

कला ९]
२३३
सौभाग्यभास्करव्याख्या ।

तस्मदामस्व पैव परामृतिरविद्यय। ।
तिरोभूत विशुद्धस्थ विद्यया व्यज्यतेऽनघ ।

इत्युपसंहारात् ।


लास्येति–लस्यं नर्तनं प्रियं यस्याः।

लयकरीति--लयश्चित्तत्रयविशेषः । 'दशध्यानसमो लय ' इति वचनात ।
तात्रीनृत्यगीतयोः समकालपरिच्छेदो वा समयस्तस्य करी कर्ण ।

लजेति--लजज ' या देवी सर्वभूतेषु लज्ज!रूपेण संस्थिते ‘ति स्मरणात् ।
हृल्लेखनीजस्वरूप वा ।

रम्भेति -- रम्भोर्वश्यादिभिरप्सरोभिवंदिता ॥ । १९३ ।।

भवदावसुधदृष्टिः पापारण्यवानल ।
देभग्रतूलवसूल। अरान्त रविप्रभा ।। १९४ ।।

भवेति---भवः संसार एव दावो वनवह्निस्तस्य शामकरवात्सुधावृष्टिः

पीयूषवर्षमिव। भवः संभार एव दावोऽरण्यम् । 'दवदवौ वमरथवी' इत्यमरः ।
तस्य पुनपुङ्गतयोऽवनात्पीयूषवृष्टी२िवेति वा न भवं परशिवं दत्तं वसु रनं
धनं च धत्ते एतादृशी दृष्टिरिति यिपदं नाम व । भगमोक्षप्रदेति यावत् । उक्तं च
रत्रयमले मङ्गल राजस्तवे—

यत्रास्ति भोगो न तु तत्र मोक्ष
यत्रास्ति मोक्षो न तु तत्र भोगः ।
श्रीसुन्दरीसाधकपुंगवानां
भगश्च मोक्षश्च करzथ एव ।

इनि |


पायेति-पापान्ये वारयानि टु दुःखजनकत्र तेषां ववनल इव नाशक ग्वाप्त ।
परण्यानां दत्रनल यस्या नम सेति वा । तदुक्तं ब६ फ़रवीये

गङ्गयाः परमं नाम पापारण्यदवानलः ।
भवभ्यधिहरो गङ्गा तमसेव्या प्रथमतः ।।

इति । यद्वा पापारण्यान ये दवः दावग्नयो नशनपायमूसा उषास्स्यादयस्तेषां

अनान प्राणन लाति आदते तावयतीति यावत् । पापापहानि कर्माणि प्रथय
तीरयर्थः । तदुत बाण
30

२३४
[अष्टमशतकम्
ललितासहस्रनाम ।

ऋतस्याखिलपापस्य ज्ञानतोऽज्ञानतोऽपि वा ।
प्रायश्चित्तं परं प्रवतं पराशतेः पदमृतः ।

इति । तत्रैवाध्यायान्तरे

इदं च श्रण देवेन्द्र रम्यं परमं महत्। ।
सर्वेषामे ११न यं•: ११ नशनम् ।
भक्तिश्रद्धभथयः स्नात्रसञ्जनसंस्थितः ।
अष्टोत्तरसहेन तु जपेत्पञ्चदशाक्षरीम् ।
अर श्श्र परम भक्त मते सर्वक्रि त्वयैः ।

इत्यादि ।


दोर्भाग्येति--दौभयमेन तूलं कपसस्तस्य वसूल इव वश्येन दूरं निरा-
सिकेति यावत् । 'बातू यः ऍनि बाघभा 'निधन २: 4 यह दभयं मूल येषां ते।
दोभग्यः दर्भारपण तूलमंत्र नराः स धर्मविशेष। । अत एव ते धर्मा एव
वनूले गण्य । इन द' भथितूलः वतूर्य ९ ३य}: मकारासेति विग्र; । दोभ
ग्यनिरासकनि कर्माणि यस्याः सकाशादुद्भवन्ति, यस्याः संबन्धीनि वा सेति अर्थात् ।
{{block center|जाति-जरं चान्नन्धकारस्तस्य नागकत्वाद्रवेः प्रभे च ।। १९४ ।।

भयाश्रचन्द्र का भयतः चत्तके.फे घनधन।।
रोषवंतवम्भोलिथुरुकुटीरित्र । १९५ ॥

भार्येति--भप्रलक्षणम्थ७धेरुरुचस्ववच्चन्द्रिक मुदव ।


भधत्ते ति--भरतनां चित्तमन्यंत्र केकिन मयूरास्तेषामृकलासकत्वाद्धन ।
मेघस्वरुप । यद् । घनएदेनव मेघ उच्यते । देवीकृतानि सरित्रधैव भयचित
केकिषनपायी गौण्या नेन पदेन चरित्राश्च कथ्यते । भक्तचसाकघनैरन.
मन्तादघन निरन्तरेत्यर्थः ।

रोगेति–रोग एव पवंशः स्थूलवत्तयां दम्भोलिर्व इव 'भिषक्तमं वा
भिषजां शणमि’ इति श्रद्धेः पुलिङ्ग एवायं गब्दः । न रोगपर्वतदभोलये नम
इत्येव प्रयाग न पाक्षिक दंभस्थं = इस । यद्वा कटिः स्वरुः शंबी दम्भ
लिदेशनिढ्यो' रित्यग्निपुराणे ददालिपदरू शबषदेनं वशमपदेनापि साहचर्या-
स्त्रीलिङ्गतापि सुवचा । ॉ विधि समुपस्कृथे ' ति मोक्षधर्मीयप्रयोगनिर्वाहय
तट्टीकाकाराणां ‘भाग्यं स्त्रो नियतविधि'रित्यत्र नियतपदसाहचर्यमामवशेन पुंलि-
त्वेन प्रसिद्धस्यामि दिधिपदस्य स्त्रोलिङ्गतेति व्याख्यानदर्शनात्। एतत्पक्ष प
क्षिक दम्भायै नम इति प्रयोगः संगच्छते ।

कला ९]
२३५
सौभाग्यभास्करव्याख्या ।

मृत्युबरकुठारके ति-पूर्वमशकत मद्धितुष्टिभेदभिन्ना अष्टाविंशतिर्दधा उक्ताः।
ते मृत्युदरैसदेच्यन्ते । द्रुपदस्योक्तपरिभषयामष्टाविंशतिसंख्या रवात् ।।
श्लेषेण कालान्यपि कथ्यन्ते । तेषां छेदकवाकुछारेख स्वार्थे कः । 'द्वयो: कुठार
इति कोशः। 'मृत्युर्गस्यपसेचन ' मि' त श्रुतेः । अष्टसु तमसु । रूपकालंकार
।। १९५ ।।

महेश्वरो मह्कली भट्टग्राम । महाना
अपर्णा चण्डिका चण्डमुण्डासुरनिघूदन । ९६ ।।

महेश्रोति--महती न गेश्वरी च माहेश्वरीति पूर्वं व्याख्यातं नाम। अनयो

ह्रस्वदीघदिमत्वाभ्यां न पौनरुक्तम् ।

महाकालोति-- नहस च सा वाली च । *ल यद्भfत कवी। कलनं भ३वं
तु मयोरपि केचनत् । तथाच कलदा.

एतदत्र मददं तु नेति नः शङ्कया हृदि विकलक्षणः ।
यं यमः स खल कायने वथा भनमंयमनकेतनविदः ।।

इति । उनजयिनीपीठ/धं महकल द स्फीत वा ।


महाग्रासेति -- मही। मितो ग्रामः कवयो यस्य । यस्य चेह च क्षणं
चोभे भवत ओदन इन् िश्रुतेः ।

महाशने ति- अहरुपगचरचमं मकवदन यस्यः। अत्र तृतीयो वर्णलक्ष्य-
पूर्व तदन्यतृतो थक नम व्याघ्रप्रमति न पौनरुवमघम् ।

अपर्णा ति–अपगतमृणं यस्याः ऽपण । तदुक्मरुभिर्देवैस्तवे

णमेदमदर वनम इ': मम ।
पिने कथमपणंति रूढभरायते न ते ।।

इति । पर्णं पतनमिति तं रुतापनरनेिति वा । अयं मयदनीयत्वेन न विद्यते

यस्तास्तपस्यया : नि मा । तदुक्तं कालकापुराण

आहरे सतषgभूत्रस्माद्धिमवतः सुतः ।
तेन देवैषणंति कथित पृथिवीतले । ।

इति । ब्रह्मपुराणे ऽपि 'अपर्णा तु निराहारा तां मतं प्रयभाषते 'श्यत्र प्रथम-

चरणेनेयमेव यु६तबंनिप्त ।

वणि ति-“ वडि कोपे' । अभक्तेष कोपनयनचण्डिका। वेबभगवते
चण्हिका सप्तवर्षी स्यादिति कैन्धविशेषस्य नामोक्तम् ।

२३६
[अष्टमशतकम्
ललितासहस्रनाम ।

वडमुण्ड्रति-चण्डश्च मुण्डश्च तावसुरौ निषादयसीति तथा । तेन च मृडध्यं
नामास्या एवेति सूचितम् । उक्तं च भार्करयपुराने

यस्मासुबई चे मुण्डं च गृहीत्वा त्वमुपागता ।।
चामण्डेति ततो लोके ख्यात देवी भविष्यसि ।

इति । वराहपुराणे तु

देवी च त्रिशिखेनाजौ तं हतुं समताडयत् ।।
तया तु ताडिते तस्य देस्यस्य शुभलोचने । ।
चर्ममुण्डे उभं सम्यक् पृथग्भूते बभूवतुः ।
रुरोस्तु दानवेन्द्रस्य चर्ममुखेक्षणावृतः ।।
अपह्याचरद्देवी चामुण्डा तेन साभवत् ।

इत्युक्तम् । ‘कर्ममोटी तु चामुण्ड। चमं मुण्डा च चचिके ‘ति कोशाचमंमुण्डेत्यापि

देवीविशेषस्य नाम दृश्यते । तेन धाराहे 'चमंमुण्डेति सभवदि ’त्येव पाठः स्याद्वि-
स्यनुमीयत इत्यन्यदेतत् ।

चण्डानि प्रचण्डानि अस्यन्तकषनचिह्नभूतने श्रशोणिमादिवन्ति वा मुष्ष्ठानि
येषामसुराणां तान्निघूदनीति व। हूयमानाभौ तादृशमुण्डवत्वविशेषणस्वारस्येन
तादृशमुण्डमालाधरेति कालिकरूपध्वनिः ।। १९६ ।।

क्षराक्षरारिमक। सर्वकेशो विश्वधारिणी ।
त्रिवर्गश्चमी सुभग श्रयम्मका त्रिगुणस्मिका ॥ १९७ ॥

भरेति-क्षराण्यनयतसंख्ययक्षराणि वर्ण अमस्वरूपं यस्यः। एक।

ने कक्षराकृप्तिरित्यर्थ । उक्तं च वरवपुराणे-
{{block center|एकाक्षरेति विख्याता सर्वाक्षरमयी शुभा ।
संव विश्वेश्वरी देवी संव केनाप्यमिताक्षरा ।
इति । यदा ‘क्षरसर्वाणि भूतानि कूटस्थोऽक्षर उच्यते । तदुभयमाम स्वरूप
यस्याः। ‘सदसत्क्षरमक्षर 'मिति महाभारते । विष्णुभएषतेषि-

विष्णोस्तु श्रीणि रूपाणि पुरुषास्यानि ये विदुः।
प्रथमं मतः स्रष्टा द्वितीयं स्वंएउडसंस्थितम् ॥
तृतीयं सर्वभूतस्थं तानि ज्ञाय विमुच्यते।

इति ।
कला ९]
२३७
सौभाग्यभास्करव्याख्या ।

सर्वे ति--सर्वेषां लोकमामीशी ईश्वरी ।

विश्वे ति- विश्वं धारयतीति तथा ।

त्रिवर्गेति-प्रयाणां धर्मार्थकामानां वर्गः समूहः । प्रिवणं धर्मकामवंश्चतु
वर्गः समोक्षकं' रित्यमरः । तस्य दात्री वितरणपर।

सुभग ति- -पञ्चवत्सर कन्या सुभगेत्युच्यते । कस्याप्रकरण 'सुभगा पञ्च
वधं स्यादिति धौम्यवचनात् । तदभिन्ना। यद्वा श्रीकाममाहात्म्यवर्ययलकीय-
दयो भगपदवच्या शोभना यस्यां सा ।

भगमैश्वर्यमाहास्म्यज्ञानवैरम्ययोनिषु ।
यशवीर्यप्रयल च्छत्रधर्मरवमुक्तिषु ।

इति विश्वः । शोभनो भगः सूर्यो यया वा। सौरकार्येषु सर्वेषु तदन्तस्थिताया

अस्याः शक्तेरेव निमित्तत्वात् । तदुक्तं विष्णुपुराणे द्वितीयंशे ‘सर्वा शक्तिः पर
विष्णोर्भाग्यजुःसामसंज्ञिता। संघ त्रयो तपत्यंह जगतश्च हिनस्ति या। मासि
मनस रविर्यत्र तत्र तत्र हि सा परा । अयोमयो विष्णशक्तिरवस्थानं वरेति वै ।।
ऋषस्तपन्ति पूर्वाह्न मध्याहं तु यजूषि वै बृहद्रथन्तरादीनि सामान्यतं क्षयं
रवौ । मूर्तिरेषा प्रयी विष्ण ढंग्यजुःसामसंज्ञिता । विष्णुशक्तिरवस्थानं सददिये
करोति या। । न केवलं रवौ शक्तिर्वेऽणबी सा अपो मयो । प्राय पुरुषं स्वस्मय-
मेसश्रयीमयम् । नौदेता नास्तमेता च कदाचिच्छक्तिरूपधृक् । विष्णुवष्णोः पृथक्
तस्य गणः सप्तमयोऽन्ययम् । स्तम्भस्थदर्पणस्ये व यंऽयमसतां गत. । छप•
दर्शनसंयोगं स तं प्राप्नोत्यथामनः । एवं स । वैष्णवी शक्तित्रैवार्पति ततो द्विज ।।
मासानुमासं भास्वन्तमध्यास्ते तत्र संस्थित 'मिति । देवा ऋषयं गन्धर्वो अप्सरसो
यक्षाः सप राक्षसाश्चेति सप्तमयो गणः प्रतिमासं भिद्यमानस्य सूर्यस्योपकरण
भूतत्वाद्भिद्यते । शक्तिस्तु प्रघनवान्न भिद्यत इति समुदायार्थः । यद्वा लोकत्रय
न्तर्गतं सौभग्यं च रगतमच रगतं व अस्य एव रूपमिति मुभगा। अचरगतं तु
पपुराणं

३क्षवस्तरात्रं च निष्पावा शीघश्यके ।।
विकारवश्च गोक्षीरं कुसुम्भं कुसुमं तथा ।।
लवणं चेति सौभग्याष्टकं स्थावरमुच्यत ।।


इति । चरास्तु सुवासिन्यः प्रसिद्धा एव । पएवोक्तं
1. साध्याः
२३८
[अष्टमशतकम्
ललितासहस्रनाम ।

त्रिविष्टपसौभाग्यमयीं भुक्तिमुक्तिप्रदामुमथ् ।
आराध्य सुभगां भयनया नारों व किं न विन्दते ।।

इति । अत्र पूर्व विशेषणद्वयं सुभगपदस्य निरुक्तिमपि जनयति ।


अयम्बकेति-श्रेण्यम्बकानि नेत्राणि यस्याः । तदुक्तं वेवपुर निर्वचनान्
€षय =

संप्रसूयनसास्त्रीणि यनेत्रयम्बकानि सा। ।
तेन देशे त्र्यम्बकेति मुनिभिः पतिता ।

इति । 'प्रत्ययम्यकात्पूर्वस्येत्युपास्य इकारो न भवति आषः मुषः परवान् ।

त्रयाणां ब्रह्मविष्णु द्राणामम्बिका होता वा ‘अभपित्रपस्करवे' तीवाभावः ।

त्रिगुणंति अत एवाहं त्रिगुणात्मक सत्वरजस्तमपगुणत्रयसमविग्रहा।
।। १९७ ।।

स्वर्गापवर्गदा शुद्धा जपापुष्पनिभाकृतिः।
ओओत्रतं द्युतिधरा यरूपा प्रियव्रता ।। १९४ ।।

स्थगत--

{{block center|यन्न दुःखेन संभिन्नं न च ग्रसमनन्तरम ।
अभिलाषोपनीतं यतमुखं स्वपदस्पदम् । ।
इति श्रुतिप्रसिद्धं क्षघिष्णु सुखं वर्गः नित्यं तु मुखम वर्गः : तदुभयं दत्तं ।

शठं ति--शुद्धा आविष्ठकमालिन्यशून्या । ।

जपपुश्पेति–जपापुष्पनिभा ओण्ड्रपुष्पेण नु य आकृतिः स्वरूपं यस्याः ।
'प्रकृतिः कथिता रूपे सामान्यवपुषो रयी' ति विश्वः । अत्राकरप्रश्लेषेणाऽजपेति
पृथक् पदं स्वीकृत्य धराधरसुतेयं कं पदमर्षि ऋचम् । । तत्र अजपामविशेष
रूपा। तन्निर्वचनं च दक्षिणतसंहितायाम्

विना जपेन देवेशि जपो भवति मन्त्रिणः ।
अजपेयं ततः प्रोक्ता भवपाशनिकृन्तना ।

इति ।

पुष्पं त्रिकास आर्तवे ।
धनदस्य विमाने च कुसुमे नेत्ररुपपा ।

इति हेमकोशः । तत्तुल्याकृतिर्यस्या इत्यर्थः ।
1 वर्ग: 2. उgष्पेण
कला ९]
२३९
सौभाग्यभास्करव्याख्या ।

भगवतीत-' ओजोऽष्टमो धतु' रिति वेदभाष्ये । इन्द्रियसामर्थमित्यये।

ओजस्तेजसि धातूनामवध्टम्भप्रकशयः।
ओजो बले च दीप्तौ च ।

इति तु विइवः । तान्यस्य सन्तीयज्ञवती ।


द्युतिधरेति--धरतीति धरा पचाद्यच् । द्यतेः कान्तेर्धरा ।

थश्च रूपेति – 'यो वै विष्णुरिति श्रुतेः तदभिन्न देवी यज्ञरूपा। यज्ञा
एव वा रूपमस्याः। तदुक्तं हरिवंशपग्रपुराणयोरेश्वरं प्रक्रम्य

वेदपादो यूपदंष्ट्रः सुहस्तश्चितीमुखः ।
अग्निजिह्वो धर्मरमा ! ब्रह्मशेषों महातपाः ।।
अहंत्रेक्षणो दियो वेदान्तश्रुतिभूषणः ।
ब्रुवतुण्ड्रचाज्यभासः सामघोषस्वनो महान् ।।
धर्मसत्यमयः श्रीमान्क्रमविक्रममसक्रियः ।
प्रय यश्चितनखो धीरः पशुजानुर्महाभुजः ।
औद्गात्राश्रो मलङ्गः फलश्रीजमौषधिः ।
यावन्तरात्मा मन्त्रफिर्विकृतः सोमशोणितः ।
बेदीस्कन्धो हविर्गन्धो हव्यकव्यातिवेगवान्।
प्राग्वंशकायो द्युतिमान्नानादीक्षभिर्चतः ।
दक्षिणाहृदयो योगो महामन्त्रमयो महत् ।
उषकमोंऽटचि बकः प्रगवतभक्षण: ।
नानाच्छन्दोगतिपथो गुपनिषदासनः ।
छायापलसहायो वै मेरून्न इवोच्छितः ।

इति । यद्वा

इन्द्रियद्वारसंगळूगंन्धार्धरात्मदेवताम्
स्वभावेन समाराध्य मातुः संऽयं महामख: ।

इति मुख्यस्नायरहस्यश्चत शभिन्ना ।


प्रियव्रतति--प्रियाणि व्रतान्यविशेषासवंदेवतता
देवताविषयके णि थयः । तद्वषतं
भविष्योत्तरपुराणे--

देयं देवीं च दोद्दिश्य यत्करोति व्रतं नरः।
तत्सर्वं शिवयोस्तुष्टयं जगज्जननशीलयोः । ।

२४०
[अष्टमशतकम्
ललितासहस्रनाम ।

ने भेदस्तत्र मध्यः शिवशक्तिमयं जगत् ।

इति । प्रियव्रतस्यजस्वहृप वा ।। १९४ ।।

दुराराध्या दुराधर्षा पटलरुद्रमप्रणे ।
महंतो मेहनिलया मन्दारकुसुमप्रिया।। १९९ ।।

दुराराध्येति--चपलेन्द्रियाणां दुःखेनाराधितुं अशक्या । अमावयेथेव १यं च-

सनम ।

दुराधर्षति--तदुक्तं 'तरलकरणानाममुलभे' ति । दुःखरूप आधर्षः स्वाय-
तीकरणं यस्याः ।

पाट सी ति-- वेतरक्तवणं पाटलीनामकं कुसुमं प्रियं यस्याः । उक्तं च पात्रे
'श्रीवृक्षे शंकरो देवः पाटलाय तु पार्श्वती ' ति ।

महतीति--परममहत्परिमाणत्वात्। ‘महती महान्कस्मान्मानेनाभ्याऽजहतीत
शाकपूणिर्महनीयो भवतीतिवे' तेि तु यास्कनिरुक्तिः। नारदमुनेर्वीणाविशेषोपि
महती तस्वरूप वा ।

मे शनिलयेति —मेरुरेव निल घो घस्य: । तन्त्रराजेऽष्टाविंशे पटले ‘अथ
षोडशनित्यानां लोकारुमयं वदामि तेइत्युपक्रम्य ससागरद्वीपां भुवं वर्णयित्वोक्तम्

मध्यस्थमेरो ललिता सदैवास्ते महाद्युतिः।
तस्यामितो जलाध्यन्तः शेषास्ताः स्युश्चतुर्दश ।
तद्वहः परमे व्योम्नि त्यभ्ते चित्रा तु संस्थिता ।

इत्यादिना बहवो विशेष उक्तास्ते गुरुमुखादेववगन्तव्याः। यद्वा । चक्रराजस्य

त्रयः प्रस्ताराः भूमि कैलासमेरुभेदात् । तत्र वशिन्यादृष्टकेन सह भेदभाव
भूप्रस्तारः । मातृकाक्षरंश्चैकैलासप्रस्तारः । षोडशभिनिर्याभिश्चेमेरुप्रस्तरः ।
मेरुगियसादार्थभावनैव निलयो यस्या इत्यर्थः । भवन प्रधरस्य समत्कुमार
सनन्दनवसिष्ठसंहितासु तिसृषु त्रिविधः क्रमेण प्रतिपादितः ! अथव

भूमिश्चन्द्रः शिव माय) शविष्ट: कृष्णधमादनौ (?)।
अर्धचन्द्रश्च बिन्दुश्च नवाणं मेरुहयत ।।

इति । शानर्णवे उद्धतो नवाक्षरो मन्त्रो मेरुपदवाच्यः सएव निलयः सर्वमन्त्रोद्भव-

स्थानं यस्याः। तदप्युक्तं महात्रिपुरसुन्दर्या ' मन्त्रा मे रुसमुद्भवा' इत्यादि ।

मधारेति-मन्दारो देवतरुः श्वेताक वा तस्य कुसुमं प्रियं यस्याः ।१९९।।

कला ९]
२४१
सौभाग्यभास्करव्याख्या ।

बीशरण विरा पा विरजा विश्वतोमुखी ।
प्रयप्रपा थरकशा प्राणदप्राणरूपिणी । २०० ।।

वरयेति--

अमि प्रलयं कुर्वन्निदमः प्रतियोगिनः ।
पराक्रमं परो भुङ्क्ते स्वरमनमशिबापहम् ।

इत्यादिनोक्तलक्षणा। वीरास्तेराध्या ।

विररूपेति -विशषो लक्षणं पूर्वमुक्तं तदूषा ।
अथ परिभाषयम६ रशनामानि विभजते ।
गुणभावे गणेंद्विपुत्रैव विश्रुगणे भवान्नमखे ।
वरगुणचतुधिभाजां समवभावतरङ्गखिलविभवाः ॥ २४ ॥

स्पष्टम् ।


विरयंत - विगतं रजः पार्थस्य यस्याः । विरजसे नम इति प्रयोगः ।
उस्कल देशस्थविराजयक्ष श्रविष्ठीयम । तदु गएण्डपुराणे

विरजे विरजा मात। ब्रह्मणा संततिष्ठिता ।
यस्य: मंदमुनयैः पुनात्यासप्तमं कुलम् ।

इति । यसिदकं लोकादच रजपदेनषन्त इति तु नैरुक्ताः ।


विश्यत इति - विश्वतः सर्वावच्छदेन म खं यस्याः। 'विश्वतश्चक्षुरुत ।
विश्वतोमुख' इति श्रुतेः । यथैवोपासके ऽर्थेयत्वेन रूपं कलयते तथैवविर्भवतीत्याश
येन 'सवंत पाणिपादं तरसर्चतोक्षिशिरोमुख 'भियादि वचनानि पारमापकरूपा
भिप्रायेण “अपाणिपादो जवनो महत 'रयादीनीयविशेषः ।

प्रागिति---प्रतिकूल मछचतीति प्रश्यक ताद्श रूपं यस्याः । इन्द्रियाणां
बिषयमुखर्वं बहिर्मुखश्वं पराङ्मुखत्व वेत्युच्यते । तक्षयिगेनान्तराश्म-मुख्य
मन्सर्मुखत्वं प्रत्यङ्खवं उच्यते । अत एव धूयते पराञ्चि खानि व्यतृपरस्वयं
भूस्तस्मात्पराङ्पश्यति नान्तरात्मन् 'इति । प्ररयगवस्वयमानस्वरूपेति यावत् ।

परकशति–पर उत्कृष्टश्चासावकशश्च पराकाशः निर्गुणस्वात्रमलिङ्क
पराकाश । इति । परब्रह्मत्यर्थः । आकश इति होवाचकशो ह्यर्वेभ्यो ज्याया
नाकाशः परायण 'मिति छ.योग्यं आकाशपदन परब्रह्मयोच्यते न भूतयश इति
आकाशस्तल्लिङ्ग 'दिति ब्रह्मसूत्रे निर्णयात् । कौमॅप ‘यस्य सा परमः देवी

शक्तिरराकाशसंस्थिते ‘ति ।
१, गुणवं गुणवद्भव भय हे

3 }

२४२
[अष्टमशतकम्
ललितासहस्रनाम ।


इत्थं हि सा जगतो योनिरेक सर्वात्मिक सबंनियामिका च ।
महेश्वरी शक्तिरनदि सिद्धा यमभिधान बि बि राजतीव ।।

इति च। अथवा 'परमे वधो मत् प्रतिष्ठिते 'यदिभृति सिद्धं व्योम दण्ड पिण्डाण्डः

भेदेन द्विविधमपि १राकाश हा भयवि- यानं तड़पा) ११त च विवृद्भि-
कायम्

हृक्रियात्मशशिभ तुमध्यग. खें वरयनलदृष्टिघम यः ।
तद्वंशिखरं पर नभरतत्र दशेय शिवं स्वमम्बिके ।

इति । स्वच्छन्द दसंग्रहेपि-

द्वादशान्तं लयाट१६वें कपालध्वविज्ञानम् ।
दृषइगलवं शिरोदेशास्परं व्योम प्रकीर्तितम् ।।

इति । यद्वा नतभ्यः समुद्रेभ्यः परतर अकाशः परमशः तत्र लरित घेणे

वर्ग:स्थितासही तेढपेयू५चर्यते । तदुक्तं कविमते-

कृतादिवर्यादरभ्य प्रतिवर्षमिति स्थिताः।
द्वितीयादिषु वर्षेषु क्रमतः परवृभिः ।
षोडशेऽब्दे परे व्यकुिन ललिता सलिलम्बुधौ।
चित्राव भवतीत्थं हि भजन्ते परिवर्तनम् ।

इति । मेरुपर्वतः सप्तद्वीपाः सतसमुद्रः पराकाशश्चेति षोडश सु स्पनेषु कृतयुगस्य

प्रथमवर्षे ललित कामेश्वर भगमालिनीत्य दिक्रमेण च त्रयन्ताः षोडश निया
स्तिष्ठन्ति । द्वितीय तु अयं ललिता जम्बुद्वीपेश्वतरति । कामेश्वरी तु क्षाराम्बुधि
प्रयाति । तत्रत्या भगमालिनं तु तत्राप्युत्तरं स्थानमाक्रमते । एवंरीत्या पराकाशे
ज्वलमलिन मेरी चित्रा तिष्ठiत । तृतीये वर्षे क्षारावृषो ललितेत्यादिक्रमेणो
सतरोतरस्थनक्रमणेन जम्बुद्वीपे विश्राम तिष्ठतीययूमिति तदर्थः । यद्वा पराक
शब्दः ऋच्छविशेषवाचकः संस्तपोमत्रोपलक्षकः तस्य आशा दक् । तपोघो मार्ग
इति यावत् । अथवा १। क्रमदनाति । पराकादिजन्यफसभोवीरथीः परे उत्कृष्टं
अके पापदुखे अवनति नाशयतीति व । ‘अकं पापे च दुःखं चे' fत विश्वः ।
उपमयंकप्रतीकाशप्रतिबंधपरकाशशब्दादनुपमेति वार्थः।

प्राणदेति--प्रणम्यञ्चवृत्ति कानेकदेशान्द्रियाणि च आदत्ते । प्राणान्यति
खण्डयतौति व । 'प्राणोऽस्मि प्रचारमा तं मामयूरमृतमुपाधे 'ति षत कि
बाह्णे प्राणपदस्य ब्रह्मपरतेति निर्णीत प्रणाधिकरणं ।

प्रण हमिगत–तेन प्राणरूपिणीयस्य ब्रह्मरूपेत्यर्थः । ‘प्राणो ब्रह्म के ब्रह्म
स्त्रं प्रह्र 'ति श्रुतेश्च । 'श्र प्रेरण' इति धातोतिष्ठत।। रस्य ‘संयोगादेतोषात।

कला ९]
२५३
सौभाग्यभास्करव्याख्या ।

धत'इति सूत्रेण नकरे पूर्ण ब्रह्मांस्यं वायंः 'पूर्णमदः पूर्णमिद 'मित्यादिश्रुतेः।
उक्तं च मनस्मत

एनमेके वदत्यग्न मनुमन्ये प्रजपतम्।
इन्द्रमन्ये पर प्राणमपरे च महेश्वरीम् ।।

इति । अथ नित्यतत्रे तावत् ‘अथ षोडशनानां कालेन प्राणतोच्यत

इत्यदिन स्वसस्यं कलमरभ्यैव दिनभासदक् लुप्त रखता। सार्धद्वाविशति
दवसाः क्रमाद्द्वादशरशय ’इयदिना च शचन्द्रसूर्यादक इतना व इसमय्यं
मय्येव त्यादिरूपा विलक्षण प्रक्रिया देशिता । तदीया च ललितायाः प्रणामवमेव
“फुटोभवतीति तपेश्यर्थः । २०० ।।

मर्तण्नैराराध्य । मन्त्रिणीयतराज्यधः ।
त्रिपुरेशी जयसेन निपुंगुष्य। परापरा ॥ २०१ ॥

माप्तण्ठेति--श्रीपुरे ड्रविशत्रयोवियोः प्राकारयोर्मध्यभूम्यामस्ति मतंण्ड-

भैरव। देव। देउपूपप्रासकः । तथा चोघतं तद्वर्णनावसरे दुर्वासदेशिकेन्द्रेण

चक्षुष्मती प्रकाशनशक्तिच्छायाभPनिसवें लिम् ।
मणिक्यमुकुटरम् मन्ये मार्तण्डभैरवं हृदय ।

इति । मणिमरलारुषर्दश्यहननायाइवरूद्ध शिवो भवमागनो मल्लारिपदत्रयो

मार्तण्©भैरवपदेनापि वै५ वहिप इति महाराष्ट्रेषु प्रश्नचिन्तामणिनामके तथं च
प्रसिद्धम् । तत्कृतदेक्ष्याराधनपि मल्लयरिमहास्म्य एव प्रसिद्ध । यह् । मतंण्डः
मृयुः। मृतेऽडे ये न संशतो मर्तण्डस्तेन भास्कर' इति स्कन्दत। । शहप-
दिवररूपम । तत्र जातवते तद्धितः । भैरवो बट्कदिने कविधः । तत्र
सूर्याराध्यस्व पुराणं

देश्य रनमयीं भूति भन्नतया नित्यं दिवाकरः।
पूजयित्वाष्सवम्विध्यं सूर्यवं छुभमुत्तमम् ।।

इति । भैरवाध्यक्षं तु कालिकापुराणे बहुशः प्रतिपादितम् । भीरूण समूहो वा

भैरवम् । ‘दुर्गा स्मृता हरसि भीतिमशेषजन्तो रि:ि देवरततप्रकरणे माकंviय
पुराण त् । सर्वेषामेकशेषे तैराराध्या । । अधच ! 'उद्यमो भैरव' इति शिवसूत्र
प्रतिपादित उद्योगो भैरव इत्युच्यते । स एव मोहान्धकारनाशक स्वागतडः ।
तदुक्तम् 'मोहभयादनन्ताभोगात्सहजं विद्य(जथे 'इति सूत्रे वातिककारैः

मोहम्तम निजरूपतिस्तज्जयात्तत्पराभवात् ।
उद्यमानंत्थितोऽनन्तः संस्कारप्रणमावधिः ।

२१४
[अष्टमशतकम्
ललितासहस्रनाम ।

आभगो यस्य विस्तार वृशद्दशितास्मनः ।
भवेम अविद्याया जयो लभोऽस्य योगिन ॥

इति । मार्तण्डनल्येन भै रहे णं।द्योगविधेषागध्या सम्येत्यर्थः।


मग्रिणीत मन्त्रिणो ऽयमलव । राज्यपयोगि बियरघ।च कमभन्दर
दिनिप्रत्यये नान्तवत् तस्यां न्यस्त निक्षिप्ता वयथुः राज्यभरं यथा। ।
तदुपतं शापुरराज्यशमसां प्रक्रम्यः

ललितापरमेशान्या राज्यचर्चा तु यवती ।
नावनमपि ययः चर्चा सर्वां तस्यां वशंवद । ।

इति । अथव! मग्नोपमका मन्त्रिण. मननत्राणधर्मवत्बन्निर्मलचित्तमेव वा

मन्भुस्तद्वो मन्त्रिणः । तान्नयति भगवयंयं प्रषयतीडेि मन्त्रिणी प्रयश्नविशेषाः ।
तस्मिन्मन्त्रिण्यां यस्ता निवेशिता राज्यस्य स्वसाम्राज्यक पम्पैक्य यस्य धूस्तव ३ न.
कतावच्छेदको धमों यया । उपासकानां योगिनां च प्रपनविशेषेणेत्य तप्तिरपि
देभ्यधीनत फलितार्थः । तदिदमसं ‘चित्तं मन्त्रः'1'प्रयत्नः साधकः। विश्व
शरीरस्फरत्ता । मन्त्ररहस्यं' इति त्रिभिः शिवसूत्रैः । उक्तं च भगवता शुष्णसेन
चेपते ऽनेन परमं स्वात्मतत्त्वं विमृश्यते। इति चित्तं स्फुरत्तामप्रामादादिविमर्शनम्
तदेव मयते घृतमभेदेनान्तरंऽश्वम् । स्वस्वरूपमनेनेति मन्त्रस्तेनाद्य देशिकं ।
पूर्णाहसानुसंध्यामरफ़र्जन्मतनधर्मतः । संसारक्षयकृत्रणघर्मतो रविरुध्यते तन्मत्र-
देवतामर्शप्रततामरस्यभूः । अगधकस्य चित्तं च मन्त्रस्ततुमयोगतः अस्य
चोक्तस्य मत्ररथ मननत्राणधर्मिणः। उमश्रसंधानमवष्टम्भोद्यन्त्रण|स्मकः।
प्रयरनोऽतःस्त्रसंरम्भः स एव खलु साधकः । यतो मत्रपितृमंत्रो देवतंक्पसमप्रभः।
ईदसाधकयुक्तेन योगिनाम प्रथमोदितम् । पूर्णाहनानुसंध्याम वयं मन्त्रस्य लङ्कारते।
विशंति परमद्वैतसपवेदनरूपिणी । शरीरं यस्य भगवन् शब्दराशिः स उच्यते ।
तस्य सम्यक्समस्तावपूणहृतास्वरूपण । । फुरत्ता सैव मन्त्राणा मननत्राणधमि-
णम। गुप्तायंत जनानां तु रहस्यमिति कथ्यते’ इति । क्षेमराजवृसावितोऽपि
विस्तरो द्रष्टव्यः ।

त्रिपुरेशीति-सर्वाशापरिपूरकघनाधीवर्याद्रिपुरेश्वति नाम । तदभेदि•
यमपि तथोच्यते ।

जयसेनेति- जयन्ती भण्डासुरादिजयिनी सेना शक्सिसमूहो यस्याः। जय
रसेनस्यराजविशेषम्वरूप वा। ।
निसगुणं ति - निर्गतं भृगुश्य गुणत्रयवस्थं यदयः।

कला ९]
२४५
सौभाग्यभास्करव्याख्या ।

परपरेति -:रशब्दोऽपशदः परापरशब्दा वा यस्य व}चकस्तरस्वरूपत्व
परापरा । परोऽन्यः अपरस्तद्भन्नस्य दोषः । यद्वा पर ७ष्टःअपरो निकृष्टः
ब्रह्मदसा पढ्दाश ब्रह्म में ितव उते' ति श्रुतिः। परो वरी । अपरो मित्रम्।
न मे द्वेष्योऽस्ति न प्रिय' इति स्मृतः। परो दूरस्थः । अपरोऽन्तिकस्यः। 'दूरस्थं
चान्तिके च तदिति स्मृति. । 'रः स्यादुत्तमानामवंदूिरे केवले' इति विश्व ।
धरमपरं चेति द्विविधं सामन्यं परम्पराख्यं तृतीयं च । ब्रह्म पवित्रं केवलशबल.
भेदात्क्रमेण परमपरमुच्यते । ‘एतद् सत्यकाम परं चापरं चे' ति श्रुतेः। ‘डू
ब्रह्मणी वेदिखाये परं चापरमेव चे' ति स्मृतेश्च । परं ब्रह्म परं विशेषण शक्तिः ।
अपर एवं विशेष्य शिवः समरस्यमंबघेन शक्तिविशिष्टः शिव एव हि परं ब्रह्म ।
युजे यां ब्रह्म पूयं समभि 'रिति धृतो युवयोर्मध्ये पूर्व विशेष्यभूतं ब्रह्म नेपf•
नभस्यूबया शिवम्य नमःशेषण पूज्यंमति निर्देशात् स्वार्थे यत् । 'एषो उपः
अध्य पृच्छति प्रथा दिवः ’ इति भूव पूर्वस्माद्भिन्ना पति दैश्या गिर्द-
शत् । सृष्ट्यादावीक्षगमकोषकलायमानशक्तेरिह स्तूयमानत्वादित्यादि: शिया
मदलहौं विस्तरः । यमापि परमपरं चेति द्विविधम् । विद्या द्विधा परा चैव
पराचे ' ति मु०४कपनिषदुता । लिङ्गपुराणेऽपि

हे अह्मणी वेदितः परा चैवापरा तथा ।
अपरा तत्र ऋग्वेदो यजुर्वेदा द्विजोत्तमः ।।
मामवेदस्तथवं वदः सर्वार्थसाधकः ।
शिक्षां यथा व्याकरण निरुतं छन्द एव च ।
योfतपं चरा विद्या पराक्षरमिति स्थितम् ।
तददइयं तदग्र। शू भत्र तदधम ॥

इत्यादि । 'असंवत तदस्मैब परा विद्या नचयथे ‘त्यन्तम् । १रोऽधरश्चेनि प्रणयो।

द्विविधः । तदुक्तं स्कान्दे यद्भवेभवखण्डे

परापरविभागेन प्रपत्रो द्विविधो मनः ।
परः परतर ब्रह्म प्रज्ञानम्दादिलक्षणम् ।।
प्रकषष नवं यस्मात्परं ब्रह्म स्वभावतः ।
अपरः प्रणवः साक्षच्छटपः सुनिर्मलः ।
प्रकर्षेण नवरत्वस्य हेमुखप्रणवः स्मृतः ।
परन१णवप्राप्तिहेतुत्वादप्रणवोऽथव ।

इति । परोऽपरश्चेति द्विविधा वेदार्थः । तदुक्त तथैव-

परापरविभागेन वेदार्थं द्विविधः स्मृतः ।
वेदार्थस्तु परः साक्षात्परात्परतरं परम् ।।

२४६
[अष्टमशतकम्
ललितासहस्रनाम ।

अपरो धर्मसशः स्यात्तत्परप्राप्तिसाधनम् ।

इति । योगशास्त्र परमरं परापरं चेति त्रिविधम् ज्ञानमूलम् —

ज्ञानं तत्रिवध क्षेयं परप रविभेदतः ।
तपःचं परमं ज्ञानं पयुवाशरमदर्शनम् ।
द्वितीय परमं ज्ञानं केवल पाशदर्शनम ।
यया दष्ट्घन्तर र नरभेजारदे त्रयोः ।।
तथा वलक्षणं न परापरमदीरितम् ।

इति । परा अपर परापरा वेति पूजा । त्रिविधा । तदुक्तं निश्चये

नव नियोदिन पूजा त्रिभिभेदैर्यवस्थिता ।
दरा चप्यपरा गरि तृतीय च परापरा ।
प्रथमावैभवस्य सर्वप्रखरगोयरा ।
द्वितीया चक्रपूजा च सदा निभा।द्यते मया ।
एवं ज्ञानमयी देवी तृतीय स्वप्रथमयी ।

इति । परापरा नेति वक् द्विविधा । अपरा तु पश्यादिभेदस्त्रिविधा । परपरा

चेति अवस्था द्वविधः । तत्र पर तुर्यो। अपरा तु जाग्रदाभेद त्रिविधा । तदुक्तं
वि81भं रभट्रकं:-

यत्र यत्र मनो एप्ति बैठं वश्यंतरे प्रयं ।
न श्रतत्र परावFथा व्यापवत्रप्रसिध्यति ।

इति । परोऽपरश्चेति द्विधा होमः । तत्रापरः स्थूलसूक्ष्मभे वायुनद्विविधः ।

तदिदमूवतं स्वतन्त्रतन्त्रे प्रसिद्धं स्थूलहोमं मूलधरायाधिक रणकं प्राणाग्निहोत्र
समानधर्माणं सूक्ष्मक्षेमं च प्रतिपाद्य तदन्ते

बाय्यार्थानामशेषेण वेद्यवेत्तुविदारमनाम् ।
स्थितिः परो भवेद्धोमः सर्वभं दबना पनात् ।
स्वरूपमहृद्यालरूपेषु सर्वदा ।
नद्धेन्धनरूपेषु परमाथमनि स्थिरे ।
निर्धुत्थानबिल पस्तु परमः मर्मरिसः।

इति । मन्त्रपारायणान्तर्गतमत्रविशेषः परापत्यूत्रपते । देव्यपि त्रिविधा पर

अपरा परापरा चेति । तदुक्तं बापुराणे त्रिमूर्ति प्रकृत्य

तत्र सृष्टिः पुरा प्रोक्ता श्वेतवर्णस्वरूपिणी । ।
या वैष्णवी विशालाक्ष तवर्गस्वरूपिणी ।

कला ९]
२४७
सौभाग्यभास्करव्याख्या ।

अपरः स समस्ता रौद्र चवे परापरा।
एतास्तिस्रोऽपि सिध्यन्ति यो क्षेत्रे बेसि तत्वतः।

इति । अत्र परापरपदयोबिभञ्जनेन सप्तदशमेलनेन तु पञ्चेनि विनिः।

अन्येऽपि यथालाभं योजनीयाः । २०१ ॥

सामनघइप समरस्परांजण।।
कपनी क सामल कनफरमरूपमी । ०२ ।।

समिति--सस्यं ज्ञानं भानन्दश्च रूपं ग्रस्याः । 'सत्यं ज्ञानमनलं ब्रह।

विज्ञानमानन्दं ब्रह्म ति ' श्रुतेः । सतो सद्विद्या तद्विषये अझ अनभिज्ञ ये तेषामना
नन्दमानन्दभिनं दुःखमेव रूपयति ददातीति। ‘अन्धं तमः प्रविशन्ति येऽविद्यामुपासते।
इति बृहदारण्यके ईशावास्ये च श्रवणात् । अविद्यमिति पदकारणां पदपाठः ।
'विद्यार्योपासनामेवं निदरयारपक श्रुत’ रिति ब्रह्मपुराणे उपचुंहणं च। यदा।
सर्या विद्यादेव्या अजानं येषां ते समझानः तेषामानन्दास्यान् लोकान् रूपयतीति
आरण्यकः एवोक्तर्भासेः परतस्तथा धत्रण ।

आनन्दा नाम ने लोका अन्धेन नतम वेत. ।
तांस्ते प्रेमभिगच्छम्रयविद्वांसोऽबुध जनः ।।

इति ।


सामरस्यंति - समो न्यन [नधिको रस ययंस्तयोः शिवशक्तश्चोर्भावः एमरण
मेव परमयनं स्थानं यस्याः। उक्तं चभियतः-

परक्षतपःसंषफलयितपरस्परं ।
प्रपञ्चमातापितरौ प्राञ्चो जायापत स्तुमः ।।

इति । ‘भोक्तृभोग्घक रणोमिसंक्षये सामरस्यरसदोहिनी शिवे 'रथादिकालिदासो

क्तिश्च । ‘समप्रधान सम सब सम तयोरिति श्रुतिश्च । अमरैः सहितस्य
समरस्य लोकस्य पक्रयणमश्रयो व वा । स्यन्ते गीयन्त इति स्यानि सामानि च
तानि रस्य न च तानि परायणान्यभीष्टानि यस्या वा। बहुलग्रहणान्न विशेषण
पूर्वनिपात । ‘पयणमभीष्टं स्यातभराश्रययरपी' त विश्वः । कएदं इत्यधि-
कस्य भूमनिन्दाप्रशंसासु नित्ययोगऽतिशय न' इति सूत्रसंहिताटककारं लिखिका
स्मरणादाहुल्यप्रशमादिगती । वराटकमलभूषित वा । मंगलावतारस्य शिवस्य
आंग महलसा नाम्नी वराट्कलंकारेव ‘पथं पूर्ता’ वितितिभवे क्षिणि राहसोपे
च परशन्दः पूतिवादी । अन्तर्भावितष्यश्नकर्तरि वा विपि पूवाची ।

कपर्दिनति--कस्य गङ्गाजलस्य पूरं प्रवाहं दापयत शघयतीति कपर्दः ।
दंप् शोधन ’ इति धातोः सुप्युपथदे 'आतो धातोः ' ‘सुपि रथ’ इति संगविभा

२४८
[अष्टमशतकम्
ललितासहस्रनाम ।

गकः । गङ्गाय अपि पाविका घटेत्यर्थः । क पदै: खण्डपरशोर्जटाजरे अराटके
इति विश्वः । अभेटघा शशिखण्डमण्डितजटाजूट'|मति लघुस्तवोक्तरूपधती ।
वा। पदनामकस्य शिवस्य पत्नी वा। देवपुराणेऽष्टषष्टिशिवक्षेत्रगणनावसरे
छगनण्डे कपदनमि' ति स्म रणात्।

कलेति –कलनां चत षष्ट्घदरूपा।ग माला परम्परा । कल लावण्यं मां
शोभां च नातीति वा ।

कामेति-कामन दोषीति कामवृक् । मनथापूरयतीत्यर्थः। कामधेनु-
स्वरूपा वा । । 'स ' नो मन्द्रेषमूर्जे दुहाना धेनुवर्गस्/नुगमुष्टुतंवि' fत श्रुतेः।।

कमहपिणीति-कामः परशिव एव रूमस्याः । (सोऽकामयत बड़यां
प्रजायेय यति श्रुतिसिद्धजगसिसृक्षवनीइनर कामेश्वरः तमधिकृत्य फणत्र
अधीयते य एवायं काममयः पुत्रः सा व देशस्यतस्य का । देवते ति स्त्रिय इति
होवाचे' fत । कामं यथेच्छ वा रूपाष्यस्याः ।। २२२ ।।

कनिधिः कायकम रसज रसशेवधिः ।
पुष्ट । पुरातन पूज्या । पुसरा पुष्करेक्षण। ।। १०३ ।। ।

कलनिधिरिति--कलानां नागचधतथा पूर्वं व्रणितानां निधिः ‘आमैग्य

षोडशी कले' ति बहद। ७nकोक्तेरामनां जीवनां निधिर्वा । चन्द्रमण्डलरूपा वा।
योनिवर्गः कलशरीर 'मिति शिवसूत्र कलाशब्दः कर्मपरत्वेन तद्भाध्यं यास्यातः
तेन कर्मणि निधीयन्तेऽस्ममिनि वा । अधिकरणे विवः । 'मषं कर्माखिलं पार्थ
ज्ञाने परिसमाप्यत ’ इति स्मृतेः ।

काव्यं ति--क वेः कर्म काव्यम् । तव नाटशाटकभाडिमप्रहसनादिभेद-
१ नं१ विधमनपुराणाञ्च प्रदशन तादृशक लष्यवाया एव रूपम् । उज्ञां च विष्णु
पुराण

कध्यानाश्च ये केचिगीतकान्यस्खिननि च ।
दादभूतधरस्यैतद्वषुवष्णोर्महात्मनः ।।

इति । कापोत्पाद प्रतिर्भव व काव्यकला । ध्थानविशेषेण काश्यनिर्माणसमर्प-

प्रदवस्य तन्त्रेषु बहुशो वर्णन।त् । काव्यस्य शुकस्य मतसंजीवयघ्य उलारूपा च ।

रसनेति -२मान् शुङ्गरादिभेदेन दश वषन् आनातोति रसज्ञा। रसने
न्द्रियस्वरूपा व ।

रसेiत--रसस्य अह्ममृतस्य शवधिनधिः।

कला १०]
२५९
सौभाग्यभास्करव्याख्या ।

रसो वै सः। रसं ह्यवायं लभ्यनन्दी भवति । ।
इति श्रुतेः । ब्रह्माण्डेऽपि

रस एव परं ब्रह्म रस एव परा गतिः।
रस हि कान्तिदः पुंसां रसो रेत इति स्मृतः ॥
रसो वै रस संसध्या ह्यानन्दी भवत्यपि ।
वेदप्रामाण्यसंसिञ्जय रसः प्राणतया स्थितः ।।
को ह्यत्रान्याश्च कः प्राप्यादियर्षि भृतिभावितः ।
प्राणास्मको रसः प्रोक्तः प्राणदः कुंभसंभवः ।

इति । 'निधिः शेवधि’ रिति यास्कः। 'निधि शेवधि 'रिति कोशात्पुंलिङ्गो

निखिशबचिशब्दौ । तेन कलानिधये नमः । रसश वधये नम इत्येव प्रयोगो न
पाक्षिको निध्यं नमः शेष्यं नम इति । कलान रसानां च निधिः शेवविर्यस्य
इति विग्रहे तु सोऽपि संभध्यते ।।

इति श्रीभासुरानन्दकृते सौभग्यभास्करे ।
शतकेनाष्टमेगाभूद्विश्वया नवमी कला ॥ ४०० ॥


इति श्री ललितासहस्रनामभाष्येऽष्टमशतकं नाम नवमोकसा ।। १ ।।


पुष्टेति- पत्रिशत्तवविग्रहशलस्वायुष्टा। बहुभिीर्णचंद्रसेन ब्राह्मणैव
पुष्ट । 'ब्राह्मणैः पोषितं मह' ति स्मृतेः । 'ब्रह्मायुष्मतत्राह्मणैशद्युम 'दिति
तेश्च ।

पुरातनेति -– सर्वेषामादिभूतत्वात्पुरातन । #बभावश्छान्दसः। पुरातना
गुणा अस्य सन्तीत्यर्थं मत्वर्थीयाप्रत्ययान्ताड् टाप् ।

पूजयंति---अत एव सर्वेषां पूज्या पूजयितुं यया, प्रतीक्ष्या वा।

पुष्करेति– पुष्कं पोषणं रथादत्तेऽसौ पृथुकरा । पुष्कराख्यतीयंदूपा वा।
रलयोरभेदा व्याप्तेति वा ।

पुष्करोति–qष्करणव कमलन।वेक्षणनि नयनानि यस्याः ।

पुष्करं पङ्कजे व्योम्नि पयःकरिकराग्रयोः ।
श्रोषधीपवि गतीयं रागोरगान्तरे ।
पुष्कर तूयंबनं च काण्डे अङ्गफलेपि च ।


इति विश्वः । एवं पुष्कराख्यो योगोऽपि पाने प्रसिद्धः
32

२५०
[नवमशतकम्
ललितासहस्रनाम ।

विशाखस्य यदा मनुः कृत्तिकासु च अन्द्रमाः ।
स योगः पुष्करो नाम पुष्करेष्वतिदुर्लभः ।

इति । पुष्करशब्दः पृथिवीपरोऽपि । तदुक्तं पपुराण एव--

या पद्मकणिका देवास्तां पृथ्वीं परिचक्षते ।
यं पद्म सारगुरवस्तान्दिव्यान्पर्वतानह् ।।
यानि पर्णानि पद्यस्य श्लेच्छदेशस्तु तेऽभवन् ।
यायधोभागषत्राणि ते सपणां मुरद्विषाम् ।।
एवं नारायणस्यार्थे मही । पुष्करसभवा । ।
प्रादुर्भावोच्छयस्तस्मान्नाम्ना पुष्करसंज्ञिता ।।

इति । तेन यथासंभवं महादिविषये क्षण उसनो निपारस्थितिर्वा यस्या इति

वयः । `निव्यषिरस्थितौ कालविशेषोत्सवयोः क्षण' इत्यमरः । सप्तम्या अलक ।
पुष्करादो न्यग्रोधवृक्षपरोऽपि दृश्यते । पुष्करद्रुपपदस्य तद्वत्वेन मतपुराणे
निर्वचनदर्शनात । 'यग्रोधः पुष्करद्वये पुक रस्तेन स स्मृत' इति । विष्णुपुराणेऽपि
न्यग्रोधः पुष्करद्वोपे ब्रह्मणः स्थानमृतम' मिति । ‘स प्रजापतिरेकः पुष्करपणे
समभवद' ति श्रुतिरपि । स्पग्रोधपर्णशायिस्वात् विष्णुरत्र लक्षणय। गृह्यते । तत्रेक्षणं
कृपानिरीक्षणं यस्या इति ब । तदुक्त देवो भगवते

वटपत्रशयानाय विष्णवे बालरूपिणं ।
श्लोकार्धेन तदा प्रोक्तं भगवत्याखिलार्थदम् ।

इति । अम्भस्स्वीक्षणं यस्या इति व। ‘ तानि वे? एतानि चत्वयंम्भांसि देवा

मनुष्याः पितरो सुरा’ इति श्रुतेः । २०३ ।।

परंज्योतिः १रंधाम परमाणुः परस्पर ।
पाशहस्ता पाशही परमन्त्रविभेदिनी ।। २०४ ।।

परंज्योतिरिति--परमुकुटं ब्रह्मास्मक ज्योनिः । तद्देवा ज्योतिषां ज्योति-

रायुपासतेऽमृत 'मित वृ४बरएकात् । “न तत्र सूय भति ने चन्द्रतारको नेमके
विद्युतो भन्ति कुतोऽयमग्निरिति झुस्या ' ये ते सूर्यस्तपति तेजसेद' इत श्रुत्या च
परत्वम् । 'परं ज्योतिरुपसंपद्ये' ति श्रुतिरपि । ‘मनो ज्योतिर्जपतां ’ ‘वाचैवायं
ज्योतिषांस्ते' इत्यादिप्रयोगारप्रकाशमात्रं ज्योतिरुच्यते तेध्वामज्योतिः परमिति
भावः । दक्षिणभूतिसंहितायां पञ्चमपटलावतोऽष्टाक्षरमन्त्रोऽदि परंज्योतिरुच्यते ।

परंधामेति--परं धाम उत्कृष्टं तेजः।

न तद्भासयते सूर्यो ने शशलो न पावकः।
यद्वा न निवर्तन्ते तद्धाम परमं मम ।

कला १०]
२५१
सौभाग्यभास्करव्याख्या ।

इति गीतासु धामशब्दस्यावस्थपरतया तदतिक्रान्तं यत्परं धाम । उक्तं चाचार्यः

त्रिषु धामसु यद्भोग्यं भवता यश्च प्रकीतितः ।
वेदैनदुभयं यस्तु स भुञ्जानो न लिप्यते ।

इति । यशवंभघवृषsष-

जाग्रत्स्वप्नसुषुप्याख्यं वेदधामत्रयं तु यः ।
स एवम न तद्दृश्यं दृश्यं तस्मिन्प्रकल्पितम् ।।
त्रिधामसाक्षिणं सस्यज्ञानानन्ददिलक्षणम् ।
त्वमहंशब्दलक्ष्यार्थं परं धाम समाश्रये ।

इति । धमशब्दः पदपरो वा । परं पदमित्यर्थः। ‘तद्विष्णोः परमं पद ' मिति

श्रुतेः । कूर्मपुराणेऽपि--

संषा महेश्वरो गौरी मम शक्तिनिरञ्जन।
शान्ता सत्या सदानन्दः परं पदम् ।।

इति श्रुतिरपि । परस्मै ज्योतिषे नमः, परस्मै धाम्ने नम इति प्रयोगः । परमिति

मन्तमव्ययमित्याहुः ।

परमाणरिति--परमा च साण्वी च 'वतो गुणवचमा 'दिति बिबिधैवेंकलिन
करवात् जीवभवः । 'अणोरणीयानि' ति श्रुतिः। दुर्जेयेत्यर्थः । तकककल्पिताः
पीलबोऽप्यस्या एव रूपमिति वा । परम उत्कृष्टोऽणुमंत्रो वा ।

धराधरेति--रादुत्कृष्टार्बह्मविष्णु द्दषि परा । श्रेष्ठतरा। यदा ह्यायुः
परिमाणं परमित्युच्यते तस्मात्पर तादृशसंख्यापरिश्छेदरहिता । तत्र परंधत्व
परमाणुत्वं च हेतुः । तत्रैव च दंशित कालोपुराणे-

तस्य ब्रह्मस्वरूपस्य दिवारात्रं च यद्भवेत् ।।
तत्परं नाम तस्यधं परार्द्धमभिधीयते ।।
स ईश्वरस्य दिवस्तावतो रश्रिरुच्यते ।
स्थूलास्यूलतमः सूक्ष्माद्यस्तु मूर्दभतम। मतः ।।
न तस्यास्ति दिवारात्रिव्यवहारो न बत्सरः ।

इति ।


पओोति-पाश हस्ते वामाधःकरे यस्याः । 'प्रहरणैश्य. परे निष्ठासप्तम्या '
विति पूर्वनिपातपवादः । पाशान् ३स्तयते हस्तेन निरस्यतीति वा । ।

पाशeनोति–पाशानां हैमी नायिका । उक्तं च हरिवंशे

२५२
[नवमशतकम्
ललितासहस्रनाम ।

नागपाशेन बद्धस्य तस्योपहतचेतसः ।
त्रोटयित्वा करैर्नागपञ्जर वअसंनिभम् ।।
बद्ध बमपुरे वीरमनिरुवमभाषत ।
सन्त्वयन्ती च सा देवी प्रसादभिमुखी तद।।

इत्यादि । परेषां स्वोपासकद्विषां राज्ञां मघाप्रभुमन्त्रारसाहस्यशक्तित्रयान्तर्गतान् ।

शक्तिविशेषणान्विशेषाद्विनति । यदा परैरभिचारचथं प्रयुक्तो मनुः परमन्त्रः
शत्रुप्रयुक्तोऽस्त्रमन्त्रो वा । उक्तं च हरिवंशे प्रद्युम्नं प्रतीद्रसंदेशे ‘तदस्त्रप्रतिघाताय
बेवी स्मर्तुमिहार्हमी' ति । यदा पर उस्कृष्टो मन्त्रः पञ्चदशीरुपस्तं विभेदयति

मनुश्चन्द्रः कुबे रश्च लोपामुद्रा च मन्मथः ।
अगस्तिरग्निः सूर्यश्च नन्द। स्कन्दः शिवस्तथा ।
क्रोधमटरको देव्या द्वादशामी उपासकः ।

इति तत्रोक्तरीत्या द्वादशविधं करोति । अथवा परा उस्कृष्ट। ये मन्तारो मनन

कतरस्तेषामवीन् पापानि भेदयति नाशयति ।

अविशब्देन पापानि कथ्यते धृतषु द्विजः।
तैर्नक्तं न मया त्यक्तमविमूक्तमतः स्मृतम् ।।

इति लिङ्गपुराणेऽविपदस्य पापपरत्वकथनात् ।। २०¥ ।

मूर्तामूर्तानियस्ता मुनिमानसहंसिका ।
सयता सवयह सबर्तयमिणी सती ।। २०५ ।।

भूतं ति-रूपवद्वस्तु मूर्त वाय्वाकाशादिकमते तसपेति नामद्वयर्थः । यद्वा

पञ्चीकृतानि महाभूतानि भूतनि अपच कृतानि तु भूतसूक्ष्माष्यमूर्तामि । 'हे
वाव ब्रह्मणो रूपं मूतं चामृतं चे' ति धृतौ वेधापि व्याख्यानदर्शनात् । प्रपञ्च.
प्रह्मणे व महमूर्ते --

वे रूपे ब्रह्मणस्तस्य मृतं चामूर्तमेव च ।
क्षराक्षरस्वरूपे ते सर्वभूतेष्ववस्थिते ।
अक्षरं ब्रह्म कूटस्थं क्षरं सर्वमिदं जगत् ।

इति विष्णुपुराणदर्शनात् । चलनात्मक क्रियावत्वं मूर्तत्वमिति ताकिक रुपमया।

निर्मुलत्वेनाश्रद्धयस्वात्।

अनित्येति–अनित्यैरेवोपचरंतृप्तेति थउच क्षरं नाम भक्तिमत्रप्रियत्वात् ।
अयथा अनिति वसतीति जीवोऽनितिपदार्थ। इश्तिपौ धातुनिर्देशे’ इत्यनेन
शब्दनिर्देश वितपो विधानेऽपि प्रकृते घावर्थापरोऽयमनिlतः । ‘यजतिषु येयजामहं
करोतीति श्रुतौ इतिकर्तव्यताविधेयंजतेः पूर्ववत्व' मि'त जैमिनिसूत्रे 'ईक्षतेन
शब्द 'मिति व्याससूत्रेऽथंथरस्यापि प्रयोगस्य दर्शनात् । ततश्च जीवंरतृप्तेरयणैः ।

कला १०]
२५३
सौभाग्यभास्करव्याख्या ।

यस्य ब्रह्म च क्षत्रं चोभं भवत ओदन' इति भृश्या सर्वभक्षकत्वात् । यद्वा इति
एवंप्रकारेण अतृप्ता ने, तृप्ता न भवतीति न । दो नौ प्रकृतमर्थं गमयतः ।
ईदृशः प्रकारो नास्ति येन तृप्ता न स्यात् । अपि तु सर्वैरपि प्रकरैस्तृप्तैव ।

पत्रं पुष्पं फलं तोयं यो मे भक्तघ। प्रयच्छति ।
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ।।

इति वचनेन भक्तिमात्रेण यत्कचिदपि दत्तं तृप्तिकायं वेति क घनात् ।


मुनिमनसेति– मुनीनां मानसं मन एव श्लेषात् मानसाख्यं सरस्तत्र हंसीव।
स्व ।थं क: । यद्वा मुनोनां माने बहुमानविषये सहं सिकेव पादकटकर्तेव । तेषा
मानेन संतोषात् नृत्यतीवेति तात्पर्यार्थः । हंसक पादकटक’ इति कोशः ।

सत्यव्रते ति-– सत्यं ब्रह्मव व्रतं भक्ष्यमुपचरात्तत्प्रियं यस्याः । पयोव्रतं ब्रह्मा-
णस्ये' ति श्रुतौ व्रतपदस्य भक्ष्यं प्रयोगदर्शनात् सत्यमेव प्रतं यस्य। व सरयोचित
मात्रपरिपालनरूपव्रतेन लभ्येति यावत् । सस्यानि शीघ्रफलदानि व्रतानि यस्या वा।
कृष्णप्रप्यर्थ गोपभिः कृतानां कायानव्रतानां शीघ्रमेव फलवत्तया विष्णु
भागवते वर्णन। त् ।

सकृदेव प्रपन्नाय तवास्मीति च याचते ।
अभयं सर्वथा तमं ददाम्यं तदव्रतं मम ।।

इति भगवदुक्तं व्रतममोघं यस्या इति वा । अथवा ' शरीरवृत्तिर्नात 'मित शिबसूत्रं

शरीरधरणमपि व्रतमेवेत्युक्तम् ।

शिवभक्तिमुधापूर्ण शरीरे वृत्तिरस्य या ।
व्रतमेतदनुष्ठेयं न तुच्छं तच्च धारणम् ।।

इति वतकत् तादृशं व्रतं सत्यमावश्यकं धय यद्भस्य सा। अत एव शरीरधारणं

प्रयतं भगवता भट्टोत्पलेन --

अन्तरुल्लसितस्वच्छशक्तिपीयूषपोषितम् ।
भवत्पूजोपभोगाय शरीरमिदमस्तु मे ।।

इति । अपवा सत्यव्रतो नाम ब्राह्मणः सूकरभयात् ऐऐ इत्युच्चार्य तावतैव तपस

महाकविर्देवीभतो जातस्तदभेदास्सत्यव्रता । तदुक्तं बीभगवते तृतीयस्कन्धे

अनक्षरो महमूख नाम्ना सत्यव्रतो द्विजः ।
श्रुस्वाक्षरं कोलमुखात्समुल्चर्यं स्वयं ततः ।
बिन्दूद्दीनं प्रसङ्ग न जातोऽसौ विबुधोत्तमः ।
ऐकरोच्चारणादेव तुष्टा भगवती तदा ।

२५४
[नवमशतकम्
ललितासहस्रनाम ।

चकर कविराजं तं दया परमेश्वरी ।

इत्यादि ।


सयहर्पति–सस्यं कालत्रयबाष्यं रूपं यस्य । रूपपदामवर्षीयेऽचि सत्यं
रूपवचयैति वा । । सत्यसंरक्षिकेति यावत् । तथा च बहवः षडगित ‘सन्यासश्च
वचसो पस्पृधाते । तययंसस्यं यत दृजीयस्तदित्सोमोऽवति हन्त्यासत्' इति ।
उमया सहितः सोम इत्यर्थः ।

सर्वान्तरिति--सर्वेषामन्तःकरणनियामक इति ।' एष त आभान्तर्याम्यमृत'
इस्यन्तर्यामित्रहा । 'एषोऽन्तर्याम्यष योनिः सर्वस्ये' ति माण्डूक्षश्रुतेश्च।
सर्वा च सान्तर्यामिणी चेति वा सर्वस्वरूपा सर्वेषामन्तश्व प्रविष्टेयर्थः । 'तसष्ट
तदेवानुप्राविशत्तदनुभवस्य सभ्य यश्च भवदि' ति श्रुतेः । स्मतिश्च

सर्वस्य सर्वद ज्ञानासर्वस्य प्रभवाप्ययौ। ।
सुतोऽसतश्च कुरुते तेन सर्वेति कथ्यत ।।

इति ।


सतीति –पातिव्रत्यासन्नपत्वा च सतो । दक्षयया इदं नाम । तदुक्तं
भ:पुराणे हैमवत प्रकृरय

सा तु देवी सती पूर्वमासीत्परमदुमाभवत् ।
संहव्रता भवस्येव नंतय मुच्यते भव ।।

इति । २०५ ॥

ब्रह्माणं ब्रह्म जनन बहुरूपा धुधाचिता ।
प्रसवित्रे प्रता प्रतिष्ठा प्रकटाकृतिः ।। २०६ ॥

प्राणोति - ब्रह्मरूपा अणिपुरी अणीमाण्डव्य इति संज्ञाषाः शूल प्रचिह्नि

तत्वमत्रेण माण्डयन प्रवते । 'अणिरक्षाप्रकीले स्यादणिः पुच्छेऽग्निसोमयो
रिति शाश्वतः । आनन्दमयकोशस्यपुज्छद्मरूपेत्यर्थः । ब्रह्मण अणस्थ' इति
धृतिश्च। 1णमानथति होवयति वा । ‘ब्रह्माणी ब्रह्म जननीहाणो जोवने न
वे' ति बेयोपुराणात् । ब्रह्माणशब्दः पितामहस्तस्य स्त्रो थी ।

प्रहृत-ब्रह्म यन्मुक्तप्राप्यं तत् स्थानमभिनं ज्ञानम् । तदुक्तं विष्णुपुराणे

प्रश्स्यस्तमितभेदं यत्सत्तामात्रमगोचरम् ।
वचसामाश्मसंवेयं तज्ज्ञानं ब्रह्मसंज्ञितम् ।

इति
कला १०]
२५५
सौभाग्यभास्करव्याख्या ।

जननीति-सर्वप्रपञ्चस्योत्पादकत्वज्जननी । अत्र वकारादिनामप्रयप४
स्वारस्यानुरोधदुक्तदेवीपुर:णैकवषयत्वलिप्सया ‘हाणपदनिर्वचनपरत्वेन अह्ना-
जननीत्येकं पदं स्वीकर्तुं युक्तम् । एतत्पक्षे सर्वान्तर्यामिणत्यत्र सर्वाति भिन्नं पद
मास्थेयम । नचान्तर्यामिणीत्यस्य सकारादिनमप्रायपाठस्य संदर्भाविरोधापत्तिः ।
अन्तर्यामिपदमात्रेणाविशेषास्सर्वान्तर्यामित्वेन सिहे एकपदपक्षे सबंपदबंयपस्त्या
प्रायपाठबिरोधेनापि तत्सायंक्यवर्णनस्योचितत्वात् । 'विश्वमता जगद्धात्री विशा
माझी विरागिणी 'यादिदर्शनेन तत्प्रायमध्ये तदावेव नाम छे तब्यमिति नियमस्या-
नित्यश्च ।

प्रपञ्चजनयितृत्वादेव ह-- बहुरूपेति । बहूनि रूपाणि यस्याः । तदुक्तं बेव-
पुराणे ’ अरूपापरभवत्वद्रूपा क्रियात्मके 'ति। परब्रह्मभावनारूपाया अपि भण्डा-
सुरहननादिबहुविधक्रियाकारित्वात्तत्तदुपवस्वेन बहूरूपत्वमपीति पक्षेऽर्थः । तथाच
गौडपदानां मूत्रं ‘भण्डासुरहननार्थमेकंवानेके ‘ति देवgशण एव प्रघट्टकान्तरे

न यस्या रूपाणि स्थिराणि च चराणि च ।
देवमानुषतिर्यञ्चि बहुरूपा ततः शिवा ।

इति । सूतसंहितायां तु -

एकधा च द्विधा चैव नया षोडशधा स्थिता ।।
द्वात्रिंशद्वेदभिन्ना वा या तां वन्दे परात्पराम् ।

इति । द्विषा स्वरव्यञ्जनरूपा । अकारादिस्वरभेदात्षोडशधा । ककारादिभेदेन

द्वात्रिंशद्विधा। ललयोरभेदात् हकारस्य सर्वमूलत्वेन व्यष्टौ गणनाभावाच्चेति तद्
व्याख्यातारः । प्रत्यासत्या त्रयस्त्रिशस्परमेतसहस्रनामारम्भकवर्णनपरं वा द्वात्रिंश
त्पदमित्यपि सुवचम् । भागवतेपि ' लक्ष्मीवागादिरूपेण नर्तकीव विभाति ये' ति ।
वामनपुराणेऽपि--

विश्यं बहुविधं ज्ञेयं स। च सर्वत्र वर्तते ।
तस्मात्सा बहुरूपत्वाद्हरूमा शिवा मत ।

इति । असंख्याताः सहस्राणि ये रुद्रा अधिभूम्या’ मिति श्रुतिप्रसिद्धानां रुद्राणां

पनवेनापि बहुरूपा । तदुक्तं वाराहपुराणे

य रोटी तामसी शक्तिः सा चामुण्डा प्रकीर्तिता ।
नवकोटघस्तु चामुण्डा भेदभिन्ना व्यवस्थिताः ।।
या सा तु राजसी शक्तिः पलनी चैव वैष्णवी ।
अष्टावण तय कोटयस्तस्या भेदाः प्रकीfतताः ।

२५६
[नवमशतकम्
ललितासहस्रनाम ।


या ह्यशक्सिः सवस्य अनन्तास्ताः प्रकीतितः ।
एतासां सर्वभेदेषु पृथगेकैकशो धरे ।
सर्वासां भगवान्रुद्धः सर्चगवथतिर्भवेत् ।
यावन्यस्ता महाशक्तधस्तावद्मपाणि , शंकरः।।
कृतवांस्ताश्च भजते पति रूपेण सर्वदा ।
यश्चाराधयते तास्तु तस्य हृद्रः प्रसीदति ।।
सिद्धञ्चति तास्तदा देयो मरिश्रणो नात्र संशयः ।

इति । सर्वेमेतदभिप्रेस्पोलो नारांसहोषपूरणं ‘उमंव गहरूपेण पलीस्वेन व्यव-

स्थिते ’ति । त्रिपुरासिद्धान्तेऽपि--

लोपामुद्र व सौभग्या महाविद्या च षोडशी ।
दार: परशिवस्यैते कथितास्तु वरानने ।
श्याम ल शत्रुविद्य च हयारूढ परा प्रिया ।
दराः सदाशिवस्यैते शतम्यः परमेश्वरी ।
महार्था द्वादशार्या च वाराही बगलामुखी ।
तुरीयक भुवनेशी च श्रीपरा शांभवं शिवे ।।
दारा रुद्रस्य तस्यैव शृणु सत्यं न संशयः ।
श्रीतिरस्कारिणो लक्ष्मीमश्च कामकल प्रिये ।
विष्णोदरा इति ख्यात अन्नपूर्णा शिवस्य च ।
वाग्वादिनी च बाला च पल्यौ ते ब्रह्मणः शिवे ।।
नव दूयो हसन्ती च नव सिदश्च देवताः ।
इमा अन्याश्च रूपाणि बहूनि तव सुन्दरी ।।

इति । एवं बहुरूपानामनिरुक्तिरपि प्रतिमहपुराणं प्रत्युपपुराणं प्रतितन्त्रं च बहु-

रूपैवोपलभ्यते । विस्तरभयत न लिख्यते ।

युवंति—बुधैज्ञनिभिरर्चता पूजिता ।

चक्षुविधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।
आर्ता जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ।

इति गीतावचनात ।


प्रसविप्रति-प्रकर्षेण वियदादिप्रपञ्चं प्रश ब। सूत इति प्रसविषु । तदुक्तं
विष्णुधर्मोत्तरे ' प्रजानां च प्रसवनासक्तेति निगद्यत ' इति । भगवतीपुराणेऽपि

कला १०]
२५७
सौभाग्यभास्करव्याख्या ।

ब्रह्माद्याः यमरताश्च यस्या एव समृद्गतः ।
महदादिविशेषासं जगद्यस्याः समृद्गतम् ।।
तामेव सकलार्थानां प्रसवश्च परे नमः ।

इति

अय परिभाषामण्डले एकोनषघ्वाक्षम्नाम न विभजते ।
शुणं विभजचतुर्गुण६५चतुर्मतांश बंम् ।
iऍणगुणिनां लिखितां चतुःखंचरता वझेनि रोषात् " २९ ॥

अग्र तृतीयचतुःशब्दोऽष्टाक्षरनाभसा |पर । इरौ च रक्षकमंस्यापरो ।

| २९ ।।

प्रवर्तृति-प्रकृताश्चण्डाः कोमा यया दु: । 'चीड को ‘। अत
एव ' भीषम्मादृतः पवत ’इत श्रुतः ।

यम्य कोपोऽणु' िप्र आt ५ न बिभ्यति ।
 नस ५अभङ म न च ।

इति कामन्द इव । भयप्रदव न देव i: 'त्रं बलमदत 'गति श्रुतौ वचन

पदं ब्रह्म :रमित्युक्तं । नाधककारणं । प्रकृष्ट प्राप्त लषयत्वेन नष्ट गर्न
ययइति व । प्रता:नि वद ।

च इ अनहरी शङ;षो ल्शेफिपनं ।
असे दो। दुईहै बेकर बरे प्रभाविता ।।


इति विश्वः ।।
अझेति अर्भनाल निसर्या भक्षदिच्छापा। अत एव ।
लं तं शिव धनम् ।

न ध प्रत जंघा घि धक था।
पूरा ममाज्ञ भइः सनतन ।
ध महुiया }I जरी अभयदा ।

इति । दिपुरणं ' द्राजेष थिव। देवी का य म य र राय 'tत । अस्ये-

काक्षरम िव चमम् । गुणभोक्षुरुपवस्थं कथयन् िज्ञशब्देन पुरुषं
गुणभोगन' भिति लंङ्गात् ' नं त्रिरिदैव वधे गौम्ये’ इति कोशदब्धवित्रि-
स्वरूप व । ‘ज्ञः कालक्रलोि नृण मखंघिय “ इति श्रुतरपि ।।

प्रतिष्ठेत - सर्वजगतोऽधिकनवप्रतितिर पर है: विश्वमित प्र'तष्ठ ।
‘विश्वस्य जगतः प्रतिष्ठे' ति श्रुतेः । उतं च गोलपt 'प्रतिष्श सर्ववस्तूनां
33

२५८
[नवमशतकम्
ललितासहस्रनाम ।

प्रष परमेश्वरो' ति । षोडशाक्षरं छन्दोऽपि प्रतिष्ठा । जल तस्वनिकलविशे
षोऽपि प्रतिष्ठा । तक्षणं च शैवागमे

शिवरगान र सम म्यप्यते परुषं यथ।
मा प्रतिष्ठा कल अॅथः ।।

इति । 'प्रतिछास्थानमत्रके । रौरवे यागनिसचतुरक्षरपद्ययोरिति विश्वः ।

अत्र पञ्चशब्दः षादपरो यास्ये इति निर्णीतं छन्बभास्करेऽस्माभिः ।

प्रकटं ति--प्रपट सर्वैरनुभूयमानः आकृतिः रूपं ययाः । तदुक्तं सूतसंहि•
तायाम्

तमहंप्रभु थव्याजसवं इनम्ति रौरवः ।
तथापि शिव हपेण न विजानाति मयया ।

इति । प्रकटल्य योगिन्यः प्रथमावरणगताम्त द्वषः वा । । अप्रकटं ति वा छेदः ।

रहस्यरूपेत्यर्थं । अमु प्रकटेति वा । ‘अपामे का महेमानं बिभ ' अयं वा ।
इद स वै ‘भित्यादिश्रुतेः ।। २०६ ।।

प्राणेश्वरी प्राणी ५४२हाथठरूपिणी ।
विश्वहुस। बिधितथा वीरमन्न र्वियःप्रसूः ।। २०७ ।।

प्राणेश्वरीति-प्रगानमिप्रियाणमधिष्ठात्रदं श्वरो । 'योतिराद्यधि-

छनं तदाभमतादिधकरणे तदध‘छ|तृदेवतासङ्गात्रस्य स्थापितवत् ।
प्राणस्य १४ववृतकरश्रधि तिव। ‘प्राणस्थ प्राण’ इति श्रुतेः । प्रकृष्टोऽणः
शब्दं वैदरूएतदथरे तद्धतिपाद्यदेवता । । ‘वे वेदा यदमम नती' ति श्रुतेः।

प्राणइत्रोनि -प्राणानां दीं सर्वजगर्जन : के एकादशेन्द्रियाणां दाश्री
बा। प्राणमनक्रमःन्तं सर्वे प्राणा अनुक्रज्ञ' सि धृतं प्राण इतिएदन्द्रिय.
परस्त्रे न तथा व्याख्यानदीनात् । ॐ सप्तत्रिोषितस्त्राचे हि ईतीयःकाधिकरणे
तथा निर्णयाच्च ।

पञ्चाशदिति-पञ्चाशच्छद्य प्रकृत लक्षणमंत्रीपञ्चाशत्परः। सान्निध्यह-
शक्यसंबन्धात्। अत एव ‘ नित्यानन्देवपुनरगलपश्चाशदर्णः कमादतिशरक्ष
तिलकरल के पञ्चाशत्पद्मे पञ्चशपरत्रयं यस्य तं हयं दीक्षितः। प्रयंण दश-
बियाविदशशब्दानां शतसहस्रदिशब्देन चैव द्वित्रिन्यनधि भत्रे बहवमात्रविव
क्षया च लोके प्रयोगः प्रचुरं दृश्यते। अथवा महत्रे शपितिचयेनावद्युत्प्रवादो नवीन
चंतारे दशावतार इति जगत्पतावयोध्याधिपतेरिति च यवहारस्य कंचनावन्तरोपाधि
मदाय वशंनात् । किंबहुना द्वात्रिशच्छदोऽपि पञ्चंश्रशव्यञ्जनेषु दुतसंहितायां

कला १०]
२५९
सौभाग्यभास्करव्याख्या ।

प्रयुक्तः पूर्वं दशतः। तदिह पञ्चशत एव मातृणमन्तर्मातृकान्यासे विनियोग
न लयोरभेदाख़ क्षकारस्य पार्थक्यभवदृक्षमालयतस्य मेरा।वेब विवेशने न
मणीनां पञ्चशवाद्वा पञ्चाशन्मातुकेति स्यवहारेऽप्येकपञ्चाशपरतंव तस्य
१क्तव्या । अत एव बहृिमातृकान्यसप्रकरणेऽप 'पञ्चाशल्लि पभिवंभत मृखदोष
मध्यक्षस्यलं ‘‘पश्चाशद्वर्णभेवहितवददोषादयुकुक्षिरक्ष 'इत्यादयः कबन
प्रयोगः । एकपञ्चाशनो न्यसमुचव मदन्ते पञ्चशद्वर्णरूपेयं कंदर्पशशिभूषणे
स्थदयो ज्ञानार्णवादितन्त्रप्रयोगाश्चपद्यते ? मत कस मानयोगक्षेमादेव श्री
कण्ठाद्याश्च पञ्चाशत्पञ्चशत्रदय' दयऽपि तत्रसारसंग्रजी प्रयोगा।
एकपञ्चाशप एव । तेन कामरूपादिच्छायाछत्रानेकपञ्चाशत्पीडानि रूपमस्य
इत्यर्थः ।

अत एव षोढाभ्यासन्तर्गते पठन्यसे एकपञ्चाशत्पद्यानां यासः । उक्तं च
ब्रह्माण्डपुराणं स्पष्टतरम् 'ततः पीठादि पञ्चाशदेक चक्रमते यो 'विरयारम्य
लिपिक्रमसमपुर्वीतान् लिपिस्थानेषु विन्यसे 'दिस्थलम् यागिनी ह्वयेऽपि 'पंEनि
विन्यसेद्देवि मातृकास्थानके प्रिये' इत्यारभ्य 'एते पं' ष्ठाः समुद्दिष्ट मत्करूपका
स्थिता' इत्यनेन मर्कस्थानयनयैकपञ्चाशस्वमेव प्र दीकृतम् । सध्यास्याय
मष्यकारादिक्षक।रान्तनामेकैक बरौने हैकस्यादबृपस्य ‘तंतस्थानंपु पीठानां न्यासं
कुर्यादित्युक्तम् । एसेनेशनमस्थरस्यास्योऽन्यासेऽपि अकरस्थानपरित्यागेन
५श्चशत एवेति मुदीमहोदयकाणां व्रः सl;समागत्रनदतंभ्यः। न ह्यस्य
नाम विधिरू स्वं, येन पीडयास एस्ए पश्य परिसंस्था स्यात् । न च नार्णवे
पञ्चाशत्पीठगं ययात् । पञ्चशस्यं छ' बन्याम् मातृकबरस्थले यसै ' दि:युपक्रमेष
संदराभ्यां तथा निर्णय इति वाच्यम् । थइनपदस्यैकपञ्चाशत्परताय उ3ते
त्वात् । अन्यथा तत्रैवैकपञ्चाशतो नानुपपत्तिः। अत एव ' कालेश्त्ररं महापीठे
प्रणवं च जयन्तिके 'ति षष्ठस्य काल्पनिकस्त्रमुत्रस्व " महीपत्रं जयन्तिके ’ति पाठ
स्यैव प्रामाणि वक्टरपि गहसमेव । ऽकरं च जयन्तिके 'जि योगिनीद्वयेन ।
संवादारप्रणवपीठस्यैव प्रमणवत् ।

वस्तुतस्तु 'शंस ) मे रस्ततो गिरि' ति ब्रह्मपुराण गिरिपदस्य मेरुतः।
पचंबयं न गणनमास्य यम्। । 'पीशनि १ञ्चाशदेकचे' ति स्पष्टोपक्रमस्य प्रकारान्त-
रेणानपपत्तेः, ततःपदेन यत्रधन। ततश्च ‘जलेश मलयं शैलं मेरु परिवरं
इथे' ति योगिनीद्वये मलयं च महापी श्रीशैलो मेहको गिरिरिति । नार्णवेऽपि
तत्संबदद्भिन्नपदस्वारस्मेरवंत इत्यत्र विश्वास्यश्च तथैवास्थ्यम्। आस्थितं
च तथैव मुभगाच-नसुभगच-दिपद्धतिषु। प्रसिद्ध त्र प्रायेषु गिरि
थाट्यं पीठम् । एतेन ज्ञानार्णव एअंकपत्राशयै शम्यासान्ते ‘एतांस्तृ विन्यसेद्देवि
मातृकान्यास थप्रिये ' इतिवत्, कमरतया सस्ते ‘म त “थं सेद्दे व मातृकावरस

२६०
[नवमशतकम्
ललितासहस्रनाम ।

दानपे' ऽतिवरुव पीठन्यासन्तेपि 'मातृकावत्सदा यसे 'विरहेरेंकरूप्यं संगच्छते।
‘हिमकया से विशिष्यैकपञ्चाशतामुक्तवेन तत्साभ्यंतत्रापि तयैव सिदेः तत्र
तर्कयज्यतायाः संभवन्यस्त्यागाघोगस्वेति । प्रकृते एकपञ्चाशत्पदमपेक्षित
मेवेति यद्यग्रहस्तदा रूपपदमेक संस्यापरस्वेन व्याख्यायताम् । 'रूपे भृम्यमिति
पिङ्गलसूत्रे तृलायुघबोमां तथा व्याख्यानदर्शनादिति दिक् ।

नेिति--शृङ्गस कमदनिर्बन्धः निगघवन्धसाधनात् अत एवं
तमभियुक्तं --

पातकप्रचयवस्मम तावपुष्पपुञ्जमपि नाथ लुनीहि ।
काऽधनी भवतु लोहमय वा गृह्य यदि पदोनं विशेषः ।

इति । दिगता भृङ्गा यस्याः विधिनिषेधयनामविश्ववद्विषयधात् । नेनेति वा ।

अलंपुरादिपीठेषु त झदेवीमूतिदर्शनात् ॐयनिदर्शनम्मू ह्यात्पशुवर्गामस्मरे 'दिति
तिरस्करिणयनदर्शनसन, जबनिक या अर्थानकसरनपेक्षत्वेन तादृशध्यानस्य
यक्तशच्च । 'शुक्ला स्यात्कटीवस्त्रबन्धेऽपि निगडेऽपि चेति विश्वः ।

विवितेति--वविधत विजनदेशः स एव च पवित्रोऽपि । सर्वत्र मेध्या
वमुञ्च यत्र लोको न दृश्यत ’ इति हैरीतस्मृतेः । 'बिबतो पूलविजभr ‘विस्यमरः
को सजनोऽपि पवित्रः अपवित्रो विजनः देशश्चेति द्वावपि विविक्तौ। ३४
तु पविभवे सति विजन्ता विक्षिन । तादृशस्थले तिष्ठति । अपवित्रजनसंमर्षे
बाध्ये यप्रादुर्भावभिवानुभवात् । अस्मानमविवेकशीलेषु तिष्ठतीति व ।

बरेति--बीराउषास कधुरंधरा, २ो अभमुखे हृता वा। तेषां माता
जननी हितकर्तृवत् । ‘वीरं मध्य भाजने’ इति विश्वकोशपानपात्रं तन्मातीtत
वा । अथवा । वराख्यः सगेश्वरम्त्रया पुश्वेन स्वीकृत इति वीरमत । तथाच
परषुराणे वीरकं प्रकृय शिववाक्यम्

स एष वरो देवि सदा मे हृदयप्रियः ।
नानारचयंगुर मणे बरगणचितः ।

स्यादितःशंसाश्रवणोत्तरं देव्युवाच ।

ईदृशस्य सुतस्यास्ति ममोत्कर्छ पुरान्तकः ।
कदाहमोदृशं पुत्रं द्रक्ष्यार्थान:दायकम् ।

शिव उवाच ।

एष एव सुतस्तेऽस्तु नधनानन्दहेतुकः ।
त्वया पुत्र कृतार्थः स्याद्वोकोऽयि सुमध्यमे ।

सूत उवाच ।
कला १०]
२६१
सौभाग्यभास्करव्याख्या ।

इत्युक्त्वा प्रेषयामास विजय हर्पणोमुका।
वरकनयनयाशु दुइ भूभृतः सखीम ।

इत्यदि ।।

|श्रयदिति--ऽयत आकाशस्य प्रमूर्जनिका । ‘आत्मन आकशः संभूत' इति
श्रुतेः ।। २९७ ॥

मुकुन्दो मुवित निलया मूलविग्रहरुपिणी ।
भावज्ञ । भइरंग भञ्जयश्राम लिनी ॥ २०८ ॥

मुकुग्वेति--मृति ददातीति मूकुदा पृषदराप्तिः । विष्णुरूपत्वाहा ।

तदुक्तं तत्रराजे गावालमन्त्रभेदरभं

उद!चिद।द्य ललिता पॅरूप कृष्णधिग्रह ।
स्यर्वशत्रादनम्द रोहवशं जगत् ।
ततः स गोपीसं शभिरावृतोऽभूस्वशक्तिभिः ।
तदा तेन विनदय स्व षोढाऽल्पयद्वपः ।।

इत्यादि । रंगविशेषादिरूपा वा । ‘मुकुन्दः पुण्डरीकाक्ष कुलभेदेऽपि परदे' इति

विश्वः।

मति- मुक्तानां पञ्चविधमोक्षण निलय आकरो यस्यम ।

मूहि-बलाबगतीिल मूलभूत यं राजराजेश्वरीविग्रहः स एव
रूपमस्याः । तथ।च गौड। दीघनि दश भूत्राणि संत्र विशे' रयरभ्य 'स्त्रीय
करेणे' त्पन्तानि-एकस्या व विद्यायाः शाम्भवीविद्या-यमभेदेन त्रैविध्यं
प्रतिपाद्य तास्वेकं तस्या अने कोशविसर्जन क्रयं विशिष्य प्रतिपादयन्ति ।

भवेति--भावञ्जनातनि भवतु । । भघः सतस्वभावभिप्रायचेष्टाम-
जन्ममुइमरः । भावो योनिषुधार्येषु कृपालोलविभूतिर्वित्र ' यमरg।
तस्य भयम्स्त्रतन' विसि सूत्रं धर्मोऽपि भवः । भावप्रशममाख्यात 'मि मः
स्मृतो भ(-नापि भावः । धवस्त्रथै: के वरः शुद्धो भव इत्यभिधीयते । अस्ति
जायते वर्धते ' इत्यदयो याकरिगणिता त्रिध्र । अपि पड्भावः । अत्रो भव•
भजनीयोग्य भावः । तानेिकसंपताः षट्पदौ अपि भाषाः । भष: संसरः स एव
भावः । तसंबन्विरः ममारिका अपि भाक्ष । भवः शिवतस्येमे शैव अपि
भावाः। भवो भक्तिर्भजनयोऽस्य भावः । ‘भकिस ' रिति पाणिनिसूत्रेणाष्घा ।
भ कान्तिमां वान्ति गच्छति सूर्योदयेऽपि भयाः। भक्तिरपि भयः। योगिन' ह्वश्रे
कथिते मन्त्रार्थघटके प्राथमिकोऽर्थोऽष भाव: ।

२६२
[नवमशतकम्
ललितासहस्रनाम ।

भवेति--भवः संसार एव रोगस्तं हन्ति ’ नास्यं पश्यामि भैषज्यमन्तरेण
वृषध्वज 'मिति रामायणात् ।

व्याधोनां भेषजं यदुप्रतिपक्षस्वभावतः ।
तदुस्ससररोगाणां प्रतिपक्षः शिवाघवः ।

इति शिवपुराणश्च । भत्रचक्रे संसारमण्डले प्रवर्तयति, भवचक्रवप्रवर्तयतीति च।

तदुक्तं मनुस्मृतौ

एषा सर्वाणि भूतानि पञ्चभिष्य मतभिः ।
जन्मवद्धिक्षयंनरयं संसारयति चक्रवत् । ।

इति । विष्णभागवतेऽपि

त्वमेव सर्वजगतामीश्वरो बन्धमोक्षयः।
तं त्वमर्चन्ति कुशलाः प्रपन्नातहरं हरम् ॥

इति । भवचक्रमनाहतचक्रे वा तत्र शिवस्यावस्थानात् । ननु कोणपत्रसमुच्चयस्यैव

चक्रपदवाच्पवमिति तस्मिक सिद्धान्तादनान्ते कृणभक्षक थं चपवेन तदुपस्थतः
अत एव 'अनाहताजनिलये 'स्येव प्रयोगः । केवलपत्रसमद्ये पचास्यं केवल कोण
समुदाये यन्त्रस्वमिति सिद्धान्तादिति चेन्न । कोणत्वाभिप्रायेण मूलधरादिष्वपि
अक्रयवहार इति बदद्विविद्यारन भाष्यकारैरेवमेघ समाहितवात् । पत्रेषु कोणत्वान्
रोषाद् गौणव्यवहार इति तद’शय इति केचित् । तत्र कोणत्वविवक्षायां यत्रस्व-
विवक्षभदेन यत्रव्यवहारस्यैवापत्तेः । अतस्तरुणकोपरि त्रिफणस्य सत्वादित्ये व
भाष्पाशयं पुतमुपश्यामः । बिदुचक्रष्टदलषोडशदलवृत्तश्रयभूगृहश्रयाणि श्री चक्रा
तर्गतनि बा भवचक्राणि । भवस्य शिवस्य चक्रे मनः प्रवर्तयतीति वा । 'चक्रे
हि मन एवे' fत विष्णुपुराणे 'चलस्वरूपमस्यन्तं जवेनान्तरितनिलम्। चकस्वरूपं
च मनो धत्ते विष्णुः करे स्थित ’ मिति ॥ २०८ ॥

धनःसारा शप्त रा। मन्त्रस तलोदरौ ।
उबारीतिह्मवैभवा वर्णहपिणी ।। २०९ ।।

छस्सारेति– छन्दःशब्दो वेदपरो गायश्यादिपरः पैङ्गलप्तम्भपरो वा।

'उभ्यः पञ्च च वेदे च स्वराषराभिलाषयो’ रिति विश्वः । परो वदीःसा । रशब्दो
न केवलं पुंलिङ्गः। 'संसारे फि सारं' 'सा दश वै तान्तव' स्यादिप्रयोगात् ।
'सारो बले मजनि च स्थिरांशे न्याध्ये च नरे व घने च सारम्। वेदेऽपवत्सर
मुदाहरन्ती' ति व विश्वः । अत्र स्थिरांशशब्दो निष्कृष्टांशपरः अनिष्कृष्ठस्य
स्थिरस्वात् । ततघच वेवे उपनिषद्भागेऽस्याः स्वरूपनिष्कर्षः । छन्दःसु सरो
निकष यस्या इति विग्रहः। गायत्र्यादिष्ठन्दःसु निष्कृष्टं रूपं गायत्रीमश्रस्तस्यापि
निष्कर्षः पञ्चदशी । तदिदमुक्तं वरिवस्याहुर्येऽस्माभिः

कला १०]
२६३
सौभाग्यभास्करव्याख्या ।

तरशनार्षमुपाया विद्या लोके चतुर्दश प्रोक्तः ।
तेष्वपि च सरभत वेबप्तत्रापि गायत्री ।।
तस्या रूपद्वितयं सचैकं यसप्रपठ्यते स्पष्टम् ।
वेदेषु चतुर्वेपि परमस्यन्तं गोपनीयतरम् ॥
क(मो योनिः कमलस्येयं संकेतितैः शब्दैः।
व्यवहरति न तु प्रकट यां विद्यां वेदपुरुषोऽपि ।

आथर्वणेवि त्रैपुरसूक्ते षोडयाचें

कामो योनिः कमला वङ्गपाणि
गुहा हसा मातरिश्नाभ्रमिन्द्रः ।
पुनर्ह सकल मायया च
पुरूच्येषा विश्वमाता च विद्या ।

इत्यस्यामृचि कादिविद्याया उद्धारः। पंङ्गनतत्रे हि ट्टिको ग्लौ। मिश्र चे' इति

सूत्रद्वयेन मही प्रस्तार: प्रतिपादितः सचनवधिकस्यापि शब्दजालस्थ नि:ण ज्ञान
पायः । सच छभास्कर एवास्माभि: प्रकटीकृतछन्दःशास्त्रं । बलं माहृम्यं
घस्य वैखर्याः सरस्वत्या इत्यर्थः । यद्वा--

यत्र यत्र मनस्तुष्टिर्मनस्तथैव धारयेत् ।
तत्र तत्र परानन्दस्वरूपं संप्रकाशते ।

इति विज्ञानभैरवभट्टारकोक्तरीत्योपासकधौरेयस्य यत्र च्छा स एव धर्मः यत्र

नेछछ। स एश्नधर्मः । उक्तं च शकुन्तले ' सतां हि संदेहपदेषु वस्सुप् प्रमाणमन्तः
करणप्रवृत्तय ’ इति । समगधरस्मृत्पृक्तो निर्बन्धोऽपि प्रौढोलासघधिक एव
प्रभंान्तं समयचरा' इति कर्तृपत् । सर्वमेतदभिप्रेत्य कौलोपनिषदि श्रघने
'धमोंऽधर्मः अधर्मो धर्म ’ इति । योगिनी दृश्येऽपि--

पिमन्नस्यवमन्दवैराचरपर: स्वयम् ।
अहन्ते दन्त पोरैक्यं भावयन्विहत्सुखम् ।

हयुक्तरीयेदृशमनःसमाधिमतमिच्छाविषयोऽय निषमेन धर्म एव भवतीत्येतदभिन्-

प्रायः । स्मृतिष्वपि ‘भूतिः स्मृतिः सदाचर आर्मनस्तुष्टिरेव चे' ति धर्मप्रमणेषु
मनःप्रवृत्तेर्गणनमीदृशसमाहितमनपरमेव । अन्ययातिप्रस ऊत् । ईदृशं स्वंगचरणं
सारं न्याय्यं यस्या इत्यर्थः। अभिलाष इच्छा मारो निष्कृष्टरूपं यस्या इति वा ।
देव्या इच्छाशक्तिस्वरुपस्वात् । सारपदस्य श्रेष्ठपदत्वे तु विशेष्यनिघ्नत्वान्न स्येव
स्त्रीलिङ्गानुपपत्तिः ।

२६४
[नवमशतकम्
ललितासहस्रनाम ।

शस्त्रासरेप्ति -एवमुत्सरनामद्वयेऽपि शस्त्रघोनित्वादि 'fत सौत्रद्रोहि-
शास्त्रं यवशस्त्रमिश्याद तान्त्रिकश्च व्यवहाच्छस्त्रगदो वेदप रस्तदनुरिमी
मांसादिपरो वा । तदुक्तं भासस्याम् -

प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा ।
पुंसां येनोपदिश्येत तच्छास्त्रमभिधीयते । ।

इति ।

मन्त्रेति--मन्त्रशब्दोऽपि ‘कास्प्रत्ययादाममन्त्रं लिटिइदिव्यवहाराद-
परस्तान्त्रिकमनुपरस्तत्रतिपादकचतुःषष्टितमपरो वः ।

तलोदरीति-तनं करतलादि तद्वकृशं समं चोदरं न तु यजं भेदिवदु-
८छूनं यस्याः। अकारप्रश्लेषेणतनस्य लोक एवोदरं यथा 'खराङधाया इत्य.
यथंः सुवचः।

उद।रेति--उदारा मह्तर कोतिषंस्य । उत्कृष्ट । असमतीता च
अर शीघ्रसाध्या च कीर्षेदुषसनयंनि त्र । ‘लशुक्षिप्रमरं द्व' मिव निपुगीय-
कशः । ऋकारो देवमातृवाचकः। आ अरो अर. इति रूप।णि । उ, अपत्यानि
अरा देयः तत्कान्ता कीf:यंये ति वा । आरं मङ्गलमूरत' था। यकीर्तनं
मङ्गलदिदुष्टग्रहदोषनिरासकमिति यावत् । अदत्थमइयाम्सर्गतं ण चैतन्य-
रूपवाच्यम् । य एषोऽन्तरदिये हिरण्मयः पुरुष ’ इस्पधिकृत् १ ‘तयंविति
ममे' ति श्रुतेः। तस्मिन्नार आयुधविशषो यम्या ईदृशो कीतिर्यस्य इत वt ।
‘आरा बर्मप्रसेबिके 'ति कोशत । उत पुरुषस्य दुःखप्रदाः यकोtतरिति यावत् ।
तरीत श्री को तयदुधासनया भवति तात्पर्यम् । अःममन्ताद्धातोरः सुधा-
हदस्तद्दुतुष्टा कोfतयंस्या इति वा । समृब्रह्मोपकनां प्राप्यं परब्रह्मनगरे
अराजिताध्ये 'अरश्च यश्चेति द्वौ मुहदांत्रमूल्य वर्तते’ इति श्रुतिषु
प्रसिम् । 'अनावृत्तिः शब्दादिति सूत्रे ऽोमवत्रयंभावस्वं रप्युक्तम् ।

वर्णाति--दम बन्धनरज्जुः परिच्छेयं तदुक्रान्तमृष्टमेयतानधष्ठिनं वैभवं
यस्य : ।

जमति --भणश्चतुःषष्टिसंख्याका रूपमस्याः । तदुक्तं पाणिनिशिक्षणम्-


त्रिषष्टिश्चतुःषष्टिर्वा ३ण ने भुमते मताः ।
प्राकृते संस्कृते च।पि स्वय प्रोक्ताः स्वयंभुवः ।।

इत । २०१ ।।

ममृत्युजराततजन/बघातिदायिनी ।
सर्वोपनिषवष्ट। शस्यतंहता कामिका ।। २१० ॥

कला १०]
२६५
सौभाग्यभास्करव्याख्या ।

अमेति—भाविनयेन तप्तेभ्यो धनेभ्यो विधन्विभिहुः पणिभिध्यंबतू
स्वामिमुखं दत्ते ।

सबै ति-सर्वास्वेसरैयादिधूपनिषत्सु रहस्यभूतासु श्रुतिशिरोभूतयात ति
कर्षेण घट्ट प्रतिपाला । ‘पवेष निश्चय करोति श्रद्धयोपनिषदा तदेव वीर्यवतरं
भवती' त्यत्रोपनिषत्पदस्प रहस्यपरत्वेन व्याख्यानदर्शनात् । तस्य निझनिसरष्य
चपैर्दशिता--

उपनीये समागतं ब्रह्मा पातद्वयं सतः।
निहन्यविद्यां तऽणां च तस्मादुपनिषमता ।।

इति । अत्रोत्कर्ष ऐकरूप्यम् । उच्चैस्त्वस्य धतुनै लाभात् = 'उवैधृटं तु

घोषणे ' ति होगात् । ऐकरूप्यं च प्रतिवेदन्तं विहितानां सगुणब्राह्मणस्तीनां मेवा
भावः । तदिदं 'सर्थवान्तप्रस्थयं षोदनाद्यविशेषादिस्थचिकरणे स्पष्टम् ।

शतीति-~आकाशनिष्ठा ऊखर समतीतेषुषपते । तस्वरूपं च धने
शान्रयतीतकलहैतनिर्माण नवबोधदे' ति । तदारिभक/ तदभिप्त ।। २१ ।।

गभीश गगनातRथा गदिता गानलोलुप।
कल्पना वकास काग्तीविt । २११ ॥

गडभरेति--अनन्याद्गम्भीरा । महाकवंशरूपेश्यर्थः । तथा च शिगन

‘मङ्गलदा नुसंघमन्मत्रवीर्यानुभव' इति ।
महाहृद इति श्रो शतिर्भगवती परा ।
अनुसंधानमित्युक्तं तैलक्षािसम्बविमर्शनम् ।
मन्त्रवीर्यमिति प्रोसं पूर्णाहुबिम्बनम् ।
तदीयोऽनुभवस्तय स्फुरणं आत्मनः स्फुटम् ।

इति । अन्यत्रापि--


परा भट्टरित संब दिलाभशस्तिपुरःसरम् ।
स्थूलप्रमेयपर्यन्तं भमन्त्री विश्वमातरम् ।।
प्रमात्रन्तर्महीरूपा हृषीकद्विषयारमभाम् ।
प्रवर्तकस्वस्वच्छश्वगधीरत्वादिबभृतः ।
मह।हृदो जगद्यपी वेसान्नायगोचरः ।

इति । 'गं ’प्रति गणपतिचीजम् । तेन रथपतिरेयसी इस हि रास्याभते ।

निरस्यतीत्यर्थो वा ।
34

२६६
[नवमशतकम्
ललितासहस्रनाम ।

गगने ति - गगमस्य दहरकाशस्य भूताकाशस्य पराकाशस्य वान्तर्मध्ये तिष्ठ
तीति । ‘वृक्ष व स्तब्धो दिवि तिष्ठत्येक' इति श्रुतेः । गगनस्यान्ते नाशकालेऽपि
तिष्ठति या । गगनं अकारःअन्तस्य यरलवा इति पञ्चभूतबीबद्धारः ।

गवतेति गर्वो विश्वनमणिविषयिणी पराहता, स।स्याः सञ्जाता। तार
कादित्वादितच ।

गानेति गानं तता-नद्धमुधिर-धनचतुष्टयसमुच्चयामकं, वमदित्रादिकं वा,
शारीरं गन्धवं वा, साम वा तयोसेलूपा सतृष्णा ।

करने ति-कल्पना वासनामय्यो दृश्यवचयस्ताभी रहिताः। तासां कहिप
तस्मादेव । पटु। कल्पेऽपि नराणां हिता। ‘ संवर्तः प्रलयः कल्प' इति कोशः ।
'नू नय' इति धातोः । ‘नयतीति नरः प्रोषतः परमात्मा सनातन' इति स्मृत्या
च । नरस्येमे भारा जीवः । सकलनाशकारिणि प्रलयकालेऽपि जीवतां स्वोदरे
वासनारूपतया घापने हिसकर्ता किमुत सृष्टि स्थिति क.ल इति यावत् । उक्तं

मयनते चिदम्भोधवश्चर्यं जीवधीचयः ।
उति नन्ति वे लसि प्रविशन्ति स्वभवनः ॥

इति


काष्ठे–िअष्टादशनिमेषात्मकः कलः कष्ठा । दाहरिद्रापि काष्ठा ।
सा हि कथन भिनालपरिणामरूपत्वाच्छिवभक्तयोरभित्रैवेति मैरालतने के था ।
'कछा द(रुद्रियां कील मानप्रभेदयोरिति रभसः। तदुभयरूप । वेदान्त
वाक्यर्थतवनिकषऽपि काष्टा। तदुक्तं सूतसंहितायाम्-

प्रतीतमप्रतीतं वः सदसध परः शिवः ।
इति वेदान्तवाक्यानां निष्ठा कति कथ्यते ।।

इति। “ स काष्ठ सा परा गतिरिति श्रुतिश्च । यदा गगनात्मकस्य मीमनप-

कस्य १रशिवस्य पली स्वर्गमातदेव दिदस्वरूपत्वारहृष्टेत्युच्यते । तथाच संङ्ग-

चराचराणां भूतानां सर्वेषामवकृशदः ।।
व्योमामा भगवान्देवो भीम इत्युच्यते बुधैः ।।
महामहिम्न देवस्य भोमस्य परमात्मनः ।
रबशस्वरूपादिक्पली - सुतः स्वर्गस्य सूरिभिः ।

इति । वायुपुराणेऽपि-
कला १०]
२६७
सौभाग्यभास्करव्याख्या ।

नाम्ना षष्ठस्य या भीमा तनूराशि उच्यते ।
दिशः परंन्यः स्मृतास्तस्य स्वर्गस्तस्य सुतः स्मृतः ।

इति । तत्र तिष्ठति काष्ठेति नैरुक्ताः । अस्यतिष्ठद्दशाङ्गुल 'मिति श्रुतिः।

विष्टपमदं कृत्स्नमेकांशेन स्थितो जग 'दिति स्मृतिश्च ।

अकान्तेति--कान्तेति पक्षरं नाम । ‘अकं पापे च दु:खे न’ तयोरन्तो
नाश यय: सा ।

कान्तेति-विग्रहस्य शरीरस्यार्धमर्धविग्रहः। ‘अषं नपुसक “मिति समः।
कान्तः परशिव एवयंविग्रहो यस्य: कान्तम्यर्ध कान्तञ्च कान्तार्ध विग्रहो यस्या इति
व। नचंतपक्षेऽर्धक इति रूपापत्तिः । अत्रत्याध्रुपदस्य नियतलिङ्गस्वस्वीकारात्
निपतनपुंसकलिङ्गकस्यैव पूर्वनिपातविधानाः पुनः पुंलिङ्ग इत्यादिप्रश्नोतरपरे
महाभाष्ये पुंलिङ्गवदस्या नियतलिङ्गधरस्वेने कंपटोये व्याख्यानात् । तथाच भग-
व१िङ्गलमणःप्रयूक्त 'स्वरा अर्ध च/य“ ’ इति । वस्तुतस्तु अर्धविग्रहा। इयत्र
कर्मधारय एव समासः । षष्ठीतत्पुरुषे तु विग्रहार्घमियेषद्यत । अत एव पर्व-
ल्लिङ्गसूत्रे महाभाष्ये । 'अषं नपुंसक 'मिति सूत्रं प्रत्याख्यातमिरपन्यदेतत् । तेन
कान्तार्धमिति समासेऽपि समप्रविभगवचनवमेवार्धशब्दस्य द्रष्टव्यम् । अकारस्यान्तः
कालः स्यकरस्तेन द्योर्लक्ष्यते । अर्धशदो भागमात्रपरः। तेन द्योः शरीरंकदेशो
यस्या ३१पषं इति वा । पादोऽस्य सर्वो भूतानि त्रिपादस्यामृतं दिवो' ति मत्रव-
णत् ।। २११ ।।

कार्यकारणनिर्मुक्ता कामकेलितरङ्गिता ।
कनकनकताट सीसाविग्रहधारिणी ।। २१२ ।।

कायंति –कापाणि महत्त्वादीनि कारणं मूलप्रकृतिः तृविनिर्मुक्ता। चैतन्ये ।

तेषां परमार्थतोऽभावात् “न तस्य कार्यं करणं च विद्यत ’इति श्रुतेः।

कामेति - -कामस्य कामेश्वरस्य केलोनां क्रीडाविलासानां तरङ्गाः परम्पराः
संजाता अस्याः ।

कनकनकेति -कनतो दीप्यमाने कनकस्य सुवर्णमये ताटङ्ग कर्णाभरणवि-
येषौ यस्याः ।

सले ति-लीलयानायासेन विग्रहान त्रतारविशेषा धरयति पगराजस्य महिषी
मलादेवी तद्विग्रहधारिणी । सा च योगवासिष्ठे प्रसिद्धा ' आसीदस्मिन्महीपाल
कृते पण विकासवान् । पफोनामेत्युपक्रम्य तस्यासीसुभगा भार्या लीला नाम
पतिव्रते 'ति । २१२ ।।

२६८
[नवमशतकम्
ललितासहस्रनाम ।

अ क्षमता अर्धा किमप्रसादिनी ।
अन्तर्मुखसमाराध्योबहिर्मुखमुर्लभा ।। २१३ ॥

भवंति --जन्म राहिंस्यादजा। ‘अजामेका 'मिति श्रुतेः, { न जातो न अनिल

यत' इति श्रुतेश्च । महाभारतेऽपि

नहि जातो न जपेतुं न अनिध्ये कदाचन ।
क्षेत्रज्ञः सर्वभूतानां तस्म - हमजः स्मृत ।

इति । जननं हि मृत्युसमयाफम् । 'जातस्य हि ध्रुवो मृत्युर्जुवं जन्म मृतस्य

चे' ति वचन।त ।

चेति –तविक नम भाषरूपाय विरुद्धोपलसध्या प्राप्तमर्थमाह । क्षयेण
मरलेन विनिर्मुक्ता। क्षये गृहे एव विशिष्य निर्मम् १येति । मुमक्षविषय
'भिय ५ठस्यागः क्रियते । सुन्दर्युपास कैरनु गृहएव मोक्ष । प्रायत इति तामर्षम् ।
तबिंबमुक्तमस्माभिः शिवस्तुतौ --

यदि परमिच्छसि धाम त्यज म नाम स्वकं ५१म ।
परपदनियमनदाम स्म र हृदि कामद्विषो नाम ।।

इति दुर्वासया।


मुति-सङ्ग मोमोक्षतीति मुग्ध सौन्दर्यवती । अंकारप्रश्लेषेण न सन्ति
मूड यस्या इत्यपि सुवचम् । मूधः मुन्दरमूढयो' रिति विश्वः ।

क्षिति-क्षिप्रं स्वल्पदिनैरेव प्रसीदतीति तथा । अतएवोक्तं सौरपुराणे

क्रमेण लभ्यतेयेषां मुक्तिरराघनतिजाः ।
आराधनादुभेशस्य तस्मिञ्जन्मनि मुच्यत ।

इति । इदं तु तीनतर्भक्तिम६षधौरेयपरम् । अन्येषां तु शिवपुराणे स्मर्यते—

अस्पभावेऽपि यो मर्यः सोऽपि जन्मश्रयात्परम् ।
न योनिग्रस्त्रपीडये भविष्यति न संशयः ।।

इति । तदिमां वयवस्यामभिनेत्योक्तं तत्रराजे

अन्यथा संप्रदायेन बपहोमार्चनादिकम् ।
कृतं जगमान्तरे सम्यक्संप्रदायाय कल्पत ।।

इति ।


अन्तर्मुखेति–अन्तः स्वारमप्रवणं मुखं चित्तवृत्तियषां है: सम्यगाराध्या ।

कला १०]
१६९
सौभाग्यभास्करव्याख्या ।

जहिमृति--हिंविषयैकप्रवकं मुखं येषां तेषां सुष्टु दुसंभ।। 'तरलकरणा
नमसुलभं ' १यनन्दह्यम् ।। ३१३ ।।

प्रयी त्रिवर्गनिलया निस्था त्रिपुरमालिनी ।
निराभया । निरालम्बा स्वात्मारामा सुधस्तृतिः ।। २१४ ॥

अयीति-स्त्रियम् वसामयजुषी इति वेदास्त्रयस्त्रयी' ति षाने दत्रयरूपा

तथा ल कूर्मपुराणे हिमवन्तं प्रति देवीवचनम्-

ममैवास्या परा शक्तिर्वेदसंश पुरातनी ।
ऋग्यजुःसामरूपेण सर्गादौ संप्रवर्तते ।।

इति । एषुराणेऽपि 'अवाक्षिकी प्रथा देवि दण्डनीतिश्च कथ्यस’ इति । वेदो-

पुराणेऽपि -

ऋग्यजुःसमभागेन सङ्गत्रेदगत यतः ।
अयीति पठ्यते लोके दृष्टदष्टप्रसाधना ।।

इति । निरपातने तु

अकारादिः सामवेदी ऋग्वेदरच तददिकः।
यजुर्वेद कारादिस्तेषां संयोगतः शुचिः ।
तन्निति श्रुणु प्राने प्रोषताः पूर्वाधरक्रमात् ।
विलिख्य योजयेत्पूर्वं शशास्त्रानुसारतः । ।
गूगसंध्या ऋग्यंजूषं तसस्तेना"रं तथा।
वृद्धिसंया समापुंज्यादियुथन्नं शुचेर्वपुः ।
तेन अपीमयी निया कार्यकारणयोगतः ।

इत्युक्तम् । अत्र शुपिशब्देन वाग्भवं बीजमुच्यते । तेन तदूषेयर्थो वा ।


प्रि ति- श्रिवणं धर्मकामार्षे 'fरति कोशः सस्य निलयः स्थानं यस्याम्।
त्रिषु भूतादिकलेष्वकारोकारमकारेषु षा' स्थान स्थितियंस्मः ।

जिस्मेति-त्रिषु लोकादिभेदेन तिष्ठतीति ग त्रिस्था । तदुक्तं भाकंधेय
पुराणं--

त्रयो लोकस्श्रयो देवस्त्रैविधं पावकश्रयम् ।
त्रीणि ज्योतीषि वगश्च प्रयो भर्तादयस्तथा ।
त्रयो गुणास्त्रयः शब्यास्त्रयो दोषास्तथाश्रमः ।
प्रव: कालास्तथावस्याः पितरोऽनिलदमः ।।

२७०
[नवमशतकम्
ललितासहस्रनाम ।

मात्रात्रयं च हे स्पं त्रिस्थे देवि सरस्वती ।

इति ।


त्रिपुरेति–अन्तर्दशरचकाभिमानिनी देवता त्रिपुरमालिनी ।।


अष परिभाषमलेऽटनशनमनि विभजते ।
तुरर्धभवो वेषो दधन्थिभेवं विभामर्षेण ।
गौणतरङ्गमतिः खलु शंभोर्वाड़ी वर श्यंद्भिः ।। ३० ।।

स्पष्टम् ।। ३९ ।।


निरामये ति-- निर्गता आमयाः रोगा यया ।

निरामयेति–सवलम्बनस्यलम्बन्त रयोगान्निरलम्ब। । तथवेऽनवस्था-
पसः ।

स्वरमेति --सा च मूलक्षयकरोम्यस्था अनासम्बद्धमेव साधयति। स्वारमभ्ये
वरमः क्रीडनं यस्याः । स्वमनमेव द्वेधा विभज्यान्योन्यं ीडमने त यावत् ।
तथाच माध्यमिक अधीयते स वै न रेमे तस्मादेकाकी न रमते स द्वितीयमैच्छम्
स ऋतावानास यथा स्त्रीपुमांसौ संपरिष्वक्तो स इममेवात्मानं बेघा पातयत्ततः
पतिश्च पत्नी चाभवता' मियि । स्वस्मैत्ररामः कृत्रिमवनयं विचित्रं जगद्यस्य
इति वा। जगन्निर्माणसंहाऊ लयोः स्वास्ममात्रावशेषात् । तथाच वायुपुराणे

एकस्तु प्रभूशक्तयो में बहुधा भ१तीश्वरः ।
भूवा यस्माच्च बहुधा भवत्य्क: पुनस्तु सः ।

इति । स्वमात्मीयं जगच्च अस्मा ब्रह्म च अनयोर।रामः क्रीडनं त्रिवरणं वृत्सित्यं

यस्या इति वा । तदुक्तं मार्कण्डेयपुराणे

स्वमक्षरं परं देवि यच्च सर्वं प्रतिष्ठितम् ।
अक्षरं ब्रह्म परमं जगहुँ तक्षरात्मकम् ।।
दाहण्यवस्थित बहुभ माथि परमगवः ।
तथा स्वयि स्थितं ब्रह्म जगच्चेदमशेषतः ।

इति ।


सुषे ति--सुधायाः सहस्ररक णिक चन्द्रगतयाः नूतः स्रवणं यया कुलिया
सा । सुधायाः मृतिरेव वा। डाकिन्यादिमण्डलन्याप्याययन्ती सा क्रियैव भगवती
त्यर्थः । यद्वा प्रसिद्बन्द्रमण्डलान्निरव्यादितृप्तिजनिका पीयूषवृष्टिरेवेंत्रेति—

कला १०]
२७१
सौभाग्यभास्करव्याख्या ।

दशभिः पञ्चभिश्चैव सुधामृतप्रस्रवैः ।
कृष्णपक्षे सदा पीत्वा जायन्ते पीयराः सुराः ।।
तत्सर्वं शांभवी मया ।

इति वायुपुराणात् । नार्षेये शक्तिबीजसाधने 'नवस्पीयूषधाराभिवर्षन्स विषह

रिणी 'मिति थज्ञानमुक्तं तादृशरूपवतीति वा ।। २१४ ।।

संसारपङ्कनिर्मग्नसमुचरणपति ।
यक्षत्रिया यज्ञकर्मे यजमानस्यहर्षिणी ।। २१५ ।।

संसारेति---संसारलक्षणे कदमे निःशेषण मग्नानां जनानां सम्यगूद्धरणे

पण्डिता कुशला। अत एवोक्तं कौमें-

ये मनागपि शर्वाणं स्मरन्ति शरणाथिनः ।
दुस्तरपारसंसारसागरे न पतन्ति ते ।

इति ।

। पापियति--यज्ञः प्रिया। यस्याः । ‘यज्ञो वै विष्णुरिति श्रुतेरस्तत्प्रिये ति ।
व।
यक्षकश्रुति--यज्ञस्य कर्ता ।
ग्रजमनेति—यजमनामको दीक्षितमूतिः परमशिघस्तस्य पत्नी दीक्षाख्या।
सन्तानस्य माता । तदुक्तं लंङ्ग .

यजमानामको देवो महादेवो बुधैः प्रभुः। ।
उग्रम् इत्युच्यते सद्भिरीशानश्चेति चापरंः।।
उग्राह्यस्य देवस्य यजमानास्मनः प्रभोः।
दीक्षा पनो बधैरुक्त संज्ञानाख्यस्तदात्मजः ।

इति । वायुपुराणेऽपि--

उग्रा तनुः सप्तमी था। दीक्षितीव्रह्मिणैः सह ।
बीक्षा परस्ती स्मृता तस्य संतातः पुत्र उच्यते ।


इति । अष्टसु शिवमूतिषु , चरम पेजमानमूतिरिति कवचढण्यैते क्वचिदात्मेति
तदुभयमप्याह । यजमानश्च संवश्च यजमानस्य दीक्षितारमनौ तो रूपे अस्याः इति।
अल्पापतरस्य पूर्वनिपातो न नित्यः ’ एतत्तदो 'रित्यादि निर्देशात् । उक्तं च सङ्ग

पञ्चभूतानि चन्द्राकाश्मेति मुनिपुंगवाः । ।
मूतिरष्टौ शिवस्य हुर्देवदेवस्य धीमतः।

२७२
[नवमशतकम्
ललितासहस्रनाम ।


आम तस्याष्टमी मूतयंगमनाद्यपरा ।

इति ॥ २१५ ।।

अमीषण धमाध्यक्षां धनधान्यविवधिकी ।
बिहीण प्रिया विश्वभ्रमकरेिगी ।। २१६ ॥

धर्माधारेति--त तद्देशेषु शिष्टपराम्परायाता वेधाविरुद्धाः कि धर्मपदवषयाः

तथाच संवर्तःमतिः—

यमिन्देशे य आचारः पारम्पर्यक्रमागतः।
आम्नागैरविरुद्धश्च स धर्मः परिकीसितः ।

इति । तेषामसमन्तात्सर्वदेशेषु धार निरर्गलप्रवाहः। धर्म आधारो यस्या था,

धमें तिष्ठतीयूषधFत् । 'धमें सर्वं प्रतिष्ठित 'मिति श्रुतेः। धर्म आधरो ययाः
वा । धर्मस्य सर्वाधिरवं यत्कृतमिति यावत् ।
धनाध्यव्रति-- धनस्याध्यक्षा। स्वामिनी । उपास्योपासकपोरभेदत् । बे र
उप वा ।
अनन्येति-- धनानि धान्यानि च विशेष्य बर्धयति ।
बिनेति वेदशास्त्रादिविद्यावन्तो ब्राह्मणा विप्राः) तदु तं ब्रह्मवैवर्त

जअन ग्राह्मणो ज्ञेयः संस्कारंज उपते ।
विद्यया याति विप्रत्वं त्रिभिः श्रोत्रिय उच्यते ।

इति । ते प्रिया। अभीष्टा यस्याः। 'अविद्यो वा सविद्यो व ऊह्मणो ममकी तनु ,

रिति भगवद्वचनेन विशेष कंप्रतिन्यायेन प्रीतिसिद्धेः।
विप्ररूपेति-– उक्तवचनादेव तादश विप्राः रूपं स्वरूपं यस्याः । अत एव
भूयते 'यावतीवै देवतास्ताः सर्वा वेदविदि अह्णे वसती "ति । धराशरस्मृतिरपि

ब्राह्मणा जंगमं तीर्थं त्रिषु लोकेषु विश्रुतम् ।
येषां वाक्योदकेनैव द्रढयन्ति मलिन। जनाः ।।

इति । अथवा विप्रास्रूपमति पूर्वरूपवतः करोयाप्याययतीति वा । पस्या गम्भ-

जपादिना ब्राह्मणानामप्यापनं भवतीति यावत् । तदुक्तमपस्तम्बस्तौ

अयमनितषवृक्षः समानतपसः क्षयः ।
अचितः पूजितो विप्रो दुधा गौरिव सीदति ।


1. ‘देशे देशे य आचार' इति पाठः
कला १०]
२७३
सौभाग्यभास्करव्याख्या ।

आप्यायते यथइस्सु तृणैरमृतसंभवैः ।
एवं जपंश्च होमैश्च पुनराप्यायते द्विजः ।।

इति । विश्वेति –विश्वेषां प्रह्माद्यानां भ्रमणं सृष्टिस्थिति नाश रूपं यातायातं

कारयति ।

स्वभवमेके कवयो वदन्ति
कलं तथाऽन्ये परिमुह्यमानाः ।
देवस्यैष महिमा तु लोके
यन दं भ्राम्यते ब्रह्मचक्रम् ।।

इति श्रुतेः । देवनिष्ठो महिमा शक्तिरेव भुमिकेरयौः। ‘भ्रमयन्सर्वभूतानि

यत्रारूढानि मायये' ति स्मृतः । विश्वशब्दो विष्णुपरो व 'विश्वं विष्णुर्बष-
ट्कार' इत्युक्तेः तस्य भ्रमणकारिणी । स्मर्यते तावत्कलिकापुरणेयमितिहासः-
विष्णुरेकदा ध्यंममार्गेण गरुडारूदो गच्छन्नघः कामहपदेशे नीलाचलवासिनीं काम
रूपां देवीं प्रत्यासन्नामप्यनादृत्य तामप्रणम्यैव गतः । ततस्तरकोपवशात्समुद्रमध्ये
पतितसंस्तभूव भ्रमन्नाम्नोत् । ततः कियता कालेन गवेषयन्तो लक्ष्मीनारदमुखादिमं
वृत्तान्तमाकण्यं तपसा कमाख्यां प्रसाद्य विष्णु सबधानकृत्य भ्रमणावमोचयत् ।
ततः सोऽपि तामारध्य वैकुण्ठलोकमध्यवात्सीदिति ।। २१६ ।।

बिस्वग्रासा विद्रुमाभा वैष्णव विष्णुहषिणी ।
अयोनिर्योनि निलय कूटस्थ कुलहपिणो ॥ २१७ ॥

विश्वप्रसे ति--विश्वं चराचरं ग्रसतीति विश्वग्रास। । चराचरसंप्रीत्यर्थः।

तथाच काष्ठके श्रूयते-

यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः।
मृत्युर्यस्योपसेचनं क इथ वेद यत्र सः ।।

इति । अत्र मृत्योरुपसेचनत्वोक्तथा तत्संहार्यचराचरप्रतीतेरित्याशयेन ब्रह्मसूत्रं

बता चराचरग्रहा' दिति ।

विधूमेति–विद्रुमः प्रवालस्तद्वदाता विद्मभा। बित् ज्ञानमेव दुर्मः
पुद्धानुपुर्दग्रस्तत्वसाम्य।तेन तुल्येति व।।

वैष्णोति –विष्णोरियं वैष्णवी । तथाँच बेबपुराणे

शङ्कचक्रगद मते विष्णुमाता तंपरिहा ।
विष्णुरूपायवः देवी वैष्णवी तेन गीयते ॥

35
२७४
[नवमशतकम्
ललितासहस्रनाम ।

इति । अत्र चतस्रो पुश्पत्तयः सूचितः। तथारिहेत्यस्य विष्फुरिव दैत्याश्झन्तीत्यर्थः। ।

विष्णुह१िणोति-विष्णुरूपेत्यस्य तदभिनेत्यर्थः । तेन न प्रथम ध्युत्पत्या
गतागुंता । तदेवाह । विष्णुरेवं रूपमस्याः । तदुक्तं ललितोपाख्याने ब्रह्माऽपुरण
एव ' ममैव पौरुषं रूपं गोपिकाजनमोहन 'मिति देबी वचनात् । तत्रैव वीरभद्रं प्रति
विष्णुवचनम्

आशा शक्तिर्महेशस्य चतुर्धा भिन्नविग्रहा ।
भोगं भवनरूप। स दुर्गारूपा च संगरे ।
कोपे च कलिकारूषा पंरूपा च मदादिप्रका।

इति । कूर्मपुराणेऽपि हिमवरकृतदेवीस्तवे

सहस्रमूर्षाममनन्तशक्ति सहस्रबाहुं पुरुषं पुराणम् ।
शयानमरुभौ ललिते तवं नारायणाख्यं प्रणतोऽस्मि रूपम् ।।

इति । कर्म एवं मङ्गलंप्रति शिवेन विश्वरूपे दशिते--

किमेतद्भगवद्पं सुघोरं विश्वतोमुखम् ।
का च सा भगवत्पात्रं राजमाना व्यवस्थिता ।।

इति मत्पृष्टेन शिवेन स्वस्वरूपप्रभावं निवण्पक्षतम्

मम स परम माया प्रकृतिस्त्रिगुणात्मिका ।
प्रोच्यते मुनिभिः शक्सिजंगद्योनिः सनातनी ।
स एव मायया विश्वं व्यामोहयति बिश्ववित् ।
नारायणः परोऽव्यक्तो मायारूप इति श्रुतिः ।

इति । सनकुमारसंहितायां प्रभाकराख्यस्य राज्ञो विष्णुभक्ति तन्महिष्याः प•ि

न्याख्यायाश्च पार्वती अस्ति वर्णयिस्वोक्तम्

एवं देव्याश्मना स्वेन रूपेण च जनार्दनः।
दम्पत्योरेकफायत्वादेक एष द्विधानतः ।

इति । बृहत्पाराशरस्मृतावपि

दुर्गा कात्यायन चैव यलम्बग्देवतामपि ।
चेतसा सुप्रसन्नेन विष्णुलोकमवाप्नुयात् ।।

इति ! पाथुरानेऽपि

चण्डिक स्नपयेद्यस्तु ऐक्षवेण रसेन च ।
सौपर्णेन व यानेन विष्णुना सह मोदतः ।।

कला १०]
२७५
सौभाग्यभास्करव्याख्या ।

इति । आदित्यपुराणन्निवपुराणयोरपि “या तस्य पाश्र्वगा बाला सा पार्वत्यंशजो
हरि' रिति । वामनपुरानेऽपि

पौर्णमास्यां तु यो माघे पूजयेद्विधिवच्छिवाम् ।
सोऽश्वमेघमत्राप्नोति विष्णुलोके महीयत ।।

इति ।

अयोनिरिति--न विद्यते योनिः कारणं यस्याः साऽयोनिः । योनिशब्दः स्थान
वचनो वा'योनिष्ट इन्द्र निषदे अकारी'ति श्रुतेः। हे इन्द्र, तव निषदे उपवेशन:य
मया स्थानं कृतमित्यर्थात्, तेन स्थानरहिता अपरिच्छिन्नेत्यर्थः । अस्य विष्णोर्योनि
जैनिका मातेति वा ।
योनिरिति-निलीयते जगद्यस्यामिति निलया योनिश्चासौ निलया च ।
योनिशब्दः प्रकृतिपरः । 'कर्तारमीशं पुरुषं ब्रह्मयोनि 'मिति श्रुतौ प्रयोगात् ।
कर्तारं क्रियाशक्तिमन्तमीशं नियन्तारं पुरुषं प्रत्यञ्चं ब्रह्म पूर्ण योनिं ध्यानेनापश्य
न्निति व्याख्यानात् । । योनिश्च हि गीयत' इति ब्रह्मसूत्र च । यद्वा 'यो योनि
योनिमधितिष्ठत्येक 'इति श्रुतौ मायापरत्वेनापि योनिपरस्य व्याख्यानदर्शनात्
योनिर्मायैव निलयः परिच्छेदिका यस्या इति । योनीनां जगत्कारणानां ब्रह्मादीनां
नितरां लयो यस्यामिति वा । योनिस्त्रयस्रचक्रमेव निलयो यस्या बिन्दुरूपाया
देव्या इति वा । अत एवाथर्वणे शौनकशाखायां श्रूयते

तस्मिन्हिरण्मये कोशे त्र्यक्षरे त्रिप्रतिष्ठिते ।
तस्मिभ्यद्यक्षमात्मन्वत्तद्वै ब्रह्मविदो विदुः ।

इति । अस्या ऋचः पूर्व

अष्टाचक्रा नवद्वारा देवानां पूरयोध्या ।
तस्यां हिरण्मयः कोशः स्वगर्योऽपि ज्योतिषावृतः ।।

इति श्रुतम् । अनयो ऋचोरर्थः-देवानामप्ययोध्या असाध्या दुर्लभा पूः नगरी

श्रीचक्रमित्यर्थः । 'चत्रं पुरं च सदनमगारं च गुहा स्त्रिया 'मिति शंकरारण्यघृत
विश्वाख्यकोशात् । ईश्वरादासरूपायोध्यानगरी तु मत्यनामयोध्या । इयं तु देवा
नामपीत्यर्थः । सा कीदृशी । अष्टाचक्रा अष्टौ चक्राणि अष्टारं द्वे दशारे मन्वस्र
अष्टदलषोडशदले पन्ने भ्रमित्रयं भूगृहत्रयं चेति यस्यां सा । नवसंख्यानि द्वाराणि
योनिद्वारवत्रिकोणानि यस्यां सा । “पञ्चशक्तिचतुर्बह्निसंयोगाकृचक्रसंभव' इति
नित्याहृदये । 'स्वाभिमुखाग्रत्रिकोणं शक्तिः, पराङ्मुखाग्रत्रिकोणं वह्नि' रिति
मन्त्रशास्त्रीया परिभाषा । तस्यामयोध्यायां हिरवमयस्तेजोमयः कोशो निधानं
त्रिकोणरूपं स एव स्वर्ग: सुखरूपत्वात् । तैत्तिरीयाणां स्वगों लोक इति पाठस्तस्या

२७६
[दशमशतकम्
ललितासहस्रनाम ।

अयमेवार्थःतस्मिन्हिरण्यमय इत्यादिसप्तम्यन्तं पञ्चकं समानाधिकरणं स्पष्टार्थम्।
त्रिकोणे यदस्ति बिन्दुरूपं चक्रे तस्मिन् यज्ञे पूज्यं तत्प्रसिद्धं ब्रह्मविद आरमनीव
विदुः। आत्माभेदेनेत्र विन्दुभेदेनापि ब्रह्म मन्यन्त इत्यर्थः।।

ति-कूटयति छलयस्यामनमनन्दादिकमावृत्य संसारे पातयतीति कूटम
ज्ञानं तदध्यक्षतया तत्र तिष्ठति । ‘कटस्थमचलं ध्रुव ' मिति स्मतेः । कूटस्याज्ञा-
नस्य स्था स्थितिर्यस्य त्र? । कूटो गिरिशृङ्ग तद्वन्नस्थिमया तिष्ठतीति वः ।
अयस्कारैः प्रहाराधिकरणत्वेन भूमौ निखातो लोहविशषः कूटस्तद्वन्निविकारा वा ।
कूटानां विश्वसमूहानां स्थितिर्यस्य वा। वाग्भवादं कूटत्रये तिष्ठतीति वा । कटं
पुरद्वारं श्रीचक्रान्तगंतत्रिस्रोणं तत्र तिष्ठतीति वा ।

कूटं यन्त्रजूते राशौ निश्चले लोहपुरे ।
मायाद्रिशृङ्गयोस्तुच्छे सीरादयश्चदम्भयोः । ।
पुरद्वारे च शंसन्ति ।

इति विश्वः ।


कुलहपिपीति-कुलं कलमाग बाह्यपूजा वंश आचरो वा ते दूपिणी ।२१७।

बीरगीनिया बी नेटकम् नाद रूपिषी ।
विज्ञान कालमा कल्पि विदग्धा चैव षासनी ।। २१४ ॥

थोरगीति-वीराणां गोष्ठी सभा सप्त लोपो व प्रिया यस्याः।


घोरेति–स्वयमपि वीर्यवत्यहोरा । 'पतिपुत्रवती बरे' ति तु नाममन्
मायाम् ।

नश्यंति–निर्गत।नि कमणि यस्मात्स निष्कर्मा तस्य भावो नैकायं
तEती नैकम्य। अर्शआदित्यास्मरवधूयोऽश्रत्ययः । स्वार्थे व्र ६ । कमल पा
भाववतीत्यर्थः । 'लिप्यते न स पापेने' ति स्मृतेः ‘न पुण्यपापे ममे' ति श्रुतेश्च ।
योगसूत्रमपि 'सेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वर ' इति ।।

इति भास्कररायेण कृते सौभाग्यभास्करे ।
नवमेन शते नाभूद्दशमी धोबिनी कला ।। १०० ॥


इति श्रीमन्मलितासहस्रमात्रभाष्ये नवमशतकं नाम बदामी कला ।। १० ।।


नातिनादः प्रणशिरस्थितस्तदूपा । तदुक्तमभियुषर्तः

आनन्दलक्षणमनाहतनाम्नि वेश
तदामन परिषतं तव रूपमशे।

कला ११]
२७७
सौभाग्यभास्करव्याख्या ।

प्रयमुखेन मनसा परिचीयमानं
शंसन्ति नेत्रसलिलैः पुलकैश्च धन्या ।

इति । नादे रूपमस्या वा। तदुक्तं स्वच्छन्दतने ‘रोषिन्यायं यदुक्तं ते नादस्त

स्योध्वंसंस्थित 'इस्यादिना 'तस्योत्सङ्गगतामूर्ध्वगामिनीं परमां शिवाम् । ध्याये
दित्यन्तेन ।
विज्ञाने ति-विज्ञानस्य ब्रह्मसाक्षात्कारस्य कलन स्वास्मसाक्षाकरः 'चतु-
दशानां विद्यानां धारणं हि यथार्थतः ? विज्ञानमिति तद्विद्य' दिति कौमतं वा
विज्ञानम।
कस्यैतिकलासु सधुः कज्ञया । यह कलयितुमहं कन्या उषःकालरूपा
वा। कादम्बर्यादिरूपा वा ।
कल्यं सर्गे प्रभाते च कस्य नोरोगदक्षयोः ।
त्या कल्याणवची स्थकदम्बयीमपि स्मृता ।।}}इति विश्वः ।
विदग्धेति--विदग्धा चतुर्यशीला।
बंबवेति—भ्रमोक्षपरभागे वृत्तसन्निवेश बैदयं तदासनं यस्याः । उक्तं च
स्वच्छतने 'हाकिनीमण्डलाद्वै बिन्दुरूपं तु वर्तुल 'मित्यादिना तत्र ५मं शिषं च
वर्णयित्वा तस्य वामभागे समासीन शान्त्यतीता मनोमनी' त्यादिना विद्वन्दु•
संबन्धिचनं सर्वानन्दमयाख्यमेवासनं यस्या वा । बिन्दूनां समूहो बैन्दवं तदेवासनं
तदभिधेयार्थानामाधारोऽभिधायको यस्या इति व । तथाच ज्ञानार्णवतन्त्रे -

बिन्दुव्यूहं प्रवक्ष्यामि बीजरूपं वरानने ।
हुंकारं बिन्दुरूपेण ब्रह्माणं विद्धि पार्वति ।।
सकारं बिन्दुसर्गास्यां हरिश्चाहं सुरेश्वरि ।
अविनाभवसेंबधौ लोके हडिाविति ।।

इत्यादिना धामादीनामिच्छादीनां भूरादोनां जाग्रदादोनां च त्रयं त्रयं बिन्दुरूपमेवो

वस्त्रोपसंहृतम् ' एवं बिन्दुत्रयैर्योगत्रिपुरानामरूपिणी' ति । यद्वा अकारप्रश्लेष
णाप्सु यदैन्दवबिन्दुसमूहस्तस्मिञ्जीवकदम्बे आस्ते बिम्बरूपत्वादभेदेन स्वयमेकंव
बहुषु प्रतिबिम्बेषु तिष्ठति । ‘एकधा बहुध चैव दृश्यते जलचन्व 'दिति श्रुतेः
।। २१४ ।।

तस्याधिका तत्त्वमयी तथनपुंस्यहणीि ।
सामसमप्रिया सौम्या शिवछंसिनी ।। २१९ ॥


1. तमर्थस्वरूपिणी
२७८
[दशमशतकम्
ललितासहस्रनाम ।

तस्याधिकेति--तत्त्वानि प्रलयपर्यन्तस्थायिवस्तूनि षत्रिशत्संस्यान्येव। षष्ठा
दीनां तवपदवाच्यत्वाभवत् । उक्तं षाभियुक्तै--

अप्रलमं मत्तिष्ठति सर्वेषां भोगदायि भूतानाम् ।
ततस्त्वमिति प्रोक्तं च शरीरघटादि तस्वमतः ।

इति । तेम्योऽघिका तन्नाशेऽयवस्थानात् ।

तस्वेति-तत्स्व मयी तस्वभ्रचुरा । यद्वा तयं शिवतत्वं तदधिका चिमणी
चेति नामद्वयर्थः संप्रशlतासंप्रज्ञातसमाधिद्वयह पेति यावत् । तदुक्तं आनर्गचे

स्वयंप्रशतसंज्ञस्तु शिवाधिक्येन जायते ।
असं प्रज्ञातनाम तु शिवतत्वेन वै भवेत् । ।

तल्लक्षणं अपि तत्रैव-

स्वयंप्रज्ञातंभेदस्तु तीक्षतीव्रतरो भवेत् ।
असंप्रज्ञातभदस्तु मन्दमन्दतरस्तथा ।।
हस्थरोदनरोमऽघकम्पस्वेददिलक्षणः।
तो व्रतीघ्रतरो देवि समाधिपलक्षितः ।
तिमेषव्रजते नेत्रे वपुस्तरलक्षणं स्थितम् ।
मन्दमन्दतरो देवि समाधिपलक्षितः ।

इति । इदं च दृषं तेजोभिशषे मनोधरणेन भवति । तच्च तेजः स्वनाथमुखादव

गन्तव्यम् । अथवा आरमतत्वं विद्यातत्त्वं शिवतत्वं चेति त्रिविधतवमयी । तस
मष्टिरूपसर्वतत्स्वरूस्वामिविघतत्वाविका चेत्यर्थः । चतुबधतत्वस्वरूपमुक्तं वृद्धे:-

मधसमात्मतत्वं विद्यातत्त्वं सदशिवन्तं स्यात् ।
शकितराव शिवतत्वं तुरीयतत्त्वं समिष्टिरेतेषाम् ॥

इति । सत्तत्त्वं चित्तत्वं अनन्दतत्वं चेति त्रयःणां स्वरूपम् । सच्चिदानन्दार्पण

जातेषु शिवादिक्षिरमन्तेषु शिवशक्तघोरानन्दांशोत्रवृतःसदाशिवेश्वरशुद्धविद्यानां
चिदंशोऽनावृतःमायादिक्षिर्यन्तानां तु संदंसमात्रमनावृतं, सच्चिदानन्दानामुनरो
तरावरणाभावस्य पूर्वपूर्वावरणाभावव्याप्यवनियमाच्छिवतत्त्वे श्रयमप्यनावृतम्,
विद्यातत्वे सञ्चिदंशवनावृतौ, आनन्दांशे त्वल्पमावरणं, आत्मतत्वे तु चिदानन्दांश
सम्यगावतौ तिष्ठतः । आत्मशब्दोऽप्यमलभ इत्यादिप्रयोगेऽस्तित्वमात्रपरस्वेन
प्रसिद्धः, विद्याशब्दो ज्ञानरूपचित्परः, शिवशब्दो मोक्षरूपानन्दे प्रसिद्ध हति । तेन
शब्दत्रये चैव सच्चिदानन्द शिववलाभ इति तत्त्वत्रयरहस्यम् । यद्वा षड़वामक
परमात्मशरीरे षत्रिंशदात्मकतत्याज्यनोऽभ्यवयववत्वात्तत्वमयो । तयुगं कामिके

कला ११]
२७९
सौभाग्यभास्करव्याख्या ।

पृथिव्यादीनि षशतत्वाग्न्यागमवेदिभिः ।
उक्तान्यमुष्य तत्वाध्वा शुक्रमज्जास्थिरूपधृकं ।

इति ।

तत्त्वमति--महावाक्यस्यग्रोस्तदवंपदयरयौ शिवजीवौ स्वरूपमस्य।ः।
सामेति--सामगानं प्रियं यस्याः । सामगाश्छन्दोगाः अनयत्प्राणवप्रिया
यस्या इति वा ।
सस्यंति--' सोममर्हति यः' इति सूत्रेण यत्प्रत्यये सोमयागाह सोम्या।
उमया सहितः सोमोऽवयवोऽस्मा इत्यर्थे ‘मये चे' ति सूत्रेण वा यप्रत्ययः। अथवा ।
'सोमः कर्रचन्द्रयोः '। सोम इवाहादिकेत्यर्थे शखादित्वाद्यप्रत्ययः । ‘तत्र
साधु' रिस्यथं यश्रत्ययो वा । सौम्येत्यादिवृद्धपाठे तु चतुर्वण्यदित्वास्वार्थे यत्।
सबशिवेति--सदाशिवस्य कुटुम्बिनी भार्या श्यामलाभूद्धविद्यारूढाविरूपे-
त्यर्थः ।। २१९ ।।

सध्यापसव्यसर्गस्था सर्वापद्विनिवरिणी ।
स्वस्य स्वभावमधुर और धीरसमा ता ॥ २२० ॥

सष्पसयेति- सव्यश्चापसव्यश्च मर्गश्च सर्वथापसव्यमार्गास्तेषु स्थिताधि

कृता । वितरणपालनधिकारादिदानक्षमेति य|बत् । तेषां त्रयाणां स्थान स्थिति
र्यस्यामिति वा । सन्ति हि सचितुमण्डलस्योसर-दक्षिण - मध्य - भगभेदेन त्रयो
मार्गाः । अश्विन्यदिभिस्त्रिभिस्त्रिभिर्नक्षत्रैरेकका बोथे । तादृशीभिस्तिसृभिस्ति
सृभिर्वीथीभिरेकैको मार्गः। तदेतद्विस्तरेणोतं वायुपुराणे

अश्विनी कृतिका याम्या नागबौथीति शब्दिता ।
रोहिष्यदं मृगशिरो गजवीथ्यभिधीयते ।।
पुष्याश्लेषा तथाविस्या वाथ चंरावती स्मृता।
एतास्तु वीथयतिस्र उत्तरो मार्ग उच्यते ।।
तया वै च।पि फल्गुन्यो मघा चैवार्षती मता ।
हैस्तश्चित्रा तथा स्वाती गोवीगत्यभिशब्दिता ॥
ज्येष्ठा विशाखानुराधा वीथी जारद्गवी मता ।
एतास्तु वीथयस्तिस्रो मध्यमो मार्ग उच्यते ॥
मुलाषाढोतराषाढ। अजवीथ्यभिशब्दिता ।
श्रवणं च घनिष्ठा व मार्गी शतभिषस्तथा । ।
बैदवानरी भाद्रपदे रेवती चैव कीतिता ।
एतास्तु वीथयस्तिस्रो दक्षिणो मार्ग उच्यते ।

२८०
[दशमशतकम्
ललितासहस्रनाम ।

इति । याम्य भरणी । आदित्या अदितिदेवत्या पुनर्वसुः । मार्गे मृगवथी ।
स्पष्टमन्यत । अत्र सध्यादयस्त्रयोऽपि शब्दः प्रत्येकं मार्गत्रयस्यापि वाचकः
संभवन्ति । तथाहि 'वामं शरीरं सव्यं स्यादपमव्यं तु दक्षिण 'मिति कोशाप्रकृते
सव्यशब्देन नागवीथीगजबी व्यंरावतवथ्यात्मक उत्तरो मग विवक्ष्यते । अपसव्य
शब्देन स्वजवीथीमृगवीथीवैश्वानरवीथ्यात्मको दक्षिणो मार्गः मार्गशब्देन
सामान्यवाचिनैव पारिशेषादातवीयगोवीथीजारद्गववीध्यात्मको मध्यमो मार्ग
उच्यते । यथा उत्तरमार्गा मृगशीर्षसंबन्धत्वेन मृगस्थापं भर्ग इति व्युत्पया
मार्गपदेनोच्यते । मध्यमस्तु सव्यपदेन दक्षिणमस्सव्यस्थानीयत्वात् । अपसव्यस्तु
यथास्थित एव । यदा ' सव्यं दक्षिणवामयो' रिति कोशाद्दक्षिणमध्यमगविव सव्था
पसव्यपदेनच्येते । उत्तरस्तु मार्गपदेनेति त्रयाणां प्रमाणां वामसंस्थक्रमेण निर्देशः
संपद्यते। अयवा दक्षिणमार्ग एव मृगवीथीसंबन्धित्वादुक्सव्युत्पत्त्या मार्गपदेनोच्यताम्
मध्यमस्तु सभ्यपदेन मार्गाद्वमवात् उत्तरमागूपेक्षया दक्षिणत्वाद्वा । अत एव
तद्विरुद्धत्वादुत्तरो मार्गोऽपसव्यः । मध्यम एव वापसव्यपदेन उत्तरमागपेिक्षया दक्षिण
स्थानीयवास व्यपदेन तूतर एवेति दक्षिणसंस्थाक्रमेणापि निर्देशः संपद्यत इयेक
व्यास्या । एवंवा ।। संध्यो देवपथनोऽचिरादिमाग निवृत्तिपरः प्राप्यः । अपसव्यः
पितृयामो धूम्रादिमार्गः प्रवृत्तिपरैः प्राय। मगंस्पशब्दो मार्गेषु स्षा स्थितिर्यस्मान्
दिति व्युपथा ध्रुवावस्थितिशालिविष्णुलोक पर:। आदित्यादिग्रहणां स्वस्वमने
स्थापनस्य ध्रुवाधीनभवत् । ईदृशमार्गत्रयरूपेत्यर्थः । एतद्विस्तरस्तु विष्णुपुराणे
द्वितीये –

उत्तरं यदगस्त्यस्य अजवीथ्याश्च दक्षिणम ।
पितृयानः स वै पन्था वैश्वानरपथाद्वहः ।
तत्रासते महात्मान ऋषयो ह्यग्निहोत्रिणः ।
भूतारम्भकृतं । शंसन्तो ऋत्विगुद्यताः ।
प्रारभन्ते तु ये जो फांस्तेषां पन्यास्तु दक्षिणः ।
चलत ते पुनहु स्थापयन्ति युगे युगे ।
संतप्ततपसा चैव मर्यादाभिः शतेन च ।
अयमानाश्ष पूर्वे व पश्चिमानां गृहेषु वै ।।
परिचमाश्चैव पूर्वेषां जायन्ते निधनेष्विह ।
एवमावर्तमानास्ते तिष्ठन्ति नियतव्रताः ।।
सवितुर्दक्षिणं मणं श्रिता ह्याचन्द्रतारकम् ।

इति । लोकालोकपर्वतस्योत्तरशृङ्गमगस्यस्थानम् । तदुक्तं मस्स्यपुराणे

लोकपालाः स्थिता हृते लोकालोके चतुर्दिशम् ।
तस्योसरभगस्स्यस्य शुद्धे देवर्षपूजितम् ।

कला ११]
२८१
सौभाग्यभास्करव्याख्या ।

इति । अंजवीष्याः मूलदिनक्षत्रस्य वैश्वानरपथाच रमनक्षत्रत्रयात् भूतारम्भकृतं
अपप्रवृक्सिमार्गबोधकं कर्मकाण्डात्मकं वेदभागम् । जयभामा इति मता अपि स्वकुले
एष पुनःपुनर्जायमाना इति समुदायार्थः । तथा तत्रैव

नागवीथ्युत्तरं यच्च सप्तविभ्यश्च दक्षिणम् ।
उत्तरः सवितुः पन्था देवयानस्तु स स्मृतः ।।
तत्र ते बलिनः सिद्ध विमला ब्रह्मचारिणः ।
संततं ये जुगुप्सति तस्मान्मृत्यु जितश्व ते ।
अष्टाशीतिसहस्राणि मुनीनामूर्धारेतसाम् ।
उदक्षस्थानमर्यम्णः स्थितश्चाभूतसंप्लवम् ।।
ते संप्रयोगालोभस्य मैथुनस्य च वर्जनात् ।
इच्छाद्वेषप्रवृत्या च भूतारम्भविवर्जनात् ।
पुनश्चाकामसंयोगादिच्छदेदेषदर्शनत् ।
इत्येवं कारणैः शुद्धस्तेऽमृतत्वं हिभेजिरे ।
आभूतसंप्लवं स्थानममृतत्वं हि भाष्यते ।
त्रैलो।त्रयस्थितिलऽश्रमपुनर्मर डयत ।

इति । नागवीथ्युसरं अश्वम्यदभ्यंतरम् । भूतारम्भविषर्जनत् प्रवृत्तिमार्गपरि

यागन । तृतीयमार्गेण सह फलं वयं मप्रसङ्गक्षीदत आह-आभूतसंप्लवमिति ।
तथा तत्रैव ---

ऊपतरपभ्यस्तु ध्रुवो यत्र व्यवस्थितः ।
एतद्विष्णुपदं दिश्यं तृतीयं व्योम्नि भासुरम् ।।
निधृतदप५ ॐानां यतीनां संयतात्मनाम् ।
स्थानं परमं विप्र पुण्यपापपरीक्षये ।
अपुण्यपुण्योपरमे क्षीणाशेषहेतवः ।
यत्र गव न शोचन्ति तद्विष्ण: परमं पदम् ।
दिवीव चक्षुरशतं योगिनां तन्मयमनाम ।
विवेकज्ञानदृष्टं च तद्विष्णोः परमं पदम् ।।

स्यादि । ऽस्यप व्या।स्या । । एवंवा ।। 3शसनक्रमे हि द्वौ मां दृश्यते वाम-

मार्गे दक्षिणमार्गश्चेति । तत्र वाममग नाम स्वस्ववर्णाश्रमविहितानि यान्ति
कर्माणि, धौतन्यग्निहोत्रादनि, स्मर्तान्यष्टकादीनि, तान्त्रिकाणि मप्रसिद्धादीनि,
तेषु सर्वेषु या या देवताः प्रधानभूता अङ्गभूता वा तत्तस्थाने स्वोपास्यामेव देवतां
सहवं ण । तत्तद्देवतावाचकपदोत्तरं विशेष्यत्वेन स्वदेबतावचकपदं सर्वमत्रेषु
अवयंतु
36

२८२
[दशमशतकम्
ललितासहस्रनाम ।

निक्षिपेदित्याकारकः । ईदृ न मार्गे देवर्षिपितृणमृणशोधनाभव जयं पातकम् ।
दक्षिणमार्गे तु श्रौतदिततकर्माङ्गदेवतास्थाने स्त्रपास्यदेवतंत्र भावनीयेति ।
निर्बन्धः अपितु ततद्देवताविषयकतन्त्रेषु यानि कर्माणि विहितानि तदङ्गत्वेनैवेति
सर्वकर्मणामपरोधाभबादस्मिन्मार्गे तादृशं पातकं तस्तथेति इडिति मोक्षः। बाम
मार्गे तु विलम्बितः । ऋणशोधनभावेन कचिश्कलं प्रतिबन्धात । अत्रैवं सति
अनुष्ठानतोऽपि कठिने मोक्षांशेऽपि विलम्बिते सःने कथं शिष्टानां वाममार्गे
प्रवृत्तिरिति वाच्यम् । ऐहिकानामुच्चावचफलनामिहैवजन्मनि भोगलिप्सया मोक्षे ।
स्वस्थविलम्बस्य सोऽध्यत्वात् । भक्तिमुक्तिप्रदश्चेन वषयिकवीिटन प्रवृत्तिसंभ
बात् । ऐहिकभोगविरक्तशिष्टानां तु मोक्षे विलम्बस्यासदृष्यस्वाद्दक्षिण एवं मार्गे
प्रवृत्तिरिति विवेकः । तदिद सविस्तरं निरूपितं कलिकापुराणे

सर्वत्र देवीमन्त्रेषु वैदिकेष्वपि भैरवम् ।
त्रिपुरां चिन्तयेन्नित्यं वेदमन्त्रेषु च क्रमात् ।।
देवनाममु सर्वेष भैरवीति पदं सदा ।
कुर्याद्विशेषणं नित्यं नरवयं निविशेषणम् ।।
आ१: पुनन्तु पृथिवी मूवधा त्रिपुरभैरवीम् ।
कुर्यादाचमनं विप्रो दुषदायां तथा चरेत् । ।
इदं विष्णु भैरवस्तु विचक्रम इतरतम् ।
मृदालम्बनकृत्येषु भग्नमेतं नियोजयत् ।
गायत्रीं त्रिपुरद्यां तु भैरवीभूचरञ्छुिभाम् ।।
मातंडभैरवायेति भूययाध्यै निवेदयेत् ।
उदुत्यं जातवेदसं देवं वहन्ति केतवः ।
दृशे विश्वाय सूर्ये तु शेषे भैरत्रमीरयेत् ।
तर्पणादौ प्रद्युञ्जीत तूपतां ब्रह्म भैरवम् ।
आवाहने च स्वपितृन्भैरवानित तर्पयेत्। ।
तप्यतां भैरवि मातः पितभैरव तप्यताम् ।
आदौ च त्रिपुरा पूर्व तर्पणेऽपि प्रयोजयेत् ।
ज्योतिष्टोमश्वमेधदो यत्र यत्र प्रपूजयेत् ।
तत्र भैरवरूपेण देवी मपि च भैरवम् ।
एवं तु वाम्यभावेन यजेत्त्रिपुरभैरवम् ।
एषा वामेन मार्गेण पूज्या दक्षिणतां विना ।।
ऋषीन्देवान्पितृदयैष मनुष्यभूतसंचयान् ः
यो यजेत्पञ्चभियंशैर्बणानां परिशोधनैः।

कला ११]
२८३
सौभाग्यभास्करव्याख्या ।

विधिवत्स्नानदानाभ्यां सर्वे पद्विधिपूजनम् ।
क्रियते सरहस्यं तु तद्दक्षिण्यमिहोच्यते ।
सर्वत्र पितृदेवाद यस्मद्दति दक्षिणः।
देवी च दक्षिणा यस्मात्तस्माद्दक्षिण उच्यते ।।
या देवी पूज्यमाना तु देवादीनमशेषतः ।
यज्ञभागग्स्वयं भी इक्ते सा वाम तु प्रकीतिता ।।
पूजकोऽपि भवेद्वामस्तमात्रं सततं रतः।
पञ्च यज्ञश्र व कुर्यान्न कुर्याद्धमपूजने ।।
अन्यस्य पूजाभागं हि यतो गृहाति वामिका।
यः पूजयेन्नम्यभावंनं तस्य ऋणमो नम् ॥ ।
पितृदेवनरादीनः जायते तु कदाचन ।
सर्वत्र त्रिपुरायोगस्तेन मार्गेण गच्छतः ।
यद जायंत प्राज्ञस्य तद मोक्षमवाम्यात् ।
चिरेण लभते मोक्ष वमेन त्रैपुरो नरः ।।
ऋणशोधनजैः पापैराक्रान्तत्वेन भैरवः।
इहलोकं मुखंश्वर्ययुक्तः सर्वत्र वल्लभः ।
मदनोपमकान्तेन शरीरेण विरजताः ।
मराट्रक चे राजनिं वशीकृत्य समन्ततः ।।
मोहयन्वनिताः सर्वाः कुवश्च मदवि ललाः ।
सिहान्व्याघ्रस्त रणैश्च भूतप्रेतपिशाचकान् ।।
वशीकुर्वन्विचरति वायूवेगो ह्यवारितः।
बालां वा त्रिपुरां देवीं मध्यां वाप्यथ भैरवीम् ।
यो यजेत्परया भक्तञ्च पञ्चवणोपमः कृती ।
कामेश्वरौ तु कामाख्यां पूजयेत्तु यथेच्छया ।
दाक्षिण्यवथवा चम्यासवंथ । सिद्धिमाप्नुयात् ।
महामायां शारदां च शैलपुत्र तथंध च । ।
यथयप्रकरेण दाक्षिण्येनैव पूजयेत् ।
यो दाक्षिण्यं विना भावं गहामथादिमर्चत ॥
स पपः सर्वलोकेभ्यश्चयो भवति रोगधक ।
अन्थास्तु शिवदूत्याद्या या देव्याः पूर्वमीरिताः ।।
ता दाक्षिण्यद्वामतो वा पूजनीयस्तु साधकैः।
किंतु यः पूजको वमः सोऽन्याशापरलोपकः ।

२८४
[दशमशतकम्
ललितासहस्रनाम ।

सर्वाशापूरको यस्माद्दक्षिणस्तत उत्तमः।

इति । इति घेतालभैरवौ प्रति बिवचनम् । एतत्पक्षे सध्यापसव्यो व तो माग

चेति कर्मधारयः। तयोः स्थिता । मार्गद्वयेनाप्यूपास्ये स्यर्थः । वाममार्गेणीबोप
स्यानां त्रिपुरभैरव्यादिदेवतानां दक्षिणमार्गेणेवोपास्यानां शरदादिदेवतानामुभयपाषि
विकल्पेनपास्यामां शिवदूत्यादिदेवतानां च परमयंदृष्ट्या त्रिपुरसुन्दर्यभेद इति
यावत् । इयम्या व्याख्या ।। किमत्र 'सध्यापसव्यसौषुम्णेष्वि' ति शिवसूत्रं प्रयो
गादिडापिङ्गले सव्यापसव्ये अर्थात्सौषुम्णा एव मार्गपदेन परिशेषादुत इत्यत्यन्य
व्याख्या ।। अत्र द्वितीयव्याख्यानेऽपि मार्गपदेनैव पारिशेष्यास्तक्षगया ध्रुवमागण•
दाने सति त्रित्रिपदकद्वन्द्वसमासपसव्यापसव्यमर्गपदत्रयं द्विपदकद्दूगर्भकमंघारयः
रुपं चकपदमिति चतुर्थी परानां पुनीन्द्वपत्रदैकशेषेण व्याख्याचतुष्टयसमुच्चयोऽव
गन्सव्यः । 'अथ य एतौ पन्थनौ न विदुस्ते कीटः पतङ्ग। यदिदं दन्दशूक '
मित्यादिश्रुत्युक्तरीत्या ये मार्गद्वयभ्रष्टाः कष्टमपदं प्राप्तास्तेषामप्यापदमनायास-
नामस्मरणादिसधनमात्रेण दयया निवरयतीत्यह- सर्वोपविति । सर्वा अषदो
विशिष्य नितरां वारयति । तथा कूर्मपुराणे देवीवाक्यम्

ये तु सङ्गपरित्यज्य मामेकं शरणं गतः ।
उपासते सदा भवतघ। योगमैश्वरमाश्रिताः।।
सर्वभूतदयावन्सः शान्ता दान्त विमरसराः ।।
अमानिन) बद्धिमन्तस्तापसाः सं यतव्रताः ।
मच्चिता मद्गतप्रप्रा मञ्चनकथने रताः।
संन्यासिनो गृहस्थाश्च वनस्था ब्रह्मचारिणः ।।
ये चोक्तं लक्षणंडून अपि मन्नामजापकः।
तेषां नित्याभियुक्तानामपदां पर्वतानपि ।
नाशयामितरा नदीपेन नचिरादिव।

इति । हरिवंशेऽपि देव प्रति विष्णूवाक्यम् 'नू णां वधं वधं रोगं पुत्रनाशं धनक्षय’

मित्यादिना यत्परम्परामुपन्यस्य 'आपत्सु निखिलासु वं रक्षस्येव न संशय' इयम्तम्।
मराठेऽपि ब्राह्मादिकृतदेवस्तोत्रान्ते

शरणं त्वां प्रपद्यन्ते ये देवि परमेश्वरि ।
न तेषामपदः कश्चिऽजायन्ते क्वापि संकटः ।

इत्यादि । अभियुक्ता अप्याहुः-

आपदि कि करणयं स्मरणीयं चरणयुगलमम्बयः ।
तरस्मरणं किं कुरुते ब्रह्मादीनपि च कंकरीकुरुते ।

इति ।
कला ११]
२८५
सौभाग्यभास्करव्याख्या ।

अथ परिभाषायां सप्तत्रिंशनामानि विभजते ।
खेचरता दिमंबा देहे बंका भवेद्देवी ।
भगणे चतुर्गुण भूभेषभमशतेन गोमेश ॥ ३१ ।।

अत्रोत्तर इव वर्षे नकारस्याकथनादेकपदोपादानाबल दशसंख्याधिक्ये सि तत्र

प्रथमोपस्थितत्वादेकादशाक्षरं नामेति सिद्धांत ।। ३१ ॥
स्वस्थे ति-दुःखकृतघ|श्चयभावावस्था स्वस्मिन्नेव स्थिता था। स
भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नीति होवाचे' ति श्रुतेः । स्वरस्यध्ययं
स्वर्गवाचि । तत्र तिष्ठत्यध्यतयेति व । शोभना अस्थ स्यियभावो गतिर्यया। ।
सा वा ।
स्वभावेति-प्रभावादेवोपाधिसंपर्कमन्तरेणेव मधुरा सर्वाभिलषणीया ।

मधुरं रसवत्स्वादुप्रियेषु मधुरोऽन्ययत् ।
मथुरा शतपुष्पायां मधूरुनगरमिदः ।

इति विश्वः । अत एव स्व आरमीयो भावोऽवस्थानं यस्यां सा च स मधुरपुरी

चेति या। मगीनिवासशालिहलायझेप'नियासेति यावत् । य स्वरयात्मम्
भायां प्रतिभायां ये ऽवमः प्रथमगणनीयाः। आरमज्ञोत्तमा इति यावत् । तेषां धुरेव
धुरा । धूर्तेि हलाता'झायुरिमतेन दट्। रथस्य धूर्षय सबतममङ्ग तद्वदिय,
मामशानवतां नहितेत्यर्थः। नचावमपदस्य निकृष्टपरस्वमेवेति भ्रमित वयम् ।
अवमोत्तमपदयोः प्रथमचरमपरत्वेन प्रयोगदर्शनातुं । ॐ अग्निरग्रे प्रथमं देवताना
संयातानामुत्तमो विष्णुरास' दियाग्नावैष्णवेष्टियाज्यानुवाक्यामन्त्रस्य सर्वदेवता
प्रथमवारमभूतयोरग्निविष्घोषंहणं प्रत्याहाराभ्याये न मध्यस्थनामखिलदेवतान
ग्रहेणं दोषिणयेष्टौ सिद्धति प्रतिपादनपरस्य व्याख्यातपे अग्निर्वै देवान•
मथमो विष्णुः परम' इति बहू,बघणे प्रथमपदस्यवमपदेन ध्यारूपानदर्शनेन
तयोः पर्यायवसिते: । स्वभावाप्रज्ञानं ये मन्ति सृजन्ति साधयन्ति तेषु धूरसमेत
वा । 'न निर्धारणे' इति षष्ठीसमाप्तनिषेधस्य न विरोधः। पुरुषोतम इत्यत्रेव
सप्तमीसमासस्वकारत् । शोभना अभावाः स्वभावाः । अभावेषु शोभनत्वविशे
षणातप्रतियोगितां भावानामशोभनत्वमुक्तं भवति । तेन रागद्वेषवैषम्यनैर्गुष्पादि•
प्रयोगिकैरभावैर्मधुरेति वा । स्वेषु आत्मीयेषु भक्तेषु भावेन अवस्थानेन मधुर
वा। स्वेषां भावेन भस्तथा। मधु सकलं रात्रोति वा । ‘च रन्वै मधु विन्दती' ति
धृतौ तथैव मधुपदस्य व्याख्यानदर्शनात् । एवमभिप्रायावतारयोरपि भावपदार्थ

यथासंभवं योजनीयाः ।
1. क्षेत्ररूपेतिषावदिति पाठः । 4. आचैव हलातानामिति
२८६
[दशमशतकम्
ललितासहस्रनाम ।

धीरेति-धीरा पण्डिता। धैर्यवती वा। धियमद्वैतबुद्धि राति ददातीतिवा।
ईश्वरानुग्रहादेव पुंसामद्वैतवासने' ति स्मृतेः । धीप्रदा इरा दशमीतिथिर्यस्यां वा ।
धीरसमवितेति-धीरैः पण्डितैः समाचिंता। ‘तं धीरासः कवय उन्नयन्ती'ति
श्रुतेः । अतएव कल्यागचरग: स्वाय घय प्रकन्टाकृतम् ।

पातय वा पाताले स्थापय वा निखिललोकसाम्राज्ये ।
मातस्तव पदयुगलं नाहं मुञ्चामि नैव मुञ्चमि ।।

इति । धीसंज्ञ ज्ञानाभिन्न रसमानन्दमुद्दिश्याचिंता वा ।। २२० ॥ ।

चंतन्याघ्र्यसमाराध्ा चैतन्यकुसुमप्रिया ।
सवोदिता सवातुष्टा तरुणावित्यपाटल ।. २२१ ।।

चैतन्येति -चैतन्यं चिदूपं 'आत्मचैतन्यमात्मे' ति शिवसूत्रात् तदेवाध्यं

पूजायोग्यं जलादि तेन सम्यगाराध्या । निराधाराख्यायाः पूजायाश्चिदभेदभावना
रूपत्वात् 'ज्ञानमध्यं 'मिति भावनोपनिषष्ठ.तेः । उक्तं च स्कान्दे

स्वानुभूत्या स्वयं साक्षात्स्वात्मभतां महेश्वरीम् ।
पूजयेदादरेणैव पूजा सा पुरुषार्थदा ।।

इति । अथवा चैतन्यस्यात्मनोऽध्ण ज्ञानेन स्वानुभूत्येत्यर्थ । 'अघ्र्यः पूजाविधौ

भूल्यंऽप्यध्य बिद्याद्रुमूलयो'रिति विश्व । अधं साधुरित्यर्थे यत्प्रत्ययः । चातु
वंण्पदेराकृतिगणत्वाद्वा स्वार्थे हय । आघ्र्यइत्येव छेदः । चैतन्यवाचकोऽध्यों
विा स्त्रोदेवत्यो भनरिति वा । तेन भवनेश्वरीमन्त्रेण समाराध्या । 'स्त्रीदेवतास्तु
विद्याः स्युर्मन्त्राः पुंदेवता मता' इति वचनात् । सूतसंहितायाम्---

जपित्वा दशसाहस्र मन्त्रं चैतन्यवाचकम् ।
महापातकसंधैश्च मुच्यते पातकान्तरैः ।।

इति श्लोके चैतन्यवाचकमन्त्रपदस्य भवनेश्वरीमन्त्रपरत्वेन व्याख्यातत्वाच्च। अथवा

चेतनैव चैतन्यं संविदूपो रसः । 'चेतना संविदि प्रोक्ता वाच्यवत्प्राणिनि स्मते' ति
विश्वः । स एवाध्यं: पूजाद्रव्यं विशेषाघ्र्यपात्रे परिपूरणेन संस्कारैः पूजयोग्यता
मापादित इति यावत् । तेन सम्यक्तर्पणादिनाराध्या । 'संविदासवयोर्मध्ये संविदेव
गरीयसी' ति रुब्रयामसात् ।
चैतन्येति-तान्त्रिकै; कुण्डगोलोद्भवपदेन व्यवह्रियमाणः पाञ्चमिको रसो
वा चैतन्यं प्राणिसंभवत्वात् । चैतन्यं चिदेव कुसुमं महाफलप्रसूतित्वात्, 'जडानां
चैतन्यस्तब मकरन्दरुतिझरी'त्यादौ कुसुमत्वेन रूपकस्य कविसंप्रदायसिद्धत्वात्,
तत्प्रियं यस्याः । उपलक्षणमेतत्पुष्पाष्टकस्य ।

कला ११]
२८७
सौभाग्यभास्करव्याख्या ।

अहसा प्रथमं पुष्पमिन्द्रयाणां च निग्रहः।
क्षान्तिः पुष्पं दयापृष्प ज्ञानपुष्पं परं मतम् ।।
तप:पुष्पं सस्यपुष्पं भावपुष्यमथाष्ट्रमम् ।

इत्यभियुक्तोक्तेः संविदादिपक्षद्वयमिहृष्यनिदेष्टव्यम् । तयोश्च कुसुमसद्भावश्यंत

ग्यस्य कुसुमित्येव पक्षद्वयेऽपि विग्रहः ।
सदेति--सदा नित्यं उदित उदयवती स्त्रप्रकाशवत् । ससु सज्जनेषु
आसमन्तादनशयेनोदिता वा ।
सचतुष्टे ति--एवमेव सदानुष्टेश्यस्य ववथा ।
तरुणं ति -तरुण मध्याह्नकालिक आदित्यः सूर्यस्तद्वपाष्टसा श्वेतरता ।।
न च गौरी इयमेर्यादभिविशेष उद्भव्यः। मूतिभेदेन ध्यानभेदेन वा व्यवस्थप
पत्तेः। भूयते च ‘तद्यथा महारजनं वासो यथा पाण्डवाविकं ययेद्रगोप' इति ।
स्मर्यते । -

शान्ता धवलवर्णाभ मोक्षधर्मप्रकल्पने ।
स्त्रीवर्य राजवश्ये च जनवश्ये च पाटला ।।
पीता धनस्य संपन्न कृश्ण मरणकर्मणि ।
बश्वविधे षणे प्रोक्ता भृङ्गरे पाटला।कृतिः ।।
सर्ववर्णा सर्वलाभे ध्येया ज्योतिर्मयी परम् ।।

इति ।। २२१ ॥

दक्षिणशक्षिणाराध्या देश्स्मेरमु खम्ब्जा ।।
कौलिनौकेवलाऽनघ्नीकंवल्पफलदायिनो ।। २२३ ।।

दक्षिणे ति--दक्षिणया दक्षिणेः कुशनंबराध्या । दक्षिणेः पण्डितैरदक्षिणं

मुंठंश्चेति वा । दक्षिणमार्गप।सबेन व । ममार्गापासकेन चेति व ! यद्वा केवलकर्म
जिज्ञासवो दक्षिणा इत्युच्यन्ते ।

विद्यया तदारोहति यत्र कमः परामताः ।
न तत्र दक्षिण यन्ति नाविद्वांसस्तपस्विनः ।

इति श्रुतौ तथा व्याख्यानदर्शनात् अदक्षिण प्रविदः तथाNराध्या ।

चतुविधा भजन्ते मां जनाः सुकृतिनोऽर्जुन।
आतों जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ।

ति वचनात् ।
२८८
[दशमशतकम्
ललितासहस्रनाम ।

वरेति— दरमीषश्चपा तथा स्मेरं स्मितवन्मुखाम्बुवं यस्याः मुखमम्बु
यस्मिस्तन्मूलाम्बूलं प्रवृत्तं दरत् शब्दस्मेरं शोभमानं मृगं यस्य इति
वा। कम्बू कण्ठेति यावत् । दरे मयकालेऽपि स्मेरमेव मुखाम्बुपं यस्या इति वा ।
कल्पान्तादिनैमितिककालेऽप्यन्यंषामेव भये न मुखबवण्यंम् । अम्बायास्तु सर्वद
स्मेरंगे । मखमिति यावत् । दरे भक्तानामादरविषये स्मेरं प्रसन्नमिति बा । अत्रेदं
बोध्यम्-
कलिनीति--एतच्छूलोकोतरार्ध चारि नामानि प्रतीयते । तत्र तृतीया
तिरिक्षनि पुनरुक्तानि त्रीणि भवन्ति ।

कुलाङ्गना कुलन्तः कौलिनी कुलयोगिनी ।
बलकरी केवल गृह्या कैवल्यपददायिनी।

इयथ त्रयाणां विवृतत्वात् । तत्परिजिहीर्षया च छलाक्षरसूत्रकारैः कलिनीफुल-

योगिनीयस्यैकपदत्वं स्वीकृत्य प्रकृते च कौलिनीश्येकमशिष्टमेकमिति नामद्वय
मङ्गकृतम् । यदुक्तं-

लपल दल ख्लरीडकिकटप्रती ।
लूयायूटदृक्षुरेङ्कीकरीयसी ।।

इति त्रयोदशाक्षरैः छाय । अष्टाक्षराणि त्रीणि न मातीत्यादिरीत्यैकवशतिनामानि

'सदाशिवकृद्भबिनी 'त्यारभ्य ' मानवतो 'रयन्तानि तत्र कथ्यन्ते । तत्र किको
इयक्षरद्वयेन त्यक्षरमेकं त्रयोदशाक्षरमेकमिति हे नामानी । कवणीषाद्याक्षरके
इयञ्चकेन प्रकृतं नामद्वयं वर्धेत इति स्थितिः । अत्र हि छलार्णसूत्राणां दृष्टोपपत्ति-
मूलकतायः पूर्वमेवोतवान्धभिर्नामभित्रमत्रयकरणमपेक्ष्य नामचतुष्टयपरस्वेन
पदच्छेदवर्णनस्य युक्ततां मन्दानैरुं लकारैरस्मद्गुरुच रणेंचि ह षडक्षरमेकं नामवशिष्ट
अपरमिति च नामन स्वीकृत्य ‘कोलिन कुलयोगिनी 'स्पत्रापि वे नामनं स्त्री कृते।
पौनतपपरिहारस्वस्मिन्पक्षेऽपि तुल्य एव । नचैवं नामाधिक्यम । 'प्रसवित्र
प्रचण्डाज्ञा प्रतिष्ठा प्रकटाकृति ' रित्यत्र छलाक्षरसूत्रकारैः प्रकटाकृतिरित्यनयोर्ना
मgयरर्वकारेपि गुचरणैरेकनामत्वस्वीकारेण तदभावादिति । तस्मादिह कौलिनी।
केवलेत्येकं नाम । नचैतत्पक्षे समासानुपपत्तिः । समानाधिकरणसमासे 'पूर्वकालंक
सर्वज रस्थूणनवकेवल १ समानाधिकरमैने' ति नियमम।केवलपक्षस्य पूर्वनिपाता
पत: । बहुश्रीहौ तु कौलिनीपदस्थ गुंबद्भावापत्तिरिति वाच्यम् । परंज्योतिरिया
विव भिन्नपदयोरप्येकनामस्वसंभवात् । फौलषभंवती केवलाघ्यज्ञानवती चेत्यर्थः।
ईश्वरज्ञानं केवलपदवाच्यम् । संनत तय। प्रयोगस्य बहुशो दर्शनात् । सकल-
धर्मेवमुक्ता वा केवला । मुखदुःखविमुक्ता वा। ‘तद्विमुक्तस्तु केवली' ति
शिवसूत्रे केवलीति संज्ञाया दर्शनात् ‘सुखसुखयोर्बहिर्मनन-'मिति पूर्वसूत्रोपात

कला ११]
२८९
सौभाग्यभास्करव्याख्या ।

खदुःखयस्तपदेन परामर्शात् । प्रकृते च मत्वर्थीयस्येनिप्रत्ययस्याभावेऽपि तादृश-
स्य।वप्रस्ययस्य सुवचवत् । एव कृत्स्ननिर्णीताख्या अषि त्रयऽ इह वर्णनीयाः ।
तथाच विषयः

केवलं ज्ञानभेदे स्यात्केवलश्चैककृत्स्नयोः।
निर्गते केवल चो केवलः कुट्टने क्यचित् ।।

इति । वस्तुतः केवलकुलधर्मवतीरयेवार्यः। विशेषणविशेष्यभावादिना परपरा-

वय एव भिन्नपश्योरेनमवनियमात् । अथवा दत्ताभयं इत्यत्र दानक्रियानिमित•
स्यापि दत्तापदस्य संज्ञास्वभङ्गकृत्य ' संज्ञपूण्योश्चे' ति पुंवद्भवनिषेध आधीयते
बंयाकरणैस्तद्वदिहापि कौलिनीपदस्यापि संशावत् कलिस्य केवला ज्ञानवस्य
ययेति बहुव्रीहिरपि संभवति । कौलिनीभिः केवल नियतेति तृतीयासमास वा
'तृतीया ततार्थेन गुणवचनेने' ति सूत्रे गुणोपसङ्गमः । द्रयवचनपरस्वेन
गुणवचनपदस्य व्याख्यानहं । गणमतवन् गुणवचनः । 'ययुटो बहुल 'मिति
भूते कर्तरि ल्युईति निर्णयस्यापि गुणवेन तत्कर्मवाचिनः केवलपदस्यापि गुणवच
नवम् ।
अनयंति-अनध्र्यमल्पमपरिच्छिन्नं यकवस्था में पदं पञ्चमूमनिसरूपं
तदातुं शीलमयाः। अनयैति दgन्तपर्छ आसमन्ताद् व्याप्तं यःकुंचल्यमिति वा।
न विद्यते कं वरुपं यत दकंबर्यमीदृशं यषदमिति व व्यास्त्रैयम् ॥ २२२ ।।

स्तोत्र'प्रया स्तुतिमत अतिसंस्तुतयंभवा।
मैन स्विन मामवती महेश मङ्गलाकृतिः ॥ २२३ ।।

स्तोत्रप्रियंति-स्तोत्रं लौकिको गृणनुवादः षधि

नमस्करस्तथाशश्च सिद्धान्तोक्तिः पराक्रमः ।
विभूतिः प्रयं चेति षडिषं स्तोत्रलक्षणम् ।

इत्यभियुक्तोक्तेः —

त्रिजगदृशास्वस्तिमतो मिथ्यजगदधिष्ठनः ।
भरद्वसुरेन्द्रनिर्मुक्तशस्त्रप्रस्थश्रवषणे ।।
इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिस्वरूपिणी ।
साम्राज्यदायिनी ।।

इत्यदिनमरूपः । प्रगीतमञ्जसाध्यकणिनिष्ठमृषभिघनं ‘वैदिकं स्तोत्रं वा प्रियं

यस्याः । तयश्च त आपश्च स्तोत्रपस्ताः प्रिया यस्या वा । स्तोत्रीशब्दस्य
पुंवद्भवः । देव मनुष्याः पितरोऽसुरानप्पदवाच्याः । 'तानि वा एतनि
चवायंभसीि' ति श्रुतेः । 'पञ्चम्यामहुत्वषः पुरुषवचसो भवती' ति भृता
घपामेव मनुष्यादिरूपतया परिणतवोक्तेश्च। ‘आप वा इदं सर्वमित्यादिश्रुतेश्च।
37

२९०
[दशमशतकम्
ललितासहस्रनाम ।

स्तुतिमतीति–स्तुतिरस्यां क र्मतासंबन्धे नास्तीति स्तुतिमती। स्तुपा मतिपत्र
ईषत्र यस्या इति वा । यत्स्तुत्या ज्ञानैकवयं लभ्येते सेति यावत् ।
धृतिसंस्तुतेति-भृतिभिः सम्यक्स्तुतं परिचितं वा वैभवं विभुवं यस्याः ।
‘संस्तवः स्यादरिचय’ इति कोशः । श्रुतिशब्दश्चतुःसंस्थापरो वा । ' यूगध•
योऽर्घः श्रुतयश्चतस्र' इति छःसुधाकरात् । तेन चतुर्धा परिचितं वैभवं इति
विग्रहः । 'शरीपुरुषश्छदपुरुषो वेदपुरुषो महापुष' इति मद्भ.गोषनिषदुतचतु
श्रृंहस्वपेत्यर्थः । कूर्मपृषेऽपि

चतस्रः शतयो देयः स्वरूपत्वे व्यवस्थिताः ।
अधिष्ठानवशातस्याः शृणुध्वं मुनिपुङ्गवाः ।
शान्तिविद्या प्रतिष्ठा च निवृत्तिश्चेति ताः स्मृताः ।
चतुर्मुहस्ततो देवः प्रोष्पते परमेश्वरः ।।
अनया परमो देवः स्वास्मानन्दं समश्नुते ।
चतुबंषि च देवेषु चतुभूतर्महेश्वरः।।

इति

मनस्विनीति -मनोऽस्याः स्वतन्त्रतया तिष्ठति नतु पराधीनवृतिकस्वेनेति
मनस्विनी ।
मानवतीति–‘ अस्मायामेधस्रजो विनिः ' मानश्चितसमुन्नतिरदरणं च
प्रियापराधसूचिका चेष्टा वा प्रमाणं वा प्रमितिर्वास्यामस्तोति मनवती ।
अशीति-महेशस्य स्त्री महेन्न। उक्तं च देवेषुषे -

महादेशसमुत्पन्ना महद्भिर्यत जावृता ।
महेशस्य वधूर्यस्मान्महेशी तेन सा स्मृता । ।

इति । मङ्गलेति--मङ्गलरूपा आकृतिबंस्याः ।। २३ ।।

विश्वमाता। जगाम विशालाक्षी विरागिण ।
प्रगर्भा परमोदारपरमोव मनोमय ।। २२४ ॥

विश्वमातेति–विश्वस्य जगतो विष्णोर्वा माता। ‘सोमः पवते’ इत्युपक्रम्य

‘जनितोत विष्णो' fरति श्रुतेः ।

जगति-जगहृत्ते मृरूपेणेति जगमी । उपमाता या पालकरवात् ।
1. परमोदा
कला ११]
२९१
सौभाग्यभास्करव्याख्या ।

'एष भूतपाल एवं सेतुविवरण एषां लोकानामसंभेदाये' ति कावर्धते: । बेबी
पुराणेऽपि

यस्माद्धारयते लोकान्वृत्तिमेषां ददाति च ।
डुवरुधरण धातुर्जगद्धात्री मता बुधैः । ।

विशालेति-विशाले विस्तीर्ण अक्षिणी यस्यः सा वारणसीपीठाभि

मनिनी । 'धाराणस्य बिशाली’ ति यत् । विशालशब्दो बदरिकाश्रमवा
चकोऽपि हिमवद् तखसाधऍण नेपालपीठपरः, तस्य च पीठन्यासप्रकरणे नेत्र
स्थाने स्यास बाह्मपुराणवी विहितः । तेन विशालपीठमेवाक्षिस्थानं यस्या इति।

विरागिणीति-विरागो वैराग्यमस्या अस्तीति विरागिणी ।

प्रगल्भेति- सृष्ट्यादिकर्मसु प्रौढत्वाप्रगल्भा।

परमोदारैति-परमा च सौदारा च महती च। वेशतः कालतश्च महल
बतीत्यर्थः । 'उदारो दातृमहतोरियमरः । आकाशवत्सवंगतष निरय' इति
श्रुतेः । परं प्रकृष्टं मोदमानन्दमासमन्तादतीति वा । परमाण्यदानि जलन
यस्मिन्स परमवः समुद्रः स च प्रकृते भवसमुद्ररूपः तस्यारा आयूषविशेषो नासि-
केति च। । अकारप्रश्लेषेण अपगता रम येषां तेऽपरमा दरिद्रस्तेभ्य उदार ऐश्वयं
प्रबेति वा ।

परमो ति—पर उत्कृष्ट आमोदः परिमलः कीतिरिति यावत् । आ समन्त
मोदः संतोषो वा यस्याः ।

संनोमयीति-शुबस्य ब्रह्मणो मनःस्थानीयवाग्मनोमयौ । तदुक्तं महा
आसिष्ठरामायणे--

स भैरवश्चिदाकाशः सिब इत्यभिधीयते ।
अनन्यां तस्य तां विद्धि स्पन्दशक्तिमं नमयी ।

इति । मनःप्रधाना वा मनोमयी । ‘मनसैवानुद्रष्टव्यम्' इति भृश्या स्वहाने

अननीये मनस एव प्राधान्यात् ।। २२४ ।।

योमकेश विमानस्था वव्रण वामकेश्वरे।
पञ्चयन्नप्रियां पध्वनेतभङ्गणविज्ञापिनी ।। २२५ ।।

२९२
[दशमशतकम्
ललितासहस्रनाम ।

व्योमकेशति--व्योमैव केश। यस्या विड़ पायः। व्योमकेशस्य शिवस्य
स्त्री वा। व्योमैवापं सद्व्योमकम् । अपायं कप्रत्ययः । तस्येश ततोऽपि
व्यापिका च । योमकरूपस्ये शस्य स्त्री दिशूपा व

विमानं ति-विमानो व्योमयान aष्ठस्था देवास्तदभेदादम्बिकपि । विशेषेण
माने आवरणं स्य स्थितिर्यस्या व। विशिष्ट मा कास्ति यंस्य तद्विमं तादृशं अनः
शकटं किरिचक्रादिरूपो रथस्तत्र तिष्ठतीति व। विगतं मानं परिमाणं यस्य तद•
परिश्छिन्नं ब्रह्म तन्निष्ठा वा। माने परिमाणे स्था स्थितिः परिमणावच्छिन्नता
विगता यस्या वा । विशिष्य मति निष्कृष्य प्रमां जनयतीति विमलो वेदस्तत्र
प्रतिपाद्यतया तिष्ठतीति व । थपसष्टान्मतेः शानचि विमान इति रूपम् ।
विशिष्टेषु वेदाविरुढेषु मानेषु प्रमणेषु धर्मब्रह्मरूपेण तिष्ठतीति वा। विशिष्य
मानं ' पुरणग्यायमीमांसे 'त्यादिना तद्वतस्वेन रूपेण परिगणनं येषां तेषु चतुर्भ
वंशस्वेव विद्याधर्मस्थानेषु तिष्ठतीति वा । तदिदमुच भगवता । जैमिनिना। ' शिष्टा.
कोपे विरुद्धमिति चेन्न शास्त्रपरिमणा' दिति ।

त्रिणोति-वचिण इद्रस्य स्त्री शचीरूपा वा । वयधारिणी च ।
वत्रास्यरीभूषिता वा । 'महद्भयं वजमुद्यत 'मिति श्रुतौ वैजपदस्य अपरस्या-
परिच्छे दकवसंबन्धेन तद्वती व ।

यमकेति-. यमकेश्वरतन्त्ररूपा यमकस्य तत्रस्य प्रतिप!छ। वा । वम
वाममार्गरतास्त एव पञ्चयज्ञधिलोपकवाकुत्सित इति वामकः । वमन्ति जग•
त्सजस्तोfत व बामक दक्षाद्यास्तेषमीश्वरी वा ।

पञ्चयति--पञ्चसंख्याका यशः ५३चयन्नः । मध्यमपदलोपी समसः ।
तेन न द्विग' fरति ङीप् । ते प्रिया यस्याः। ते च ‘ स एष यज्ञः पञ्चविधो
अग्निहोत्रं दर्शपूर्णमासौ चतुर्मास्यानि पशुः सोम ' इति श्रुतौ कथिता, मतिष
प्रसिद्ध देवयज्ञबह्मयज्ञभूतयन्न पितृयज्ञमनुष्ययज्ञ वा। पाञ्चरात्रागमे अभिगमन
मुपादानमिज्य। स्वाध्यायो योग' इत्युक्ता पञ्चविधा जना वः । कुलगभे "केवल
यामसो मिश्रचक्रयुग्घोरसंकर । इति पञ्चविध पूजे 'युक्ता वा । निस्य तत्रे
हेतिभिर्मध्यमात्रं स्याद्वितीयं नवयोनिर्वि'त्यारभ्य 'इति पञ्चप्रकारय प्रोयसा
सर्वायंसिद्धिदे 'त्पन्तेनषता वा। वृहतन्त्रकौमुञ्च तन्मूलके मवमहोदधौ च ‘आतु
रीसौतकी दौड़मा घासीसाधनभावन' ति कथिता व । ‘अग्निहोत्रे हूयमाना
दुषदिरूपा आपः सोमद्युथिवीपुरुषयोषिदूषकुण्डपञ्चके पुन पुगहुँथन्ते तदा ता
एषापः शरीरभवं भजन्ती’त्युपनिषत् इत्यादावकरणेषु च स्पष्टोऽयं विषयः ।
त एते पञ्चयशा बा। ' पचि विस्तार' इति धातोर्घञ्जथं एकविधानापञ्चो विस्तृत
यशो विश्वसृजामयनादिव। सर्वेषामेतेषामेकशेषः ।

कला ११]
२९३
सौभाग्यभास्करव्याख्या ।

पञ्चप्रेतेति—ब्रह्मादयश्चत्वारः प्रेतः पादाः । सदाशिव ख्यः प्रेतः फसक
मेतादृशं मऽयं पर्यङ्कम विद्यते । उक्तं च भैरवयगले बहुरूपाटकप्रस्तारे च

शिवाग्भके महुमचे महेशनपबर्हणं ।
मृतकश्च चतुष्पादाः कशिपुश्च सदाशिवः ।।
तत्र शते महेशानी महात्रिपुरसुन्दरी ।

इति । आचार्यभगवत्पादैरप्युवतं गतास्ते मञ्चस्वं द्रहिणहरिरुदेश्वरभूतः शिवः

स्वस्थ्छायाघटितकपटप्रच्छदपट' ति ।। २२५ ।।

पञ्चम पञ्चभूतेशे ५७ष्ठसंख्योपचरिण ।
शाश्वती शाश्वतंत्र शर्मा शंभुमोहिनी ।। २२६ ।।

पञ्चमति- ब्रह्मादिषु पञ्चसु पञ्चमस्य सदाशिवस्य स्त्री। सूतभीतयां

तस्यप्यबसह्यते

त्रिषु रुदो वरि: स्यात्तेषु माथी परः शिवः ।
मायाविशिष्टास्सर्वज्ञसम्बः मत्यादिसक्षणः ।।
सदाशिवो वरिष्ठः स्यन्नात्र कार्या विचारणा ।

इति । पञ्चमीशब्दो। वाराह्य निरूहो वा सा व यद्यपि ब्राह्मयादिषु पञ्चमीति

पञ्चरनदेवसु चश्मेति १ञ्च कोशादित्ररमदेवतास्वव यंगिक एव स तस्यां
भासते तथापि दक्षिणामूर्तिसंक्षाियाम्--

पूजयरपञ्चमीसुतम् ।
घटं स्पृष्ट। हृदि ध्यात्वा पञ्चमीं परमेश्वरीम् ।।
पञ्चमीशकटं यन्त्रं त्रिष लोकेषु दुर्सभम् ।

इत्यादौ रह्यामेव बहुतरप्रयोगदर्शनयोगरूढोऽध्यवसेयः । । मकरेष १ञ्चमस्या-

नन्दरूपवतन प ब । तथाच कल्पसूत्रम् --

आमन्दं ब्रह्मणो रूप तच्च देहं व्यवस्थितम् ।
तस्याभिव्यञ्जकाः पंछ मठ रास्तेरथर्चनम् ।

गुपयेत्यादि (?) । अत एव पञ्चन मानत मधेयाणां समाहारः पञ्चमीति वा ।

तानि च त्रैपुरसृते परिनृतं चषभधं फलं चेषस्मृचि प्रसिद्धानि । दनशुद्धपादयो
गरुमखदवगन्तव्य: । 'पञ्चम्यमाहुतावापः पुरुषवचसो भवन्ती' ति श्रुतिप्रसिद्धा
योषित् कुण्डे रेतो हविष आहुतिरुलतयज्ञेषु पञ्चमी तदूपा वा। कंबल्यास्या पञ्चमी
मुक्तिस्तदभिश्ना वा ।

२९१
[दशमशतकम्
ललितासहस्रनाम ।

पर्णभूतेति--पञ्चसंख्यानां भूतानां पृथिव्यादीनामीशी । यश्च पञ्चधाभूता
पञ्चप्रकारा जातेति वा । पञ्चमहाभूताहिम वा पञ्वरलात्मिका वा वैजयन्ती
मम तदीशो । उक्तं च विष्णुपुराने

पञ्चरूषा तु या माला वैजयन्तो गदाभृतः ।
सा भूतहेतुसँघता भूतमला भवेद्विजः ।

इति । अत्र पञ्चस्पेति पदं मुक्तामाणिक्यम रक्तेन्द्रनीलघट्त्रसमानवर्णेति व्याचक्षते ।

बिष्णु8स्पेऽपि

पृथिव्यां नीलसंशानमद्यो मुक्तफलानि च ।
तेजसः कौस्तुभो जतो वायोर्वेऽर्थसंज्ञकम् ।
पुष्करात्पुष्परागस्तु वंज्यन्त्या हरिमे ।

वयसंक्षये ति–पञ्श्वसंध्या गन्धपुष्पधूपदीपनैवेधल्या उपचारा अस्याः ॥

अथ परिभाषायमिवशिष्टमि पञ्चाशन्मनि विभजते ।
शृणगणर्वं खगेशं धीरतं चतुर्युवानम् ।
गुणहृदि विभजभणुरुवर्ग ध नथचरणं गबन्तमिति ।। ३२ ।।

अत्र इतिशब्दः सहस्रसंख्यासमाप्तिपर: । तदितराणि नामाक्षरसंख्यापराणि । पक्षे

भवात् परशिवमारम्यागुरुर्वेगं नयसमूहं स्वगृहपर्यन्तं विशिष्य भजेत्यर्थः । गुणगणैः
साक्षाद्भविस्वरूपम्। रूगनां देवानामपीशं चतुविधक्लेशात् जरायुजादियोनिचतुष्टय
अम्यान्हरन्तम् । चतुःसंरूपा दृढामोदध्यानसुखः पुरुषार्था ग्रस्मात्तम् । गृणीले
हृदि इति अनेन प्रकारेण सहस्रनामादिरूपेण गतमृषदिशन्तम् । नववरणशब्दो
ममारम्भं व्याख्यातः ।। ३२ ।।

शश्वतोति--शश्वत् पौनःपुन्यं तसंबन्धिनी । पुनःपुनरभ्यस्पमानेत्यः ।
नित्या वा । 'शाश्वतस्तु ध्रयो निय' इत्यमरः । तेषां सिद्धिः शश्वती नेतरेषा '
मिति श्रुतेः ।

शाश्वति--शाश्वतं नित्यमैश्वर्यं यस्यः। यद्वा ईकारप्रश्लेषेणशाः जग•
दीशाः पञ्चप्रेतास्तेष्वधताऽऽवत्वं वाहनस्त्रं येन तादृशमैश्वर्यं यस्याः पठ्षप्रेता
सनास्तीति फलितार्थः ।

सर्मवेत्रि-शर्म सुखं दसे ।

शरभुफोहित-शं माययति भते या शंभूः। मितदित्याहुप्रययः।
तस्य मोहिनोति वा । संभ्रमोहिनी ॥ २२६ ॥

कला ११]
२९५
सौभाग्यभास्करव्याख्या ।

धराधरसुता धन्या धमनी धर्मबधिनी ।
लोकातीता गुणातीत संगतता । शमभिता १। २२७ ॥

प्रतधर पृथ्वीस्वरूपा सर्वस्य जगतो धारणाम् । । लकारस्वरूपा वा।

सकारः पृथिवदेशी सशैलवनकानना।
पञ्चशिपीठसंपन्ना सर्वतीर्थमयी पर। ।।

इत्यादि शानर्णवे—


भरभुते ति--धरस्य हिमवत्पर्वतस्य सुता ।

धन्येति--धन्या कृतार्था घनाय हिता वा । धनं लजी वा । 'धनगणं
लब्धे ’ति यप्रत्ययः । 'मङ्गलापिङ्गधन्ये' ति ज्योति:शास्त्रप्रसिद्धयोगिनीविशेष
रूपा या। यद्वा च रमकालीनाश्चिन्ता आरोद्धर्यशुक्ल में देन चतस्रो भविष्योतः
पुराने कविता यथा

राज्योपभोगशयनासनसधनेष
स्त्रीगन्धमाल्यमण्विस्त्रविभूषणेषु ।
इच्छाभिलाषमतिमत्रमुदेति मोहृत्
ध्यानं तदमिति संप्रवदन्ति तज्शाः !!
संच्छेदनर्दहनातडनपङनेरच
गाभप्रदमनैवनिकृत नंदन ।
यस्येह राग उपयाति न चानुकम्पा
ॐयानं तु रौद्रमिति तस्य वदन्ति सन्तः ।
सूत्रार्यमगंणमह्त्रतभावनानि
निर्बन्धमोक्षगमनागतिहेतुचिन्ता ।
पञ्चेन्द्रियाद्युपमश्च देया च भूते
ध्यानं तु घन्यमिति तस्प्रवदन्ति सन्तः ।
यस्येन्द्रियाणि विषयैर्नविचचतानि
संकल्पनाशनविकल्पविकासयोगैः।
तवैकनिष्ठश्रुतियोगभूतान्तराभा
ध्यानं तु शूलमिति तप्रवदन्ति सिद्धाः ।

इति । एतेषां फलभेदोऽपि भविष्योत्तर एव

आतं तिर्यगधोगतिश्च नियता। ध्याने च रौद्रं सदा।
धन्य। देवगतिः शुभं फलमथो शुक्रे च जग्मक्षथः ।


1शममिका
२९६
[दशमशतकम्
ललितासहस्रनाम ।

तस्माजशन्मरुजापहे हितजरे संसारनिर्वाह्नके
ध्यानं श्वेततरे रजःप्रमषते कुषप्रयत्नं बुधः ।

इति । तत्र धन्यायध्यमरूपेति ।


मणोति--घर्मशलस्वाद्धमिणी । आनन्दानुभवनित्यत्वादिधमणि विशेष्य
भूत वा ।

मर्मति--धर्म वर्धयतीति धर्मवfधनी । तदुक्तं वामनपुराणे

जितेद्रिपत्वं शीलं च मङ्गत्यं भक्तिरेव च
शंकरे भास्करे देव्यां धर्मोऽयं मानुषः स्मृतः ।।
ध्यातः साम्ब इमाधमन्वृिद्धि नयति देहिनाम् ।

इति 'वृध छेदन ' इति धातोर्जह्वाधिष्ठानकं धर्ममयं दृश्पशत छेदयतीति वा।


लोकातीतेति – लकनिन्द्रलोकादिविष्णुलोकनतीततिक्रम्य महकंवा सख्ये
परशिवपुरे स्थित 1 परशिवपुरस्य सर्वलोकततवं शिवधमतरे अर्वाचीन-
लोकान्वर्णयित्वा “देवं विष्णुपदादूर्वं दिव्यं शिवपुरं मस् ' इत्यरस्य 'इत्येतदपरं
तुभ्यं प्रोक्तं शिवपुरं महत्। देहिनां कर्मनिष्छानां पुनरावर्तनं स्मृत 'मित्पन्तेन
कर्मठप्राप्यं शिवपुरं वर्णयित्वा-

ऊनं शिवपुरानेयं स्थानत्रयमनुत्तमम् ।
नित्यं परमशुद्धं ये स्कन्दोमशंकरास्मकम् ।।

इत्यारण्य

ये सम्प्राप्तः परधनं ध्यानयोगरता नराः।
न तेषां पुनरावृत्तिषरे संसारसागरे ।
सर्वज्ञः सर्वगः शुद्धाः परिपूर्णा महेश्वराः।
शिवतुल्यबलोपेताः परं शिवपुरं गताः ।

इयन्तम् । लोकाञ्जीवन्वाऽतीता ।


गणततेति--अत एव गुणानतीता . ।

सर्वं ति-सर्वमतता व सर्वाञ्शब्दानतोता वा । उक्तं च नानर्णवे 'शब्दाने
तीतं परं ब्रह्म गणनरहितं सद। अस्मस्वरूपं जानीही' ति ।

शमेति--शमः प्रपंचोपशम एवास्मा धरूपं अस्याः । 'प्रपञ्चोपशमं शिव-
मद्वैतं बर्यं मन्यन्ते’ इति नृसिंहतापनये ‘शं सुखममा यस्या इति वा’ ॥२२७॥

कला ११]
२९७
सौभाग्यभास्करव्याख्या ।

बन्धूककुसुमप्रख्या मात्र सजिगोविनी ।
सुमङ्गली सुख की सुबेवादश सुवासिनी ॥ २२८ ।।

बल्यूकेति-बन्धूको बन्धुजीवको बन्नवेशप्रसिद्ध महावृक्षस्तस्य कुसुमं पुष्पं

तस्येव प्रख्या कान्तिर्यस्याः। अस्यारङ्गततमा कान्तिर्यस्या वा ।

बाले ति-बाला कुमकरो। 'वं सैंमार उत वा कुमारी’ ति श्रुतेः। त्रिपुरा
सिषास्तेऽपि ' बाललीलाविशिष्टाद्वलेति कथिता प्रिये ' इति ।

लोलेतिलील प्रपञ्चिकी फ्रीडेव विनोदो यस्याः। पपराजस्य भार्या
लीलाख्या योगवासिष्ठे प्रसिद्धा तां विशिष्यं सत्कर्मसु नोदयतीति वा । लीलादेव्या
तपसा सरस्वती तोषिसा सा तुष्ट्वा तस्यै ज्ञानं जीवनं च प्रादादिति कथायां
विस्तरेण वर्णनात् । देवीपुराणे भीमनिर्वचनध्याये ‘लक्ष्मीवलनतो लीले ' ति
निर्वाचनदर्शनाल्लीलेत्येतावन्मात्रस्य भिन्नममत्वं स्वीकृत्य ह्यजननी नयनयोरेकनाम
त्वमित्यपि सुवचम् ।

सुमङ्गली ति--शोभनं मङ्गलमस्था इति सुवासिन। संश। संजवादेव ‘केवल
मामके' त्यादिना प् । सुमङ्गली ’ संज्ञाय 'मिति गौराद्यन्तर्गणसूत्रेण ीष् वा ।
शोभनं मङ्गलं अद्भवेति वा। तदुक्तं विष्णुपुराणे

अशुभानि निराचष्टे तनःति शुभसंततिम् ।
श्रुतिमात्रेण यत्पुंसां ब्रह्म तन्मङ्गलं विदुः ।

इति । अत्रिस्मृतो तु-

प्रशस्ताचरणं नित्यमप्रशस्तविवर्जनम् ।
एतद्धि मङ्गमं प्रोक्षतमृषिभिर्बह्मवादिभिः ।

इत्युक्तम् ।


सुखं ति–सुख कर्तुत्वात्सुखकरी । 'कृतं हेष्टि'स्यादिना ताकीपे णिनिः।

सुवेवेति—शोभनेन वेषेणाद्रमुक युता ।

सुवासिनोति–सुवासिनो सार्वकालं जीवति । भुवासिनीनानि वा
।। २२४ ।।

सुवासिकपर्वतप्रीतशोभनाशुश्मनसा।
बिन्दुतर्पणसंपुष्ट। पूर्वमा त्रिपुराजिका । । २२९ ।।

सुवासिनीति-सुवासिनीनामर्चनेन प्रीता।।


आशोभनेति--अशोभनेति चतुरक्षरं नाम । समंततः सौन्दर्यवती ।
38

२९८
[दशमशतकम्
ललितासहस्रनाम ।

पृष्ठमानसे-तिरु मनसं यस्याः ।

विज्ञातगति--बिन्दौ सर्वानन्दमये गते ब्राह्मणादिवर्णचतुष्टयकङ्केण क्षीरा.
थमध्यासवबिन्दूकरणकेन वा तर्पणेन चम्यक्तुष्टा । ‘दुिरिङरिति निपातित
बिनुपदवाच्यत्रातृणां तर्पणेन तृप्या संतुष्टा वा ।

पूर्वजेति-पूर्वी जाता । ‘इयमेव सा या प्रथमा व्यौच्छ'दिति ‘अहमस्मि
प्रथमजा ऋतस्येति श्रुतेः । अबुद्धिपूर्वका या प्रथम सृष्टिस्तयूपा वा । ।

त्रिपुरेति–अष्टमयाभिमानित्रिपुराम्बस्यदेशतरूपा । अयाणां पुराणमब•
स्या रूपाणामम्बिका जनिका या मीणि पुराणि यस्य स जीवः । 'पुरत्रये कीडति
यश्च जीव ' इति श्रुतेः तज्यननी वा। ‘ययातेः क्षुद्रा विस्फुलिङ्गा व्युज्वरन्ती। '
त्यादिश्रुतेः। ‘वामदीनां पुराणां तु जननी त्रिपुराम्बिके ‘ति १चनसिद्धा वा
॥ २२९ ।।

दशभुजासमाराध्या त्रिपुराधीचषकरी ।
ज्ञानमुश्च आनगस्य शतपस्वरूपिधा ।। २३७ ॥

बक्षमुति-संक्षोभिण्यादित्रिखण्डान्ता दश मुद्रस्ताभिः करणभूताभिः सम्यक्

नित्यहृदयौस्तवासनानुगुण्ये न। राध्या ।

त्रिपुरेति-–पञ्चमषधिष्ठात्री पुिराधीनामिका देवी स वशं कुरुते खा ।
वशंकरो यस्या इति वा ।

जानंति --तर्जन्यङ्गुष्ठयोगरूपज्ञानमुद्रारूपा वा । ज्ञानेन मुदं रातीति वा ।
ज्ञानं चिदंशं मुदमानन्दांश द्वयस्यावृणोतीति वा ।

ज्ञानगम्येति--ज्ञानेन गम्या विषयःज्ञानेन प्राप्या वा । उक्तं च कौमें
देव्यैव

यत्तु मे निष्कलं रूपं चिन्मात्रं केवलं शिवम् ।
सर्वोपाधिविनिर्मुक्तमनन्तममृतं परम् । ।
ज्ञानेनैकेन तल्लस्यं क्लेशेन परमं पदम् ।
शनमेवं प्रपश्यन्तो ममेव प्रविशन्ति ते ।

इति


शनलेवेति - शनम्नेये ह्युभये स्वरूपभस्था: ।। २३० ।।

योनिमुखा जिलवेन नियुषाम् त्रिकोण ।
अथग्भुतवारिना कवितार्थप्रदायिनी । २३१ ॥

कला ११]
२९९
सौभाग्यभास्करव्याख्या ।

योनिमृति-पोनौ मूलं राति । गवगमुद्ररूपा ग। योनिरेव भुत्र आह-
दिका यस्य बिन्दोस्तद्रुपा वा । यदा युवगेहून्तरं योनिरित्युच्यते । मन्त्रश्चोपतिरा
सार्षस्तन्मृगप्रकारो गुरुमुखंचवेद्योऽस्ति तदूपा वा ।

त्रिखति-षिखण्डस्य दशम्या मुद्राया ईली स्वामिनी । अयाणां सोमं-
सूयनलाऋयमस्त्रखण्डनामीशे वा । त्रयो मृषा बस्यां स त्रिगुणा । सस्वरजस्तम
सामाश्रयत्वेन सांस्पसंमता प्रकृतिरिति यावत् । तदुक्तं वायुपुराणे

योगेश्वरी शरीराणि करोति विकरोति च ।
नानाकृतिक्रियारूपनामधृतिः स्वसीलया ।
त्रिधा यद्वर्तते लोके तस्मारसा त्रिगुणोभ्यते

इति । विष्णुपुराणेऽपि

सर्वभूतेषु सर्वारमन्या शक्तिरपरा तव ।
गुणाश्रयाय नमस्तस्यै शाश्वताये सुरेश्वरी ।

इति । पुरण तु त्रिविक्रमधिपषगरत्रिगुणापदानां पर्यापता यनिता। तदुक्तम्-

पदैस्त्रिभिर्बलिर्बद्धः स्वर्भादित्रिपथानात् ।
उत्तत्तिस्थितिनाशैश्च सत्वास्त्रिगुणोच्यते ॥

इति


अम्बेति--अम्बा विशस्य गृणत्रयस्यापि माता कारणभूत। यत्तन्त्रेषु मन्त्र-
जीव इत्युच्यते । तथाच वस्त्रों

तेजसां शक्ति मूर्तीनां प्रपञ्चस्यापि कारणम् ।
गुणत्रयममीषां च यकारणमुदाहृतम् ।
ततस्वरूपानुसंधानसिद्धिः सम्पक्वमीरितम् ।
तन्मन्त्रवीर्यमुद्दिष्टं मन्त्राणां जीव रितः ।।

इति । अविशेषात्सकलजगदम्ब | या ।


त्रिकोणेति-त्रिकणं योनिचक्र गठतीति त्रिकोणक्ष ।

अनधेति –अंकृदुःष्यसनाभ्यानि न सति यस्यां सानया ।

अद्भुतेति-अद्भुतान्याश्चर्यकराणि चारित्राणि यस्याः। अद्भुतेषु भूकम्पा
विद्युत्पातेषु निमिसेषु चरन्तीषद्भुप्तचरीणि दुष्टफलानि तेम्यस्त्रायते वा ।

बाख्छितेति--वार्कितापन्नातुं शीलमस्याः । २१ ॥

३००
[दशमशतकम्
ललितासहस्रनाम ।

अभ्यासानियत पश्वातौ इपिणी ।
अथाशकवनभूतिरनयतधीविका ॥ २३२ ।।

अम्यासेति-पुनःपुनः 'ब्रसुप्तेरा मृतेः कालं नयेदान्तचिन्तये 'ति विहिते।

ब्रह्मास्मंकानुसंधानाद्यतिशयेन ज्ञाता । संयाध कुथास सूत्रं कपिलसूत्रं च 'आमृत्ति
रसकृदुपदेशादिति । उक्तं च -

ध्यानैकदृश्या ज्ञानी विश्वस्मा हृदयास्पदा।
आरभक्यावृष्पतिमयति चिरनुष्ठानगौरवात् ।

इति


यति--अश्वानः षट्-पदाश्वा भुवनमध्या वर्गाच्या ताब्बा कलाबा
मन्त्रस्य चेति । तेषु अपो विमशौणास्त्रयः प्रकाशांशाः । तदुक्तं विरूपाक्षपा
लियस

अस्य विमर्शस्थे झणं पदमन्त्रणमकरित्र भक्षति ।
पुरतत्त्वक लमघों धर्मिण इत्थं प्रकारस्य ॥

इति । तेच नवे 'अस्मिश्चक्रे षडध्यान बर्तन्ते वीरवन्दिते 'त्यारभ्य ‘एवं

षडङबबिमलं श्रीचक्र परिचिन्तये 'दिस्थन्तेन सलक्षणमुक्ताः। दक्षिणामूर्तिसं8िal-
यामर्षि 'षष्ठस्वरूपमधुना शृणु योगेश सdप्रत' मियादिना ‘एवं षडध्वभर्तिं
भवनं परिचिन्तये ‘ दित्यन्तेनोक्तस्तानतीतं रूपमस्य। । शैववैष्णवादयः षडुपास-
नामगस्तानतीतं तेषामेतत्प्राप्तिसाधनत्वप्तादृशं रूपमस्या इति वा । उक्तं च
कुलावे

शैववैष्णवदौर्जगाणपत्येन्दुसंभवैः ।
मन्त्रविश्शूढचित्तस्य कुलज्ञानं प्रकाशते ।

इति । इन्दुसंभवं जैनदर्शनम् । जन्मान्तरेषड्धिोपासकानमिह जन्मनि सुग्दर्युपा

स्तिलाभ' इति तदर्थः ।

अभ्यालेति– अभ्यज अनौपधिक या करुणा संव मूतिः स्वरूपं यस्याः ।
जमति करुणा काचिदङ्कणे' त्यभियुक्सबसेः ।

अत एव हैं--अशनेति । अत्र नभैष भान्तमन्धकारस्तस्य ८ पिकेव नाश
यात् ।

तेषामेवानुकम्पार्थमहमज्ञानजं तमः।
नाशयाम्यात्मभवस्थ शामदीपेन भास्वतः ।।

इति भगवद्वचनात् ।। २३२ ।..
कला ११]
३०१
सौभाग्यभास्करव्याख्या ।

आबसगोषविविता सर्वांगूलचालना
श्रीधरवनितया भीमतिक्रपुरसुरी । २ ।
श्रीशिवा शिवक्षयंक्यपणी ललितचिका ।।

बाबालेति – बालबादिकामोपयतीति बालगोषः बलस्य गोपश्य

बालगोपः। बालगोपश्व बालगोपश्च बालगोप तावभिष्यप्य आबालगोपं तादृशेन
विदितं ज्ञानं यस्याः सा । अत्रैको बालगोपशब्दः सदाशिधपरः कृइणपतरपरो या।
अम्यः पामरोपलक्षणम् । हरिरादिपामरान्त यां जानन्तीत्यर्थः । उक्तं च कामे
तमहंप्रत्ययव्याजसवं जानन्ति जन्तवं ' इति ।

नन्वेवं सति अतिपरिचयादव' ति न्यधात्सर्वेषामनादरणीया स्पदत
आह--सर्वेति । सर्वत्रंह्मविष्ण्वादिभिरप्युल्लङ्घितुर्मातवततुमयोग्यमशक्यं शासनं
यस्याः । तदूतमात्रीभगवड -

जगरसूते धाता हरिरवति रुद्रः क्षपयति
तिरस्कुर्वने तस्थमपि वपुरी शस्तिरयति ।
सदा पूर्णः सर्वे तदिदमशृण्ह्नाति च
शिवस्तवाज्ञामालम्ब्य क्षणचलितयो भृङ्गतिकयोः ।

इति ।


कीचकेति--श्रीचक्रराजं बिन्दुत्रिकोणादि कूपं निम्नयो वासस्थानं यस्याः ।
तदुक्तं 'श्रीचक्रे शिवयोर्वपु' रिति । शरीरे यथा जीवस्यावस्थानं तथा श्रीच
शित्रयोरिति तदत्रैः ।

अदिति-त्रिपुरथ परशिवस्य सुन्दरी भार्या । श्रीमती च सा त्रिपुर
सुन्दरी चेति तथा । अत्र त्रीणि पुराणि अह्मविष्णुशिवशरीराणि यस्मिन्सः त्रिपुरः
परशिवः । तदुक्त कालिकापुराणे-

प्रधाने चट्यशाच्छंभोः शरीरमभवत्रिधा ।
तत्र ध्वंभगः संजातः पञ्चवक्त्ररुवतुर्युः ।
पग्रकेसरगौरान्नः काषो ब्राह्मो महेश्वरे ।
तन्मध्यधारा नताङ्ग एकबभत्रश्चतुर्मजः।
चक्रगदापदापाणेः कवयः स वैष्णवः ।
अभवतदधोभागे पञ्चवक्त्रश्चतुर्मुजः ।
स्फटिकभ्रमयः शुक्लः स फायरवन्द्रशेखरः ।
एवं त्रिभिः पुरंपाँगात्रिपुरः परमः लिपेः ।

इति ॥ । २१३ ॥ (श्रीशिवरादिरर्थोलोक एवायम्) ।
३०२
[दशमशतकम्
ललितासहस्रनाम ।

औचिति श्रीयुक्ता शिण औलिया ।

शिवेति – शिवस्रस्तघोरैक्यं सामरस्यमेव रूपमस्या: । सकतंत्र वायुः
संहितायाम्


शिवेच्छया परा शक्तिः शिवतस्यैकतां गता ।
ततः परिस्फुरत्यादौ सगें तैलं तिलादिव ।

इति । अत्र समरस्यं समरसता पमं साम्यभयन्ताभेद एव । तथाचोगतं स

संहितायाम्


ब्रह्मणोऽभिन्नशक्तिस्तु बह्व खलु नापरा ।
तथासति वृषा प्रोक्तं शक्तिरित्यविवेकिभिः ।।
शक्तिशक्तिमतविंद्वभेदाभेदस्तु दुर्घटः ।

इति । वासिष्ठमपणेऽपि -

यथैकं पवनस्पन्दमेकमौष्ण्यानलौ यथा ।
चिन्मात्रं स्पन्दशक्ति श्च तथैवै काम सर्वदा ।

इति । शिवचक्राणां शक्तिचक्राणां चंक्यं रूपमस्या वा । तदुक्तं ब्रह्माण्डपुराणे

त्रिकोने बैन्दवं श्लिष्टमष्यरेऽष्टदलम्यूज’ मिस्यारभ्य 'शैवानां चैव शाक्तानां
प्राणां च परस्परम् । अविनाभावसंबन्धं यो जानाति स चकवि 'दित्यन्तेन शिव-
शतघोरैक्यं यस्मिन्प्रतिपद्य स हंसमन्त्रो रूपमस्या वा । उक्तं च यशवंभवः -

यातान्तं शक्तिरस्योक्ता तदन्तं दोषमुच्यते ।
विद्धशक्तिर्भवेङगं शिब एष वचान्यथा ।
तेनायं परमो मन्त्रः णित्रशतधात्मकः स्मृतः ।

इति । शषसहेतिवर्णक्रमे शस्यन्ते षकारस्तदन्ते सकारस्तदन्ते हकार इति तदर्थः।

अथवा लिवस्य शक्तयो धूमावत्याञ्चः पञ्च । तासामयं समष्टिरेव रूपमस्याः ।
ताश्चोक्ता ! विपक्ष पञ्चलक्षणम्-

धूमावती तिरोषौ भास्वत्यवभासनेबनां सरितः ।
क्षोभं स्पन्दा व्याप्तौ विश्वं हृदा तु पुष्टो मे ।
धूमावती पृथिव्यां दशप्सु शुचौ तु भास्वती प्रथते ।
वायौ स्पन्दो विभ्वी नभसि वाप्तं अगताभिः ।

इति ।
कला ११]
३०३
सौभाग्यभास्करव्याख्या ।

एवमिपति प्रबन्धे प्राथमिकेन नामत्रये ष जमतः वृष्टिस्थितिलयकर्तृत्वेने
वैवतां लक्षयित्वा तिरोधानानुग्रह्योरनन्तविषयत्वाब्धिदग्निसुष्वसंभूतेत्यारभ्यैताच-
पर्यन्तं तयोरेव विषयं प्रपश्वधेदृशपञ्चकृपक देवताभस्मरणेन विशेष्यभूतेन
नाम्ना निर्दिशति- ललितादिकेति । ललतेऽसौ ललिता ललिता च सभिषका च
ललिताम्बिकेति विग्रहः। उक्तं च पक्षुराने ' लोकानतीरूप असते असता तेन
सोच्यत ’ इति । लोकयन्त इति लोकः किरण आवरणदेवतास्तानतिक्रम्य तस्या
नोपरितनबिन्दुस्थाने ललितेऽतितरां शोभत इति तदर्थः ।

शोभा विलासो माधुर्यं गाम्भीर्यं स्थैर्यतेजसो
लालित्यं च तयौवर्यमित्यष्टौ पौरुषा गुणाः ।

इत्यभियुक्तप्रसिद्धं ललितत्वं 'ललितं रतिचेष्टितमिति कामशास्त्रप्रसिी च ।

सौकुमारं तु दलिस्य 'मिति प्रसितुं च तस्सवंमस्या अस्तीति ललित । उक्तं च

ललितेति नाम यक्तं तब किल दिव्या नबावतः ।
बनुक्षवमस्त्राण्यपि कुसुमानि तथासिल ललितम् ।।

इति । 'ललिते सुन्दर 'मिति शब्दार्णवः । इदं च प्रयागपीठाधिपतेर्नाम। 'प्रयागे ।

ललितादेवी’ति देवीपीठगणनप्रकरणे पापवचनाच् । अत्रान्तेऽयज्वार्यः प्रणवः
सच पूर्वमेव व्याख्यातः । वर्णभेदेन व्यवस्थापि पूर्वमेवोपत । न विस्मर्तव्या । अन-
यश्चायतमूतयोर्दूयः प्रणवयोः सहस्रनामव|ययनवितार्थकरलेऽपि न दोषः ।
तयोर्माङ्गल्यर्थमेघोच्चारणात् ।

काश्चाषशब्दश्च द्वावेतौ ब्रह्मणः पुरा ।
कण्ठे भिस्म विनिर्यातौ तेन माङ्गलिसकावुभौ ।

इति वचनात् । ‘स्रवस्यनोंकृतं पूर्वं परस्ताच्च विशीयंत ' इति वचनेन तदुच्चारणं

प्रत्यवायश्रवणेन तदुचरणस्पदृष्टलधौपयिकात् अर्चन्ननपूर्वकस्यैयारणस्था
दृष्टौपयिकवेनार्थवर्णनस्याप्यावश्यकत्वात् नामसहस्रस्याप्यनेते थायेनादृष्टार्थत्वे
अंषि परस्परविशेष्यविशेषणभावेनाकाड़क्षायोग्यता सतिसद्भावे नास्तीति क्रिययान्वय-
वर्णनेन महाक्यार्थस्यैकस्य वर्णयितुं शक्यत्वेन पैषम्यात् व्याधयेष्वस्तीठि
क्रियापदाध्याहारस्यावश्यकत्वात् । तथाच कस्यायनस्मरणम् । ‘अस्जिभवन्तपः
प्रयमपुरुषे प्रयुज्यमानोऽपस्तो' ति । अवन्तीपर इत्यत्र सपर इस्पर्षः। बस्तु वा
प्रणवयोरपि विशेषणतया महावाक्यार्थान्वयित्वं समस्तभ्यस्तभेदेन पौनस्तपनिरास
संभवात् । अत एव परिभाषायां गदन्तमिति तशरस्य प्रणयसाहिषेण षट्संख्या
परस्वमिति दिक् । अर्धम् । [पर्यवसितं नामसहस्रमत्र ।

३०४
[दशमशतकम्
ललितासहस्रनाम ।

इन परिभाषामधले मान्मां हस्तक्षेपविभागान्सर् प्रधनपति।
परिमाशवः।

भीमनिस प्रबिबिषगृध्राशं पुष्टनाशम्याम् ।
आमन् चत करभ ने स्तोभो नापि शष्टन पुनसः । ३३ ।

श्रीमाता १ , मणिपूरान्तशविता २, सतप्रदा ३, हकारी ४, विविषा

कारा ५, गुडान्नप्रीतमनसा ६, दशन्दोलितबीपक्षी ७, देश क़लापरिनिडभा ४,
पुष्ट ९, नादरूपिणी १०, एवं दश नामानि प्रथमाविरासकारमकाणि । अत्र
श्रीमण्यादिशब्दानां अंकषतार्धशरीरिणी मणिपूराब्बनिलयेरेस्यादावतिप्रसस्तत्वेऽपि
गणनासाचियेनैव भ्रमो निरस्तध्यः । गणनतरं हि शतकप्रत्यासन्ननामस्वेव हि
संशयो भवति षचित् । क्वचित्पदारसंशयप्रयूक्तोनविप्रकृष्ट नामसु । अत एष
ह इति सबिन्दुकग्रहणं हीमतीति तत्समीपवतनामनिरासांय । दरामियतिः
‘दर/सोज्ज्वसम्मुखी 'त्यस्य व्यावर्तनायेति ज्ञेयम् । यत्तु केचित्

श्रीमाता मनपुरान्तरविता सङ्गतिप्रदा ।
ह्रींकारी विविधाकारा गुडान्नपीतिमनसा । ।
दरान्दोलितदीर्घक्षी सावित्री रसशेवधिः ।
विज्ञानक लिक । चेति पदाभ्येतान्यसंशयम् ।
शतकाद्यानि नामानत्यवधार्याणि सूरिभिः ।

इति ललितोपाख्यानस्थं वचनमिति लिखन्ति, तस्य प्रामाणिकवेऽयुषायसंग्रहमत्र

तात्पर्यकर्वेनोपायान्तरादूषकत्वेन तन्नेयम् । निरर्थकः शब्दः स्तोमः । सच सहस्र-
नामान्तरेषु पादपूरणैकप्रयोजनको यथोपलभ्यते नात्र तयस्यर्थः । नापि शब्देति ।
अर्षतस्तु पञ्चषि पुनरुतिः ‘अम्बा मासाथ बनन देवेसी सुरनायिके' स्यायो दश्यते
तथापि नासौ सहस्रनामसंख्याविषातिका नामशब्दस्य प्रतिपादकमात्रे शक्तेस्तद्वेद-
मात्रेण पृथक्वनिवेशित्वस्वमध्यायाः संख्याया अनुपरोधात् ।। ३३ ।।

मतिक्रान्तावबकरियरेम रक्त बर्नारी ।
अकारस्य घन तु षडयोर्योगेन शैवयेन्नाम ।। ३४ ॥ ।

ननु शब्वतोऽपि पुनसिपलभ्यत एवेश्याशङ्कय परिहरति 'तुष्टिः पुष्टिर्मतिधृति'

रित्यनेन पौनरुकरयपरिहाराय स्वाहा स्वधाऽमतिर्मेधयत्राकारस्य योगेन प्रश्लेषणा
मतिरिति पदण्डेदः कतंबथः। ‘सदसत्क्षरपक्षर मियादौ विष्णुसहस्रनामसु 'मूर्तामूर्ते
ति प्रकृतनामस्यापि तस्य यायस्य तृप्तत्वात्। नहि संनिकृष्टपदत्रय एव तथा नियम
इत्यत्र प्रमाणमस्ति । पौनः अतधपरिहाराकाङ्क्षाया अविशेषादिति भावः । एवं
वरदा बभनयने’त्यनेन पौनः तपभषाय विष्वगर्भा स्वर्णगर्भाऽवद वाग•
भीश्वरी' ऽयत्राबरदेति छदैः ।

कला ११]
३०५
सौभाग्यभास्करव्याख्या ।

कलावती कलालापा कान्ता कादम्बरीप्रिया।
कल्पनारहिता काष्ठ कान्ताऽकान्तार्धविग्रहा ।।

इत्यनयोरन्यतरस्मिन्कान्तापदेऽरप्रदलेषः। आदिपदेन नित्यतृप्तादेः परिग्रहः ।

नित्यतृप्ता भषतनिधिः' 'मूर्तामूतां नित्यतृप्ते 'त्यत्र तदावश्यकत्वात् । 'रक्तवर्णी
मांसनिष्ठे'त्यनेन पौनरुक्तघात् विशुद्धचक्रनिलयाऽरक्तवर्णा त्रिलोचने 'त्या-
प्यनेन न्याये नाकारप्रश्लेषे प्राप्तेऽयनुगुष्याय दीर्घकारः प्रश्लेषणीय इत्याह--
वणवायाकारस्येति । अविना ‘सुमुख नलिनी सुभ्रूः शोभना सुरनायिका। । सुबा
सिन्यर्चनप्रीताऽशोभना शुद्धमानसे' त्स्यनयोः शोभना आशोभने ति पदयोः परिग्रहः।
ननु तथापि 'सुखराथा शुभकरी शोभना सुलभा गति 'रित्यत्र तृतीयवारं श्रुतस्य
शोभनपदस्य का गति रियाशङ्कयाह—धचनेति । पदयोभिश्नस्वेन वर्णयितुं शक्थ
योरपि व्यायोगेन समासव्याप्तान्तररूपेण नाम भेदयेदियग्धयः । 'शोभनासुलभा
गतिरिति पदत्रयस्यं कामवम् । एवं ‘कौलिनीकेयला, अजजे ग्री' यादौ समास-
रूपो योगो द्रष्टव्यः । पदद्वयस्याप्येकमामस्वम् ' विश्वेदेवः अहिउँधयः निधिरध्यय'
इत्यादी दृष्टमिति भावः ।। ३४ ।।

साधनं तत्त्वमयीति मे ध मेष वृषो भिद्यात् ।
हंसवती त्रांनध्यंग्यधीतवेतनमंय ।। ३५ ।।

पौनरुक्तधपरिहारयोपायान्तरमाह । शांकरो औकरी साध्वी 'यनेन पौन

रुक्तपरिहाराय सम्प्रदायेश्वरो साध्वी 'स्पत्र साधु ई इति वेध पदचेदः ।
तत्त्वधिका तत्वमयी' त्यनेन तत्परिद्राय ‘ तस्वस ना तस्यमयी' यत्र तत् यं
अयीति त्रेध । पदच्छेदः । पौनरुक्तघाभावेऽपि पदभेदभ्रमनिरासायाह--हंसेति ।
आ अर्धान्तात् अर्धसमाप्तिपर्यन्तं हंसवतीमुख्यशक्तिसमन्वितेत्येकं पदम् । 'अनध्य
कैवल्यपददायिनी’ यत्र तु ‘क्लींकारो केवला गृह्या कंवल्यपददायिनी’त्यनेन
पौनरुक्तघपरिहरोऽपि फलम् । एतेन छलाक्षरसूत्राणां स्थायमूलकत्वमेवेति प्रबल
स्यायेन वचितदुक्तनियमान्ययास्येऽपि न दोष इति सूचितम्। अत एव सामवेदिभि
निदानमूत्रातर्गत श्वन्बोविचितिभाष्ये न्यायविरोधे छल क्षरपाठोऽनादरणीय इत्युक्तं
रथन्तरसामप्रकरणे । यत्र तु कान्तापदे अकरयोगे विनिगमनविरहः यथा वा
केवल्यपददायिनी' त्यत्र पदान्तरयोगे सत्रन्यायतो विकल्पप्रसक्तावपि छलक्षर
सूत्रप्रामाथ्यात् 'कल्पनारहित काष्ठे' यत्रेवऽकान्तेति पदम्छेदः। 'लिनी
केबले ’ यत्र वानर्थपदस्योतरप्रयोग इति स्वीकर्तुं युक्तम् । अव्यवस्थितशास्त्रार्था-
योगादिति द्रष्टव्यम् ।। ३५ ।।

शक्ति निर्णाधमध्योतिःपूर्वक द्विपम् ।
शोभनसुन भासुगतिस्त्रिषवंकषधानि शेषाणि ।। ३६ ॥


39

३०६
[दशमशतकम्
ललितासहस्रनाम ।

अनेकपदानि नामानि संगृह्वति । शक्तघादिपदचतुष्टयात्पूर्वं तद्विशेषणत्वेन
परपदत्वेन पठ्यते । तेन सह द्विद्विपदानि तानि नामानि पराशक्तिः परानिष्ठा
परंज्योतिः परंधामे 'ति । 'कौलिनी केवले' त्यादौ अजाजे श्री’ तिबसमस-
संभवान्न तत्र पदयवश्यकतेति भावः । ‘शोभनासुलभागति’ रित्यत्र तु त्रिपदं
भाम । शेषाण्येकपदानि समनाधिकरणानेकविभक्तिरहितानीत्यर्थः । तेन 'अश्वा
रूढाधिष्ठिताश्वकोटिकोटिभिरावृत ' । 'मनोवाचामगोचरे'त्यादौ व्यधिकरण
विभक्तिद्वयसत्वेऽपि तयोर्नामभेदभ्रमनाघ्राय कस्बेन द्विपदेषु तदाधायकानामेव
गणनाद्वा न दोषः। 'पराशक्तिरित्यत्र’ ‘शोभनामुमभागति' रित्यत्र चैकैकं पदमि
त्येव सुवचमिति तु पूर्वमेवोक्तम् । ननु 'परंज्योति' रिति वाक्ये प्रातिपदिकसंज्ञा
भावेन कथं नामत्वम् । न च 'प्रजापतेहृदयं ' 'पारेगङ्गम्’ ‘मध्ये महाभारत
मियादेरिवैकपदत्वम् । तेषु प्रथमपदान्ते विभक्तिसरूपवर्गमाषसस्वेन विभक्षान्त
राभावात् । न च ‘परंज्योति' रित्यादौ त संभवति । विशेष्यतरविभक्तघन्य
याभावकविभक्तविशेषणपदकत्वात् । नीलवलमित्यादौ तथा वाक्यत्वस्यैव
स्वीकारत् । अत एव ' अहये बृञ्जयाय स्वाहा’ 'अहेषुध्य मन्त्रं मे गोपाय’ इत्यादौ
पदद्वयेऽपि विभजितव्यत्यास इति चेन्न । पारिभाषिकप्रातिपदिकसंज्ञाया अभावेऽपि
संभूयैकव्यक्तिविशेष्य कबोधजनकपदत्वरूपस्य नामभवस्यैव सहस्रनामसं स्यघटकरवं•
गवेषात् । ब्रस्तुतस्तु ज्योति:पदस्य प्रातिपदिकस्वातमादायैव संख्यापूर्ति: परंतु
इछ अ५ यम' इति धातोरपूिर्वस्यैव प्रयोग इति नियमवत् ज्योतिरदीनामि है।
सविशेषणकनामेव प्रयोग इत्यनाननबलान्नियमः कल्यते । तथा नियमेऽपि धातु
स्वस्येमात्र १व नामवस्य ज्योति:पदमत्रे पर्याप्तिः। अनि पवमानमावह '
अभये पवमानयेदमियादि नैगमिकप्रयोगवदिहापि 'परंज्योतिस्तर्पयमि परस्मै
ज्योतिषे स्वाहेत्यादयस्तर्पणहोमादो प्रयोगनियम । परमिति मन्तमव्यय
मिति केचित् । तपक्षे तु में मध्ये चतुर्यो । कलिनवे वलेति विशेष्यविशेषण
भावापन्नपदयपक्षेऽपि केवलेन्थस्य यथान्यसं कलिये केवलायै नम इत्यादिप्रयोगो
न केवलथं कोलिन्या इत्यादिः । आम्नानवंपरोये मानाभावात्। एतेन विष्णुसहस्र
नाममु 'अनादिर्भूर्भबोर्लक्ष्मी’रियत्र भूभृश्यस्य भुवोभूरित्यन्वयेन भूमे जनक
इत्यर्कैकनामत्वपक्षे भूभुवे नम इति वा भुवोभुवे नम इति वा मन्त्रप्रयोगः परास्तः
न्यायेन भुवोधैवे नम इत्यस्येव युक्तत्वादित्यादिकमू ह्यम् ।। ३६ ॥

निधिरामदम्भोलिः शेवधिरिति नाम पुंलिङ्गम् ।
तब्धम सपतिः कसभजेऽव्ययं स्वधा स्वह ।। ३७ ।।
अविशतितः सर्वान्नानाफलसाधनत्वोक्तिः ।
तस्य कमशो विधुतिः षट्चत्वारिंशता इलोकैः ॥ ३४ ॥

प्रसङ्गाल्लिङ्गभेदेन नामानि विभज्य ’ रिति दर्शयति गृणनिधिः 'आरमा

रोगपर्वतदम्भोलिः' 'महालावण्यशेवधि नामनि । 'पुंलिङ्गानि। ' तेन गुण

कला १२]
३०७
सौभाग्यभास्करव्याख्या ।

निध्ये इत्यादि: पाक्षिकः प्रयोगो न कार्यः। एवं मन्त्रार्थानुसंघानेऽपि फलभेदः
तदित्यादिपञ्च नामानि नपुंसकानि । शेषाणि स्त्रीलिङ्गानीति शेषः । त्वमिति
पदमपि स्त्रीलिङ्गमेव । 'अलिङ्ग युष्मदस्मदी’ इत्यस्य लिङ्गकृतवैरूप्याभावमात्र
परत्वात् । 'युष्मदस्मत्षट्संज्ञकास्त्रिषु सरूपा' इति वचनान्तरनुगुण्यात् । स्वष
स्वाहेत्यनयोरभ्ययत्वात्स्वधा नम इत्यदिरेव प्रयोगः । स्वान्धते इत्यादिरूपेऽर्थे तु
स्वधायै नम इत्यादिरेव प्रयोगः सुवच इत्युक्तम् ।। ३७ ।

इति भास्कररायेण कृते सभाग्यभास्करे ।
दशमेत दातेनभयारिष्यैकादश कला ।। १००० ।।


इति श्रोभास्कररायविरचिते ललितासहस्रभाष्ये दशमशतक
नामैकादशी कला ।। ११ ।।


अथ फलश्रुतिश्लोकानामयं संगृह्वाति परिभषाकारः । सार्धषडशीतिश्लो-
काश्मकस्योतरभागस्य मध्ये प्रथमतः सर्वं विशतिभिः श्लोकैः सहस्रनाम कीर्तनस्य
बहुविधफलमश्नत्वं प्रतिपाद्यते । एवं फ़नभेदेन कीर्तनक रणभावनया भेदादिति
कर्तव्यताभेद उत्तरत्र षट्चत्रमरिंशता श्लोकं: प्रतिपाद्यते । 'सर्घरोगप्रशमन ' मि-
त्यादिना निराप्तादीनि फलानि येन क्रमेण पूर्व प्रतिपादितानि तेनैव क्रमेणोत्त
रत्र तत:फलकाः प्रयोग वक्ष्यन्त इत्यर्थः । यत्तु पूर्व ‘श्रीमातुः प्रीतये तस्मादिन
कीर्तये विद 'मित्यत्र प्रीरेिण भब्योमता मा च विविधफव जननद्वारस्वेन पूर्वतने
पूर्वस्येवास्य सग्ने देयतानोनेरेव द्वारस्त्रकस्पनसंभवत् । अस्तु व स्वातन्त्रर्षेण
प्रीतेरपि फलत्रमित्याशयः ।। ३४ ।

इत्येवं नमसादनं कथितं ते घटोद्भव ॥ २३४ ॥

एवं प्रतिफल ककीर्तनोपयोगि नामसदनं प्रतिपाद्य तदुपसंहरफलानि विवेच

यितुकामो भगवाहयग्रीवचर्य उत्तरं अन्धसंदर्भमारभते-इत्येवमित्यादि । इति
श: समाप्तिवचनः सन्स र्हस्रसंख्याया अन्यूनानतिरित्रतानां वनयति । एवमुक्तेन
प्रकरेण यथावत्प्रतिपादितेन सरस्वतीगङ्गासहस्रनामादौ सहस्रसंख्यापूर्तेरभावाद
पार्टीको गौणो व सहस्रनामशब्दो नात्र तयेति ध्वनितम् । नम्नां सहस्रमेव
सहास्त्रम् । राक्षसमानसादिवत्स्वार्थे तद्धितः। घटोद्भवेत्यगस्त्यथ संबुद्धिः
२३४

रहस्यानां रहस्यं च ललितप्रीतिदायकम्।
अनेन सदृशं स्तोत्रं न भूतं न भवति ॥ २३५ ।।

३०८
[फलश्रुतिः
ललितासहस्रनाम ।

ननु कूर्मपुराणवौ देवीसह नामादिकमष्यभ्यूनानतिरिक्तसहस्रसंख्याकमेवेत्यत
आह-स्यनमिति । रहस्यानां न्यासजपदिरूपाणां मध्ये इति निर्धारणे षष्ठी ।
तेन रहस्यमयस्य रहस्यतममित्यर्थः। ननु रहस्यतमन्यपि गङ्गासहस्रनामदीनि
स्कान्दादावुपलभ्यत एवेत्यत आह--सलितेति । तेषां ललितातोपकृष्टदेवताप्रति
करत्वेन सर्वोत्कृष्टदेवताप्रतिरमिदमेवेत्यर्थः ।
नान्नदृशमपि किंचित्संभाव्येतेत्यत आह--अनेनेति । सदृशं रहस्यतमत्वे
सति ललिताप्रतिकरस्वरूपसाधारणधर्मवत्वरूपसादृश्यवत् । स्त्रोत्रं स्तोमान्तरम् ।
एकस्मिनूपमानोपमेय भावाभावात् । न भूतं इतःक्षणात्पूर्वकाले । न भविष्यति इत
उत्तरकाले। भविष्यतीत शत्रन्तस्य सप्तमी वा। वर्तमनक्षणस्य तादृशस्तोत्रो
त्पत्स्ययोग्यत्वात्काश्रयासंबन्धतादृशमसदेवेति भावः । अस्य विशेषणद्वयस्यान्यत्र
सस्वप्रतिपादनाय विशेषणविवरणपर उतरः सर्वोऽपि ग्रन्थसंदर्भः ।। २३५ ।।

सर्वरोगप्रशमनं सर्वसंपत्प्रवर्धनम् ।
सञ्चपस्पृशमनं कालमृत्युनिवारणम् ।। २३६ ।।

तत्र रहस्यतमत्वं विवेचयति द्वाभ्याम् । 'प्रयासतारतम्यासफलतारतम्य 'मिति

न्यायेन फलभूमसाधनं कष्टसाध्यत्वस्य प्रसिद्धतमवद्वर्तुफलसाधनमप्यल्पायाससाध्यं
कमं रहस्यतमम् । तत्र नामकीर्तने प्रयासेयत्तायाः स्पष्टत्वात्फलभूमानमेव विवृ-
गोति । सर्वे रोगा असाध्ययाप्यादिभेदभिन्नाः।
दारिद्रघस्यापि रोगतुल्यत्वेनोपस्थितत्वात्तदभावनियतसंपद, दैरपि फलस्वमाह।
सयंसंपति । अथवा संपदारोग्ययोः परस्पराभवव्याप्यवादारोग्ये सति दारिद्रयं
स्यादेवेति शङ्कामपाकुर्वन्नारोग्यं संपत्या समुच्चिनोति - सर्वसम्पदित । गजतुरग
समृढादिभेदभिन्नानां संपदामित्यर्थः । सत्रं अपमृदयवः सर्वव्याघ्रादिनिमित्तक: ।
अत्यल्पमिदमुच्यत इत्याह-कालेति काले आयु:परिमाणपरिसमाप्त। तेनापमृत्यू
नामायुर्मध्य एवं प्रसकितवंततैलादिसाचिव्येऽपि चण्डवातादिकृतदीपन शवदिति
सूचितम् ।। २३६ ॥

सबंधारातशमनं वर्षायुष्यप्रापकम्
पुत्रप्रथमपुत्राणां पुरुषार्थप्रदायकम् ।। २३७ ।

सवं ज्वरा ऐकाहिकादिसान्निपातिकान्तास्तत आदितस्तप्रयुक्ता शिरतोदादि-

रूपा पीडा तेषां शमनं नाशकम् । अथवा सेवंथ ये रोगा इत्यादिरीत्या पदचतुष्टयं
ध्यास्ये यम्। तेन जातेष्ट्यादिवफलसाधनयोर्वीर्थाधिकरण्यमपि सिदधति । ततश्चान्
यनिष्ठफलोद्देशेनान्यस्यापि साधने प्रवृत्तिरिह यू-तेति मन्तव्यम् । रोगैरेव सिद्ध
वरात्र्याः पार्थश्चयेन प्रहेयं गोबलवदंन्यायेन । यद्वा वक्ष्यमाणकाम्यप्रयोगानुसारेण

कला १२]
३०९
सौभाग्यभास्करव्याख्या ।

पर्यम् । तत्र रोगशान्यादिचतुरवयवंफलकप्रयोगकथनोत्तरं ततदवयवमात्रफल-
कानां प्रयोगाणां वक्ष्यमाणस्वात् । अत एव दीर्घायुष्यपदस्याप्ययमर्थः सिद्धधति ।
दीर्घ पूर्णं यत् आयुषो भाव आयुष्यं दीघयुष्ट्वं शतमानस्त्वं तस्य प्रदायकं तद्विघात
कग्रहविषादिबाधानिरासकमिति । यदा आयुरेघायुष्यं दीर्घशतमानादविकमायुष्यं
ये श्रेयस्तेषां गुटिकौषधियोगसिद्धयदीनां प्रदायकं तत्प्राप्तिकरापूर्वसंपादकमिति ।
तेन न कालमृत्युनिवारणेन गतार्थता । अपुत्राणां पुत्रकामबद्धानाम् । संपुत्राणां
सिढे इच्छाविरहादपुत्रेष्वेव प्रायः पुत्रकामनदर्शनातयतम् । अत एवं कपुत्रामृत
प्रजादीनां बन्ध्यास्वेव गणना स्मृतिषु । तेन सपुत्राणामपि पुत्रान्तरेच्छायामत्राधि
कारः । अपुत्राणामपि पुत्रकामाभावे पुत्रकामप्रयोगे नाधिकार इति सिद्धयति ।
तेन च तत्तत्कामनायास्ततफलप्रयोगाधिकारितावच्छेदकत्वं सूचितम् । मचाने-
कफलविषयकसमूहालम्बनामकैकमनाकामनावतः सर्वप्रयोगेष्वधिकारातेन कः प्रयोगः
प्रयमतोऽनुष्ठेय इत्यत्र विनिगमनविरह इति वाच्यम् । तत्रेण सर्वफलप्रदयैकस्यैव
प्रयोगस्यानुष्ठातुं शक्यत्वात् । न चैवं सति ‘ तत्र सर्वेऽविशेषा 'दिति चातुर्थिकाधि
करणविरोधः । तत्र हि सर्वकामप्रददर्शपूर्णमासज्योतिष्टोम।देः सकृदनुष्टुमनेनैवमेव
फलं भवतीति सिद्धान्तितवादिति वाच्यम् । अल्पप्रदकर्मस्वेव तदधिकरणन्यायानां
व्यवस्थितवान् । देवताप्रीतेस्तु लोकविलक्षणत्वात् । अत एवोक्तं ' लोकातीता
गुणातीत सर्वातीता शमतिमके' (ति । कर्मस्त्रपीदृशन्यायस्यर्थान्तरैरीक |राज्य ।
यदुक्तं हिरण्यकेशिसूत्रे ‘एकप्रयोगे सर्वान्कामान्कामयत प्रयोगपृषधये चैकैक '.
मिति ।
वैषयिकक मनसामान्याभाववतोऽप्यत्राधिकार इत्याहुः पुरुषार्षीति । पुणे
बुद्धिमद्भिरथ्यत इति पुरुषाथों मोक्षः । निष्कामोऽपि मोक्षफलकप्रयोगेऽधिक्रियते।
इति भावः । वस्तुतश्चतुर्वर्गप्रदायिकमियं वायंः। संकोचे मानाभावात् । उक्तं च
पपुराणे पुष्क रखण्डे आलिङ्गप्रकरण

अतःपरं च देवानामर्चनं कारयेदबधः ।
गणेशं पूजयेद्यस्तु विघ्नस्तस्य ने भाषते ।
आरोग्यार्थोऽर्चयेसूयं धर्ममोक्षाय मघवम ।
शिवं धर्मार्थमोक्षाय चतुर्वर्गाय चण्डिकाम् ।।

इति ।। २३७ ।।

यं विशव छ वेश्यः स्तोत्रं प्राप्तिविधायकम् ।
जपेन्नित्यं प्रथमेन ललितोपातितधरः ॥ २३४ ।।

मनु बहुफलप्रदत्वे सत्यरुपायासप्ताध्यत्वं सहस्रनाम नयनेऽस्येव, ललिताप्रति

प्रदत्वमपि गङ्गाश्यामलदिप्रीतिजननद्वारा तत्रास्येव, पञ्चमस्तवरा आदिललितं

३१०
[फलश्रुतिः
ललितासहस्रनाम ।

कविषयक स्तोत्रान्तरेषु वव्याहतं ललिताशीतिकरवमित्याशङ्कामपाकुर्वनक्रमप्राप्तं
प्रीतिपदत्वं विवेचयति--इन मति । इतरस्तोत्रपठनजन्यप्रीतिमपेक्ष्यैतज्जग्या प्रति
विशिष्टेत्यर्थः । तेन प्रीति विशेषजनकत्वे सति रहस्यतमस्वमिहैवेति भावः । एते.
नाग्निहोत्रदर्शपूर्णमासज्योतिष्टोमविश्वजिदादि के मंणामाय सतारसम्यसाध्यानामेक
जातो/यस्वर्गफलकीवयोगेन स्वर्गेषु तरतमभावकल्पनंपि पूर्वतन्त्रसिद्धम्यायदेव देव
ताप्रीतावपि बहुभिः स्तोत्रैः प्रातिपदिकजनितायां तारतम्यसिद्धे विशेषादियुक्त को
विशेष इति परास्तम् । इतोऽप्यधिक याससाध्यकर्मान्त रजनितायां देवताप्रीतावपि
तेन यथेमेंतोऽपि प्रत्याधिक्यप्राप्ते तस्मप्रस!ङ्क्षीदिन्यायेन विशेषपदोपादानस्य
साथंषयात् । अत एव च रहस्यमदमप्युपपद्यते । तस्मात्प्रकृष्टेनापि यनेन ललि
तोपासको यावज्जीवमिदं जपेदिर्यः ।। २३४ ।।

प्रातः स्नात्वा विधानेन संध्याकर्म समस्य च ।
पूकागूढं ततो गत्वा चतुराजं समर्चयेत् ।। २३९ ॥

जपकाले विधिमाह द्वाभ्याम्--प्रातरित्यदि स्याम् । विधानेन वै विकतान्त्रि

कोभयप्रकारेण । काकाक्षिन्यापेनास्य स्नानसंध्ययोरन्वयः। पूजगृहगमनं द्वारपूजा-
द्युपलक्षणम् । वीराज श्रीचक्रम् । समर्चयेदिति स्वार्थे णिच् । अशक्तौ प्रयोजक
कतृपरा व। २३९ ।।

विद्यां जपेत्सहनं वा त्रिशतं शतमेव वा ।
रस्नमसक्षेत्रमिव एकचस्पठेन्नरः ॥ २४० ॥

विद्यां पञ्चदश षोडशीं वा। नतु स्त्रीदेवस्यमन्त्रसामान्यम् । सहस्र वेत्यादिष्वष्टो

तरशतमिति शेषः । त्रिशतं शतत्रयं नतु व्युतरबातम् । नायं तुल्यबलो विकल्पः
किंतु पूर्वासंभवे परोऽनुकम्प इति द्योतयितुमेवकारः । पश्चात् विद्यजपपुष्पाञ्जलि-
दानयोर्मध्ये । अत एव जट्वा पुष्पाञ्जलि दद्यादिति कथितं तयोः पौवपर्य नान्य-
वहितम्, किंतु सहस्रममपाठेन व्यवहितमेव । वेदवेदिकरणयोरिव भुताचमनेन
वेदाध्ययनस्नानयोरित्र च मीमांसध्ययनेनेति भाव । अत्र प्रातः स्नात्वैरयादिः
सबोंऽपि विध्यन्सरप्राप्तानुवादः । सहस्रनामपाठे कलमात्रं तु विधेयम् । अत एव
जपाउयोनं परस्परमङ्गाङ्गिभावोऽपि । द्वयोरपि प्रतिस्विकविधिम्यां फलवतया
सहस्रनामकीर्तनस्यापि विध्यन्तरेणेव फलार्थतयाऽवगतस्वेन ‘दर्शपूर्णमासाभ्यामिष्यु
सोमेन यजेते' त्यादाविय कालर्थस्येय संयोगस्य निर्णयात् । स्नानादिप्रधानपञ्च-
कस्य क्रम एव वा विततिरूपो विधेयः। तेनन्यतमम्नधानाकरणेऽपि 'अनपायो हि
कालस्ये' ति ययेनाऽवैगुषयात्फलानुत्पत्तिरपास्ता ।। २४० ॥

अन्समध्ये सकृच्चापि य एवं पठते सुधीः ।
तस्य पुण्यफलं वक्ष्ये शृणु त्वं कुभसम्भवः। ।

कला १२ ]
३११
सौभाग्यभास्करव्याख्या ।

प्रीतिविशेषस्ये तरव्यावृत्तथोक्तं भाव्यत्वं विशेषज्ञानादनवगतप्रायमेवेत्यतो
विशेषपदवाच्यं परिमणमाह सधैरेकादशभिः - जग्ममध्य इस्याविभिः। उक्त
प्रकारेण जम्भमध्ये सकृत्थठितनामसहस्रान्तर्गतस्यैकैकस्य नाम्नः कीर्तनादयं बध्य
मणः पुण्यराशिः स पुनः सहस्रगुणितश्चेस्सकृत्स्तोत्रपाठस्य फलम् । यावज्जीवं
क्रियमाणस्य स्तोत्रपाठस्य यवत्य आवृत्तयः संभवेयुस्तावद्वरं ततफलं गुणयित्वा
तज्जनिकाया देवताप्रीतेः परिमाणं बुद्धिमद्भिर्नयमिति समुदायार्घनिकर्षः ।
वक्ष्यमाणार्यस्य दुरूहत्वादेव वक्ष्य इति प्रतिज्ञापूर्वकं श्रुष्विति शिष्यस्य सावधानता
सम्पादनम् ।। २४१ ।।

गङ्गाविसबंतोषेषु यः स्नायकोटिजन्मसु ।
कोटिलिङ्गप्रतिष्ठां तु यः कुर्यादविमुञ्चतके ।। २४२ ।।

गङ्गादिति–गङ्गादीत्यादिपदेन पुष्करादेः परिग्रहः ‘पुष्कराद्यानि तीयनी।

त्यादौ पुष्करस्यैव सर्वतीर्थादित्वेन प्रसिद्धवपि ततोऽप्यादिरवेन गङ्गाय रहणं
तस्यास्त्रिलोकगामित्येन गङ्गापदादुपस्थितौ तत्तल्लोकगततीथनामपि सर्वपदेन
संग्रहार्थम् । अत एव गङ्गपदं भविष्योत्तपुणे तथैव निरूप्यते

यस्माद्भागीरथो देवि स्वर्गाद्गां त्वामिहानयत् ।
अतस्त्वं मुनिभिः सर्वैर्गङ्गेति परिकीर्यसे ।

इति । तीर्थान्त ग्रहणे तु भूलोकगतान्येव सर्वतीर्थानि मा सेरम् । अत्र प्रतिदिनं

श्रद्धण। परया REत्रपरिवत्स रानित्येतत्पदचतुष्टयमुत्तरत्र पठ्यमानं पूर्वं तु सर्वत्र खेल
तव्यम् । कोटिजन्मस्विति तूतरत्र सर्वत्रापि । एवं त्रैलोक्यस्तगतानां निखिलती
यगां मध्ये एकस्मिस्तोत्रं प्रतिदिनं विधिना परया श्रद्धया स्नानेन सहस्रपरिषदेसर-
पूतिरीदृशमेकं जन्म तादृशकोटिजनपर्यन्तमेकतीर्थस्नमजनितं पुष्यम् । तथैव
सर्वतीर्थस्नानजनितपुण्यानीत्येषां राशिरेकः ।

एक नूिमस्थापिते लिङ्ग विश्वं संस्थापितं भवे 'वित्यादिभिर्वचनं रत रदेव
प्रतिष्ठामपेक्ष्य शिवप्रतिष्ठाया आधिक्यं मन्वान आह्व-लिङ्गति। काश्यां तावकाश-
वाराणस्यविमुक्तमन्तगृहं चेति चत्वारि स्थानानि गृहमलादावाग्नतानि ।
तेषु पूर्वपूर्वस्योतरोत्तरं व्याप्य पञ्चक्रोशवत् उत्तरोत्तरं पुण्यवच्च । तेष्वसर्गाः
मतीबोतमम् । तद्धि परमशिवस्य शरीरमेव। शरीरशरीरिणोश्चाभेदान्निश्यत्वाच्च

अविशब्देन पापानि कथ्यन्ते द्विजसत्तम ।
तेमुंबतं न मया व्यक्तमविमूक्तमतः स्मृतम् ।।

इति लिङ्गपुराणोक्तस्य द्विविधस्यापि निर्वचनस्य।न्स ऐंह एव मुख्यतयोपपत्तावपि

तद्व्यापकस्थानविशेष इत लक्षणया प्रयोगबाहुल्यास्पण्डितपामरसाधरण्यं नन्तगृहस्य

३१२
[फलश्रुतिः
ललितासहस्रनाम ।

मृस्यमविमुक्तस्वमिति ज्ञानाभावदशतं सदविमुक्तमन्सगृहमेवेति ज्ञापयन्नाह-
अविमुक्त के इति । अज्ञातार्थे कप्रत्ययः । अन्तर्रह इत्यर्थः । अन्तर्राह इत्यनुचित
रत्र निर्वाचनस्मरणेन पुष्यतिशयवत्त्वद्योतनाय । ततश्चान्तगृहे सहस्रपरिवत्सर-
पर्यन्तं प्रतिदिनं परया श्रद्धया कोटिलिङ्गानि यः प्रतिष्ठापयति तदेकजन्मजनितं
पुण्यं तस्य कोटिसंख्यार्णनेन जतो राशिभृतीयः ।। २४२ ॥

कुरुक्षेत्रे तु यो दद्यात्कठिवरं २विग्रहे।
कष्ट वर्गलाराणां श्रोत्रियेषु द्विजन्मसु ।। २४३ ॥

करुणाकृष्यो देवस्तरतुकारतुकयोर्मध्यवर्ती कुरुक्षेत्रमित्युच्यते । रविग्रहे ।

सूर्योपरागे ।

सर्वत्र सर्वदा सर्वे गृहमुच्येत कहचित् ।
उपरागं कुरुक्षेत्र गूलन्विप्रो न मुच्यते । ।

इत्यादिना महाभारताब तत्र प्रतिग्रहीतुः प्रायश्चित्ताभावो वतया फलानन्त्यं दाने ।

यद्यपि बृहस्पतिस्मृतो 'मीण्याहूरतिदाननं गाथः पृथ्वी सरस्वती' त्युक्तं, तथापि
तेष्वपि सुवर्णसञ्जययात्तद्दानस्यैवाधिक्पमभिप्रेत्याह – सौवर्णाति । भारो नम
विंशतिस्तुलाः । तुला । नाम पलशतम् । ‘तुला स्त्रियां पलशतं भारः पविशतिस्तुला
इति कोशत् । श्रोत्रियेषु जन्मसंस्कारविद्याभिः संस्कृतेषु । ‘त्रिभिः श्रोत्रिय
उच्यत' इति ब्रह्मवं वर्तात् । देशकालपाश्रदेयश्रद्धाज्ञानगोपनानां क्रियास्वतिशया
धायकस्याप्रतिधर्म कानिचिदनुक्तान्यपे योजनीयानि । ततश्च कुरुक्षेत्रे रविग्रहणे
सत्पात्राय श्रद्धादिभिः सौवर्णभरकोटिदानं कोटिगुणितं चेदेकं पुण्यम् । अस्य
सहस्रषरिवर्सरसंबन्धिदिनसंख्यया मृगमने तस्य पुनर्जन्मकोटिभिर्गुणने न जातो ई
स्ततोयः ।। २४३ ॥

यः कोट हयमेधानामरेबपहरेन्नरोषसि
आचरेत्सूपकोटय निर्बले मरुभूतले ।। ४४ ।।

अथष्ठापूत आहे. -' तरति ब्रह्महत्यां तरति पाप्मानं योऽश्वमेधेन यजते'

इति विहितः क्रतुविशेषो हयमेधः । गङ्गारोधसि गङ्गासंबन्धिनि तीरे । ततश्च
गङ्गातीरे श्रोत्रियं ऋत्विग्भिः सह सङ्गकोटयश्वमेधयज्ञजनितपुण्यस्य पूर्ववद्दिन
संख्यया पुनः कोटिसंस्थया च गुणनाउजतो राशिश्चतुर्युः। कूपेति वापीतडागादे .
रुपलक्षणम् । मरुरिति देशविशेषस्य संज्ञा । तेन न निर्जलपदानर्थक्पम् । तादृशदेशे
कूपादिकोटिखननजनितपुण्यस्य पूर्ववद्दिनसंख्यया जन्मकोटिसंस्पया च गुणने जातो
राशिः पञ्चमः ।। २४४ ।।

कला १२ ]
३१३
सौभाग्यभास्करव्याख्या ।

दुभिक्षे यः प्रतिदिनं कोटिब्राह्मणभोजनम् ।
श्रद्धया परया कुस्सहस्रपरिवःप्तरान् ।। २४५ ।।

दुर्सभ भिक्षा यस्मिन्स सकलो देशोऽपि दुभिक्षः । तत्र कोटिसंख्यानमुत्तम

बाह्य ण नामुत्तमषड्रसोपेतभोजनदानेन बतय पुण्यस्य दिनसंस्यया पुन: कोटिसस्यया
च गणनाGजतो राशः षष्ठः । परिचरसरनित्यत्यन्तसंयोगे द्वितीया । द्वादश•
सहस्रवर्षेष्यनवरतमिस्यर्थः । संवसरषईरवत्सरेदावत्सरेदुसरतु वस २शब्दानां प्रभव
प्रमाथिखरशोभनराक्षसादिद्वादशद्वादशवर्षाविशेषवाचित्वेऽपि प्रकृते सामान्यमात्रोप-
लक्षकत्वात् ।। २४५ ।।

तस्पुण्यं कोटिगुणितं लभपुण्यमनुत्तमम् ।
रहस्थानमसहत्रे नाम्नोऽप्येकस्य कीर्तनात् ।। २४६ ।।

तेषां तोषेरनानशिवप्रतिष्ठस्वर्णदानेष्टापूर्तब्रह्मभोजनोत्थानt षण्णां पुष्य

रामोमा याः कोट्यस्ताभिर्गुणितं पुष्यमुपस्थितत्वात्तमेव पुष्षषट्कमहारादि लभे ते
त्यर्थः। अय भावः-षण्णामपि पुष्यराशीनमेकं महराशि विभज्य तं द्विरावृत्तं कृत्वा
स्थलद्वये निक्षिप्य तयोर्मध्ये एकं राशि कोटिसं ख्यय गृणयित्वा तज्जन्यश्र संख्या
परं राणि गुणयत् । तत्र गुणस्य राशेरेक संध्यवच्छिन्नवे तस्य गृणनं ध्यार्थम् ।
अतः संस्यान्तरघछिन्नत्वस्यावश्यकत्वे सत्युपस्थितत्वाकोटिरूपैव संख्या गृण्या
वचय । ततश्च द्वावपि महाराश प्रातिस्विक्र कोटिकोटिगुणितं कृत्वा जाती
संस्यापिण्डूौ पुनः परस्परं गुणयं दिति सिद्धयत । तेन च तं महराशिं कोटिसंस्पया
गुणपिवा जातं पिण्डं पुनः कोटिसंधयैव गुणयेदिति फलति | तं महारश समुद्र-
संध्यया गुणयेदिति तु निष्कर्षः। समृद्रो नाम कोटिसंख्यायाः कृतिसंज्ञकः समद्वि-
घात । कोटिगुणिता कोटिरिति यावत् । तदुक्तं वायुपुराणे

सहत्रं तु सहस्राणां कोटीना दशधा पुनः ।
गुणितं चेस्समद्र तं प्राहुः संख्याविदो जनाः।

इति । इदं न पुष्यपदस्थ गुणकस्याने गृणस्वने चेति द्विःप्रयोगन भ्यते । पुण्य

कोटयंति व्ययस्तनूक्तिबलाकोटिभिर्गुणित मिति बहुवचनन्तेन विग्रह इति च
लभ्यते । सर्वमिदं फलमुपक्रमानुसरास्तोत्रषधस्यैवेति भ्रमो माप्रसञ्जीर्यत आह
नाम्नोऽप्येकस्येति ।। २४६ ॥

रहस्यनामसहत्रे नामकमपि यः पठेत् ।
तस्य पापानि नश्यन्ति महास्वपि न संशयः ।। २४७ ।

इदानीं पुष्यराशिजनकस्ववपापरशिनाशकायमप्येकं क्रस्य नाम्नः फलमित्याह

अपिशब्द उपपातकादेः मृतिकन्यायेन वाचकतया वाच्यतया व समुच्चायकः
॥ २४७ ॥ 40

३१४
[फलश्रुतिः
ललितासहस्रनाम ।

निःकर्माननुष्ठानान्निविकरादपि ।
यत्पापं जायते पुंसां तत्सर्वं नइति तम् ।। २४८ ॥

तानि च पापानि यद्यपि —

विहितस्याननुष्ठानान्निन्दिसम्य त्र सेवनात् ।
अनिग्रहाचेन्द्रियाणां नरः पतनमच्छति । ।

इति स्मृतौ निमित्तत्रैविध्यास्त्रिविधानि प्रतिपाद्यन्ते, तथापीन्द्रियनिग्रहतदभावय

विहितप्रतिषिद्धत्वम्यां तज्जन्यपापानामुक्तविधयोरेवान्तर्भाव इत्यभिप्रेत्य इंविध्ये-
नैव गणयति । तद्वर्णाश्रमभेदेन श्रुतिस्मृतितन्त्रेषु विहितान्यकरणे प्रत्यवायफल
कानि संध्यावन्दनोपरागस्नानादीनि नित्यकर्मणि । तेनैव नैमित्तिकानामपि
संग्रहात् । केलञ्जभक्षणदं नि निषिद्धानि । तं प्रायश्चित्तान्तरानपेक्षम् ।१४८।।

बहुनात्र किमुक्तेन श्रुणु त्वं कलशमुत ।
अत्रैकनाम या शक्तिः पातकमां निवर्तने ।
तन्निवत्यंमयं कर्तुं नाल लोकाश्चतुर्दश ।। २४९ ।

एतज्जन्यपुण्यराशैरिवंतन्नाश्यपापराशरपी)यत्ता बुद्धिमद्भिरेवोह्यशयेन

शिष्यं पुनरपि स घधनीकुर्वन्नाह स धेरै–कलति । अतिलक्षणो डीष् । तन्नि
वयं तय शक्स्पा नायं अघं पापं नालं न समर्थाः लोकाः जनाः चतुर्दश चतुर्दश
भवनगताः समस्तभुवनगताः । समस्तः प्राणिनः प्रतिक्षणमामुष्तेरामतेश्च कोटि
कोटिजन्मभिरुचावचानि पापानि कुर्वन्ति चेद्यावान्यापराशिः स्यात्ततोऽप्यनवधि
कोऽधिक एकंकनाम्नो निवत्यंस्तस्य सहस्रगुणनेन सङ्गीस्तोत्रपाठफलत्वमिस्पृह्यमिति
भावः ।। २४९ ।।

घस्रपक्त्या नामसादृशं पापहानिमभप्सति ।
स हि शप्तनिवृत्यर्थं हिमशैलं निषेवते ।। २५० ।।

यस्तावच्छविद्योपासक ईदृशं पापनाशनषायमनादृत्य स्माहनि प्रायश्चि

तनि चिकीर्षति तस्यैतदनादरणजन्य: पापराशिस्तैरप्यनयोद्य आपततीति वृश्चिक
भयात्पलायमानस्य क्रुद्धाशीविषमुखे स्वास्म गूहनय प्रवृत्तिवदुपहसनीयसां निदर्शना
संकारेण ध्वनयन्नाह-य इति । अभीप्सति पापहानिमुद्दिश्य प्रायश्चित्तान्तरं कुरुते ।
निषेधत इत्यस्य वा सेवितुमिच्छतीत्यर्थः । वाक्यार्थयोरैक्यारोपानुगुभ्यात् । अथवा
प्रायश्चितान्तरचिकीर्षयामेव हिमवत्पर्वतसेवनंक्यारोपेण प्रायश्चित्तत्रियायास्तु
सदृशी क्रिया नास्त्येवेति तत्कर्तृ मृखंततिशयो वन्यः ॥ २५ ॥

भक्तो यः कीर्तयन्निस्यमिदं नामसहस्रकम् ।
तस्मै श्रीललितादेव प्रौaभीष्टं प्रयच्छति ।। ३५१ ।।

कला १२ ]
३१५
सौभाग्यभास्करव्याख्या ।

नन्वेव सति प्रायश्चित्तशास्त्राणामानर्थवयमित्याशङ्कां परिहरन्प्रीतिविशेष
परिमाणमुपसंहरति-भक्त इति । भक्त उपासक । नित्यं यावज्जीवम् । इदं
पूर्वोक्तविततिरूपक्रमविशिष्टत्वेन बुद्धिस्थम् । प्रीता प्रीतिविशेषयक्ता सती ।
अभीष्टं उक्तपुण्यराशिजननपापराशिनाशनोभयरूपम् । अत्रेदं बोध्यम्...इदं विशे
षाच्छुीदेव्या इति प्रीतिविशेपजनककर्मोपक्रमावसरे पाठे चत्वारि विशेषणान्युल्लि
खितानि-उपासककर्तृकत्वं, संपूर्णस्तोत्रकर्मकत्वं, यावज्जीवंक्रियमाणत्वं, प्रातः
स्नानादिप्रधानचतुष्टयसाहित्यं चेति । तान्येव चास्मिन्नपसहारश्लोकेऽपि पुनः परा
मृष्टानि । उपक्रमोपसंहारयारैकरूप्यादिमानि विशेषणानि विवक्षितान्येव । अविव
क्षायां प्रमाणाभावात् । तत्र प्रथमेन विशेषणेन प्रायश्चित्तशास्त्राणां वैयथ्यं
निरस्तम् । तेषामनुपासकेषु सावकाशत्वेन तत्परतयंव व्यवस्थोपपत्तेः । द्वितीयेन
त्वेकैकनाममात्रपाठेनात्मानं कृतकृत्यं मन्यमाना निरस्ता: । एकैकनामपाठस्य
पार्थक्येन प्रयोगस्य निष्प्रमाणत्वेन तस्येदृशमहाफलजनकत्वे मानाभावात् । न च
नाम्नोऽप्येकस्य कीर्तना 'दिति वचनमेव राजसूयान्तर्गतावेष्टेरिव पृथक्प्रयोगे मान।
भावात् । न च । नामैकमपि यः पठेत् ' 'नाम्नोऽप्येकस्य कीर्तनात्' इत्यादीनि
प्रकरणस्थान्येव वचनानि पृथक्प्रयोग प्रमाणमिति वाच्यम् । उपक्रमोपसंहाराभ्या
मेकवाक्यत्वे सिद्धे तन्मध्यपठितानामीदृशवचनानामवयवद्वारावयविन्येव तात्पर्यस्य
जातेष्टिवाक्यमध्यपठिताष्टाकपालादिवाक्यन्यायन सिद्धे । यत्रैक्रस्यापि नाम्न
एतावत्फलं किम् वक्तव्यं तत्र सम्पूर्णस्तोत्रस्य तावत्फलं भवतीति कैमुतिकन्यायेन
स्तोत्रप्रशंसोपपत्तेः, अपिशब्दस्वारस्थेन तथा प्रतीतेश्च । यद्वा एकस्य नाम्न
एतावत्फलमित्युक्तिरेतत्सहस्रगुणितस्य स्तोत्रफलत्वसिद्धयर्था नतु पार्थक्यंन फलवत्व
सिद्धयर्थापि । उभयत्र तात्पर्ये वाक्यभेदप्रसङ्गात् । अत एव 'एकं वृणीते' इत्यादे
त्रीन्वृणीते' इत्येतदुपपादनार्थतायाः स्वीकारात् । एकाक्षरादिषोडशाक्षरान्तनाम्नां
तुल्यफलकत्वायोगाच्च । तथात्वे इतरवैयथ्यादिदोषाणा स्पष्टत्वात् । तृतीयेन तु
विशेषणेनानियमेन कतिपयदिवसपर्यन्तपाठादेव तादृशाफललिप्सा निरस्ता । 'जन्म
मध्ये सकृच्चापि य एवं पठते सुधी'रिति वचनस्याप्येकवाक्यमध्यपठितत्वेनापि
शब्दस्वारस्याच्चोक्तरीत्या द्वयी गतिरूह्या । चतुर्थेन विशेषणेनाग्नेयादीनां षण्णां
परस्परसाहित्यभावं फलानृप्पतिवदिहापि तथेति सूचितम् । इयांस्तु विशेष
आग्नेयादीनां दर्शपूर्णमामवाक्येन सहितानामेकफवसाधनत्वावगमादन्यतमाभावेऽपि
फलोत्पतिरेव न भवति। इह तु सहस्रनामपाठाभावेऽप्यन्येभ्यः प्रधानेभ्यस्तत्तत्फला
न्युत्पत्तुमर्हन्त्येव । न च प्रधानान्तरसाहित्य1भावमात्रेण सहस्रनामपाठस्य नैष्फल्यं
कथं स्वचमिति वाच्यम् । ईदृशप्रयोगजन्यफनविशेषस्य प्रमाणाभावादनुत्पत्तावपि
नाभम्मरणजन्यफलान्तराणां वचनान्तरादधिगतानां संभदेन नैeफल्थायोगादिति दिक
।। २५१ ।।

व्अकीर्तयन्निदं स्तोत्रं कथं भक्तो भविष्यति ।। २५२ ।।

३१६
[फलश्रुतिः
ललितासहस्रनाम ।

इदानीमूषास्तिशरीरघटकवदप्येतदावश्यक निरपराधंन -- अकीर्तयन्निति ।
उपासकानामपायदेबताप्रीतिजननमपेक्ष्य एषथन्तरभावातजनकर्मण्यनादरे कथं
भतता । अपि तु न कथंचिदपीत्यर्थः । अप भावः--

चतुवधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।
आप्तों जिज्ञासुरर्याय ज्ञानी च भरतर्षभ ।

इति स्मृत्युक्तानां चतुर्विधानां भरतानां मध्ये आतनां पापनिवृष्यं, जिज्ञासु

भक्तानां निधकामानामपि चित्तशुद्धचयं, अर्थाधिभक्तानामयंसिङ्घर्ष, ज्ञानिभक्तानां
लोकसंग्रहार्थकीर्तनस्यावश्यकत्वद्भजकनवच्छेदे कशी २धटकं नामकीर्तनम् ।
तदिदं ' महापातकिनां वार्ता' वित्याद्यधिकरणेषु भक्तिमोमसभाध्ये स्पष्टमिति
।। २४२ ।।

नित्यं संकोर्तनशक्तः कीर्तयेयुष्यवसरे ।
संक्रान्तौ विषुवे चैव स्वचमत्रप्तयेऽयने ।। ३५३ ।।

इदानीमुक्तविशेषणचतुष्टये तृतीयविशेषाशनप्रतिपक्षान्तरमप्यमाहू

द्वाभ्याम्--नित्यमिति । पुण्यसरे कपिलाषस्य्धधोंदयादिदिवसे । वक्ष्यमाण
संक्रारपादेरेव वा सामान्ये न कीर्तनमिदम् । विषुवे मेषतुलाराश्योः सूर्यप्रवेशदिने ।
स्वजन्मत्रितये स्वस्य स्वभार्यायाः स्वपुत्रस्य च जन्मनक्षत्रेषु, स्वस्य जन्मक लीनं
नक्षत्रं तत्पूर्वपरनक्षत्रे दृ इत्येवं त्रितये वा, स्वस्य जन्मनक्षत्रमारस्य गणनयां
प्रथमदशमैकोनविंशनक्षत्रत्रयदधसेषु व, स्वध्वरमदिवसदीक्षदिवसपूर्णाभिषेकदिन
त्रये वा, एवं व्याख्यावं चत्र्यस्थले यथासंप्रदायं व्यवस्था। 'तश्रणां बहुरूपत्व।-
कतंत्र्यं गुरुसंमत 'मिति वचनात् । अयने कर्कमकारयः सूर्यप्रवेशदिने । संक्रास्यैव
सिद्धे विषुवायनयोगंहणं गोबलीवर्दन्यायेन पुष्यतश्वद्योतनेनास्यावश्यकताद्योतनाय
वा, तत्तसंक्रमणेभ्यः पूर्वं कतिमीदिवसस्ततदयनं उयोतिःशास्त्रे प्रसिद्धं तदेव ब्रह
यनपदेन विवक्षितम् ।। २५३ ।।

नवस्य वा चतुर्दश्यां सिताय शुक्रवासरे ।
कोर्तयेन्नामसाहेन पौर्णमास्यां विशेषतः । । २५४ ।

नवम्यां वेति वकारोऽष्टमीसग्रथंः । मितःयःमिति नवम्यदिषु तिसृथ्व-

न्वेति । चतुर्दश्यामेव वा शुक्लपक्षयायमित्यर्थः । अत्र चकाराद्यथावज्जीवं प्रय
कोर्तनशक्तस्यंतेषु दिवसेष समच्चिय कीर्तनम् । अत्राप्यशक्तश्चेदन्यतमं दिवसं
परित्यजेदिति द्योतनाय वाकरः । अन्यतमस्य परित्यागपक्षेऽपि पौर्णमासी न परि
त्यज्येति द्योतयन्नाह--विशेषत इति । यदि च नवम्यादितिथिषु अम्मनक्षत्रं
संक्रान्तिः शुक्रवारश्च भवति तदा तत्रेण सकृदेव नामशाहस्रपाठ इस्पादिकं स्यायः
विद्भिरूहनीयम् ॥ २५४ ।।

कला १२ ]
३१७
सौभाग्यभास्करव्याख्या ।

पौर्णमास्यां चन्द्रबिम्बे ध्यावा श्रीललिताम्बिकम् ।
पञ्चोपचारैः सम्पूज्य पठेन्नामसहस्रकम् ।। २५५ ।।

इयता प्रबघेन रह यतमवं सलिलाप्रोतिक रस्त्रं चेति विशेषणद्रयं विविध्य

इतोऽपि विस्तरेण तदेव विशेषणद्वयं विवेचयितुकामस्सयोः प्रथमस्य शरीरघटके पू
फलेषु रोगप्रशमनादेः प्रयमं निर्दिष्टवाद्रोगशमनादिचतुष्टयफलकं काम्यं प्रयोग
प्रथममाह द्वाभ्याम्-पौर्णमास्यमिति । पौर्णमासशब्दः शुक्लपक्षस्य चरमरात्रिपरः
दर्शादृष्टे' स्यनुवाके तादृशरात्रिमानत्वेन परिगणनात् । तेनास्मिन्प्रयोगे रात्रिः
व्याविनी तिथिप्रकृति सिद्धयति । 'कर्मणो यस्य यः कालस्तत्कालव्यापिनी तिथि
रिति वचनात्

यां तिf६ समनप्रप्य उदयं याति भास्करः ।
सा तिथिः सल ज्ञेया स्नानदानव्रतादिषु ।

इति धघनस्य मूहूर्तमत्रसत्वेऽपि दिने गौरीव्रतं परे’ इत्यादिविष्यन्त रशेषवेग

प्रकृते तदनुपयोगात् उभयत्रैकदेशव्याप्तौ परा । वस्तुतस्तु तत्तत्तिथिनित्या मन्त्रजपा
चदिौ तान्त्रिकैरुदयकलव्यापिन्येव तिथिगृह्यते। वचनमपि लिख्यते तिथिरेद
यिकी ग्राह्या तिथिनियर्चनादिष्वि' ति । तेन यत्र दिवैव पौर्णमासी समाप्ती
तयस्तिथैश्चित्रादेबश्यवत्पौर्णमसोश्वे सिद्धे ‘दर्शादृष्टे'त्यनुवयास्यामि तत्त-
देवदत्यतिथिसंबन्धिरात्रिमात्रोद्देशेन नामबंधानपरत्वेन तद्रा भरेव पौर्णमासीसंज्ञोष
पत्तेः, ‘यां तिथि ’ मिति वचनस्य गौरीव्रतकलविधप्रतीवेदृशविधिप्रस्यपि शेषताया ;
सुवचस्यादौ दयिवयेव तिथिहि ग्राह्य। उदयद्वयव्यापित्वे तु दिनद्वयमपि वैकल्पिक
काल एव। तिथिनित्यार्चने तथैव स्वीकारात्। अत एव यत्रोदये चतुर्दश्यत ततः
पौर्णमासी प्रवृत्ता सती उदयास्तरादूर्वमेव समाप्यते तत्र तद्दिन एव चियार्चनवदयं
प्रयोगोऽपि कर्तव्य इति दिक् । चन्द्रबिम्बं चन्द्रस्य पूर्णमण्डले । तत्र हि सादायक
कला सदातनी त्रिपुरसुन्दरीषा । अन्याः पञ्चदशकमा वृद्धिलासभगिस्यः। ताश्च
कामेश्वर्यादिचित्रान्तfतथिनित्यापञ्चदश
दशकस्वरूपः। अतस्तासां परिपूतां षोडश-
नित्याभिस्तकिरणदेवताभिरणिमादिभिश्च योगच्चन्द्रमण्डलं प्रत्यक्षश्रीचक्रामक
सम्पद्यते । अनेनैवाशयेन ‘चन्द्रमण्डलमध्यगे “त्यादीनि नामानि । अत एव शाल.
ग्रामबाणलिङ्गादो हरिहरयोरित्यन्तानवरतसांनिध्यप्रयुक्ताबवाहनाभववदिहापि
त्रिपुरसुन्दर्यास्तथा सनिधानादावाहनं तन्मुद्राश्च न प्रददथुः। यास्य पूर्वाघतावयव
वैशिष्टयेन सावरणत्वरूपसोकातीतत्वेन च विचिन्त्य । ललिताम्बिकापदेनैव कर्मण
निर्देशात्तस्य चोक्तपाद्यवचनाचूनिवचनानुसारेण तत्रैव पर्यवसानात्। पञ्चमंस्यं
रुपचारैः गन्धपुष्पधूपदीपनैवेधैः सम्पूज्य ‘तेद्योऽहं सोऽसौ योधमौ सोहं तन्यमेव
स्वमेव त' दियादि श्रुत्युक्तरीत्या परस्पर प्रतियोगितत्वरूपसम्यक्स्वेन स्वामदेवत
चोरैक्यं विभाव्यम् । एतदेव ह्यपचाराप्रति प्रधानं

३१८
[फलश्रुतिः
ललितासहस्रनाम ।

अवमेधसहस्राणि वाजपेयशतानि च ।
ललितापूजनस्यंते लक्षांशेनापि न समाः ।।
स दाता स मनिडैष्ट स तपस्वी स तीर्थगः ।
यः सदा पूजयवीं गन्धपुष्पानुलेपनैः ।।


इति पद्मपुराणीये विधिवये पूजायाः फलसंयोगदर्शनात् । उपचरणां तु फलवद-
फलन्यायेन तदङ्गवम् । अत एव ' गन्धपुष्पानुलेपनै' रिति ‘पञ्चोपचारं 'रिति च
तृतीया । याने च पार एव ‘ गन्धानले पनं कृत्वा ज्योतिष्टोमफलं लभं 'दिया
दीनि ततदुपचरेषु फलश्रवणानि तानि पर्णत न्यायेनाधुवादः । यानि तु-

चन्दनागरुकपूरः मुदमपष्टैः सकुङ्कुमैः ।
आलिप्य ललितां लोके कपकोटीवंसेन्नरः ।


इत्यादीनि वचनानि तानि गोदोहनवदङ्गाश्रितगृणफलसंबन्धबिधमर्थानि । अथवा
अन्तर्यागबहिर्योगो गृहस्थः सर्वदाचरे 'दिर्यदिन पूजार्दै बिध्यावगमादंषयभवनं
मन्सर्याग एव । बाह्यपूजा तु गन्धपुष्पादीनां निवेदनात्मको मानसः संकल्प एव ।
तेषु गन्धादेः करणवादङ्गस्त्रम् । “गधदोनि निवेदये' दित्यादौ समतुम्यायेन
विनियोगभङ्गः, यत्रादिषु गवादिप्रक्षेपा उपचारपदवाच्य निवेदनमाभङ्गम् ।
तेषां च षोडशदिसंस्थानां समप्रधानानां यथावचनं सहस्येन फलकरणवमित्यादि
यथायथमूह्यम् । सर्वासां च पूजनां क्रमपूजा प्रकृतिः । कम्यनैमित्तिकादिपूजान्त-
रेष तत एव धर्मातिदेशः । इयं त्वपूवंव पूज । लष्कोषकराणां पञ्चोपचाराणां
प्राकृताङ्गनां पुन:स्रवणेन गृहमेधीयन्यायेने चौदकलोपात् । एपचारेषु क रण
मन्त्रस्तु ‘श्रोललतनिधये नमः' ३यवरूपः । विधिशब्दम्य मन्श्रत्व' मियधि
करणन्याधेन कल्पमाने नियमे वैध्रपदनियमात् । यह् तृतीयकूटमेव करणमन्त्रः
विद्यतृतीयखण्डे न कुर्यात्सर्वोपचरकनि' ति तन्त्रराजश्चनात् । नचस्य प्रकृति
प्रकरणे पाठाक्रमपूज़वेन चोदकविरहितायामपूर्वपूजायां कथं प्राप्तिरिति
बाथम प्रधानभूतायाः पूज/या अपूर्वश्वेऽपि तदङ्गभूतोपचाराणां प्राकृतोपचारः
विकृतित्वादितिकर्तउघसङ्क्षयां नामातिदेशस्योपचाराङ्गत्वेन धर्मप्रापकर
बाधकमयत् । कथमन्यथा गृहमेधीयप्यज्यभाग्नयऽयानुवाक्या मन्त्राणां प्राप्तिः
संगच्छते । अत एव पूर्वेऽप्यवभृथं सङ्गप्रधानर्थस्य प्राकृतहोतृवर्णस्याज्यभागाद्
वन प्राप्तिसंभवात् 'न होतारं वृणीते’ इति निषेघो युज्यत इत्युक्तं मिश्रीः ।
एतेन नैवेद्याङ्गचमनादिकमन स्याख्यातम् । सम्पूज्येति यप्प्रत्यये म पूजनकरणकं
भवनाथाः पाठकरणभवनाङ्गत्वं विधीयते । पठेदित्यनेन तु पाटकरणिका प्रधान
भावना वारवन्तीयमग्निष्टोमसम कृत्वा पशुक(मो ह् तेन पीतेfत वाक्ये भावना
विशिष्टभावनान्तरविबिंबपूजनकरणभावनाहपाङ्गोतरकालिकेन नामसहस्रवत्।

कला १२ ]
३१९
सौभाग्यभास्करव्याख्या ।

पाठेन रोगनाशादिरूपमिष्टं भावयेदित्यर्थः । अत्र च ध्यात्वेति पदस्य पुत्रश्वया।
तत्रस्पत्यप्रत्ययस्य ‘मृखं व्यादाय स्वपितं' त्यदाविव समनकलिकस्वार्थकतय।
शत्रले पर्यवसानद्वयायन्पठेदिति सम्प्रदायः ।। २५५ ॥

सर्वे रोगाः प्रणश्यति दीर्घमायुश्च विन्दति ।
अयमायकरो नाम प्रयोगः कर्तपनोदितः ।। २५६ ।।

इष्टं विशिनष्टि--सर्षे रोग। इति । नश्यतिरिह ध्वंसप्रागभावादिसःधारण-

भावमात्रपरः। दीर्घायुष्ट अपमृत्युकालमृत्युद्यभावो। चकारसंपदां ग्रहणम्। तेन
रोगसमान्याभावविशिष्टसंपन्नचिरतरजीवित्वं भाव्यं सिद्ध्यति । तेन रोगिण इव
नीरोगस्यापि रोगबागभावपरिपालनोद्देशेनास्मिन्प्रयंगअंधकारः सिद्धः । सकल्प
व्यवहारादावुपयोगिवेन नामधेयं प्रदर्शयति-अयमायुष्कर इति । करोतीति करः
पचाद्यच् । आयुषः कर आयुष्करः। करकादेराकृतिगणत्वाद्विसर्गस्य षस्वम् । नामे
रपध्ययं संज्ञाकृतप्रसिद्धघणैकम् । कल्पनोदितः कल्पे कल्पसूत्रे परशुरामकृते नोदितः
सूचितः । कल्पसूत्राणां सर्वेषामितस्ततो विप्रकर्णपरशाखापठिताङ्ग जातोपसंहारेण
प्रयोगविधिवस्थनार्थत्वा तत्र निस्थाद्वदिकतिपयप्रयोगकथने नेतरे प्रयोगास्तत्रानुस
अपि सूचिता एवेत्यर्थः । यद्वा कल्पसूत्रतत्यषु तन्त्रेषु नोदितः कण्ठरवेणोक्तः ।
अथवा कल्पने न भव्यिकरणयोः कार्यकारणभावकल्पनेन उदितः समर्थितः। यद्वा
कल्पेऽपि प्रलयकालेऽपि नोदितो विहितः । प्रलयाध्यवहितपूर्वकालीनः साधकं इतरत्र
संघासमरणनित्रयेऽपि दीर्घायुःकामनया कृतोऽयं प्रयोगः प्रलयकाले ऽपि तान्नक्षती
त्यर्थः। अथवा अयमायुष्कर इत्याकारको नम्नां प्रयोगः प्रयुज्यमानता । पवहार
इति यावत् । कल्पनयाबयवशक्तिकल्पनथा योग डिस्पनया वदिस उक्तः।
तेन न्यायतौल्यादुतरेऽपि प्रयोग उइरहदनामका ऊह्याः । तरफलं तु संकया.
दावुपयोग इति सिद्धत ।
अयास्य स्पष्टतरः प्रयोगविधिरुच्यते-चन्द्रतारादिबलविशिष्टे उदय यापि
पौर्णमासीतियावहम्येव यथाधिकारं वैदिकं तान्त्रिक च नैत्यक कर्म समाप्योपोपितः
सायाहं पुनः स्नात्वा सायंसंध्य वैदिक तान्त्रिकीं च नित्यपराधणन्त निबंदर्य
सम्यगुदिने पूर्णचन्द्रे शुचौ देशे समन्त्रकमासनं प्रसार्य पूर्वाभिमुखस्तस्मिन्नुपविश्या-
चस्य मूलेन प्राणानायम्य देशकालौ संकीर्यं समान्यस्य वामुकशर्मणोऽमुकगोत्रस्य
नीरोगत्वसंपसिीबgसिद्धघथं श्रीललितासहस्रनामस्तोत्ररूपमालामन्त्रस्य सङ्
पठनेनायुष्करं प्रयोगमहं करिष्य इति संकल्प्य चद्रमण्डलं पश्यन्नमीलितलोचन।
एव तन्मध्ये साफ़ सावरणां सतिथिनित्य सगुरुपङ्क्त त्रिभुरसुन्दरीम ययवशो
यास्य स्वामिनां विभज्य सः 'श्रीललिताम्बिकायै नमः गन्धाभ्समर्पयामी 'त्येवं
रूपंमंत्रः प्रत्यक्ष। गन्धपुष्पधूपदीपनैवेद्योपचरन्प्रकृतिवत्सलक्षणान्निव द्यानुमतमपि
ताम्बसं संप्रदायवशाद्भवे व चन्द्रमण्डले देव पश्यन्नेव प्राथमिक|पक्षशष्ठलोक

३२०
[फलश्रुतिः
ललितासहस्रनाम ।

पठित्वा ऋष्यादिभ्यासत्रयं बिंघय ध्यानश्लोक पटिा यथाधिकारं प्रणवमुच्चार्य
मुख्यस्ताक्षरमयमुसंधानपुरःसरमचरसहस्रनाममन्त्रं श्रीमातेस्यादि सलिताम्बिके
पन्तं पठिस्यान्ते पुनः प्रणवमुच्चर्मध्यदित्यासत्रयं कृत्योत्तरभागं तथैव पठित्वा जपं
देवीवामहस्ते जलक्षेपपुरःसरं गृति यथालिङ्ग समयं देवीं स्वामत्वेन परिणमय्य
चन्द्रबिम्बद्वष्टिमयता पंचम्योत्थाय मामयिकसंतप्ययमायुष्करः प्रयोगः साङ्गो
भवतु तेन च त्रिपुरसुन्दरी प्रयतामिति तदाशिषो गृहीत्वा स्वयमपि भुञ्जीतेति ।
नित्यकर्माणि कुर्वतामेव नैमित्तिकेष्वधिकारः । उभयानि कुर्वतामेवेदृशेषु काम्येबल
विकार इति तु तत्रान्तरसिद्धोऽयों न विस्मर्तव्यः । अस्य कर्मण आवृत्तिरपि क्रिय-
माणा न दुष्यतीति तुक्तमेव प्राक् । २५६

उबरात शिरसि स्पृष्टं पठेन्नामसहस्रकम् ।
तक्षणप्रशयं यति शिरस्तोबो ज्वरेऽपि च ॥ २५७ ।

एवं सर्वरोगप्रशमनमिति विशोषणचतुष्टयं विविच्य क्रमप्राप्तं सर्वधराति

शमनं प्रयोगं विवेचयति --वरेणी पोडितं स्पृष्टा हैस्तं ददान एव तक्षिणात्सद्यः
शिरसस्तोदो दयया । उधरप्रयुक्सपोडामात्रोपलक्षणमिदम् । प्रयोगविधिस्तु-
वराहपतिमित्तद्भवदिवसे कृताह्निकः शुचौ देशे इत्यादिसंकल्पान्तं कुर्यात् ।
संकल्पे यधलिङ्गमूहः । ज्वरहरं प्रयोगमिति नामोल्लेखः । ततः स्वदक्षिणभागे
उदइ मुखं ज्वरातं निवेश्य भस्मना मन्त्रेण वा स्नापयित्वा पूर्व भागं पठित्वा
ज्वरार्तस्य शिरसि हस्तं दव तं यैव स्पृशनेव मध्यभागं पठित्वा हतं निष्कास्यो
तरभागं पठित्वा ब्राह्मणभोजनादिकं । स्वार्थ प्रयोगे तु स्वशिरस्येव हस्तदानम्।
यवफलोदयमावृत्तिरपि संप्रदायसिद्धा, ‘आवृत्ति रसकृदुपदेशात्' इत्याधिकरण
न्यायसिद्धा च । आवतिपक्षे प्रथमभागं पठित्वा मध्यभागमेत्र यथासंकल्पमावर्ष
चरमभागं पठेदिति विशेषः । एवमुत्तरत्र प्रयोगविधिरूह्यः ।। २५७ ॥

सर्वव्याधिनिवृत्स्थं स्पृष्ट । भस्म जपेदिदम् ।
तद्भस्मचरणादेव नश्यन्ति व्याघयः क्षणात् ।। २५४ ॥ ।

ज्वरादिसाधारण्येन रोषमात्रहरं प्रयोगान्तरमाह--सर्वोति । सर्वे च ते व्याध

यश्च, सर्वेषां व्याधय इति वा । स्पष्ट स्वशनेव । इदं नामसहस्र तस्य मश्रितस्य
भस्मनो धारणादेव उझलनमात्रात् ।। २५४ ।।

जलं संमन्त्रप कुम्भस्थं नागसाहस्रो मुने ।
अभिविश्वेश्हस्तान्हा नयसि तत्क्षणात् ।। २५९ ॥

अय क्रमप्राप्ते दोषयुध्यप्रदायकमित्यत्रोक्ते प्रहविषबाधनाशने उद्दिश्य ते

प्रयोगवाह द्वाभ्याम् । संमन्त्र्य कुम्भमुखे हस्तं क्षिपनेव स्तोत्रं पठिस्या । मुने।

कला १२ ]
३२१
सौभाग्यभास्करव्याख्या ।

अगस्त्य । अभिषिञ्चेत्स्नापयेत् । मननं न जनेनेति शेषः । ग्रहः बालग्रहाद्यः
पिशाचा दुष्टस्थमया नवग्रः वसूल तग्रसेन । पीडया मुमूर्षकृतान् ।। २५९ ॥

सुखसागरमध्यस्थं ध्यक्ष श्रीललितबिकाम् ।
यः पठेन्नाम साहलं विषं तस्य विनश्यति ।। २६० ।।

श्रीपुरं यत्र यत्रास्ति दत्र तथैकः मुधाढ्दोऽस्ति । सगुण ब्रह्मोपासकप्रप्यायाम

पराजिताख्यनगर्यामरण्याख्यौ द्वौ सुधाढ्दो स्स: । ब्रह्मरश्रेष्यकोऽस्ति । तेषां
मध्ये विद्यमानस्त्रे न यथाधिकारं ध्य।व ईयायन्मनसस्यस्येति शेषः। विषं स्थावर
जंगमोभयरूपम् । अयं च प्रयोगः प्रायेण न व्यधिकरणफलकः ॥ २६० ॥

वन्ध्यानां पुत्रलाभाय नामसहस्रमन्त्रितम् ।
नवनीतं प्रदद्यात्तु पुत्रलाभो भवेद्ध्रुवम् । २६१ ॥

पुत्रप्रदमपुत्राणामियंशं क्रमप्राप्तवद्वेि चयति -वग्घ्यानामिति । अप्रज-

मृतप्रशास्त्रप्रजा-काकवन्ध्यामां संग्रहाय वध्यानमिति बहुवचनम्। पुत्रलापेति
पुत्रशब्दोऽपत्यमाश्रवचनः । 'पुमांसं एव मे पुत्रा जाये रतिं 'स्पत्र पुमांस इति ।
विशेषणस्वारस्यात् । ‘पौत्री मातामहस्तेने' ति मनुस्मृतिप्रयोगाच्च । पुत्रीशब्दाः
तद्धितस्वीकरे पौत्रेयीति रूपापत्तेः । अथवा पुत्रश्च दुहितरश्चेति विग्रहे ‘भ्रातृ-
पुत्रौ स्वसृदुहितृभ्यामित्येकशेषे पुत्रा इत्येव रूपं तेषां लाभः पुत्राभस्तस्मै । तेन
कन्येच्छनामप्यस्मिन्प्रयोगेऽधिकारः । 'प्रदद्यात तमस्मै भकं प्रयच्छे ' दित्यत्र व्यव-
धारणकल्पनया तेन यजेतेत्यर्थवदिहापि बन्ध्या भक्षयेदित्यर्यः। तेन बध्याया
गुरूपास्तिलाभे स्वयमपि मन्त्रयित्व प्राश्नीयादित सिद्धधति । पुत्राणां दुहितृणां
च लाभो ध्रुवं निश्चयेन भवेत् ।। २६१ ।।

देव्याः पाशेन संबडामहृष्टमङ्कुघोन च ।
यास्याभीष्टां स्त्रियं रमौ पठेन्नामसहस्रकम् ॥ २६२ ।।

इदानीं पुरुषार्थप्रदायकमिति विशेषणं क्रमप्राप्तत्वात्पञ्चत्रिशद्भिः श्लोकं

विवेशयितुकामस्तदन्तर्गते त्रिवर्गे चरमस्यापि पुत्रपदप्रयोगेणेहे प्रथमं स्त्रोद्वारोपस्थि
तस्वातप्राप्तिफलकं दनिता कृष्णप्रयोगमाह सार्धम्--देव्या इति । अत्र राज्ञः पुरुष
इत्यादाविव देव्याः शब्दामर्यादया। गृणदेनान्वयेऽपर्थत: प्राधान्यादभीप्सितां स्त्रिय,
पाशेन सम्बद्धमङ्कुशेन कर्षन्तीं देवीं व्याययटंदिर । मन्त्रजपमात्रे तद्देवता
ध्यानस्यावश्यकत्वेन प्राप्तवातदाश्रयेण गुणफलसंबन्धमात्रबिधानार्थत्वादस्य
वयस्य । न च पठनधयेण पाशाकृष्टस्त्रीध्यानरूपगुणः फलाय विधीयतामिति
वाच्यम् । तथापि देबी ध्यानस्य विध्यन्तप्राप्तस्य निरपवादस्वेन फलाय विधीयमा
नस्प येषरूपगुषस्य विषयितासंबन्धेन ध्यानाश्रितस्यैव सामञ्जस्यात् । ध्यानपाठ
41

३२२
[फलश्रुतिः
ललितासहस्रनाम ।

योरेककालनादिविप्रकृष्टमं बभ्वस्याप्रयोजनकत्वेनाश्रयिभावसंबन्धायोग्यवात् ।
रात्रौ रात्रिमभिव्याप्य पठेत् ।। २६२ ।।

प्रयाति स्वसमयं सा यजुष्यन्तःपुरं गत।।
रजकर्षणकामश्वेशावसथंधिइस खः ।। २६३ ।।

अन्तःपुरं शुद्धान्तं गता। यद्यपि तथापि तादृशदपि स्थलास्समीपमयातीत्यन्वयः।

नन्वभीष्टा स्त्रो किभिह स्वीया परकीया वा । आधे यद्यप्यन्तःपुरंगतेति विरुध्यते ।
तेन राजमहिषीप्रतीतेः । न च राजकरैक एवायं प्रयोगोऽस्तु । राजसूयादिवाक्थ
इवाधिकारिविशेषाश्रयणात्। तस्यान्तः पुरे तु सभ्यताया अभावेनाकर्षणवैयश्च
न च कोतुकार्य प्रवृत्तिरस्तु । यद्यति स्त्ररस्थेन दुःसाध्यताप्रतीत्या कुसुकिनोऽधि
काराभावप्रतीस्था अनुतुकिनोऽञ्जिकाभावप्रतीतेः । अस्य धर्मस्य विधिविहितवान्
योग इति चेन्न । स्वस्त्रिया एव बसाकारणदिना निमित्ते न दुःसाध्यतायामेत.
द्विघिस।यंयात् । अस्ति हि हनुगुष्ठपीठपम्ये इतिहासः-नारयणारूपस्य मनेः
चन्द्रवदनाख्या मय दा कस्मजं न सेतु राजेनापहृता मुनिमा देवमाराध्यैव पुनरानी-
तेति । अथवा परकया हर्षण-य धर्माविरधेनैव फलान्तरं कल्प्यम् । अस्तु वा
संभोगार्थमेवचर्षणम् । तथापि तस्य भावनायां भाययेनैवान्वयान्न विषं यस्वम् ।
तदुक्तं तत्रवातिके

फलश भावनयश्च प्रत्ययो न विधायकः ।
वक्ष्यते जं.मनिश्चत्र तस्य नित्यार्थलक्षणः ।

इति । विहितस्वभावाच्च न परकीयकाभिलाषस्य घर्मत्वम् । तदकरणभूते प्रकृति

प्रयोगे तु श्येनयाग इव धर्मत्वम् । यानि तु सर्वासामेव योषणां कोलिकः प्रथमः
पति'रित्यादौनि इयमरहस्यकरंलिखितनि वचनानि तदयंनिष्कर्षारीया तु
धर्मवं गुरुमुखदेवगन्तव्यम् । अत्र त्रिवर्गे मध्यमस्य कमनन्तरमुपस्थितस्वा
तरफलकेषु भूरिषु प्रयोगेषु राजकर्षणमाह सघंद्वयेन-रात्रेति। चेदित्यनेनाकर्षण-
कामनयां सरयां तदुद्देशे न प्रयोगकरण एवेदं फलं सिठ्घति । उत्तरत्र वक्ष्यमाणानि
तु षट्कर्माणि तत्तदुद्देशेन प्रयोगकरणेऽप्यानुषङ्गिकाणि सस्यामस्यापि सिद्धयन्तीति
सूचितम् । राज्ञ आवसथो गृहं स्वस नस्यलाद्यस्यां दिशि वर्तते तदभिमुख इस्यर्षः।
समान्यविधनाप्रागुदङ्मुखस्वयोः प्राप्तयोरयमपवदः ।। २६३ ॥

त्रिरात्रं यः पठेवेतच्छदेवध्यानपरः ।
स राजा परवयेन तुरंगं वा मतङ्गम् । ६४ ।।

त्रिरात्रमित्यत्यन्तसंयोगे द्वितीया । त्रिरात्रपदं चाहोरात्रपरम् । त्रिरात्रमा

शौचमित्यादौ तया दर्शनात् । तेन नित्यकर्माणि संकोच्य लौकिकमप्यवश्यकमत्र

कला १२ ]
३२३
सौभाग्यभास्करव्याख्या ।

मेव तृवानवरतमिदं चतुविशतिप्रहपर्यन्तं पठेदिति सिद्धयति । अत एवावृत्ति-
संख्या नियमाः । श्रीदेवऋणाने २३ नं पाशेन बध्वङ्कुशेन कर्षम्याः पूर्वाप-
स्थिताय देव्य/ थाने तर आमकः । तत्रैवं पूर्वप्रयोगेण गतार्थता । तथैका
यामचतुष्टयारिमका रात्रिरेव कलः प्रममोहमखत्रयोनियमश्च वैकल्पिकः ।
अत्र तु प्रय।रात्राः कालः राजहदिङ्मुखःनयमश्चेति त्रिलोप। वस्तुतस्तु
कामत एवानयवैलक्षण्यम । आकृष्यमणदिङ्मुखवस्याकर्षणमात्रे अवश्यकतय-
स्तान्सरसिदत्वात् । तथाच वामकेश्वरतन्त्रे

तदासाभिमुखो भूत्वा त्रिपुरीकृकृतावग्रहः ।
बध्य तु क्षोभिनम्झां ब्द्यिामदृशतुं जपेत् ।।

इत्था 'नमसो भदत्रयेन्नारी योजनान शतंपि' इत्यम् । नित्यतन्त्रेऽपि

कुरुकुलापटले विद्यां त्रयोदशाणं तु तद्दिग्वत्रस्त्रिभिर्दिनैः । स्त्रियमाश्रमंत्री
दित्यादि । जानर्णवेपि तदा।शाभिमुस्रो भूम्या स्वयं देवस्वरूपक' इत्यादि । एवं
दक्षिणतसंहितादिकमुदाहैः र्यम् । यो येन मनसोद्दिष्टः स एव राजेश्यर्थः ।
चरवंदेनी नाघातीति शंसनाय तुर येयदि। तस्मै प्रार्थयन वशंगतः तदाज्ञ-
परवशः सन् ।। २६४ ! ६५ ।।

हस्य नमसाहस्त्रं य: कोर्तय' त नित्यशः।
तमुख (लोकमत्रण मुंहृलोकत्रयं मुने ।। २६६ ।।

अथाकर्षणेन वशीकरणादिषक मंगामुपस्थितस्वातप्रयोगानाह समभिः

रहस्येत । नित्यशः नित्यकर्माविरोधेन । यवज्जीवमनवरतम् । मुखालोकमत्रे-
णेति मात्रपदेन मोहनोद्देश्यकां प्रयोग व्याधीते । तेन संकल्पे ‘लोकत्रयमोहनायं
मिःपुस्तेखो न कार्यः। मद् वश वहं भवेत् ।। २६६ ॥

यस्स्थिलं नामसाहनं सकृस्पष्ठत भक्तिमान् ।
तस्य ये शत्रत्रस्तेषां निहन्त शरभेश्वरः ।। २६७ ।।

इत आरभ्योनरोत्तरमप्यास्राभोगान्विवक्षस्तत्र मारणमाह--यस्त्विति । ।

सकृत्पठति नित्यश इयनुदयं यावजीवं प्रतिदिनमेकवारं पठति । शरभेश्वरस्त-
दस्यः शिवस्यावतारः । नृसिंहावतारस्य विष्णोरपनयनायंत लंबूनं कालिक
पुराणद च प्रसिद्धम् । नरसिहं प्रयोगपरावर्तनाय शरभसन्त्रस्पमन्त्रप्रयोग
सत्रेषु प्रसिद्धतः । तेन विष्णो पि मारक इति मारकेयूतमवदिह स एवास्मि
कर्मणि गृहीतः । तेनेदं ध्वनित भवत- ईदृशोऽपि बलवदेवः प्रस्थानान्तर
शीलोऽपि श्रीविश्वास केनंदंपर्येणानुपासितोऽप्यनेनविदितोऽप्येतच्छष्ट्रयसंहाराय स्वय
पेय यतते। तस्मात्तन्मनोपासकानपेक्ष्य ललितोपासकस्य निर्वाचिकं मानुभ्यमिति।

३२४
[फलश्रुतिः
ललितासहस्रनाम ।

अन्यथा 'तस्य ये शत्रयः सद्यो नश्यन्ति स्वत एव ते' इये व बूयात् । एवमुत्तर
आपि प्रत्यङ्गादिपञ्चकग्रहणं ध्वनिविनेयः ।। २६७ ।।

यो नाभिघारं कहते नामसाहस्रपाठके।
निचयं तकियां हस्तं वै प्रत्यक़रा स्वयम् ।। २६४ ॥

यो वेति । अभिचारं अदृष्टद्वारकवैरिमरणसाधनक्रियां ये नयागादिरूपां

निवउँ परबत्यं । पराङ्मुखीकृत्येति यावत् । प्रत्यङ्गिरा अथवंगभद्रकाली देवता ।
अथर्वणवेदमन्त्रकप्डे शौनकशाखायां द्वात्रिशदचः। पिप्पलादशाखायां स्वष्टाचत्व-
Fरंशदृचस्तदीया आम्नायन्ते । तत्प्रयोगश्च नारदतने प्रसिद्धाः ॥ २६४ ॥

ये दूरदृष्ट्या योक्ष्यन्ते नामसाहस्रपाठकम् ।
तानग्धनुरुते क्षिप्रं स्वयं मार्तण्डभैरवः ।। २६९ ।।

त्रण क्रोधरषतया दष्ट्घा। मार्तण्डभैरवो नाम शिवस्यैव!वतारः कर्णाटक़

देशे प्रेमयुरे जातो महाराष्ट्रवेशेतीव विस्तृतो मैरालतन्त्रे रुद्रयामले यस्य भस्भाः
प्रयोगाश्व प्रसिद्धाः ॥ २६९ ॥

धनं पो हरते चोर्नामसहस्र जविनः ।
यत्र कुत्र स्थितं वाषि क्षेत्रपालो निहन्ति तम् ।। २७० ।।

यश्चोराणामधिपतः । चरै: करणकारकं । क्षेत्रपालः दारुकासुरवधार्य

कालिकवतारोत्तरं तद् धेपि तस्याः कोषशतिम जतामालोक्य शिव एव बालो
भूत्वा तत्स्तनपानमिषेण क्रघग्नि पपौ । सोऽयं क्षेत्रपाला बतारो संङ्ग प्रसिद्धस्त-
मन्त्रारच तन्त्रेषु धृताः। तं चोरराजं तन्नाशेन चोराणामुन्चाटनमयंसिद्धमिति
।। २७० ।।

विशसु कुरुते बावं यो विद्वान्नामजापिनः।
तस्य चास्तम्भनं सद्यः करोति नकुलोदवरी ॥ २७१ ॥

विद्यासु चतुर्दशसु । वदपदं जपवितयोरुपलक्षणम् । ऋग्वदे आरण्यके

नकुसवाइवर्या 'मरुत्रः समाम्नात। भगवता परशुरामेणापि कल्पसूत्र उलूरुः ।
प्रपञ्चसारादावेतस्य प्रयोगः प्रसिद्धाः ॥ २७१ ।।

यो राजा कुरुते धैरं नामसाहस्त्रजापिनः ।
चतुरङ्गबलं तस्य बgिनी संहृत्स्वयम्। ।। २७२ ।।


1 नकुलीमन्त्रश्च 'बोष्ठापिघाना नकुलो दन्तैः परिवृता पविः सवंस्यं वाच

ईशाना चारुममिह वादयेदिति वाग्रसः ।' इति ।

कला १२ ]
३२५
सौभाग्यभास्करव्याख्या ।

चतुरङ्गबलं हस्त्यश्वरथपादात रूपं सैन्यम् । दण्डिनी दण्डनाथ य। वाराह-
सन्त्रेषु प्रसिद्धः। संहरेत् सैनिकानां परस्परविवेषणेन कतिपयानामुच्चाटनेन नाशनेन
च संभूपंक्र कार्यकारित्वाभावो बलसंहरस्तं कुर्यात् । एवं षट्कर्माण्युक्तानि तानि
च 'शतिवंश्यं स्तम्भनं च विद्वेषपटमरण' मिति शबरचिन्तामणयुक्तानि ।
अत्राभ्यस्ये वोज्यन्ते परंतु तेषां यथायथान्योन्यमन्तर्भावो द्रष्टव्यः। तदुक्तं तत्र

रक्ष शान्तिर्जपो लभो निग्रहो निधनं तथा।
षट्कर्माणि तदंशत्वादन्येषाम्पृथक्स्थितिः ।।


इति । अन्तर्भावप्रकरस्तल्लक्षणानि च विस्तरभयान्नोच्यन्ते तानि सौभाग्यरलाकरे
अपोवयो तरङ्ग द्रष्टव्यानि । । २७२ ।।

यः पठेन्नामसाहस्र षण्मासं भक्ति संयुतः।
लक्ष्मीदवध्वस्यरहिता सदा तिष्ठति तद्गृहे ।। २७३ ।।

अयार्थप्रवावेवं ही प्रयोगवाह द्वाभ्याम्--यः पठेदिति । सकृदित्यनुवर्तते !

षण्मासपर्यन्तं प्रयहं सकृद्यः पठेसगृहे सदा यावज्जीवं लइमीस्तिष्ठति । चञ्चल्यं
हैि लक्ष्म्याः स्वभावः । 'स्वभावो दुरतिक्रम' इति हि प्रसिद्धिः । तादृशमपि दोष
परित्यजेदित्यर्थः ।। २७३ ॥

मासमेकं प्रतिदिनं त्रिवारं यः पठेन्नरः ।
भरतं तस्य जिह्वाग्रे रङ्ग गृश्यत नित्यशः ।। २५४ ॥

मासमेकमित षटकापवादः । त्रिवारमिति तु सकृदित्यस्यापवादः। एकदैव

त्रिः पठेत्संध्याभेदेन वेत्यविशेषः । भारती सरस्वती । अथवा भा प्रतिभा ति
रभिरुचिरास्था च । क्तिजगता/ीषि रतीति रूपम् । जिह्वाप्रमेव रेङ्ग नृत्यभूमि-
रिति रूपकं नयान्तरनगुण्याथ । घोषणगुणनिकपूर्वावलोकनपठनादिकमनपेक्ष्यैव
सर्वा अपि विद्या अविस्मृतास्तिष्ठन्ति । अध्ययनं स्वपेक्षितमेव । विद्याप्राप्त गुरो
रेवसधारणकारणत्रदिति भावः ।। २७४ ।।

यस्यैकवारं पठति पक्षमेकमतन्द्रितः ।
मुह्यत कामवशगा। मृगाक्ष्यस्तस्य वीक्षणात् ।। २७५ ।।

सिंहावलोकनम्याये न पुनः कामप्रदं प्रयोगमाह-पक्षमिति मासपवदः ।

एकवरमिति त्रिरावृतेः । अतन्द्रितो निद्राप्रमीलदिरहितः । इदं च सर्वत्राप्या-
वश्यकमप्यस्मिन्प्रयोऽथाबस्यकमिति द्योतनायोक्तं, तेन च निशीथे ऽयं प्रयोग
इत्यपि सूचितम् । तस्य तत्कर्तृकत्तकर्मकाद्वt । अत्र मां पदाभावेन संकरे स्त्रीणां
वशीकरणार्थमित्युल्लेखः कायं इति दैवभ्यते । २७४ ।।

३२६
[फलश्रुतिः
ललितासहस्रनाम ।

य: पंठ नमसहत्रं जन्ममश्च सकृन्नरः ।
तष्टिगोवराः सर्वे मुच्यन्ते सर्वकिलिङः । २०६ ।।

एवमयं कामवृत्था धर्मप्रदाप्रयोगान्हुभिः प्रकारैर्वेक्तुमुपक्रममाणः प्रथम

प्रयनमध्यं धर्ममाह-य इति । जन्ममध्य इयनेन यावज्जीवषमामंझम संकर
पणमपवादः । एकत्ररमित्यस्यैवानुवृत्या सिद्धावपि मण्डूकप्लुत्या त्रिवारपदानु
वृत्तिशङ्क। म प्रमाङ्क्षीदिति संकृदित्यनेन प्रतिप्रसवः । तद्दृष्टिगोचराः तरकर्ते
कचाक्षुषप्रत्यक्षविषयाः सर्वे प्राणिन इति शेषः । २७६ ॥

यो वेति नामसहस्र तस्में देयं द्विजन्मने ।
अत्रं वस्त्रं धनं धान्यं नयेधतु कदाचन ॥ २३७ ।।

अथ दानक्रियासंप्रदानकरक निष्ठात्रतशरोरत्रष्टकर्तेन धर्मप्रदम चङfभः

य इति । देयमित्यत्र ललितोपासकेनेति शेषः । ’देवीप्रीतिमिच्छनेन्यूत्तग्रन्थाः
सारात् । तेनानपासकेनान्येभ्योऽपि देयं संप्रदानत्वाविशेषादिति सिद्धयति । 'प्रवृत
शाम्भवीच ते सर्वे वर्णा दिशं ?' इति कुलग्रीववचनेन ब्राह्मण धमतिदेशो न श्रुति
मतिप्रतसंप्रदानःत्रविषयःअपि तु यागसमये उपृश्यत दिधसंमत्रपर इत्याशय नाह
द्विजन्मन इति । ब्राह्मणायं रमयैः। अन्नमयादिदेवमजं लक्षणम् । अन्येभ्यः
सहस्रनामस् घनादरशो लेभ्य उपासनभसब्राह्मणेभ्यः कदाचन श्रुतिस्मृविहितस्व
ज्यश्राद्धादिक्रलेऽपि न दद्यादयर्चः । तत्राध्युषस्तिपरा एवापश्यत इत्याशयः
।। २७७ ॥

श्रीमन्मरणं यो वेत्ति श्रीचक्रे यः समर्चति ।
यः कर्तयति नमति तं सस्पात्रं विदुर्बधाः ।। ७४ ।।

मन्त्रराजं श्रीविद्याम । अत्र त्रयाणां समुच्चय सत्पात्रतां, अन्यतमाभावे

तारस म्यं त्रयाणामप्यभावे पत्रस्वभावश्चेति न्यायत एव सिद्धयति। तदयं निष्कर्षः
सम्प्रदानतवन्छे देकानामेषां प्रयाणां विशेषणन मध्ये एकेश्च वधोषणकास्त्रयो द्विद्धि
विशेषणका अपि त्रयस्त्रिविशेषणएक एक स्त्रयाभाववानन्य इत्यष्टविध रह्मणः
प्रस्ताररीत्या भासते यद्यपि तथापि चक्रराजर्चकत्वस्य मन्त्ररज वेतवध्याप्यश्वेन
तन्मन्त्रविशेषणको न संभाव्यते । अत एव च मन्त्रेतरविशेषणयमात्रकोऽपि खपृष्प
मेव । तेन षड़ियमेव ब्राह्मणानाम् । तेषु त्रिगुण छ उत्तमः दुिषको मध्यमौ ।
तयोरपिमध्ये मरश्नवेत्तृत्ववाचकत्वरूपगुणद्वयसीनमपेक्ष्य मन्त्रवेत्तृत्वनामयी तं त
रूपगुणद्वयशाली श्रेष्ठ, एकगुणव कनिष्ठौ । तयोरपि मये ममवेदनमत्रगुणको
वरीयान् । नामकीर्तनमात्रगूणकः कनिष्ठतरः । मन्त्रराहित्ये नामकीर्तनेऽधिकार-
भावेनाधिकारिनिष्ठस्य गुणस्यापि शूद्राधीतवेदवाक्यन्यायेनात्रयोजकत्वात्। अभव
प्रयवांस्तु नैव पात्रमिति विवेकः । २७८ ।।

कला १२ ]
३२७
सौभाग्यभास्करव्याख्या ।

तस्मै देयं प्रयत्नेन श्रीवेदोपतिमिच्छता ।
यः कीर्तयति नामनि मन्त्रराजं न वेति य: ।। २७२ ।।

तस्मै सपात्रय प्रयलेनापि तस्म एव देयम् । उत्तम लाभे मध्यमयापि

देयमित्यादिरर्थो स्थायलब्धोऽपि विधिरेव । तदुक्तं पुलस्त्यमृतो

अदृष्टयों विधिः प्रोक्तो दुष्टार्थश्च द्वितीयकः ।
उभयार्थस्तृतीयस्तु न्यायमूलश्चतुर्थकः ।

इति । इममेवार्थं वदन|न्ये म्यस्तु कदाचनेत्यंशं विशदयति ।

न कीर्तयति नामानि मन्त्रराजं न वेत्ति यः ।
पशुतुल्यः स विज्ञे यस्सस्मै दतं निरर्थकम् ।।

इति । अत्र च त्रिगुणत्रिगुणातिरिक्तान्पञ्चषि य इत्यनेनोद्दिश्य पशुतुल्यत्वं

विधित्सितं तेषां च त्रिगुणत्वावच्छिन्नप्रतियोगिताभाववत्वेनानुगमः । एकगुण
द्विगृणकेष्वपि व्यासज्यवृत्तिधर्मावलिछन्नप्रतियोगिताकस्य तस्य मुलभवत् । स च
भाव उद्देश्यतावच्छेदकः पूर्वार्धेन निरूपितः । तत्र यद्यपि द्वयोरेत्र गुणयोरभाव
उद्वद्धित. प्रतीयते तथापि पत्रलक्षणं त्रयाणां विशेषणानामुपादानात्तदनुसारेण
पशु लक्षणेऽपि त्रयाणामभाव एव विवक्षितः । परंतु व्यापकभावेन व्याप्याभावोऽद्या-
यात इत्याशयेन च करजं नार्चीत्यंशः कष्ठरवेणोक्तः । मन्त्रवेदनस्य चऋचंकव•
व्यापकत्वात् ' ।। २७९ ।।

पशुतुल्यः स विज्ञेयस्तहनं दत्तं निरर्थकम् ।
परीक्ष्य विद्याविपुषस्तेभ्यो दद्याद्विचक्षणः ॥ २४० ॥

पशुतुल्य इति पशुश्च पशुश्चेति विग्रहेणैकशेषे ताम्यां तुल्य इति समासः ।

तत्रैकः पशुशब्दश्चतुष्पात्पर: । अन्यश्च निरूढलक्षणया 'विद्याविहीनः पशु' रिति ।
प्रसिद्पशूपरः। विद्या च श्रीविद्येव । सदुत्रतं ब्रह्माण्डपुराण एव

न शिल्पादिज्ञानयुक्ते बिहूच्छब्दः प्रयुज्यते ।
मोझेकहेतुविद्यावान्यः स विद्वानितीर्यते ।।
मोनॅकहेतुविद्या च श्रीविद्या नात्र संशयः ।।

इति। ततश्चोद्दिष्टानां पञ्चानां मध्ये त्रयाणां विद्यावत्वेऽपि चक्रार्चननामकीर्तनयो

रथिकारसत्वेऽप्यकरणाद्विद्यामानाप्यविद्यमानम्नायैव विचेति तेषां तादृशपशुतुद्यता ।
नामपात्रपाठिन भवत्रयवतश्च चतुष्पात्पशुतुल्यतेति विवेकः । तस्मै दत्तं तत्संप्र-

३२८
[फलश्रुतिः
ललितासहस्रनाम ।

दनकं दानम् । भावेक्तः। निरर्थकं अर्थरहितं अर्थशब्दतरतमभावापन्नः फल-
ब्यक्तीराचष्टे । तेन विशिष्टफलाभावः फलसामाग्यभावश्चेति पात्रतारतम्येन
बयितव्यम् । एवमुक्काथंबंपरीचये दण्डे निपायोपक्रान्तं निगमयत्यथैन। तस्मादिति
शेषः । विद्याविषये विद्वत्त्वं नाम याथातथ्येनोपास्तिशालितम् । तस्य ललिता
चननामकीर्तनसाहित्ये सस्येव संपद्यत इति गुणत्रयशलतां परोक्ष्य तेम्यो दद्या
दित्यर्थः । तेभ्य इति पञ्चमो वा। तेषामेव सत्पात्रत्वादन्येषां तदभावात्पात्र एव
दानविधानादन्यत्र तन्निषेधादिति हेतुभ्य इत्यर्थः। अस्मिन्पक्षे न शेषः पूरणीयः।
विश्वविदमेव संप्रदानवमिति नियमस्तु परोक्षया दृष्टार्थत्वबलादेव सेस्पति ।
।। २४।।

भोमन्त्रर। सदशो यथा मन्त्रो न विद्यते ।
देवता ललितातुल्या यथा नास्ति घटोद्भव ।। २४१ ।।

त्रयाणां च गुणानां परस्परमुपमानोपमेयभावेनपमानान्तरविरहद्वत्युसमयं

धनयंस्तेषां सत्रतत्र च्छेदकतायां कथन्तामाङ्गमथाकरोति साधंन । अत्र यथा
तथेत्यनयोर्वैपरीत्येनाप्यन्वयो द्रष्टव्यः ।। २८१ ।।

रहप्रनामसाहस्त्रनुरुपा नास्ति तथा स्तुतिः ।
लिखिया पुस्तके यस्तु नामसाहस्रमुत्तमम् ॥ २४२ ।।

इदानीमनुपसवस्याष्पेतस्तोत्रं धर्मपदमित्याह । यस्तु यः कश्चिदपि ।

उपासकपासको वेत्यर्थः । अनुपासकस्य नामकीर्तनेऽविकाराभावेऽपि तत्पुस्तका
चनेऽधिकारस्य निराबाघवात् ।। २८२ ।।

समर्चयेस भक्तश्च तस्य तुष्यति सुन्दरौ ।
बहुनात्र किमुक्तेन शृणु त्वं कुम्भसंभव ॥ २८३ ।।
नानेन सदृशं स्तोत्रं सर्वतत्रषु विद्यते ।
तस्मादुपासको निस्यं कीर्तयेदिवमावरात् । ४४ ।।

सदा यावज्जीवं । तस्य अनुपासकस्यापि किमृतोपासकस्येति भावः । यद्यप्य

नेनैव स्यायेन पुस्तकाञ्चनेनापि तुष्यति किमुत कीर्तनेनेति कैमुतिकन्यायेन कीर्तन
एव तात्पर्यम्’ तस्माकीर्तयेदित्युतरत्रोपसंहारो युज्यत इति सुवचं; तथापि 'स्वार
ध्यायोऽध्येतव्य' इति वचनेऽव्ययपदस्य गुरुमुखोच्चारणाच्चारणे शक्तवेऽपि
तक रणकर्षज्ञानभव्यकभावनाबिंघमपरस्ववदिहापि नामानि कीर्तयेदिति विषे
रप्यर्थशामपर्यन्तता निववादा । तेन

कला १२ ]
३६९
सौभाग्यभास्करव्याख्या ।

अप्येकं नाम यो वेत्ति धात्वर्थनिगमादिभिः।
सोऽषि श्रीललितालोके कल्पोटीवं सेन्नरः ।

इति देवीपुराने,

अनधीतमविज्ञातं निगदेनैव पठ्यते ।
अनग्नाविय शुष्कंधो न तज्ज्वलति कर्हिचित् ।

इति स्पृस्यन्तरेषु च अच नन्पर्षज्ञानाज्ञानयोः प्रशंसानिन्दापराणि संगच्छन्ते । अर्थ

ज्ञानागतसामध्यभवे तू निगदमात्रपरापि सा भावना भवितुमर्हति ।। ‘आस्पात
नामर्थ ब्रुवत शक्तिः सहकारिणी’ति यायात् । अत एव ‘पोऽर्थज्ञ इसकलं भद्र
मझते माकमेति ज्ञानविधूतपाप्मे' ति श्रुतवर्थज्ञानप्राप्यफले सकल बिशेषणेन
शब्दज्ञानमात्रेणापि किचिद्वि कलं फलमस्तीति ज्ञापितम् । ततश्च तुल्यन्यायेन शब्द
पाठेऽप्यसमर्थस्य पुस्सकसंग्रहमाश्रम षि न्यायलयम् । उच्चारणस्य जन्मान्तरे अर्थ
ज्ञानप्रदखबपुस्तकसंग्रहस्याप्युच्चारणप्रदवं दग्न्मान्तरे संभवतीति सुवचम्। अत एव
तत्र राजादिष्वसंप्रदाये नाङ्गहीनपि । कृतोषसना जन्मान्तरे साङ्गसंप्रदाययुद्धर्षे
करत इत्यूनतम् । तेन पुस्तकाचनमात्रमपि धर्म एव । सचानुषसकस्याप्यनिषिद्धः
स्वाज्जन्मान्तरे उपासनप्राप्त्यर्थं कर्तब्य एव उपासकस्य तु नामपाठेऽप्यसमर्थस्य
नाम पठेदिति विधेयवच्छवितपरिपालनायावश्यकतम एवं । न च 'कुलपुस्तकानि
गोपये 'दिति आपसूत्रफेक्सविधिघिरोघवदनुपससकस्य कषं पुस्तकाञ्चनेऽविकारु इति
वाच्यम् । तस्यार्थज्ञानविदूषकदुबंनधरत्वेम आधिकमासनेच्छुसज्जमपरत्मभवत् ।
तथासत्यदृष्टार्थतापत्तेरित्यन्यदेतत् । उपासकानां तु नाम्पाठशक्तानां पुस्तकतर्चन
म त्यावश्यकमिति तु निराबाधमेव । अयं च न्याय एतदज्ञानोपायभूतमाष्यान्
व्ययनेऽपि तुल्य इत्याशयेन ग्रन्थान्तेऽस्माभिर्वक्ष्यते ।

अम्ब त्वत्पदयोः समषितमिदं भाष्यं त्वया कारितं
त्वन्नामार्थविकासकं तव मुदे भूययाऽथ त्वं भजन् ।
यो नैनस्परिशीलयेन्न च पठेद्यः पुस्तकस्यापि था।
संग्राहं न करोति तस्य ललितोपस्तिर्यया जायताम् ।

इति । एवमनुपासकानामपि रक्षकम्, उपासकानतिति किम् वध्यमित्याशयेन

मध्य एव निगमयति सार्बन ॥ २३ २८४ ॥

एभिर्नामसहूर्तेस्तु श्रीचकं योशिता ।
पर्र्मा तुलमोपुष्पैः कङ्करं शम्भीः । २५ ॥


42

३३०
[फलश्रुतिः
ललितासहस्रनाम ।

अयास्पृक्कृष्टधर्मप्रदं पूर्वोक्तराशिषट्कादिक्रमेण बुधष्यपरिच्छेद्यफलकं
योगमह चतुर्दश—एभिरिति । नामसहस्नैरिति बहुवचनं नाम्ना प्रत्येकं करणस्य
धोतनाय, लक्षपूजादौ पुनःपुनरावृतिष्व्रननाथं न । नामानि प्रातिपदिकानि सहस्र
येषु श्रीमात्रे मम इत्यादि ललिताम्बिकायै नम इत्थन्तेषु चतुर्थानामोन्समन्त्रेषु तेनम
साहक्षुरिति वा । संप्रदायस्य पुष्पप्रक्षेपवृतिः। तेन ‘चतुर्लक्षाशुभवक्त्र’ ‘चतु
भिरश्रिमदसे’ इयादाविव समुच्चयो माभूत् । अत्र पद्मकन्नरोरपलानां परस्पर
वैलक्षण्यमवान्तरजातिभेदेनोह्यम् । तुलस्याः पुष्पैः फुलमञ्जरीभिः नतु तस्पनैः
सुन्दरीविषये तुलसीनिषेधस्यैतद्रलादेव पुष्पपरत्वोचिस्यात् । अत एव पिष्टमुक्तं
भीलाता

नानपहलिभिर्नानापुष्पैर्मनोरमैः ।
अपामार्गदर्लभृङ्गस्तुलसीदल कॅजतः ।।
पूजनीया सदा भक्तघा नृणां शीघ्रफलप्तये ।

इति । यत्तु तत्रैव

देवीपूजा सदा पास्ता जस जे स्थलजैरपि ।
विहितैर्वा निषिद्धं भक्तियुक्तेन चेतसt ।।

इति । तत्र निषिद्धस्वीकरो भक्तयावश्यकत्वश्वननाय । ‘पुष्पाणामप्यलाभे तु

तपत्रैरर्चयेच्छिवा 'मिति कालिकापुरामवचनं निरुपकर्मपरम् । काम्य कर्मणि
प्रतिनिध्यभवस्य षष्ठाधिकरणसिद्धत्वात् । सुन्दरीबिषये तुलसीनिषेधस्यैतद्वलादेव
पत्रपरस्यौचित्यापत्रान्तरपरं च । पद्मादिषु तु सुसदृशवात् पूरणाय कङ्करादीनां
ग्रहणं युज्यते । विष्णुना नेत्रकमलस्य सत्पूरणार्थमुपादानस्य लिङ्गपुराणे कथना
ल्लिङ्ग(त् । कदम्बकैः अविसेषविविधैरपि ।। २०५ ।।

धेस्पक्षतकुसुमैर्मल्लिकाकोरकैः।
उत्पन्न जस्वषत्रं कुईसपाटलैः ।। २४६ ॥

जातिकुसुमैरित्यत्र ‘झ्यापोः संज्ञाछन्दसोर्बहुल 'मिति ह्रस्वः। जाती

मालती। मल्लिका विवकिलम् । करवीरं ह्यमरः । कुन्दं माध्यम् । केसरं
काश्मीरम् । पाटवं एवेतरक्तं तिलपुष्पसदृशम् ।। २४६ ।।

धन्यैः सुगन्धकुसुमैः फेसकोमपवमुखैः।
तस्य पुष्पफलं वक्तुं न शक्नोति सर्वेश्वरः ।। २४७ ।।

कला १२ ]
३३१
सौभाग्यभास्करव्याख्या ।

सुगन्धिपदमहिफेनादिदुर्गन्धिकुसुमानामेव निरासाय ! निर्गन्धानामपि जपा
दीनां रक्तानां देवीप्रियत्वात् । 'गन्धस्येदुत्पूतिसुरभिभ्य' इति समासान्तम् ।
माधवी दासन्ती । मुखपदेन पुंनागकुलादीनां ग्रहणम् । एतेषामप्यवान्तरतारतम्य
मादित्यपुराणकालिकापुराण योद्रष्टव्यम् । फेत्कारिणीतन्त्रे तु विशेषः

पुष्पं वा यदि वा पत्र फलं नेष्टमधोमुखम् ।
दुःखदं तत्समाख्यातं यथोत्पन्न तथार्पयेत् ।।
अधोमुखार्पणं नेष्टं पुष्पाञ्जलिविधिं विना ।
लक्षपूजादिषु पुनः पुष्पमेकैकमर्पयेत् ।
समुदायेन चेत्पूजा लक्षपुष्पाणि न तत् ।

इति । अत्र हि द्वन्द्ववत्तदपवादकैकशेषोपि साहित्यार्थकः । 'एकादशप्रयाजान्यजती

त्यत्र सहितेष्वेवैकादशत्वस्य निवेशो न प्रातिस्विकमिति सिद्धान्तात् । ततश्च
सुगन्धिकुसुमैरित्येकशेषवशान्मल्लिकाकरवीरयोः केतकीमाधव्यादीनां च द्वन्द्ववशाच्च
समूच्चयेन करणत्वं मा प्रसाङ्क्षीदिति तदपवादाय पूर्वेश्लोकयोर्वाकारः । सोऽपि
च प्रतिपुष्पमत्वयितव्य इति ध्वनयितुं द्विस्त्रिः प्रयुक्त । तथाच निरपेक्षकरणता
बोधकतृतीयाविभक्तयोऽपि व्रीहियवन्यायेनानुगृहीता भवन्ति । महेश्वरः पञ्चप्रेतेषु
चतुर्थः तस्याप्यसर्वज्ञत्वाद्वक्तुमसामथ्र्ये पूर्वोक्तराशिषट्कादिगुणनोपायेन मनुष्याणां
ज्ञातुं वक्तुं च सामथ्र्याभावः कैमृतिकन्यायेन सिद्ध इति फलस्यानवधिकत्वध्वनिः
।। २४७ ।।

सा वेत्ति ललितादेवी स्वत्रार्थनजं फलम् ।
अन्ये कथं विजानीयूत्रह्माद्याः स्वल्पमेधसः ।। २८८ ।।

अत एव सर्वज्ञेकपरिच्छेद्यमित्याह-सेति। ब्रह्मादीनामज्ञातृत्वे पांचगलंकारेण

हेतुगर्भ विशेषणम् । स्वल्पमेधस इति स्वल्पा मेघा घारणात्मिका बुद्धिर्येषां ते ।
नित्वमसि प्रजामेधयोरिति समासान्तः । ननु रशिषट्कवेद्यफलक कठिनतरं
प्रयोगमपेक्ष्यास्य गुष्पार्पणप्रयोमस्य सुलभत्वेन ततोऽप्यनवविफलकत्वे कठिनतरप्रयोगे
कस्यापि प्रवृत्ययोगादननृष्ठानलक्षणमप्रामाण्यं प्रसज्यतेति चेत् भ्रान्तोऽसि। कठिन
तरप्रयोगस्यानिशनित्यादिपदघटितविधिबोध्यत्वेनाकरणे प्रत्यवायबोधनेन नित्यत्वात्।
नित्याकरणे आयुष्करादिपुष्पार्पणादिकाम्यप्रयोगेष्वधिकाराभावस्योक्तत्वात् । नित्य
स्यापि वचनबलात्काम्यत्वं त्वग्निहोत्रादिन्यायेन न विक्षमिति न प्रवृत्तिपराहता ।
अथ प्रयोगविधौ विशेष –“चक्रार्चनारम्भ एवापरिमितपुण्यप्राप्त्यर्थममुककुसुमैर्देवीं
पूजयिष्यामीति संकल्प्य आसनपूजोत्तरं पूर्वभागं पठित्वा न्यासत्रयं कृत्वा प्रणवमुच्चा
यद्विताराद्यनंमोन्तैश्चतुथ्र्यन्तनाममन्त्रैः ‘हींश्रींश्रीमात्रे नमः' इत्यादिरूपैरेकैकं पुष्पमे

३३२
[फलश्रुतिः
ललितासहस्रनाम ।

कैकमनन्ते यथोस्पनं तथा बिन्दौ विनिक्षिप्य विजातीयपुष्यामिश्रणेन सजातीयैरेव
संख्यां पूर्वयित्वा तदन्ते प्रणषमुज्यं न्यासत्रयं कृत्वा फलश्रुति पठित्वा पूजाशेषं
सनपयेदि"ति ।। २४९ ।।

प्रतिमासं पौर्णमास्य भिमसकृतीः ।
राम अइयराजस्यमधुपस्पताथ् ॥ २८९ ॥

इत्थमियता प्रबन्धेन त्रिवर्गप्रदत्वमुक्खा । क्रमप्राप्तं चतुर्थपुरुषार्थप्रदायकत्व-

मनेकधा दिदर्शयिषुः प्रपभं कैवल्यार्थपञ्चममुक्तिप्रदं प्रयोगमाह द्वाभ्याम्-प्रतीति
प्रतिपौर्णमासीति विहाय प्रतिमास्त्रमित्युक्सियक्षबीवमित्यर्थबोधाय । तस्यापि प्रयो-
जनमुत्तरत्र यावज्जीवार्धक्षप्रतिमासपदानुवृत्तिः । एभिः पूर्वोक्तान्यतमैः कुसुमैः
। २४९ ।।

स एव ललतां रूपस्तथा ललिता स्वयम् ।
न तपोविद्यते भैबो भेदकृत्पापकृद्भवेत् ॥ २९० ॥

सकृदर्चनस्य ललिसैकबेचफलकत्वे पुनपुनरावृत्तचनस्य ललितंकरूपत्वं फलं

न्यापस धमेवाह--स एवेति । परस्परप्रतियोमिकतादात्म्यबोधनायोद्देश्यविधेयभाव.
वैपरीत्येनाप्याह-वेति । वास्तविकभेदे सत्यष्ट्युपमेयोपमालंकारेणाप्येषोक्तिः
सुसमर्येति भ्रमं निरस्यति—न तयोरिति । देवभक्तयोरित्यर्थः । भेदः वास्तविक
इति शेषः । नात्र तृतीयसदृशव्यवच्छेदोऽपि तु तादात्म्यमेवेति भावः । वास्तव एव
भेदोऽस्त्वित्याप्रहिणं दण्डयति--भकृदिति । देवीमस्त परस्परप्रतियोगिकसस्य
भेदकृत् । मस्र्यामयंवपूज्यपूजकंभावादिरूपविरुद्धधर्माधिकरणत्वादिभेदसधकनु.
मानप्रयोक्तेत्यर्थः। अद्वैतप्रतिपादकशस्त्रविरोधेन प्राप्यन्नवहेतुकशुचित्वानुगमन•
प्रयोषतृवदुपहसनीयतामाह-पापकृदिति हेत्वाभासप्रयोगकृतत्वाच्छास्त्रविरुद्धत्वान्ध
पापिष्ठ इयर्थ. । मरणभ्रमोऽपि ‘न तस्य प्राणा उत्क्रमन्यत्रेव समवलीयन्ते' इति
श्रुत्वैव निरस्त इति भावः ।। २१० ॥

महानवम्यां यो भक्तः श्रीवेव बझमध्यप्पाम् ।
अर्घयेन्नामसहृवंस्तस्य मुक्तिः करे स्थिता ।। २९१ ॥

अतोऽपि सुलभं चक्षुर्विषमुक्तिफलकं प्रयोममाह महानवम्यामिति । थाव

ज्यीवार्यकं प्रतिभासपदं रात्रिपर्व षानुवर्तनीयम् । नवरात्रस्य चर्मदिवसद्वयं
महावभोत्युच्यते । तच्च शिवथाविसमरस्यरूपम् । तत्र सर्वजतीयानां देवी-
पूषनेषिकारः । तथाहिमगात्रं द्विविधं शारदं घासन्तं चेति । 'शरत्काले

कला १२ ]
३३३
सौभाग्यभास्करव्याख्या ।

महापूजा क्रियते या च वर्षिकी इति में(डेयपुक्षणस्थवचने वार्षिकीति पदस्य
वर्षस्य वत्सरस्यादौ भवेति सांप्रदायिकव्याख्यानात्, चकादुभयोः समुल्वयस्य
स्वरसतोऽवगमात्चातुर्मासाख्यवर्षतां भवेति व्याख्यायाः शरदो वर्षर्तुत्वाषादिक
तायाः क्लिष्टत्वात् प्रतिवर्षे क्रियमाणेति व्याख्यायामपि विशेषणवंयत्'वासन्ते
नवरात्रेऽपि पूजयेद्रक्तदन्तिक' मिति त्रपामले स्पष्टं नवरात्रद्वैविध्यरूथमान्य ।
देवीभागधते तृतीयक कामबीजोपासकं सुदर्शनं प्रति देवीवाक्यम्

शरकाले महापूजा कर्तव्या मम सर्वदा ।
नवरात्रोत्सवं राजन्विधिवत्परिकल्पय ।
चैत्रे च वपुजे मासि वपा कार्यो महोत्सवः ।
नवरात्रे भहाराय मम प्रीतिविषयकः ।

इत्यादि । सौभघरनाकरे आषाढपचयोरपि नवरात्रमुक्तम् । तत्र शारदनवरात्र

स्याष्टमनवम्थौ महापुवं । तदुक्तं कालिकापुराणे

अश्विनस्य तु शुक्लस्य य भवेदष्टम तिथिः ।
महाष्टमीति सा प्रोक्ता देव्याः प्रीतिकरी परा ।।
ततोऽनू नवमी या स्यात्सा महानवमी स्मृता ।
सा तिथिः सर्वलोकानां पूजनीया शिवप्रियाः ।।

इति । धौम्योऽपि

आदिवने मासि शूले तु या स्यान्मूलेन चाष्टमी ।
स महाष्टमी ज्ञेया तत्र देव कृतालया ।

ब्रह्माण्डपुराणेऽपि--

कम्यसमश्रिते भान या स्यान्मूलेन चष्टम।
सा महात्यष्टमी शेया न मुधा नमीयुता ।

मूलयोगनितस्तु संभवाभिप्राया। तेन पूर्वाषाढायुतापि महाष्टम्येव ।

मूलऋक्षसमायुक्ता पूजनीया प्रयत्नतः ।
मूलभावेऽपि कर्तव्या यदि स्यात्तग्रसंयुता ।।

इति वचनात् । तोयं पूर्वाषाढा । अस्या एव नक्षत्रकृयान्यतरयोगे महानवमीत्यपि

संज्ञान्तरम् । तदुक्तं नृसिहप्रासादै-

आश्वयुक्शुक्ल पक्षे तु याष्टमी मूलसंयुता ।
पूर्वाषाढया सार्धमृक्षद्वययुतापि वा।
सा महानवमी नाम त्रैलोषयेशं सुदुर्लभ’ ॥

३३४
[फलश्रुतिः
ललितासहस्रनाम ।

इति । अविधपोसरेषि

कन्यागते सवितरि शुक्लपक्षेऽष्टमीयुता ।
मूलनक्षत्रसंयुक्ता च । महानवमी स्मृता । ।

इति । विश्वरूपावचैरपि

आश्वयुक्शुक्लपक्षे तु याष्टमी मूलसंयुता ।
यदि स्याद्भविविवापि सा मनवमी स्मृता ।

इति । अत्राष्टमीमूलभ्यां संयुता या तिथिः सा महानवमीति ध्याध्यया नवम्येव

महानवमीत्यर्थ इति केचिदिति यदुक्तं तद्भविष्योत्तरादिवचनविरोधदन देयम् ।
सुप्तमौवेधबोधकरविबिद्धपदस्य रविवासरयुक्तेत्यर्थं वर्णनापसेर । अनयोश्च
परस्परविद्वन्मयि प्रशस्तम् । तदुक्तं विष्णुधर्मोतरे

अष्टम्या नवमी युक्ता नवम्या चाष्टमी युता ।
अर्धनारीश्वरस्नाया उमामहेश्वरी तिथिः ।

इति । भोजराजीयेपि--

अष्टभ्यां पूज्यते द्रो नवम्यां शक्तिरिष्यते ।
उमाया नवमी प्रोक्ता हरस्थ तिथिरष्टमी ।
द्वयोर्योगे महापुण्या उमामहेश्वरीतिथिः ।।}}तत्रैव सप्तमीवेधभावो नवमीविद्धाष्टमीग्रहणं हेतुरुक्तः । न दिवा में निशापि च
विष्टिहता म च सुमिशस्यलबोपहता । यदिव ष्टमिरोषभय नवमी विबुधैरपि।
पूज्यतम नवमी' ति । विष्टया सप्तभिशय्यलवेत चोपहसा न झर्यो। अष्टमीशेषे
नवमी चेत्सुराणामपि पूज्या नवम च न भवतीत्यर्थः । अयमेव प्रकारे वासन्त-
नवरात्राष्टमोनवम्योनिर्णयेऽपि । नवरात्रप्रदीपे तथाभिधानत । विश्वरूपधायें
रपि नवरभद्वयं प्रक्रम्य

अष्टमनवमीयुग्मे शिक्क्षेत्रे महोत्सवः ।
शिवशक्त्योः सामरस्याथक्षयोरुभयोरपि ।

इत्युक्तेः । शरदो बासन्तश्चेति नवरात्रस्य द्वौ पक्षौ तयोरुभयोरपीति तदद्यात् ।

अष्टम्यां च देवीपूजोक्ता देवीपुराणे –

आश्वयुबर्लनवमी त्वष्टमी मूलसंयुता
स मंहृनवम तस्यां जगन्मातरमर्चयेत् ।।

इति । नवम्यां चोक्ता भविष्योसरपुश -
कला १२ ]
३३५
सौभाग्यभास्करव्याख्या ।

नवम्यां श्रीसमायुक्ता देवैः सर्वैः सुपूजिता ।
अघन महिषं दुष्टमवध्यं देवतादिभिः।
लग्वाभिषेकं वरदा शुक्ले चाश्वयुजस्य तु ।
तस्मात्स तत्र संपूज्या नवभ्यां चण्डिका बुधैः ।
महत्त्वं हि यतः प्राप्ता अत्र देवी सरस्वती ।
अतोऽयं महती प्रोक्ता नवमीयं सदा बुधः।

इति । इयं च पूजा निशीथ एव ।

आश्विने मासि वेषान्ते महिषासुरमर्दिनीम् ।
देवीं च पूजयित्वा ये अर्धरात्रेऽष्टमीषु च ।।

इति देवीपुरणात् । वसिष्ठस्येऽपि

कन्यसंस्थे रवादीशां शुक्लाष्टम्यां प्रपूजयेत् ।
सोपवासो निशार्वं तु महाविभवविस्तरैः ।।

इति । विश्वरूपाचार्यरषि

अष्टमोरात्रिमासच पूजां गृहुति पार्वती ।
निशषं पूजित देवी वंध्याबी पापनाशिनी । ।
तस्मात्सर्वप्रपलेन ह्यष्टम्यां निशि पूजयेत् ।।

इति । यत्तु भष्यिोत्तरे

तत्राष्टम्यां भकाजी दक्षयज्ञविनाशिनी ।
प्रादुर्भूता महाघोरा योगिनीकोटिभिः सह ।
अतोऽयं पूजनीया सा तस्मिन्नहनि मानवं । ।

इति तत्रतं तत्राहः पदमहोरात्रपरम् । एतल्लादष्टम्यमहंन्येव पूजनमिति धन्धानां

प्रलापः। नवम्यां तु दिवैव पूषयेदित्यप्याहुः । इदं च पूजवयं प्रत्येकमुत्पन्नमपि
परस्परसापेक्षमेय फलजनकम् ।

अष्टम्यां न नवम्यां न जगन्मातरमस्विकाम् ।
पूजयिस्वादिवने मासि विशोको जायते नरः।।

इति भविष्योत्तर वै चमेनेकप्रयोगतासूचनात् । 'अष्टपीनवमीयुग्में' इति पूर्वोक्तवच

नाच्च । अत एव नवरात्राकर्मान्तरमिदमिति सिद्धान्तः । अस्य च पूजायां सर्व
जातीयतामभिकारः । तदुक्तमेतकमपन एव भविष्योतरे--

३३६
[फलश्रुतिः
ललितासहस्रनाम ।

पूजनीया जनैर्देवे स्थाने स्थाने पुरे पुरे।
गृहे गृहे शचिसपरंप्रमेि ग्रामे वने वने ।
लातैः प्रमुदितहृष्टैह्मणैः क्षत्रियंबक्षुः ।
शूद्रेर्भक्तियुतंम्लेच्छैरन्यैश्च भुवि मानवंः।
स्त्रीभिश्च कुरुशार्दूल तद्विघनमिदं शृणु।

इत्यादि । शक्तिपरैश्चण्डीपरायणैः म्लेच्छैः शवशकिरातपुलिन्दादिभिः। अन्यैरनु

लोमप्रतिलोमड्डः। परंतु स्वकुलाचरमनुरुध्यैव पूजयेत् । तदुक्तं व्रतखण्डे

यस्य यस्य हि या देव कुलमार्गेण संस्थितः।
तेन तेन च सा पूज्या बलिगन्धानुलेपनैः।
नैवेब्रुवविधैश्चैव पूजयेतुलमातरम् ।

इति । नन्वेवं निर्णीतयामषि महानवम्यां तस्य शब्दस्य कालपरदेन प्रकृतविधी

कस्य कालस्य महानवमीषदेनषादानम् । उत्तरीयाष्टमीनवम्योर्महानवमीस्यात् ।
यद्यपि दर्शपूर्णमसनवरात्रादिपदबत्वकर्मपरोऽयं महानवमीशब्दस्तुष्टमनवमीपूजा
द्वयस्यैककर्मत्वेऽपि तस्य भासन्तशारदभेदेन दंविष्याप्रकृते कस्य कर्मण उपादानम् ।।
नचोभयोरप्युपादानम् । एकधाविकरणे वेधपदस्यानियतानेकार्थपरसाया निरस्तस्वान्
दिति चेत् । अत्र धूमः -महानवमीशब्दस्य कर्मपरत्वे एकस्यैवानिहोत्रस्य सायं
प्रातर्मेदेनावृत्तिवसन्तशरद्भवेनावृसिमानाङ्गीकारेणानेकार्थत्वाभावात् । कालपरत्वे
तु चत्वारोऽपि काला इह विधौ गृह्यन्ते । एकाधिकरणे ह्यनियतकार्यकस्यैव
निरासो ने पुननिषताने कार्यकस्येयदोषात् कथमन्यथैकस्य मन्त्रस्यानेकार्थेषु
विनियोगः। न च विधिगतस्यैव पदस्यानेकार्थता न युक्तेति परिभाषस्त। ‘न
कलअं भक्षये 'दिति विधिवाक्येऽपि फलञ्जपदस्य बहुष अत्रापरत्वेन अङ्गापरत्वेन
कष्टशोधकौषधपरस्वेन च व्यास्यानदर्शनात् । तस्माद्यावयमेतेषु चतुर्वापि
दिवसेषु चक्रमध्ये बिन्दुस्थानं गच्छतीति तादृशीं श्रीदेवीं त्रिपुरसुन्दरीं यः कश्चन
भवतः स्वस्वकुलानुसारेणार्धरात्रे इत्रनामभिः पूजयति तस्य चतुर्विधापि मुक्तिः
कर एक स्विद्या । अतिसुलभेत्यर्थः । तत्रेदिनेऽर्च कस्य सलोकगमनंदिमध्ये
बेसारूप्यमषि, दिगप्रये वेरसमीप्यम पि, चतुष्वंषि दिवसेषु चेत्खायुज्यमिति तारतम्यं
तु न्यायत एव लभ्यत इति विविच्य नक्तम् । अथव। अष्टमी नवमी तिथियुग्मे
क्रियमाणकर्मण एकवेऽपि मत्ररात्रावभ्येन मुनिशषानुबध्यं योऽयमिति दिक्
। २९१ ।।

वस्तु ममागे झुलवारे समर्चयेत् ।
यस महादेनं तव पुष्कलं च ॥ ४२ ॥


1. क्षत्रियैर्नयः । वैश्यः सूक्ष्मंजिततैसेंच्छंस्यैश् मानवैः इति पाठान्तरम्।
कला १२ ]
३३७
सौभाग्यभास्करव्याख्या ।

यस्तु नमसहत्रेण भुयारे ससर्जयेत् ।
कराने महादेवीं तस्य पुष्पफलं शृणु ॥ २९२ ॥

एवं पार्थक्येन भोगमात्रफलकाममोक्षमाश्रफलकांऽत्र प्रयोगानुक्स् भोकैवल्यो

भपफलकं प्रयोगमाह-पैस्तु नासेति त्रिभिः । नाम्नां सहस्त्रेण त्येकं पदम् । नामेति
प्रसिध्यर्षकमध्ययं वा । सहस्रपदमेव प्रकरणान्नामसहस्रपरमस्यपि सुवचम् । शुक्र-
वारे प्रतिशुक्रवारशुक्रवारे प्रतिशुक्रवारं, यावज्जीवर्षकपदानुवृत्या तबँव पर्यव-
सनात् ॥ २९२ ।।

सर्वात्मानमप्येह सर्वसौभाग्यसंयुतः ।
पुत्रपौत्राबिसंयुभतो भूत्वा भोगाभ्यषेप्सितान् ॥ २९ ॥ ॥

इह भूलोक एव। तेनैतज्जन्यपुण्यस्यात्युत्कटस्यं सूचितम् । ‘अयुत्कटैः

पुण्यपापैरिहैव फलमश्नुत' इति वचनात् । सर्वः संततिसंपस्यारोप्यविद्याबसादिरूपैः
सौभाग्यैः सम्यग्युतः । पुत्रपौत्रादीत्यत्रत्यादिपदेन नष्पादिबन्धुभृत्याप्तपरिग्रहः ।
सर्वसौभभायापदेनैव सिद्धे पुनरेतेषां प्रहणं भोगक्रियांप्रति साहित्येन कर्तृत्व चोतनीम्।
पुत्रादिभिः सह भोगान्भूत्वेस्पर्थः ।। ६१३ ॥

अन्ते श्रीललिता वेधप्राः सपुष्प मतिर्लभम् ।
प्रार्थनीयं शिवार्जाइम प्राप्नोत्येव न संशयः ॥ २९Y ॥

अन्ते देहपातोत्तरम् । देवयानमार्गेण गवेति शेषः । सायुज्यतिदुर्सभवने

विशेषणस्यं कैवल्यत्वद्योतकम् । शिवाचैः प्रार्चनीयमिति तु ब्राह्मणा सह मुक्तिरिति
वनयितुम् । तथाच क्षौमें

ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसंचरे ।
परस्यान्ते कृमानः प्रविशन्ति परं पदम् ।

इति । अत्र परस्पैतिशब्दो ह्यायुःपरः।

ब्रह्मणः पूर्णमायुयुक्षणांशतके मतम् ।
रं नाम तस्याधं परमंमभिधीयत।

इति वचनात् । एतदनुसारेण प्रकृतेऽप्यन्तपदस्य परस्यन्ति इति ध्थास्यापि पुज्यते ।

dवत्पर्यन्तं मोक्षे विलम्बस्णदोषवत् । भोगमोक्षोमयफसके प्रयोग ऐहिकभोगोत
मामूमिकभोगस्यावश्यकत्वात् । अत एव भोगानिति पदमप्येहिकामुष्मिकभोग
ह्यपरं ब्यास्येयम् । तादृशद्वविधभोगयोरेव पुत्रादिसहिस्यं न पुनर्मोकप्रीय स्धस्व
रूपमामाषस्यानपे तस्मिस्तदसंभवादिति गन्तव्यम् ।। २९ ॥
3

३३८
[फलश्रुतिः
ललितासहस्रनाम ।

यः सहस्त्रं ब्रह्मणानामेभिर्नागसहस्रः ।
समर्थ भोजपेयया पायसपूपसैः॥ २९५ ।।

इदानीमीदृशफलापेक्षयाधिकस्याभभवादस्मिन्नेव फले पूर्वमादल्पदिनसाध्यं

प्रयोगान्तरमाह--यैः सहस्रमिति द्वाम्याम् । इह यावज्जीवपदादेरनुवृत्तिः । एवं
यः कुरुते भक्त्या जन्ममध्ये सकृक्षर’ इत्यादिभिश्चोदकतः प्राप्तुंबधिभिरेव
निराकाङ्क्षीकृतवान् । ब्राह्मणानां च विद्याविदुषमेव नान्येषाम् । 'तदधीते
तत्रै' ति प्रह्मपदादणि तथैव सिदेः। पापसं पयो बहुसमयस्पतण्डुलकं परमान्नम्
अपूपाः पिष्टविकाराः पूरिकादयो बहुविधाः भोजनकुलतूहलादिमूदशास्त्रीयग्रन्थेषु
विविच्य इणितः, षट्संख्या रस येषु तैः सितानिवादिभिस्तन्मिषितैरन्यैश्च
पदार्षीः। तिचतस्यापि कावेरूलफलादेक्षणीयस्वात्षड्रसैरिभतम् ॥ २९५ ।।

तस्मै प्राणाति ललिता स्वसाम्राज्यं प्रयच्छति।
न तस्य दुर्वर्भ वस्तुत्रिषु लोकेषु विद्यते ।। २९६ ॥

स्वस्य साम्राज्यमश्यन्तभेदः। कंक्रमियर्थः । इदं त्र ‘जगदुधापारवर्ण

प्रकरणवसंनिहितत्वाचे त्योपनिषदनमवकरणममुरुध्योतम् । वस्तुतस्तु सप्ता-
ज्यशब्दो जंगघापारस्यैव रूक्षाभिधायकः तत्प्रदस्वमेव चेह विवक्षितं, भुतहाना
अतकल्पनयोरभावात् । अत एव पूर्वप्रयोगादेतस्य फलाधिक्यमपि । विद्याविदुषां
ब्राह्मणानां सहस्रस्याशीराशे (दृशमेव हि फलं योग्यं भवति । नचैवं क्षति अनेके-
ऑसंयोगपद्येने दृशप्रयोगानुष्ठाने सर्वेषामे कस्मिन्काल एव जगद्घापारे स्वातन्त्र्यस्या
वश्यकता परस्परवैमत्यजगतृित पतिरिति तदधिकरणो दोषः प्रसज्येतेति
भेतव्यम् । सृज्यमानप्रागिकमगुसारेमैव भगवतः प्रवृत्तिरिति तैरेवाङ्गीकारात् ।
अन्यथा वैषम्यमंडूथपते परिहार्यत्वात् । तथाच अगसूत्रम् ‘वैषम्यनाधृष्यं न
सापेक्षत्वातथाहि दर्शयती 'ति । ततश्च कर्मानुसारेण जायमाना प्रवृतिर्बहूनां
समनकानामप्येकरूपैव संभवेदिति न वैमत्यम् । न च। परस्परेच्छानुसारेण ध्या-
प्रियमाणानां स्त्रतम्यभन्नः। स्वेच्छानुसारिप्रवृत्तिमस्वरूपस्थतन्त्र्यस्य सर्वेष्य-
विधातात् । अतएव वसिष्ठरामायणं कुन्ददन्तोपाख्यानं माथुराणामष्टानां भ्रातृणां
सप्तद्वीपायां एकस्या एव भुवो युगपदाधिपत्यमभ्बाबरलब्धं वणिजं संगछते ।
सृज्यमानप्राणिकर्मानुसारेणापतत आचिकस्येच्छा संवादस्य तदविघातकत्वात् । नचे
इवरस्य स्वभाविकं जगरसाम्राज्यं न शऋदिपदवकर्मजन्यमिति कथमन्यस्य स्वभा
योऽयं ब्वे वितिचावम् । ईश्वरस्य स्वाभाविकमप्यन्यस्य कर्मजन्यमिंस्यकारे
आमवात्सालोक्यविक्रमेषु तथा दृष्टस्याल्व । एतेन निरयतिजमीनरं
प्रयैष जगदुनयावेराम्नाभासवोपासकानामसंनिहितपान अगद्वधापाकर्तृत्वं
संजयति परास्त । उसकानामधिकारस्यागन्तुकत्वेन निरयसिद्धाभिकारक
प्रकरणे प्रकृतत्वात्संनियोर्युस्वप् । धूयते चोपासानां साम्राज्यम्

कला १२ ]
३६१
सौभाग्यभास्करव्याख्या ।

ताप्नोति स्वराज्यम् ।
सवंमस्मै देवा बलिमावहन्ति ।
तेषां सर्गेषु लोहेषु कामचारो भवती ।

इत्यादिश्रुतिषु। नचैतसाधग्रहसज्यपरं संकोचे मानाभावात् । न च 'आप्नोति

मनसस्पति मित्युत्तरभृयेश्वरस्य प्राप्तव्यत्वेन परिशेष एव प्रमाणमिति वाच्यम् ।
स्वराज्यरूपेदषरासाधारणधर्मप्राप्तौ सत्यमभेदेन धमप्राप्तिरेष भक्रयाशयेन
तस्या अपि धृतेरस्मदनुकूलवात् । एवं =
वापतिश्चक्षुः पतिः श्रोत्रपतिवशानपतिर्भवती'त्यादयः भृतयः सर्वाश्चाप्मनैवा
कूला नौपनिबधानाम् । अष्टमेव चाथर्वणशौनकभासीया उपासकस्य विश्वसृष्टपा
तिविधायस्वमामनन्ति सर्वे सर्वस्य जगतो विश्वास नम्र विश्वरूपत्वमेति ।
अथ तादृश उपासकधौरेय ईश्वराद्भिद्यते न वा। । भवन्मतेऽपि सायुज्यांढ्यां चतुर्णा
मुर्भित गतः कैवल्याख्यां पञ्चम मूर्वाित प्रेप्सुभिद्यते न वा । नधास्मन्मते तस्य
अँगद्व्यापाराभावो न तसत्वासत्यास्य भेद इति वाच्यम्। अस्मन्मते जगद्गुषार
वत्स्वेपि समनस्कखाऽमनस्कत्वाभ्यां भेदसंभवात। नचोपतापर्वगमन्त्रप्रथमार्धर्च
परिश्रुता हविषा या वितेने प्रसंकोचे गलिते वैमनस्क’ इत्यत्र बिमानस्कस्बोक्ति
एव|सकस्योच्यत इति वाच्यम् । संकोत्रे प्रगलिते सतीत्युत्स्पा 'घृण शबू अयं
सज्जे 'त्यादिङलार्णवोक्तपाशकस्य चित्तवृत्तिविशेषरूपस्मानुदनधूषतत्वेन तयु
बतेगणत्वात । यज्व 'भगमनसस्यविङ्गाश्चे' ति सूत्रे तैः धृतिरुपम्यस्पते
'तर्पतां देवतां सर्वाणि भूतान्यवस्यैवंविदं सर्वाणि भूतान्यीवन्ति ते न एतस्यं
डेवतायं सायुज्यं सलोकतां जयती' ति, स पि भेदव्यपदेशपरा सस्युसमर्पमेष साक्षर
मति । किच अधिकारः सुखसाधनं न वा । अन्ये सर्वलोकानां स्वर्गाद्यधिकारसाथ
नीभूतेषु कर्मसु प्रवृत्यनपत्तिः। आचे जगदघापारस्याप्यविकारत्वाविशये ण सुरू
साक्षास्कररूपभोगमात्रसाम्यादेव लिङ्गान्निरवहमेवैश्वर्यमुपसकस्य सिध्यतीति
यं तेन हेतुना तदभावः साध्यत इति विचारपतराम् । नचैकोऽधिकारः अयं
युगपदहूनामुपकाराय स्यादिति वाच्यम् । सत्रयागे एकस्यैव प्रक्षेपस्य बहुयजमानो
पकारकत्वस्य, एकस्यैव ब्रह्मलोकस्य युगपदने कपासकोपकारतायाश्च दर्शनात् ।
नचेयं षष्ठीिमुक्तिरापर्बतेति वाच्यम । इष्टयात् । यूनसं चैतत् । सालोक्याचि
सायुज्यान्सक्तिधूसरोतरोकपंक्सदुतरभूमिकापत्वेन जेवस्थलका पूर्ववेत यास्या
न्यायसिद्धत्वात् । ननु पञ्चबिया मुक्तिरिति तान्त्रिकव्यवहारस्य का गतिरिति
येत् । भूतसंहितादिषु ‘भुक्तिश्चतुविधा हेमे' त्पादिअथराणां मलभमते या गतिः
संघ इवल्पसायुज्ययोः। अवान्तरभेदाविवक्षयेति चेत् सावनिरधर्वोरपि •
विवक्षयेति तुल्यम् । तस्मात्सिद्धमुपासकानां सृष्टिस्थितिलयकर्तृत्वम् । अत एव
संवत-चितस्थितिवारीरक रणबाह्रष्वि’ इति सूत्रे वातककार्यम् ।

३४०
[फलश्रुतिः
ललितासहस्रनाम ।

एवं स्वानन्दरूपस्य शक्तिः सैवातन्त्र्यसक्षणा ।
यथेष्टं भावनिर्माणकारणीभवति स्फुटम् ।

इति । 'स्थितिलयौ' इति सूत्रेष्वेवम् । 'स्वामितप्रषयो तिल ’ मिति सूत्रेऽपि ।

शक्तयोऽस्य जगस्सर्व शक्तिमांस्तु महेश्वरः।
इत्यागमविशा विश्वं स्वशक्तिप्रचयो यथा।
शिवस्य तसमस्यापि तथास्य परयोगिनः ।

इति । तस्सर्वमभिते स्याह- तस्येति । उपनिषदुक्तसवतमोपासनासीन्नस्यापि

संकल्पादेवास्य पितरः समुत्तिष्ठन्ती' त्स्याद्युज्वाघषफलभोगिनोऽवेकं दुर्लभं वस्तु
अगसाम्राज्यं वेदान्तिनामाशस्थमवशिष्यत एव अस्य तु तदपि सुलभमेवेत्यर्थः।
अतएवाति रहस्यवादेतदितिकर्तव्यता नैतत्प्रकरणे निर्दिष्टा अपि तु त्रिशतंभोजन
प्रकरण एव धर्मान्कथयित्वा तेषामिह वाचनिकोऽतिदेशः कृतः । तदुक्तं तसप्रकरण
एव मा पुराने.

रहस्यनामसाहस्रभोजने ऽप्येवमेव हि ।
आदौ निस्याञ्जलिं भुयपरवाहणभोजनम् । ।

इति । अस्यायं-—वं निरयावलित्रिशतभोजनक्षयकर्मणोर्यथा पौवषयंमुक्तं एवं-

मेव नित्याबलिसहस्रभोजनयोरपीति । अत्रेदं विचार्यते—एवं हि अड्पुरर्षे
स्मयंते 'महषोडशिकारूपान्विप्रानादौ तु भोजये ‘ दिति षोडशमाह्मणभोजनात्मकं
कर्म विषय 'अम्यक्तान्गन्धतैलेन स्नातानुष्णेन वारिणे' स्यदिना च तदितिकर्त-
व्यतां प्रतिपद्य ‘एवं नियाबल कुमददौ ब्राह्मणभोजन’ मिति वचनेनास्यं कथंक
नित्याबलिरिति संज्ञां प्रवश्यं ‘त्रिशतंर्नामभिः पञ्चाह्मणाक्रमशोऽधये' दिति
त्रिशतभोजनाख्यं कर्मान्तरं विधाय तत्पश्चात् ‘तैलाम्यङ्गादिकं दद्याद्विभवे सति
भक्ति' इत्यादिना चोज्वाधान्यङ्गानि विधाय

एवं यः कुरुते भय जग्ममध्यं सकृन्नरः।
तस्यैव जन्म सफलं मुक्तिस्तस्य करे स्थितः ।।

इति फसविधिपूर्वकमुपसंहृतम्। तत्र संशयः = तिस्यावलित्रिशतभोजने समप्रधाने शत

त्रिशतभोजनस्य निरयावलिरङ्गमिति। यदि समप्राधान्यं तदा प्रकृतौ कालार्थसंयोगमा
मार्थकविपदादनस्य त्रिशतभोजनबिभरे सहस्रभोजने निश्याबलेरनीषोमीयवि
कारेष्वाग्नयमगस्येव नातिदेशः। अङ्गाङ्गिभावे तु भवस्यतदण इति। तत्र पूर्वपक्षः
श्रुतिलिङ्गादेरङ्गतामोषकस्यादर्शनास्समप्राधान्यमेव इयोवंक्षुष्यम् । म य 'एवं
नित्यबलं कुर्यादादौ कणभोजनम्। त्रिशतैर्नामभिः पश्या' विति पौवपिविषा
नाव् ‘याजपेयेनेष्ट्वा बृहस्पतिसवेन यजेते’ यत्रेवाङ्गाङ्गिभाषसद्धिरिति वार्धम्।

कला १२ ]
३४१
सौभाग्यभास्करव्याख्या ।

बाजपेयस्य फलवत्वेन प्राधान्यात्तत्प्रकरणे पठितस्य बृहस्पतिसवस्य तदङ्गस्वसंभ
वेऽपि प्रकृते द्वयोरपि फलसंयोगाभावेन प्रकरणिनो निश्चयाभावेनाङ्गाङ्गिभावे
विनिगमनाविरहात् विश्वजिन्यायेन फलकल्पनस्योभयोरप्याकाङ्क्षाविशेषेण तुल्य
तया 'दर्शपूर्णमासाभ्यामिष्ट्रा सोमेन यजेते' तिवत्कालार्थस्येव संयोगस्य सिद्धः ।
न च 'एवं यः कुरुते भक्त्ये' ति वाक्येन त्रिशतभोजनेन विधेरानन्तर्यात्फलवत्त्वे
बोधिते मित्याबलेः फलवदफलन्यायेन न आमनहोमानामिवाङ्गसिद्धिरिति वाच्यम् ।
तत्र हि 'वैश्वदेवीं सांग्रहिणीं निर्वपेद्ग्रामकाम ' इत्युत्पत्तिविधावेव फलश्रवणेन
सांग्रहण्या आमनहोमाङ्गित्वसिद्धावपि प्रकृते भिन्नवाक्योपात्तस्य फलस्याकाङ्क्षा
वशाद्वाक्यैकवाक्यतयान्वयस्य वक्तव्यतयोभयोरप्याकाङ्क्षावशात्फलसंबन्धसिद्ध: ।
एवं यः कुरुत' इत्यत्रैवंपदेनोभयोरनुवादसंभवात् आनन्तर्यस्योभयाकाङ्क्षातं)
दुर्बलत्वात् वाच:कमवर्तित्वेनावर्जनीयत्वाच्च । अत एवोक्तं “आनन्तर्यमवोदने' ति
किंच नित्यावलिप्रकरणे विहितानां गन्धतैलाभ्यङ्गादिपायसफलादिनिवेदनान्ताना
मङ्गानामनुवादेन विभदपरत्वेन व्यवस्थाविधिस्त्रिशतभोजनप्रकरणे श्रूयमाणः परो
वासापेक्ष इति तन्निर्वाहायानयो: प्रकृतिविकृतिभावकल्पनया नित्याबलिधर्माणां
त्रिशतभोजनेऽतिदेशो वक्तव्यः । तेन प्राकृतानां कामेदवर्यादिनाम्नां वैकृतैः ककार
रूपादिनामभिः शरन्यायेन बाधोऽपि संगच्छते । अङ्गस्य हि प्रधानं प्रति प्रकृतित्व
मसंभवि , भावनायां हि भाव्यान्वयोत्तरं कारणान्वयस्ततः कथंभावाकाङ्क्षायां वम
णामन्वय इति भाव्यान्वयात्पाश्चात्योऽङ्गत्वनिर्णयस्ततोऽपि पश्चादतिदेशः 'अङ्ग
सदतिदिश्यत' इति न्यायादिति स्थितिः । ततश्च त्रिशतभोजनकरणकभावनया
भाव्यकरणयोरन्वयोत्तरं तृतीयक्षणे कथंभावाकाङ्क्षाकाल एव नित्याबलेरङ्गत्वं
बदता भाव्याकाङ्क्षा वक्तव्या । तदुतरक्षणे परस्पराकाङ्क्षालक्षणेन प्रकरणेनो
भयोरङ्गाङ्गिभावे सिद्धे त्रिशतभोजनभावनाया निराकाङ्क्षत्वात्ततोऽपि पश्चात
नानां नित्यबल्यङ्गानां कथं प्रधानेऽतिद्देशसिद्धिः । नहि प्रत्येक स्वस्ववाक्येऽशत्रय
परिपूर्णयोः पौर्णमासीवैमृषयोरिव वाक्यान्तरेणाङ्गाङ्गिभावबोधः, तादृशवाक्या
दर्शनात्, प्रकरणादङ्गाङ्गिभावस्य तूक्तरोत्या संभवात् । । न च त्रिशतभोजनविकृतौ
सहस्रभोजनेऽतिदेशाल्लिङ्गादेवाङ्गत्वसिद्धिरिति वाच्यम् । लिङ्गदर्शनमात्रनिर्णय.
स्यानिर्णायकत्वात । सहस्रभोजन इति सप्तम्या 'तत्र जयान्जुहुया' दितिवदङ्गित्व
बोधकतयान्यत्र प्रधानस्यापि नित्याबलेस्तावन्मात्रं प्रत्येबाङ्गत्वमिति बोधनेनाप्यति
देशवाक्योपपत्तेश्च । बृहस्पतिसवे तथा दर्शनात् । इयांस्तु विशेष :- तत्र प्रकर
णान्तराद्भद:। अत्र तु त्रिशतीप्रकरण एव दूरस्थानूवादेन द्वादशोपसत्ववन्नित्यामले
रङ्गत्वविधानात् 'संनिधौ त्वविभागा 'दिति न्यायेन न भेद इति । तस्मान्नित्या
लित्रिशतभोजनयोः समप्राधान्यमेवेति । सिद्धान्तस्तु-फलविधिवाक्यस्य नित्या
बलिवाक्येन सहान्वयस्तूभयाकाङ्क्षामात्राद्वक्तव्य । त्रिशतभोजनवाक्येन तु सहा
नन्तर्येणोभयाकाङ्क्षायां चेति झडिति तेनैव सहान्वये नित्याबलेः फलवदफदन्यायेन

३४२
[फलश्रुतिः
ललितासहस्रनाम ।

प्रधानपकारकत्वेनैव भाब्याकाङ्क्षानिवृत्तौ न फलवाक्येनान्वय इति प्रकरणिनिश्चयो
निराबाधः । एवंच नामत्रिशतप्रकरणे कामेश्वर्यादिनामान्तराणां प्रयोगक यनस्या
समञ्जसतापि निरस्ता भयति । ते च नित्याबलेस्त्रिशतभजनंप्रति प्रकृतिस्वमप्या"
वश्यकम् । 'तैलाभ्यङ्गादिकं दद्याद्विभवे सति भक्तित ' इति वाक्ये तैलाभ्यङ्गावे-
रेव त्रिशतभोजनाद्भवेन विधेयत्वात् । अश्यन्तगन्धतैलेने 'त्यादिवाक्यानां
क्वान्तरप्रकरणान्नित्य बल्यश्नत्वेनैव विधायकतया तदनवदेन त्रिभवपरवेन अथव
स्थमात्रविचायकत्वाङ्गीकारे त्रिशतत्राह्मणानां तैलान्यङ्गादेरमापत्तेः प्रापकाभावात्
व्यवस्थायाः पुरोबदामृसरेण नित्याबदावेव सिद्धः । न च चोदकतः प्राप्ति
प्रकृतिविकृतिभावस्याधूनाप्यसिद्धेः । एतद्लादेव साधने त्वन्योन्याश्रयः। न चैवं
विभववक्षयेऽभ्यङ्गविधिस्तदनुवावेन व्यवस्थाविधिश्चेति वाक्यभेदः । ‘आख्यात-
नामयं ब्रुवतां शक्तिः सहकारिणी' ति न्यायेन विभवे सत्येव तस्सामथ्र्यस्य न्याय
लभ्यतया तदशंभुवादात् । काम्येऽपि पयशक्त्युपबग्घस्य तन्त्रिकं फलतरतम्य
विधया स्वीकारात् । प्रकृतिविकृतिभावस्वीकारेऽपि वा। न प्राकरणिकमङ्गत्वं दूम
येनोक्तरीत्या विरोध आपद्यते । अपि त्वादिपश्चाद्वयेनैवाङ्गत्वं वंमृधपूर्णमास-
योरिव विधीयते इत्यदोषः । तस्मान्नित्याबिलिस्त्रिशतभोजनं प्रत्यङ्गमेवेति। नचैव
गतिदेशवाक्य एवमेवेत्यनं नैव सर्वाङ्गातिदेशे सिद्ध पुनः 'आदौ निश्चयाबल कुर्या
दिति वाक्यवंयथ्धं । एवंपदस्य संनिहिनतेलभ्यङ्गादिसंनिपत्योपकारका।ङ्गमात्र
परत्वभ्रमनिरासाय ततिधरणीत्वादिति दिक् । अत्रायं प्रयोगविधिः। प्राशनाम्य
देशकालौ संकीत्र्य श्रीमहात्रिपुरसुन्दरीप्रत्यर्थममृकसंध्याकदिवसें रहस्यसहस्रनामभिः
सहस्रब्राह्मणान्पूजयभोजयिष्ये तस्थुर्वाङ्गत्वेन नित्याबलं च करिष्य इति संकस्य
पुष्याहं वाचयित्वा षोडशाधान्निमन्त्रयेत् । तेष्वागतेषु पादान्तप्रक्षस्य गघ-
तैलेनाभ्यज्योष्णोदकं स्नर्षयवासनेqवेश्य तिलकेषु मृतेषु इतरभिर्नमोन्तैः
कामेश्वर्यन्तैः कामेश्वर्यादित्रिपुरसुन्दर्यन्तैर्नामभिजतेषु षोडशममेष्वेकैकेन मन्त्रेणैकं
कस्मिन्ब्राह्मणे एकैकां तिथिनित्यामावाह्य षोडशोपचारैः पदार्थानुममथरीया पूज
येत् । यथा प्रथमब्राह्मणे 'हंस्रकमेवर्यो नमः कामेश्वरीं प्रतिपत्तियिनियामावाह
यामि स्थापयामि पूज्यामि तर्पयामि नम’ इयक्षतान् शिरसि निक्षिप्य द्वितीय
ब्राह्मणे ‘श्रीिभगमालिन्यै नमः भगमालिनीं द्वितीयातिथिनित्यामावाहयामि स्थाप
यामिपूषयामि तर्पयामिनमः' इत्यक्षतान्निक्षिप्य तृतीयादिषोडशान्तेष्वेवमेव नित्य
क्लिश्नां भेरुण्डां वह्निवासिनीं बचेश्वरों शिवदूत स्वरितां कुलसुन्दरी नियां नील
पताकां विजयां सर्वमङ्गलां ज्वालामापिनीं चित्रं त्रिपुरसुन्दरीं च प्राक्संस्थमुदक्संस्थं
वाषाह्य पुनरनेनैव प्रवृत्तिक्रमेणासनपाद्याचमनस्नानानि कल्पयित्वा वसनाभरणं
प्रत्यक्षे दत्त्वा संस्कृतेः सहेतुकः संतप्यं गन्धपुष्पधूपदीपान्दवा सृपापूपशकराज्यपायस


1. द्वितीयादिभिः इति पाठः
कला १२ ]
३४३
सौभाग्यभास्करव्याख्या ।

फलादिभिवशेषान्नभंजयित्वा ताम्बूलदक्षिणानमस्कारप्रार्थना विसर्जनानि कुर्यात् ।
असनादिसर्वोपचारेष्वप्याद द्वितारं ततस्तत्तन्मन्त्रास्तदन्ते तत्तन्नामानि चतुर्थांनमो
न्तानितत आसनं समर्पयामि नम इत्याकारकः करणमन्त्रा ऊहनीयाःअत्र तैलाभ्य
क़ादिकमावश्यकम् । इति निश्वासः । अथ द्वितीये तृतीयादौ वा दिवसे ।
ऽप्येवमेव सहस्त्रं ब्राह्मणान्भोजयेत्।। हश्रश्नमात्रे नमः। श्रीश्रीमद्राज्यं नमः
इत्यादयो मन्त्राः। श्रीमतरमावाहयामस्यादिराशझने मन्त्रशेषः । आसनं समर्प
यामि नम इत्यादय आसनादिषु यथालिङ्ग मन्त्रशेषाः । तैलाभ्यङ्गादिकं विभब•
शालिनामावश्यकं अन्येषां तु यथाशक्तीति विशेषः । पूजारम्भे पूर्वभागस्य समा
प्तावुत्तरभागस्य च पाठादिकं पूर्ववदेव, परस्तु पदार्थान्समयोऽपि प्रतिशतं प्रति
पञ्चाशद्धा प्रकारान्तरेण वा। सौकर्याय मर्पणासापुष्पान्तान्वोपचाराप्रवृत्तिक्रमेण
दत्त्वा धूपदीपान्सहनेभ्यो दद्यादित्यपि पूज्यते । अश्वप्रतिप्रह्नमितिवारुणचतुः
कपालपुरोडाशबाहुल्ये तथा दशैन।त् । सहस्रसंध्याकानां ब्राह्मणानां युगपदलभं तु
लब्धमात्रानेव तान्बहुभिदिनेशैजयन्संख्यां पूरयेत् । संख्यायाः पृथवत्वनिवेशित्वः ।
विरोधस्य सहस्रभो अनखण्डव्याख्यानेऽस्माभिः समथितत्वात् तसमाप्तिपर्यन्तं स्वयं
नियमवान्भवेत् । यत्तु प्रकृतौ स्मर्यते ‘शुक्लप्रतिपदरम्य पर्णमास्यवषि क्रमात्।
दिवसे विवसे विप्रा भोज्य विशतिसंख्यय । दशभिः पञ्चभिर्वापि त्रिभिरेकेन वा
दिनैः। त्रिशत्षष्टिः शतं विप्राः संभोज्यास्त्रिधा तं क्रमाद 'ति । तत्र ब्राह्मणानां
त्रिशत्या युगपल्लाभेऽपि प्रत्यहं विशतिसंख्यानामेव भोजनं मुख्यः कल्प। पञ्च
दश्यामेकंकाक्षरघटितानां विशति विंशतिनानामपि ततद्देवताकस्वेन तत्ततिथावेव
तत्तद्देवतापूजनस्य युक्तत्वात् । पञ्चदशदिनपर्यन्त स्वस्यावकशाभावे सन्यन्येऽन्-
कल्पाः । एवं च सहस्रनामस्वक्षरक्रमभावेन कतिपयेषां तत्तिधिनित्यावेकवावेत
मानामावेन प्राकृतमस्य कल्पे प्रयोजकस्य संध्यक्षरद्वतंत्र्यस्य विकृतावभात प्रयू
तस्य पञ्चदशभिरेव दिनै: कर्मसमाप्तिरूपस्य नियमस्यातिदेशो न भवति। अत एव
सयं चरो कपालप्रयोजकपुरोडाशस्याभवानं कपालानामतिदेशः। तस्मादिह सति-
संभवे प्रयोगवच विलम्बसहिष्णुतयैकस्मिन्नवाहनि मह्त्रभोजनं मुख्यः कल्पः।
अनुकल्पेषु प्रकृतौ दशभिः पञ्चभिरित्यनेनैव सिद्धे त्रिशत्पष्टिरिति पुनर्वचनस्य
न्यूनाधिकसंस्यापरिसंख्यायंकाप्रत्यहं समसंख्या एव ब्राह्मण भोजयितव्या इत्यंशस्य
विधित्सितवागमेनाथिकस्वभावादतिदेश सिते त्रिदिनपक्षस्य साद्यसारस्व
तसत्रयोरग्निचयनस्येवासंभवावृधः । शतब्रह्मणनामप्यसाभे तु यथासंभवं विशति
दिनादिपक्षः प्रकृतब नूक्ता अपि न्यायत एवोक्त नियमाविरोधे न लभ्यन्त इति
पाययं पूवतरतत्रपारदृश्वभिरूहनीयम् । अत्र बौधायनसूत्रोक्तसहस्रभोजने ति-
कर्तव्यता समुच्चीयत इति तु तद्व्याख्यास्यामेव निर्णीतमस्माभिः ॥ २९६ ।।

नियमः कीर्तयेद्यस्तु तामसाहस्र सू समम् ।
बज्ञममवाप्नोति येन मुच्येत बन्धनात् ॥ २१७ ॥

३४४
[फलश्रुतिः
ललितासहस्रनाम ।

एवं पञ्चत्रिंशता श्लोकैः पुरुषायंप्रदायिकत्वदर्शनेन रहस्यतमत्वविवेचने
समाप्ते क्रमप्राप्तं 'इदं विशेषाच्छीदेव्याः स्तोत्रं प्रीतिविघायक' भित्क्तमर्थ
विवेचयति-निष्काम इति । निष्कामः विषयकामनारहितः । ब्रह्माज्ञानं जीवब्रह्म
णोरभेदमनिवर्तकं महादाक्यजन्यमात्ममात्रविषयकं निर्विकल्पाख्यं चरमवृत्तिरूपमनु
भवात्मक ज्ञानं, येन प्राप्तेन ज्ञानेन बन्धनादनादिसिद्धाहन्ताममतादिरूपवासनाजा
लान्मच्यते । अयं भाव -नामकीर्तनस्य नित्यप्रयोगारम्भे उपात्तदुरितक्षयार्थमित्यु
ल्लेखस्य स्थाने यदि श्रीत्रिपुरसुन्दरीप्रीत्यर्थमित्युल्लिख्येत तावतैव ब्रह्मज्ञानलाभ
इति । न च कामनोल्लेखे कथं निष्कामप्रयोगतेति वाच्यम् । विषयकामनोल्लेख
एव सकामत्वव्यवहारात् । अत एव शिष्टानां परमेश्वरप्रीत्यर्थमित्यूल्लिखिते कर्मणि
निष्कामत्वव्यवहारः । दुरितहरप्रयोगस्य त्वनेन प्रसङ्गात्सिद्धि । “श्रीमातुः प्रीतये
नामसहस्र यस्तु कीर्तये'दित्यनुक्त्वा 'निष्काम' इत्युक्तेरीदृशप्रयोगशील: कदापि
विषयकामप्रयोगं न वुर्यादिति इवननाय । तदुक्तं 'नित्यनैमित्तिकैरेव कुर्वाणो
दुरितक्षय 'मिति ।। २९७ ।।

धनार्थी धनयाप्नोति यशोथ प्राप्नृयाद्यशः ।
विद्यार्थीं चाप्नुयाद्विद्यां नामसाहस्रकीर्तनात् ।। २९८ ।।

ननु निष्कामप्रयोगशीलस्यापि प्रमादादिभिः सकामप्रयोगे प्रवृत्तौ किं स्यादत

आह-धनाथोति । विद्यार्थी वेदशास्त्राद्यपरिमितविद्याकामः न तु श्राविद्याकामो ।
त:प्राप्तेः पूर्वमत्राधिकाराभावेनानधिकरिणा कृतस्यापि प्रयोगस्याकृतत्वेन निष्फल
त्वात् प्रत्युतानर्थस्मरणत्ध्च । विषयकामनासामान्याभावो हि निष्कामत्वम् । मध्ये
पयामनायाः सकृदप्युदये तु निष्कामत्वमेव व्याहन्यत । बुद्धिचाञ्चल्येनोभय.
थापि प्रयोगकरणे तु निष्कामप्रयोगोऽपि कामनायामेवोपक्षीण इति तत्तत्फलान्येवा.
प्नोति न ब्रह्मज्ञानमिति भावः । अथवा विद्याशब्दो ब्रह्मज्ञानपर एव । अम्बा
प्रोत्यर्थमितिद्ब्रह्मज्ञानप्राप्त्यर्थमित्युल्लेखेऽपि तल्लभ्यत इत्यर्थः । धनयशसोग्रहणं तु
दृष्टान्तार्थम् । यथा घनाधीं धनमाप्नोतीत्यादिरर्थ । एतेनोत्तरोत्कृष्टफलप्रयोग
प्रस्तावे सर्वोत्तरप्रयोगानन्तरं धनकामादिप्रयोगकथनमसमञ्जसमिति निरस्तम
।। २९०४ ।।

नानेन सदृशं स्तोत्रं भोगमोक्षप्रदं मुने ।
कीर्तनीयमिदं तस्माद्भोगमोक्षार्थिभिर्नरैः ।। २९ ।।

ईदृशमिदं स्तोत्रं यं निष्कामप्रयोगमारभ्य ततश्च्यूतोऽपि स प्रत्यवैति प्रत्युत

यद्यदिच्छति तत्तदाप्नोत्येव । अतः कथमेतेन सदृशमत्यत्स्तोत्रं स्यादित्यत आह--
नानेनेति । भोगप्रयोगच्च्युतस्य मोक्षं मोक्षप्रयोगाच्च्युतस्य भोगमुभयापेक्षस्योभयं
तत्राप्यादौ भोगं पश्चान्मोक्ष प्रददातीत्यर्थः । ब्रह्माण्डपुराणेऽप्यूक्तम्

कला १२ ]
३४५
सौभाग्यभास्करव्याख्या ।

तस्मावशेषलोकानां त्रिपुराराधनं विना ।
न स्तो भोगःषवण ' तु यौगपद्ये न कुत्रचित् ॥
तमनास्तद्गतप्राणस्तद्याजी ‘तद्गतेकः
तदस्मैक्येन कर्माणि कुर्वन्भुक्तिमवाप्स्यति ।
एतद्रहस्यमायातं सर्वेषां हितकाम्यया ।

इति । अथव। पूर्वश्लोकस्य इदानप्रदत्वव्य।व्यापकं तत्साधनवैराग्यप्रदस्वमनेन

इलकेनोच्यते । भोगेभ्यो विषयाभिलाषेणो मोक्षो मोचनं नद्स नस्यागस्तं प्रद•
दतंयद्रथंः । -तंच दवक्रतायाम् 'मृदितमिच्छसि चेत्तःत विषयान्विष
वत्स्यजे' ति ॥ २९९ ।।

प्रतुरश्रमनिष्टैश्च कर्तनीयमबं सव।
स्वधर्मसमनुष्ठानवंकस्थयपूर्तये ।। ३०० ।।
कल पार्कबहुले धर्मानुष्ठानद्वजते ।
नामानुकीर्तनं मुक्त्वा मूणां नायपरायणम् ।। ३०१ ॥

किं बहुना । तन्त्रोतकमंडै भरभावेते ये श्रौतस्मार्तकर्मस्वे बतीवापरणा

दरणशीलास्तेषामभ्येतदृपकारकमित्याह— चतुरेति । ब्रह्मचारिगृहस्थवानप्रस्थयत-
यस्सत्तदातरभेदश्चतुरश्रमनिष्ठस्तं : स्वस्वघमणां सम्यग्यथशास्त्रमनुष्ठाने
क्रियमाणं यदवश्यं भावि वंफल्यं वंगुष्य एव पपूर्तये नमःख।नायं ति तदश् चतुर्थी ।
चतुराश्रमिण यानि यानि कमणि श्रुतिस्मृतिविहितानि तानि तनि सर्वाणि सर्वा
पसंह। समर्थस्यंत्र फसप्रदाति। सर्वाङ्गसंश्च प्रायेण"यूनिकानामश्वपतमः।
तदिदमस्माभिः प्रदशनं शिवस्तवे

स्वामिनीषु सर्वेष्वष सुविरचितेष्वेव कर्माणि किं चित्तूच्छे
गच्छन्ति नो चेन्निरयदूरवटे सशयं जनयन्ति।
मर्थयंश्चार्थबोधान्गुरुकुलनियमान्देशक्रलर्थशोधlगार्ड
गठं च तत्राकथमतिकठिनोपेयुषा शेमुषी नः ।

इति । ततश्च दु:खगढङ्गलोपस्यावश्यकक्षया तांनतपापनिरासदार सद्गुष्य-

संपादनयेदं सर्वेषमवरयकमिति भावः । ऽवतं च देवीभागवते तृतीयस्कन्धे देवा-
प्रति भगवत्या—

मन्नमोज्वारणासवं मखेषु सकलेषु च ।
सदा तृप्ताश्च संतुष्टा भविष्यध्वं सुरः किल ।


1. तदस्यकः इति पाठः।।

44

३४६
[फलश्रुतिः
ललितासहस्रनाम ।

इति । इत्यंच संयोगपृथक्त्वन्याये नास्य क्रत्वयंपुरुषायभयरूपतासिद्धिः ।। ३०० ।।

अष परिभाषायां विधतशसोकन्व्याचष्टे ।।
नमस्मरणवश्यकनोक्तिः सार्धत्रयोदशश्शोकः।
उपसंहारः सात्रैः पञ्चभिरेकेन सूतोदितः ।। ३१ ।।

अत्र चरमश्लोकस्यैकस्य मृतोक्तिरूपताकथनेन ततः पूर्वेषां हयग्रीवोक्तिरूपं

तैवेति द्योतितम् 'दशभः सार्बनृणाल' इति वदनिर्णायकस्लके चरमस्थाने ।
हयग्रीवस्यैव कपनात् तत्परत एतदवधिपयंसमन्यस्य कस्यापि वक्तृत्वेन परिगणना,
भावाश्च । तत्रैवाध्युष्टमित्युक्तम्तु पूर्वभागमिश्रा येणेत्थविरोघः ॥ ३९ ॥
नन्वङ्गसोपप्रतिसमधानाय प्रायश्चित्तान्यपि तत्र तत्रैव विहितानीति तैरेव
सागुष्यसिद्धौ किमनेन सहस्रनामस्तोत्रेणेत्यत आह--कसाविति पापंकबहुले
चतुष्पादस्य धर्मस्य पादत्रयं पापेन वृष्ते । मुक्क्वेति विनर्थकमन्वयान्त रमखण्डं नतु
क्वाप्रत्ययान्तम् । मोचन व तेंकक्रियान्तराभावेन तथात्रयोगात् । स्थितानामिति
दोषपूरणेनानयनक्रिययैव वा समघेयम् । नामान्यनादृत्य स्थितानां स्वस्वंस।ङ्ग-
र्मानुष्ठानतः पHतमित्यर्थः । अन्यत् श्रुतिस्मृfततश्चोदितं प्रायश्चित्तं न परायणं
माश्रयः। तें वैकल्यपरिपूरकमिति यधत् । नमान्कीर्तनं तु भवति तथा।

प्रायश्चित्तान्यशेषाणि तपःकर्मामकानि वै ।
यानि तेषामशेषाणां कृष्णानुस्मरणं परम् ।।
यत्कृत्यं तन्न कृतं यदयं कृत्यवत्तदाचरितम् ।
उभयोः प्रायश्चित्तं शिव तव नामाक्षरद्वयं कथितम् ॥
किमन्येन मुनिश्रेष्ठाः प्रायश्चित्तन कर्मणा ।
प्रायश्चित्तमघौघस्य देवीनामनुकीर्तनम् ।।

इत्यादिवचनात् । किंच अत्र तृतीयवचने प्रायश्चित्तस्य कर्मणेति विशेषणं नैतत्सूचि

तम्-प्रायश्चित्तनमपि कर्मविशेषरूपत्वात्तेषामपि सङ्गनामेव फलजनकरवं वाच्यम्।
साङ्गता तूफरीत्या दुःशी व । तत्रापि प्राधश्चित्तान्तरगवेषणेऽनवस्था। नच नाम
स्मरणस्यापि प्रायश्चित्तरूपकर्मत्वाविशेषात्साङ्गत्रयं प्रायश्चित्तान्तर गवेषणं तुल्य
मिति वाच्यम्। दुरवगहाङ्गान्तरनिरपेक्षस्यैव नामस्मरणमात्रस्य पापापनोदकत्वात्
तदुक्तं विभुमागते.

सांकेयं परिहास्यं वा स्तोभं हेलनमेव वा।
वैकुण्ठनामग्रहणमशेषाघहरं विदुः ।।

इति । सांकेरयं पुत्रादिनाम । स्तोभोऽथहीनः शब्दः। क्षिषरह्स्येऽपि
कला १२ ]
३४७
सौभाग्यभास्करव्याख्या ।

अवशेनापियन्नाम्नः कीर्तनान्मुच्यते नरः ।
स कथं न महादेवः सेव्यते बुद्धिशालिमिः ।

इति । देवीभागवते तृतीयस्कन्धे

अस्पष्टमपि यन्नाम प्रसङ्गनापि भाषितम् ।
ददाति वाञ्छितानन्दुजोभानपि सर्वथा ।।

इति । शक्ति रहस्येऽपि

मदाप्रमादादुग्मदाद्द.स्वास्खलनादपि ।
कयितं नाम ते गौर नृणां पापापनुत्तये ।

इति । मदः सुरापानादिजन्यः । प्रमदोऽनवधानता। उन्मादो भूताद्यावेशः ।

उरखघ्नो निद्रादशायामभिलापः । स्खलनं किंचिद्वक्तुं प्रवृत्तस्य मुखात्तदतिरिक्त,
शब्दनिःसरणम् । किंच अस्ति हि महाभाष्ये प्रसिद्धः कूपखानकन्यायः-' तृषा.
निवृत्तिपङ्कलेपनिरासफल कस्य कूपस्य खननेऽपि जयेते एव तुषाप कूलेप, तावपि
सिद्धकृषे तज्जन्यजले न नश्यत एवेति राजन् इस् पुरुष सु इत्याकारकापशब्दप्रयोग
अन्यं पातकं तब न्यग्नपुरुषेति परिनिपभ्ररूपप्रयोगेण नश्यतीति स्वीकारात। तेन
यायेन प्रकृतेऽपि नामस्मरणनाश्यतावच्छेदकं पापत्वावच्छिन्नत्वाविशेषानामस्मर
णाङ्गलोपजन्यपान कस्यापि तेनैव नामस्मरणे न नाश इति नानवस्य । बननेवा-
पायेन ग्रन्थान्तेऽस्माभिर्वक्ष्यते ’तधाप्यन्तः सन्तः सदयहृदया नाममहिमप्यपूवंस्त
स्मे न खल् खलपापोमयभय 'मिति। अपूर्वः स्त्रङ्गलोषजनितपातकनिवर्तकरूपः
पूर्वं प्रायश्चित्तदिकर्मसु वाष्पकलुप्त इति तदर्थः । न च श्रौतस्मार्तादिप्रायश्चित
साङ्गनायं नामकीर्तनस्योपयोगोस्विति वाच्यम् । 'तहेतोरेवास्तु तद्धेतुस्वं कि
तेने' ति न्यायविरोधात् । तदिद सर्वमुक्तमास्माकोनशिवस्तवे

वेध वैधापरावानपि शिव बहुधा तान्समाधातुमाधप्रायश्चित्तानि
वित्ताधिषजनमुविधं यानि वैषम्यभाजि ।
तम् ऽपच्छेदमघ्ने पुनरपि यजनं पूर्णयन्नान्तराये
कालाज्येन पूर्णाङ्कतिरिति बहुशस्तवमेतन जाने ।
ॐयस्याकरणे
रणेऽप्यकृत्यकरणेप्युक्तं पुराणादिषु
प्रायश्चित्तगणे परं शिवशिवेयुश्चरणं भक्तितः।
कृत्वा कर्म महेश तस्मृतिसमाधानय चेत्स्वस्मृतिः
सादावेव कृता न तारयति कि तस्मात्त्यजामि क्रियाः ।

इति । कर्मणः समाधानाथ प्रायश्चित्तं तस्यापि समाधानान्तरं प्रति समाधान

मित्यर्थः । तमन्नामान्कीर्तनमेव परापणमिति भावः । ३०१ ॥

३४८
[फलश्रुतिः
ललितासहस्रनाम ।

लौकिकानाम् ल्यं विष्णुनामानुकीर्तनम् ।
विष्णुनामसहस्रवध शिवनामैकमुत्तमम् ।। ३०२ ।।

ननु नामकीर्तनसामान्यस्य पापक्षयजनक्रास्त्रे प्रकृते किमापतमित्याशङ्क्य

सर्वेषां पुष्यवन्नाम्नामविशेषेण पापनाशकत्वेऽपि तमोहराणां खद्योताग्निचन्द्रसूर्या
मां तेजसामिवास्ति तारतम्यं तथैवैतदत्र सर्वातिशायीति कथनाय सारालंकारेण
भूमिकाभेदान्वर्णयति-लौकिकादिति । लौकिकादिस्यपृष्टं घटपटादिशन्दप्रयोगे
यस्य व पुष्यम् । ‘एकः सम्दः सम्यग्ज्ञातः सुप्रयुक्तः स्वर्गे लोके कामधुग्भवती'
ति वचनात्, तादृशशब्दसहस्त्रोच्चारणमपेक्ष्य विक्रमाकांदिपुण्यश्लोक मनुजवाचकस्यं-
कस्य शब्दस्योच्चारणं विशिष्टफल दम् । उधतं च विष्णुभागवते--

ध्रुवं ब्रह्मऋषीन्सप्त पुण्यश्लोकाश्च मानवान् ।
अत्ययापररात्रान्ते प्रयतः सुसमाहितः ।।
स्मरन्ति मम रूपाणि मुच्यन्ते तेऽहमोऽखिलात् ।

इत्यादि, तादृशनामस हेनकीdनमपेक्ष्येति लौकिकाद्वचनादित्यस्यार्थाः । विण

नामेति विष्णूनां नाशेति विग्रहः । अनन्तसंख्यानां विष्णूनां मध्ये यस्य कस्यचि
दन्यतमस्यपि नामैकषबनादैकमपीत्यर्थः । अनुकीर्तनदिश्यस्यानुकीयं म।नमित्यर्थः ।
अनुसृतं कीर्तनं यस्येति विग्रहत् । इदं च पदं शिवनामदघुत्तरत्राप्यनुवर्तते ।
शिवानां नाम रुद्र व रशिवमहेश्वरसदाशिवामां नाम । वातूलःखं तस्य भेदपटले.

शिवमेकं विजानीयात्सदस्यं पञ्चधा भवेत् ।
महेश्वरो महासेनः पञ्चविशतिभेदत्रयान् ।

इत्यादिनान्यत्र च तदूदा उकता अनुसंधेयाः। अयं भावः-विष्णूनामनस्येवैकंव

भूमिका । रुद्रादीनां तूत्तरोत्तरं भूमिका भिद्यन्ते । तास्वप्येकैकस्य रुद्रादेगनन्य
मेवेति द्योतनाय विष्णुपदसमानयोगक्षेमगुणिवाचका। 'महेश्वरो महासेनः १च-
विशतिभेदक’ इत्यदिनान्यत्र च तदन्यहा उक्ता अनुसंधेयाः। रुद्रपदमनुकत्वा
सर्वांनुस्यूतं शिवपदं प्रयुक्तम् । तेन विष्णुनाम ततः परं रुद्रनाम ततः परमेश्वरी
नामेत्याद्या भुमिका उने याः। इयांस्तु विशेषः । विष्णूनां सरलमघपन्नत्वे नान-
न्याद्यथाकथंचिदपि तन्नामोच्चःरणं समनफल कमेव । शिवानां तु हैरतमभावेना-
प्यानन्त्यात्परस्परनामसां यच्च तदृसतादृशभूमि पदार्थानुसंघनपुरःसरं कीर्यं
मानं नाम तद्यतयोतममिति । अथवा विष्णुरप्यादित्यादिगणान्तर्गतत्वादिरीत्या
प्यनन्तविष एवेति तथापि नामसंकरेऽर्थानुसंधानत एव विशेषो वेदितव्यः ।
ततवसधारणयाग्दास्तु यथाकथंचिकीर्यमान अप्युत्तमा एथ । अत एव परशिवे
शिवादिशब्दा मुख्या (त्युक्तं सूतसंहितायाम्

कला १२ ]
३४९
सौभाग्यभास्करव्याख्या ।

नामानि सर्वाणि तु कल्पितानि स्वमायया नित्य सुत्रात्मरूपे ।
तथापि मुख्यास्तु शिवदिशब्दो भवन्ति संकल्पनया शिबय ।

इति । विष्णुनाम मयो ददिनानामुत्तमश्वमपि । तत्रैव यमं प्रति शतानन्दमूने

वक्रयम्

शिवरुद्रादिशब्दान्यो विशिष्टवंद मानवः ।
नारायणादिशब्देभ्यस्तं त्वं परिहर प्रभुम् ।।

इति । परशरपुराणेऽपि--

देवताभ्यः समस्ताभ्य: त्रय ब्रह्म परः स्मृतः ।
ब्रह्मणश्च महादणुर्वरिष्ठः सर्वपालकः !
वयोरपि परः साक्षाद्द्रः संहारकारकः ।

इति । सूततयामपि --

त्रिषु ह वरिष्ठः स्यततो मायः परः शिवः।
मायाविशिष्टात्सर्वज्ञासाम्बः संयादिलक्षणः ।
बरिष्ठो मुनयः साक्षाच्छिवो नात्र विचारणा ।
faाद्भरिष्ठो नैवास्ति मया सस्यमुदीरितम् ।

इति । अत्र मयीतिपदेनेश्वरविवमहेश्वरसदमिव अभेदेन गृहीताः । ।

ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदशिवः ।
एते पञ्च महातेजाः पादमूने व्यवस्थिता ।

इतीवराङ्गदेन मध्ये सदाशिवस्य कीर्तनात् ।

शिवाश्म महामञ्चे महेनोपबर्हणे ।
अतिरम्यतले तत्र कशिपुश्च सदाशिवः ।
मृतास्त्र चतुष्पादा महेशश्च पतद्ग्रहः ।
तत्रास्ते परमेशानी महात्रिपुरसुन्दरि ।।

इति भैरवयामले कामेश्वरातिरिक्ततां षष्णां कीर्तनात् । मूर क भृश्य:। ;ि

हरिरुढे देवरा इति तदयत् बहुरूपाष्टकप्रस्तारादिष्वप्येवमेव । साव इत्यस्य
त्रिपुरसुन्दभिन्नः कामेश्वरशिवोऽर्थः सस्थालक्षण इति । तानि च में

सत्यं सर्वगतं सूक्ष्मं कूटस्थमचल ध्रुवम् ।
योगिनस्तं प्रपश्यन्ति महादेव्याः परं पदम् ।।
अनन्दगं परं ब्रह्म केवलं निष्कलं परम् ।
परापरतरं तत्वं शाश्वतं शिवमव्ययम् ।

३५०
[फलश्रुतिः
ललितासहस्रनाम ।

अनन्तप्रकृतौ लीनं देश्यास्तपरमं पदम् ।
भं निरञ्जनं शु निर्गुणं दैन्पर्वाजितम् ।।
आमोपलबिषविषयं देव्यास्तत्परमं पदम् ।।

इति । एवं स्थितेऽप्येतेषां नामतो रूपसश्चावान्तरभेदे तस्वत एवयामन्ननामपि

सांकर्यातत्प्रतिपादकपुराणानां पार्थक्याभावस्य शिवनामंकमस्ये चतम् । अननं
या(शयन शक्तिरहस्याब

चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते ।
पितामहसहस्राणि धिष्णोरेका घट भता ।
विष्णहृदशलक्षाणि निमेषार्ध महेशितुः ।
दशकोटयो महेशानां श्रीमातुस्तुटिरूपका ।

इत्यादौ विष्णुदेठयोर्मध्ये महेश एवोक्तः । ननु विष्णोज्ञकर्षप्रतिपादकानि वचनानि

विष्णुपुराण-विष्णू भागवत बृहन्नारदीयादिषु भूयांस्येव दृश्यन्त इति चेत्, सत्यं
दृश्यन्ते, परंतु तानि परत्वेन सह तस्विकैक्याभिप्रायेणेत्यविरोधः । तदप्युक्षतं
पराशरोपपुराणे --

वैष्णवेषु पुराणेषु योऽपकर्षस्तु दृश्यते ।
रुद्रस्यासौ हेरस्थाय विभूतेरेव केवलम् ।

इति । तथा सुसंहितायाम् –

विष्णुप्रजापतीन्द्राणामुत्कर्षे शंकरादपि ।
प्रवदन्तीव वाक्यानि श्रोतानि प्रतिभ(भस्यपि ।।
तानि तत्त्वात्मना तेषामुक प्रवदन्ति हि ।
विष्णूप्रजापतीन्द्रस्य सदस्योपकर्षमास्तिकः ।।
वदन्ति यानि वाक्यानितानि सर्वाणि हे द्विजाः।
प्रवदन्ति स्वरूपेण तथ तर्षभनापि च ।
नवं विधादिदेवानामित तथब्यबस्थितिः।

इति । अत्र इंद्रपदेन सांयः कामेश्वर उच्यते । विष्णुर्वादिदेवानामित्यादिपदेन

विष्णुदेवयोर्मध्यपातिनः सर्वेऽपि शिवः उच्यते । तेषां चेयतातिरहस्यत्वाद्गुरुमु -
कवेद्या । नचैव सति विष्ण्वादेरविनाशिवगोधकवचनजातविरोधः। तस्यापि तत्व
दृष्टत्रैव ‘अहं मनुरभवं सूर्यश्चे' त्यादिवामदेववचनवदुपपत्तेः । अस्मदाद्यपेक्षया
चिरतरजीधित्वेन स्वरूपतोऽप्युपपत्तेरष। तदुक्तं मत्स्यपुराणे

कला १२ ]
३५१
सौभाग्यभास्करव्याख्या ।

शतायुः पुरुषो यस्तु सोऽजन्तः स्वल्पजभनः ।
बीबतो योऽमृतश्चाने तस्मात्सोऽमर उच्यते ।
अदृष्टजन्मानधनेष्वेवं विष्थादयो मताः ।।

इत ।। ३०२ ।।

शिवनामसहस्राव वेष्ण माभैकमुतमम् ।
बेबीनामसहस्रानि कोटिशः सन्ति कुम्भज ॥ ३०३ ॥

एवं कामेश्वरस्याधिक्ये सिखे तदभेदादेव तच्छक्तेर्देव्याः पूर्वम्य उत्तमत्वं

सिद्धमेव । परस्परमवि' शक्त्या विना त्रेि तेमे नामधाम न विद्यते' इत्यादि।
तस्रवचनेषु 'शिवः शपथ। युक्तो यदि भवति शतः प्रभवितु' मियदना
सौन्दर्यलहूय च कथायितुं धृत्यैव सर्वानुभवसिंघथा शिवकर्षस्य शक्तिमूलं कारखे
प्ति 'तत्रेतोरेवास्वि' ति ग्पायेनाम्बापा एव सयतमषं सिद्वषतीत्याशयेनाह-
शिवेति । देश्यास्त्रिपुरसुन्दर्याः परशिवाभिन्नायाः नामेत्यसमस्तमितदंब्यामस्पभ्रम
निरासाय । तेन वसुलभूEतत्रे

शिवस्य तु पराशक्तिसहस्रांशसमुद्भवः ।
पराशक्तेः सहस्रांशादादिशमितसमुद्भवः ।
आदिशक्तिसहस्रांणादिच्छाशक्ति समृद्भवः ।
इच्छाशक्तिसहस्रशाज्ज्ञानशक्तिसमुद्भवः ।
ज्ञानशक्तिसहस्रांशुक्रियाशक्सिसमुद्भव ।

इत्यादिनसानां पराशक्त्यादीनां ताभप्रहृणम् । देव्याश्च सर्वोतमत्वं त्रैपुरेपूषनि

षकदन्त्रेषु निवेदयन् देवतायं महर्षे इत्येषासकृदयवहाराच्छुवाद्युपादकवद्भव
गाच्च स्पष्टमेव । कर्मकाण्डेऽपि प्रसङ्गाद्देवतातरनुवादप्रसक्षतो सत्यामभ्येषां
देवानां ततसामरणसंज्ञयैवानुवादश्यषाळे 'महस्यं वा एतद्देवतायं रूपं महतीमेव
तद्देवतां प्रीणाती' त्यादिव्यवहाराच्च । याषनलेऽपि--

अनेकजन्मपुण्योधैर्दीक्षितो जायते नरः ।
तत्रायने भाग्यै न शिवविष्णुपरायणः ।।
तत्राप्यनेकपूष्यौर्वः शक्तिभावः प्रजायते ।
महोदयेन तत्रापि सुदरीभावतां व्रजेत् ।।
तत्रापि च तुरीयाप्त भाग्यैरन्तर्गता भवेत् ।
नमसंकीर्तनं तस्यास्तत्राप्यतसूदुर्गभम्।।
यत्र जन्मनि सा नित्या प्रसन्ना नामकीर्तनात् ।
जीवन्मुक्तिर्भवेतन कर्तव्यं नावशिष्यते ॥

३५२
[फलश्रुतिः
ललितासहस्रनाम ।

इति । एवं स्मृतिष्वपि--

बॅह्मणो हृदयं विष्णुविष्णोरपि शिवः स्मृतः ।
शिवस्य हृदयं संध्या तेनास्था द्विजातिभिः ।

इनि कश्मपादिवचनैः कोपंपायस्कान्दादिनिखिलपुराणेषु च तत्र तत्र देवीकालिका

ब्रह्माण्डमार्कण्डेयादिपुराणेषु बहुशः शक्तिरहस्थ देवीभागवत तृतीयस्कन्धादिषु चंद•
पर्येण सर्वत्र ज्ञानार्णवकुलार्णवदितन्त्रेषु त्वपरिमितया वणितमिति तद्वेदितृणां स्पष्ट-
मिति नेह प्रतन्यते।। ३०३ ।।

तेष भस्थं बशविषं नामसहस्रमयते ।
रहस्यनामसाहस्रभवं शस्तं दशस्शपि ।। ३०४ ॥

तेषु कोटिषु दशविधं ‘एते दश सबा गङ्गायालं बलरसभा’ इत्यभि

यूतेः संगृहीतप्रकारदशकवत् । अत्र गङ्गाद्यक्षरदशकं सहस्रमदशकस्याद्याक्षर
रूपम ।

मद्वयं भद्वयं चैव ब्रत्रयं वचतुष्टयम् ।
अनापलिङ्गञ्चस्कं च पुराणानि पृथक्पृथक् ।।

इति वेचा भागवतस्यलोक इव ‘ नामैकदेशं नामग्रहण 'मिति न्यायसिद्धम् ः चश्मो

भकारो हव एव । दोर्धपाठस्तु बहुवचनप्रयुञ्जतः । ततःच

गङ्गा भवानी गायत्र काली लक्ष्मीः सरस्वती ।
राजराजेश्वरे बाला दयामला ललित दश ।

इति तदर्थः । त्रिपुरसुन्दय एव तन्त्रभेदेन सहस्रनाम दशक मस्तीत्ययार्हः। शस्तं

प्रशस्तम् ।। ३०४ ।।

तस्मसंकर्तयन्निरयं कलवषनिवसये ।
मुख्यं श्रमतृ।मेति न जानन्ति विमोहितः ॥ ३०५ ॥

उपसंहरति--तस्मादिति । केलिप्रयुक्त दोयः स्वस्वधर्मसमनुष्ठानबैकर

तस्य निवृत्तयेऽङ्गादिपरिपूर्तये । वैकल्यं च नाङ्गनोष एप अपितु प्रधानलोपेयि । ।
प्रधानविक्रयवाविशेषात्कलिप्रयूक्तदोयत्वाविशेषाच्च । सोऽपिच प्रायेणाधु
निकानां सर्वेषां कर्मठंमन्यानामपरिहरणय एव । देवतोद्देशेन द्रव्यत्यागरूपस्य
यगस्य मनसमं कल्पविशेषामकवेनाग्नय इदं न नमेरयविस्पष्टतरशब्दाभिप
मात्रेण तस्य जायमानत्वात् । एवं संध्यावन्दनपदवाच्यं प्रधानं 'असवादियोब्रह्म'
ति मन्त्रार्थानुसंधानमादस्यावच्छिन्नचैतन्यस्य स्वात्मचैतन्येन सहा भेदभावनारूपम् ।
तव शिष्टानां रहस्याभिदानामपि कादाचित्कमेव ने सार्वत्रिकमिति प्रधानलोपः

कला १२ ]
३५३
सौभाग्यभास्करव्याख्या ।

सर्वेषामपरिहार्गः । नच तेषामङ्गवैगुष्यनिमित्तिकप्रायश्चित्तम्छनेन समाधानम् ।
अन्नमात्रलोप एव तेषां विधानात् । प्रधानलपेत् पुनः करणमेवेति सिद्धान्तात् ।
इदं नामकीर्तनमुभयस्मिन्नपि निमित्ते समाघथकमिति ततोऽप्यस्योरुषः सिष्ठः ।
नन्वेवं सति प्रायश्चित्तशास्त्राणां कर्मकाण्डस्य च वेयर्थमित्याशङ्क्याह--मुख्यंति ।
मयामोहितचित्तानामप्पदेवतास्वेव महत्त्व बुद्धृदये न त सदुपसमें प्रवृतिः मय
पनेत्रपरिगूहितनेत्रकस्य लेखो महानिच विभाति यदपकोपि ’ इत्यस्माभिः शिषस्तवे
कथनात् । ततश्च तादृशचेतोव त्यानन्याद्यथैव पुंसो यथैव चिस्तदुद्देशे नैव तानि
शास्त्राणि प्रवृत्तानि । दृश्यते च लोकेऽपि कस्यचिस्थले गुरुभूत वपायें रुचिः
कस्यचिल्लघुभूत एवेति । ततश्च तादशसम्स्त जनानुजिघृक्षया तानि तानि शास्त्राणि
भगवयैव कृतान ' ति नानर्क्यम् । सहस्रनामपर्छ प्रणहिश्च य र पुत्पादकरयादपि
सार्थक्यमिति तु ग्ढोऽभिमधिः । लघूषा ये सत्यपि गुरूपाये जनानां प्रवृत्तस्तु
तत्तत्कर्मानुसारिव्य। मोहादेवेति भावः । ३०५ ।।

विष्णनामपरा: केचिच्चित्रनामपरः परे ।
म कइिचदपि ल केq ललितनमतस्थरः ३०६ ।।

श्रौतस्मार्तकर्मस्वेव रतानां बहुजन्मभिस्तादृशकमं मंजस्यपुण्यपरिपावे न विष्णु-

भमळू प्रतिबंहूनां संभवतीत्याशयेनाह-धिष्ठिर्धत । तादृशविष्णुनामकीर्तनेन क ति
पयैर्जग्मभिः शिवनामस्वपि, कतिपयेषां प्रीतिः संभवतीस्याशयेन।-शिवननमपश
इति । शिवस्य तु द्वित्रिचतुरादिभूमिकभेदेन बहुविधत्वा तत्र सतोऽपि परस्परतार
तम्यस्य दुरवगाहस्वामिरपि जन्मभिः प्रयत्नत उत्तरां में क्षमधिरूढ। अपि मध्य
एवावतिष्ठमाना भासन्ते । शिवकक्षे यत्तनिर्णयस्य रहस्यवेगप्रसिद्धस्त्रत् । अत
बहुतरजग्मभिर्बहुपुण्यसंभारैश्च लम्यत्वाद्रहस्यतरेषु देवानामसु प्रतिद्वं लोभतरा पयं
बस्यति । अत एवोक्तं पुराणे

यस्य नो पश्चिमं जन्म यद वा शंकरः स्वयम् ।
तेनैव सम्यते विद्या श्रीमत्पञ्चदशाक्षरी ।

इति । अत्र शंकराणां क्रमेणाभेदानुसंधानपोपासनया चरमशंकरतादात्म्यपन्नो

यदि वा शंकर दयनेन कथ्यते । तादृशी च दश दुर्लभत रैव याच दुर्लभतरा सा
प्रायेणाविश्वमानप्रायैवेत्याशयेनाह-न कश्चिदपति । लोकेषु मनुष्येषु देवेषु दान-
वादिषु च ।। ३०६ ।।

पेनान्यदेवतानाम को तितं जग्मकोटिषु ।
तस्यैव भवति अत्र श्री बेयोनमकीर्तने ।। ३०७ ।।

इदानीं गृहितमभिप्रायं स्फोटयति-येनेति । अन्यासां विष्णदेवरादीनां

देवतानां नाम प्रातिस्विकं जग्मकोटिषु येन को ततं तस्येव कक्षाक्रमेणोत्तरोत्तरदेव
45

३५४
[फलश्रुतिः
ललितासहस्रनाम ।

तातादात्म्याच्चरमशिवनlदात्म्य यन्नस्यंद विरलन् मस्य कस्यचित्पुरुषधौरेयस्य श्री
देवीनामकीर्तनविषयकश्रद्ध ड्कुरोदयो नान्येषामिति भावः ।। ३०७ ।।

चरमे जन्मनि यथः श्रीविद्योपासको भवेत् ।
नामसाहस्रपाठश्च तथा चरमजन्मनि । ३०८ ।।


नन्वीदृशदेवीनामकीतंनविशिष्टजन्मबाहुल्यं किं प्राप्यमित्याशङ्कय जन्मान्तर
मेवासभवित्वेन सदृष्टान्त निग्स्यति—चरम इति । अस्मिन्नभे उपमानान्तराभावा
वीनाम्नो देवीमन्त्र एवोपमानमित्याशयेन यथाश्रीविद्यापामक इत्युक्तम् । उपा
स शब्द उपास्निपर । श्रीविद्यति भिन्नपदम । गुरुद्वतामन्त्रात्मनामैक्यभावना
सिद्धिमदभिप्रायेणोपासकपदं नस्या विशेषणम्। तादृ या एव चरमे जन्मनि लाभात्
यग्य नो पश्चिमं जन्मे 'त्यादि ब्रह्माण्डपुराणवचनात् । अथवा नाभसहस्रम्य पाठो
यस्मिन्निति व्यधिकरणबहुव्रीहिणोत्तरपदमेव वा पाठकपरम् । उपामक पाठयोरुप
मानापमेयतावच्छेदकयोमंन्त्रनाम्नाप्युपमानोपमेयभाबः फलति ।। ३०४ ।।

तयंव विरलो गुह्यनामस हस्रपाठक ।। ३०९ ।।


श्रीविद्यामन्त्रमात्र नभो नोपास्ति: तस्य मूलभोपायेन पुस्तकादिनापि संभवात
अपितु तद्विषयक ाह्यान्तरभेदभिन्नयावदाचा रिज्ञानपूर्वकमनुष्ठानम् । तच्च वि
रलतरम् । अत एवोक्तं शक्तिरहस्यं 'कौलिक गुरवोऽनन्ता;' इति । श्रौतस्मार्ता
चारदिषयकग्रन्थानां बहूनामुपलम्भेन तद्विषयकयावज्ज्ञानवतामपि पुरुषाणां बहूनां
लाभादेकनैव गुरुणा द्वित्रैव शिष्यमनोरथपूर्तिः। एतदाचारास्तू सामम्त्येन न क्वापि
ग्रन्थंधूपनिबध्यन्ते । उपनिबन्धे प्रत्युत योगिनीशापाम्नानात् । अत एवोत्तरचतु
शत्यां 'कर्णात्कणोंपदेशेन सप्राप्तमवनीतल' इत्युक्त नेतु पुस्तक पुस्तकान्तरमिति ।
तस्माद्गुरुमुखेभ्य एव समस्ताचारज्ञानलाभ इति तदाशय । एतदाशयनैव

मघुलुब्धो यथा भृङ्गः पुष्पात्पुष्पान्तरं व्रजेत् ।
ज्ञानलुब्धस्तथा शिष्यो गुरोर्गुर्वन्तरं श्रयेत् ।।


इत्यभ्यनुज्ञा ‘पूर्णाभिषेककर्ता यो गुरुस्तस्यैव पादुके 'तिव्यवस्था च संगच्छते ।
ततश्च मन्त्रमात्रस्य विरलत्वेऽपि स नात्रोपमानमपितु यावदाचारवेदनमेव तथा
विरलतमत्वादित्याशयेनोक्तमेवार्थ द्रढयति--यथैवेति । विरला विरलतमा इत्यर्थः
।। ३०९ ।।

रहस्यनाभपाठश्च नाल्पस्य तपसा फलम् ।। ३१० ।।

कला १२ ]
३५५
सौभाग्यभास्करव्याख्या ।

एवं प्रख्यं कं विरलानां त्रयाणामे रुश्च मेलनमतीव दुर्लभमिति न्यायसिद्धमेवार्थं
माह-प्रस्थेति । अपितु निरवत्रिकस्येति शेषः । नकारेणैवायं समासो नाल्पस्येति
नतु नब् ।। ३१ ।। ।

अपरुनामसाहनं प्रणमेचो महेश्वरीम् ।
स चक्षध विना रूपं पश्येदेव विमूढधीः ।। ३११ ।।
रहस्यनाममात्रं स्य यः सिद्धिकामुकः।
स भोजनं धिना मूनं कुप्रवृत्तिमभीप्सति ।। ३१२ ।।

एवं देवताप्रोतिक रस्त्वं सर्वं समपूरकरवं चास्यावषमुखं नस्य व्यतिरेकमुखेन

निदर्शनालकारास्य द्रढयति अपठन्निति द्वाभ्याम् । स्थटोऽर्थः ।। ३११३१२ ।

यो भक्तो ललितादेव्याः स नित्यं कोलंबिवस ।
नान्यया प्रयते देवी कपकोटिशतं रपि ।। ३१३ ।।

भक्तात्रस्यै दकमप्येतदेवेत्यन्वयव्यतिरेकाभ्यामह - य इति । भो नित्यं

संकीर्तयेत्स एव भवतो नान्य इत्यर्थः । ‘ये यजमननस्त एव ऋविज’ इत्यत्र छ
यतदोवपरीत्यं नान्वयः ।। ३१३ ।

तस्माद्रहस्यनामनि श्रीमातुः प्रयतः पठेत् ।
इति ते कथितं स्तोत्रं रहस्यं कुम्भसमय ।। ३१४ ।।

नामसाहीत्रणार्यविधि निगम यंस्तत्फल कथनम् सहेतCप्राविति । प्रयतः।शुचिः ।। ३१४ ।।

नाविश्ववेदिने व्रणम्ना भक्ताय कदाचन ।
यषंघ गोप्या श्रीविद्या तया गोed मिट्टी मुने ॥ ३१५ ॥

उत्तरत्र संप्रदायप्रवर्तनप्रवरं शिक्षयत-नेति । भक्तायपि विद्यवेदन रहि

ताय तरसहिनायाप्यभक्ताय न ब्रूयात् । तथा गोप्यं श्रीविद्या यथा तदभाववते न
प्रदश्यंते तथैद तद्वतेऽपि न प्रदश्यं किमुत तदभाववत इति भावः । ३१५ ॥

पशुतुल्येष न ब्रूया। जनेषु सोत्रमूसमम् ।
यो वखत विश्व मा श्रीविद्यारहिय तु ।। ३१६ ।।

अत एव निपे घत्य धेन - पश्विति ! पशवश् च द्विविधः पूव मुक्ताः। निषेघोर

स्त्र ड्घने दण्डमाह य इति । यश्च गृह्यतीति चकरलभ्योऽर्थः ।। ३१६ ।

तस्मै कुशन्ति योगिभ्यः सोऽनर्थः सुमहाम्मृतः ।
हस्यनामसाहस्त्रं तस्मात्संगोपयेदितम् ।। ३१७ ।।

३५६
[फलश्रुतिः
ललितासहस्रनाम ।

तस्मै दात्रे विद्यारहिताय ग्रहीत्रे च । 'ऋषहेष्यसूययानां यं प्रति कोप
इति संप्रदानसंज्ञा । गोपनीयतामुपसंहरत्यर्घन-हस्येति । रहस्येत्यादिविशेष्यं
हेतुगर्भम् । तेन परिकराङ्कुरालंकारः । तस्मात् अनधिकारिणोदनुग्रहीत्रमधु
प्रदत्वात् हस्यवा।च्च गोपयेदित्यर्थः ।। ३१७ ।।

स्वतन्त्रेण मया नोक्तं तवापि कलशीभव ।
ललिताप्रेरणादेव मयोक्तं स्तोत्रमुत्तमम् ।। ३१४ ॥

ननु यद्विद्यावतेऽपि गोप्यं तन्मह्नां त्वया कथं प्रदशितमित्याशङ्कमानमगस्त्यं

समाधत्ते हयग्रीवः -स्थतम्भेणेति । स्वतन्त्रेण परापूरितेन। कलशीति जातिलक्षणो
हुष । तप्रियोगश्च श्लेषे ण देवपुत्रबोधनाय । तदप्युपास्तिबलेन देवीपुत्रभाव
पयंस्तां पदवीमृषारूढे घरसल्येन ललिताम्बाप्रे रणावश्यंभावध्वननाय । ‘कलं शुके
कन्नो ओणं कलो नादेऽतिमञ्जुले ’ इति यादवबनाकले शूके आदे वा शेत इति
कलशो देव । सघतमत्वाद्वा । सवोंतमे चोत्तमाङ्गं कुम्भं च कसशध्वनि' रति
रभसः । ललिताप्रेरणादेव तत्प्रवर्तनाया अनुकुल ऊनीपवत् । अधिकारिविषय एव
तप्रेरणस्य जायमानत्वाच्च । सेनपासकाभासयंव न प्रदर्शयमिति भावः ।। ३१४।।

कोर्तनीयमबं भवस्य कुम्भयोने निरन्तरम् ।
तेन दुष्टा महादेवी तथाभीष्टं प्रयास्यति ॥ ३१९ ।।

त्वं तु नोपासकाभसोऽपितु पूणऽधिकारोति बननाय प्रवर्तयति—की तंनय

मिति । स्वयं ति शेषः। निरन्तरं अभेदानुसंधानपूर्वकम् । नत्र नमकीर्तनविधि
रसकृच्छयमाणोऽभ्यासक मणि भिन्द्यादेवेत्ये कस्येवैतवन्ति फलानीति वर्णनमयु
क्तमिति वाच्यम्। भावनाभं दमत्रेणापि तदुपपत्तेःफमस्यानुपादेयस्वेन तद्विशेषो
हे शेन कर्मण एव पुनःपुनवधानेऽप्यन्यपरत्वेम तादृशस्य पुनश्रवणस्याभ्यासरूपस्या-
भवत । 'अपः प्रणयती’ति विधे रथंवादवैचित्र्यार्थं षड्रं श्रवणेऽपि कर्मभेदा
गङ्करात् । अनुपादेयगुणसाचिव्येऽप्यसंनघेरभावेन प्रत रणान्तरस्यापि शङ्कितुः
मयोगाच्चेति दिक् ।। ३१९ ।।

सूत उवाच ।


इत्युक्वा घोहयग्रो यो ध्यात्वा श्रीलसितामिकाम् ।
आनम्समग्राह्यः सद्यः पुलकितोऽभवत् ।। ३२० ॥

प्रहृष्टो वचनं प्राहे 'त्यादिनोपक्रान्तमेतेन श्लोकेनोपसंहरति भगव मसूतः

इतीति । आनन्दे स्वात्मानन्दे मग्नं विषयात रसंचरराहित्येन तदेकप्रवणं हृदयं
चित्तं यस्य सः । पुलका आन नदजन्यरोमञ्च अस्य संजाता इति पुलकितः ।
तारकादिवादितच् ।। ३२० ।।

कला १२ ]
३५७
सौभाग्यभास्करव्याख्या ।

इति श्रीब्रह्माण्डपुराणे ललितोपाख्यानं हयग्रीवागस्त्यसंवादे
ललितासहस्रनामस्तोत्र नाम पत्रिशोऽध्यायः ।। ३६ ॥

अथ परिभाषायां स्वप्रयमुपसंहत-

इति परिभाषामधसमृदितं भरसहपक्वते विदुषा ।
सत्संप्रदापगमकं शिवभक्तानन्दन।य शिवम् ।। ४० ।।

मण्डलशब्दश्चत्वारिंशत्संख्यात्मक समूहषरः । विदुषा विद्याष्ट। दशकबिदा

मीविद्योपासकेन च शिवयोर्भक्तानां सत्संप्रदायं दुजोभत रमन्वेषमणानामानन्दनाय ।
शिवं मङ्गलरूपमिति सर्वं शिवम् ।। ४० ।।

इति भास्करराषेण कृते सौभाग्यभास्करे ।
जाता फलधतिः इलोकैः क्षमारूपा द्वादश कसा ॥ १२ ॥


ग्रयकृप्रशस्तिः ।


श्रीविश्वामित्रवर्यः शिवभजनषरं भरती सोमपीथी।
काश्यां गम्भीरराजो वृघमणिरभवद्भास्करस्तस्य सूनुः ।
मोदछयामितयां शरदि शरदृतावश्विनं कालयुक्ते
शुक्ले सौम्ये नवम्यामतनुत ललितानामसहस्रभयम् ।। १ ।।
श्रुतिस्मृतिन्यायपुराणसूत्रकोशागमश्रीगुरुसंप्रदायात् ।
निरिवस्य निर्मथ्य कृतापि टीका शोष्येव सद्भिर्मय हादेवद्भिः ।। २ ।।
प्रमादो मेऽवश्यं भवति मतिभन्द्यादलसतः
पदययापनमप दुरवगाहयनियमात् ।
पर्वन्तः सन्तः सदहृदया नाममहिमा-
प्यपूर्वस्तस्मान्मे न खलु खलषाषोभयभयम् ।। ३ ।।
अम्ब त्वत्पदयोः समषितमिदं भाष्यं त्वया करितं
त्वन्नमर्थविकासकं तव मुदे भूयादथ त्वां भजन् ।
यो ननपरिशीलयेन्न च पठेयः पूस्तकस्यापि वा
संग्रहं न करोति तस्थ 'ललिते मद्वत्यां मतिः ॥ ४ ।।
नामैकं मामनयन्नामसहस्राक्षधैः परं परम् ।
जलबन्दुभवजलधेयेषां ते मे जयन्ति गुरुचरणः ।। ५ ।।


इति श्रमपदवाक्यप्रमाणपारावारपारीणधुरीणसर्वसन्त्रस्वतन्त्र-श्रीमदभरराय
दोक्षितमूरिसूनुना। भाग्नरेयुषाख्येन भासुरानन्दनायं तदक्षानामशालिना
भास्कररायण प्रणीतं सौभाग्यभास्कराय ब्रह्माण्डपुराणय
श्रीललितारहस्यनामसहस्रभाष्य संपूर्णम् ।
सन्पुणोऽयं ग्रन्थः


1. 'खलितोपास्तिघृथा जायताम्' इति पाठः ।।

श्रीरस्तु

श्रीललितासहस्रनामावलिः

बों-४ श्रीमाने भीमः २४ कामेशबह्माङ्गस्यसूत्रशोभितकन्धरायं
श्रीमहारार्थं
श्रीमसिहासने स्वयं ओं•xफनकाङ्गदकेयूरकमनीयभुजान्वितायें
चिदग्निकुण्डसम्भूतायै रनरैबेयचिन्ताकलोलमुक्ताफलान्वितायं
देवकार्यसमद्ययं कामेश्वरप्रेभरलमणिप्रतिपणस्तये
उद्यद्भानुसहस्रभाषा नाम्यालयलरोमालिलप्तफलकुचद्वये
चतुर्बाहुसमन्वितायै लक्ष्यलोभलताधारतासमनेयमष्पम ये
रागस्वरूपाशढचय सनभारवसम्भध्यपट्टबन्धवलित्रयाएं
क्रोधाकारइकुशोज्वलायं अरुणारुणकौसुम्भवस्त्रभास्वत्कीतटर्षे
वों•४ मनोरूपधृकोदण्डर्षे रंगकिङ्किणिङ्कारम्यरचनादामभूषिताएं
ऑों•qपतन्मनसायकये कामेशञ्जतसौभाग्यमदघोरदूषान्वितायै
निजामरुणप्रभापुरमजजह्माण्डमण्डलयं ब¥ माणिक्यकुटाकरजानुद्वयविराजि-
चम्पकाशोकपुन्नागसौगन्धिकसलयं तार्षे
कुरुविन्दमणिश्रेणोकनकोटीरमण्डितायै बों- इन्द्रगोपपरिक्षिप्तस्मरतूणाभजद्भि-
अष्टमीचन्द्रबिभ्राजदलिकस्थलशोभितायै
मूखचन्द्रकलङ्काभमृगनाभिविशेषकरं गूढगुल्फाएँ
वदनस्परमाङ्गस्यगृहतोरणंचल्लिकयै कूर्मपृष्ठजयिष्णुमपदान्विताये
वक्त्रलक्ष्मीप्रोवाचलन्मीनभलोचनाएं नखदीधितिसश्छन्नममज्जमतमोगुणायै
नवचम्पकपुष्पाभनाप्तदण्डविशजितायै पदद्यप्रभाजलपराकूत्रसरोरुहाये
ओं-४ तारकान्तितिरस्कारिनासभरण-

भासुरयं ||सिञ्जानमणिमञ्जरमण्डितश्रीपदाचू

बों-४ कदम्बमञ्शरीकर्तकपूरमनो मरलीमन्दगमनाये
है महलवण्यशेषषये
ताटङ्कयुगलोभूततपनोडुपमण्डलत्रं सर्यारुणायं
पञ्जरगशिलादर्शपरिमाविकपोलभूवे ओं¥ अमषान्नभं
नवविद्मबिम्बभन्यक्कारिदशनच्छदायं श्रों-४ सर्वाभरणभूषितायं
धुदविद्याइराक़रजिषमतद्यो शिधकमेश्वराङ्कस्थाई
ज्ज्वलायै शिवायै
कफ़्रवीटिकामोदसमाकषिदिगन्तरायं स्वाधीनवल्लभायं
निजसल्लापमाधुर्यविनिर्भासतकच्छप्यं मध्यस्थायी
मन्दस्मितम्भपूरमञ्जरभेशमानसायै श्रीमन्नगरनायिकये ।
अनाकलितसादृश्यचिबुकविराजितायं चिन्तामणिगृहान्तस्यायं

जायें

३५९
श्रीललितासहस्रनामावलिः
पञ्च ब्रह्मासनस्थितायै मूल मन्त्रात्मिकायै
महाषmटवीसंस्थायै मूलकूटत्रयकलेबरायं
ओं ४ कदम्बवनवासिन्यै 3-४ कुलामृतैकरसिकायं
ओं-४ सुघसागरमध्यस्थयं ओं-४ कुलसङ्केतपलिन्यं
कथमक्ष्यं कुलाङ्गनाय
कामदायिन्यै कुलान्तस्स्यथर्षे
देवीषगषस छातस्तूयमानामवैभवायं कोलिन्यं
भण्डासुरवधोद्युतशक्तिसेनासमन्वितापं कुलयोगिन्यं
सम्पक रोसमावसिन्धुरद्वाजसेवितायै अकुलयं
अश्वारूढाधिळिताश्वकोटिकोटिभिरा समयान्तस्य॥
वृता में समयाचारतत्परायं
चक्रराजरथरूढसंयुघपरिष्कृतये मूलघारैकनिलयायं
गेयचक्ररथारूढमन्त्रिणी परिसेविताये श्रों- ब्रह्मग्रन्थिविभेदियं १००
ऑ४ किरिचक्ररथारूढण्यनाथपुरस्कृतार्षे श्रों- मणिपूरान्त रुदितायै ।
ऑों-४ ज्वालामालिनिकाक्षिप्तर्वह्निप्राकारः विष्णु प्रन्थिविभंदिग्यं
मध्यगायै आज्ञा चक्रन्तरालस्थयं
भण्डसैन्यबधोद्युक्तशक्तिविमहषिताएँ रुद्रग्रन्थिविभेदिन्ये
नित्यपराक्रमाटोषनिरीक्षणसमुत्सुकायं सहस्राराम्बुजारुतायै
भण्डपुत्रवधोद्युक्तबालाविक्रममन्दितायं सुधासराभिर्वाषण्यै ।
मन्त्रिण्यम्बादिरचितविषङ्गयक्षतोषितायें तटिहलतासभरुच्चै
विंशुकप्राणहरणवाराहैवीयंनन्दिता षट्चकोपरिसंस्थितायै ।
कामेश्वरमखलोककल्पितश्रीगणेश्वंशरायं महासवस्ये
महागणेशनिभिन्नविघ्नयन्त्रमर्षितायं ओं-४ कुण्डलिन्यै
भण्डासुरेन्द्रनिर्मुक्तशस्त्रप्रत्यस्त्रवर्षष्ये ऑ•४ बिसतन्नुतनीयस्यै
ओं- ४ करभङ्गुलिनखोत्पन्ननारायणदश भवन्यि
तये भावनागम्यार्षे
ऑ४ महापाशुपतास्त्राग्निनिर्दग्धासुर- मवारण्यकृद्वारिकायं
संनिफा भद्रप्रयायै
कामेश्वरास्त्रनिर्दग्धभण्डासुरंशून्यकायै भद्रमूर्तये
ब्रह्मोपेन्द्रमहेन्द्रादिदेवसंस्तुतवैभवायं भाससौभाग्यदायिन्यै
हरनेत्राग्निसम्दग्धकामसञ्जीवनौषधये भक्तिप्रियायै ।
श्रीमद्मवकूटेकस्वरूपमुखपङ्कजयं भक्तिगम्यायै
कण्ठघःकटिपर्यन्तमध्यकूटस्वरूपिण्यै ऑ४ भक्तिवश्याये
शक्तिकटैकतापन्नकटमधोभागभरिण्यै ओं-४ मथपह्य
३६०
श्रीललितासहस्रनामावलिः
शम्बव्यं राग मघन्य
सरदारमयं नि मंदरें
शर्वाण्ये मदनाशिन्यै
शर्मदायिये श्रों-४ निश्चिन्तयं
शय ओं-४ निरहङ्कारायै
श्रीक्रयं निमंहर्य
सध्दयं मोहनाशिन्धे
शरच्चन्द्रनिभाननाये निर्ममयं
ओ-४ शTदयं ममताहन्थ्य
ओ-४ शान्तिमये निष्पापाये
निराधाराये पापनाशिन्यै
निरञ्जनायें निष्क्रोधये
निलपाय क्रोधशमन्ये
निर्मलाये ओ-४ निलभायै
नित्यायै ओ-४ लोभनाशिन्यै
निरकायै भिस्संशययं
निराकुलायं संशयघ्न्ये
नेशे णयं निर्भवायै
अ-४ निष्कलये म वनशुन्यं
ऑों-४ शान्तायै निविकल्प।र्थ
तिक्रभायै निराबाधयं
निरुपcल वर्षे नदय
नित्यमुक्तायै भेदन शिन्यं
निविकारायै ओ-४ निर्नाशयं
निष्प्रपञ्चयं आ-४ मृत्युमथन्य
निरञ्जय।ये निष्क्रिययै
नित्यशद्वयं निष्परिग्रहायै
नित्य बद्धयं निस्तुलापें
ओ-४ निरवद्यायं नीलचिकुरायै
अ-४ निरन्तरायं निरपायायै
निष्कारणाय नरत्यययं
निष्कलङ्कायै दुगमयं
निरीश्वरः दुले गये
नीरागये अ-४ दुर्गायै
३६१
श्रीललितासहस्रनामावलिः
दुःखहल्य महायोगेश्वरेश्वर्यं
मुखप्रदाय महातरुत्रयं
दुष्टद्रय ममत्रायं
दुराचरणमन्थं महयन्त्रागं
दोषवजितायै महंसनायं
सर्वज्ञांनी ओं-४ महायागक्रमाराध्यायं
सान्द्रककुणी अ४ महाभैरवपूजितायं
समानधिकजनाएँ महेश्वरभट्टकस्षमहंताण्डवस।क्षिण्यै
सर्वशक्तिमस्य महाकामेशमहिष्यं
ओं-४ सर्व मलय २०० महात्रिपुरसुन्दर्ये
ओं•४ सदगतिप्रदयं चतुष्षष्ट्युपचरा यायं
सर्वखर्च चतुष्षष्टिकलामय्यै
सर्वथ्र्यं महाचतुष्षष्टिकोटियोगिनीगणसेवितायै
सर्वंमन्त्रस्वरूपिण्यै मनुर्विद्यार्थी
सर्वयःश्रामिकायै चन्द्रविद्ययं
सर्वतन्त्ररूप श्र-ॐ चन्द्रमण्डलमध्यगथं
मनोन्मन्यै ओ-४ चारुरूपायै
महेश्वरें चरुझसर्य
महद्व्यं चारुचन्द्रकलाधरायं
ऑ४ महालक्ष्म्यै चराचरजगन्नाथायं
ओं ४ मुप्रियायं चक्ररजनिकेतन!षे
महारूप। ये पावयं
महापूज्यय पनयनाय
महापातकनाशिन्यं । पपरागसमप्रभायै
महामायायं पञ्चप्रेतासनासीनयं
महासव ऑ- पञ्चब्रह्मस्वरूपिथ्यं
महाशक्यं ऑ४ चिमध्ये
महारण्यं परमानन्दायं
महाभोगायै विज्ञानघनरूपिष्यं
भ-४ महेश्वर्यायं ध्यानध्यातध्येयरूपी
श्रों-४ महावीर्याय घर्माधर्मविबजतायै
महाबलाय विश्वरूपायें
महासिद्धयै जागरिष्यं
महासिद्धयै स्वपन
३६२
श्रीललितासहस्रनामावलिः
तैजसरिमकर्षे पुर्वायै
ओं सुतार्य भोगिभ्यं
ऑों¥ आपूमिकाएं भुवनेश्वर्यं
तुर्यायै अमिकायै
सर्वावस्थाविर्वाजतायै अनादिनिधनायै
सटिक श्रों हैरिद्रसेवितायं
ब्रह्मरुपायै नारयण्यं
गोप्यं न प्रहपात्रं
गोविन्द हर्पिण्यं ओं-४ तापविषजितायै
संहरिष्यं ऑों-४ हङ्कार्यं
रुद्ररूपायं होमत्यं
ओ-तरोधानकर्षे हृद्यार्षे
इष्वर्यै हेयोपादेऽवताियं
सदशिवायं राजरणावतयं
अनुहिदाय राज्ये
पञ्चकृस्यपरायणायें रम्यायं
भनि मण्डलमंयथ राजीवलोचनायें
भैरव्यं रञ्जयै
भगमालिन्यै बों-४ रमण्यं
पद्मासनायं ऑ४ रस्यायं
भगवद्ये रणकिङ्किणीमेखGयं
सी-पद्मनाभसहोदर्यं रमायें
ओों-उन्मेषनिमिषोत्पन्नभवनापत्यं रकेदुधदनार्थं
सहस्रशीर्षवदनायै रतिरूपायं
सहंस्राक्ष्यं रतप्रियायं
सत्रपदे रक्षामयं
आब्रह्मकीटजनन्यं रक्षसश्रम्यं
वर्णाश्रमविधायिन्यं रमायें
निजशपनिगमायै ४-४ रमणलम्पटाचे
पुण्यापुण्यफलप्रदाय ब४ कम्यायै
श्रुतिसीमन्तसिग्दूरीकृतपादाम्बालिकायं कामकस्ररूपायं
ओं-४ सकलागमसन्दोक्तिसम्पुटः कदम्बकुसुमप्रियाय
मौक्तिकणं कल्याष्यं
ओं-४ पुरुषार्थप्रदायें जगतीकन्दायै
३६३
श्रीललितासहस्रनामावलिः
करुणरससागराय अ४ तनुमध्यायं
कलबम ऑ४ तमोपहायं
कललापर्यं चर्ये
कान्तायै तत्पदलक्ष्यार्थीयं
ऑ४ कादम्बरीप्रियायें चिदेकरसरूपिण्यै
बों-४ वरदायै स्वात्मानम्दलबीभूताद्यनन्दसन्तये
वामनयनाएँ परार्थं
वहणोमदविह्वलाये प्रयश्चित्तीपायं
विश्वाधिकायं पश्यन्त्यै
वेदवेद्यायं परदेवतायै
विन्ध्याचलनिवासिन्यै भ- मध्यमयै
विध अ-४ वैखरीरूपणं
वेदजनन्यै भक्तमानसहंसिकायं
विष्णुमायायै कामेश्वरप्राण नद्वयं
ओ-४ विलासिन्ये कृनशयं
ऑों-४ थे शस्यपात्रं कामपूजिताय
क्षेत्रों भृङ्गररससम्पूर्णायं
क्षभने अझपालिन्यं जयाय
क्षयवृद्धिविनिर्मुक्तयं जालन्धरस्थितयं
क्षेत्रपाल समचितायै श्नोऽयणपठनिलयाय
विजथायें ऑ¥ बिन्दुमण्डलवासिन्यै
विमलायै अं•४ रहयगक्रमाराध्यायै
वन्द्यायै रहस्तपंणत पितायं
वन्दारुजनवसलयं सद्यःप्रसादिन्यं
बों-४ भाग्यादिन्यै विश्वसाक्षिम्यं
ब¥ वामकेश्यै साक्षिजतायै
वह्निमण्®सबसिन्यं षडङ्गदेवतयुक्तायै
भक्तिभकल्पलतिकर्षे षाड्गुष्यपरिपूरितायै
पशुपाशविमोचिन्यै नित्यक्लिन्नी
संहृतश षपखण्डस्य अ-४ निरुपमायं
सदाचारप्रवतकार्य निर्वाणसुखदायिन्यै
तापत्रयग्निसन्तप्तसमाह्वदनचनिकायं ओं-४ नित्याषोडशिक(रूपापं
ते तु ये श्रीकण्ठार्धशरोरिष्ये
तपसारयि य प्रभावों
३६४
श्रीललितासहस्रनामावलिः
प्रभारुपायं पञ्चकोशन्तिरस्थितार्षे
प्रसिद्वयं निस्वमहिम्ने
परमेश्वर्यं भ-४ नित्ययौवनाएँ
मूलप्रकृत्यै मदशालिन्यं
अपनाय मदभूणितरक्ताक्ष्ये
न्यताप्तस्वरूपस्य मदपlदल गड्भवे
ओ-४ व्यापिन्ये    ४०० चन्दनद्रवदिग्धाङ्गधं
ओं-४ विविधाकारायं चाम्पेयकुसुमप्रियायें
विद्याविद्यास्वरूपिण्यं कुशल खं
महाकामेशनपनकुमुदाद्दकौमुद्दे कोमलाकारायै
भक्तहार्दतमोभेदभानुमद्भानुमन्यं कुरुकुलयं
शिवदूत्यै कुलेस्वर्य
शिवरघ्याये ऑ४ जुरुक्कुडासयाणं
शिवमयं ऑ४ कोनमार्गतपरसेवितायै
शिव ह्यं कुमारगणनधस्वायं
शिवप्रियार्थं तुष्ट
ओं-४ शवपरायं पुष्टयै
ओ•४ शिष्टेष्टायै मत्यै
शिष्टपूजितायै धरणे
अप्रमेयायं शक्यं
स्वप्रकाशयं स्वस्तिमयं
मनोवचामगोचरायै कान्।
चिच्हॉये अ४ नन्दिन्यै
चेतनपायं ओ-४ विघ्ननाशिन्यं
जठशक्षा तेजोधणे
जडात्मिकायै त्रिनयनायं
औ४ पायथ्यं लोलालीकामहपिण्यै
अ¥ व्याहृत्यं मालिन्यै
सन्ध्यायै हैसिन्यै
द्विजवन्दनिषेविताये मात्रे
तत्पंसनाय मलयाचलवान्य
तस्मै सुमुख्यं
तुभ्यम् ब? नलिन्यं
अयै ऑ४ सुवे
३६५
ललितासहस्रनामावलिः
शोभनाये दनत्रयंॐयतायें
सुरनायिकायं वादिकायुधोपेतायें
कालकषीमें शमर्यादिभिरावृतायै ।
कान्तिमत्थं रक्तवर्णीयं
क्षोभिष्यं ओं- ४ मांसनिष्ठायै   ५००
सूक्ष्भर्जपण्यं भ-४ गडालश्रीतमानसायै
वज इवयं समस्तभक्तसुखदायं
वामदेव्यं लाकिन्यम्बाथरूपिण्यै ।
ओं- वयोवस्थावित्रतायै स्वाधिष्ठानाम्बू जगत£य
ब-४ सिद्धेश्वर्षे चंतुर्वक्त्रमनोहरायं
सिद्धविद्यार्थी शैलवयघसम्पमयं
सिद्धमत्रे पीतवणय
यशस्जिन्यं अतिगतायें
विशुद्धिचक्रनिलयायै मेदोनिष्ठ्यं
आरक्तवर्णीयै ओं-४ मचंप्रतमं
त्रिलोचनाय अ-४ इन्धिन्यादिसमन्वितयं
खट्वाङ्गदिप्रहरणायै दध्यन्नासक्तहृदयाये
वेदनैकसमन्वितायै काकिनीरूपधारिण्यै
ऑों-४ पायसान्नप्रियये मूलाधाराम्बुजारूढायै
ओं-¥ वक्कथायं पञ्चवक्त्रायें
पशुलोकभयङ्करें अस्थिसंस्थितये
अमृतादिमहाशक्तिसंवृतार्षे अभृशदप्रहरणायं
डकिनीश्वर्ये वरक्षदिनिषेवितायै
अनइन्जनिलयायं मुद्गदनासक्तचित्ताय
श्यामाभायै श्रों-४ साकिन्यम्बास्वरूपिणे
वंदनत्रयों श्रों•४ अशचक्राब्जनिलयायै
ईष्ट्रोज्ज्वलायें श्लथणयं
अक्षमालदिधरायै षडाननाय
भ४ हषिरसंस्थितायै सबसस्थय
ओं•¥ कालराश्यादिशयघवृतायं हंसयतीमुख्यशक्तिसमन्वितायें
स्निग्धोदनप्रियायै इष्ठिान्नकरसिकायै
रदयं हैकिनीरूपधारिणं
रातिभ्यशस्वहपिण्यै सहस्रदलपद्मस्थाएँ
मणिपूरान्म्रनिलयायै सर्ववर्णापशोभितायं
47
३६६
श्रीललितासहस्रनामावलिः

ओ-४ मृगाक्ष्यं
मोहिन्यं
ओ-४ सर्वायुधधरायं
ओं-४ शुक्लसंस्थितायै
सर्वतोमख्यं
सदनप्रीतचित्तायै
याकिन्यम्स्वरूपिण्यं
मस्याओं
मडन्यं
स्वहायं
स्यायं
अमर्यं
मेषर्षे
मित्ररूपध्यं
नियतप्ता॥
भक्तनिध्यै
नियन्त्र्यं
निखिलेश्वर्यं
अ-४ मैश्यादिवसनालभ्यार्षे
४-४ महाप्रलयसाक्षिण्यं
परशक्य
पक्षनिष्छ|यैः
प्रज्ञानघनरूपिण्यं
भाध्वीपानालप्तायं
ब-४ स्मृत्थं
ऑों -४ अनुत्तमायं
पुष्पीत्यं
पुष्यश्रवणकीर्तनाये
पुलोमाचितायै
गवमोचन्यै
मातृकावर्णरूपिण्यं
महाकैलासनिलयायं
मृणालमृदुदलताय
ओ-४ महनीययै
बन्धुरालकायं
विमर्शपिष्ये
विज्ञायै
वियदादिजगत्प्रसुवे
- सर्वव्यापप्रशमयं
सर्वमृत्युनिवारिणं
बों•४ दयामूली
अचिन्त्यरूपायं
कलिकल्मषनाशिन्यं
महासाम्राज्यशालिन्यं
| अहमविद्ययं
महाविद्यार्षे
श्रीविद्यायं
काभसेविताये
भीषोडशाक्षरीविद्यार्षे
त्रिकटयं
| कामकोटिकायं
कटाक्षकिं दूरीभूतकमलाकोटिसेवितायें
ऑ४ शिरस्थितायै
चन्द्रनिभायै
कलहन्यं
कमलाक्षनिषेवितायै
ताम्बूलपूरितमुपं

ऑदाडिमीकुसुमप्रभयं
1, बर्बरालकायै 2. परस्यै शयै 3. परायं निष्ठायै
३६७
श्रीललितासहस्रनामावलिः
भालस्थाय त्रिपुरायं
इन्द्रधनुःप्रभयं त्रिजगद्वन्द्यायं
हृदयस्थयं श्रिमी
रविप्रथये त्रिदशवर्षे
त्रिकोणातरदीपिकथं ओ-४ श्यक्षयं
दाक्षायणं ऑ-४ दिव्यगन्धधायं
दैत्यहरे सिन्दूरतिलकाञ्चितायं
गों•४ दक्षयज्ञविनशम्यं   ६०० उमयं
ऑों-४ दरान्दोलितदीर्घध्य शैलेन्द्रतनयाये
दरहासोज्ज्वलमुख्यं गौर्यो
गुरुमूर्षे गरधर्वसेवितायं
गृणनिधये विवगर्भाय
गोमात्रे स्वर्णगर्भायं
गुहृजन्मभूवे अवरक्षणं
देवेश्य ओं-४ वागधीश्वर्थे ।
दण्डनीतस्थ ऑ-४ ध्यानगम्यायं
दहराकाशवपित्रे अपरिच्छेद्यायं
अ-४ प्रतिपन्मूख्यराकान्ततिपमण्डल- शनदयं
 पूजितायं ज्ञानविग्रहायै
ऑ४ कलस्मिक ग्रं सर्ववेदान्तसंवेद्यायै
कलनयायं सयानन्दस्वरूपिणे
काव्यालापविनदियं लोपामुद्रचितायै
सचामररमावगीसव्यदक्षिणसेवितथं सीलालुप्तह्माण्डमष्ठलायं
आदिशक्यं अद्रुश्यायै
अमेयार्थं ओं-४ दृश्यरहितायं
आमनं ओ-४ विज्ञश्यै
परमाणु वेदव्रजितायै
पवनकृत्य योगिन्यं
ऑ-४ अनेककोटिब्रह्माण्ड जनन्यै योगदायै
ऑ- दिव्यविप्रद्वयं योग्याये
लीझार्षे योगानन्दायै
केवलायं युगन्धरायं
गुहायै इच्छाशक्तिज्ञानशतिक्रियाशक्ति
कैवल्यपददथिन्यै स्वरूपिणे
३६८
ललितासहस्रनामावलिः
सधश्रयं ऑ४ चतुरङ्गबलैरवयं
ऑ४ सुप्रतिष्ठायै साम्राज्यदायिन्यै
ऑ सपसपूपधारिण्यै संत्यसंनधायै
अष्तमूर्त्यै सगरमेखलायै
अजजैश्यं दीक्षितायं
लोकयात्राविषयिन्यै दैत्यशर्मभ्यं
एकाकिन्यै सर्वलोकशयें
भूमरूपाय सर्वार्थदाय
निद्रेतायं सविश्यं
ठेतर्वाजतायै औ सच्चिदानन्दरूपिध्यं   ७००
अन्नदायं ओं-४ देशकालापरिच्छिन्नायं
ऑ-४ यमुधार्षे सवं गायं
अ४ वर्षे सर्वमोहिन्यं
ब्रह्मात्मैक्यस्वरूपिण्यै सरस्वत्यै
गृह शास्त्रम्य्यै
ब्राह्म्ण्यै गुहम्बायै
ब्राह्मयै गुह्यरूपिण्यै
ह्यानन्दायं सर्वोपाधिविनिर्मबहाथं
बलिप्रियायै सदाशिवपतिव्रतायै
भाषारूपायै ओ-४ सम्प्रदायेरवयं
बृहस्सेनायं आ-४ स भ म
ओं•४ भावाभावविवर्जितयं गढमण्डलरूपिण्यं
झों.४ सुखाराध्याये कुलोत्तीर्णायं
शभकर्यै भगराध्याय
शोभनासुलभागस्थं मायायै
राजराजेश्वर्यं मत्रमत्य
राज्यदायिन्यै मह्यै
राज्यवल्लभायै गणम्बय
राज्न्क्रुपायै ओं-४ गृह्यकराध्यायी
राजपीठनिवेशितनिजाश्रितायै ऑ४ कोमलाङ्गं
राज्यलक्ष्म्यं गप्रियायै
ओं-४ ओशमायायं स्वतन्त्रांची

1. शोभनायै गतये; सुलभाय गतये
३६९
श्रीललितासहस्रनामावलिः
सर्वतन्त्रैर्ये चण्डमुण्डासुरनिघूदियो
दक्षिणामू तक्षपिष्यं क्षराक्षरात्मिकायै
सनकादिसमार ईमयं सर्वलोकेश्यं
शिवक्ज्ञाग्न्नप्रदयिन्यै विश्वधरिष्ठं
चित्कलायै ऑ-४ त्रिवर्गदाक्ष्यं
आनन्दकलिकायै ओं•४ सुभ मायं
प्रेमरूपायै त्र्यम्बकायै
ओं प्रिय त्रिगुणात्मकायें
नमपारायणीतर्षेि स्वर्गापवर्गदये
नन्दिविद्ययं शहूय
नेटवर्षे जषाणुष्पनिभाकृत्यं
मिथ्याजगदर्चिष्ठनायै आजवरचे
मुक्तिदाये छतधरथं
मुक्तिरूपिण्यै यज्ञरूपये
लास्यप्रियायै अ• प्रियंव्रतयं
लयकर्यै अ-४ दुराराध्याय
औ-४ लज्जये दुराधर्षयिं
ऑ•४ रम्भादिवन्दितायं पाटलीकुसुमप्रियायं
भवदावसुधाधृष्टघ महत्य
पपारयदवानलाभं मेहनिलयायै
दौर्भाग्यतून वातूलार्षे मन्दारकुसुमप्रियायै
जरातरावप्रभाय वीराराध्यप्री
भाग्यान्धिचन्द्रिकायै विराड़ पायें
भक्तचितकेकघनाघनाएँ विरजसे
रोगपर्वतदम्भोमये ऑ४ विश्वतोमुख्यं
मृत्यूदारुकुटीरिकायं ओं ४ भयग्रपाय
अ-४ महेश्वर्यं पराकाशथि
ओं-४ महाकाल्यै प्रणदार्थों
महाग्रहायं प्राणरूपिण्यं
महाशनायै मातडभैरवराध्यायं
अपर्णायै मत्रिणीन्यस्तराज्यधुरे
चण्डिकायै त्रिपुरेश्यं



1. अजपायं पुष्पनिभाकृतये
३७०
श्रीललितासहस्रनामावलिः
जयत्सेनयं सर्वान्तर्यामिन्यै
निस्त्रगण्ययं ओं- सत्ये
अ-४ परापरणे ओ ब्रह्मास्त्रं
ओ-४ सयशनानन्दपायं ब्रह्मणे
सामरस्यपरायणयं जनन्यै
कपदम्ये बहूरूप
कलमालय बुधार्चितायै
कामदुषे प्रसवित्र्यै
कामरूपिण्यै प्रचडाय
कलानिधये आशापें
काव्यकलायै प्रतिष्ठायै
रसशयै अ-४ प्रकटाकृत्य
ओं-४ रसनं वञ्चये ऑ४ प्राणेश्वर्यं
ओ-४ पुष्टायै     ८०० प्राणदात्र्यै
पुरातनायै पञ्चशत्पीठरूपिण्यं
पुज्यायै विशृक्खलायै
पुष्कराणे विविक्तस्था यं
पुफेरेक्षण्यं वीरमात्र
परञ्ज्योतिष वियत्प्रसुवे
परंधाम्ने मुकुन्दाय
परमाणवे मवितनिलयायै
परात्परायं ओ-४ मूलवग्रहपिण्यै
ऑ-४ पाशहस्ताय ओ-४ भlवज्ञायं
ओं-४ पाशहस्यं भवरोगघ्थं
परमस्त्रविभेदिभ्यं भवचङ्प्रव्रतिन्यं
मूतये। चन्दस्सारायै
अमर्षेि शत्रसारण
अनित्यततयं मंप्रसाराय
मुनिमानसहंसिकायं तलोदरों
सत्यव्रतायै उदरकीर्तये
सयरूषयं उद्दामवैभवायै

1. परमं ज्योतिष 2. परस्मै धाम्ने !, सर्वस्ये अन्तर्यामिन्यै 4. तूणहयं $. प्रदृष्ट्यै
३७१
श्रीललितासहस्रनामावलिः
अ-४ वर्णकपिष्यं विप्ररूपायं
जन्ममृत्युजरातप्ततप्तविश्रान्तिदथिन्यं वश्वभ्रमणकरिष्यं
सवोपनिषद्घुष्टये ओं-४ विश्वग्रासर्थ
शास्यतीतकलामिक ऑ४ विद्मभायं
गम्भीरायं थे वैष्णव्यै
गगनान्तस्स्यायं अयोनये
विष्णुरूपिण्यै
गर्वितायें योनिनिलयायै
गनलोलुपायं कटस्थायी
कुल लहपिण्यं

कल्पनारहितः|| बोरगोष्ठीप्रथाएं

कूष्ठम् वीराये
ऑ-४ अकान्तापं अं-४ नेकर्यायं
ओं-४ कान्तार्धविग्रहायं ओ-४ नादरूपिणे   ९००
कार्यकारणनिर्मुक्तयं विज्ञानकलनायं
कामकेलित रङ्गितायें कल्याणं
वनकनकdट कार्य विदधयं
लीलाविग्रहधारिण्यै वन्ददासीं
अयं तत्त्वाधिकायं
क्षयविनिर्मतायै तवमय्यं
मुधायं तत्वमवंस्वंरूपि
क्षिप्रसादिन्यै समगानप्रिययं
ऑ-४ अन्तर्मुखसमराध्यायं ओं-४ सौम्यायं
ओं-४ बहिर्मुखमुदुर्लभथं ऑ-४ सदाशिवकुटुम्बिन्यं
मध्ये सव्यापसव्यमागस्थाय
त्रिवर्गनिलयायै सर्व पद्विनिवरिम्यं
त्रिस्थाएँ स्वस्थाएँ
त्रिषुरमालिन्यं स्वभावमधुरायें
निरमयायं धीराणे
निरालम्बये घरसमविषं
स्वात्मानमर्था चंतम्यार्यसमाराभ्यामं

सुधासृत्य || पंतन्यकुसुमप्रियायं

ओं- ४ संसारपङ्कनिमग्नसमुद्रणपण्डित्यं ओं-४ सदोदितायं
भ४ यशप्रियायं फ-४ सचतुष्टयं
यशकश्यं तरुणादित्यपाटलये
यजमानस्वरूपिण्यै दक्षिणदक्षिणाराध्यायं
धमधािरयं
धनाध्यक्षाएँ दरस्मेरमुखाम्बुजायं
धनधान्यविवीधन्यं कौलिनकवलयं
विप्रप्रियायै अनभ्यंकवल्यपददायिन्म
३७१
श्रीललितासहस्रनामावलिः
स्तोत्रथाियं बन्धूयकुसुमऽद्याय
स्तुतिमत्यै बालायै
थतिसंस्तुतवैभवायें लोलविनदियं
ऑ४ मनस्त्रिर्थं सुमङ्गल्य
अ-४ मानवरों सुखकये
महेश्य सुवषट्थाय
मङ्गलाक्रुतयै ऑ-४ सुवासिन्यै
विश्वमत्रे ऑ-४ सुवासिन्यर्चनीयं
जगद्य अशtशनाय
त्रिशलाक्ष्यं शुद्धमनसायं
विरागिष्यं बिन्दुतर्पणसन्तुष्टाएँ
प्रगल्भायै पुर्वजायै
परमोदारायै त्रिषुषान्विकायं
अ-४ परमद्य दशमद्रासमाराज्यों
ओं-४ मनोमयै त्रिपुराश्रीवशङ्कर्षे
व्योमकेषय ज्ञानमुद्रायै
विमानशायं ॐ-४ ज्ञानगम्यार्षे
वजिग्यं ओं-४ ज्ञानजं यंस्वरूपियं
वामकेश्वर्यै योनिमद्यं
पञ्चयज्ञप्रयाय त्रिखण्डेयं
पश्बनेतमञ्चाधिशायिन्यै त्रिगणयं
पश्चर्य लम्बनें
पञ्चभतेचें त्रिकोणगात्रं
ऑों-४ पञ्चसंख्योपचर्ये अनघय
अ-४ शल्ययं अदभतभारित्राचे
शाश्वतंडवषय वयंप्रदायिन्य
शमंदायं ओ-अभ्यासातिशयज्ञातार्थ
शम्भमोहिनी ओ-४ वधूवातीतरूपिण्यै
धरावै
धेश्सुतापं अव्याजकरूणमूर्तये
धन्यायै अज्ञानध्वान्तदीपिकायं
बमिधे आबालगोपविदिक्षायै
धर्मवैचित्र्यं सर्वानुल्लङ्चश्चासनायें
ओ -४ लोकातीतायै श्रीचक्रराजनिलयायं ,
ओ -४ गुणातीतायै श्रीमत्रिपुरसुन्दर्यं
श्रीशिवायै
सर्वातीतयै शिवशक्त्यैक्यपिण्यै
शमात्मिकायै ओ-४ ललिताम्बिकायै   १०००

1. ईशावलीवर्षे 2. धराधरसुता T. T.D. Religious Publicatic Series No. 314