वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्

विकिस्रोतः तः
वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्
वाल्मीकिः
१९१२

With the c0111111e1tary 0f Sri vildaraja Extracts froir rary 0t(er 8011ti78rtarigs 137 artd T. R. Krish1acharya, Printed by B, .ि (alameltr" 0ि' the propriet07, 92 Readings. (1898tered, 0 07ding to t6e 4ct XX7 0f 1867.) [All rights reserved by the publisher, ] ॥ श्रीः । श्रीमद्वाल्मीकिरामायणम् । श्रीमद्भोविन्दराजीयव्याख्यानसमलंकृतम् । तथा तिलकप्रभृत्यनेकापूर्वव्याख्यानोट्टतै गोविन्दराजीयानुक्तापूर्वीविषयैश्च संवलितम् । किष्किधाकाण्डम् ४. कुम्भघोणस्थेन श्रीमन्मध्वविलासपुस्तकालयाधिपतिना टी. आर्. कृष्णाचार्येण अनेकेषां विदुषां साहाय्येन नानादेशीयकोशानुसारेण संशोध्य तुकाराम जावजी इत्येतेषां निर्णयसागरमुद्रणयत्रे मुद्रयित्वा प्रकाशितम् । शाके १८३४ परिधाविनामसंवत्सरे । इदं पुस्तकं १८६७ संख्याकराजनियमस्य २५ संख्याकविभागानुसारती लेखारूढं कृत्वाऽस्य सर्वेऽधिकाराः प्रसिद्धिकर्तृभिः खाधीना रक्षिताः । श्रीमद्वाल्मीकिरामायणम् । श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । श्रीरामचन्द्राय नमः ।। •-8 प्रथमः सर्गः ॥ १ ॥ 8 पंपामुपागतेनरामेण लक्ष्मणसंबोधनेन पंपायास्तत्तीरवनादेश्च रामणीयकानुवर्णनपूर्वकमुद्दीपनसामग्रीसमुद्दीपितशोक तया सीतानुशोचनेनबहुधापरिदेवनम् ॥ १ ॥ सचिवैस्साकमृश्यमूकवासिनासुग्रीवेण पंपापरिसरचारिणोरामलक्ष्मणयो दर्शनम् ॥ २ ॥ स तां पुष्करिणीं गत्वा पद्मोत्पलझषाकुलाम् ।। रामः सौमित्रिसहितो विललापाकुलेन्द्रियः ॥१॥ ॥ श्रीरामचन्द्रायनम: । काहं मन्दमतिर्गभीरम- |ङ्कयक्तया चतुथ्र्यर्थ उक्तः । खरादिवधवृत्तान्तेन धुरं रामायणं तत्कच व्याख्यानेऽस्य परिभ्रमन्नहमहो | नमःशब्दार्थउक्त । अथ मारीचदर्शनवृत्तान्तमारभ्य हासास्पदं धीमताम्। को भारोऽत्र मम स्वयं कुलगुरु : |चेतनोज्जीवनप्रकार:प्रद्दश्यैते । तत्र मारीचदर्शनवृ कोदण्डपाणिः कृपाकूपारो रचयत्यदः सपदि मञ्जि- |त्तान्तेन भगवन्नित्यानुभवयोग्यस्य चेतनस्याप्राप्तवि ह्याग्रसिंहासनः । श्रीरामायणराजस्य समष्र्य मणि- |षयप्रावण्यं । तेन रावणरूपमहामोहाक्रमणं । जटा मेखलाम् । सारोद्धारमिमं हारमर्पयिष्यामि संप्रति ।। |युव्यापारेण रावणानिवृत्तिकथनात् केवलकर्मणा एवं पूर्वस्मिन्काण्डे दीनजनसंरक्षणरूपो धर्मो- | संसारस्यानिवत्त्वम् । लङ्काप्रवेशेन सांसारिकशरी ऽनुष्ठापितः । अथ किष्किन्धाकाण्डे मित्रसं- |रप्रवेशः । एकाक्ष्येककणप्रभृति व्यापारैस्तापत्रया रक्षणरूपो धर्मोऽनुष्ठाप्यते । तथा पूर्वस्मिन्का- | भिहतिः । रामान्वेषणेन भगवतश्चेतनोजीवनोपाय ण्डे मोक्षप्रदत्वरूपं परतत्त्वचिह्नमुपदर्शितं । अ- | चिन्तनं चोक्तमारण्यकाण्डे । अथाचार्यमुखेनचेतनस्य त्रासंख्येयकल्याणगुणाकरत्वं प्रतिपाद्यते । वस्तुतस्तु | स्वविषयभक्तयुत्पादनकृते तद्न्वेषणमुच्यते किष्कि प्रथमेकाण्डे श्रीमत्वं श्रीमत्पदोदीरितमुक्तं । द्वितीये |न्धाकाण्डे । तत्र प्रथमे सर्गे नित्यकैङ्कर्यपरनित्यसूरि सर्वजनव्यामोहविषयत्वोक्त्या नारायणशब्दार्थः । |दर्शनेन एतत्तुल्यभोगस्य प्राप्ताजीववर्गः किमिति न तृतीये पञ्चवटीवासपर्यन्तवृत्तान्तेन मुनिजनकृतकै- | मां प्राप्त इति भगवतः क्रुशातिशयं दर्शयति । स तनि० पद्येतिसीतायामुखानुस्मरणं । उत्पलेतिनेत्रानुस्मरणं । झषेतिनेत्रचाश्चल्यानुस्मरणं । सौमित्रेइतितस्यदुःखाविष्करणपा त्रत्वंचव्यज्यते। ती० सः विराधखरत्रिशिरोदूषणकबन्धादीनामयत्रसंहारप्रसिद्धपराक्रमयुक्तःश्रीरामः । तां चिकीर्षितरावणवधो पयोगिसुग्रीवाधिष्ठितऋश्यमूकसमीपवर्तिनीं । पुष्करिणीं पंपां । आकुलेन्द्रियः पुष्करिणीदर्शनजनितसीताविरहशोकातिशयेनक्षु भितसर्वेन्द्रियस्सन् विललाप परिदेवयामास ॥ टीका० अस्मिन्किष्किन्धाकाण्डेतदेवसुग्रीवसख्यंवतुमनाःप्रसङ्गात्पुरुषधौरेयाणा मपीष्टजनवियोगिनांकामोद्दीपकदर्शनेनचित्तविभ्रमोभवतीतिसूचनायपंपावर्णनमुखेनरामस्यचित्तविभ्रमंदर्शयितुमुपक्रमते-सता मिति ॥ ति० पुष्करिणीं पंपानद्यन्तरगतंपंपाख्यं मतङ्गाख्यंवा सरोविशेषः । सत्य० यद्वा सतामेवोपभोग्यांपुष्करिणीं ॥ १ ॥ [ पा० ] १ क. ग. सौमित्रिणासाधै. वा. रा. १२० श्रीमद्वाल्मीकिरामायण [ किष्किन्धाकाण्डम् तस्य दृष्टैव तां हर्षादिन्द्रियाणि चकम्पिरे ॥ स कामवशमापन्नः सौमित्रिमिदमब्रवीत् ।। २ ।। सौमित्रे शोभते पम्पा वैडूर्यविमलोदका ॥ फुलुपद्मोत्पलवती शोभिता विविधैर्तुमैः ।। ३ ।। सौमित्रे पश्य पम्पायाः काननं शुभदर्शनम् । यत्र राजन्ति शैलाभा दुमाः सशिखरा इव ।। ४ ।। मैं तु शोकाभिसंतप्त माधवः पीडयन्निव । भरतस्य च दुःखेन वैदेह्या हरणेन च ॥ ५ ॥ शोकार्तस्यापि मे पम्पा शोभते चित्रकानना ॥ व्यवकीर्णा बहुविधैः पुष्पैः शीतोदका शिवा ॥६॥ नलिनैरपि संछन्ना ह्यत्यर्थे शुभदर्शना ।। सर्पव्यालानुचरिता मृगद्विजसमाकुला ॥ ७ ॥ अधिकं प्रैतिभात्येतन्नीलपीतं तु शाद्वलम् ।। दुमाणां विविधैः पुष्पैः परिस्तोमैरिवार्पितम् ।। ८ ।। एकाकी न रमेतेति द्युक्तं । सतामित्यादि । पद्मोत्पल-| पवासादिनियमकृतदुःखेन । वैदेह्या: हरणेन च । झपैः कमलन्दीवरमत्यैः आकुलां । तां पम्पाख्यां । | पूर्वमेव संतप्त मां । माधवो वसन्त : । तु विशेषेण पुष्करिणीं सरसीं । गत्वा । मुखनयनकटाक्षवत्या: | पीडयन्निवभवतीत्यर्थः। वस्तुतः पीडाभावादिवशब्द: कान्तायाः स्मारकत्वेन व्याकुलेन्द्रियः मोहं प्रसादं | अनेन संसारतो जीवस्य दुःखेन दुःखितत्वमुक्तं च प्राप्तः । स रामः तादृशधैर्यविशिष्टोपि । सौमि सर्वेषुमद्भत्तेषु सुखं वसत्सु किमर्थमेते त्रिसहितः आश्वासकान्तरङ्गपुरुषसहितोऽपि विल-| संसारिण: क्रुिश्यन्तीत्यभिप्रायेणाह-शोकार्तस्येत्या लाप ॥ १ ॥ आकुलेन्द्रिय इत्येतद्विवृण्वन्नाह-तस्ये-| दिना । शोकार्तस्यापि मे मयि शोकार्तेपि । शोभते । ति । दृष्टा स्थितस्य तस्य । इन्द्रियाणि हर्षाचकम्पिरे | व्यर्थेयं शोभेति भावः ।। ६ । अपिशब्देन कुमुदा च्युतानीत्यर्थः ।। २ । प्रलापप्रकारमाह-सौमित्रे | दिकं समुचीयते । व्यालोऽजगरः । सर्पव्याला इत्यादिना। अनेन भक्तिदुतहृदयस्तत्सूचकमुखप्रसादः |एवानुचराः ते अस्य संजाता इति सर्पव्यालानुचरि सपरिकरः पुरुष उच्यते ।। ३ । यत्र कानने । | ता । सर्पव्यालानुचरितत्वेपि नलिनसंछन्नत्वाद्त्यर्थे सशिखरा इव उन्नताप्रशाखाभिः सञ्श्रृङ्गा इव स्थिताः।| शुभदर्शना भवतीत्यर्थः । अनेन ज्ञानिनो यःकश्चिद्दो अतएव शैलाभाः । अनेन भगवद्यारसोपजीविन | षोऽपि नतस्यहेयतापाद्क इत्युक्तं । “तेषां तेजोविशे आचार्याः तदुपजीविनोऽन्तेवासिनश्चोच्यन्ते । “ अत्र | षेण प्रत्यवायो न विद्यते” इति स्मृतेः ॥७॥ एतदिति परत्र चापि ? इति न्यायेन नित्यविभूतावपि शिष्य-| परिसरप्रदेशमङ्गुल्या निर्दिशति । नीलपीतमिति वत्त्वं सिद्धं ॥ ४ ॥ा भरतस्य दुःखेन नगराद्वहिर्वतो- ! मयूरकण्ठवर्ण इत्युच्यते । परिस्तोमैः कुंथै ति०. चकंपिरे उद्रिक्तविकाराणीवाभूवन् । कामवशमापन्नइव । शि० हर्षात् सीतावयवसदृशपङ्कजादिदर्शनजनितप्रमोदात् इन्द्रियाणि चकंपिरे चञ्चलतांप्रापुः । अतएव कामवशं सीतादर्शनविषयकातीच्छाहेतुकतदन्वेषणजनितविविधचेष्टोपलक्षितशो । भाविशेषं ॥ २ ॥ ति० वैडूर्यवत् तत्प्रभावत् निर्मलोदका । पंपा तदाख्यसरोवरावच्छिन्नापंपानदी। तज्जलस्यौपाधिकश्यामख प्रतिभासाद्वैडूर्यप्रभासादृश्यं । उपाधिमाह-फुलेति । दुमादिच्छाययातथाभानं ॥ ३ ॥ ति० पंपायाःकाननं तत्परिसरवर्ति काननं । यत्र कानने । सशिखराइव शैलावा शैलाइव राजन्ति ॥ स० शैलानां प्रत्यन्तपर्व उन्नताग्रशाखाभिःसश्श्रृङ्गाइवदुमाः तानां आभायैस्तेशैलाभाः महापर्वताः । सशिखराः महापर्वतवद्विद्यमानाः ॥ ४ ॥ रामानु० भरतस्यदुःखेन प्रार्थनाभङ्गजनि तभरतसंबन्धिदुःखेन । माधवः पीडयन्निव वर्ततइतिशेषः । इवशब्दोवाक्यालङ्कारे । आधयः पीडयन्तिवैतिपाठे वक्ष्यमाण वसन्तवर्णनखारस्यनास्ति । स० भरतस्यचदुःखेन तद्वियोगजनितेन । ति० राज्यभ्रंशसीतावियोगादिनाशो शोकाभिसंतप्तं कततं । आधयःपीडयन्तीत्युक्तं । तानाधीनाह-भरतस्येति । दुःखेन जटावल्कलादिदुःखस्मरणेन ॥ शि० भरतस्यदुःखेन मद्वियोगजनितभरतशस्मरणेन ॥ ५ ॥ पंपा शोकार्तस्यापिमेशोभते । एतेन सीतावयवसदृशकमलादिदर्शनेनसीतैवदृश्यत इतिखसंभावनासूचिता ॥ ॥ ६ ॥ ति० व्यालाः श्वापदाः ॥ रामानु० शोभते अतिरमणीयतयाहृदयङ्गमाभवतीत्यर्थ स० व्यालाः वनगजाः सर्पश्च । सर्पन्तोव्यालाइतिवा। ती० सपः बहुफणाः । तदन्ये व्याला ति० द्रुमाणामुच्छूितै रितिपाठे उच्छितगन्धैः । यद्वा परितोमैः परितोमभूतैः राशीभूतैरिवस्थितैःपुष्पैः अर्पितंयुतं । शि० विविधैः पुष्पैः अर्पितं [ पा० ] १ च. ज. तस्यदृष्टवतो. छ. झ. तत्रदृझैव. २ ड. च. छ. झ. ट. शैलावा. ३ घ. मांहि. ४ क. ख. ग ड-ट. व्याधयःपीडयन्तिवै. ५ ख. शोकेन. ६ ख. प्रविकीर्णा . ७ड. . शीतोदकै ८ ड. च. ज. अ. संकीर्णा. ९ क. डः च. ज. अ. ह्यत्यन्तशुभ. झ. ट, ह्यत्यर्थशुभ. ग. अत्यन्तंशुभ. १० क. ग. ड.-ज. ज. ट. प्रविभायेतत् सर्गः १ ] श्रीमद्वेोविन्दराजीयव्याख्यासमलंकृतम् पुष्पभारसमृद्धानि शिखराणि समन्ततः ॥ लताभिः पुष्पिताग्राभिरुपगूढानि सर्वतः ॥ ९ ॥ सुखानिलोऽयं सौमित्रे कालः प्रचुरमन्मथः गन्धवान्सुरभिमोसो जातपुष्पफलदुमः ॥ १ पश्य रूपाणि सौमित्रे वनानां पुष्पशालिनाम् ॥ सृजतां पुष्पवर्षाणि तोयं तोयमुचामिव ।। ११ ।। प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः वायुवेगप्रचलिताः पुष्पैरवकिरन्ति गाम् ।। १२ ।। पतितैः पतमानैश्च पादपस्थैश्च मारुतः ।। कुसुमैः पश्य सौमित्रे क्रीडन्निव समन्ततः ।। १३ विक्षिपन्विविधाः शाखा नगानां कुसुमोत्कचाः ॥ मारुतश्चलितस्थानैः षट्पदैरनुगीयते ॥ १४ मत्तकोकिलसन्नादैनर्तयन्निव पादपान् । शैलकन्दरनिष्क्रान्तः प्रेगीत इव चानिलः ॥ १५ ॥ तेन विक्षिपताऽत्यर्थ पवनेन समन्ततः ॥ अमी संसक्तशाखाग्रा ग्रथिता इव पादपाः ।। १६ । स एष सुखसंस्पर्शों वाति चन्दनशीतलः । गन्धमॅभ्यावहन्पुण्यं श्रमापनयनोऽनिलः ॥ १७ ॥ परिस्तोमःकुथोद्वयोः' इत्यमर अनेन नानागु- | मान्नीकामरूप्यनुसंचरन् एतत्साम गायन्नास्ते रुमुखलब्धज्ञानतया भगवद्वासयोग्यः पुरुष उच्यते | इत्युक्तरीत्या तमनुगच्छन्भक्तलोक उच्यते ।। १४ ।। शिखराणि वृक्षाग्राणि । समन्ततः सर्वत्रप्रदे- | मत्तकोकिलसन्नादैः मुखवाद्यस्थानीयैः । पादपान्नर्त शे । आमूलाग्रं उपगूढानि शोभन्तइतिशेषः । अनेन | यन् । शैलकन्दरनिष्क्रान्ततया तन्निष्क्रमणध्वनियु गार्हस्थ्येऽपि निरवधिकबोधा उच्यन्ते । ९ । सुखेति | क्ततया । प्रगीतइव गातुमुपक्रान्त इव आदिक अनेन जनकादिवदैश्वर्ये सत्यपि भगवज्ज्ञानरत उच्य र्मणि क्तःकर्तरिच ? इति कर्तरि निष्ठा । यद्वा पाद् ते ।॥१०॥ तोयं सृजतां तोयमुचां रूपाणीवेति पूर्णो पान् नर्तयन् नर्तयितुमिव लक्षणहेत्वो पमा । अनन परोपदेशप्रवृत्ता आचार्या उच्यन्ते ।॥११॥ | इतिशतृप्रत्यय मत्तकोकिलसन्नादैः प्रगीत: प्रहृष्ट प्रस्तरेषु पाषाणेषु । गां भूमिं प्रस्तरभूमिमित्यर्थ अ- | गीतः सन् । शैलकन्दरात् नैपथ्यस्थानान्निष्क्रान्त नेन कठिनहृदयेष्वपि द्यावशात् ज्ञानवार्षिणउच्यन्ते | अनेन वेद्प्रवर्तनमुखेन लोकस्य भक्तयुत्पादनाय १२। पतमानैः पतद्भिः । अनेन सर्वगुरुप्रेरणैक- | वैकुण्ठादवतीर्णो भगवा नित्युच्यते ।। १५ । विक्षि लील:सर्वान्तर्याम्युच्यते १३ । कुसुमोत्कचाः | पता विविधं प्रेरयता । पवनेन । अत्यथे समन्तत कुसुमोत्कटाः । विक्षिपन् कम्पयन् । मारुत: चलि-| संसक्तशाखाग्रा अमी पादपाः प्रथिताः मालावन्नि तस्थानैः स्वस्थानकुसुमोचालितैः । षट्पदैः अनुगीय- | बद्धाइवभान्ति । अनेन भगवत्कृपया परस्परमनुर ते । अनेन “ज्ञानीत्वामैवमेमतं ? इत्यात्मभूतज्ञानि क्ताभागवताउच्यन्ते ।। १६ मन्दमारुतं वर्णयति नां भक्तिवृद्धये भगवति भुवमवतीर्णे “इमॉलोकान्का स एष इति । स्पार्शनप्रत्यक्षत्वादेष इत्युक्तिः । युतं । अतएवनीलपीतं एतत् शाद्वलं अधिकमेवप्रविभाति । इवएवार्थे स० उपगूढानीत्यनेन खस्यसीतालिङ्गनजसु खाभावंसूचयति ॥ ९ ॥ ति० अयंकालः वसन्तः । प्रचुरमन्मथः कामोद्दीपक अतएव गन्धवान् गर्ववान् गन्धोगन्ध कआमोदेलेशेसंबन्धगर्वयोः' इति । सुरभिमर्मासः मधुमास जातानिपुष्पफलानियत्रतादृग्दुम स० प्रचुरः उद्दीपित मन्मथोयस्मिन्सः ॥ शि० अयंमासः चैत्रइत्यर्थः कालः वियुक्तानांचित्तविक्षेपहेतुः अस्तीतिशेषः । क्षेपणार्थककलधातु प्रकृतिकणिजन्तप्रकृतिकोच्चु ति० प्रस्तरेषु समशिलातलेषु शि० पश्य पश्यमृगोधावति' इतिवत्प्र योग १३ रामानु० षट्पदैरिवनीयतइतिपाठ नीयतइवपुष्परसोत्कण्ठयास्तूयतइव । अनुगीयतइतिपाठे अनुसृत्य गीयतइत्यर्थः । कतक० कुसुमोत्कचाइतिपाठे कुसुमैरुदूतकचाः संजातकेशाइवेत्यर्थः । स० चलितस्थानैः वायुवेगेनशाखा दिषुइतस्ततोगतेषुसत्सुचलितस्थानै:भ्रमरैः अनुगीयतइवदृश्यते ॥ शि० शाखाः विक्षिपन्चालयन्मारुतः चलितस्थानैः कुसुमेभ्य कुसुमान्तराणिप्रासैः षट्पदैः अनुगीयते गानेनप्रशस्यतइवेत्यर्थ १४ ॥ रामानु० अत्रवायोर्नर्तकगायकसाधम्र्यमुच्यते । नर्त यितुंमुखवाद्यस्थानीयैर्मत्तकोकिलसंनादैः पादपान्नर्तयन्निव ॥ श० प्रगीयते गानंकरोति ॥ ति० अत्रवायोर्गानकर्तृत्वेननर्तकाचा यैसाधम्र्यमुच्यते १५ ॥ टीका० विक्षिपता दुमाग्राणीतिशेष १६ । रामानु० पूर्वश्लोकेविक्षिपतेतिपठितं वायोस्तीत्र [ पा०] १ क. ग. छ. झ. ट. वर्ष. २ क. ग. ड ट. क्रीडतीव, ३ क. ग. दुमाणां. ४ ड. छ. ट. कुसुमोत्कटाः. च कुसुमोत्करा ५ ट. प्रगीयतइवानिलः. ६ झ. ज. ट. सएव, ७ ख. ग. ड १२ (८ (१८

          • श्रीमद्वाल्मीकिरामायणम् ।

अमी पवनंनिक्षिप्ता विनदन्तीव पादपाः ।। षट्पदैरैनुकूजन्तो वनेषु मधुगन्धिषु ।। १८ ।। गिरिप्रस्थेषु रम्येषु पुष्पवद्भिर्मनोरमैः ॥ संसक्तशिखराः शैला विराजन्ते महादुमैः ॥ १९ ॥ पुष्पसंछन्नशिखरा मारुतोत्क्षेपचञ्चलाः ॥ अमी मधुकरोत्तंसाः प्रगीता इव पादपाः ॥ २० ॥ पुंष्पिताग्रांस्तु पश्येमान्कर्णिकॉरान्समन्ततः ॥ हाटकप्रतिसंछन्नान्नरान्पीताम्बरानिव ।। २१ ॥ अयं वसन्तः सौमित्रे नानाविहगनादितः ।। सीतया विप्रहीणस्य शोकसंदीपनो मम ॥ २२ ॥ मां हि शोकसमाक्रान्तं सन्तापयति मन्मथः । हँष्टः प्रवदमानश्च मामाह्वयति कोकिलः ॥ ॥ २३ एष नत्यूहको हृष्टो रम्ये मां वननिझेरे ॥ प्रणदन्मन्मथाविष्ट शोचयिष्यति लक्ष्मण ॥ २४ ॥ श्रुत्वैतस्य पुरा शब्दमाश्रमस्था मम प्रिया । मामाहूय प्रमुदिता परमं प्रत्यनन्दत।॥ २५ ॥ { { [ किष्किन्धाकाण्डम् ४ चन्दनशीतलः मलयगतचन्दनेनशीतलः दक्षिणमा- | नरानिवपश्य । पुष्पिताग्राः कर्णिकारा: सुवर्ण रुतइत्यर्थः । चन्दनवच्छीतलोवा । गन्धं पुष्पगन्धं | | वस्राभरणवन्तइवभान्तीत्यर्थ पुण्यं रम्यं ! सुखसंस्पर्श इत्यनेन मान्द्यमुक्तं । एवं | त्सारूप्यं गताउच्यन्ते । । २१ । एवं मद्भत्तेषु सर्वेषु शैत्यमान्द्यसौरभ्यवान् । अतएव श्रमापनयन:। अनेन | मदनुभवतृपेषु बद्धा मांदु:खीकुर्वन्तीत्याह-अयमिति सर्वगन्ध:सर्वरस:-' इत्युक्तस्य भगवतो भत्तेषु | । इदानींवसन्तवर्णनेन नगरनिर्गममारभ्य त्रयोदश सान्निध्यमुक्तं ।॥१७॥ अमीइति । अनेन भगवदनुभव - | वत्सरागताइतिगम्यते ॥ २२ ॥ एवं वासन्तपुष्पस बलास्कारेण * एतत्सामगायन्नास्ते ?’ इत्युक्तसाम- | मृद्धिं वर्णयित्वा तथैवोद्दीपनभूतपक्षिरवानह-माभि गानरसिकाउच्यन्ते ।। १८ । गिरिप्रस्थेषु निजप्रस्थे- | त्यादिना । पूर्वार्ध स्पष्ट । मां शोकिनंमां । हृष्टः ष्वित्यर्थः । तदुत्पत्रैर्दूमैः संसक्तशिखराः परस्परसं-| कोकिलः प्रवदमानः प्रवदन् विजयघोषं कुर्वन्सन् । श्लिष्टाग्रा: । शैलाभान्ति महान्तः पुष्पराशयइवभा| आह्वयति स्पर्धतइवेतिगम्योत्प्रेक्षा । ज्ञानैकवत्सलं न्तीत्यर्थः । अनेन सर्वेषां ज्ञानिनामेककण्ठत्वमुक्तं | मामविज्ञाय केवलं कर्मठा मांस्पर्धन्तइतिभावः ॥ २३॥ ॥ १९ ॥ मधुकरा एव उत्तंसाः शेखराणि येषां ते । | नत्यूहकः कुकुटभेदः । वननिझरे प्रणदन्नित्यन्वयः । पुंस्युक्तंसावतंसौ द्वौ कर्णपूरेपि शेखरे ?' इत्यमरः । | अनेन केवलजपपराउच्यन्ते। ज्ञानभत्तयोरेव भगवत पुष्पावृतशिखोपरिनीलोष्णीषधारिण: सगीतिकंनृत्य- | सद्यः:प्रीत्यावहत्वात् साधनान्तरपरो नातिप्रिय इतिर न्तइवभान्तीत्यर्थः । अनेन भगवद्भक्तयानर्तनपरा | हस्यं । * ज्ञानी वालेमैव मे मतं?) *भक्तिक्रीतो गम्यन्ते ॥ २० ॥ पुष्पिताग्रान् पुष्पितोपरिप्र-| जनार्दनः” इत्यादिवचनात् ।। २४ । किमयं सर्वदेत्थं देशान् । अतएव हाटकसंच्छन्नान् पीताम्बरांश्च | शोकावहः नेत्यह-श्रुत्वेति । श्रुत्वा प्रमुदिता प्रिया गतिखंनिवारयति-सएषइति । अचक्षुर्विषयेखनिले एषइतिनिर्देशस्तदानींतनानांसान्द्रपरागदर्शनात् ॥ १७ ॥ रामानु० गिरिप्रस्थेष्विति । अत्राविवक्षितसंबन्धप्रस्थेष्वित्यर्थः । तत्रोत्पत्रैर्महाद्रुमैः संसक्तशिखराइतिसंबन्धः । अनेनद्रुमाणामौन्नत्यंसूचि तं ॥ १९ ॥ टीका० हाटकप्रतिसंछन्नाः अत्रहाटकशब्देनतन्मयान्याभरणानि ॥ वि० हाटकसंछन्नान् पीतांबरांश्चनरानिवपश्य । पुष्पिताग्राःकर्णिकाराः सुवर्णवस्राभरणाइवभान्तीत्यर्थ ॥ २१ ॥ ति० हृष्टयथातथाप्रवदमानः समाह्वयति स्पर्धयेवेत्यर्थः । शि० शोकसमाक्रान्तंमांमन्मथः मन्निष्ठमदापहारिखंसंतापयति सीतापहर्तृविज्ञानमन्तराऽवस्थिर्तिनलभतइत्यर्थ । हृष्टयथाभव तिथाप्रवदमानःकोकिलः समाह्वयति प्रिययासंयोतुंप्रेरयतीवेत्यर्थः॥२३॥ ती० नत्यूहः जलकुकुटः ॥ ति० हृष्टः कामावेशेन । शि० हृष्टएषदात्यूहकः जलकुकुटः । प्रणदन्सन् मन्मथाविष्टं मदापहारकत्वविशिष्टंमां शोषयिष्यति प्रियापहारिणोविशेषज्ञानाभा वात्तन्मदापहरणस्याशक्यतयाशोकएवतिष्ठतीत्यर्थः ॥ २४ ॥ ति० मामाहूय प्रदर्शनार्थमितिशेषः ॥ २५ [पा०]१ क.-ट. विक्षिप्ता. २ च. छ. ज. विचरन्तीव. ३ क. ग. छ-ट. रनुकूजद्रिःसंरूद्वैः • ४ ख. , ५ ग.-ट. विराजन्ति. ६ क. ख. छ. झ. ट. सुपुष्पितांस्तुपश्यैतान्.घ. डं. च. ज. ज. सुपुष्पितांस्तु. ७ क. ग. काराननेकशः. ८ ड छ.-झ. अ. ट. हृष्टं, ९ घ. प्रयतमानश्च, १० क. छ. ज. अ. ट. समाह्वयति सर्गः १ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । एवं विचिंत्राः पतगा नानारावविराविणः ॥ वृक्षगुल्मलताः पश्य संपतन्ति ततस्ततः ॥ २६ ॥ विमिश्रा विहगाः पुंभिरात्मव्यूहाभिनन्दिताः ॥ भृङ्गराजप्रमुदिताः सौमित्रे मधुरस्वराः ।। २७। । [ अस्याः कूले प्रमुदिताः संघशः शकुनास्त्विह ।।] नत्यूहरुतविक्रन्दैः पुंस्कोकिलरुतैरपि ।। खनन्ति पादपाश्चेमे ममानङ्गप्रदीपनाः ।। २८ ।। अशोकस्तबकाङ्गारः षट्पदखननि:खनः । मां हि पलुवताम्राचैिर्वसन्ताग्ःि प्रधक्ष्यति ।। २९ ॥ न हि तां सूक्ष्मपक्ष्माक्षीं सुकेशीं मृदुभाषिणीम् । अपश्यतो मे सौमित्रे जीवितेऽस्ति प्रयोजनम् ॥३०॥ अयं हि दैयितस्तस्याः कालो रुचिरकाननः ।। कोकिलाकुलसीमान्तो दयिताया ममानघ ॥३१॥ मन्मथायाससंभूती वसन्तगुणवर्धितः । अयं मां धक्ष्यति क्षिप्रं शोकैग्नैिचिरादिव ।। ३२ ।। अपश्यतस्तां दयितां पश्यतो रुचिरदुमान् । ममायमात्मप्रभवो भूयस्त्वमुपयास्यति ।। ३३ ।। अदृश्यमाना वैदेही शोकं वर्धयते मम ।। दृश्यमानो वसन्तश्च खेदसंसर्गदूषकः ॥ ३४ ॥ मां ह्यद्य मृगशावाक्षी चिन्ताशोकबलात्कृतम्। सन्तापयति सौमित्रे रचैत्रो वनानिलः ।। ३५॥ मामाहूय परमं प्रकामं प्रत्यनन्दत । नत्यूहरवाकर्ण-| नकभक्तियुक्ता उच्यन्ते ॥ २९ ॥ नहीति । एतेष्वेवं नोद्दीपिता मामाहूय विविधं क्रीडारसमनुभूतवतीत्य- | मत्प्रेमपरतश्रेषु संसारिचेतनो दुःखमनुभवतीयेत र्थः । अनन्यप्रयोजनस्य जपः प्रीत्यावहइतिभाव | न्ममासह्यमिति भावः ।। ३० । अयं कालो मम ॥ २५-२६ । विहगाः स्त्रियः । पुंभि: पुंविहगैः । दयितायाः रुचिरोहि प्रियतरोहीत्यर्थः । यदीहेदा विमिश्राः आश्लिष्टाःसत्यः । आत्मव्यूहाभिनन्दिताः | नींदयितास्यात्तदातीव तुष्येदितिभावः । कोकेिलाकु अनुरूपेण कान्तेन सहितासीत्येवंसजातीयैःश्लाघिताः।|लसीमान्तः कोकिलरवाकुलचतुःसीम इत्यर्थः ।। ३१।। भृङ्गराजप्रमुदिताः भृङ्गराजझङ्कारश्रवणसन्तुष्टा । | मन्मथायाससंभूतः मदनपीडाजनित । वसन्तस्य तदुद्दीपनेन मधुरस्वरा: रम्यरतिकूजिताः । वर्तन्ते |गुणेन रामणीयकेन वर्धितः । क्षिप्रै धक्ष्यति नतुचि एतान्पश्येति शेषः । अनेनाचार्यपरतश्रा:सामगान- | रात् । इवशब्दोवाक्यालंकारे ॥ ३२ ॥ आत्मप्रभवः परा उच्यन्ते।॥२७॥ विक्रन्दैः शब्दैः । स्वनन्ति स्वन- | मन्मथः । भूयस्त्वं प्रवृद्धत्वं ।। ३३ । दृश्यमान न्तीव । अनेन नानाविधभगवन्नामकीर्तनपरा: |पुष्पादिद्वारा । खेदसंसर्गदूषकः मलयमारुतद्वाराखे श्लाघ्यन्ते ।। २८ । षट्पदखननि:खन इति । अग्रेः |दसंबन्धनिवर्तकः । रतिश्रान्तिहरइत्यर्थः ॥३४॥ क्रूरः निःस्वनवत्वं ज्वलनावस्थायां दृष्टं । अनेन स्वप्रेमज- | मन्मथोद्दीपकत्वात् । अत्र चकारोद्रष्टव्यः ।। ३५ ।। स० वृक्षगुल्मलताइतिद्वितीयाबहुवचनं ॥ २६ ॥ ति० यद्वा भृङ्गराजसंबन्धेनप्रमुदिताःमधुरखराभृङ्गयश्चात्रसन्तीतिशेष ॥ २७॥ ति० दात्यूहानांरतिसंबन्धिनोविक्रन्दाः दात्यूहरतिविक्रन्दातैः । शि० दात्यूहानां रतिविक्रन्दैः प्रीत्युत्पादकशब्दविशे पैः ॥ ति० दात्यूहरुतविक्रन्दैः दात्यूहगदितविरावैः ॥ २८ ॥ ती० नचिरादिवेत्यस्योत्तरश्लोकेनसंबन्धः । शि० मन्मथाया ससंभूतः मन्मथेनखनिष्ठमदमथनसामथ्र्यनिरोधेनयआयासः तन्निरोधजनितश्रमः तस्मात्संभूतः ॥ ३२ ॥ शि० मम आत्म प्रभव:मनोजनितः । चिन्तेत्यर्थः ॥ ३३ ॥ ति० खेदसंसर्गः कामविकारजः तेनदूषयति मलिनीकरोतितादृशः । यद्वा तंदूषयति नाशयति । मलयानिलसंबन्धात्तादृशः ॥ ३४ ॥ ति० चिन्ताशोकाभ्यांबलात्कृतं बलात्कृतपीडं । ती० चिन्ताशोकबलात्कृतं संततस्मरणादुःखपरवशमित्यर्थः । शि० चिन्ताशोकबलात्कृतं चिन्ताशोकबलहेतुकविविधकृतिमन्तं । अविवक्षितकर्मकत्वे नाकर्मकखात्कर्तरिनिष्ठा ॥ ३५ ॥ [ पा० ] १ क. च. छ. ज. अ. विचित्राविहगाः. २ च. विहगैः. ३ व. नादिताः. ४ भृङ्गराजप्रमुदिताइत्यर्धात्पू. के ग. पाठयोः. विचित्राविहगामत्ता:प्रवदन्तिमनस्सुखम्. इत्यर्धदृश्यते. ५ च.ज. ज . मधुरखनाः. ६ इदमधे घ.-छ. झ. ट पाठेषुदृश्यते. ७ ङ.ज.-ट, दात्यूहरति. ८ ड.-ट. प्रदीपकाः. ९ च.ज. अ. जीवितंनिष्प्रयोजनं. १० घ.-झ. ट. रुचि रस्तस्याः. ११ ड. च. ज. झ. अ. शोकान्निरचिरादिव. १२ क.ग. च.-ट. वनितां. १३ ग. घ. ड. छ.-ट. रुचिरान्दुमान १४ च. छ. ज. अ, ट. वर्धयतीहमे. १५ क. ग. ड .-ट, मांहिसा, घ, मांह्यसौ. १६ घ. ड. छ, जा. ट . चैत्रवनानिलः श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ अमी मयूराः शोभन्ते प्रनृत्यन्तस्ततस्ततः ॥ खैः पक्षेः पवनोदूतैर्गवाथैः स्फाटिकैरिव ।। ३६ ।। शिखिनीभिः परिवृतास्त एते मदमृच्छिताः ॥ मन्मथाभिपरीतस्य मम मन्मथवर्धनाः ।। ३७ ।। पश्य लक्ष्मण नृत्यन्तं मयूरमुपनृत्यति ॥ शिखिनी मन्मथातैषा भर्तारं गिरिसानुषु ।। ३८ ।। तामेव मैनसा रामां मयूरोयुपधावति । वितत्य रुचिरौ पक्षौ रुतैरुपहसन्निव ॥ ३९ ॥ मयूरस्य वने नूनं रक्षसा न हृता प्रिया ॥ तस्माल्यति रम्येषु वनेषु सह कान्तया ॥ ४० ॥ मम त्वयं विना वासः पुष्पमासे सुदुःसहः ॥ ४१ ।। पश्य लक्ष्मण संरगं तिर्यग्योनिगतेष्वपि । यदेषा शिखिनी कामान्तरं रमतेऽन्तिके ॥ ४२ ॥ ममप्येवं विशालाक्षी जानकी जातसंभ्रमा । मदनेनाभिवर्तेत यदि नापहृता भवेत् ॥ ४३ ॥ पश्यं लक्ष्मण पुष्पाणि निष्फलानि भवन्ति मे ॥ पुष्पभारसमृद्धानां वनानां शिशिरात्यये ॥ ४४ ॥ रुचिराण्यपि पुष्पाणि पादपानामतिश्रिया ॥ निष्फलानि महीं यान्ति समं मधुकरोत्करैः॥ ४५ ॥ ततस्ततः तत्रतत्र प्रदेशे । पवनोदूतैः अतएव स्पष्ट- | वने उपभोगयोग्ये देशेरावणः सीतां हृतवान् । दृष्टशुभ्रनालजालत्वात् स्फाटिकैर्गवाझैरिव स्थितैः । | नतु नगर इति हाद भावः । न हृता अस्यभाग्यव यद्वा स्फाटिकै: स्फटिकप्रधानैः चन्द्रार्कपरम्परायास्त- | शादेिति भावः । तस्मादित्यादि । एतादृशरम्यदेश तुल्यत्वादितिभावः । अनेन भगवत्कृपाप्रवर्तितविवि- | कालेषु धन्याः कान्ताभिः क्रीडन्तीति भावः ॥ ४० ॥ धकर्मपराउच्यन्ते ॥३६॥ शिखिनीभिः मयूरस्रीभिः। | अमुमेवाशयमुद्धाटयति -मम त्विति । विना सीत परिवृताः अतएव मद्मूर्छिताः मद्व्याप्ता । त एते |येति शेष ।। ४१ । सम्यग्राग: संरागः तं पूर्वेश्लोकोक्ता एते शिखिन: मन्मथाभिपरीतस्य पूर्वमेव | कान्तानुरागमित्यर्थः । तिर्यग्योनिगतेषु तिर्यग्योनि मन्मथाभिव्याप्तस्य । मम पुनर्मन्मथवर्धना । | जातेषु । लोके स्त्रियं पुमाननुवर्तते नतु स्री पुरुषं अन्यरतिदर्शनस्योद्दीपनत्वादिति भावः । सशिष्यभ- | अतोतीवास्याः कामः । अहो वसन्तवैभवइतिभाव क्तदर्शनं मे सर्वत्रभक्तयुत्पाद्नव्यामोहंजनयतीत्यर्थ | ॥ ४२ । विशालाक्षी मद्वलोकनविस्फारितेक्षणा । ॥ ३७ ॥ पश्येत्यादिश्लोकद्वयमेकान्वयं । नृत्यन्तं | जातसंभ्रमा जातत्वरा । यदि नापहृता भवेत् तदा स्वयंलीलारसप्रवृत्तं भर्तारं प्रति मन्मथार्ता रत्यर्थत- | मामेवाभिवर्तेत । अत्र चापलं नाम संचारीभावः माक्रष्टुकामा । शिखिनी उपनृत्यति । तामेव रामां |। ४३ । शिशिरात्यये वसन्ते । पुष्पभारसमृद्धानां कान्तां । मनसा उपधावति । समीपमागन्तुमिच्छती- |पुष्पाणि अमितानि पुष्पाणीत्यर्थः । संसारिदुःखं त्यर्थः । उपधावनंचरत्यर्थमितिद्योतयति-वितत्येति। | पश्यतो मे ज्ञानिलाभोऽकिंचित्करइव भातीत्यर्थ रुतैः रतिकूजितैः । उपलक्षितः । पक्षविस्तारणंच- |॥ ४४ । उक्तमर्थ विशिष्य दर्शयति-रुचिराण्य रत्यर्थव्यापारः । उपहसन्निव प्रसन्नमुख इत्यर्थः । | पीति । अतिश्रिया अत्यन्तकान्त्या । रुचिराण्यपि । कान्ताविरहिणंमामुपहसन्निवेत्युत्प्रेक्षा । अत्र | अस्मदनुप्रयोजनान्निष्फलानि भवन्ति । निर्भरमकर शिष्याचार्ययोरन्योन्यप्रावण्यमुच्यते ।। ३८-३९ ॥ |न्दभरिततया मधुकरसमूहैः समं महीं यान्ति ॥४५ ।। रामानु० पक्षे:बहँः । बहणांस्फाटिकगवाक्षसाम्यं नर्तनावस्थायां अन्तरान्तराविततोध्र्वशुभ्रनालतया ॥ ३६ ॥ ति० अनु धावति नृत्यप्रसङ्गेनाग्रेगतां॥३९॥रामानु० ममेति अस्यश्लोकस्यममाप्येवमिलेयतच्छोकानन्तरावस्थानमुचितं । वनदुर्गवर्णनप्रक रणखारस्यात् ॥ ती० मयूरस्यतिश्लोकानन्तरंमामप्येवमितिश्लोकः ॥४०॥ ति० नन्वेतावान्रागस्तवानुचितस्तत्राह-पश्येति । संरागः अतिशयितोरागः ॥ ४२ ॥ ति० वन्यानिपुष्पाणि मेसीतावियोगाद्रोगसाधनत्वाभावान्निष्फलानिभवन्ति ॥ ४४ ॥ [पा०] १ क ध. मन्मथान्नि. २ छ. झ. ट. सानुनि ३ क. तरसाकामातू. ४ घ. च. छ. झ. आ. ट. प्यनु धावति. क. ख. ग. प्यभिधावति. .५ ख. रपहसन्निव. ६ क. च. छ, ज. संयोगं. झ. ट. संरागः. ७ झ. अधुनाशिखिनी कामाद्रतरमभिवर्तते . ८ क. ग. घ. च. ज. अ. ट. द्रर्तारमभिवर्तते. ९ ट, ममाप्येवं १० च. छ. ज. भवन्ति.ि ११ च. छ • ज. समूहाना सर्गः १ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृत । वैदन्ति ररांवं मुदिताः शकुनाः संधैशः कलम् । अॉह्वयन्त इवान्योन्यं कामोन्मादकरामम॥ ४६ ॥ वसन्तो यदि तत्रापि यत्र मे वसति श्रिया । नूनं परवशा सीता साऽपि शोचत्यहं यथा ॥ ४७ ॥ नूनं न तु वसन्तोऽयं देशं स्पृशति यत्र सा । कथं ह्यसितपद्माक्षी वर्तयेत्सा मया विना ।। ४८ ।। अथवा वर्तते तत्र वसन्तो यत्र मे प्रिया। किं करिष्यति सुश्रोणी सैा तु निर्भत्सिता परैः ।। ४९ ॥ श्यामा पद्मपलाशाक्षी मृदुपूर्वाभूिभाषिणी । नूनं वसन्तमासाद्य परित्यक्ष्यति जीवितम् ॥ ५० ॥ दृढं हि हृदये बुद्धिर्मम सैप्रैतेि वर्तते । नालं वर्तयितुं सीता साध्वी मद्विरहं गता ।। ५१ । मयि भावस्तु वैदेह्यास्तत्त्वतो विनिवेशितः । ममापि भावः सीतायां सैर्वथा विनिवेशितः ॥५२॥ एष पुष्पवहो वायुः सुखस्पर्श हिमावहः । तां विचिन्तयतः कान्तां पावकप्रतिमो मम ॥ ५३ ॥ सदा सुखमहं मन्ये यं पुरा सह सीतया । मारुतः स विना सीतां शैोकं वर्धयते मम ।। ५४ ।। तां विना स विहङ्गो यः पक्षी प्रणदितस्तदा । वायसः पादपगतः प्रहृष्टमभिनर्दति ।। ५५ ॥ एष वै तत्र वैदेह्या विहगः प्रतिहारकः ॥ पक्षी मां तु विशालाक्ष्याः समीपमुपनेष्यति ॥ ५६ ॥ शकुनाः मम कामोन्माद्कराःसन्तः अन्योन्यमाह्वयन्त | वसन्तोद्दीपनतामुक्त्वा मलयमारुतोद्दीपनतामाह इव । कलं मधुरं । रावं वदन्ति शब्दं कुर्वन्तीत्यर्थः । | एष इत्यादिना । पुष्पवहः पुष्पगन्धवहः । अनेन मम कामोन्माद्करणार्थसंघीभवितुमन्योन्यमाह्वयन्त | सौरभ्यमुक्तं । सुखस्पर्श इत्यनेन मान्द्य । हिमावहः इवेत्युत्प्रेक्षा । अनेन खद्योत्तम्भकज्ञानिव्यापारउक्तः | हिमवत्त्वावह इति शैत्यं । * तुषारः शीतलः शीतो ।। ४६ । शोचति शोचेत् ॥ ४७ । गूढदेशप्रापणेन | हिम: सप्तान्यलिङ्गकाः” इत्यमरः । तां विचिन्तयत तद्देशे वसन्तप्रसङ्गाभावान्न तस्याः शोकप्रसक्तिरि- | विरहिण इत्यर्थःपावकप्रतिमः संतापकरइत्यर्थः॥५३॥ त्याशङ्कय वसन्ताभावेपि मां विना न जीवितं धारः - | उक्तमर्थे विवृणोति-सदेति । आभ्यां संसारिण्यकिं यिष्यतीत्याह-नूनमिति ।। ४८ । वसन्तप्राप्तिम- | चित्करी स्वद्या स्वस्याप्यसहयेत्युच्यते ॥५४॥ मध्ये ङ्गीकृत्याह--अथवेति ॥ ४९ । इयामा यौवनम- | यत्किंचिदाश्वसनं दृष्टमनुवदति द्वाभ्यां तदा प्रथमदर्श ध्यस्था ।। ५० । उक्तमर्थ सहेतुकं द्रढयति-दृढं | नकाले। सीताया वियोगपूर्वकाले वा । वायसः पक्षी। हीति । अस्यान्ते इतिकरणंद्रष्टव्यं । वर्तयितुं जीवि- | विहङ्गः आकाशगतःसन् । यः प्रणदितः परुषं वाशि तुं । नालं नसमर्था ।। ५१ । अत्र हेतुमाह-म - | तवान् । सः इदानीं तांविना तद्विरहावस्थायां। पाद् यीति । भावोऽनुराग । तन्त्वतः एकतन्त्वतया । | पगतःसन् प्रहृष्टं यथा तथा अभिनर्दति । पूर्वमाका सर्वथा “न चास्य माता न पिता न चान्यः स्रहा-|शगतःसन् परुषनादेन तद्विश्लेषं सूचितवान् । इदानीं द्विशिष्टोऽस्तिमया समो वा ? इत्युक्तप्रकारेण । अनेन | पादपगतःसन् प्रहृष्टनादेनास्याः संश्लेषंसूचयतीत्यर्थ स्वस्य जीवसंबन्धः स्वाभाविक उक्तः ।। ५२ । एवं | ॥५५॥ एतदेव विवृणोति--एष इति । तत्र तदानीं । ति० अथवावर्तते तत्रवसन्तः तथापिपरैःशत्रुभिःपीडितायत:सा । अतस्तस्यावसन्तःकिंकरिष्यति । परकृतपीडासत्त्वेकामपी डानवकाशादितिभावइतिप्राञ्चः ॥ परेतु तत्रवसन्तोनास्त्येव । तत्सत्त्वेमयाविनासाकथंतत्रतिष्ठत् । आगतैवस्यादित्यर्थः । तदेवसू चयन्नाह--अथवेति । परनिर्भत्सैनवशान्नायातीत्याशयइत्याहुः ॥४९॥ रामानु० साध्वीविरहंगतेतिवविशेषणद्वयंहेतुगर्भितं ॥ ति० साध्वीसीता मद्विरहंगता संप्राप्ता वसन्तस्यसत्त्वेऽसत्त्वेवासर्वथा वर्तयितुं जीवितुं । नालं नसमर्था ॥ शि० मद्विरहंगता सीता अलंवर्तयितुं शोभनतयास्थातुं । नशक्ष्यतीतिशेषः ॥ ५१ ॥ कतवक० पक्षीप्रणदितस्तथेति विहग:प्रीतिकारक [ पा० ] १ छ. झ. ट. नदन्ति. २ च. छ. झ. अ. ट. कामंशकुनामुदिताः. ३ घ. सर्वशः.४ ज. अ. अाह्वयन्तीवचा न्योन्यं. ५ ड. ज. अ. ननूनंतु. ६ क. ग .-ट. वसन्तस्तं. ७ घ. सापि. ड. च. ज. अ. साविनिर्भत्सिता. ८ ख. पद्मविशा लाक्षी. ९ च. छ. झ. झ. ट . मृदुभाषाचवमेप्रिया. क. मृदुभाषीचमेप्रिया. ड. ज. अ. विनाभूतामयाप्रिया. १० ड.-ट संपरिवर्तते. ११ क. ख. घ .-ट. भावोहि. ग. भावोपि. १२ क. सर्वश्वापिनिवेशितः. १३ क. ग .-ट. शोकसंजननोमम १४ क.-घ. छ,-ट. विनाथविहङ्गोसौ. १५ छ. झ. ट. मभिकूजति. १६ घ. पर्तिमांतु श्रीमद्वाल्मीकिरामायणम् । [ किष्कन्धाकाण्डम् ४ पैश्य लक्ष्मण सन्नादं वने मदविवर्धनम् ॥ पुष्पिताग्रेषु वृक्षेषु द्विजानामुपकूजताम् ॥ ५७ ॥ विक्षिप्तां पवनेनैतामसौ तिलकमञ्जरीम् ।। षट्पदः सहसाऽभ्येति मदोद्धतामिव प्रियाम् ॥ ५८ ॥ कामिनामयमत्यन्तमशोकः शोकवर्धनः । स्तबकैः पवनोत्क्षिसैस्तर्जयन्निव मां स्थितः ॥ ५९ ॥ अमी लक्ष्मण दृश्यन्ते चूताः कुसुमशालिनः । विभ्रमोत्सिक्तमनसः साँङ्गरागा नरा इव ।। ६० । सौमित्रे पश्य पम्पायाश्चित्रासु वनराजिषु । किन्नरा नरशार्दूल विचरन्ति तंतस्ततः ॥ ६१ ॥ इमानि शुभगन्धीनि पश्य लक्ष्मण सर्वशः । नलिनानि प्रकाशन्ते जले तरुणसूर्यवत् ॥ ६२ ॥ एषा प्रसन्नसलिला पद्मनीलोत्पलायुता । हंसकारण्डवाकीर्णा पम्पा सौगन्धिकायुता ॥ ६३ ।। जले तरुणसूर्याभैः षट्पदाहृतकेसरैः ॥ पङ्कजैः शोभते पम्पा समन्तादभिसंवृता ।। ६४ ।। चक्रवाकयुता नित्यं चिंत्रप्रस्थवनान्तरा । मतङ्गमृगयूथैश्च शोभते सलिलार्थिभिः ॥ ६५ ॥ पर्वनाहितवेगाभिरूर्मिभिर्विमलेऽम्भसि ॥ पङ्कजानि विराजन्ते ताड्यमानानि लक्ष्मण ।। ६६ ।। प्रतिहारकः िवयोजकःसन्। आभ्यां यादृच्छिकप्रास-) कुर्वन्तीत्यर्थः ।। ५९ ॥ पुनरपि ज्ञानिनां समृद्धिं ङ्गिकसुकृतदर्शनमुक्तं ।॥५६॥ पश्येति । अनेनन परमपदे | दर्शयन्वर्णयति--अमी इत्यादिना । कुसुमशालिन ज्ञानप्रधाने सामगायिनां नित्यमुक्तानां स्थितिरुक्ता | अतएव साङ्गरागा: । विभ्रमोत्सिक्तमनसः विलास ॥५७॥ पवनेन विक्षिप्तां कम्पितां । प्रियामिव स्थितां | गर्वितमनसः । रागिण इति यावत् । नरा इव तिलकमञ्जरीं षट्पदः भृङ्गोऽभ्येति । अनेन भगवद्द-| भान्तिं ।। ६०-६१ ॥ नलेिनानि रक्तोत्पलानि । याविषयभूतस्योत्तरक्षणे द्वयप्राप्तिर्भवितेत्युच्यते | जले तरुणसूर्यवत् प्रतितरङ्ग प्रतिफलितबालसूर्यवत् ॥५८॥ कामिनां विरहिणां । शोकवर्धनः दुःखवर्ध -|॥६२॥ विरज़ादृष्टयापम्पां वर्णयति-एषेत्यादिभिश्च नखभावः । स्वभावतो दुष्टप्रकृतिरित्यर्थः । अशोकः | तुर्भि:। “सौगन्धिकंतुकहारं? इत्यमरः शोभत इति पवनोक्षितैः वायुना पत्राणां बहिश्चालितैः । स्तबकैः | शेषः ।। ६३ ॥ पङ्कजैरभिसंवृतेत्यन्वयः ॥ ६४ ॥ मां तर्जयन्निव स्थित: । त्वत्संहारार्थमेि तप्तबाणाः | चित्रप्रस्थवनान्तरा चित्रतीरवनपरिधाना । अन्तरं पश्चबाणेन स्थापिता इति भीषयन्निव स्थित इत्युत्प्रे-| परिधानं ।। ६५ । पवनाहितवेगाभिः पवनोत्पादित क्षा । संसारिणमनुज्जीवयन्तं मां ज्ञानिनो लज्जितं | वेगाभिः । ताडयमानानि कशाभिस्ताड्यमानानीव इंतिचप्राचीनःपाठः । असौपक्षी तथा अतिसुखंयथाभवतितथा विहग:सन् आकाशगः । प्रणदितः नादंकृतवान् । अस्यपूर्वमिति शेषः । तत्संयोगकालइतिशेषः । अथेदानींतांविना तद्वियोगकाले । अन्यथेतिशेषः । दुःखनादइत्यर्थः । अथकंचिच्छकुनमाह । पादपगतोवायसः प्रहृष्टयथाकूजति । एषविहगः एवंनादविशिष्टोविहगोवायसः यत्रसीतातिष्ठतितत्रतस्याः प्रीतिकारकः अतिपी डाभावसूचकः। मांतु मांच । तस्यास्समीपंतत्समीपगमनद्वारं । उपनेष्यति उपस्थापयिष्यतीत्यर्थः॥ स० प्रतिहारकः द्वारपालकः । द्वारपालकोयथाखनार्थप्रतिनेष्यतिथाऽयमपिसीतायास्समीपमुपनेष्यति ॥ ५६ ॥ रामानु० संनादंपश्य शब्दंश्धृण्वित्यर्थः । शि० पश्य जानीहि ॥ ५७ ॥ ति० मदोद्धतां मदेनस्खलन्तीं ॥ ५८ ॥ ति० विचरन्ति किंनरीभिस्सहेतिशेषः । खनायिका सहितनायकान्तरदर्शनमुद्दीपनं ॥ ६१ ॥ शि० जलेतरुणसूर्यवत् उद्यकालिकसूर्यइव । इमानिनलिनानि अरुणकमलानि । प्रकाशन्ते अभूतोपमैषा ॥ स० शुभगन्धीनि शुभश्चासौगन्धश्च । सएषामस्तीतिशुभगन्धीनि । यद्वा गन्धोयेषामस्तितानिगन्धी नेि । शुभानिचतानिगन्धीनिच । शुभखंतु * दीप्तानलार्कद्युतिमप्रमेयं इत्यत्राप्रमेयत्वंद्युताविवविशेषणेऽन्वेति । प्रथमे “नञ्जा निर्दिष्टमनित्यं'इति द्वितीये“रसादिभ्यश्च'इतिप्रायिकंइतिचएकदेशिनेत्यादिनारूपीघटइत्यादिनाचावसेयं । एतेन उदादिपूर्वक लाभावात्कथमित्वमितिशङ्कानिरस्ता ॥ ६२ ॥ ति० पद्मनीलोत्पलैरासमन्ताद्युता ॥ ६३ ॥ ति० षट्पदाहृतकेसरैः जलेभ्रमरपातितपुष्पधूलिभिः । अभिसंवृता व्याप्ता । स० तरुणसूर्याभैः तरुणसूर्यकाभैः ॥ ६४ ॥ ति० चित्रप्रस्थानि चित्र प्रदेशानि वनान्तराणियस्यास्सा ॥ ६५ ॥ शि० पवनेन आहताः वेगाःयासांताभिः ॥ ६६ ॥ [पा० ] १ क.-च. ज. अ. शृणु. २ क. ड. च. झ. अ. ट मवकूजतां. ३ ग. साङ्गरागाङ्गनाइव यतस्ततः• ख. समन्ततः, ५ क. सौगन्धिकान्विता. ६ ड. च. ज, ज. चित्रस्थल. ७ क. ख. मातङ्गेग. ८ क, ख. ग ड.-ट, पवनाहृत सर्गः १] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । पद्मपत्रविशालाक्षीं सततं पङ्कजप्रियाम् । अपश्यतो मे वैदेहीं जीवितं नाभिरोचते ।। ६७ ।। अहो कामस्य वामत्वं यो गतामपि दुर्लभाम्। मारयिष्यति कल्याणीं कल्याणतरवादिनीम् ॥६८॥ शक्यो धारयितुं कामो भवेदद्यागतो मया । यदि भूयो वसन्तो मां न हन्यात्पुष्पितदुमः ॥६९॥ यानि मे रमणीयानि तया सह भवन्ति मे । तान्येवारमणीयानि जायन्ते मे तया विना ।। ७० ।। पद्मकोशपलाशानि दृष्टा दृष्टिर्हि मन्यते ॥ सीताया नेत्रकोशाभ्यां सदृशानीति लक्ष्मण ॥ ७१ ।। पद्मकेसरसंसृष्टो वृक्षान्तरविनिःसृतः ॥ निःश्वास इव सीताया वाति वायुर्मनोहरः ॥ ७२ ॥ ॥६६॥ एवं पम्पादर्शनजकामोद्रेकमरत्यवस्थया दर्श-|पूर्वमेवपरिहृत्यवर्तितव्यं तत्राह। वृक्षान्तरविनिःसृतः। यति-पद्येति। “स एकाकी न रमेत” इतिवद्विरजा- | दूरे दृष्टापरिहर्तु शक्यते । वृक्षषण्डे पूर्वमात्मानंसङ्गो तीरवासो मे न रोचत इति लक्ष्मणायाभिव्यनक्ति | प्यस्थित्वाझटितिविनिर्गतः । यद्वा यथाराजकुमार ॥६७॥ वामत्वं वक्रत्वं । गतां दूरगतां । स्मारयिष्यति | सौकुमार्येण छायामार्गेणागच्छ ति तथायमपीत्यर्थे स्मारयति । कल्याणतरवादिनीं शुभतरवचनशीलां । । यद्वा मन्मथतापेन विश्रमाय तरुच्छायमपिनाश्रयितुं मृगमाहरेति चरमश्रुतमेव वाक्यमस्य हृदये वर्तते | क्षमते । यदि तेऽहं बाधकः तर्हि दूराद्पसरेत्यत्राह । ॥६८॥ अद्यागतः इदानीं वर्तमानः । पुष्पिता: दुमाः | निःश्वास इवसीतायाः पूर्वपरिचितवद्वभासमानतया येन स पुष्पितदुमः । सर्वथा कामो दुःसह इत्युच्यते | परिहर्तुमपि नशक्रोमि । यद्वा सीतानिःश्वासतुल्यत ॥ ६९ । भोग्यस्य वसन्तस्य कुतो बाधकत्वं तत्राह | या सात्र किं वृक्षमूले निलीना समागच्छतीति चाप यानीति । ७० । नेत्रकोशाभ्यां नेत्रदलाभ्यां । | लातिशयेनान्यत्र न चलितुं शक्रोमि । “सुरभिणि सीतानेत्रे स्मारयित्वा सन्तापयन्तीत्यर्थः ।। । |श्वसितेद्धतस्तृषं ? इति निःश्वासस्य सौरभ्यं कविभि ७१ सर्वप्राणिनां प्राणहेतुर्वायुरेवास्मत्सर्वस्वापहारं कुरुत | रुक्तं । यद्वा नकेवलमनिलः सपरिकर एवबाधते । किंतु इत्याह-पद्मकेसरेति । पद्मकेसरसंसृष्ट: । धूलीक- | स्मारकतयापिवाति नकदाचिदायाति । सर्वदायाति । रणं वायुकायै सर्वप्राणहेतुरेव सर्वधूलीकर- | सकलमपि काननंसविलासंचरति । यद्वा वाति । तथाच णप्रवृत्तः। सर्वसंहारप्रवृत्त इत्यर्थः। यद्वा पद्माविरहात् |“वा गतिगन्धनयोः' स्वार्जितगन्धेन सर्वान्परवशी पद्मकेसराणि प्रतिकूलानिसन्ति वायो:साहाय्यंकुर्व- | करोति । एतादृशबाधकोपि न यःकश्चिदित्याह । वायुः न्ति । पादारुन्तुदमेवपङ्कजरजइति खजनसहजबाधकं | सर्वोजीवनहेतुः । यद्वा “भीषास्माद्वातः पवते’ इति थंनास्मद्वाधकं । राजसप्रकृतित्वादस्मानपिबाधितुमुः |मत्तो भीतो मां भत्र्सयति। बाधनप्रकारमाह । मनोहर पक्रमते । केसरशब्देन तत्स्थरजसोऽत्रविवक्षितत्वात् । | आन्तरमपि पदार्थमपहरति । पद्मकेसरसंस्पृष्ट इत्यनेन किञ्जल्कानामानयनायोगात् । एतन्मूलंकण्टकि- | शैत्यमुक्तं । वृक्षान्तरविनिःसृतइत्यनेन मांद्यां । निः संसर्गः । पद्मकेसरसंसृष्टः । नायं वातः किंतु केस-|श्वासइवसीताया इति सौरभ्यं । यद्वा पद्मकेसरसंसृ री । सिंहइत्यपिध्वनि । यद्वा पद्मकेसरैः संसृष्टः |ष्टइत्यनेन चोरसमाधिरुच्यते । स्वस्वरूपापरिज्ञानाय स्वयमेवसंहारक्षमः । तदुपरि ससहायः । यद्वा रूप- | भीरुजनभीषणायच भस्मोद्भलितवदनः समायाति । वान्ह्यसहायशूरः रूपरहितोयंकथं न सहायमपेक्षेत । | वृक्षान्तरविनिःसृतः पथिकानांस्वसमीपागमनपर्यन्तं रूपवान् दृढशरीरइत्यपिध्वनिः । वायुर्वाधकश्चेत्वया | गूढतयास्थित्वा तेषुसमीपमागतेषु सपदिसमुत्तिष्ठन्नि ति० अपश्यतोमे आत्मनेइतिशेषः। यद्वा कर्तुश्शेषखविवक्षायांमेइतिषष्ठी ॥६७ ॥ ति० दुर्लभां अद्याप्राप्यां । स्मारयिष्यति स्मारयतीत्यर्थः। चित्तवैकल्यबोधनद्वाराऽन्यथाप्रयोगोविरहपरिपोषाय ॥६८॥ ति० कामः कामकृततापः ॥६९।। रामानु० पद्मको शपलाशानि पद्ममुकुलोपरिदलानि । नेत्रकोशाभ्यां नेत्रकोशशब्देननेत्रपिधानभूतपक्ष्मप्रदेशउच्यते ॥ ति० पद्मकोशस्यपलाशानि दलानि । कामोद्दीपकान्यपि तन्नेत्रकोशाभ्यांतन्नेत्रपुटाभ्यांसदृशानीतिद्रधुंदृष्टिर्मन्यतइत्यर्थः । शि० पद्मकोशपलाशानीत्युभयान्व यि । एकत्रशाब्दः अपरत्रार्थः ॥ ७१ ॥ ति० पद्मकेसरेत्यादिनाशैत्यसौरभ्ये । वृक्षान्तरेत्यादिनामान्यं ॥ ७२ ॥ [ पा० ] १ ख- घ. छ. झ. ट. प्रियपङ्कजां. क. गः प्रियदर्शनां. २ क. ग. संरमणीयानि. ३ क, ग. ग. ज. ज.--ट द्रष्टुंदृष्टिर्हि. ख. द्र वा, रा. १२१ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् सौमित्रे पश्य पम्पाया दक्षिणे गिरिसानुनि । पुष्पितां कर्णिकारस्य यष्टिं परमंशोभनाम् ।। ७३ । अधिकं शैलराजोऽयं धार्तुभिः सुविभूषितः । विचित्रं सृजते रेणु वायुवेगविघट्टितम् ।। ७४ ।। गिरिप्रस्थास्तु सौमित्रे सर्वतः संप्रपुष्पितैः ॥ निष्पत्रैः सर्वतो रम्यैः प्रदीप्ता इव किंशुकैः ॥ ७५ ।। पम्पातीररुहाश्रेमे संसक्ता मधुगन्धिनः । मालतीमलुिकार्षण्डाः करवीराश्च पुष्पिताः ।। ७६ । । केतक्यः सिन्धुवाराश्च वासन्त्यश्च सुपुष्पिताः । मैधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च सर्वशः ॥७७॥ चिरिबिल्वा मधूकाश्च वधुला बकुलास्तथा ॥ चम्पकास्तिलकाश्चैव नागईक्षाः सुपुष्पिताः ॥ ७८ ॥ वभाति । निःश्वासइवसीतायाः चिरपरिचितइवसर | तदुपरि दृश्यन्त इत्यन्वयः । संसक्ताः अविरला ससँलापविशेषैः कस्तेग्रामः किंतेनामेतिसंभाषमाणइ- | मधुगन्धिन इति सर्वविशेषणं । लिङ्गवचनविपरिणा वस्थितः वाति । धनस्य हस्तगतिपर्यन्तं निःस्पृहतया |मः कार्यः । एवं पुष्पितपदमपि । पम्पातीररुहा इमे ततस्ततःसंचरन्निव स्थितः । वायुः चौर्यदृष्टाकेनचिद्व-| मालत्यादयः पदार्था उपशोभन्ते इत्येकोन्वयः। माल हीतुमुद्युक्तं चेवलाघवेन हस्तग्रहणानर्हः। मनोहरः नापा- | ती जातिः । मलिकाषण्डा मलिकासमूहा । ततोपाहरत् । अपितुसुगुप्तमपि । अनेन निर्हेतुकहरि- | करवीराः प्रसिद्धाः । सिन्धुवारा: निर्गुण्ड्यः । द्याप्रवाह उपवण्यैते । पद्मकेसरसंसृष्टः “ङयापो:सं- | वासन्त्यः पीतवर्णपुष्पालता : । * अत्र पीतायां ज्ञाछन्दसोः' इति ह्रस्वः। पद्मायाः केसरैः ततुल्यानु- | वासन्ती हेमपुष्पिका’ इति वैजयन्ती । माधव्य रागै:संसृष्टः पुरुषकारभूतलक्ष्मीप्रणयप्रवृत्त इत्यर्थः । | अतिमुक्तलता: । गन्धेन पूर्णाः गन्धपूर्णाः । कुन्दानां “पितेव त्वत्प्रेयाश्जननिपरिपूर्णागसि जने हितस्रोतो-|गुल्मा: कक्षाः कुन्दगुल्मा चिरिबिल्वा: नक्त वृत्त्या भवति च कदाचित्कलुषधीः । किमेतन्निर्दोषः क | माला : । मधूकाः मधुदुमाख्यावृक्षा । वजुला इह जगतीति त्वमुचितैरुपायैर्विस्मार्य खजनयसि | वेतसाः । बकुलाः प्रसिद्धाः । तिलकाः क्षुरकाः । माता तदसि नः ॥? वृक्षान्तरविनिःसृत: * ऊध्र्वे- | नागवृक्षाः नागकेसरा: । नीपाः जलकदम्बाः । मूलमधःशाखमश्वत्थं प्राहुरव्ययं” इति वृक्षत्वेनोक्त | वरणाः वरणवृक्षाः । खर्जराः प्रसिद्धाः । पद्मका संसारमण्डले प्रवृत्तः । निःश्वास इव सीताया:स्रीप्रा- | पद्मपण्र्याख्या वृक्षविशेषा । लोध्राः शाबरवृक्षाः । यमितरत्सर्वमिति परतत्रतया स्रीतुल्यानां लोकाना-|सिंहकेसरपिञ्जराः सिंहकेसरवर्णा इत्यर्थः । अङ्को माश्वासको धारकश्चेत्यर्थः । वाति अनवरतं प्रवहति । | ला: निकोचका : । कुरण्टाः पीतवर्णपुष्पा महास वायुः सार्वत्रिक:मनोहरः मानसिकसकलकल्मषहरः । | हाख्यागुल्माः । पूर्णकाः शाल्मलिभेदावृक्षविशे द्रविडोपनिषद्याख्याकारैव्याख्यातोयंश्लोकः ॥ ७२ ॥ | षाः । पारिभद्रकाः निम्बाः । पाटलयः इकारान्त अथ बिरजाया अर्वाक्प्रदेशवर्तिनां राजसतामससा - | आर्षः । । कोविदाराः युगपत्रकाख्या वृक्षाः । मुचुलि त्विकभेदभिन्नानां चेतनानां स्वरूपं खकटाक्षविषय न्दाः नारङ्गवृक्षाः । अजुनाः ककुभवृक्षाः । केतका भूतं दर्शयति-सौमित्र इत्यादिना । दक्षिण इत्यनेन |नि हेमवर्णपुष्पाणि इति पूर्वस्माद्विशेष उद्दालका पम्पादक्षिणतीरं क्रमेण प्रविष्ट इत्यवगम्यते । अनेन श्रेष्मातकवृक्षाः । शिरीषाः कपीतनाख्या वृक्षाः । कर्णिकारवर्णनेन सत्यलोकादिषु तृम्भमाणा राजसी वृत्तिरुच्यते । लतां ॥॥ आधिकमिति | शिंशुपाः भस्मगभोख्यावृक्षाः । धवाः मधुराख्यावृ- यष्टिं ७३। अनेन ऋश्यमूकसमीपगमनं द्योतितं । रजोवर्धक लोक |क्षविशेषाः । कुरवकाः रक्तवर्णपुष्पामहासहाख्या ७४ ॥ प्रदीप्ता: ज्वलिता ७५ पम्पे- | गुल्मा: । रक्तपदं विस्पष्टार्थे । तिनिशाः नेमिद्रुमा त्यादिसार्धसप्तश्लोकाः । इमे उपशोभन्त इत्यन्वयः । | नक्तमालाः चिरिबिल्वभेदाः । चन्दना प्रसिद्धाः। ति० संसिक्ताः तज्जलसेकेनवर्धिताः ॥ ७६ ॥ [ पा०] १ ख. झ. सानुषु . २ क. ख. ग. ड-ट. शोभितां. ३ ढ-ट. धातुभिस्तु. ख. धातुभिस्स. ४ घ. ग तावेमे. ५ झ. संसिक्ता ६ छ. झ. ट, पद्मकरवीराश्च ७ ज.-ट. मातुलिङ्गाश्चपूर्णाश्च ८ क, ख. घ. छ.- ट वृक्षाश्चपुष्पिताः

  • सर्गः १ ]

श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । नीपाश्च वरणाचैव खर्जुराश्च सुपुष्पिताः ॥ पैद्मकाश्चोपशोभन्ते नीलाशोकाश्च पुष्पिताः ।। ७९ ॥ लोध्राश्च गिरिपृष्ठषु सिंहकेसरपिञ्जराः । अङ्कोलाश्च कुरण्टाश्च पूर्णकाः पारिभद्रकाः ॥ ८० ॥ चैताः पाटलयश्चैव कोविदाराश्च पुष्पिताः ॥ मुचुलिन्दार्जुनाथैव दृश्यन्ते गिरिसानुषु ॥ ८१ ।। केतकोद्दालकाश्चैव शिरीषाः शिंशुपा धवाः । शाल्मल्यः किंशुकाश्चैव रक्ताः कुरवकास्तथा ।

  • तिनिशानक्तमालाश्च चन्दनाः स्पन्दनास्तथा।॥ [हिँन्तालास्तिलकाश्चैव नागवृक्षाश्च पुष्पिताः]॥८२॥

पुष्पितान्पुष्पिताग्राभिर्लताभिः परिवेष्टितान् ।। द्रुमान्पश्येह सौमित्रे पम्पाया रुचिरान्बहून् ॥८३॥ वातविक्षिप्तविटपान्यथासन्नान्दुमानिमान् ।। लताः समनुवर्तन्ते मत्ता इव वरैस्त्रियः ।। ८४ ।। पादपात्पादपं गच्छञ्शैलाच्छैलं वनाद्वनम् । वीति नैकरसास्वादः संमोदित इवानिलः ।। ८५ ।। केचित्पर्याप्तकुसुमाः पादपा मधुगन्धिनः ॥ "केचिन्मुकुलसंवीताः श्यामवर्णा इवाबभुः ।। ८६ ।। इदं मृष्टमिदं खादु प्रफुलुमिदमित्यपि । रागमत्तो मधुकरः कुसुमेष्ववलीयते ॥ ८७ ॥

  • निलीय पुनरुत्पत्य सहसाऽन्यत्र गच्छति । मधुलुब्धो मधुकरः पम्पातीरदुमेष्वसौ ।। ८८ ।।

इयं कुसुमसंघातैरुपस्तीर्णा सुखाकृता ।। खयं निपतितैर्भूमिः शयनप्रस्तरैरिव ॥ ८९ ॥ विविधा विविधैः पुष्पैस्तैरेव नगसानुषु ॥ "विकीणैः पीतरक्ता हि सौमित्रे प्रस्तराः कृताः ॥९०॥ स्पन्दनाः वृक्षविशेषा ।। ७६-८२ ॥ पम्पाया: | करस्य चापलं दर्शयति-निलीयेति । निलीय कचि संबन्धिनइतिशेषः ॥ ८३ ॥ वातविक्षिप्तविटपान् ! त्पुष्पेक्षणमात्रंस्थित्वा । पुष्पान्तरेभूयसीमिवमधुसमृ वायुविधूतशाखानितिात्कालिककान्तिविशेषोक्ति । । द्धिं दृष्टा तत्क्षणादन्यत्र पुष्पे गच्छति । एवं सर्वत्रेति यथासन्नान् यथासंस्प्रष्टुंशक्यते तथा आसन्नान् । । ज्ञापयितुं पम्पातीरदुमेष्वित्युक्तं ।॥८८॥ इयं भूमिः। समीपवर्तिनइत्यर्थः । इयताग्रन्थेन विषयान्तरप्रव- | स्वयं निपतितैः अतिसुकुमारैरित्यर्थः । कुसुमसंघातै णा: प्राकृताउक्ता: ।। ८४ ॥ पादपात्पादपमिति | | उपस्तीर्णा व्याप्ता सती । शयनप्रस्तरैः शयनास्तरणै कच्छात्कच्छमित्यपिज्ञेयं । नैकरसाखादः अनेकमधु-रिव । सुखाकृता सुखावहाकृता ।। ८९ । नगरसानुषु रसकबलनेन संमोदितः संजातसंमोद इव ।। ८५ ॥ ! विकीणैः विविधैः पतितैः पुष्पै: । विवि इतस्ततःस्वयं पर्याप्तकुसुमाइत्यनेन मुकुलाल्पत्वं । मुकुलसंवीता धा: प्रस्तराः कृताहीत्युत्प्रेक्षा । विविधाइत्यस्यविवरणं मुकुलै:समन्तात्वेष्टिताइत्यनेन विकसितपुष्पस्वल्प त्वंचावगम्यते । श्यामवर्णाः वृन्तवर्णेनेति भावः । --पीतरक्ताइति । इदमुपलक्षणं । नानावणइत्यर्थः । आबभुः आभान्ति । लडथेलिट् ।। ८६ ॥ मृष्टं रम्यं । । कचित्पीतवर्णचम्पकादिपुष्पाणि पतितानि हेममयप स्वादु रसवत् । रागमत्तः अभिनवपुष्पकुतूहलाकुल |र्यङ्का इव भान्ति । कचिद्रक्तवर्णकर्णिकारादिपुष्पाणिप इत्यर्थः । अवलीयते सक्तोभवति ॥ ८७ ॥ पुनर्मधु- | तितानिपट्टवस्ररचिततलिमानीव । इत्येवं नानावर्ण रामानु० पुष्पात्पुष्पान्तरंगच्छन्तंमधुकरंविलोक्योत्प्रेक्षते-इदमिति ॥८७॥ ति० शयनप्रस्तरैः शयनार्थतल्पप्रसरणैरिव । सुखाकृता सुखकरी । “ सुखप्रियादानुलोम्ये ' इतिडाचू ॥ ८९ ॥ [ पा०] १ ख. पद्मकाश्चानु. क. ड ट. पद्मकाश्चैव. २ ख. छ. झ. ट. चूर्णकाः. ३ क. चूताश्चपाटलाश्चैव ट. श्रापि च. ज. तिमिशा ६ छ. ज• झ. स्यन्दनास्तथा। ७ इदमध क. ड ट. पाठेषुदृश्यते. क. ड. ज ज. हिन्तालाश्चैवपनसानाग . ८ क. लैताभिरनुवेष्टितान्. ९ क. ख. ग. विटपान्पंपासन्नान्दुमॉछताः. १० क. ग . घृता संपरिवर्तन्ते, ख. एताःसमनुवेष्टन्ते. ११ क. ग. पतिंत्रियः. १२ ख. याति. १३ ख. केचित्कुसुम. १४ ड. च. ज. झ, अ रागरक्तो. ट. रागयुक्तो. १५ छ. ज. झ. कुसुमेष्वेव. क. ग. कुसुमेषुनिलीयते. १६ घ. निपीय. १७ छ. झ. ट, विस्तीर्णाः पीतरक्ताभाः, ख. ग. ड. अ. विशीणैःपीतरक्ताभाः. च. ज. विशालैःपीतरक्ताभाः श्रीमद्वाल्मीकिरामायणम् । [किष्किन्धाकाण्डम् ४ हिमान्ते पश्य सौमित्रे वृक्षाणां पुष्पसंभवम् ॥ ९१ ॥ पुष्पमासे हि तरवः संघर्षादिव पुष्पिताः ॥ आह्वयन्त इवान्योन्यं नगाः षट्पदनादिताः ।। कुसुमोत्तंसविटपाः शोभन्ते बहुँ लक्ष्मण ।। ९२ ॥ एँष कारण्डवः पक्षी विगाह्य सलिलं शुभम् ।। रमते कान्तया सार्ध काममुंद्दीपयन्मम ।। ९३ ।। मन्दाकिन्यास्तु यैदिदं रूपमेवं मनोहरम् ॥ स्थाने जगति विख्याता गुणास्तस्या मनोरमाः ॥९४॥ यदि दृश्येत सा साध्वी यदि चेह वैसेमहि ॥ स्पृहयेयं न शक्राय नायोध्यायै रघूत्तम ।। ९५ ॥ न ह्यवं रमणीयेषु शाद्वलेषु तया सह ।। रमतो मे भवेचिन्ता न स्पृहाऽन्येषु वा भवेत् ।। ९६ ॥ अमी हि विविधैः पुष्पैस्तरवो रुचिरच्छदाः॥ काननेमिन्विना कान्तां चित्तमुन्मादयन्ति मे ॥९७॥ पश्य शीतजलां चेमां सौमित्रे पुष्करायुताम् ।। चक्रवाकानुचरितां कारण्डवनिषेविताम् । वैः क्रौचैश्च संपूर्णा वैराहमृगसेविताम् ॥ ९८ ॥ अधिकं शोभते पम्पा विकूजद्भिर्विहङ्गमै ॥ ९९ ।। दीपैयन्तीव मे कामं विविधा मुदिता द्विजाः। श्यामांचन्द्रमुखीं स्मृत्वा प्रियां पद्मनिभेक्षणाम्॥१००॥ नानाशय्या इवभान्तीतिभाव ॥ ९० । हिमान्त | वैदेह्या गिरिसानुषु रंस्यते । अहं सर्वं करिष्यामि इत्यर्ध । हिमान्ते वसन्ते । वृक्षाणां पुष्पसंभवं पुष्प- | जाग्रतः स्वपतश्च ते ? इत्युक्तवता त्वया सह वसेमे समृद्धिं । वक्ष्यमाणस्य संक्षेपेणोक्तिः ।। ९१ ॥ पुष्प- | त्याशयेन बहुवचनं । शक्राय शक्रत्वाय । ऐश्वर्येइन्द्र मासे वसन्त । संघर्षात् पुष्पिता अमी तरवः षट्प- | त्वस्य प्राथमिकत्वात्तथोक्तं । “रुच्यर्थानां प्रीयमा दनादिताःसन्तः परस्परमाह्वयन्त इव । यूयं वयमिव | णः” इति चतुर्थी । उत्तमं पुरुषं प्रति नासत्यमुच्यत न पुष्पिता इत्यन्योन्यं भृङ्गरवेण व्याजेन वदन्तीवे- | इत्याशयेन रघूत्तमेत्युक्तिः । ९५ । उक्तथे हेतुमा त्युत्प्रेक्षा । अर्धत्रयमेकान्वयं वा । आह्वयन्त इवेत्यु- | ह—नहीति । रमत: रममाणस्य । हि यस्मात् । क्त्वा कुसुमोत्तंसविटपाः पूर्वोक्तास्तरवः । बहु अधिकं । | चिन्ता न भवेत् अयोध्याया: अलाभकृताचिन्ता न शोभन्त इति ॥ ९२ ॥ काममुद्दीपयन् अन्यरतिद्- | स्यात् । अन्येषु शक्रत्वादिषु । रहस्यष्येवंविधमानुष र्शनस्योद्दीपकत्वादिति भावः ॥ ९३ । यदिदं | त्वभावनानुरूपंवचनं योगिनोबुध्येरन्निति ॥ ९६ । पम्पायाः रूपं एवं मन्दाकिन्याश्च मनोहरं रूपं । | विना वर्तमानस्येतिशेष: ॥ ९७ ॥ पश्येत्यादिसार्ध कथमेतत्सादृश्यं तस्या इत्यत्राह-स्थान इति । मनो- | श्लोकः । पुष्करैः पदैौः आयुतां व्याप्तां । कारण्डवाः रमाः जगति विख्याताः तस्या गुणाः स्थाने | जलकाकाः । एवैः जलकुकुटैः । वराहेति तीर इति युक्ताः ॥ ९४ । ननु परपुरुषेणापहृत कथं रतये |शेषः ॥ ९८ ॥ अधिकमित्यर्ध । विहङ्गमैः उक्तभि प्राथ्र्यंते तत्राह-साध्वीति । वसेमहि “भवांस्तु सह | त्रैः ।। ९९ । स्मृत्वा वर्तमानस्येति शेषः ।। १०० ।। रामानु० हिमान्ते शिशिरादौ । वृक्षाणांयःपुष्पसंभवोस्ति तं । अस्मिन्कालेपश्येत्यर्थः । ति० हिमान्ते शिशिरान्ते ॥९१ ॥ ति० मन्दाकिन्याः तत्सदृशपंपायाः । अतिशयोक्तिरत्र ॥ ती० मन्दाकिन्याः चित्रकूटपर्वतपरिसरवर्तिन्याः ॥९४॥ रामानु० यदिचेहवसेन्मयि । मयि मत्समीपे ॥ ९५ ॥ स० मेइत्येतचतुथ्र्यन्तमपि । तथाचमे मह्यस्पृहायस्याः तयासीतयारमतः मे अन्येषुविषयेषुचिन्ताभवेत्किं नभवेदेवेत्यर्थः । यद्वा स्पृहधातुयोगेचतुथ्र्यभावआर्षः ॥ ९६ ॥ ति० स्मृत्वा स्मारयित्वा ॥१००॥ पा० 1 १ क, ख. ड. च. ज. अ. पुष्पसंचयं. २ ख. षट्पदनिस्खनैः ३ ख. भुवि. ४ घ. एकः. ५ क. ड. झ. ट. मुद्दीपयन्निव. ६ क. घ. ड. च. ज. ल. यदितदूपं, ७ ज. झ. ट. मेतन्मनोहरं , ८ ख. वसेन्मम . ९ झ. झ. ट विविधच्छदाः. १० छ. झ. ट. विन्तामुत्पादयन्ति११ ड. च. ज. ल. संकीर्णा. १२ छ. झ. ट, महामृगनिषेवितां १३ च. दीपयन्तिच. १४ घ. स्मृखामन्मथोवर्धतेहिमे. १५ ड. चन्द्रनिभेक्षणां । । __ सगः १ ] _ _ ___ _ ____ ____ _ _ __ _----- - -- - - - - ---


श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । -- - - - - -


-


-- - - --- - - -


- - - -


- - - -- - --- पश्य सानुषु चित्रेषु मृगीभिः सहितान्मृगान् ॥ मां पुनमृगशावाक्ष्या वैदेह्या विरहीकृतम् ॥१०१॥ व्यथयन्तीव मे चित्तं संचरन्तस्ततस्ततः । अस्मिन्सानुनि रम्ये हि मत्तद्विजगणायुते ॥ १०२ ।। पश्येयं यदि तां कान्तां ततः स्वस्ति भवेन्मम ।। १०३ ।। जीवेयं खलु सौमित्रे मया सह सुमध्यमा । सेवते यदि वैदेही पम्पायाः पवनं सुखम् ।। १०४ ॥ पद्मसौगन्धिकवहं शिवं शोकविनाशनम् । धन्या लक्ष्मण सेवन्ते पैम्पोपवनमारुतम् ।। १०५ ॥ श्यामा पद्मपलाशाक्षी प्रिया विरहिता मया। कथं धारयति प्राणान्विवशा जनकात्मजा ॥१०६॥ किंनु वक्ष्यामि रजानं धर्मज्ञ सत्यवादिनम् ॥ सीताया जनकं पृष्टः कुशलं जनसंसदि ।। १०७ ॥ या मामनुगता मन्दं पित्रा मैत्राजितं वनम्।। सीता सत्पथमास्थाय क नु सैौ वर्तते प्रिया ॥१०८॥ तया विहीनः कृपणः कथं लक्ष्मण धारये । या मामनुगता राज्याद्रष्टं विगैतचेतसम् ।। १०९ ॥ तचार्वञ्चितपॅक्ष्माक्षं सुगन्धि शुभमत्रणम् । अपश्यतो मुखं तस्याः सीदतीव मैंनो मम ।। ११० ॥ पुनस्त्वर्थः । विरहीकृतं विरहिणमित्यर्थः । मृगीभिः | परिमलं वहतीत्युच्यते । शिवं शुद्धं । तथा चान्या सहितान् मृगान् पश्य । वैदेह्या विरहीकृतंमां पुन: | संस्पर्शितोक्त्या प्राथमिकमलयमारुत इत्युच्यते । पश्येत्यन्वयः । एतेषु सकलत्रेषु सुखं संचरत्सु ममै- | शोकविनाशनं । विरहिणो दक्षिणपवनः शोकवर्धनः कस्याहो कष्टावस्थेति भावः ।। १०१ ॥ संचरन्तः | नतु शोकविनाशनः । तथाच जीवतो हि शोकं मृगाद्यइतेिशेष ।। १०२ ॥ पश्येयमित्यर्ध । तत: | कुर्यात् जीवितापायकरणेन शोकधम्र्यभावाच्छोकवि तदा । खस्ति शुभं ।। १०३-१०४ ॥ पोति । |नाशनं । धन्याः एवंविधे मलयानिले वातिसति पद्मकह्लारगन्धवहमितिलक्ष्णयार्थः । धन्याः सका- |एकान्तस्थलमन्वेष्यशयनपरा: केचन सन्ति हि। सेवन्ते ताः । पदप्रयोजनंत्वाचार्या ऊचुः । पद्मं च सौग-|कदा समागमिष्यत्ययं पवन इत्यवसरप्रतीक्षा भवन्ति । न्धिकं च पद्मसौगन्धिके ते वहूति प्रापयतीति पद्म- | सेवाह्यवसरप्रतीक्षा । पम्पोपवनमारुतं आकरादाग सौगन्धिकवहं । अत्र पद्मसौगन्धिकयोर्वहनानुपपत्ते- | तान्निमिव स्थितं । समुद्रादुत्थितवडवानलमिवेत्यर्थः । स्तद्भन्धो लक्ष्यते । लक्षणायाश्च प्रयोजनेन भवितव्यं । |प्रत्यकश्लोकव्याख्यानेप्ययमेवाभिप्राय उक्तः ।। १०५॥ यथा गङ्गायां घोष इत्यत्र पावनत्वादि तथात्र प्रयो- |विवशा प्राणत्यागेपि न स्वतश्रेत्यर्थः ।। १०६ ।। जनं । यथा पद्मयैव घ्राणसमीपानयनेपिउपरेि | किंन्विति । सीतया सह मम कुशलं पृष्ट स्थितःपरिमल: शीतलोगृह्यते । नान्तःस्थित उष्णमि- | इत्यर्थः ।। १०७ ॥ मन्दं भाग्यरहितं । “मूढाल्पा श्रः । तथायं वायुरपि उपरिस्थशीतलपरिमलमादाय |पटुनिभर्भाग्या मन्दाः स्युः' इत्यमरः । सत्पथं पतित्र समागच्छतीत्यर्थः । यद्वा पद्मकेसरसंसृष्ट इत्यनुत्तेः | तामार्ग आस्थाय अनुगतेत्यन्वयः ।। १०८ । धारये पद्मसौगन्धिकोपरिवर्तिपरिमलावह इत्यर्थः । गुणगु-|जीवामि । विगतचेतसं विकलहृदयं । १०९ ॥ णिनोरभेदविवक्षया पद्मसौगन्धिकेत्युक्तिः । उभयो- | अश्चितपक्ष्माक्षं अश्चितानि पूजितानि निग्धानीति । क्या नानापुष्पग्रथितमालिकाधारिण इव नानापुष्प- | यावत् । पक्ष्माणि ययोस्ते । अश्चितपक्ष्मणी अक्षिणी रामानु० पुनश्शब्दोप्यर्थे । मामपिपश्येतिसंबन्धः । विरहीकृतं विरहः अर्श आद्यजन्तः । अविरहः विरहभिन्नः विरहत्बे नकृतस्तंमांपश्येत्यत्र च्विविरहस्यावास्तवखंद्योतयति ॥ १०१॥ ति० संचरन्तः मृगीभिस्सहितामृगाइतिशेषः ॥ १०२ ॥ ति० पृष्टासीताकेतियेनतं । वि० सीतयासहितस्यतव कुशलमितिपृष्टः ॥ ॥ १०७ [पा० ] १ क. चरन्तइतस्ततः. २ क. ड. रम्येऽहं. ३ ड .-ट. गणाकुले . ४ ड, छ, झ. ट. सेवेत. ५ छ. झ. ट . शुभं. ६ च- झ. ट. पंपायावनमारुतं. ख. पंपाविपिनमारुतं. ७ ड. च. ज. अ. धारयते. ८ क. ग. ड.-ट. धर्मज्ञराजानं ९ छ. झ. ट. जनकंपृष्टसीतं. ख. सीतयाजनकं . क. ग. ड. च. ज. ज. जनकंसीतया. १० छ. झ. ट. प्रस्थापितं ११ छ. झ. ट. धर्मसमास्थाय. १२ ग. संवर्तते. १३ छ. झ. ट. विहृतचेतसं. ड, च. ज. अ. विगतचेतनं. १४ क. ख ग, ड.-ट. पद्माक्षं. १५ छ. झ. मतिर्मम १४ श्रीमद्वाल्मीकिरामायणम् सितहास्यान्तरर्युतं गुणवन्मधुरं हितम् । वैदेह्या वाक्यमतुलं कदा श्रोष्यामि लक्ष्मण ।। १११ ।। प्रौप्य दुःखं वने श्यामा सौंमां मन्मथकर्शितम् ॥ नष्टदुःखेव हृष्टव साध्वी सीध्वभ्यभाषत ॥१२॥ किंनु वैक्ष्यामि कौसल्यामयोध्यायां नृपात्मज। कसा लुषेति पृच्छन्तींकथंचातिमनस्विनीम्॥११३॥ गच्छ लक्ष्मण पश्य त्वं भैरतं भ्रातृवत्सलम् । नह्यहं जीवितुं शक्तस्तामृते जनकात्मजाम् ॥११४॥ [ईति रामस्तु विलपन्हतनौरिव सागरे । न ददर्श तदा पारं शोकस्य पुरुषर्षभ] ॥ १५ ॥ इति रामै महात्मानं विलपन्तमनाथवत् । उवाच लक्ष्मणो भ्राता वचनं युक्तमव्ययम् ।। ११६॥ संस्तम्भ भद्रं ते शुचः पुंरुषोत्तम । नेदृशानां मतिर्मन्दा भवत्यकलुषात्मनाम् ॥११७॥ राम मा स्मृत्वा वियोगजं दुःखं त्यज लेहं प्रिये जने । अतिस्रहपरिष्वङ्गाद्वर्तिराद्रपि दह्यते ।। ११८ ।। यदि गच्छति पातालं ततो ह्यधिकमेव वा ॥ सर्वथा रौवणस्तावन्नभविष्यति राघव ॥ ११९ ।। प्रवृत्तिर्लभ्यतां तावत्तस्य पापस्य रक्षसः । तती हैोस्यति वा सीतां निधनं वा गमिष्यति ॥१२०॥ [ किष्किन्धाकाण्डम् ४ यस्य तत् । शुभं शोभमानं । अत्रणं । निर्दोषमित्य- | क्ष्यामि । अतिमनस्विनीमेित्यनेन यथार्थ वक्ष्यामिचे र्थः । त्रणकिणरहितं वा ॥ ११० । मितहास्यान्त-|त्तदानीमेव वात्सल्यातिशयान्नश्येदित्युच्यते ॥११३॥ रयुतं “कान्तस्मिता लक्ष्मण जातहासा 'इत्युक्तरी- | किमत्रयत्तं तत्राह-गच्छेति । ऋते विना ।॥११४ त्या स्मितेन नैसर्गिकस्मितेन हास्यान्तरेण आगन्तुकू-|११५ । अव्ययं युक्तिभिरविनाश्यं हास्येन च युक्तं । गुणवत् स्ववचनापक्षया उत्कर्ष- | संस्तम्भ संस्तम्भस्व । धेयेमवलम्बस्वेत्यर्थः । अकलु क्त्। मधुरं हितं प्रियहितं । अतुलं “प्रियवादि च |षात्मनां सधैर्यहृदयानां । ईदृशानां त्वादृशानां भूतानां” इत्युक्तरामवचनमप्यस्य न सदृशमेित्यर्थः । | ।। । वियोगजं मन्दा अल्पा । कलुषितेत्यर्थ ११७ संसारादुत्तीर्णस्यचेतनस्य “एतत्साम गायन्नास्ते’’ |दुःखं भवतीयेतलोकवृत्तं स्मृत्वा तद्धेतुभूतं प्रियजन इत्युक्तसामध्वनिं कदा श्रोष्यामीति व्यञ्ज विषयातिरुलेहं त्यजेत्यर्थः । तत्र श्लेषगर्भमर्थान्तरं यति ।। १११ । स्वयं दुःखं प्राप्य स्थितापि स्वदुः यस्यति--अतीति । स्नेहः प्रीति: तैलं च सप्रकाशयन्ती हषे भावयन्ती । साधु मन्मथार्ति निवर्तकं वचनमभ्यभाषत पूर्वमितिशेषः । । अनादि. वात्सल्यप्रवृत्तिं विहाय चेतनसंतरणोपायं चिन्तये कालं ममकैङ्कर्ययोग्योजीवइत्यर्थ ।। ११२ । सा | त्यर्थ ।। ११८ । । नभविष्यति विनशिष्यती स्नुषा क कथं कीदृक्प्रकारेतिपृच्छन्तींकौसल्यां किंव- | त्यर्थः ।। ११९ ॥ प्रवृत्तिः वातां ।। १२० ।। १२० ति० धारये प्राणानितिशेषः ॥ १०९ ॥ शि० मनःसीदत्येव । इवशब्दएवार्थे ॥ ११० ॥ ति० स्मितेन ईषद्धास्येनविनो दवचनेन अन्तरे मध्येएवयुतं नखोष्ठप्रदेशाद्वहिरितिपतिव्रतालक्षणसूचनं ॥ ती० स्मितहास्यान्तरयुतं प्रसन्नहास्यविशेषे णयुक्तं । यद्वास्मितंमन्दहासः । हास्यं प्रकटहासः । अन्तरं अवसरः । यथावसरंतद्युक्तमित्यर्थः । गुणवत् उपचारवत् । स० हास्यशब्दसमभिव्याहारात्स्मितशब्दस्यमान्द्यमात्रमर्थः । तथाच स्मितहास्योत्तरयुतं मन्दहासोपेतवचनमित्यर्थः । एतादृशं यन्महावाक्यंतत्कदाश्रोष्यामि ॥ १११ ॥ रामानु० नह्यहंजीवितुंशक्तस्तामृतेजनकात्मजामित्यस्यानन्तरं इतिरामस्तुविलप न्नित्यादयःकेचनश्लोकाःकतिपयकोशेषुदृश्यन्ते । तेबहुकोशेष्वदृष्टखाद्वाल्मीकिपाकाप्रतीतेश्चतैर्विनाकथासंगत्युपपत्तेश्चनव्याख्याताः ॥ ॥ स० अतिखेहकरणे कदाचिद्वियोगेनदुःखंभवति । अतोवियोगजदुःखस्मृत्वाप्रियेजनेतेनहंत्यज । तदेवदृष्टान्तेनाह ११४ --अतीति । आद्रपीत्यनेनविरोधाभासस्सूच्यते । लोके आद्रंवतुनोदाहाभावात् ॥ ११८ ॥ ति० तावत् प्रथमं । प्रवृत्तिः अत [ पा०]१ ख. मितहास्यान्तर. ठ. स्मितहास्योत्तरयुतं ३ ड. च. ज. अ. प्रासदुःखं मांमन्मथविझार्शतं. ५ ड. च. ज. ज. सात्वभ्यभाषत. ६ छ. झ. ट. धक्ष्याम्ययोध्यायांकौसल्यां.ि ७ ग. भ्रातरं. ८ अयं श्लोकः ड . च.ज. पाठेषुदृश्यते. ९ क. ख. व्यक्तमव्ययं १० ख. पुरुषषभ ११ ड. इस ट. रावणस्तातनभविष्यति. ख रावणस्तातविनशिष्यति, १२ क. ग. हास्यतिवै सर्गः १ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । यदि यात्यदितेर्गर्भ रावणः सह सीतया ॥ तत्राप्येनं हैनिष्यामि न चेद्वास्यति मैथिलीम् ॥१२१॥ स्वास्थ्यं भद्रं भजस्वार्य त्यज्यतां कृपणा मतिः॥ अर्थो हिनष्टकायथैनीयलेनाधिगम्यते ॥१२२॥ उत्साहो बलवानायैनास्त्युत्साहात्परंबलम्।। सोत्साहस्यास्ति लोकेसिन्न किंचिदपि दुर्लभम् ॥१२३॥ उत्साहवन्तः पुरुषा नावसीदन्ति कर्मसु ॥ उत्साहमात्रमाश्रित्य सीतां प्रति लभेमहि ॥ १२४ ।। त्यज्यतां कामवृत्तत्वं शोकं संन्यैस्य पृष्ठतः ॥ महात्मानं कृतात्मानमात्मानं नावबुध्यसे ॥ १२५ ।। एवं 'संबोधितस्तत्र शोकोपहतचेतनः । न्यस्य शोकं च मोहं च तँतो धैर्यमुपागमत् ।। १२६ ।। सोभ्यतिक्रामदव्यग्रस्तामचिन्त्यपराक्रमः ।। रामः पम्पां सुरुचिरां रम्यपारिपुवदुमाम् ।। १२७ ।। निरीक्षमाणः सहसा महात्मा सर्व वनं निरंकन्दरांश्च ।। उद्विग्रचेताः सह लक्ष्मणेन विचार्ये दुःखोपहतः प्रतस्थे । । १२८ ।। तं मत्तमातङ्गविलासगामी गच्छन्तमव्यग्रमैंना महात्मा । सलक्ष्मणो रौघवमप्रमत्तो रक्ष धर्मेण बलेन चैव ।। १२९ ।। अदितेः इन्द्रस्यमातुः ।। १२१ ॥ स्वास्थ्यं धैर्यं । नष्ट - | संसारिमण्डलाभिमुख्यंसूचितं ।। १२७ । सर्गार्थपु कार्यार्थेः नष्टकार्यरूपप्रयोजनैः पुरुषैः। अयन्नेन यत्रा- | न:संग्रहेणदर्शयति-द्वाभ्यां । विचार्य सीतामन्वि भावेन ॥१२२॥ अतो यन्नः कर्तव्य इत्याह-द्वाभ्या- | ष्येत्यर्थः ।। १२८ ॥ मत्तगजवत् विलासेनगन्तुं मुत्साह इत्यादिभ्यां ।। १२३-१२४ । कामे वृत्तो |शीलमस्यास्तीति तथा । अनेन वनदुर्गप्रदेशेपिनिर्भ व्यापारो यस्य स तथा तस्यभावस्तत्वं । पृष्ठतः संन्य - |यसंचारित्वमुच्यते । अव्यग्रमनाः अचभवलचित्तः । स्य तिरस्कृत्येत्यर्थः । आत्मानं कृतात्मानं शिक्षितम- | अप्रकम्प्यरामविषयप्रेमभारइत्यर्थ । महात्मा अप्र नस्कं । महात्मानं महाधैर्यं । नावबुध्यस्त । तस्मात्य- | च्युतधैर्यः । अप्रमत्तः गमनसौन्दर्यानुभवेष्यसक्तः । ज्यतामित्यन्वयः । किं वात्सल्येनतप्यसे । साधुका- | सः “रामे प्रमादं मा कार्षीः पुत्र भ्रातरि गच्छतेि'; रीसाधुर्भवति पापकारी पापी भवतीति भवद्भिरेव कृतांशास्रमर्यादां किं नावबुध्यसइत्यर्थः ।। १२५ ।। इति सुमित्रया संदिष्टः लक्ष्मणः कैङ्कर्यलक्ष्मीयुक्तः। तं एवमिति । अत्र शोकमोहशब्दाभ्यां द्यावात्सल्येउच्ये सीतावियोगार्त। गच्छन्तंमत्तमातङ्गगामिनमित्युक्तरी ते । शास्रमर्यादानुसारेणचेतनरक्ष. तयोस्त्यागोनाम | त्या गमनचारुतया सर्वान्वशीकुर्वन्तं राघवं । धर्मेण णोद्योगः ।। १२६ । अभ्यतिक्रामत् अनित्यत्वाद्ड - | संस्तम्भेत्यादिराजनीतिकथनेन । बलेन तत्राप्येनंहनि भावः । पारिप्वदुमां चञ्चलद्रुमां । अनेन | ष्यामीति स्वबलवकथनेन च । रक्ष निर्दू:खमक भगवतः ति० दितेः असुरमातुः ॥ १२१ । रामानु० खास्थ्यं खभावावस्थानं धैर्यमितियावत् ॥ १२२ । ति० उत्साहमात्रं शत्रुसंहारेपौरुषं ॥ १२४ ॥ ति० कामवृत्तत्वं कामपरतन्त्रलखं । शोकंपृष्ठतस्संन्यस्य कामजशोकसेवनेकामस्यवृद्धेस्तत्सेवनंपृष्ठतः कृखेत्यर्थः । महात्मानं रजस्तमोमलास्पृष्टचित्तं निरतिशयशैौर्यधैर्यादिखभावचित्तंच । कृतात्मानं श्रुतिस्मृत्यादिषुगुरुभिशिक्षि तखरूपं । किंनावबुध्यसे । यद्यपीश्वरस्यलोकवद्धर्माधर्माश्रयंचित्तंनास्ति । तथापि मायिकंतदाश्रयंतदस्ति । तत्खीकारेबाधका भावात् ॥ १२५ ॥ ति० मोहः कामजः । मोहजश्वशोकः ॥ १२६ ॥ ति० विचार्य लक्ष्मणोक्तर्युक्तत्वमितिशेषः ॥ १२८ ।। शि० इष्टचेष्टः इष्टरघुनाथेच्छाविषयीभूतेचेष्टाव्यापारोयस्य रामेप्सितसाधकइत्यर्थः । स० बलेनरक्षणचनिद्राक्षावन्योपद्रव परिहारेण १२९ [ पा० ] १ क ट. यातिदितेर्गर्भ. २ क. ख. घ. वधिष्यामि. ३ क. ख. घ. ड. च. ज ट. चेद्दास्यति. ४ ग जानकीं. ५ ख. घ. विनष्ट. ग. विनष्टधैर्यार्थे ६ छ. झ. ट. रयलेनाधिगम्यते. क. ग. र्यलेनापिनगम्यते सोत्साहस्यहिलोकेषुन. ख. सोत्साहस्यच. ८ क.-घ. छ. झ. ट. प्रतिलप्स्यामजानकीं. ड. च. ज. प्रतिलप्स्यसिजानकीं . ९ च. ज. कामवृत्तित्वं. १० ग. संत्यज्य. ११ क. ग. ड. च. ज. ल. किंनबुध्यसे. १२ क. ड ट. संबोधितस्तेन. १३ छ झ. ट. त्यज्य. १४ क. ग. ड.–ट. रामो. १५ क. ग. निर्दरकन्दरंच. घ. च .-ट. निरकन्दरंच. ड. वैगिरिकन्दरंच १६ ड.-ज. अ. विलासगामिनं. १७ घ. ड, मसौमहात्मा, १८ क. ग. च .-ट. राघवमिष्टचेष्टो १६ श्रीमद्वाल्मीकिरामायणम् । तावृश्यमूकस्य समीपचारी चरन्ददर्शदुतदर्शनीयौ । शाखामृगाणामधिपस्तरखी वितत्रसेनैव चिचेष्ट किंचित् ।। १३० ।। सै तौ महात्मा गजमन्दगामी शाखामृगस्तत्र चिरं चरन्तौ । दृष्टा विषादं परमं जगाम चिन्तापरीतो भयभारमग्रः ।। १३१ ।। तमाश्रमं पुण्यसुखं शरण्यं सदैव शाखामृगसेवितान्तम् ॥ त्रस्ताश्च दृष्टा हरयोऽभिजग्मुर्महौजसौ राघवलक्ष्मणौ तौ ॥ १३२ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे प्रथमः सर्गः ॥ १ ॥ द्वितीयः सर्गः ॥ २ [ किष्किन्धाकाण्डम् ४ रामलक्ष्मणदर्शिनासुग्रीवेण तयोर्वालिप्रेषितत्वबुच्द्या सचिवैःसहभीत्या गूढस्थानान्तरगमनम् ॥ १ ॥ हनुमता सयुक्ति कंसुग्रीवसमाश्वासनम् ॥ २ ॥ सुग्रीवेण रामलक्ष्मणभावपरीक्षणाय तौप्रतिहनुमत्प्रेषणम् ॥ ३ ॥ तौ तु दृष्टा महात्मानौ भ्रातरौ रामलक्ष्मणौ । चरायुधधरौ वीरौ सुग्रीवः शङ्कितोऽभवत् ॥ १ ॥ उद्विग्रहृदयः सर्वा दिशः समवलोकयन् ॥ न व्यैतिष्ठत कसिंश्चिद्देशे वानरपुङ्गवः ।। २ ।। नैव चक्रे मनः स्थाने वीक्षमाणो महाबलौ । कपेः परमभीतस्य चित्तं व्यवससाद ह ॥ ३ ॥ रोत् ।। १२९ । अथ सीताप्राप्तिबीजमुपक्षिपति– | वानरसेवितान्तं । वानरसेवितमध्यमिति दुष्प्रवेश ताविति ॥ ऋश्यमूकस्य ऋश्यमूकाख्यपर्वतस्य । । त्वोक्तिः । तौ दृष्टा। हरयः वानराः। वित्रस्ताः मुनि समीपचारी समीपसंचरणशीलः । वालिभयादिति | वेषेणवालेिप्रेरितौसमागतावितिशङ्कयेति भावः । शेषः । चरन् कदाचित्पम्पोपान्तेपर्यटन् । अद्भतं | हरयः तौदृष्टात्रस्ता:सन्तः आश्रममभिजग्मुरित्यन्व यथा भवति तथा दर्शनीयौ । शाखामृगाणां वानरा - | यः ॥ १३२ । इति श्रीगोविन्दराजविरचिते श्रीम णां अधिपः सुग्रीवः । तरस्वी बलवान् । वितत्रसे | द्रामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्ड तत्रास । व्यत्ययेनात्मनेपदं । भीतोऽभूत् । न चिचेष्ट | व्याख्याने प्रथमः सर्गः ।। १ ।। न चिचेष्ठ । व्यत्ययेन परस्मैपदं । स्तब्धोऽभूदि त्यर्थः ।। १३० । तत्र पम्पावने । विषादचिन्ताभ - | अथ सुग्रीवेण हनुमत्प्रेषणं द्वितीये—तौ त्वित्यां यहेतव उत्तरसर्गे व्यक्तीभविष्यन्ति ।। १३१ ॥ न | दि । महात्मानौ महाशरीरौ । भद्राकृती इत्यर्थः । केवलं सुग्रीव एव त्रस्तः तत्सचिवा अपीत्याह- | वरायुधधरौ अतएव वीरौ ॥ १ ॥ उद्विग्रहृदय तमिति । आश्रमं मतङ्गाश्रमं । पुण्यं धर्मवर्धकं । | भीतमनस्कः ॥ २ ॥ स्थाने स्वस्थाने । निश्चलत्वइति सुखं सुखकरं । शरण्यं मुनिजनवासयोग्यं । सदैव | यावत् । व्यवससाद् दुःखितमभूत् ॥ ३ ॥ ति० वितत्रसेवितत्रास । वाल्यानीतखशङ्कयात्रास विभ्रान्तिमत्तस्यबभूवचित्तंइत्याधुनिकपाठे तस्यसुग्रीवस्यचित्तं तद्दर्श नेनविभ्रान्तिमत् भयवद्वभूवेत्यर्थः ॥ १३० ॥ ति० भयभारभन्नः भयभारेणभम्रोत्साहः ॥ १३१ ॥ ती० तमाश्रमं मतङ्गशापा द्वालिनोदुष्प्रवेशखेनप्रसिद्धमतङ्गाश्रमं । अयंश्लोकः उत्तरसर्गार्थसंग्राहकः । एवमेवान्येषुपुराणेषुपंपादर्शनेनरामस्यकामार्तखंप्रति पादितं । अतएवरामोविरहृभरेणभ्रमरादीञ्शशापेत्युसंस्कान्दे । “वैमुख्यंगन्धफल्यास्तुभ्रमरानशपत्प्रभुः । कोकान्निशीथेविश्लेषं पिकमन्यविवर्धनम्। चन्दनंसर्पनिलयंवायुंसर्पौशनंतथा । ज्योत्स्रांकलङ्कसंछन्नांशशापरघुनन्दनः ।' इति । रामानु० हरय सुग्रीवादयः । बहुवचनप्रयोगस्तुसचिवापेक्षया । एतदुपरितनसर्गेव्यक्तीभविष्यति ॥ १३२ ॥ इतिप्रथमस्सर्गः ॥ १ ॥ [ततोमहात्मा पा०] १ क. ख. ग. ड. च. ज. अ. विभ्रान्तिमत्तस्यबभूवचित्तं. २ छ. ज. झ. ट. चेष्ट. ३ घ. ४ ख,-ड, छ,-ट, चरैश्चरन्तौ. ५ छ. ज. झ. ट. हरयोविजग्मुः ६ ग. ह्यतिष्ठत. ७ छ. झ. ट, स्थातुं सर्गः २ ] समागम्य र्चिन्तयित्वा स धर्मात्मा विमृश्य गुरुलाघवम् । सुग्रीवः परमोद्विग्रः सैवैरनुचरैः सह ॥ ४ ॥ ततः स सचिवेभ्यस्तु सुग्रीवः एवगाधिपः । शशंस परमोद्विग्रः पश्यंस्तौ रामलक्ष्मणौ ॥ ५ एतौ वनमिदं दुर्ग वालिप्रणिहितौ धुवम् ।। छद्मना चीरवसनौ प्रचरन्ताविहागतौ ।। ६ ततः सुग्रीवसचिवा दृष्टा परमधन्विनौ ॥ जग्मुर्गिरितटात्तस्मादन्यच्छिखरमुत्तमम् ॥ ७ ॥ ते क्षिप्रमधिगम्याथ यूथपा यूथपर्षभम् ॥ हरयो वानरश्रेष्ठ परिवार्योपतस्थिरे ॥ ८ ॥ एँकमेकायनगताः पवमाना गिरेर्गिरिम् । प्रकम्पयन्तो वेगेन गिरीणां शिखराण्यपि ।। ९ । ततः शाखामृगाः सर्व एवमाना महाबलाः बभक्षुश्च नगांस्तत्र पुष्पितान्दुर्गसंश्रितान् ॥१०॥ आप्तवन्तो हरिवराः सर्वतस्तं महागिरिम् ॥ मृगमार्जारशा लांस्रासयन्तो ययुस्तदा।॥ ११॥ ततः सुग्रीवसचिवाः पैर्वतेन्द्रं समाश्रिताः संगम्य कपिमुख्येन सर्वे प्राञ्जलयः स्थिताः ॥ १२ ॥ ततैस्तं भयसंवि' वालिकिल्बिषशङ्कितम् । उवाच हनुमान्वाक्यं सुग्रीवं वाक्यकोविदः ॥ १३ ॥ संभ्रमस्त्यज्यतामेष संवैर्वालिकृते महान् ॥ मलयोऽयं गिरिवरो भयं नेहास्ति वालिनः ॥ १४ ॥ यस्मादुद्विग्रचेतास्त्वं मैदुतो हरिपुङ्गव ॥ तं कूरदर्शनं क्रूरं नेह पश्यामि वालिनम् ॥ १५ ॥ धर्मे राजधर्मे आत्मा मतिर्यस्य स धर्मात्मा । अनुचरैः | उक्तरीत्या। एकायनगतास्ते प्रकम्पयन्तोभवन्नितियो मत्रिभिः सह चिन्तयित्वा गुरुलाघवं विमृश्य | जना ।। ९ । दुर्ग गिरिः ॥१०॥ आप्लवन्तो ययुः नतु स्थाने पलायने च गुरुलाघवं विमृश्य च । परमोद्वि-|मन्दं ययुरित्यर्थः ।। ११ । पर्वतेन्द्रं ऋश्यमूकं । स्रोऽभवत् ।। ४ रामलक्ष्मणौ तत्त्वभावं शशं-|पर्यन्तपर्वतेषुतत्रतत्रगत्वा पुनस्तमेव ऋश्यमूकं ययु प्रणिहितौ चारौ । छद्मना ऋषिवेषव्या- | रित्यर्थः ।। १२ वालेिकिल्बिषेण वालिकपटेन जन ॥ ६ जग्मुः सुग्रीववचने हेितत्वबुद्धयेति | शङ्कितं । वालिना प्रेषिताविमाविति शङ्कितमित्य अधिगम्य नानादिक्षुपलायिताएकत्र | थैः ॥ १३ । वालिकृते वालिनिमित्तं संभ्रमस्यज्य ८ ॥ पुनरपि गिरेरगिरिं एवमाना तां । मलय इतिपर्वतमात्रस्य नाम गिरीणां शिखराण्यपि प्रकम्पयन्त एकायनगताः | अयंपर्वतः । गिरिवरः ऋश्यमूक इत्यर्थः ।। १४ । क्रमेणैकस्थानगता: सन्त एकं एकाकिनं सुग्रीवमु- | वाली वेषान्तरधारी समागत इति भ्रमं वारयति पतस्थिर इत्यनुषङ्गः । एवमेकायनगता इति पाठे एवं | यस्मादित्यादिना । यस्मात् वालिनः । क्रूरं क्रूरकर्मा स० गुरु गुरुकार्य । लाघवं लघुकायै । खार्थिकोऽण् । यद्वा गुर्वितिभावप्रधान तथाच कार्यगौरवंलाघवंवविमृश्य अथवा अत्रावस्थानविषये गुरुलाघवं अतिलाघवंविमृश्येत्यर्थः । शि० चिन्तयित्वा वालिबलंसंस्मृत्य गुरुलाघव तद्वदलस्यगुरु खसंखबलस्यलाघवंलघुखंव । विमृश्यं निश्चित्य । वानरैस्सहपरमोद्विमआसेतिशेषः ॥ ४ ति० ततोविचारानन्तरंप्रस्थानेच्छयास चिवेभ्यश्शशंस । भयहेतुमितिशेष ५ ॥ ति० जग्मुः सुग्रीवेणसहेतिशेषः । अन्यंशिखरमितिपाठे पुंस्त्वमार्षे ॥ ७ ॥ रामानु० अपिशब्दोभिन्नक्रमः । एवमेकायनगताअपि पूर्वोक्तप्रकारेणैकस्थानगताअपि । गिरीणांशिखराणिप्रकंपयन्तः गिरेर्गि विमानाः जग्मुरितिशेषः । अत्रगिरिशब्दोगियेकदेशवाची । एकमेकायनगताइतिपाठे एकं पलाय नेनैकाकिनंयूथपर्षभंसुग्रीव मधिगम्य अतएवएकायनगताः एकस्थानगता परिव योपतस्थिरइतिपूर्वेणसंबन्धः ॥ ति० उक्तमेवविवृणोति--एवमिति । उक्तरीत्यास्थितिगतिभयाभयसुखदुःखादावेकायनंएकमार्गसमानलखंगता ति० वालिकिल्बिषातू वालिप्रवर्तनयाकिल्बिषात्। वघात् शङ्कितं ॥ शि० वालिकिल्बिषशङ्कितं वालिनिभासमानखापराधेनभीतं अतएवभयसंत्रस्तं भयाभ्यांवालिप्रेषि विमावितिसंभावनयाभयहेतुभ्यांसंत्रासवन्तंसुग्रीवं भयसंत्रस्तं भयसाधनेनभीतं १३ ॥ शि० यतः अयंगिरिर्मल मस्य भवद्विघातकवालिनः लयःऋषिशापाद्विध्वंसोयस्मिन्स अतइहवालिनोभयंनास्ति ॥ १४ ॥ रामानु० मलयोर्यऋश्यमूः कावयव:पर्वत पर्वतादृश्यमूकातुपुषुवेयत्रराघवौ ?' इतिमलययैवऋश्यमूकशब्देनवक्ष्यमाणत्वात् शि० वालिनं [पा०] १ क. ग. चिन्तयिखातु. २ छ. झ. ट. सवैस्तैर्वानरैस्सह. ३ ख. ग. ड. छ. झ. . ट. एवमेकायन. च एकायनगतास्तेपिधावमानाः. ४ ड.-ट. शिखराणिच. ५ ड.-ट. दुर्गमाश्रितान्, ६ छ. झ. ट ग. ड.-ट. ततस्तूभयसंत्रस्तं. ८ ड. ज. अ. वाक्यकोविदं. ९ क. ग. ड. ज. ल. वालिकृतो. १० ड. छ.--ट. विदुतो ( म् । ४ १७ १४ ७ क यस्मात्तव भयं सौम्य पूर्वजात्पापकर्मणः । स नेह वाली दुष्टात्मा न ते पश्याम्यहं भयम् ॥ १६ ॥ अहो शाखामृगत्वं ते व्यक्तमेव पुवङ्गम ॥ लघुचित्ततयाऽऽत्मानं न स्थापयसि यो मतौ ।। १७ बुद्धिविज्ञानसंपन्न इङ्गितैः सर्वमाचर । न ह्यबुद्धिं गतो राजा सर्वभूतानि शास्ति हि ।। १८ सुग्रीवस्तु शुभं वाक्यं श्रुत्वा सर्व हनूमतः । ततः शुभतरं वाक्यं हनूमन्तमुवाच ह ।। १९ दीर्घबाहू विशालाक्षौ शरचापासिधारिणौ ॥ कस्य न स्याद्भयं दृष्टा ह्येतौ सुरसुतोपमौ ।। २० ।। वालिअँणिहितावेतौ शङ्गेऽहं पुरुषोत्तमौ ।। राजानो बहुमित्राश्च विश्वासो नत्र हि क्षमः ॥ २१ ॥ अरयश्च मनुष्येण विज्ञेयाश्छेन्नचारिणः । विश्वस्तानार्मविश्वस्ता रन्धेषु प्रहरन्ति हि ॥ २२ ॥ कृत्येषु वाली मेधावी राजानो बहुँदर्शनाः ॥ भवन्ति परहन्तारस्ते ज्ञेयाः प्राकृतैर्नरैः ॥ २३ ॥ तौ त्वया प्रकृतेनैव गत्वा ज्ञेयौ पुवङ्गम।॥ इङ्गितानां प्रकारैश्च रूपव्याभाषणेन च ॥ २४ ॥ लैक्षयख तयोर्भावं प्रहृष्टमनसौ यदि । विश्वासयन्प्रशंसाभिरिङ्गितैश्च पुनःपुनः ।। २५ ।। मैवाभिमुखं स्थित्वा,पृच्छ त्वं हरिपुङ्गव ॥ प्रयोजनं प्रवेशस्य वनस्यास्य धनुर्धरौ ॥ २६ ॥ शुद्धात्मानौ यदि त्वेतौ जानीहि त्वं एवङ्गम ॥ व्याभाषितैर्वा विज्ञेयाँ स्याहुष्टादुष्टता तयोः ॥२७॥ ण ॥ १५ पापकर्मण न्ति हि ।। २२ । कृत्येषु कर्तव्यकार्येषु । वाली भयहेतुं ॥ १६ ॥ मतौ सम्यग्विचारे ॥ १७ ॥ मेधावी दूरदर्श । स्वभावश्चायं राज्ञामित्याह बुद्धिः सामान्यतो ज्ञानं । विशेषतो ज्ञानं विज्ञानं राजान इति । राजानः बहुदर्शनाः बहूपायज्ञा इङ्गितं अभिप्रायंसूचको व्यापारः । सर्व कार्य । | परहन्तारो भवन्ति । ते प्राकृतैः दीनवेषधरैः । नरै अबुद्धिं अबुद्धयादिकं ।॥१८॥ ततः शुभतरं तद्वाक्या २३ । प्राकृतेन प्राकृतवेषेण । इङ्गितानां दत्यन्तशुभं ।। १९ । दीर्घ बाहवो ययोस्तैौ दीर्घबा हू । इत्येवं सर्वत्र समास भावसूचककायिकव्यापाराणां । प्रकारैः अवान्तरभे २० नाहं वाली समागत इतिबिभेमि किंतु तत्प्रेषिताविति दैः । रूपेण सौम्यासौम्यलक्षणेन । व्याभाषणेन मत्वेतिभावः । एतादृशतदीयपुरुषस्य का प्रसक्तिस्त अन्योन्यसंभाषणेन च । तौ ज्ञेयौ ।। २४ त्राह-राजान इति । अत्र राजविषये प्रहृष्टमनसौ यदि शुद्धभावौ । तदा प्रशंसाभि: तदनु छन्नचारिणोऽरयः मनुष्येण शत्रुमता ज्ञेया कुत | कूलङ्गितैश्च पुनः पुनः विश्वासयन् ममैवाभिमुखं इत्यत्राह-विश्वस्तानामिति । विश्वस्तानां शत्रूणां | अनुकूलं यथा भवति तथा । स्थित्वा स्थापयित्वा रन्धेषु प्रमादेषुसत्सु । स्वयमविश्वस्ताः सन्तः प्रहर- |धनुर्धरौ धनुर्धरतयात्र वने प्रवेशस्य प्रयोजनं इहनपश्यामि तस्येहागमनंनसंभावयामीत्यर्थः ॥ १५ रामानु० मतौ सम्यग्विचारविषयबुद्धौ ॥ १७ ॥ ति० ननुततोभया भावेपितत्प्रेरिताद्भयंतत्राह-बुद्धीति १८ ॥ टीका० सुरसुतः सुरराजः तदुपमौ । “पा र्थिवेतनयेसुतः' इत्यमर ति० ननुवनचारिणावानरेणवालिनाकुतोऽनयोःप्रवर्तनातत्राह-राजानइति । बहुमित्राः जात्यन्तरेष्वपिमित्रवन्त दशरथोगृध्रराजेनमित्रवान् । एवंवालिनापिनरमैत्र्यंसंभावितमितिभाव ति० राजानोबहुमित्राः वेषान्तरधारिभिर्मित्रैः शत्रू न्घातयिष्यन्तीतिभावः ॥ २१ ॥ ती० विज्ञेयाः शोधनीयाः॥ २२ ॥ ति० प्राकृतेनेव उदासीनेनेव । व्याभाषणेन तत्तत्प्रसङ्गे दीयमानोत्तरेणच ॥ २४ ॥ ति० तयोर्मनुष्ययोः । यदित्वयिसमीपस्थिते प्रहृष्टमनसौ उत्तरप्रत्युत्तरादौसंतुष्टमनसौ । तदा तयो रभिमुखंस्थित्वा ममैवप्रशंसाभिः तद्वोधकवाक्यैः । इङ्गितैः मामकाभिप्रायबोधनैः । मयितौविश्वासयन्नस्यवनस्यप्रवेशस्यप्रयोजनं पृच्छ । यद्वा ममैवाभिमुखंयथातथास्थिखाप्रशंसाभिः तयोस्तुतिभिः। इङ्गितैः खीयैः । तवात्मनिमयिचविश्वासयन्पृच्छेल्यन्वय खाभिमुखस्थितिकथनमन्यादृशवचनकथनसंभावनयातनिरासायेतिबोध्यं ॥ २५-२६ । ति० प्रश्रावसरंदर्शयति-शुद्धेति । [पा०]१ ख. नेह. २ ग. च. ज. मेमतैौ. ३ छ. झ. प्रणिहितावेव. ४ घ. नास्तिहिक्षमः. ५ छ. झ. अ. ट. इछद्म चारिणः. ६ छ. झ. मविश्वस्ताश्छिद्रेषु ट. बहुदर्शिन ८ च. झ. प्राकृतेनेव. ९ ख. घ. रूपेणाभाषणेनच १० ज. लक्षयंश्च. ११ ख. विद्धित्वं. १२ ग. संभाषणैर्वा. क. व्याभाषणैर्वा. १३ छ. ज. झ. ट. रूपैर्वाविज्ञेयादुष्टतानयो ज्ञया यथा सर्गः ३ ] श्रीमद्रोविन्दराजीयव्यांख्यासमलंकृतम् । इत्येवं कपिराजेन संदिष्टो मारुतात्मजः ॥ चकार गमने बुद्धिं यत्र तौ रामलक्ष्मणौ ॥ २८ ॥ तथेति संपूज्य वचस्तु तस्य तैत्कपेः सुंभीमस्य दुरासदस्य च ।। महानुभावो हनुमान्ययौ तदा स यत्र रामोतिर्बलश्च लक्ष्मणः ।। २९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे द्वितीयः सर्गः ।। २ ।। तृतीयः सर्गः ॥ ३ ॥ हनुमता भिक्षुवेषपरिग्रहेण श्रीरामलक्ष्मणवुपेत्य सप्रणामंसप्रशंसनंच तदीययाथात्म्यप्रश्नः ॥ १ ॥ तथा तयोःसुग्रीव वृत्तान्तादिनिवेदनपूर्वकं तस्यतत्सख्याकाङ्कनिवेदनम् ॥ २ ॥ हनुमतोव्यवहारचातुरीतुटेनरामेण लक्ष्मणे हनुमतःसाङ्गस कलवेदवेतृत्वनिवेदनपूर्वकं तच्छुघनम् ॥ ३ ॥ लक्ष्मणेन रामचोदनया हनुमन्तंप्रति रामस्यापिसुग्रीवसख्यापेक्षानिवे दनम् ॥ ४ वचो विज्ञाय हनुमान्सुग्रीवस्य महात्मनः । पर्वतादृश्यमूकातु पुष्वे यत्र राघवौ ॥ १ ॥ कपिरूपं परित्यज्य हनुमान्मारुतात्मजः । भिक्षुरूपं ततो भेजे शठबुद्धितया कपिः ॥ २ ॥ ततः स हनुमान्वाचा श्लक्ष्णया सुमनोज्ञया ॥ विनीतवदुपागम्य राघवौ प्रणिपत्य च ।। अँबभाषे तदा वीरौ यथावत्प्रशशंस च ॥ ३ ॥ पृच्छ ।॥ २५-२७ । यद्येतौ शुद्धात्मानौ तदा पुन - | लोक्यदूयमानमानसस्य द्यावृत्तिविशेष:प्रतिपादितः । रपि जानीहि । किं तेनेत्यत्राह -व्याभाषितैरिति । | द्वितीये चेतनस्य भगवद्पराधदण्डभीतस्य तस्मिन्ना वाकारश्चार्थः । अदुष्टतेति च्छेदः । सुग्रीववचनं | भिमुख्यमुक्तं । अथ तलाभहेत्वाचार्यकृत्यं दर्शयति समीचीनममन्यतेत्याह--इतीति ।। २८ । संपूज्य | तृतीये-वच इत्यादि । १ । रूपान्तरपरिग्रहसाम श्लाघयित्वा । सुभीमस्य दुरासद्स्येत्येताभ्यांसुनीति- | १थ्र्यमुच्यते मारुतात्मजइति । शठबुद्धितया वचकबु त्वं सूचितं । महानुभावः वेषान्तरधारणसमर्थः । | द्वितया । भिक्षुरूपं संन्यासिवेषं । * भिक्षुःपरिव्राट् स: हनुमान् । यत्ररामोलक्ष्मणश्च तंदेशंययावित्य- | कर्मन्दी पाराशर्यपि मस्करी ?' इत्यमरः ।। २ । तत न्वयः ।। २९ ॥ इति श्रीगोविन्दराजविरचिते श्रीम-|इति सार्धः । विनीतवत् सविनयं । उपागम्य प्रणि द्रामायणभूषणमुक्ताहाराख्यानाकाष्कन्धाका - | पत्य नमस्कृत्य । श्लक्ष्णया अपरुषया । सुमनोज्ञया ख्याने द्वितीयः सर्ग: ।। २ ।। अर्थतोतिरम्यया । वाचा आबभाषे । यथावत्परमा थेतया प्रशशंस च । अत्राभक्षुरुरूपस्यहनुमतःप्रणामा प्रथमे सर्गे वैकुण्ठवासिनो भगवतः स्वीयेषु केषां- | दन्यत्रापि भिक्षेोर्तृहस्थादिविषये प्रणामः कर्तव्यएवे चित्स्वपरत्वेवर्तमाने केषांचिद्विषयान्तरप्रावण्यमव- | तिविज्ञायते । संन्यासिनो गृहस्थादिप्रणामनिषेधवच यद्येतौशुद्धात्मानौ अस्मासुद्वेषरहितौजानीहि ज्ञास्यसि तत्व तदभिमतंप्रयोजनंपृच्छ । उपसंहरति-व्याभाषितैरिति । दुष्टता अदुष्टताचेतितन्त्रेणपदच्छेद ॥ २७ ॥ रामानु० तावित्यादि । रूपव्याभाषणेनचतयोर्भावंलक्षयख । यदिप्रदुष्टमनसौ प्रशंसा भिरिङ्गितैश्चपुनःपुनर्विश्वासयन् ममैवाभिमुखंयथाभवतितथास्थित्वा स्थापयिखा । अस्यवनप्रवेशस्यप्रयोजनंपृच्छ । धनुर्धरावे तौशुद्धात्मानौयदि तदानीमपिपूर्वोक्तप्रकारेणतौमदीयौकृत्वा आगमनप्रयोजनंजानीहि ॥ २४-२७ ॥ इतिद्वितीयःसर्गः ॥ २ ॥ ति० विज्ञाय तात्पर्यंतोशाखा ॥ १ ॥ टीका० भिक्षुरूपं नैष्ठिकब्रह्मचर्यरूपं । शि० अशठबुद्धितया वानरखसूचितशठबु द्धित्वाभावेनोपलक्षितः । एतेन वानरत्वसूचितशठबुद्धिंमांविज्ञाय रामोनसंभाषेतेतिहनुमत्संभावनासूचिता । रूपान्तरमगृहीत्वा भिक्षुरूपंभेजइत्यनेन इमौदीनदयालूइतिहनुमताज्ञातमितिव्यञ्जितं । तेनतद्वद्धेः प्रभावातिशयोव्यक्तः ॥ २ ॥ ति० यथावत्प्रशः [ पा० ] १ क. ग. अ. हरिराजेन. २ छ. झ. ट. तत्कपिः. ३ क. ख. ग. ड.-ट. सुभीतस्य. ४ घ. छ. झ. ट बलीसलक्ष्मणः. ५ ज. दृश्यमूकात्स. ६ च. भिक्षुवद्रह्मचारीचरामदर्शनलालसः. ज. भिक्षुवद्वैक्षचारीचरामदर्शनलालसः. ७ क ख. घ. छ. झ. ट. आबभाषेचवतौवीरौ. ड. च. ज. ज. आबभाषेहितौ. ग. आबभाषेथतौ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ संपूज्य विधिवद्वीरो हनुमान्मरुतात्मजः ॥ उवाच कामतो वाँक्यं मृदु सत्यपराक्रमौ ॥ ४ ॥ राजर्षिदेवप्रतिमौ तापसौ संशितव्रतौ । देशं कथमिमं प्राप्तौ भवन्तौ वरवर्णिनौ ॥ ५ ॥ त्रासयन्तौ मृगगणानन्यांश्च वनचारिणः ॥ पम्पातीररुहान्वृक्षान्वीक्षमाणौ समन्ततः ॥ ६ ॥ इमां नदीं शुभजलां शोभयन्तौ तपखिनौ ॥ धैर्यवन्तौ सुवर्णाभौ कौ युवां चीरवासौ ॥ ७ ॥ निःश्वसन्तौ वरभुजौ पीडयन्ताविमाः प्रजाः ॥ सिंहविप्रेक्षितौ वीरौ सिंहातिबलविक्रमौ ॥ ८ ॥ शक्रचापनिभे चापे गृहीत्वा शत्रुसूदनौ ॥ श्रीमन्तौ रूपसंपन्नौ वृषभश्रेष्ठविक्रमौ ॥ ९ ॥ नान्यज्ञविषयाणीतिमन्तव्यानि । यदिहिज्ञानाधिकं | इत्यूचिरे । तत्पक्षेतु पूर्वोक्तयादिशादूषणंचिन्त्यं ॥३॥ दृष्टा कर्ममात्रेणाधिको यतिर्नप्रणमेत् तर्हि “ विप्रा-|कामतः भक्तया। पूर्वोक्तप्रशंसा भक्तिकृता नतु केवल णांज्ञानतोज्यैष्ठयं ?” इति मनुवचनं विरुध्येत । नहि | परीक्षाकृतेति भावः ।। ४ । राजर्षीत्यादिश्लोकद्वयं । तत्प्रणामनिषेधकं मनुवचनं किंचिदृश्यते । किंत्वनाः | मृगगणान् अन्यान्वनचारिणश्च । त्रासयन्तौ समन्ततः रभ्याधीतमदृष्टाकरं यत्किचिद्यतिप्रणामनिषेधवचनं |पम्पातीररुहान्वृक्षान् वीक्षमाणौ च भवन्तौ वरव किंवदन्तीसिद्धं । तस्य च विषयोऽज्ञगृहस्थादिरूप । |र्णिनौ स्रिग्धरूपवन्तौ । कर्मधारयादपि मत्वर्थयो यत्तु कैश्चिदुक्तं [ रामानुजीयं ] अत्यदुतरामलक्ष्म- | दृष्टचरः । अतएव राजर्षिदेवप्रतिमौ । संशितव्रतौ णरूपदर्शनसंजातातिविस्मयस्सन्नङ्गीकृतं भिक्षुरूपं | तीक्ष्णव्रतौ । अतएव तापसौ तपस्विवेषौ भूत्वा । विस्मृत्य * अवशा:प्रतिपेदिरे ?” इतिवत्प्रणनामेति | इमं दुर्गमं देशं कथं प्राप्तौ ।। ५-६ ॥ इमामित्यादि नविरोध इति । तन्न । उपक्रमविरोधात् । इङ्गितव- | सार्धश्लोकत्रयमेकान्वयं । पम्पाया:सरस्वेपि स्वल्प चनादिभि:परहृदयज्ञानार्थ हेि प्रेषितोयं । नहि तथा- | तयापूर्वापरप्रवाहवत्वेन नदीत्वमविरुद्धं । शोभयन्तौ। नियुक्तःसुनिपुणमतिःसचिवधुरंधरः स्वकार्यविरोधकरं | स्वतेजसेति शेषः । सुवर्णाभौ रामस्य श्यामवेपि परिगृहीताकारविरुद्धमविस्रम्भहेतुत्वेन परेङ्गिताना- | लक्ष्मणस्य पीतवर्णत्वाच्छत्रिन्यायात्सुवर्णकान्तित्वं । विष्कारहेतुभूतं कार्यकुर्यात् । यद्ष्युक्त [ रामानु० | निःश्वसन्तौ वनसञ्चारायासात् । वरभुजौ सुन्दर तीर्थीयं ] * रूपमेवायैतन्महिमानंव्याचष्टे?’ इति | भुजौ । हस्तिहस्तेत्यनेन दैध्र्यपीवरत्वयोर्वक्ष्यमाण न्यायेन दर्शनमात्रेणैतौसुग्रीवविरोधिनिरसनद्क्षावि- | त्वात् । इमाः प्रजाः पक्षिमृगादीन् । पीडयन्तौ । तिनिश्चित्य परिगृहीतवेषान्तरस्य स्वस्य चारत्वंप्रकट- | अपूर्वद्दर्शनेन विद्रावकावित्यर्थः । सिंहस्येवविप्रेक्षितं यितुंनमस्कारं कृतवानिति न दोषइति । तदपिन । | वीक्षणं ययोस्तौ । सिंहातिबलविक्रमौ सिंहातिशा तथासति सुग्रीवोनामेत्यादिवक्ष्यमाणमेव प्रथमंकथ- | यिबलपराक्रमौ । शक्रचापनिभेइन्द्रधनुस्तुल्ये चापे येत् । केचित्तु [ टीका० ] भिक्षुर्बह्मचारी । अतो गृहीत्वा । शत्रुसूदनौ शत्रुसंहारकौ । नीलभेद्परभा न दोष इत्याहुः । तन्न । तादृशभिक्षुकत्वस्यपूर्वमेव | गतयाधनुषोराभरणत्वं शत्रुसंहारकत्वेनायुधकोटिप्र सिद्धत्वेन इदानीमपरिग्राह्यत्वात्। अपरे तु[रामानु०] | विष्टत्वंचदर्शितमाभ्यांविशेषणाभ्यां। श्रीमन्तौ कान्ति सर्वथा कपिरूपं परित्यज्येत्युपक्रमात् उपरिष्टात्प्रच्छ- | मन्तौ । रूपसंपन्नौ सौन्दर्ययुक्तौ । वृषभश्रेष्ठविक्रमौ न्नत्वोक्त्या च मानुषरूपाङ्गीकारावश्यंभावात्तदूपवि-|वृषभश्रेष्ठगमनौ । द्युतिमन्तौ तेजस्विनौ । तेजस्तु शिष्टं ब्रह्मचर्यमेवात्र भिक्षुशब्देनोच्यतइतिनविरोध | श्रियोभिन्नमिति न पुनरुक्तिः । एवंभूतौ युवां कावि शंस नतुमिथ्यास्तुतिरित्यर्थः ॥ ३ ॥ रामानु० कामतः सुग्रीवोपदेशाविरुद्धखेच्छातः ॥ शि० कामतः सुग्रीवेच्छानुसारात् ॥ ४ ॥ रामानु० वर्णिनौ प्रशस्तवर्णी । वरौचतौवर्णिनौचेतिविग्रहः ॥ ति० वरवर्णिनौ ब्रह्मचारिश्रेष्ठौ ॥ ५ ॥ ति० सम ततोवीक्षमाणौ किंचिद्वस्खन्वेषमाणाविवेत्यर्थः ॥ ६ ॥ ति० इमांनदीमिति सरस्यपिविस्तृतत्वेननदीखोपचारइतिकेचित् । नद्येवेत्यन्ये ॥ शि० दुतसुवर्णस्यश्यामत्वेनदृश्यमानत्वात् अदुतस्यचगौरवर्णखेनदृश्यमानत्वात्सुवणाभावितिनविरुद्धं । सुवर्णशब्दे [ पा० ] १ क. ख. घ -ट. द्वीरौ. २ छ. झ. ट. न्वानरोत्तमः. ३ ख. वाग्भिर्भूद्वीभिस्सत्यविक्रमौ. ४ क-ट. तरखिनौ ५ झ महाबलपराक्रमौ. ६ ड.-ट. शत्रुनाशनौ. क. ग. घ. शत्रुनाशने सर्गः ३] श्रीमदोविन्दराजीयव्याख्यासमलंकृतम् । हस्तिहस्तोपमभुजौ द्युतिमन्तौ नरर्षभौ ।। १० ।। प्रभया पर्वतेन्द्रोऽयं युवयोरवभासितः ।। ११ ।। राज्याहवमरप्रख्यौ कथं देशमिहागतौ । पद्मपत्रेक्षणौ वीरौ जटामण्डलधारिणौ ॥ १२ ॥ अन्योन्यसदृशौ वीरौ देवलोकौदिवागतौ । यद्येच्छयेव संप्राप्तौ चन्द्रसूयौं वसुन्धराम् ॥ १३ ॥ विशालवक्षसौ वीरौ मानुषौ देवरूपिणौ । सिंहस्कन्धौ मैहोत्साहौ समदाविव गोवृषौ ॥ १४ ॥ आयताश्च सुवृत्ताश्च बाहवः परिघोपमाः ॥ सर्वभूषणभूषाः किमर्थ न विभूषिताः ॥ १५ ॥ उभौ योग्यावहं मन्ये रक्षितुं पृथिवीमिमाम् । ससागरवनां कृत्स्नां विन्ध्यमेरुविभूषिताम् ।। १६॥ इमे च धनुषी चित्रे श्लक्ष्णे चित्रानुलेपने । प्रकाशेते यथेन्द्रस्य वत्रे हेमविभूषिते ।। १७ ।। संपूर्णा निशितैर्बाणैस्तूणाश्च शुभदर्शनाः ॥ जीवितान्तकरैर्षेरैः श्रृंसद्भिरिव पन्नगैः ॥ १८ ॥ महाप्रमाणौ विस्तीर्णो तप्तहाटकभूषितौ ॥ खङ्गावेतौ विराजेते निर्मुक्ताविव पन्नगौ ॥ १९ ॥ एवं मां परिभाषन्तं कैस्माद्वै नाभिभाषथः ।। २० ।। सुग्रीवो नाम धर्मात्मा कश्चिद्वानरयूथपः । वीरो विनिकृतो भ्रात्रा जगद्रमति दुःखितः ॥ त्यन्वयः ।। ७-१० ॥ प्रभयेत्यर्ध ॥ ११ । राज्ये- | भरणत्वं किमितिनप्रकाशितमित्यर्थः । यद्वा दृष्टिदोष त्यादित्रय एकान्वयाः । अमरप्रख्यौ देवतुल्यपरा-|परिहाराय एतादृशबाहुसौन्दर्यमाच्छादयितव्यं क्रमौ । देवलोकादागतौ वीराविवस्थितौ । यदृच्छया | तत्किमर्थ नाच्छादितमितिभावः । यद्वा आभरणच्छ । वसुन्धरांप्राप्तौ चन्द्रसूर्याविव स्थितौ । देव- | न्नसौन्दर्यमेवालमस्मद्वशीकरणाय । अधिकं निरावर रूपिणौ देवतुल्यरूपिणेौ । वीरौ मानुषौ युवां |णसौन्दर्यप्रदर्शनमितिभावः । यद्वा राजकुमाराणां राज्याह्वपि राज्यं त्यक्त्वा वीरौ जटामण्डलधा- | क्षणमात्रं ताम्बूलाभावेम्लानतावत्क्षणमात्रविरहेपि रिणौ अविच्छिन्नजटामण्डलधारिणौ भूत्वा । इह- | स्थातुमनहीं भूषा:किमर्थ विश्लेषिताइतिभावं: । यद्वा देशं वनदेशं । कथं किमर्थ । आगतौ । समस्तराज- |एवं भूषणविरहःकस्यवा शत्रोर्मूलघातायेतिभावः । लक्षणलक्षितयोर्युवयोः राज्यभोगएवोचितः । नतु वन- | अनेन अप्रतिहतसंकल्पत्वेपि नित्यसूरीन्विहाय धतु वास इतिभाव ॥ १२-१४ । आयता: आजानुवि- |धवतरणे को हेतुरित्युक्तं ।। १५ । विन्ध्यमेरुविभू लम्बिन । सुवृत्ता: भुजगभोगवदृत्ता: । बाहवः | षितामिति दृष्टान्तार्थः--यथा विन्ध्यमेरू भूरक्षकैौ रामस्यदक्षिणोबाहुरितिलक्ष्मणस्य रामबाहुत्वात्तद्वा- | तथा भवन्तावपीति ।। १६ । चित्रे लोकेएतादृशध हुभ्यां बहुवचनं । यद्वा हनुमतो भक्तत्वेन तस्य चतु- |नुषोरदर्शनाद्द्रुतावहे । वत्रे इत्यभूतोपमा ।। १७ ।। भुजवेषेण द्दश्याऽभवत् । यद्वा द्वयाबाहुचतुष्टयव- | तृणा इतिबहुवचनं एकैकस्य पार्श्वद्वयेपि तूणीरद्वयस त्वाद्वहुवचनं । परिघोपमाः परिघोगदाविशेषः तदुः | त्वात् । १८ । महाप्रमाणाविति दीर्घत्वं । विस्ती पमाः । खसौन्दर्यानुभवपराणां समस्तविरोधिनिव-|र्णाविति विशालता । तप्तहाटकं द्रुतकनकं । निर्मुक्तौ र्तनक्ष्मा इत्यर्थः । सर्वभूषणभूषा: * आभरण- | निर्मुक्तत्वचौ ।। १९ । परिभाषन्तं पुनःपुनर्भाष स्याभरणं ? इत्युक्तरीत्या भूषणान्यपि भूषयितुमहः ।.| माणं । नाभिभाषतः नाभिभाषेथे । व्यत्यय आर्ष किमर्थनविभूषिताः इमान् भूषणैरलंकृत्य आभरणा - | ।। । एवं स्ववाक्सौष्ठवेन तूष्णींभूतौदृष्टास्वका २० नावस्थाद्वयापन्नयोग्रेहणेबाधकाभावात् ॥ ति० शोभनोवर्ण आभाकान्तिश्चययोस्तैौ ॥ ७ ॥ ती० एकत्वेनप्रसिद्धस्यापिवज्रायु स्यानेकखकल्पनमुपमेयानेकखनिबन्धनमित्यविरुद्धं । । स० अनेकेन्द्रापेक्षयावन्नेइत्युक्तिः ॥ १७ ॥ ति० ननुकस्खंकस्यवा यस्या [पा० ] १ छ. झ. ट. पर्वतैन्द्रोसौ. २ ङ.च.ज.ज. देशमुपागतौ. ३ ड.–ट. दिहागतौ. ४ घ. ड. च.ज. अ. यदृच्छ येह. ५ क.ख. घ.च.ज. अ. महासत्वौ. ६ ग. सुधनुषी. ७ छ. झ. ट. संपूर्णाश्चशितैः. ८ ख. स्तूण्यश्च. ९ क. ख. ड.-ट, ज्वलद्रिरिव. ग. ज्वलद्भिरिवपावकैः. १० क. ख. ग. ड. च. छ. झ. अ. ट. विपुलैौ. घ. विवृतौ. ११ ज. झ. ट. भूषणौ ट. निर्मुक्तभुजगाविव. क. निर्मुक्तौभुजगाविव. १३ क.ख. ग. कमात्रैवाभिभाषतः. १४ छ. झ. ट. द्वानरपुङ्गव श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ प्राप्तोऽहं प्रेषितस्तेन सुग्रीवेण महात्मना ।। राज्ञा वानरमुख्यानां हनूमान्नामवानरः ॥ २२ ॥ युवाभ्यां सह धर्मात्मा सुग्रीवः सख्यमिच्छति ॥ तस्य मांसचिवं वित्तं वानरं पवनात्मजम् ॥२३॥ भिक्षुरूपतिच्छन्नं सुग्रीवप्रियकाम्यया ।। ऋश्यमूकादिह प्राप्त कामगं कामरूपिणम् ।। २४ ।। एवमुक्त्वा तु हनुमांस्तौ वीरौ रामलक्ष्मणौ । वैाक्यज्ञौ वाक्यकुशलः पुननॉवाच किंचन ॥२५॥ एतच्छुत्वा वचस्तस्य रामो लक्ष्मणमब्रवीत् । प्रहृष्टवदनः श्रीमान्भ्रातरं पार्श्वतः स्थितम् ॥ २६ ॥ सचिवोऽयं कपीन्द्रस्य सुग्रीवस्य महात्मनः । तमेव काङ्कमाणस्य ममान्तिकमुपागतः ।। २७ ।। तमभ्यभाष सौमित्रे सुग्रीवसचिवं कपिम् । वाक्यज्ञ मधुरैर्वाक्यैः स्रहयुक्तमरिंदम ॥ २८ ॥ नानृग्वेदविनीतस्य नायजुर्वेदधारिणः ॥ नासामवेदविदुषः शक्यमेवं प्रैभाषितुम् ॥ २९ ॥ नूनं व्याकरणं कृत्स्रमनेन बहुधा श्रुतम् ॥ बहु व्याहरताऽनेन न किंचिदपशब्दितम् ॥ ३० ॥ र्यमावेदयति-सुग्रीव इत्यादिना । विनिकृत:वञ्चितः | शेषाणांदुर्विज्ञेयत्वात् सामवेदविदुष इति । आथर्वण २१ । महात्मना महाबुद्धिना ।। २२ वित्तं | स्याध्ययनादिनियमाभावादनुि एवं प्रभाषितुं । विदेलोंटि मध्यमपुरुषद्विवचनं ।। २३ । तार्ह कथं |देशं कथमिमं प्राप्तावित्यारभ्य उक्तरीत्या व्यक्तंवत्तं भिक्षुरसीत्यत्राह-भिक्ष्विति ।। २४ । नोवाच । | न शक्यमिति । अनृग्वेदविनीतस्य एवं प्रभाषितुंन तद्वचनश्रवणेच्छयेतिभावः ।। २५ । एतदिति । हनु-|शक्यं । अयजुर्वेदधारिण एवंप्रभाषितुं नशक्यं । मन्तंस्तोतुंलक्ष्मणं प्रत्युक्तिः ।। २६ । उपागतः । स | असामवेदविदुषः एवंप्रमाषितुं नशक्यमिति प्रत्येक एव सचिवद्वारेति शेषः । २७ । स्रहयुक्तं । मयि | मन्वयः । प्रत्येकं नव्यप्रयोगात् दाढ्यर्थव्यतिरेकमु सुग्रीवेचप्रीतियुक्तमित्यर्थः । अभ्यभाष अभिभाषस्व । |खेनोक्तिः । अनृग्वेदविनीतस्य * उभौ योग्यावहं अडागमपरस्मैपदे आर्षे । मत्रिणा स्वामिनो वचनं मन्ये रक्षितुं पृथिवीमिमाम् ? इत्यादिनोक्तसृष्टिस्थि न सौमित्रिं नियोजयति ॥ २८ । अथ | तिसंहारकर्तृत्वं वतुं नशक्यं । ऐतरेयके हि *ब्रह्मवा नीतिरिति चेतनोजीवनस्याचार्यमुखमन्तरेणासंभवादाचार्यला- | इदमेक एवाग्र आसीत् ? इत्यादिना तथात्वंप्रथमत भं दर्शयति-नानृग्वेदेत्यादिना ।। * आचार्यो वेद्- | प्रतिपाद्यते । अयजुर्वेदधारिण: “मानुषौ देवरूपिणी संपन्नो विष्णुभक्तो विमत्सरः । मत्रज्ञो मत्रभक्तश्च |इत्यादिना “अजायमानो बहुधा विजायते' इत्यु सदा मन्नार्थदः शुचिः । गुरुभक्तिसमायुक्तःपुराण- |क्तावताररहस्यं वतुं न शक्यं । असामवेदविदुष ज्ञोविशेषतः । एवंलक्षणसंपन्नो गुरुरित्यभिधीयते ? |“सुवर्णाभौ पद्मपत्रेक्षणौ' इत्येवं भाषितुं न शक्यते । इत्युक्तमाचार्यलक्षणंदर्शयति । ऋग्वेदेषु विनीतस्य |छान्दोग्येहि * अथ य एषोन्तरादित्ये हिरण्मयः शिक्षितस्य । विनयधारणवेदनानि सर्वत्रवेदेषुयो- |पुरुषो दृश्यते ? इत्यारभ्य * तस्य यथाकप्यासं ज्यानि । यद्वा प्रतिवर्णस्वरभूयस्त्वेनमनोनियमनेन |पुण्डरीकमेवमक्षिणी ? इत्याम्रायते ॥ । न २९ सावधानोचार्यत्वादृग्वेदविनीतस्येत्युक्तिः । एकैकानु-|केवलं वेदाध्ययनं अङ्गाध्ययनंच कृतमित्याह-नून वाके अनुवाकान्तरवाक्यासाङ्कर्येणधारणस्यदुष्करत्वा- |मिति । तत्र हेतुमाह-बह्विति । अपशब्दितं अप द्यजुर्वेदधारिणइत्युक्तं । ऊहरहस्यादिगर्भितगानवि- | कृष्टं नशब्दितं । अत्रादौ यदित्यध्याहार्य । व्याकरणं स्माभिःप्रत्युत्तरंदेयंतत्राह-सुग्रीवइति । सुग्रीवस्याक्षुद्रखबोधनायतत्तुतिपूर्वकमुक्तिः । विनिकृतः निरस्तः ॥२१॥ ति० न जुखद्राजेनास्मत्समीपेप्रेषणंकिमर्थ। तत्राह-युवाभ्यामिति ॥२३॥ति० ननुवानरराजसचिवस्यमानुषंरूपंकुतस्तत्राह-भिक्षु रूपेति । अनेनशुद्धवानररूपखमेवनेल्यपिबोध्यं ॥ २४ ॥ शि० वाक्यज्ञः वाक्यतात्पर्यज्ञाता । वाक्यकुशलः वाक्यप्रयोगेनि पुणः ॥ २५ ॥ रामानु० नकिंचिदपशब्दितमित्यनेन संस्कृतभाषयैवव्यवहृतवानित्यवगम्यते ॥ ति० ननुवेदमात्राध्यायिनान किंचिद्राजमन्त्रादिज्ञातुंशक्यंतत्राह-नूनमिति । कृत्त्रं पदतदर्थखरूपनिर्णयोपयोगिन्यायसहितं । व्याकरणबोध्यसाधुखस्या पा० ]१ ख. हनूमान्मारुतात्मजः. २ झ. ट. सहि. ३ क. ग.-च.ज, ट. विद्धि. ४ घ. परिच्छनं. ५ क. ग. ड ट. कारणातू. ६ छ. ज. झ. कामचारिणं ७ ट. वाक्यज्ञो ८ ख. वाक्यकुशलौ. ९ ड. च. ज. अ. तच वचनंतस्य. ख एतञ्छुलाशुभवाक्य, १० छ. झ. ट. मिहागत ११ ख. घ. अभिभाषख, १२ छ. झ. मरिन्दमं. १३ छ. झ. विभाषितुं

        • सर्गः ३ ]

श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । न मुखे नेत्रयोर्वाऽपि ललाटे च ध्रुवोस्तथा । अन्येष्वपि च गात्रेषु दोषः संविदितः कचित्॥३१॥ औविस्तरमसंदिग्धमविलम्बितमंदुतम् ॥ उरःस्थं कण्ठगं वाक्यं वर्तते मध्यमे खरे ॥ ३२ ॥ संस्कारक्रमसंपन्नामैदुतामविलम्बिताम् । उच्चारयति कल्याणीं वाचं हृदयहॉरिणीम् ।। ३३ ॥ अनया चित्रया वाचा त्रिस्थानव्यञ्जनस्थया । कस्य नाराध्यते चित्तमुद्यतासेररेरपि ॥ ३४ ॥ एवंविधो यस्य दूतो न भवेत्पार्थिवस्य तु । सिध्यन्ति हि कथं तस्य कार्याणां गतयोऽनघ ॥३५॥ श्रुतं । अतो नापशब्दितं । कृत्त्रं श्रुतम् । अतो न |मान्वितम् । व्याकुलं तालुभिन्न च पाठदोषाश्चतु प्रकृतिप्रत्ययसमाससन्ध्यादिषु | र्देश इति । अन्यत्राप्युतं * उपांशुदष्टं त्वरितं किंचिदपि नापभ्रंशितमित्यर्थः । बहुधा श्रुतंएकवार- | निरस्तं विलम्बितं गद्भदितं प्रगीतम् । निष्पीडितं श्रवणे कचिदन्यथाभावोपि स्यात् ।। ३० । शिक्षा | ग्रस्तपदाक्षरं च वदेन्न दीनं नतु सानुनास्यम् ।। ३२ ।। चानेन श्रुतेत्याह चतुर्भिर्न मुख इत्यादिभिः ॥ लोके |एवं पाठदोषा उक्ताः । अथ तदुणानाह-संस्कारेति । केषांचिद्वयवहारदशायां मुखादिषु सर्वत्र यत्र कुत्रा-|संस्कारो व्याकरणकृता शब्दशुद्धिः व्यक्तपदत्वमिति पिवा विकारोदृश्यते न तथात्रेति भावः । दोषः |यावत् । क्रमः वर्णानांक्रमिकता । व्यक्ताक्षरत्वमिति विकृतिः । न संविदित इत्यनेन स्वेन सूक्ष्ममवलोकि- | यावत् । कल्याणीं इतरगुणवतीं । हृदयहारिणीं तमिति गम्यते । तदुक्तं शिक्षायां । “ गीती शीघ्री | मधुरां । वाणीं उचारयति उचरति । तदिदमुक्तं शिरःकम्पी तथा लिखितपाठकः । अनर्थज्ञोल्पकण्ठश्च | शिक्षायां । “माधुर्यमक्षरव्यक्तिः पद्च्छेदस्तथा षडेते पाठकाधमाः । न शिरः कम्पयेद्रात्रं ध्रुवौ |ऽत्वरा। धैर्य लयसमत्वं च षडेतेपाठकागुणाः' इति चाप्यक्षिणी तथा । तैलपूर्णमिवात्मानं तत्तद्वर्णे प्रयो - | ।। ३३ । माधुर्यपराकाष्ठामाह-अनयेति । चित्रया जयेत् ? इति ।। ३१ । एवमुञ्चारणशक्तिरुक्ता । | आश्चर्यावहया । त्रिस्थानानि उरःकण्ठशिरांसि । अथवाक्यप्रयोगचातुरीं दर्शयति-अविस्तरमिति ॥ | व्यज्यन्ते एषु वर्णइतिव्यञ्जनानि । त्रिस्थानरूपव्य अविस्तरं शब्दप्रपञ्चरहितं । “ प्रथनेवावशब्दे ? | जनेषु तिष्ठतीति तथा । तथात्वं च न तदुत्पन्नत्व । इति घञ्पोनिषेधात् * ऋदोरप् ?' इत्यप्प्रत्ययः । शिरस्यत्वस्य निषिद्धत्वात् । शीर्षगतं तथेति द्युदाहृतं । असंदिग्धं पदवर्णसंदेहरहितं । अविलम्बितं विल- | किंतु उदात्तानुदात्तस्वरितवत्वं । तथोत्तं शिक्षायां म्बितत्वे स्वाशक्ति:प्रकटिता स्यात् । अदुतं दुतोचारणे |* अनुदात्तो हृदि ज्ञेयो मूध्र्युदात्त उदाहृतः । परप्रत्यायनं न स्यात् । उरःस्थं मन्द्रं। कण्ठगं मध्यमं । | खरितः कण्ठमूलीय: पाश्चास्ये प्रचयस्य तु ? इति ॥ तादृशं वाक्यं मध्यमे स्वरे वर्तते । न मन्द्रं न मध्यमं | नाराध्यते न तोष्यते । कस्येत्यस्य विवरणं उद्यतासे न द्रुतं न विलम्बितं चेत्यर्थः । इदं चतुर्दशदोषाभा-|ररेरपीति । उद्यतासेः छेत्तुमुद्धृतासेरित्यतिकूरतोक्तिः । वानामुपलक्षणं । तथाह शिक्षाकार* शङ्कितं भीत- | अनेन हनुमदादिभी रामादीनां संस्कृतभाषयैव व्यव मुद्धष्टमव्यक्तमनुनासिकम् । काकुस्वरं शीर्षगतं तथा | हार इति गम्यते ।। ३४ ॥ एवं हनुमतो वाक्चातु स्थानविवर्जितम् । विस्वरं विरसं चैव विश्लिष्टं विष-|रीमभिनन्द्य बुद्धिचातुरीमभिनन्दति--एवंविध इति । र्थघटितत्वात् । अनेनसर्वज्ञत्वंसूचितं । तथाश्रवणेहेतुमाह-बह्निति ॥ ३० ॥ इङ्गितैरप्यसौविश्वासयोग्यइत्याह-नमुखइति । दोषःसंविदितः । व्यवहारकालेइतिशेषः ॥ ३१ ॥ ति० अव्यर्थ नविद्यतेश्रोतृश्रुतेव्र्यथायस्मात्तादृशं ॥ तेनाश्रुतिकटुवर्णमित्यर्थः । उरस्थं मध्यमारूपेण । कण्ठगं वैखरीरूपेण । कण्ठविवराच्छेोतृश्रोत्रंगतं । अतएवमध्यमखरं नात्युचैः नातिनीचैः ॥ ३२ ॥ ति० संस्कारक्रमसंपन्न संस्काराणांक्रमे क्रमेणजनने संपन्नांसमर्था । “विशिष्टानुपूर्वीविशेषरूपेणपदादीनांग्रहणायकमवत्तत्तद्वर्णा कारसंस्कारानन्तःकरणउत्पाद्यतत्क्रमेणक्रमवद्वर्णावभासपदवाक्यज्ञानं ?” इतिवाक्यप्रदीपादौस्पष्टं । तेनमध्यमवृत्योच्चारणंसूचितं । तदाह-अदुतामविलंबितामिति । अतएवहृदयहर्षिणीं ॥ ३३ ॥ ति० कार्याणांगतयः परिपाकाः ॥ ३५ ॥ [ पा० ] १ छ, झ. ट. नेत्रयोश्चापि. २ क. ग. ड.-ट. सर्वेषु. ३ घ. अविखरं. ४ क. ग. ड.-ज. मव्ययं. ख. झ थ. ट. मव्यथं. ५ ड. च. ज. अ. मध्यमेबर्ततेखरे. छ. झ. ट. वर्ततेमध्यमखरं. ख. वर्ततेमध्यमखरे. ६ क. मन्यूनाधिकविस्तरां. ७ घ.--ट, हर्षिणीं २४ श्रीमद्वाल्मीकिरामायणम् । एवं गुणगणैर्युक्ता यस्य स्युः कार्यसाधकाः । तस्य सिद्धयन्ति सवैर्था द्वैतवाक्यप्रचोदिताः ॥३६॥ एवमुक्तस्तु सौमित्रिः सुग्रीवसचिवं कपिम् ॥ अभ्यभाषत वाक्यज्ञो वाक्यज्ञे पवनात्मजम्।॥३७॥ विदिता नौ गुणा विद्वन्सुग्रीवस्य महात्मनः ॥ तमेव चावां मार्गावः सुग्रीवं पुवगेश्वरम् ।। ३८ ॥ यथा ब्रवीषि हनुमन्सुग्रीववचनादिह ॥ तत्तथा हि करिष्यावो वचनात्तव सत्तम ॥ ३९ ॥ तत्तस्य वाक्यं निपुणं निशुम्य प्रहृष्टरूपः पूवनात्मजः कपिः ॥ मनः समाधाय जयोपपत्तौ सख्यं तदा कर्तुमियेष ताभ्याम् ॥ ४० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे तृतीयः सर्गः ॥ ३ ॥ [ किष्किन्धाकाण्डम् चतुर्थः सर्गः ॥ ४ ॥ हनुमता श्रीरामंप्रति पैपासंप्राप्तिहेतुप्रश्नः ॥ १ ॥ लक्ष्मणेन रामचोदनयातंप्रति सीतावियोगान्तरामवृत्तान्तकथनपूर्व कं कबन्धवचनानुवादेन रामागमनस्य सुग्रीवसख्यसंपादनफलकत्वोक्तिः ॥ २ ॥ हनुमता रामलक्ष्मणौप्रति सुग्रीवस्य समानदुःखतानिवेदनेन रामप्रसादापेक्षितया । तेनसीतान्वेषणेसाहाय्यकरणोक्तयानिजरूपपरिग्रहणपूर्वकंतयोःस्वस्कन्धारो पणेनऋश्यमूकप्रापणम् ॥ ३ ॥ ततः प्रहृष्टो हनुमान्कृत्यवानिति तद्वचः । श्रुत्वा मधुरसंभाषं सुग्रीवं मनसा गतः ॥ १ ॥ भैव्यो राज्यागमस्तस्य सुग्रीवस्य महात्मनः ॥ यदयं कृत्यवान्प्राप्तः कृत्यं चैतदुपागतम् ॥ २ ।। ततः परमसंहृष्टो हनुमान्वगर्षभः । प्रत्युवाच ततो वैौक्यं रामं वाक्यविशारदः ॥ ३ ॥ एवंविधः एवंप्रष्टा । अस्मत्प्रशंसाव्याजेन कुलगोत्र - | अथाचार्यमुखेन चेतनलाभश्चतुर्थे-तत इत्या नामधेयराज्यत्यागकारणादीनां प्रष्टा । गतयः सिद्धयः |दि । मधुरसंभाषं मधुरभाषणं । तद्वचः श्रुत्वा कृत्य ॥ ॥ उक्तमर्थमन्वयमुखेनापि -| ३५ दर्शयति--एव वान् कार्यवान् रामः इति प्रहृष्ट:सन् सुग्रीवंमनसा मिति । दूतवाक्यप्रचोदिता द्धयन्ति । नप्रधानापेक्षा इतिभावः ।। गतः । “मार्गावः ३६ । वाक्यज्ञो |तमेव चावां 7इति वचनभावतया वाक्यज्ञमित्युक्त्या यथारीत्या हनुमतोत्तं तथैवसौ-|रामस्य कृत्यवत्त्वज्ञानं ॥ १ ॥ मनसा गत इत्येतद्द मित्रिणापीत्युच्यते ।। ३७ ॥ विद्वन्निति हनुमत्संबो- | र्शयति-भव्य इति । यद्स्माद्यं कृत्यवान्प्राप्तः । धनं ।। ३८ । यथेति अनेन ये तावदाचार्याभिमा तस्मात् महात्मनः महाभाग्यस्य । तस्य सुग्रीवस्य ननिष्ठाः तेषां कार्यं तद्वचनादेव करिष्यामीति भग वत:प्रतिज्ञासचिता ।। ३९ ॥ जयोपपत्तौ वालिज- | राज्यागमः भव्यः भावी । एतत्कृत्यं राज्यागमनरूप योपपत्तिनिमित्तं । ४० । इति श्रीगोविन्दराजविर-कायै । उपागतं समीपे आगतं । निष्पन्नप्रायमित्य | चिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने किष्कि-|थैः ॥ २ ॥ अस्मिञ्श्लोकेष्वगर्षभ गकारो न्धाकाण्डव्याख्याने तृतीयः सर्गः ॥ ३ ।। इत्यत्र गायत्र्या दशमाक्षरं । नवसहस्रश्लोका गताः ॥ ३॥ ति० नौ आवयोः । तमेव सुग्रीवमेव ।मार्गावः मार्गयावः ॥३८॥ यथाब्रवीषि सख्यमिच्छतीतियदवादीः । तत्तथैवकरिष्या वइत्यर्थः ॥ ३९ ॥ ति० ताभ्यां रामसुग्रीवाभ्यां ॥ स० ताभ्यां रामलक्ष्मणाभ्यां ॥ टीका० “सुग्रीवोमारुर्तितत्रप्रेषयामास राघवम् । मारुतिप्रेषणंश्रुत्वासदुरुलभतेनरः । राममारुतिसंवादश्रवणाद्राज्यमाप्नुयात्' इतिस्कान्दे ॥४०॥ इतितृतीयस्सर्गः ॥३॥ ती० एतदितिषष्ठी । एतस्यरामस्येत्यर्थः । कृत्यंच उपागतं उपसमीपे आगतं निष्पन्नप्रायमितियावत् । शि० कृत्यंतत्प्रयोजनं च एतदुपागतं एतंसुग्रीवंउपागतं सुग्रीवसाध्यत्वेननिश्चितमित्यर्थः ॥ २ ॥ शि० ततः सुग्रीवराज्यप्राप्तिनिश्चयाद्धेतोः परम [पा०] १ ज. . गणैर्युक्तोयस्यस्यात्कार्यसाधकः. २ छ. झ. ट. सर्वर्थाः. ३ छ. हितवाक्य. ४ क. ग. च.ज. ल मधुरं. ५ ख. सहृष्टो. ६ क.-ज. अ. मधुरभाषेच. झ. ट. मधुरभावंच. ७ च. छ. झ. ट. भाव्यो. ८ क. यद्रामः. ९ झ न्शवगोत्तमः. . १० ड. च, छ। ज. अ, रामंवाक्यं. ११ क. छ. ज. झ. ट. वाक्यविशारदं. ग. वाक्यविदांवरं . सर्गः ४ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २५ किंमर्थ त्वं वनं घोरं पम्पाकाननमण्डितम् ॥ आगतः सानुजो दुर्ग नानाव्यालमृगायुतम् ।। ४ । तस्य तद्वचनं श्रुत्वा लक्ष्मणो रामचोदितः । आचचक्षे महात्मानं रामं दशरथात्मजम् ।। ५ ।। राजा दशरथो नाम द्युतिमान्धर्मवत्सलः ॥ चातुर्वण्यै खधर्मेण नित्यमेवाभ्यपालयत् ।। ६ ।। न द्वेष्टा विद्यते तस्य नैच स द्वेष्टि कंचन ।। सं च सर्वेषु भूतेषु पितामह इवापरः । अमिष्टोमादिभिर्यज्ञेरिष्टवानाप्तदक्षिणैः ॥ ७ ॥ तस्यायं पूर्वजः पुत्रो रामो नाम जनैः श्रुतः ॥ शरण्यः सर्वभूतानां पितुर्निर्देशपारगः ।। ८ ।। वीरो दशरथस्यायं पुत्राणां गुणवत्तमः ।। राजलक्षणसंपन्नः संयुक्तो राजसंपदा ।। ९ ।। राज्याद्रष्टो वने वस्तुं मया सार्धमिहागतः । भार्यया च महातेजाः सीतयाऽनुगतो वशी । दिनक्षये महातेजाः प्रभयेव दिवाकरः ॥ १० ॥ अहमस्यावरो भ्राता गुणैर्दास्यमुपागतः ॥ कृतज्ञस्य बहुज्ञस्य लक्ष्मणो नाम नामतः ॥ ११ ॥ सुखार्हस्य महार्हस्य सर्वभूतहितात्मनः ॥ ऐश्वर्येण चै हीनस्य वनवासाश्रितस्य च ॥ १२ ॥ रक्षसाऽपहृता भार्या रहिते कामरूपिणा । तच न ज्ञायते रक्षः पली येनास्य संॉ हृता ॥ १३ ॥ दनुर्नाम "दितेः पुत्रः शापाद्राक्षसतां गतः । आख्यातस्तेन सुग्रीवः संमर्थो वार्नरर्षभः ।। १४ ॥ पम्पाकानने पम्पोपवने मण्डितं वनं दण्डकारण्यं । | तसर्वविधकैङ्कर्यप्राप्तइत्युच्यते । इदमपि कैङ्कर्य तन्मु दण्डकारण्येप्येतत्प्रदेशं किमर्थमागत इति भावः । | खोलासार्थ न तु मदर्थमित्याह-कृतज्ञस्य बहुज्ञस्ये अनुजत्वमाकारसाम्यात्तमभ्यभाषेति नियोजनाचे-|ति । अल्पमपि कृतं बहुतया जानत इत्यर्थः । इदम ति ।। ४ ॥ महात्मत्वन दशरथात्मजलेवेन चाचचक्ष |पि कैङ्कर्य सहजमित्याशयेनाह-नाम्रा लक्ष्मणो इत्यर्थः ।। ५-६ । सर्वेषु भूतेषु मध्ये पितामह इव | नामेति । खनामतः कैङ्कर्यलक्ष्मीसंपन्न इतिप्रसि श्रेष्ठ इत्यर्थः ।। ७-८ । पुत्राणां पुत्राणां मध्ये ॥९ ॥ | द्वः ।। ११ । सुखेत्यादिश्लोकद्वयमेकान्वयं । यद्वा ऐश्वर्यभ्रंशदशायामप्यनुवर्तनद्योतनाय दिनक्ष्य इत्यु-|प्रथमश्लोकस्य पूर्वेणान्वयः । सहजत्वमुपपादयत त्तं ।। १० । भवानस्य कइत्याकाङ्कायामाह-अस्या- | सुखेति । महार्हस्य ऐश्वर्यसंपन्नस्य । वनवासाश्रित वरो भ्राता एतदभिप्रायेणभ्रातास्मि । अहंतु गुणैर्दा- | स्य दुःखितस्येत्यर्थः । तथाच समृद्धिदशायामसमृ स्यमुपागतः गुणवशीकृतहृदय:सन् तस्य दासोस्मि । |द्विदशायां च दास्योक्त्या सहजत्वमुपपादितं । सह यद्यपि परवानस्मीत्यादौ खरूपप्रयुक्तदास्यमुक्तं तथा- | जमेवकैङ्कयै । गुणास्तुतद्वर्धकाइतिभाव ।। १२ ।। पि योग्यताप्रकर्षादुणोत्तम्भितद्दास्यमितितदविरो-रहित आवाभ्यांरहितदेशे ।। १३ । दनुः दनुवंशज धोद्रष्टव्यः । उपेत्यनेन सर्वदेशसर्वकालसर्वावस्थोचि- | कबन्धः । दितेः पुत्रः पुत्रप्रायः । तेनसुग्रीवः समर्थ संहृष्टः ॥ ति० एवंसुहृदयखमवगल्यखखाम्युक्तंपृच्छति-ततइति ॥ ३ ॥ ती० सामान्याकारेणावगतकार्यवत्वंविशेषतः पृच्छति-किमर्थमित्यादिना । स० पंपाकाननमण्डितं पंपाया यान्युदकानि तेषामनेनचेष्टया मण्डितमितिवा ॥ ति० रामचोदितः इङ्गितेनेतिशेषः । ५ ॥ ति० पितामहइव पालकखेनेत्यर्थः । स० द्वेष्टतितृजन्तं । तेनषष्ठयुपपत्ति ॥ ७ ॥ ति० निर्देशः नियोगः तत्पारगः तस्यसमाप्तकल्पत्वादेवमुक्तं । शि० निर्देशपारगः निर्देशपाराय आज्ञापितसमाप्तयेगच्छतिस ॥ ८ ॥ ति० संयुक्तः संयुज्यमानः ॥ ९ ॥ रामानु० दिवाकरप्रभया=दिवाकरानुगमनस्यसायंकालएवसम्यक्प्रतीयमानत्वाद्दि नक्षयपदोपादानं ॥ ती० सीतायाःप्रभासाम्यंसर्वावस्थाखपिनित्यसंनिहितत्वात् ॥ १० ॥ तनि० अस्यावरोभ्राता अहंतुदास्यं गतः । सर्वदेशसर्वकालादिषुअविश्लेषणकैङ्कर्यकारित्वंद्योतयितुमुपपदं । सहजसिद्धदास्यव्रतसंबन्धिनोपिभोग्यतमत्वमाह-गुणैरि ति ॥ ११ ॥ ति० नज्ञायते विशिष्येतिशेषः ॥ स० संहृतेत्यत्र समः नज्ञायतइत्यनेनान्वयः ॥ येनास्यचाहृतेतिपाठे नकाप्य पा० ] १ क. ग.झ. ल. ट. किमर्थेच. २ ख. दुर्ग. ३ ख. घोरं. ४ क. ग. झ. मेवाभिपालयन्, ५ छ. झ. ट. सतुद्वेष्टिन कंचन. घ. सचनद्वेष्टिकंचन. ६ छ. झ. ट. सतु. ७ घ. लोकेषु. ८ झ.ट, ज्येष्ठो. ९क मयावस्तुवने. ११ छ. झ. ट, महाभाग. १२ ख. ड झ. ट. विहीनस्य. १३ छ. झ. ट. वनवासेरतस्यच. १४ ठ. संहृता. झ वाहृता. छ, ट, चाहृता. १५ क. ख. च. श्रियःपुत्रः, १६ ङ. च. ज. अ, सामात्यो. १७ क. ग. ड. छ, झ, ट. वानराधिपः वा. रा. १२३ श्रीमद्वाल्मीकिरामायणम् । [किष्किन्धाकाण्डम् ४ सं ज्ञास्यति महावीर्यस्तव भार्यापहारिणम् । एवमुक्त्वा दनुः खर्ग भ्राजमानो गैतः सुखम्॥१५॥ एतत्ते सर्वमाख्यातं याथातथ्येन पृच्छतः ॥ १६ ॥ अहं चैवै हि रामश्च सुग्रीवं शरणं गतौ ॥ १७ ॥ एष दत्त्वा च वित्तानि प्य चानुत्तमं यशः ॥ लोकनाथः पुरा भूत्वा सुग्रीवं नाथमिच्छति ॥१८॥ पिंता यस्य पुरा ह्यासीच्छरण्यो धर्मवत्सलः । तस्य पुत्रः शैरण्यश्च सुग्रीवं शरणं गतः ॥ १९ ॥ सर्वलोकस्य धर्मात्मा शरण्यः शरणं पुरा । गुरुर्मे राघवः सोयं सुग्रीवं शरणं गतः ॥ २० ॥ [इक्ष्वाकूणां कुले जातो रामो दशरथात्मजः । धर्मे निगदितथैव पितृनिर्देशपालकः ॥ २१ ॥ तस्यास्य वसतोऽरण्ये नियतस्य महात्मनः ।। रावणेन हृता भार्या सुग्रीवं शरणं गतः ॥ २२ ॥ ] यस्य प्रसादे सततं प्रसीदेयुरिमाः प्रजाः ।। स रामो वानरेन्द्रस्य प्रसादमभिकाङ्कते ॥ २३ ॥ येन सर्वगुणोपेताः पृथिव्यां सर्वपार्थिवाः ॥ मानिताः सततं राज्ञा सदा दशरथेन वै ॥ २४ ॥ तस्यायं पूर्वजः पुत्रत्रिषु लोकेषु विश्रुतः ॥ सुग्रीवं वानरेन्द्रं तु रामः शरणमागतः ॥ २५ ॥ शोकाभिभूते रामे तु शोकार्त शरणं गते । कर्तुमर्हति सुग्रीवः प्रसादं हैरियूथपः ॥ २६ ॥ एवं बुवाणं सौमित्रिं करुणं संश्रुलोचनम् । हनुमान्प्रत्युवाचेदं वाक्यं वाक्यविशारदः ॥ २७ ॥ इत्याख्यातः ॥ १४-१५ ॥ ते तुभ्यं याथातथ्ये - | अग्रजः ।। २० -२२ ।॥ इमाः प्रजाःसततं प्रसीदेयुः नाख्यातं ।। १६ । अहमित्यर्धम् ।। १७ ॥ परत्व-|तत्प्रसादलब्धसकलपुरुषार्थतयासर्वदाप्रसन्नचित्ताभ सौशील्ये दर्शयति-एष इति । त्रैलोक्यनाथत्वमेव | वेयुः । वानरेन्द्रस्य स्वप्रसाद्यप्रजैकदेशक्षुद्रतरजनस्य । सुग्रीवनाथत्वेच्छायां हेतुः । परत्वं विनासौशील्य- | प्रसादमभिकाङ्कते । स्वतश्रेच्छस्य नियन्तुमशक्यत्वा स्यागुणत्वात् । इच्छति लप्स्यते नवा स्वयमभिलष- | दिति भावः ।। २३ । येनेत्यादिश्लोकद्वयमेकान्वयं । ति । अपर्यनुयोज्याहिस्वतत्राइतिभावः । चकारेण |येन सततं सर्वगुणोपेता: सर्वोपचारोपेतायथा भवन्ति लब्धा चेत्युच्यते । अनुत्तमं परत्वापेक्षयावतारप्रयु- | तथा सदा मानिताः । वानरेन्द्रं वनमात्रप्रसिद्धशा क्तातिशयवत् । लोकनाथः सर्वलोकैयांच्यमानःसर्व- | खामृगमिति सौशील्यातिशयध्वनि ।। २४-२५ ।। स्वामीच । “नाथू नाधृ याच्योपतापैश्वर्याशीष्षु' |शोकेनाभिभूते शोकपरतत्रे । शोकार्ते शोकपीडिंते । धातुः ॥ १८ ॥ तदेव सौशील्यं प्रकारान्तरेणाह- | कर्मपरतत्रंशोकाकुलं स्वजनमालोक्य स्वयं शोकाकुल पितेति । शरण्यः प्राप्यः । शरणं रक्षवकं ।। १९ ॥ | स्याचार्यमुखं विनोभयशोकानुद्धारादिति भावः ॥२६॥ शरण्य इत्युक्तं विशेषयति-सर्वलोकस्येति । गुरुः | साश्रुलोचनमिति रामदुःखदर्शनाहुःखितत्वमुच्य नुपपत्तिः ॥१३॥ ति० खगैगन्तुं दिवमाकाशं गतः उत्पतितः ॥ स० यद्वा सदादिवंगतएव इदानींतुशापान्मुक्तःखर्गगतः ॥१५॥ शि० रामेरक्षणसामथ्र्यमस्तीतिसुग्रीवविश्वासंद्रढयितुंरामगुणान्पुनःपुनर्वर्णयति-एषइत्यादिभिः ॥ नाथं रक्षाकामं । सुग्रीव मिच्छति रक्षकत्वेनप्रामुंवाञ्छतीत्यर्थः ॥ १८ ॥ शि० शरणं रक्षाकामं सुग्रीवं गतः प्राप्तः ॥ २० ॥ ति० सर्वगुणोपेता मूर्धाभिषिक्ताइतियावत् । सदा प्रतिदिनं । सततं अनुक्षणं ॥ शि० मानिताः खसेवकत्वेनसत्कृताः ॥ २४ ॥ स० शोकः अभिभूतोयेनस शोकाभिभूतः । वस्तुतस्ताट्टशेपि इदानींशोकार्ते इवविद्यमाने । शि० सुग्रीवःहरियूथपैस्सहप्रसादंप्रसन्नतांकर्तु मर्हति । एतेनइतःप्रभृतिसुग्रीवेभयंनप्राप्स्यतीतिसूचितं ॥ २६ ॥ ति० साश्रुपातनं अस्माकमप्यन्यशरणापेक्षेल्यश्रुपातन सहितं ॥ २७ ॥ [पा० ] १ ख. संज्ञास्यति. २ छ. झ. अ. ट. दिवंगतः. ३ ग. -ट. चैवच. ४ क. ग. ड.-ज. अ. प्राप्तवानुत्तमं ड०. ५ छ. झ. ट. सीतायस्यस्नुषाचासीत्, ६ क. ग.-ट. शरण्यस्य. ख. शरण्यस्सन्सुग्रीवं. ७ इदंश्लोकद्वयं क. पाठेदृश्यते.८ घ प्राज्ञाः. ९ छ, झ. ट. सहृयूथपेः ग. हरियूथपेः. १० क घ. छ. झ. ठ, साश्रुपातनं. ड. व. ज. अ. साधुभाषितं | सर्गः ४ ] श्रीमद्भोविन्दराजीयव्याख्यासमलैकृतंम् । २७ ईदृशा बुद्धिसंपन्ना जितक्रोधा जितेन्द्रियाः ॥ द्रष्टव्या वानरेन्द्रेण दिष्टया दर्शनमागताः ॥ २८ ॥ स हि राज्यात्परिभ्रष्टः कृतवैरश्च वालिना । हृतदारो वने त्यक्तो भ्रात्रा विनिकृतो भृशम् ॥२९॥ कैरिष्यति स साहाय्यं युवयोर्भास्करात्मजः ॥ सुग्रीवः सह चास्माभिः सीतायाः परिमार्गणे ॥३०॥ इत्येवमुक्त्वा हनुमाञ्श्लक्ष्णं मधुरया गिरा । बभाषे सोभिगच्छेम सुग्रीवमिति राघवम् ॥ ३१ ॥ एवं बुवाणं धर्मात्मा हनुमन्तं स लक्ष्मणः । प्रतिपूज्य यथान्यायमिदं प्रोवाच राघवम् ।। ३२ ॥ कपिः कथयते हृष्टो यथाऽयं मारुतात्मजः ॥ कृत्यवान्सोपि संप्राप्तः कृतकृत्योसि राघव ॥ ३३ ॥ प्रसन्नमुखवर्णश्च व्यक्तं हँष्टश्च भाषते ॥ नानृतं वक्ष्यते वीरो हंनुमान्मारुतात्मजः ।। ३४ ॥ ततः स तु महाप्राज्ञो हनुमान्मारुतात्मजः ॥ जगामादाय तौ वीरौ हरिराजाय राघवौ ।। ३५ ।। भिक्षुरूपं परित्यज्य वानरं रूपमास्थितः । । पृष्ठमारोप्य तौ वीरौ जगाम कपिकुञ्जरः ॥ ३६ ॥ स तु विपुलयशाः कपिप्रवीरः पवनसुतः कृतकृत्यवत्प्रहृष्टः । गिरिवरमुरुविक्रमः प्रयातः सुशुभमतिः सह रामलक्ष्मणाभ्याम् ।। ३७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे चतुर्थः सर्गः ॥ ४ ॥ ते ।। २७ । द्रष्टव्याः अन्वेषितव्या: ।। २८ ॥ | न्नेति । वक्ष्यते वक्ष्यति । अनृतं न वदेदित्यर्थः ।॥३४॥ विनिकृत: वञ्चित: ।। २९ । क रिष्यतीति परिमा- | हरिराजाय वानरराजाय ॥३५ । उक्तं विवृणोति र्गणे साहाय्यं करिष्यति । ततःपरंभवतोरग्रे का |भिक्ष्विति ।। ३६ ॥ विपुलयशाः सर्वदेववरप्रसादेन शत्रुवार्तेतिभावः ।। ३० । बभाषे पुनरपीति | विशालकीर्तिः । कपिप्रवीरः सुग्रीवमपि नियन्तुं शेषः ।। । यथान्यायं दूतानुरूपं ॥ ३२ ॥ | समर्थः । अनेनभगवलाभ आचार्याधीनइत्युक्तं ।॥३७॥ ३१ अयं हृष्टः सन् यथा यथार्थ कथयते । यथार्थकथने |इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे हृष्टत्वं हेतुः । सीतापरिमार्गणं करिष्यतीति यथार्थ- | मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने चतुर्थः मेव । सोपि सुग्रीवः कृत्यवान् प्राप्तः जातः । तस्मात् | सगेः ।। ४ ।। कृतकृत्योसि ॥३३॥ हृष्टपदसूचितं विवृणोति-प्रस स० दर्शनमागताइतिबहुवचनंगौरवात् ॥ २८ ॥ स० वालिनेयेतद्देहलीदीपन्यायेनोभयत्रान्वेति ॥ २९ ॥ ति० यदेवं अतः परिमार्गणेसाहाय्यंकरिष्यतीत्यन्वयः ॥ ३० ॥ रामानु० अत्रेतिकरणैद्रष्टव्यं । राघव संप्राप्तोऽयंकपिर्मारुतात्मजः हृष्ट मद्वाक्यश्रवणात्संजातहर्षः । सोपि सुग्रीवोपि । कृत्यवानितियथावत्कथयते अतःकृतकृत्योसीतियोजना ॥ ति० सोपिखयाकृत्यवा नितियथाकथयतेतथाजाने एनंदेशंसंप्राप्तस्खंकृतकृत्योसीत्यर्थः । संप्राप्तः इहागतस्खंकृतकृत्यः सिद्धप्रयोजनोसि । एतेन नष्टा श्वदग्धरथन्यायेनद्वयोस्सख्यमेवद्वयोःकार्यसाधकंभवितेतिध्वनितं ॥ ३३ ॥ रामानु० हनुमदुक्तवाक्यस्याथाथ्र्यसमर्थयते प्रसन्नेति ॥ ३४ ॥ शि० हरिराजाय सुग्रीवायजगाम । “गत्यर्थकर्मणि-” इतिकर्मणिचतुर्थी ॥ ३५ ॥ ति० वानरं वानरस्येदं । आर्षोंऽण् ॥ ३६ ॥ स० किंचिद्यवधानात्कृतकृत्यवदित्युक्ति ॥ ३७ ॥ इतिचतुर्थस्सर्गः ॥ ४ ॥ [ पा०] १ क. छ. झ. ट. राज्याचविभ्रष्टः. २ क. ग. ड.-झ. ट. त्रस्तो. ३ ख. करिष्यतिहि. घ. करिष्यतिच ४ ड.-ट. साधुगच्छामः ग. सौम्यगच्छामः. ५ च. छ. ज. ल. ट. बुवन्तंधर्मझं८ छ. झ . ६ घ. . ७ क. ग. ह्यष्टच. ट. सुमहाप्राज्ञो. ९ ग. कृतकृत्यवान्प्रहृष्टः. १० ख. ड-ट, सशुभमतिः. क. ग. सशुभमुख २८ श्रीमद्वाल्मीकिरामायणम् । पञ्चमः सर्गः ॥ ५ ॥ [ किष्किन्धाकाण्डम् ४ हनुमता मलयस्थंसुग्रीवमेत्य स्वेनराघवयोः ऋत्श्यमूकप्रापणनिवेदनपूर्वकं सामस्त्येनराभवृत्तान्तनिवेदनम् ॥ १ ॥ सुग्रीवेण सहर्षमानुषवेषस्वीकारेण राममेत्य तंप्रति सप्रशंसनं स्वपाणिप्रसारणपूर्वकं मर्यादाबन्धाय तत्पाणिनास्वपाणिग्रह णप्रार्थना ॥ २ ॥ रामेण सुग्रीवपाणिग्रहणपूर्वकं तत्परिष्वङ्गः ॥ ३ ॥ रामसुग्रीवाभ्यामद्भिसाक्षिकं सख्यकरणम् ॥ ४ ॥ सुग्रीवेण स्ववृत्तान्तनिवेदनपूर्वकं वालिवर्धप्रार्थितेनरामेण तंप्रतितत्प्रतिज्ञानम् ॥ ५ ॥ ऋश्यमूकातु हनुमान्गत्वा तु मलयं गिरिम्। आचचक्षे तदा वीरौ कपिराजाय राघवौ ॥ १ ॥ अयं रामो महाप्राज्ञः संप्राप्तो दृढविक्रमः ।। लक्ष्मणेन सह भ्रात्रा रामोऽयं सत्यविक्रमः ॥ २ ॥ इक्ष्वाकूणां कुले जातो रामो दशरथात्मजः ॥ धर्मे निगदितश्चैव पितुर्निर्देशंपारगः ।। ३ ।। तैस्यास्य वसतोऽरण्ये नियतस्य महात्मनः ।। रावणेन हृता भार्या स त्वां शरणमागतः ।। ४ ।। राजसूयाश्वमेधैश्च वह्निर्येनाभितर्पितः । दक्षिणाश्च तथोत्सृष्टा गावः शतसहस्रशः ।। ५ ।। तपसा सत्यवाक्येन वसुधा येनै पालिता ।। स्त्रीहेतोस्तस्य पुत्रोऽयं रामस्त्वां शरणं गतः ॥ ६ ॥ भवता सख्यकामौ तौ भ्रातरौ रामलक्ष्मणौ ॥ प्रतिगृह्यार्चयस्खैतौ पूजनीयतमावुभौ ॥ ७ ॥ श्रुत्वा हनुमतो वाक्यं सुग्रीवो हृष्टमानसः ॥ भैयं च राघवाद्धोरं प्रजहौ विगतज्वरः ॥ ८ ॥ स कृत्वा मानुषं रूपं सुग्रीवः वगर्षभः ।। दर्शनीयतमो भूत्वा प्रीत्या प्रोवाच राघवम् ॥ ९ ॥ भवान्धर्मविनीतश्च विक्रान्तः सैर्ववत्सलः ॥ आख्याता वायुपुत्रेण तत्त्वतो मे भवदुणाः ॥ १० ॥ तन्मैवैष सत्कारो लाभचैवोत्तमः प्रभो ॥ यत्वमिच्छसि सौहार्द वानरेण मया सह ।। ११ ।। रोचते यदि वा सख्यं बाहुरेष प्रसारितः ॥ गृह्यतां पाणिना पाणिर्मर्यादा बध्यतां ध्रुवा । १२॥ एततु वचनं श्रुत्वा सुग्रीवेण सुभाषितम् ।। सै प्रहृष्टमना हँस्तं पीडयामास पाणिना ।। १३ ।। अथपापभीतस्यकर्मानुरूपंफलंदिशतोभगवतोपित्रस्त- | तत्रप्रतिष्ठाप्य सुग्रीवंतत्रानीतवानिति बोध्यम् ॥ १ ॥ आचार्यमुखाद्भगवदुणाञ्श्रुत्वा तदेकोपायनिष्ठासू अयं संप्राप्तः अयं रामः । रामः सत्यावक्रमः त्वच्छ च्यतेपञ्चमे-ऋश्यमूकात्वित्यादि । रामलक्ष्मणदर्श- | त्रुनिबर्हणक्ष्म इत्यर्थः ।। २ । निगदितः प्रसि नभीतःसुग्रीवः ऋश्यमूकादुत्प्लुत्य गहनं मलयाख्य- | द्वः ।। ३-८ । राघवं प्राप्येति शेषः ।। ९- ११ ।। मृश्यमूकपर्यन्तपर्वतं गतः । हनुमान् रामलक्ष्मणौ ! मर्यादा व्यवस्था ।। १२ । एतत्विति राम इति ति० अयंरामः मलयस्थसुग्रीवदृष्टिपथवार्तिलादेवंनिर्देशः । पुनराहादराद्रामोयमिति । शि० सत्यविक्रमः सत्याय सत्य परिपालनाय विक्रमः पादन्यासोयस्यस ॥ आरामः सर्वाभिरामदाता । अरामः अरं अतिप्रकाशं अमतिप्राष्ट्रोतिसः । अयंरामः अयं शापवशेनवालिनाप्रामुमशक्यंऋश्यमूकंसंप्राप्तः । श्लोकद्वयमेकान्वयि ॥ स० सत्यविक्रमः सति बलेसत्यपि अविक्रम इदानीमप्रदर्शितविक्रमः । भ्रात्रारामः भ्रातुः तवभ्रातुर्वालिनः आसम्यक् अरामोदुःखंयस्मात्सतथा संप्राप्तइत्यन्वयः ॥ २ ॥ स० धर्मे धर्मविषये । रामएवेतिनिगदितः लोकैः ॥ ति० धर्मे खसल्यपरिपालनरूपधर्मनिमित्तं । निगदितः प्रेरित पित्रेतिशेषः ॥ ३ ॥ ति० प्रगृह्य दर्शनाकाङ्किणोर्दर्शनंदखा । ती० प्रतिगृह्य प्रत्युद्भम्य ॥ ७ ॥ ती० वानरेण तिरश्चा । असमानेनेत्यर्थः ॥ ११ ॥ ति० धुवामर्यादा अनुछङ्कनीयोऽन्योन्यकार्यसंपादनविषयोनिश्चय । बध्यतां बुछद्याविचार्यप्रतिज्ञायतां [ पा० ] १ क.-ट. तंमलयं. २ च. हरिराजाय, ३ घ. शूरोयं. ४ ड.-ट. कारकः. ५ अयंश्लोकः झ. पाठे. तपसासत्यवाक्येनेतिश्लोकानन्तरंदृश्यते. ६ क. ग. रक्षसापहृता. ७ छ, झ. ट, तेन. ८ छ. झ. ट. रामोरण्यंसमागतः, क ९ च. ज-ट, प्रगृह्यचार्थयख. १० ख. स्वेमौ. ११ ड. छ. झ. ज. वानराधिप १२ भयंचराघवाद्धोरं. सकृत्वामानुषंरूपं. इत्यर्थद्वयं झ. पाठेनदृश्यते. क. ख. घ. ड. च. ज. ट. भयंस. १३ ग. ड च. ज अन. ट. वगाधिपः. १४ क. ग छ झ. ट. प्रीत्योवाचवच. १५ ग. छ. झ. ट. सुतपाः. क. सुनिय १६ ड. च. ज. छत्र सत्यविक्रमः, १७ च. तन्ममैवच. १८ डः ट. यदिमे, १९ क. डः ज. ल. ध्रुव• २० क. ड. छ ट. सुग्रीवस्य. २१ क. ख. घ, ड. छ, झ. ज. ट. संप्रहृष्ट. २२ क. ग. च. ज, पाणिं सर्गः ५] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । हँद्य सौहृदमालम्ब्य पर्यष्वजत पीडितम् ॥ १४ ॥ ततो हनूमान्संत्यज्य भिक्षुरूपमरिंदमः । काष्ठयोः स्खेन रूपेण जनयामास पावकम् ॥ १५ ॥ दीप्यमानं ततो वहिं पुष्पैरभ्यच्यै सत्कृतम् । तयोर्मध्येऽथ सुप्रीतो निंदधे सुसमाहितः ॥ १६ ॥ ततोऽयिं दीप्यमानं तौ चक्रतुश्च प्रदक्षिणम् । सुग्रीवो राघवचैव वयस्यत्वमुपागतौ ।। १७ ।। ततः सुग्रीतमनसौ तावुभौ हरिराघवौ ॥ अन्योन्यमभिवीक्षन्तौ न तृप्तिर्मुपजग्मतुः ।। १८ ।। त्वं वयस्योसि मे हृद्यो ह्येकं दुःखं सुखं च नौ । सुग्रीवो राघवं वाक्यमित्युवाच प्रहृष्टवत् ॥१९॥ ततः स पर्णबहुलां छित्त्वा शाखां सुपुष्पिताम् ॥ सालस्यास्तीये सुग्रीवो निषसाद सराघवः ॥२०॥ लक्ष्मणायाथ संहृष्टो हनुमान्एवगर्षभः । शाखां चन्दनवृक्षस्य ददौ परमपुष्पिताम् ।। २१ । ततः प्रहृष्टः सुग्रीवः श्लक्ष्णं मधुरया गिरा । प्रत्युवाच तदा रामं हर्षव्याकुललोचनः ।। २२ ।। अहं विनिकृतो रैम चरामीह भयार्दितः । हृतभार्यो वने त्रस्तो दुर्गमेतदुपाश्रितः ॥ २३ ॥ सोहं त्रस्तो वने भीतो वसाम्युद्धान्तचेतनः । वालिना निकृतो भ्रात्रा कृतवैरश्च राघव ॥ २४ ॥ वालिनो मे महाभाग भयार्तस्याभयं कुरु । कर्तुमर्हसि काकुत्स्थ भयं मे न भवेद्यथा ॥ २५ ॥ एवमुक्तस्तु तेजखी धर्मज्ञो धर्मवत्सलः । प्रत्यभाषत काकुत्स्थः सुग्रीवं प्रहसन्निव ॥ २६ ॥ उपकारफलं मित्रं विदितं मे महाकपे । वालिनं तं वधिष्यामि तव भायांपहारिणम् ।। २७ ।। अमोघाः सूर्यसंकाशा मैते निशिताः शराः । तस्मिन्वालिनि दुवृत्ते निपतिष्यन्ति वेगिताः ॥२८॥ कङ्कपत्रप्रैतिच्छन्ना महेन्द्राशनिसन्निभाः ॥ तीक्ष्णाग्रा ऋजुपर्वाणः सैरोषा भुजगा इव ॥ २९ ॥ तमद्य वालिनं पश्य क्रूरैराशीविषोपमैः । शरैर्विनिहतं भूमौ विकीर्णमिव पर्वतम् ॥ ३० ॥ शेषः ।। १३ । हृद्यमित्यधै । पीडितं दृढं ॥ १४ ॥ | त्वहुःखेन मम दुःखंभवतु त्वत्सुखेनममसुखंभवत्वि मर्यादा बध्यतामिति वदतः सुग्रीवस्याशयं विदित्वा- | त्यर्थः । अनेन परसाम्यापत्यभ्यर्थनंसूचितं ।। १९ ।। चरति--तत इति । भिक्षुरूपंसंत्यज्येत्यनेन सुग्रीव-| सराघव इत्यनेन एकासनत्वमुक्तं ।। २०- २१ ।। विश्वासार्थ “तौत्वयाप्राकृतेनैवगत्वाज्ञेयौ प्रवङ्गम” |प्रत्युवाच तदा राममिति पाठः ॥२२-२३॥ त्रस्त इतिदुक्तप्रकारेणपुनभिक्षुरूपेणैवतदन्तिकं गतइत्यव-|भीत: उत्तरोत्तरं भीतः । यद्वा वालित्रस्तोहमस्मिन्वने गम्यते । खेन रूपेण वानररूपेण । काष्ठयोः अरणि- | अभीतो वसामीत्यर्थः ।। २४ । अभयं भयाभावं भूतशमीकाष्ठयोः । सप्तम्यन्तंपदं ।। १५ । सत्कृतमि- | कुरु । आयैतिशयेनदाढ्ययपुनरुच्यते-कर्तुमित्यर्धे त्यभ्यच्र्येत्यस्यानुवादः । तयोः रामसुग्रीवयोः ॥१६॥ | न । मे भयं यथानभवेत्तथाकर्तुमर्हसीत्यन्वयः ॥२५॥ प्रदक्षिणंचक्रतुः अन्योन्यं पाणिंगृहीत्वेति शेषः । |प्रहसन्निव कियन्मात्रमेतदितिहसित्वा । इवशब्दो उपागतौ अन्निसाक्षिकमिति शेषः ।। १७ । अभिवी- | मन्दस्मितत्वे ।। २६-२८ । कङ्कपत्रप्रतिच्छन्ना क्षन्तौ अभिवीक्षमाणौ ।। १८ । एकं समानं । । कङ्कपत्रैर्बद्धाइयंर्थः ।। २९ । अद्य पश्यत्यनेन क्रिया ॥ १२ ॥ ती० काष्ठयोरितिसप्तम्यन्तं । अत्र हनुमतापावकोत्पादनंरामाभ्यनुज्ञयैव । अन्निसाक्षिकंलेहंकुर्वितिकबन्धेनोक्तत्वात् १५ ॥ ति० प्रहृष्टवत् प्रहृष्टस्सन् ॥ १९ ॥ ति० एतावत्पर्यन्तंसम्यग्विश्वासाभावात्सुग्रीवः पृथगासनस्थएवासीदितिज्ञायते । तदाह-ततस्सुपर्णेति ॥२०॥ ति० लक्ष्मणायविषादपरिहारार्थचन्दनशाखास्तरणदानं ॥२१॥ रामानु० त्रस्तः चकितः । अत्रस्तइतिवा ॥ २३ ॥ ति० अभयंकुरु अभयप्रतिज्ञांकुरु ॥ २५ ॥ सू० वालिसंहर्तुर्वाणस्यैकत्वेप्यनेकबाणसाध्यमहाकार्यकर्ते [पा० ] १ छ. झ. अ. ट. हृष्टः, २ ख. पूजितं. ३ छ. झ. ट. निदधौ. . निदधेस्स४ ट. मभिजग्मतु ५ क• डः ख. ग. –ट. हृद्योमे. ६ ग .-ज. ज. सुग्रीवंराघवो. ख. सुग्रीवोराघवचैवमूचतुस्तौप्रहृष्टवत्. ७ क. ग. ड.-ट सुपर्णबहुलां. ८ क.ख. ग. ड.- ट. भङ . ९ ड.-ट, हनूमान्मारुतात्मजः. १० ख. ततो. ११ ड. ज. अ. भ्रात्रा. १२ क ग.च.-ट, मगे. १३ क. ध. छ. परिच्छन्नाः. १४ ख. सरोषाइवपन्नगाः, १५ ड.-ट. तीक्ष्णैः. १६ च.झ. ट. प्रकीर्णमिवं. श्रीमद्वाल्मीकिरामायणम् । स तु तद्वचनं श्रुत्वा राघवस्यात्मनो हितम् । सुग्रीवः परमप्रीतः सुमहद्वाक्यमब्रवीत् ।। ३१ ।। तव प्रसादेन नृसिंह रौघव प्रियां च राज्यं च समापुयामहम् । तथा कुरु त्वं नरदेव वैरिणं यथा निहंस्यद्य रिपुं ममाग्रजम् ॥ ३२ ॥ सीताकपीन्द्रक्षणदाचराणां राजीवहेमज्वलनोपमानि । सुग्रीवरामप्रणयप्रसङ्गे वामानि नेत्राणि समं स्फुरन्ति ॥ ३३ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे पञ्चमः सर्गः ।। ५ ।। षष्ठः सर्गः ॥ ६ ॥ [ किष्किन्धाकाण्डम् ४ सुग्रीवेण रामंप्रति हनुमत्सकाशात्स्वस्यतदीयवृत्तान्तपरिज्ञाननिवेदनपूर्वकं सीतान्वेषणप्रतिज्ञानम् ॥ १ ॥ तथा गगने रावणेननीयमानायाःसीतायाः स्वैरवलोकननिवेदनेनसह स्वेषुतयासोत्तरीयस्वाभरणोत्सर्जननिवेदनपूर्वकं तदाभरणप्रदर्श नम् ॥ २ ॥ रामेण लक्ष्मणेनसह तदाभरणानांसीतासंबन्धित्वप्रत्यभिज्ञानेन परिदेवनपूर्वकं सुग्रीवंप्रतिरावणयाथात्म्य प्रश्नः ॥ ३ ॥ पुनरेवाब्रवीत्प्रीतो राघवं रघुनन्दनम् ।। १ ।। अयमाख्याति मे राम सैचिवी मत्रिसत्तमः । हनुमान्यन्निमित्तं त्वं निर्जनं वनमागतः ॥ २ ॥ लक्ष्मणेन सह भ्रात्रा वसतश्च वने तव ।। रक्षसाऽपहृता भार्या मैथिली जनकात्मजा ॥ ३ ॥ त्वया वियुक्ता रुदती लक्ष्मणेन च धीमता । अन्तरप्रेप्सुना तेन हेत्वा गृध्र जटायुषम् ।। [भर्यवियोगजं दुःखं प्रापितस्तेन रक्षसा ] ॥ ४ ॥ भार्यावियोगजं दुःखमचिरात्त्वं विमोक्ष्यसे । अहं तामानयिष्यामि नष्टां वेदैश्रुतीमिव ।। ५ ।। झाटित्यमुक्तं ।। ३०-३१ । कुरु यतखेल्यथेः । |श्रीमद्रामायणभूषणे मुक्ताहाराख्याने किष्किन्धाका वैरिणं रिपुमितिद्विरुक्तया वैरकृतंशात्रवं नतुजाये -|ण्डव्याख्याने पञ्चमः सर्गः ॥ ५ ॥ त्युक्त ॥ ३२ ॥ प्रसङ्गात्कविराह-सीतेति । सीतानेत्रं राजीवोपमं । वालिनेत्रं हेमोपमं । पिङ्गा - |. एवंरामेण वालिवधेप्रतिज्ञाते सुग्रीवेणापि रामका यैसिद्धिः प्रतिज्ञायते षष्ठ-पुनरेवेत्यादि । राघवमि क्षत्वात् । रावणनेत्राणि ज्वलनोपमानि । पुरुषस्य | ति नाम । सुग्रीव इति शेषः ॥ १ ॥ त्वं यन्निमित्तं घामनेत्रस्फुरणमनर्थकरं स्रियास्तु शोभनमिति नेमेि- | वनमागतः तदाख्याति स्म ।॥२॥ लक्ष्मणेनेत्यादिश्लो तिशास्त्रविदः ॥ ३३ ॥ इति श्रीगोविन्दराजविरचिते । कद्वयं । तेन पूर्वमविज्ञातेन ।। ३-४ । विमोक्ष्यसे खाद्वहत्वेनोक्तिः ॥२८॥ स० सीतायावामनेत्रस्फुरणं त्रिकालदर्शिनात्रऋषिणादृछैवोक्तमितिवक्तव्यं ॥३३॥ इतिपश्चमःसर्गः ॥५॥ स० राघवं रघुकुलोत्पन्न । रघूणां नन्दयतीतितथा तं ॥ १ ॥ रामानु० आख्याति आख्यातवान् । “ वर्तमानसामीप्ये वर्तमानवद्वा' इतिभूतेलट् । शि० मेसेवकोऽयंहनुमान् मे आख्याति ॥ २ ॥ ती० अन्तरप्रेप्सुना तवानवस्थानंप्रासुमिच्छता । वैदेही अपहृतेतिहनुमानाख्यातील्यब्रवीदितिपूर्वेणसंवन्धः ॥ ति० तेनरक्षसामैथिलीहृता । त्वंभार्यावियोगजदुःखंप्रापितइतिचाख्या तवान् ॥ स० अन्तरमवकाशं ॥४॥ ती० वेदश्रुतीमिव श्रूयतइतिश्रुतिरितिव्युत्पत्त्या श्रुतित्वंवेदशास्रसाधारणं । तद्वयावृत्त्यर्थ बेदश्रुतीमित्युक्तं । मधुकैटभाभ्यांपातालेगुसंवेदजातंमत्स्याकृतिर्हरिर्यथाऽऽनीतवान् तद्वत्सीतामानयिष्यामि आनेष्यामीत्यर्थ [पा०] १ ख. राघवस्यमनोहितं. २ . ड .-ट. परमंवाक्यं. ३ क.ख. ग. ड.-ट. वीर. ४ ड. च.ज. ज. निहन्म्यद्य . छ. झ. ट, नहिंस्यात्सपुनर्ममाग्रजं. ५ ख. मेवीर. झ. तेराम. ६ छ. झ. ट. सेवको . ७ ड. ज. ज. वैदेही. ८ छ.- ट. अन्तरं. ९ क. ग. गृध्रहला. १० इदमधे ड. छ, श. अ. ट, पाठघुद्रश्यते . ११ छ, झ. दुःखैनविरात्त्वं. १२ क. गा . घेदश्रुतिंयथा. झ. देवश्रुतीमिव सर्गः ६] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । रसातले वा वर्तन्तीं वर्तन्तीं वा नभस्तले । अहमानीय दास्यामि भार्यामरिंदम ॥ ६ ॥ तव इदं तथ्यं मम वचस्त्वमवेहि च राघव ॥ न शक्या सा जरयितुमपि सेन्दैः सुरासुरैः ।। ७ ।। तव भार्या महाबाहो भक्ष्यं विषकृतं यथा ॥ ८ ॥ त्यज शोकं महाबाहो तां कान्तामानयामि ते । अनुमानातु जानामि मैथिली सा न संशयः ॥९॥ हियमाणा मया दृष्टा रक्षसा क्रूरकर्मणा ।। क्रोशन्ती रामरामेति लक्ष्मणेति च विखरम् ।। स्फुरन्ती रावणस्याङ्के पन्नगेन्द्रवधूर्यथा ॥ १० ॥ आत्मना पञ्चमं मां हि दृष्टा शैलतटे स्थितम् ॥ उत्तरीयं तया त्यक्तं शुभान्याभरणानि च ॥११॥ तान्यस्माभिगृहीतानि निहितानि च राघव ॥ आनयिष्याम्यहं तानि प्रत्यभिज्ञातुमर्हसि ।। १२ ।। तमब्रवीत्ततो रामः सुग्रीवं प्रियवादिनम् । आनयस्व सखे शीघ्र किमर्थ विलम्बसे ॥ १३ ॥ एवमुक्तस्तु सुग्रीवः शैलस्य गहनां गुहाम् । प्रविवेश ततः शीघ्र राघवप्रियकाम्यया ॥ १४ ॥ उत्तरीयं गृहीत्वा तु शुभान्याभरणानि च ॥ इदं पश्येति रामाय दर्शयामास वानरः ॥ १५ ॥ ततो गृहीत्वा तद्वासः शुभान्याभरणानि च ॥ अभवद्वाष्पसंरुद्धो नीहारेणेव चन्द्रमाः ॥ १६ ॥ सीतालेहप्रवृत्तेन स तु बाष्पेण दूषितः ॥ हा प्रियेति रुदन्धैर्यमुत्सृज्य न्यपतत्क्षितौ ॥ १७ ॥ हृदि कृत्वा तु बहुशस्तमलंकारमुत्तमम् । निशश्वास भृशं सपों बिलस्थ इव रोषितः ।। १८ ।। अविच्छिन्नाश्रुवेगस्तु सौमित्रिं वीक्ष्य पार्श्वतः ॥ परिदेवयितुं दीनं रामः समुपचक्रमे ।। १९ ।। पश्य लक्ष्मण वैदेह्याँ संत्यक्तं हियमाणया । उत्तरीयमिदं भूमौ शरीरादूषणानि च ।। २० ।। शाद्वलिन्यां ध्रुवं भूम्यां सीतया ह्रियमाणया । उत्सृष्टं भूषणमिदं तथारूपं हि दृश्यते ॥ २१ ॥ त्यक्ष्यसि । नष्टां मधुकैटभापहृतां । वेदश्रुतीं श्रूयतइति | प्रत्यभिज्ञातुं स्मर्तु । उत्तरीयमाभर श्रुतिः शब्दः । वेदरूपश्रुतीमिव वेदगिरमिव । दीर्घ | णानि च उत्तरीयबद्धानीत्यर्थ ।। १५-१७ ।। आर्षः ।। ५ । वर्तन्तीं वर्तमानां ॥ ६ ॥ जरयितुं | अलंकारमिति जात्येकवचनं । रोषितः संजातरो आत्मसात्कर्तु । विषकृतं विषेण पकम् ।। ७ -८ ।॥ |षः ॥ १८ ॥ परिदेवयितुं प्रलपितुं । दीनमिति अनुमानात् योग्यतया । या दृष्टा सा मैथिली न | क्रियाविशेषणं ।। १९ । । शरीरात् अपनीयेति संशयः । अनुमानात्तजानामीत्यस्यैव विवरणमिद्-|शेषः ।। २० । अत्र शाद्वलशब्देन हरिततृणान्युच्य म् ।। ९- १० ॥ आत्मना मया पञ्चमम् ।। ११ । । न्ते । स्वार्थे वलजार्षः । तद्वत्यां भूमौ मृदुस्थले ति० देवस्य धर्मस्य ब्रह्मणश्च ज्ञानसाधनभूताश्रुतिःत्रयी तामिव ॥ ५ ॥ शि० ननुतस्याःस्थितिरेवनविज्ञायते इतिकथमानेष्यसी त्यत आह-रसातलइति ॥ ६ ॥ शि० जरयितुं गोपयितुमित्यर्थः ।॥ ७ ॥ क्षि० विषकृतं विषमिश्रितं ॥ शि० भार्या भार्याहरणं ॥ ८ ॥ रामानु० मैथिलीलयत्र इतिकरणंद्रष्टव्यं । ति० यादृष्टासामैथिलीत्यनुमानात् त्वद्भार्यात्वानुमापकाद्रामेल्या क्रोशालिङ्गात् जानामीत्यन्वयः । शि० अनुमानप्रकारस्तु-इयंनैतत्संबन्धिनी एतत्स्पर्शभीतत्वात् चण्डालस्पर्शभीतब्राह्मणवत् । इयंसीता निरन्तरंराममनस्कत्वातूयत्रैवंतत्रैवं । इयंराममनस्का असकृत्तत्प्रार्थनाबोधकशब्दवत्वात् शंभुवदिति ॥ ९ ॥ वि० आत्मनापञ्चमं मन्त्रिचतुष्टयसहितंमामित्यर्थ । स० आत्मनाखेनपञ्चमंपञ्चलखसंख्यापूरकंमांदृष्टेत्यनेन इतरेषांदर्शनकर्मत्वाभावे अस्यपञ्चखसंख्यापूरकखमेवनभवतीतिभाव ११ ॥ ती० निहितानि निगूढानि विधिवद्रक्षितानीत्यर्थः । ति० आनयि ध्यामि आनेष्यामि । दृष्टेत्यत्र प्रमाणप्रदर्शनमिदं ॥ १२ ॥ ति० गहनां दुष्प्रवेशां ॥ १४ ॥ ति० हाप्रियेतीलयत्रसंधिरार्षः । स० हाप्रिये तिरुदन्नितिच्छेदः । इतिशब्दोऽध्याहार्यः । प्रियेतिलक्ष्मणसंबोधनंवा । शि० बाष्पेणदूषितः व्याप्तः ॥ १७ ॥ ति० हृदीति प्रियासंबन्धेनप्रीत्यतिशयात् ॥ १ [ पा०] १ क. ग. च. जरयितुंसेन्दैरपि. २ ज. कान्तांतां. ३ छ. झ. ट. रौद्रकर्मणा. ४ ख. वधूरिव. ५ छ. झ. ट शैलतले. ६ ड. ज. अ. प्रियदर्शनं. ७ क. खंविलंबसे. ८ ज. प्रतिकाम्यया. ९ ड. गृहीत्वास. १० झ. ट. सतान्याभरणानिच ११ क• छ. झ. ट. वाससुतु. १२ छ.-ट, कृलास, १३ इ.-ट, प्रेक्ष्य. १४ ख. संत्यक्तवैदेह्या श्रीमद्वाल्मीकिरामायणम् । ८/एवमुक्तस्तु रामेण लक्ष्मणो वाक्यमब्रवीत् ॥ नाहं जानामि केयूरे नाहं जानामि कुण्डले । नूपुरे त्वभिजानामि नित्यं पादाभिवन्दनात् ॥ २२ ॥ ततंः स राघवो दीनः सुग्रीवमिदमब्रवीत् ।। २३ ॥ बूहि सुग्रीव कं देशं ह्रियन्ती लक्षिता त्वया ।। रक्षसा रौद्ररूपेण मम प्राणैः प्रिया प्रिया ॥ २४ ॥ क वा वसति तद्रक्षेो महद्यसनदं मम । यैन्निमित्तमहं सर्वान्नाशयिष्यामि राक्षसान् ।। २५ ।। हरता मैथिलीं येन मां च रोषयता भृशम् । आत्मनो जीवितान्ताय मृत्युद्वारमपावृतम् ॥ २६ ॥ मम दैयिततरा हृता वनन्ताद्रजनिचरेण विमथ्य येन सा । कथय मम रिपुं त्वैमद्य वै एवगपते यमसादनं नयामि ॥ २७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे षष्ठः सर्गः ।। ६ ।। सप्तमः सर्गः ॥ ७ । [ किष्किन्धाकाण्डम् ४ सुग्रीवेण रामंप्रति स्वस्यरावणकुलनिलयाद्यपरिज्ञाननिवेदनपूर्वकं सीतान्वेषणप्रतिज्ञानेन समाश्वासनम् ॥ १ ॥ सुग्रीव समाश्वासनविगतशोकेनरामेण सुग्रीवप्रशंसनपूर्वकं सशपथं वालिवधप्रतिज्ञानम् ॥ २ ॥ एवमुक्तस्तु सुग्रीवो रामेणार्तेन वानरः । अब्रवीत्प्राञ्जलिर्वाक्यं सबाष्पं बाष्पगद्दः ॥ १ ॥ न जाने निलयं तस्य सर्वथा पापरक्षसः ॥ सामथ्र्य विक्रमं वैऽपि दौष्कुलेयस्य वै कुलम् ॥ २ ॥ उत्सृष्टत्वात् तथारूपं अविकलरूपं दृश्यते ।। २१– | सप्तमे-एवमुक्त इत्यादि । बाष्पगद्द: रामबाष्प २३ । कं देशं कां दिशं प्रति । हियन्ती ह्रियमाणे- | दर्शनेन स्वयमपि बाष्पगद्वदः । एकं दुःखं सुखं च त्यर्थः । प्राणैः प्राणेभ्यः ॥२४॥ अपावृतं उद्धाटितं येन | नावेित्यस्य प्रथमोदाहरणमिदं ।। १ । दौष्कुलयस्य । तत्क वसतीत्यन्व ।। २५-२६ ॥ ममेति विषमवृ-|दुष्कुले भवोदौष्कुलेय । “दुष्कुलाढूकू ? ' इति ढक् । तं ।। २७ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रा- | तस्यपापरक्षसः परदारापहरणरूपपापकृतो राक्षसस्य। मायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्या- | निलयं वासस्थानं । सामथ्र्य शक्तिं । विक्रमं वा । रख्यानं षष्ठः सर्गः ॥ ६ ॥ । सर्वथा न जाने । किंचिदपि नजानामीत्यर्थः । नन्विदं वक्ष्यमाणेन विरुध्यते । वक्ष्यति वानरप्रेष एवमाभरणदर्शनव्याजेन चेतनस्य यादृच्छिकप्रा-| णावसरे –“ द्वीपस्तस्यापरे पारे शतयोजनमायत : । सङ्गिकसुकृतदर्शनेन तलाभत्वरा भगवत उच्यते | अगम्यो मानुषेर्देवैस्तं मार्गध्वं समन्ततः ।। सहि तिo नाहमिति ऊध्र्वदृष्टयापरस्त्रीत्वेनकदाप्यदर्शनादितिभावः ॥ २२ ॥ ती० कंदेशं अत्यन्तसंयोगेद्वितीया । कस्मिन्देशेल क्षितेत्यर्थः ॥ ति७ प्राणप्रिया प्राणेभ्योपीष्टा । प्राणसंबन्धस्यतदधीनत्वादितिभावः ॥ २४ ॥ ति० यन्निमित्तं प्रियापहारि स० महदितिभिन्न ॥ २५ रामानु० अस्मिन्सर्गान्तेममदयिततरेत्ययंश्लोकोबहुषुकोशेषुनदृश्यते ॥ २७ इति षष्ठःसर्गः ॥ ६ ॥ ति० नजानइति । सर्वप्रकारेणनजाने किंचिज्ज्ञानामीत्यर्थः । उत्तरत्रसीतान्वेषाणार्थहनुमदादिवानरप्रेषणसमये “सहिंदेश तुवध्यस्यरावणस्यदुरात्मनः । राक्षसाधिपतेर्वासः सहस्राक्षसमद्युतेः” इतिवचनेनरावणावासस्यसुग्रीवावगतत्वप्रतीतेरेवंव्याख्या तं ॥ ति० पापरक्षसः पापंकृतवतोरक्षसः । निलयं निलयस्थानं गुप्तवासस्थानं । सर्वथानजाने ।. नहीदृशंपापंकर्मकृत्वाराजधा न्यांवतुमर्हतीतिभावः । सामथ्र्य शौर्यादि । विक्रमं विशेषेणक्रामतिपादविक्षेपंकरोतियत्रतद्वासनगरं । दौष्कुलेयस्येत्यनेन रक्षः कुलजत्वंध्वनितं । एवेतिशेषः । वाशब्दस्त्वर्थे । अतएवलङ्काद्वीपंनिर्दिश्य “ सहिदेशस्तुवध्यस्य-'इतिहनुमदादिप्रेषण तज्जाने [ पा०] १ झ. ट. ततस्तुराघवोवाक्यं. २ छ. झ. अ. प्राणप्रियाहृता. ख. ग. ड. ट. प्राणप्रियाप्रिया. ३ ड. च. ज म. , ४ छ. झ. ट. धुवं. ५ छ, झ. ट. . ६ ग. घ. छ. झ. वनाद्रजनिचरेण. ७ क यन्निमित्तमिमान्सर्वान्दयिततमा छु, झ. ट. तमद्यवै. ८ क -ट. यमसंनिधिं. ९ ख, वाष्पगद्वदं. १० ज. चापि. ११ छ. वैकुलं सर्गः ७ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । संत्यं ते प्रतिजानामि त्यज शोकमरिन्दम । करिष्यामि तथा यत्रं यथा प्राप्यसि मैथिलीम् ॥३॥ रावणं सगणं हत्वा परितोष्यात्मपौरुषम् । तथाऽसि कर्ता नचिराद्यथा ग्रीतो भविष्यसि ॥ ४ ॥ अलं वैकब्यमालम्ब्य धैर्यमात्मगतं सर । त्वद्विधानामसदृशमीदृशं विद्धिं लाघवम् ॥ ५ ॥ ३३ देशस्तु वध्यस्य रावणस्य दुरात्मनः । राक्षसाधिपते- | पश्चात्तारया ज्ञातवानिति किंन विकल्प्यतइतिचेन्न । वर्वासः सहस्राक्षसमद्युतेः ? इति । तत्र हि रावणस्य |तारादर्शनात्प्रभृति कामपरवशेन सुग्रीवेण तारया निलयसामथ्र्यपराक्रमाः सुग्रीवेण स्पष्टमवगता इति | सह रामकार्यपर्यालोचनाप्रसत्तेः । गम्यते । सत्यं । तथापि स्वकार्ये प्रथमं प्रवर्तयितुमे- | सर्वथा नजानीयात् तदा सीताक्रोशादिना स्फुटमव वमुक्तवान्सुग्रीवः । अतएव “ बूहि सुग्रीव कं देशं गतांदिशंवदेव । यच कैश्चिदुक्तं । निलयं नजाना ह्रियन्ती लक्षिता त्वया ? इत्यस्यापि प्रतिवचनंनोक्त- |मीत्यस्य इदानींतद्वस्थानदेशं नजानामीत्यर्थइति । वान् । कथंगमनदेशमपिन जानीयात् । य एवमाह तन्न । सर्वात्मना रावणवृत्तान्तमपरिज्ञायकेियद्पित ह्रियमाणा मया दृष्टा' इति । न चैवमादावेव मित्र- | त्स्वरूपज्ञानं भवत्वितिात्पर्येण क वावसति तद्रक्ष द्रोहः कृतःस्यादिति वाच्यं । दूरदर्शिना सुग्रीवेणैवं | इतिपृष्टवन्तंप्रतिज्ञातांशमात्रमप्यनुक्त्वा इदानींतद् मनसि कृतं । यदि मया ‘रावणवृत्तान्तो मया ज्ञात' |वस्थानभूमेिं न जानामीत्युत्तरस्य छलल्वापत्तेः । इत्युक्तः स्यात् । तदातिव्यसनी रामोयं सीतान्वेषणे | तद्वासमात्रज्ञानेतद्भञ्जनेसस्वयमेवेहागमिष्यतीतिहेि प्रथमं मां प्रवर्तयेत् । तचायुक्तं । वानराणां वालिवशं- |रामाभिप्रायः । किंच इदानीं निलयापरिज्ञानेपि वद्त्वेनास्मद्धीनत्वाभावात् । कथंचित्केषांचिद्वशी- | सामथ्र्यपराक्रमौवा वक्तव्यौ स्यातां । इतरदिशः करणेपि रावणेनकृतसख्यो वाली चास्मन्मनोरथा- | प्रतेिवानराणांप्रेषणं तान्प्रति –“रावण:सहवैदेह्यामा नुरूपां प्रवृत्तिं कथंसहेत । तथा चोभयकार्यभङ्ग |र्गितव्यस्ततस्ततः ?' इतिवचनंच बहुकालविलम्बेन इत्यज्ञानमभिनीतवान्सुमति:सुग्रीवः । न चैवंसति | यत्रकुत्रापि सीतां स्थापयेत्तिष्ठद्वेतिसंगच्छते । एतेने वानरप्रेषणकालेिकसुग्रीववचनेन कथमिव रामोनाश-|दमपिनिरस्तं । सर्वथा सर्वप्रकारेणापितन्निलयंनजाः ङ्कतेति वाच्यं । तारोक्तलक्ष्मणवचनश्रवणेनरामस्यन |नामीतिविशिष्टाभावोर्थः । तथाचाग्रे केनचित्प्रकारेण शङ्कावकाशः । पूर्वमयंनजानाति पश्चात्तारावचनै- | तन्निलयज्ञानाविरोधइति । वानरान्प्रति यावन्मात्र ज्ञतवानितिरामस्यापिप्रतिपत्तिर्भवेत् । । एवं ह्याह |मुच्यतेतावत आदावपिवक्तव्यत्वात् । यदपि केनचि लक्ष्मणंप्रतिारा * शतकोटिसहस्राणि लङ्कायांकेि- | दुन्नीतं । संवत्सरपर्यन्तं सीतादु:खकरणाभावे राव लराक्षसाः । अयुतानिचषदत्रिंशत्सहस्राणि शतानि | पणकृतशिवपूजाफलं नभवेदितिदैवप्रतिबन्धवशात्त च । अहत्वा तांश्च दुर्धर्षात्राक्षसान्कामरूपिणः । दानीं सुग्रीवस्याज्ञानमिति । ततुच्छं । दृष्टे संभवत्य नशक्योरावणोहन्तुं येनसामैथिली हृता ? इत्यादि । | दृष्टकल्पनाया अन्याय्यत्वात् । सम्यक्च परदारध किंच कथंवालोकालोकपर्यन्तं पर्यटतस्तद्परिज्ञानं । |र्षणं शिवपूजाफलमिति तस्माद्यथोक्तएवाथेग्राह्य अतएवहेि रामबलपरीक्षासमये दुन्दुभ्यादिधर्षणक- |।। २-३ । सगणं सपरिवारं । रावणं हत्वा भवन्तं थनप्रसङ्गेश्वक्तव्यमपिरावणजयवृत्तान्तं नोक्तवान् । | परितोष्य आत्मपौरुषं तथाकर्तास्मि । यथा प्रीतोभ नन्वेवमिदानीं परमार्थतो न विजानातिसुग्रीवः । विष्यसीतिसंबन्धः ।। ४ । वैकुब्यं दैन्यं ।। ५ ।। कालिकसुग्रीववचसानविरोधः । शि० दौष्कुलेयस्येति । तत्कुलस्यदुष्कुलत्वंतुतन्मातूराक्षसीत्वेन । आकुलं चञ्चलचित्तत्वं तत्का रणंचेत्यर्थः ॥ २ ॥ ति० यद्यप्येतावज्जानामि तथापितदुपवर्णनंनिष्फलं । तावन्मात्रज्ञानेपितद्वधासंभवात् । कचिदुतेस्थिति संभवात् । एतावत्ववगम्यतामित्याह-सत्यंत्विति । ति० परितोष्यं भवतःपरितोषार्ह । आत्मनः सपरिवारस्यमम पौरुषं । अवलंब्येतिशेषः । स० अपरितोष्यं आत्मपौरुषंयस्यतंरावणं ॥ शि० आत्मपौरुषं सेनामित्यर्थः । परितोष्य संतोष्य ॥ ४ ॥ [ पा० ] १ क. ग. ड.-ट, सत्यंतु. २ क. ग. ड, च. झ. ज. ट. खद्विधानांनसदृशं ३ क बुद्धिलाघवं ड. छ ३४ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ मयाऽपि व्यसनं प्राप्त भयहरणजं महत् ॥ नै चाहमेवं शोचामि नै च धैर्यं परित्यजे ॥ ६ ॥ नॉहं तामनुशोचामि प्राकृतो वानरोपि सन् । महात्मा च विनीतश्च किं पुनर्धतिमान्भैवान् ॥७॥ बाष्पमापतितं धैर्यान्निग्रहीतुं त्वमर्हसि । मर्यादां सत्त्वयुक्तानां धृतिं नोत्स्रष्टुमर्हसि ॥ ८ ॥ व्यसने वाऽर्थकृच्छे वा भये वा जीवितान्तके ॥ विमृशन्वै खया बुद्धया धृतिमान्नावसीदति ॥९॥ बालिशस्तु नरो नित्यं वैक्रब्यं योऽनुवर्तते । स मज्जत्यवशः शोके भाराक्रान्तेव नौर्जले ॥ १० ॥ एषोञ्जलिर्मया बद्धः प्रणयात्वां प्रसादये । पौरुषं श्रय शोकस्य नान्तरं दातुमर्हसि ।। ११ ।। ये शोकमनुवर्तन्ते न तेषां विद्यते सुखम् ॥ तेजश्च क्षीयते तेषां न त्वं शोचितुमर्हसि ॥ १२ ॥ शोकेनाभिप्रपन्नस्य जीविते चापि संशयः । स शोकं त्यज राजेन्द्र धैर्यमाश्रय केवलम् ॥ १३ ॥ हितं वयस्यभावेन बूमि नोपदिशामि ते ॥ वयस्यतां पूजयन्मे न त्वं शोचितुमर्हसि ॥ १४॥ मधुरं सान्त्वितस्तेन सुग्रीवेण स राघवः । मुखमश्रुपरिकिन्नं वस्रान्तेन मार्जयत् ।। १५ ।। प्रकृतिस्थस्तु काकुत्स्थः सुग्रीववचनात्प्रभुः ॥ संपरिष्वज्य सुग्रीवमिदं वचनमब्रवीत् ।। १६ ।। कर्तव्यं यद्वयस्येन स्रिग्धेन च हितेन च ॥ अनुरूपं च युक्तं च कृतं सुग्रीव तंत्वया ।। १७ ।। एष च प्रकृतिस्थोऽहमनुनीतस्त्वया सखे । दुर्लभो हीदृशो बन्धुरस्मिन्काले विशेषतः ॥ १८ ॥ किंतु यत्रस्त्वया कार्यो मैथिल्याः परिमार्गणे ।। राक्षसस्य च रौद्रस्य रावणस्य दुरात्मनः ॥ १९ ॥ मया च यदनुष्ठेयं विस्रब्धेन तदुच्यताम् । वर्षाखिव च सुक्षेत्रे सर्व संपद्यते मयि ।। २० । । मया च यदिदं वाक्यमभिमानात्समीरितम् ॥ तत्वया हरिशार्दूल तत्त्वमित्युपधार्यताम् ॥ २१ ॥ अनृतं नोक्तपूर्व मे नच वक्ष्ये कदाचन । एतत्ते प्रतिजानामि सत्येनैव च ते शपे ॥ २२ ॥ ततः प्रहृष्टः सुग्रीवो वानरैः सचिवैः सह ।। राघवस्य वचः श्रुत्वा प्रतिज्ञातं विशेषतः ॥ २३ ॥ एवमेकान्तसैपृक्तौ ततस्तौ नरवानरौ उभावन्योन्यसंदृशं सुखं दुःखं प्रभाषताम् ।। २४ परित्यजे परित्यजामि ।। ६ । प्राकृतः हीनः । |।। १४ । प्रमार्जयत् । स्वार्थे णिच् । * अनित्यमा विनीतः वृद्वै:सुशिक्षितः ।। ७ । सत्त्वयुक्तानां व्यव -|गमशासन ? इत्यडभाव ।। १५-१६ । अनुरूपं सायवतां । * द्रव्यासुव्यवसायेषु सत्त्वमस्रीतुज- | मित्रत्वानुरूपं । युक्तं शोकनिवारणयोग्यं । कृतं न्तुषु ?' इत्यमरः । मर्यादां व्यवस्थारूपांधृतिं ।। ८ ॥ | उत्क्तमित्यर्थ ।। १७-१९ । विस्रब्धेन न्निग्धेन अर्थकृच्छे धननाशे ।। ९-१० । अन्तरं अवकाशं |॥ । अभिमानात् शौर्याभिमानात् । त्वय्यभि २० ॥ ११-१३ । ब्रमेि ब्रवीमि । वयस्यतां मित्रत्वं | मानाद्वा । तत्त्वं यथार्थे ।। २१-२३ । एकान्तसं ति० व्यसने इष्टवियोगजे । भये चोरव्याघ्रादिजे । जीवितान्तगे जीवितनाशप्रापके । विमृशन् प्रारब्धवेगमितिशेषः । ती० व्यसने विपदि । अर्थकृच्छे कार्यसंकटे ॥ ९ ॥ शि० पौरुषं खैकनिष्ठपरमपुरुषत्वंश्रय स्मरेत्यर्थः ॥११॥ ती० प्रकृतिस्थः खभावस्थः दुःखरहितइत्यर्थः ॥ १६ ॥ शि० स्निग्धेन तेहविशिष्टन । युक्तं युक्तिविशिष्टं ॥ ॥ ति० अस्मिन्काले व्यस १७ नकाले ॥ १८ ॥ ति० रावणस्य संहारेचेतिशेषः ॥ स० रावणस्यच परिमार्गणे ॥ ॥ ति० यदनुष्ठेयं तवेतिशेषः । १९ वर्षाखिवसुक्षेत्रे उसैबीजमितिशेषः । संपद्यते सफलंभविष्यतीत्यर्थः । शैघ्रयप्रत्यायनायवर्तमानप्रयोगः । स० विस्रब्धेन विश्व स्तेनमया यत्कर्तव्यंतदुच्यतां । अनन्तरंच वर्षासुतत्रापिचसुक्षेत्रे उसंयथासंपद्यते तथातवसर्वसंपद्यते ॥ २० ॥ ती० इदंवाक्यं [पा०] १ छ. झ. ट. भार्याविरहजं. २ छ. झ. ट. नाहमेवंहेि. ३ ग. छ. झ. ट. धैर्थेनच. ४ ग. अहंतावन्नशोचामि ड. अ. नाहंखमिवशोचामि. ५ छ. झ. ट. न्महान्. ६ ख. ग. घ. छ.-ट. जीवितान्तगे. ७ च. छ. झ. ज. ट. विमृशंश्च ८ क. ग. मोनुगच्छति. ९ क. ग. गन्तुमर्हसि. १० छ. झ. क्षयते. ११ ख. वापि १२ क. नोपदिशाम्यहं. १३ क प्रमार्जितं. ख. ममार्जतत्. १४ क. ग. मेखया. १५ क. ग. ड. च. छ. झ. उ. ट. तव. १६ छ. झ. ट. शपाम्यहं. क.- च ज. ज. शपामिते. १७ ज. हरिवानरौ, १८ क. ग. सदृशौ. १९ ख. ड. चसुखंदुःखमभाषतांसुसुखप्रत्यभाषतां . झ. अ. ट. . ज. । सर्गः ८] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । महानुभावस्य वचो निशम्य हरिर्नराणामृषभस्य तस्य । कृतं स मेने हरिवीरमुख्यस्तदा खकार्य हृदयेन विद्वान् ॥ २५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे सप्तमः सर्गः ।। ७ ।। ३५ अष्टमः सर्गः ८ ॥ रामेण सहैकशाखाऽसनगतेनसुग्रीवेण रामंप्रति स्वस्मिन्वालिकृतापकारनिवेदनपूर्वकमभययाचना तथा रामेण वालिवधप्रतिज्ञाने विस्तरेणभार्याहरणादिरूपवाल्यपकारनिवेदनेन तद्वधप्रार्थना ॥ २ ॥ रामेण सुग्रीवंप्रति वालिनासह तादृशविरोधकारणप्रश्नः ॥ ३ ॥ सुग्रीवेण तंप्रति तत्कथनोपक्रमः ॥ ४ ॥ परितुष्टस्तु सुग्रीवस्तेन वाक्येन वानरः ।। लक्ष्मणस्याग्रतो राममिदं वचनमब्रवीत् ।। १ ।। सर्वथाऽहमनुग्राह्यो देवतानामसंशयः । उपपन्नगुणोपेतः सख्खा यस्य भवान्मम ।। २ ।। शक्यं खलु भवेद्राम सहायेन त्वयाऽनघ ॥ सुरराज्यमपि प्रामुं स्वराज्यं किं पुनः प्रभो ।। ३ ।। सोहं सभाज्यौ बन्धूनां सुहृदां चैव राघव । यस्यान्निसाक्षिकै मित्रं लब्धं राघववंशजम् ॥ ४ ।। अहमप्यनुरूपस्ते वयस्यो ज्ञास्यसे शनैः ॥ नतु वतुं समर्थोऽहं खैयमात्मगतान्गुणान् ॥ ५ ॥ महात्मनां तु भूयिष्ठं त्वद्विधानां कृतात्मनाम् । निश्चला भवति प्रीतिधैर्यमात्मवतामिव ।। ६ ।। रजतं वा सुवर्ण वा वैस्राण्याभरणानि च । अविभक्तानि साधूनामवगच्छन्ति साधवः ॥ ७ ॥ आढ्यो वाऽपि दरिद्रो वा दुःखितः सुखितोपि वा। निर्दोषो वा सदोषो वा वयस्यः परमा गतिः ॥८ ।। धनत्यागः सुखत्यागो देहत्यागोपि वा पुनः । वयस्यार्थे प्रवर्तन्ते खेहं दृष्टा तथाविधम् ।। ९ ।। पृक्तौ एकान्ते रहसि संयुक्तौ एकान्तंनियतं यथा- | ऽभवं । यस्य मे भवान् सखाऽऽसीत् । कीदृशः सखा। तथा संयुक्तौवा । प्रभाषतां । व्यत्ययेन परस्मैपद-| उपपन्नगुणोपेतः राजयोग्यशौर्यवीर्यादिसर्वगुणोप मडभावश्च ।। २४-२५ । इति श्रीगोविन्दराजवि-| पन्नः ।। चतुश्चत्वारिंशत् २ । शक्यमित्यादि ॥ ३ ॥ रचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने किष्कि-|सभाज्यः पूज्यः ।। ४-५ । भूयिष्ठं अतिशयेन । न्धाकाण्डव्याख्यान्न सप्तमः सर्गः ।। ७ ।। आत्मवतां आत्मज्ञानिनां ।। ६ । साधूनां मित्राणां । साधवो मित्राणि ॥ ७-८ ।तथाविधं स्वरुन्नेहस अथ सुग्रीवस्य स्वशोकमूलविज्ञापनमष्टमे–परि- | दृशं रुन्नेहंदृष्टास्थितस्य वयस्यस्य वयस्यार्थे धनत्यागा तुष्ट इत्यादि । १ । देवतानामनुग्राह्यः दयनीयो-| दय:प्रवर्तन्तइतियोजना । अनया सुग्रीववचनभङ्गया वालिनंवधिष्यामीतिवाक्यं ॥ २१ ॥ ती० खकार्य वालिवधरूपकायें ॥ सर्गश्रुतिफलमुत्तंस्कान्दे–“रामसुग्रीवसँछापश्रुत्वा दुःखाद्विमुच्यते ?' इति ॥ २५ ॥ इतिसप्तमःसर्गः ॥ ७ ॥ ति० तेनवाक्येन अनृतंनोक्तपूर्वमेइत्यादिवाक्येन । स० तुष्टं तोषः । भावेक्तः । परि उपरतं तुष्टयस्यसपरितुष्टः । तुरप्यर्थे । तादृशोपि तेनरामेणवाक्येनहर्षितः । “ परिस्यात्सर्वतोभावइत्यारभ्य-दोषाख्यानेप्युपरमेव्याप्तौनिवसनेपिच ।” इति िवश्व ॥ १ ॥ शि० उपपन्नः खाभाविकसकलसंपत्तिविशिष्टः । गुणोपेतः सकलसदुणयुक्त ति० अनुरूपः योग्य ज्ञास्यसे आनुरूप्यमितिशेषः । नतुवतुंसमर्थः । “ आत्मप्रशंसामरणं ” इतिन्यायात् ॥ ५ ॥ ती० महात्मनां विमलान्तःकर णानां । आत्मवतां प्रशस्तबुद्धीनां । स० कृतात्मनां शिक्षितमनस्कानां ॥ ६ ॥ ती० अविभक्तानि स्वेनतुल्यानि ॥ ७ । [ पा० ] १ ख. ड. छ. झ. ज. ट. हरिर्तृपाणामधिपस्य २ ड. च. छ. झ. अ. ट. हर्षित ३ क. ग. ड. च. छ। झ. . ट. स्याग्रजंशूरमिदं. ज. स्याग्रतस्तत्त्वमिदं. ४ ड. च. छ. झ. ट. देवतानांनसंशयः. ५ छ. झ. ट. किमुतप्रभो । ६ छ. झ. खयि आत्मगतान्, ७ छ. झ. मात्मवतांवरा. ८ ड. च. झ. ट. शुभान्याभरणानिच. ९ ड.–आ. निर्दोषश्चस दोषश्च. क. ग, निर्दोषश्चाक्षमश्चैव. १० ड. च. छ. झ. अ. ट. देशत्यागोपिवाऽनघ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् तत्तथेत्यब्रवीद्रामः सुग्रीवं प्रियवादिनम् ॥ लक्ष्मणस्याग्रतो लक्ष्म्या वासवस्येव धीमतः ॥ १० ॥ ततो रामं स्थितं दृष्टा लक्ष्मणं च महाबलम् ॥ सुग्रीवः सर्वेतश्चक्षुर्वने लोलमपातयत् ॥ ११ ॥ स ददर्श ततः सालमविदूरे हरीश्वरः ॥ सुपुष्पमीषेत्पत्राढ्यं भ्रमरैरुपशोभितम् ॥ १२ ॥ तस्यैकां पर्णबहुलां भङ शाखां सुपुष्पिताम् ॥ सॉलस्यास्तीर्य सुग्रीवो निषसाद सराघवः ॥१३॥ तावासीनौ ततो दृष्ट्रा हनूमानपि लक्ष्मणम् ।। सालशाखां समुत्पाट्य विनीतमुपवेशयत् ॥ १४ ।। सुखोपविष्टं रॉमं तु प्रसन्नमुदधिं यथा ।। फैलपुष्पसमाकीर्णे तस्मिन्गिरिवरोत्तमे ॥ १५ ॥ ततः प्रहृष्टः सुग्रीवः श्लक्ष्णं मधुरया गिरा । उवाच प्रणयाद्रामं हर्षव्याकुलिताक्षरम् ॥ १६ ॥ अहं विनिकृतो भ्रात्रा चराम्येष भयार्दितः ।। ऋश्यमूकं गिरिवरं हृतभार्यः सुदुःखितः ॥ १७ ॥ सोहं त्रस्तो भये मस्रो वैसाम्युद्धान्तचेतनः । वालिना निकृतो भ्रात्रा कृतवैरश्च राघव ॥ १८ ॥ वालिनो मे भयार्तस्य सर्वलोकाभयंकर । ममापि त्वमनाथस्य प्रसादं कर्तुमर्हसि ॥ १९ ॥ एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मवत्सलः । प्रत्युवाच स काकुत्स्थः सुग्रीवं प्रहसन्निव ।। २० । उपकारफलं मित्रमपकारोरिलक्षणम् । अद्वैव तं हनिष्यामि तव भार्यापहारिणम् ।। २१ ।। इमे हि मे मैहावेगाः पत्रिणस्तिग्मतेजसः ॥ कार्तिकेयवनोद्भताः शरा हेमविभूषिताः ।। २२ ।। कङ्कपत्रप्रतिच्छन्ना महेन्द्राशनिसन्निभाः ॥ सुपर्वाणः सुतीक्ष्णाग्राः सरोषा भुजगा इव ॥ २३ ॥ भ्रातृसंज्ञममित्रं ते वॉलिनं कृतकिल्बिषम् । शरैर्विनिहतं पश्य विकीर्णमिव पर्वतम् ॥ २४ ॥ आवाभ्यामेवं वर्तितव्यमितिव्यवस्थाद्योत्यते ॥ ९ ॥ | गम्भीरमित्यर्थः ।। १५-१८ ।॥ हे सर्वलोकाभयं लक्ष्म्या कान्त्या वासवस्येव स्थितस्य लक्ष्मणस्याग्रत | कर । वालिनः सकाशात् भयार्तस्य मे ममापि अत्य इतिसंबन्धः । अनेनोक्तार्थे लक्ष्मणानुमतिद्योतिता | न्तभाग्यहीनस्यापि । प्रसादं कर्तुमर्हसि ।। १९ ।। ॥ १० ॥ स्थितं भूषणग्रहणकालात्प्रभृतितिष्ठन्तमि-| प्रहसन्निव पूर्वमेव प्रतिज्ञातेपि चापलातिशयात्पुन त्यर्थः । लोलंचक्षुरपातयदिति । समीचीनशाखाला-|प्रार्थयत इति मन्दस्मितवानित्यर्थः । २० । अरि भाथै सर्वत्रोन्मेषयामासेत्यर्थः ।। ११ । ईषत्पत्राढ्य-| लक्षणमित्यनन्तरं अत इत्युपस्कायै ॥ २१ ॥ पत्रिण मिति पलवप्रचुरमित्यर्थः ।। १२ । पर्णबहुलां पल्लव-| प्रशस्तपत्रिणः । तिग्मतेजसः क्रूरतेजसः । कार्तिके बहुलां ॥ १३ ॥ विनीतं । एकासने स्थितिमनङ्गीकु-| यवनोद्भताः शरवणोद्भताः । कङ्कपत्रप्रतिच्छन्ना र्वन्तमित्यर्थः । उपवेशयत् उपावेशयत् ॥ १४ ॥ | इति पत्रेिण इत्युक्तं विशेष्यते । महेन्द्रपदेनाशनेस्त सुखोपविष्टमित्यादिश्लोकद्वयमेकान्वयं । द्वितीयराम- | त्सन्निहितत्वातिशय उच्यते । इमे मे शराः महावे पद्मभिरामार्थकं प्रसन्नमुदधिं यथा तद्वत्प्रसन्ने । । गत्वादिविशिष्टाहि । अतः एतैः शरैर्वालिनं विनिह रामानु० लक्ष्मणः तेजोविशेषेणवासवसदृशइत्यर्थः ॥ १० ॥ स० ततः परदिने । अतोनपौनरुक्तयं ॥ ११ ॥ रामानु० आस्तीर्येति । पुनरासनप्रदानकथनेनायंपरेद्युर्तृत्तान्तइत्यवगम्यते ॥ १३ ॥ शि० गिरिवरोत्तमे गिरिवरस्योत्तमप्रदेशे । रामं ददर्शतिशेषः ॥ १५ ॥ रामानु० अत्रद्वितीयोरामशब्दोऽभिरामवचनः । क्रियाविशेषणंवा ॥ १५-१६ ॥ स० अहमिल्या दिपुनःपुनर्वचनं खप्रमेयदाढ्र्याय ॥ ति० अहंविनिकृतइतिपूर्वदिवसोक्तार्थस्मारणं तदर्थस्यावश्यानुष्ठेयत्वाभिप्रायेण ॥ १८ ॥ रामानु० सर्वलोकाभयंकर अतएवममाप्यभयंकर । वालिनोभयार्तस्यमेप्रसादंकर्तुमर्हसि । सखित्वेनमह्यविशेषत:प्रसादःकर्त व्यइत्यभिप्रायः । स० आपिनोभावः आपित्वं प्राप्तिरित्यर्थः । मम भमतया आपित्वंयस्य तंप्रसादं । मे मत्संबन्धिनोवालिन इतिवा ॥ १९ ॥ शि० कार्तिकेयवनोद्भताः स्कन्दोत्पत्तिभूमिकाननप्रादुर्भूतकाण्डकाः । एतेनतेषामभेद्यत्वंबोधितं । तदुद्भतश राणामभेद्यत्वेनप्रसिद्धत्वात् ॥ २२ ॥ ति० भ्रातरं अमित्रमप्येकोदरजन्ममात्रेणतथाव्यवहृतं । पश्य द्वित्रैर्दिवसैरितिशेषः ॥२४॥ [पा०] १ ड.-झ. ट. प्रियदर्शनं. अ. प्रियदर्शनः. २ क. च. ज. अ. त्पर्णाढ्यं. ३ ड ट. शाखांभ ४ क.-ट. रामस्यास्तीर्य. ५ च. ज. रामंतं. ६ ग. छ. झ. ट. सालपुष्पावसंकीर्णे. ७ क. ग.-ट. श्लक्ष्णयाशुभयागिरा ८ ग. चवराम्येव. ९ क. ग. ड. च. छ. झ. अ. ट, वनेसंभ्रान्तचेतनः. १० ख. वानरोत्तमं. ११ डः -ट. वधिष्यामि १२ च. झ. ट. महाभाग, १३ ड, ज. अ. इवपन्नगाः, १४ ड ट. वालिसंज्ञ. १५ ड ट. भ्रातरं । सर्गः ८ ] श्रीमद्वेोविन्दराजीयव्याख्यासमलंकृतम् । ३७ राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः । प्रहर्षमतुलं लेभे साधुसाध्विति चाब्रवीत् ।। २५ ।। राम शोकाभिभूतोऽहं शोकार्तानां भवान्गतिः ॥ वयस्यइति कृत्वा हि त्वय्यहं परिदेवये ।। २६ ।। त्वं हि पाणिप्रदानेन वयस्यो मेऽसिाक्षिकम् । कृतः प्रॉणैर्बहुमतः सैत्येनापि शपामि ते।। २७॥ वयस्यइति कृत्वा च विस्रब्धं प्रवदाम्यहम् ।। दुःखमन्तर्गतं यन्मे मनो हँरति नित्यशः ॥ २८ ॥ एतावदुक्त्वा वचनं बाष्पदूषितलोचनः । बाष्पोपहतया वाचा 'नीचैः शक्रोति भाषितुम् ॥२९॥ बाष्पवेगं तु सहसा नदीवेगमिवागतम् । धारयामास धैर्येण सुग्रीवो रामसन्निधौ ॥ ३० ॥ सन्निगृह्य तु तं बाष्पं प्रमृज्य नयने शुभे । विनिःश्वस्य च तेजस्वी राघवं वैक्यमब्रवीत्।। ३१ ।। पुराऽहं वालिना राम राज्यात्खादवरोपितः । परुषाणि च संश्राव्य निर्धतोसि बलीयसा ।। ३२॥ हृता भार्या च मे तेन प्राणेभ्योपि गरीयसी । सुहृदश्च मदीया ये संयता बन्धनेषु ते ।। ३३ ।। यतवांश्च सुदुष्टात्मा मद्विनाशाय राघव ॥ बहुशस्तत्प्रयुक्ताश्च वानरा निहता मया ॥ ३४ ॥ शङ्कया त्वेतया चेह दृष्टा त्वामपि राघव ॥ नोपसर्पम्यहं भीतो भये सर्वे हि बिभ्यति ।। ३५ ॥ केवलं हि सहाया मे हनुमत्प्रमुखास्त्विमे । अतोऽहं धारयाम्यद्य प्राणान्कृच्छूगतोपि सन् ॥ ३६ ॥ एते हि कपयः स्निग्धा मां रक्षन्ति समन्ततः॥ सह गच्छन्ति गन्तव्ये नित्यं तिष्ठन्ति चें स्थिते ३७ सङ्गेपस्त्वेष "ते राम किमुक्त्वा विस्तरं हि ते ।। स मे ज्येष्ठो रिपुभ्रता वाली विश्रुतपौरुषः ॥३८॥ तद्विनाशाद्धि मे दुःखं प्रनष्टं स्यादनन्तरम् ॥ सुखं मे जीवितं चैव तद्विनाशनिबन्धनम् ॥ ३९ ।। तंपश्येतिसंबन्ध ।। २२-२४ । वाहिनीपतिः | मन्येतेति भियाधारयामासेतिभावः ॥ ३०-३१ ।। । वानरसेनाधिपतिः ॥ २५ ॥ वयस्य इति । वयस्य | खाद्राज्यात् यौवराज्यात् । निधूतः निरस्तः ॥ ३२ ॥ इतिचेत्यर्थः । त्वयि त्वत्समीपे ॥ २६-२८ ॥ | बन्धनेषु कारागृहेषु ।। ३३-३४ । एतयाशङ्कया एतावदुक्त्वा पुराहं वालेिनेत्यादि वक्तुकामस्तदुपो-| वालिप्रयुक्तत्वशङ्कया । भीत:नोपसपमि नोपासर्प । द्वातत्वेन * दुःखमन्तर्गतं यन्मेमनो हरतिनित्यशः ? | भये भयनिमित्ते ।। ३५ । केवलं अद्वितीयंयथातथा इत्येतावदुक्त्वा । शक्तोति अशन्नोत् ।। २९ । राम-| ।। ३६। केवलत्वमुपपादयति--एतेहीति । गन्तव्ये । सन्निधाविति । मांप्रत्युपदिश्य खयंनशक्रोतीति रामो | मयिगच्छतीत्यर्थ ।। ३७ । संक्षेपइत्यादिद्वयं । ॥ २४ ॥ वि० दुःखातिशयात्पुनराह-रामेत्यादि । शोकार्तगतित्वाद्वयस्यलाच खयिपरिदेवनं ॥२६॥ ति० अवक्तव्यमपिव यस्यइतिकृखाविस्रब्धः विश्वस्तः । वदामि । क्षीणंकरोति ॥ २८ ॥ रामानु० अत्रपुनश्शब्दोऽध्याहर्तव्यः । एतावदुक्खा हरतेि वचनं “ रामशोकाभिभूतोऽहं इत्यारभ्य “ मनोहरतिनित्यश ' इत्येतदन्तंवचनजातंपुनरुक्त्वा ॥ २९ ॥ स० अवरोपितः अपहृताधिकारः । परुषाणि निष्ठुरवचांसि । संश्राव्य श्रावयिखा । निर्धतोस्मि ॥ ३२ ॥ रामानु० बन्धनेषु बध्यतेऽस्मिन्निति बन्धनंकारगारं ॥ ३३ ॥ रामानु० परमकारुणिकंखामपि ॥ ति० भये यत्किंचिद्रयप्राप्तौ । बिभ्यति सर्वतएवेतिशेषः ॥३५॥ शि० सः मद्वधविषयकयन्नवान् । अतएवरिपुः । वाली अस्तीतिशेषः ॥ ३८ ॥ रामानु० सख्यकरणादिना लब्धमपिसुखा दिकंनलब्धप्रायमितिभावः ॥ ति० यद्यपिभ्रातृनाशोदुःखाय । तथाप्यनन्तरं संप्रतिविद्यमानंमेदुःखं तद्विनाशेएवप्रमृष्ठस्यात् । [पा० 1 १ घ. वानराधिपः. २ घ. शोकाभितप्तोहं . ३ क. ख. ड.-ज. अ. साक्षिकः. ४ क. ग. च. ज. व्य . प्राणे:प्रियतमः. ५ क. ग. ड .-ट. सल्येनचशपाम्यहं. ख. घ. सल्येनापिशपाम्यहं. ६ ख .-ट. विस्रब्धः. ७ ड. छ.-ट तन्मे. ८ क. ख. दहति. ९ ग. ड. छ.-ट. बाष्पदूषितया. १० ख. नचशक्तोऽभिभाषितुं. ११ क. ख. ग. पुनरब्रवीत्। ड.-ट. पुनरूचिवान्. १२ क. ग. बहवः. १३ घ. सदोद्यताः. १४ झ. चास्थिते. १५ क. ड. छ. ज. झ. ट. मेराम १६ ख, बहुविस्तरैः, १७ छ. झ. ट, तद्विनाशेपि. ड. च. ज. ल. तद्विनाशेन, १८ ज. अ. दनन्तकं श्रीमद्वाल्मीकिरामायणम् । एष मे राम शोकान्तः शोकार्तेन निवेदितः।। दुःखितः सुखितो वाऽपिसख्युर्नित्यं सखा गतिः॥४०॥ श्रुत्वैतद्वचनं रामः सुग्रीवमिदमब्रवीत् ॥ किंनिमित्तमभूद्वैरं श्रोतुमिच्छामि तत्त्वतः ॥ ४१ ॥ सुखं हि कारणं श्रुत्वा वैरस्य तव वानर ॥ ऑनन्तर्य विधास्यामि संप्रधार्य बलाबलम् ।। ४२ ।। बेलवान्हि ममामर्षः श्रुत्वा त्वामवमानितम् । वैर्तते हृदयोत्कम्पी प्रावृङ्गेग इवाम्भसः ॥ ४३ ॥ हृष्टः कथय विस्रब्धो यावदारोप्यते धनुः ।। ष्टश्च हि मया बाणो निरस्तश्च रिपुस्तव ।। ४४ ॥ एवमुक्तस्तु सुग्रीवः काकुत्स्थेन महात्मना ॥ प्रहर्षमतुलं लेभे चतुर्भिः सह वानरैः ।। ४५ ।। ततः प्रहृष्टवदनः सुग्रीवो लक्ष्मणाग्रजे । वैरस्य कारणं तत्त्वमाख्यातुमुपचक्रमे ॥ ४६ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे अष्टमः सर्गः ॥ ८ ॥ १ घ नवमः सगः ॥ ९ ॥ [ किष्किन्धाकाण्डम् ४ दुन्दुभेरग्रजेन मायाविनाभ्रामयसुतेन स्त्रीनिमित्तकवैरादर्धरात्रेकिष्किन्धामेत्य युद्धाय वालिनःसमाह्वानम् ॥ १ ॥ किष्किन्धातो निर्गतयोर्वालिसुग्रीवयोरवलोकनेन भयादुहांप्रविष्टमायाविनि वालिना सुग्रीवंप्रति स्वागमनावधि गुहामुखे ऽवस्थाननियोजनपूर्वकमसुरवधाय गुहाप्रवेशः ॥ २ ॥ वत्सरान्तं वाल्यागमनप्रतीक्षया गुहाद्वारितिष्ठता तावद्वधि तदाग मनमपश्यता पश्यताच गुहामुखात्सफेनरुधिरधारानिस्सरणमुपशण्वताचासुरकण्ठकोलाहलं सुग्रीवेण वालिनोनिर्धननि धरणेन महत्याशिलया बिलद्वारपिधानेन तसै जलदानपूर्वकं किष्किन्धाप्रवेशः ॥ ३ ॥ बलान्मत्रिभीराज्येऽभिषेचितेन सुग्रीवेण रिपुहननपूर्वकं प्रत्यागतवतः कोपाद्भत्र्सयतोवालिनःप्रसादनाय तदभिवादनम् ॥ ४ ॥ [श्रयैतां राम यद्वत्तमादितःप्रभृति त्वया । यथा वैरं समुद्भदूतं यथा चाहं निराकृतः ] ॥ १ ॥ तद्विनाशाद्नन्तरं मे दुःखं प्रनष्टं स्यात् । मेसुखं मे-| वेगः प्रावृद्वेगः ।। ४३ । वालिवैरस्वल्पत्व आह जीवितं चैव तद्विनाशनिबन्धनमित्येषसङ्गेपइत्यन्वयः | ह्यष्ट इति । हृष्टइत्यनेन वालिहननानन्तरं शोकं ॥ ३८-४१ ॥ तव वैरस्य कारणं श्रुत्वा बलाबलं | माकुर्वित्यर्थः । क्रमेण तत्काले वक्ष्यत इत्यत्राह संप्रधार्य वैरकारणं वा वैरं वा बलवदिति विचार्य । | सृष्ट इति । यदा बाणो विसृष्टस्तदैव रिपुर्नष्ट इत्यवे आनन्तर्यम् अनन्तरम् । स्वार्थे घ्यञ् । तव सुखं | हीत्यर्थः ॥४-४५॥ लक्ष्मणाग्रज इति निमित्तस विधास्यामि । स्वल्पापराधेप्रबलवैरंतेनकृतंचेत्तमयैव | प्तमी । तन्निमित्तमित्यर्थः ।। ४६ । श्रीगोविन्दराज हत्वा तवसुखंविधास्यामि । अनल्पापराधेस्वल्पवैरंचे-| विरचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने त्समाधानमुखेन सुखं विधास्यामीतिभाव ॥ ४२ ॥ | किष्किन्धाकाण्डव्याख्याने अष्टमः सर्गः ।। ८ ।। अपराधस्वल्पत्वपक्ष आह-बलवानिति । प्रावृषि अपिरेवार्थे । तदेवाह-सुखमिति ॥ ३९ ॥ स० वैरं उभयोरितिशेषः ॥४१॥ रामानु० संप्रधार्य बलाबलंगुणदोषौविचा । आनन्तर्य अनन्तरप्राप्तकर्म । तवसुखंयथाभवतितथा विधास्यामिहि विधास्याम्येव । गर्हितमगर्हितंवा तवाभिमतंकरिष्या म्येवेत्यर्थः । ति० तवतेनवैरस्यकारणंध्रुखा युवयोर्बलाबलंचश्रुखा आनन्तर्यात् तदनन्तरोत्पन्नविमशत् । संप्रधार्य निश्चित्य हि निश्चयेन । तवसुखं त्वत्सुखसाधनंवालिवधं । विधास्यामि ॥ ४२ ॥ शि० अवमानितंश्रुत्वेत्यनेन तदपराधाभावेतंनहन्तास्मीति व्यञ्जितं । दारोप्यते आरोपयिष्यामि । सृष्टः विसृष्टः । रिपुर्निरस्तश्च । समुच्चयालङ्कारः व्यङ्गयातिशयोक्तिश्च तेनरामस्यमर्यादापालकत्वंव्यक्तं । अमर्षवर्धतइत्यनेन कोपोद्रममन्तरावधस्याशक्यत्वंसूचितं ॥ ४३ ॥ ति० याव ४४ ॥ स० विरसस्यभाव वैरस्यं तत्कारणं वैरस्यत्कारणंतदितिवा ॥ ४६ ॥ इत्यष्टमः सर्गः ॥ ८ ॥ [ पा०] एषरामसशोकान्तः. ख. ग. एषमेरामशोकान्निः. २ क. ग. घ. दुःखितोऽदुःखितो. ३ क. ग. डः छ-ट. श्रुत्वैतचवचो. ४ ड. ख. छ.-ट. आनन्तर्याद्विधास्यामि. ५ बलवान्वै. ६ क. घ.-ट. वर्धते. ज, अ. सृष्टवेद्धि. ८ ख. तस्मादाख्यातुं. ९ अयंश्लोकः घ. पाठे दृश्यते ७ क सर्गः ९] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । वाली नाम मम भ्राता ज्येष्ठः शत्रुनिघूदनः । पितुर्बहुमतो नित्यं ममापि च तथा पुरा ॥ २ ॥ पितर्युपरैतेऽस्माकं ज्येष्ठोऽयमिति मत्रिभिः ।। कपीनामीश्वरो राज्ये कृतः परमसंमतः ॥ ३ ॥ राज्यं प्रशासतस्तस्य पितृपैतामहं महत् । अहं सर्वेषु कालेषु प्रेष्यवत्स्थित प्रणतः ४ ॥ मायावी नाम तेजस्वी पूर्वजो दुन्दुभेः सुतः । तेन तस्य महद्वैरं स्वीकृतं विश्रुतं पुरा ॥ ५ ॥ स तु सुप्तजने रात्रौ किष्किन्धाद्वारमागतः ॥ नर्दति स्म सुसंरब्धो वालिनं चाहृयद्रणे ॥ ६ ॥ प्रसुप्तस्तु मम भ्राता नैर्दितं भैरवखनम् ॥ श्रुत्वा न ममृषे वाली निष्पपात जवात्तदा ॥ ७ ॥ स तु वै निःसृतः क्रोधात्तं हन्तुमसुरोत्तमम् ॥ वार्यमाणस्ततः स्त्रीभिर्मया च प्रणतात्मना ।। ८ ।। स तु निर्धय सैर्वान्नो निर्जगाम महाबलः । ततोऽहमपि सौहार्दान्निःसृतो वालिना सह ।। ९ ।। स तु मे भ्रातरं दृष्टा मां च दूरादवस्थितम् ॥ असुरो जातसंत्रासः प्रदुद्राव ततो भृशम् ॥ १० ॥ तमिन्द्रवति संत्रस्ते ह्यावां द्रुततरं गतौ । प्रकैौशश्च कृतो मार्गश्चन्द्रेणोद्वच्छता तदा ॥ ११ ॥ स तृणैरावृतं दुर्ग धरण्या विवरं महत् । प्रविवेशासुरो वेगादावामासाद्य विष्ठितौ ॥ १२ ॥ तं प्रविष्टं रिपुं दृष्टा बिलं रोषवशं गतः ॥ मामुवाच तैदा वाली वचनं क्षुभितेन्द्रियः ॥ १३ ॥ इह त्वं तिष्ठ सुग्रीव बिलद्वारि समाहितः । यॉवत्तत्र प्रविश्याहं निहन्मि संहंसा रिपुम् ॥ १४ ॥ मया'त्वेतद्वचः श्रुत्वा याचितः स परंतपः । शापयित्वा तुं मां पद्भद्यां प्रविवेश बिलं महत् ।। १५ ।। तस्य प्रविष्टस्य बिलं साग्रः संवत्सरो गतः । स्थितस्य च मम द्वारि स कैलो व्यत्यवर्तत ।। १६ ॥ अहं तु नष्टं ज्ञात्वा तं ज्ञेहादागतसंभ्रमः ॥ भ्रातरं नेच पश्यामि पापाशङ्किः च मे मनः ।। १७ ।। अथ वाल्यपराधवृत्तान्तो नवमे । वालीनामेत्यादि-|सुप्तजनः । अर्धरात्र इत्यर्थः ।। ६ । भैरवखनं षड्विंशतिश्लोकाः ॥१-२॥ अयं ज्येष्ठः अत: कपीना- | भैरवखनरूपं । नार्दतं गर्दितं ।॥७-१०॥ उद्च्छता मीश्वरइति राज्ये कृतः स्थापितः ।। ३ । पितृपैतामहं |उद्यमानेन ।। ११ । आसाद्य बिलद्वारमिति स्वपितुः ऋक्षरजसः पित्राब्रह्मणातस्मैदत्तत्वात् ॥ ४ ॥ | शेषः ।। १२-१४ । याचितः सहंप्रवेशनमिति दुन्दुभेः पूर्वजः अग्रजः । सुतः मयस्येति शेषः । |शेषः । पद्भयां स्वपदाभ्यां । * श्लाघहुङ्थाशपां वक्ष्यत्युत्तरकाण्डे मय : “मायावी प्रथमस्तात दुन्दु-| ज्ञीप्स्यमानं: 'इतिचतुर्थी ।। १५ । तस्यप्रविष्टस्य भिस्तदनन्तरः? इति । तेन मायाविना तस्य | तस्मिन्प्रविष्ट । साग्रः संपूर्ण: । स कालः संवत्सरः । वालिनः । स्त्रीकृतं स्त्रीनिमित्तं । महद्वैरमस्तीति पुरा | ममापि संवत्सरो गत इत्यर्थः ।। १६ । अहंतंनष्ट विश्रुतं ।। ५ । सुप्तजने सुप्तः जनोयमित्रात्र्यंशे स | ज्ञात्वा साग्रसंवत्सरमदृष्टंबुद्धा । रुन्नेहादागतसंभ्रमो ति० पितुः क्षेत्रिणः । मात्रैक्याचभ्रातृवंभीमार्जुनादिवत् ॥ स०पुरा कलहात् ॥२॥ ति०पितृपैतामहं आर्षत्वादुत्तरपदवृद्धिः ॥४॥ ति० मायावीयन्वर्थनाम । पूर्वज: ज्येष्ठः । स्त्रीकृतं स्रीनिमित्तं । अयमितिहासः कचित्पुराणेशोधनीयोबहुदर्शिभिः ॥५॥ ति० तृणैरावृतं छन्ने । विवरं बिलं । आसाद्य प्राप्य । विष्ठितौ स्थितैौ ॥ १२ ॥ स० क्षुभितेन्द्रियः परिवृत्तनेत्रादिः ॥ १३ ॥ ती० याचितः वालिनासहृबिलप्रवेशनमितिशेषः । शापयित्वातुमाँपश्यामिति बिलद्वार्येवतिष्ठामिनानुव्रजामीतिखपादस्पर्श नपूर्वकंशपर्थमयाकारयिखेत्यर्थः ॥१५॥ स० पापशङ्कि पापजन्यमरणशङ्कि । शि० पापशङ्कि पापात् पापिनोमायाविनः शङ्कते खभ्रातृकर्मकवर्धसंभावयतितच्छीलं । मेमनोजातमितिशेषः । अतएव तंभ्रातरंनष्टं हिंसितंज्ञात्वा लेहात् तद्विषयकातिप्रीतेर्हेतोः । [ पा०] १ क. ग. शत्रुनिबर्हणः. ख. शक्रनिघूदनः. २ क. ग. ड. च. छ. झ. श. ट. ममचापि. ३ छ. झ• ट रतेतस्मिन् ४ ड. परमसत्तमः. ५ झ. ट. वालिनःस्रीकृतंपुरा. ६ झ. ट. सुतेजने. ७ ड. झ. म. ट. नर्दती- ८ ख. निर्गत ९ क. ग. ड .-ट. तास्सर्वानिर्जगाम. १० ग. डः -ट. तदा. ११ छ. झ. ट. प्रकाशोपि. क.ङ. प्रकाशोहेि. १२ ज. तिष्ठतौ १३ ख. घ. ड. च. ज.-ट. ततो. १४ घ.-ट. तिष्ठाद्य. १५ क. ग. ड.-ट. यावदत्र. १६ क. ख. डः .--ट. समरे. १७ छ .-ट. समां. ख. ड. चमां. १८ ड.-ट, ततः. १९ छ. झ. ट. बिलंद्वारि. २० ख. घ. ज. कालोप्यत्यवर्तत. २१ क. ड. छ.-ट. तंज्ञात्वा . २२ क. ग. ड. छ.-ट. नप्रपश्यामि. ख. नहिपश्यामि. घ. तुनपश्यामि ४० श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ अथ दीर्घस्य कालस्य बिलात्तस्माद्विनिःसृतम् । सफेनं रुधिरं रक्तमहं दृष्टा सुदुःखितः ।। १८ ।। नर्दतामसुराणां च ध्वनिमें श्रोत्रमागतः ॥ निरस्तस्य च संग्रामे क्रोशैतो निःखनो गुरोः ॥ १९॥ अहं त्वगतो बुछद्या चिद्वैतैभ्रातरं हँतम् । पिधाय च बिलद्वारं शिलया गिरिमात्रया । शोकार्तश्चोदकै कृत्वा किष्किन्धामागतः सखे ॥ २० ॥ गूहमानस्य मे तत्त्वं यतो मत्रिभिः श्रुतम् । ततोऽहं तैः समागम्य संम्मतैरभिषेचितः ॥ २१ ॥ राज्यं प्रशासतस्तस्य न्यायतो मम राघव ॥ आजगाम रिपुं हत्वा वैली तमसुरोत्तमम् ।। २२ ।। अभिषिक्तं तु मां दृष्टा वैली संरक्तलोचनः । मदीयान्मत्रिणो बद्धा परुषं वाक्यमब्रवीत् ।। २३ ।। निग्रहेऽपि संमर्थस्य तं पापं प्रति राघव । न प्रावर्तत मे बुद्धितुिगौरवयत्रिता ॥ २४ ॥ हत्वा शत्रु स मे भ्राता प्रविवेश पुरं तदा ॥ मानयंस्तं महात्मानं यथावचाभ्यवादयम् ॥ २५ ॥ उँक्ताश्च नाशिषस्तेन संतुष्टनान्तरात्मना ॥ २६ ॥ नत्वा पादावहं तस्य मुकुटेनास्पृशं प्रभो ॥ अपि वैली मम क्रोधान्न प्रसादं चकार सः ॥ २७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे नवमः सर्गः ॥ ९ ॥ ऽभवं । भ्रातरं च न पश्यामि नापश्यं । ततः मे | प्रति निग्रहेसमर्थस्य प्रकृतिबलसंपन्नत्वादिति भावः । मनः । पापाशङ्कि तन्मरणाशङ्कि जातं ।। १७ ॥ | यत्रिता नियमिता ।। २४ । प्रविवेश पुरमित्युक्त्या रक्तं रक्तवर्ण ॥ १८-१९ ।। चिहै: मरणकालिक-| मत्रिबन्धनादिकं पुराद्वहिरिति ज्ञेयं ।। २५-२६ ।। स्वरैः ।। २० ॥ तत्त्वं यथार्थ । वालिमरणं गृहमान-| मम क्रोधात् मयि कोपात् ॥ २७।। इति श्रीगोविन्द् स्य प्रच्छाद्यत: । मे मत्तः । यत्रतः बहुयतेन । | राजविरचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने स्वविषयशापादिना श्रुतमासीत् ।। २१-२३ । पापं | केिष्किन्धाकाण्डव्याख्याने नवमःसर्गः ॥ ९ ॥ अज्ञानकृतमिति सान्त्वनेपि धिकरणात् पापिष्ठं । तं । आगतसंभ्रमः प्राप्तोद्वेगः आसमितिशेषः ॥ १७ ॥ वि० संग्रामेरतस्य निरतस्य । क्रोशतोपिगुरोःखनोनश्रोत्रमागतइत्यनुकर्ष ॥ ॥ ति० चिहैः बिलद्वारिरुधिरनिस्सरणासुरीयसंप्रामक्रोशनादिभिः । १९ ॥ ती० गिरिमात्रया पर्वतप्रमाणया भ्रातरंहतं अवगतः ज्ञातवान् । पिधाय राक्षसनिर्गमशङ्कया । स० अहंअवगतः कर्तरिक्तः ज्ञातवान् । गिरिमात्रया गिरिप्रमाणया । यद्यपि“टिड्राण-'इत्यादिनाटापोपवादकेनडीपाभवितव्यं । तथाप्यार्षलाट्टाप् । यद्वा नार्यमात्रच्प्रत्यय । किंतु“मात्रापरिच्छ दे”इत्यमरोत्तेः परिमाणवाचीमात्राशब्दः । अतोनपूर्वोक्तदोषः ॥ २० ॥ शि० तस्वं वालिवधं । यत्रतः अनेकविधोपायै । गृहमानस्य शञ्चाक्रमणादिशङ्कयागोपयमानस्य । मेमत्रिभिः अमात्यैः । श्रुतं तेषांसंनिधौमयाकथितमित्यर्थः । ततः तस्माद्धेतोः । समेतैः तैर्मत्रिभिः ॥ २१ अहमभिषेचितः ॥ शि० तत्परुषवाक्यादिनिरोधे ॥ स० मेममनिग्रहेसमर्थस्यापिवालिनः निग्रहे तंपापैमांप्रति तादृशीबुद्धिर्नप्रावर्तत । तत्रहेतुः भ्रातृगौरवेत्यादि । भ्राता ज्येष्ठभ्राताऽहं किंकनिष्ठभ्रातृबन्धनेनेतिभ्रातृ गौरवयन्त्रितासती नप्रावर्तत । एतेनसुग्रीवस्यवालिनिग्रहेसामथ्र्याभावात्कथंनिग्रहेचसमर्थस्येतिवचनमितिशङ्कापरास्ता ॥ २४ ॥ ति० उक्तानुवादपूर्वमवशिष्टव्यापारकथनं हत्वेत्यादि ॥ २५ ॥ ति० अपि तथापीत्यर्थः ॥ २७ ॥ इतिनवमःसर्गः ॥ ९ ॥ [ पा०] १ छ. झ. ट. दृष्टाततोहंभृशदुःखितः. २ छ. झ. अ. नरतस्यच. ३ ख. ध. च .-ट. क्रोशतोपिखनो. ४ ख गतं. ५ क.ङ.-ट. समेतैरभि. ६ ड. च. ज. अ. न्यायेन. ७क. ग. ड. छ. झ. अ. ट. दानवंसतुवानरः. ८क -ड. झ. अ ट. क्रोधात्संरक्त. ९ ग. ड. छ. झ. अ. ट. निग्रहेच. १० ड. समर्थेहेि. ११ क.-ट, भ्रातृगौरव. १२ ड.- अ. नोक्ताममाशि षस्तेन. च. ज. नोक्तामेचाशिषस्तेन. १३ छ. झ. ट. प्रहृष्टेन. १४ क. ग. राममम सर्गः १० ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । दुशमः सगाः ॥ १० ॥ ४१ सुग्रीवेण वालिनंप्रति राज्येस्वाभिषेचनस्य भ्रमान्मन्निकृतत्वनिवेदनपूर्वकं पुनाराज्यप्रत्यर्पणोत्तया सप्रणामं क्षमापणम् ॥ १ ॥ वालिना पौराद्यानयनेन तेषु स्वकृतशत्रुवधवृत्तान्ताभिधानपूर्वकं सुग्रीवेदोषारोपणेन क्रोधात्तस्य नगरान्निर्वासनम् ॥ २ ॥ एवं सुग्रीवेणोभयोवैरकारणंनिवेदितेनरामेण तंप्रति वालिवधप्रतिज्ञानेन समाश्वासनम् ॥ ३ ॥ ततः क्रोधसमाविष्ट संरब्धं तमुपागतम् । अहं प्रसादयांचक्रे भ्रातरं प्रियकाम्यया ॥ १ ॥ दिष्टयाऽसि कुशली प्राप्तो निहतश्च त्वया रिपुः। अनाथस्य हि मे नाथस्त्वमेकोऽनाथनन्दनः ॥२॥ इदं बहुशलाकं ते पूर्णचन्द्रमिवोदितम् ।। छत्रं सवालव्यजनं प्रतीच्छख मंयोद्यतम् ।। ३ ।। और्तश्चाथ बिलद्वारि स्थितः संवत्सरं नृप ।। छैष्टाऽहं शोणितं द्वारि बिलाचापि समुत्थितम्।। ४ ।। शोकंसंविग्रहृदयो भृशं व्याकुलितेन्द्रियः । अपिधाय बिलद्वारं शैलंशृङ्गेण तैत्तथा ॥ तस्माद्देशादपाक्रम्य किष्किन्धां प्राविशं पुनः ।। ५ ।। विषादात्विह मां दृष्टा पौरैर्मन्त्रिभिरेव च । अभिषिक्तो न कामेन तन्मे त्वं क्षन्तुमर्हसि ।। ६ । त्वमेव राजा मानार्हः सदा चाहं यथापुरम् ।। रौजंभावनियोगोऽयं मैंया त्वद्विरहात्कृतः ।। ७ ।। सामात्यपौरनगरं स्थितं निहतकण्टकम् । न्यासभूतमिदं राज्यं तव निर्यातयाम्यहम् ।। ८ ।। मा च रोषं कृथाः सौम्य मयि शत्रुनिबर्हण ॥ याचे त्वां शिरसा राजन्मया बद्धोऽयमञ्जलिः ॥९॥ बलादसि समागम्य मत्रिभिः पुरवासिभिः ।। राजभावे नियुक्तोऽहं शून्यदेशजिगीषया ॥ १० ॥ स्निग्धमेवं बुवाणं मां स तु निर्भत्र्य वानरः॥धिक्त्वामिति च मामुक्त्वा बहु तत्तदुवाच ह ॥११॥ अथवालिदोषदर्शनेनरामस्य दृढतररावालिवधप्रति-| त्वयादृष्टप्रकारेण । अपिधाय प्रच्छाद्य । प्राविशं । ॥५॥ ज्ञा दशमे-तत इत्यादि । १ । अनाथान् नन्द्य- | इह विषादादागतं मां दृष्टा । विषादात् राज्यनाश तीत्यनाथनन्दनः ।। २ । उद्यतं आर्पितं । प्रतीच्छ-| विषादात् ।। ६ । अहं यथापुरं पूर्ववद्युवराजोभवा स्व प्रतीच्छ ॥ ३ । संवत्सरं बिलद्वारिस्थितः । अहं | मीत्यर्थः । राजभावनियोग राजत्वेन राज्यशा च बिलद्वारिसमुत्थितंशोणितंदृष्टा आर्तश्चास्मि ॥४ ॥ | सनं ।। ७-९ । शून्यदेशजिगीषया राजशून्यदेश शोकसंविग्रहृद्यः शोककम्पितद्वदयः । तद्विलद्वारं तथा | वशीकरणेच्छया ।। १० ॥ तत् परुषभाषणं । अश्ली शि० क्रोधेनसमाविष्टं संयुक्तं । अतएवसंरब्धं क्रोधसूचकचेष्टावन्तं। हितकाम्यया खकल्याणवाञ्छया। अहंप्रसादयांचक्रे ॥१॥ स० दिष्टयेति प्राप्सेनेव निहतेनाप्यन्वेति ॥ २ ॥ ति० राजभावे राज्ये । अयंममनियोगः मत्रिभिस्खद्विरहात्कृतः । अमा त्यपौरसहितंनगरं निहतकण्टकं अराजखप्रयुक्तदोषरहितं । कर्तुमितिशेषः । तचेदंखदीयराज्यं मयिन्यासभूतंस्थितं । अहंतवनि यतयामिप्रत्यर्पयामि । मारोषंकृथाइल्यन्वयः ॥ ७-८ । रामानु० शून्यदेशजिगीषया देशस्यराजशशून्यखापनिनीषयेत्यर्थः । वि० शून्यदेशस्यराजहीनदेशस्ययापरेषांजिगीषातया तन्निवृत्तिहेतुना । “ मशकार्थोधूमः' इतिवदयंप्रयोगः । शून्यदेशजिगी षया । शून्येतिभावप्रधानं । शून्यत्वंददतीतिशून्यदाः तेचतेईशाश्चद्विषन्तोराजानः तजिगीषया तज्जयेच्छया । यद्वा शून्यो देशइतियाजिगीषा प्राप्तीच्छातया । जिरत्रप्राप्यर्थकोधनजितइत्यादिवत् । न्निग्धं लेहपूर्वे ॥ शि० शून्यदेशजिगीषया राज [ पा० ] १ ड. च. ज. अ. क्रोधसमायुक्तं. २ छ.-ट. हितकाम्यया. ३ ज. कुशलं . ४ ड. अ. दिष्टयासंनिहतोरिपुः च. ज. दिष्टयाचनिहतोरिपुः. ५ छ. झ. अ. ट. मयाधृतं. ६ झ. आर्तस्तस्य. ड.-ज. अ. ट. आर्तस्तत्र. ७ क. ख. ग ड.-ट. दृष्टाच. ८ ख. शोकसंरक्तनयनो. ९ क. पिधायच. १० ग. गिरिशशृङ्गेण. ११ क.ख. ड.-ट. तत्तदा. १२ ड.-ट क्षेतुंखमर्हसि. १३ क.-ड. छ.- ट. यथापुरा. १४ ड. छ .-ट. राजभावे. १५ ङ. छ.-ट. मम. १६ ड. चव. छ. झ ट, ममशत्रुनिघूदन. .-ट. विनिर्भत्स्यै. १८ ङ. बहुनातदुवाचह् १७ क. डः श्रीमंद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ प्रकृतीश्च समानीय मत्रिणश्चैव संमतान् ॥ मामाह सुहृदां मध्ये वाक्यं परमगर्हितम् ॥ १२ ॥ विदितं वो यथा रात्रौ मायावी स महासुरः । मां समाह्वयत क्रूरो युद्धकाङ्की सुंदुर्मतिः ॥ १३ ॥ तस्य तद्वचनं श्रुत्वा निःसृतोहं नृपालयात् ॥ अनुयातश्च मां तूर्णमयं भ्राता सुदारुणः ॥ १४ ।। स तु दृष्टव मां रात्रौ सद्वितीयं महाबलः । प्राद्रवद्रयसंत्रस्तो वीक्ष्यावां तैमनुदुतौ ।। १५ ।। अँनुद्रुतश्च वेगेन प्रविवेश महाबिलम् ।। १६ ।। तं प्रविष्टं विदित्वा तु सुघोरं सुमहद्विलम् । अयमुक्तोथ मे भ्राता मया तु क्रूरदर्शनः ॥ १७ ॥ अहत्वा नास्ति मे शक्तिः प्रतिगन्तुमितः पुरीम् । बिलद्वारि प्रतीक्ष त्वं यावदेनं निहन्म्यहम् ॥ १८ ॥ स्थितोयमिति मैत्वा तु प्रविष्टोहं दुरासदम् । 'तं च मे मार्गमाणस्य गतः संवत्सरस्तदा ।। १९ ।। स तु दृष्टो मया शत्रुरनिर्वेदाद्भयावहः । निहतश्च मया तत्र सोसुरो बन्धुभिः सह ॥ २० ॥ तैस्यास्यातु प्रवृत्तेन रुधिरौघेण तद्विलम् ॥ पूर्णमासीडुराक्रामं स्तनतस्तस्य भूतले । । २१ । सूदयित्वा तु तं शत्रु विक्रान्तं दुन्दुभेः सुतम्। निष्क्रामत्रैव पश्यामि बिलस्य पिहितं मुखम् ॥२२ ।। विक्रोशमानस्य तु मे सुग्रीवेति पुनः पुनः यदा प्रतिवचो नास्ति ततोऽहं भृशदुःखितः।।२३ पादप्रहारैस्तु मया बहुभिस्तद्विदारितम् । ततोऽहं तेन निष्क्रम्य पंथा पुंरमुपागतः ।। २४ ।। अंत्रानेनास्मि संरुद्धो राज्यं प्रेर्थियताऽऽत्मनः । सुग्रीवेण नृशंसेन विस्मृत्य भ्रातृसौहृदम् ॥ २५ ॥ एवमुक्त्वा तु मां तत्र वस्त्रेणैकेन वानरः । निर्वासियामास तदा वाली विगतसाध्वसः ।। २६ ।। तेनाहमपंविद्धश्च हृतदारश्च राघव ॥ तद्भयाच मेही कृत्स्रा क्रान्तेयं सवनार्णवा ।। २७ ॥ लतया विशिष्य नोक्तं ।। ११ । प्रकृतीरिति मामुद्दि-| बोध्यम् । “पूर्वजो दुन्दुभेःसुतः? इतिहिपूर्वमप्युतं । इय प्रकृत्यादीनाहेत्यर्थः ।। १२-१९ । अनिर्वेदात् | पिहितमिति हेतुगर्भ । पिहितत्वान्मुखं न पश्या अझेशात् ॥२०॥ भूतले भूविवरे । स्तनतः गर्जतः । तत् पूर्वोक्तं । तस्य बिलं स्तनतः तस्य आस्यात्प्रवृ मि ।। २२ । विक्रोशमानस्य आह्वयतः । “कुश तेन रुधिरौघेण पूर्णसत् दुराक्रममासीदितियोज-| आह्याने रोदने च ” इति धातुः ॥ २३ ॥ तत् ना ।। २१ । दुन्दुभेः सुतं भ्रातरमित्यर्थः । यद्वा | बिलं । विदारितं कचित्सरन्ध्रीकृतं । तेनपथा रन्ध्र नायं मायावी मयपुत्रः किंतु दुन्दुभिपुत्रोऽन्यइति । मार्गेण ।। २४ । अत्र बिले ।। २५-२६ । अपः रहितदेशकर्तृकोत्कर्षप्राप्तीच्छया । शत्र्वाक्रमणनिवारणायेत्यर्थः । १० । ति० आपुरा युद्धाकाह्नातिपूरकेणमया युद्धाकाङ्की महासुरःमायावी मांसमाह्वयत । तत् वोयुष्माकंविदितं ॥ १३ ॥ शि० दुरासदं असुरातिरितैःप्रवेष्टुमशक्यंविवरं । अहंप्रवि ष्टः ॥ १९ ॥ रामानु० भूतले भुवोऽधस्तले । “ अधस्खरूपयोरस्रीतलं'इत्यमरः । तत् प्रसिद्धं ॥ २१ ॥ ती० अत्रैकस्त च्छब्दःप्रसिद्धपरः ॥२२॥ स० “प्राचां'इतियोगविभागा“दूरादूतेच' इत्यादेवैकल्पिकत्वेननसुग्रीवेत्यत्रश्रतिसंप्रयुक्तप्रकृतिभा वः ॥ नास्ति नासीत् ॥ २३ ॥ ती० यथाशब्दोवाक्यालङ्कारे ॥ २४ ॥ शि० सर्वामहींक्रान्तवान् अस्मीतिशेषः । एतेन [ पा० ] १ झ. कुद्धो. २ क. छ. झ. ट. युद्धाकाही. ३ क. ख. छ. झ. ट. तदापुरा. ४ क.ख. छ. झ. ट. तद्राषितं घ. ड. च. ज. ज. तद्भाजितं. ५ ग. तूर्णभ्राताह्यष ६ ड ट. समुपागतौ. ख. ग. घ. समनुदुतौ. क. समभिद्रुतौ ७ क. ड ट. अभिदुतस्तु ८ क. ड.-ट, विवेशसमहाबिलं ९ ड.-ट, मखाहंप्रविष्टस्तु. १० क. ख. छ. इस अ. ट. तंमेमार्गयतस्तत्र. ११ ड.-ट. मयासद्यःससवैःसहबन्धुभिः. १२ छ. झ. तस्यैवच. १३ क. ड. छ. झ. ट विक्रान्तंतमहंसुखं. च. ज. विक्रामन्तंमहासुरं. ख. ग. बलिनंदुन्दुभेः. ड. अ. विक्रान्तंचमहासुरं. १४ च.-ट. निष्क्रामन्नेह १५ ख. ड. छ. झ. ट. यतः १६ ग. ड. च. ज. अ. बहुशस्तद्विदारितं. क. . बहुभिस्सविदारितः. छ. झ. ट. बहु भिःपरिपातितं. १७ ख. यन्नात. च. यथा. १८ ख च. ज. अ. पुनरुपागतः. क. पुनरिहागत तत्रानेन २० छ. झ. ट. मृगयतात्मनः. घ. ड. च. ज. अ. मार्गेयतात्मन २१ क. ड.-ट. तदानिर्वासयामास २२ छ. झ. ट, महींसर्वाकान्तवान्सवनार्णवां. ड, च. अ, महीसर्वा १९ क, ख. घ सर्गः ११ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ४३ ऋश्यमूकं गिरिवरं भार्याहरणदुःखितः । प्रविष्टोस्मि दुराधर्ष वालिनः कारणान्तरे ॥ २८ ॥ एतत्ते सर्वमाख्यातं वैरानुकथनं महत् । अनागसा मया प्राप्तं व्यसनं पश्य राघव ॥ २९ ॥ वैलिनस्तु भयार्तस्य सैर्वलोकाभयंकर । कर्तुमर्हसि मे वीर प्रसादं तस्य निग्रहात् ॥ ३० ॥ एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मसंहितम् । वचनं वतुमारेभे सुग्रीवं प्रहसन्निव ।। ३१ ।। अमोघाः सूर्यसंकाशा मैते निशिताः शराः । तस्मिन्वालिनि दुवृत्ते निपैतिष्यन्ति वेगिताः ॥३२ ।। यावत्तं नाभिपश्याभि तव भार्यापहारिणम् ॥ तावत्स जीवेत्पापात्मा वाली चारित्रदूषकः ॥३३ ।। आत्मानुमानात्पश्यामि मं त्वां शोकसागरे। त्वामहंतारयिष्यामि कामं प्राप्स्यसि पुष्कलम् ॥३४॥ तस्य तद्वचनं श्रुत्वा रौघवस्यात्मनो हितम् । सुग्रीवः परमप्रीतः सुमहद्वाक्यमब्रवीत् ।। ३५ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे दशमः सर्गः ।। १० ।। एकादशः सर्गः ॥ ११ ॥ सुग्रीवेण रामबलपरीक्षणाय वालिबलप्रकारकथनोपक्रम ॥ १ ॥ महिषाकृतिना दुन्दुभिनान्नामहासुरेण वीर्योत्सेका द्युद्धायवालिनः समाह्वानम् ॥ २ ॥ वालिना बाहुयुद्धेन तन्मारणपूर्वकं तद्भात्रस्य मतङ्गाश्रमपरिसरेवेगात्क्षेपणम् ॥ ३ ॥ दूरात्पतनवेगेन महिषमुखोदूतैरक्तबिन्दुभिराकीर्णे निजाश्रमे रुटेन मतङ्गमहर्षिणा वालिनस्तदीयानांच स्वाश्रमप्रवेश क्रमण प्राणवियोजनशैलीभवनप्रयोजकशापदानम् ॥ ४ ॥ सचिवमुखादृषिशापप्रकारं ज्ञातवतावालिना तदाप्रभृति ऋश्य मूकप्रवेशवर्जनम् ॥ ५ ॥ एवं वालिबलवर्णनेनसह तेनदुष्प्रवेशत्वादृश्यमूकस्य स्वेनशरणीकरणोक्तिपूर्वकं वालिवधे संदिहा नंसुग्रीवंप्रति लक्ष्मणेन रामेवालिवधशक्तिप्रत्यायकनिवेदनचोदना ॥ ६ ॥ सुग्रीवेण प्रत्यायकनिवेदितेनरामेण दुन्दुभिश रीरास्थ्नो निजपादाङ्गुष्ठेन दृशयोजनानन्तरदेशेक्षेपणम् ॥ ७ ॥ तावताप्यपरितुष्टनसुग्रीवेण सालसप्तकप्रदर्शनेन तेषुवालि बलप्रकारनिवेदनपूर्वकमेकबाणेनतेष्वेकतमविदारणस्य स्वप्रत्यायकत्वोक्ति रामस्य वचनं श्रुत्वा हर्षपौरुषवर्धनम् ॥ सुग्रीवः पूजयांचक्रे राघवं प्रशशंस च ।। १ ।। असंशयं प्रज्वलितैस्तीक्ष्णैर्मर्मातिगैः शरैः । त्वं दहेः कुपितो लोकान्युगान्त इव भास्करः ॥ २ ॥ विद्धः ताडितः ।। २७ ॥ कारणान्तरे मतङ्गशापनि-| राजविरचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने मित्तसति । वालिनो दुराधर्ष दुराक्रमं ॥ २८ ॥ | किष्किन्धाकाण्डव्याख्याने दशमः सर्ग ।। १० ।। वैरानुकथनं वैरकारणाख्यानं ।। २९ । वालिनइति पञ्चमी ॥३०-३३॥ आत्मानुमानात् “आत्मवत्स-| अथ सुग्रीवो वालिवधक्ष्मं रामबलं परीक्षितुका वेभूतानि' इतिन्यायादित्यर्थः । तारयिष्यामि शोक-| मस्तद्वलं दर्शयत्येकादशे-रामस्येत्यादि । पूजयां सागरादितिशेषः ।। ३४-३५ । इति श्रीगोविन्द्- | चक्रे अञ्जलिबन्धादिना । प्रशशंस तुष्टाव ॥ १-२ ।। निर्वासितेपिसुप्रीवेऽनेकविधविघातयत्रंकृतवानितिव्यक्तं । तेनतस्यमहानपराधोव्यञ्जितः ॥ २७ ॥ शि० प्रहसन्निव प्रहसन्नेव ॥ ३१ ॥ ति० चारित्रदूषकः निषिद्धानिषिद्धज्ञानवत्वेसतिजीवतोभ्रातुर्भार्यापहारात् । स० चारित्रं सदाचारः ॥ ३३ ॥ ती० पुष्कलं सर्व। पुष्कलं श्रेष्ठमित्यर्थः ॥ ति० आत्मानुमानात् अयंशोकाब्धिमग्रः रिपुहृतदारखातू मद्वत्इत्यनुमानं बाढं प्राप्स्यसि भायां पुष्कलं राज्यंच ॥ ३४ ॥ स० आत्मनोहितमिति रामदर्शनक्षणएव हितं खस्मैखसंबन्धिजनायचजातप्राय मितिषष्ठयास्पष्टयति । अन्यथा चतुर्थीयेतेतिज्ञेयं । यद्वा आत्मनाखेन ऊहितं एवंरामोवदिष्यतीतिर्कितंवचःश्रुत्वा ।। ३५ ।। इतिदशमः सर्गः ॥ १० स० युगान्ते प्रलये । दहेः । दहेदितिपाठे युष्मद्योगेपिप्रथमपुरुषः । “खैदेवशक्तयांगुणकर्मयोनौरेतस्त्वजायांकविरादधेऽज [ पा० ] १ ख. घ. वालिना २ झ. ट. वालिनश्च क. ख. छ. सर्वभूतभयापह. छ. झ. ट. सर्वलोकभयापह ४ क. छ. श. ट. मुक्तस्स ५ ख. धर्मवत्सल ६ ड. छ. ज. झ. ट. निशितामेशराइमे. क. ख. च. ज. ममे ७ क. ड. छ.-ट. पतिष्यन्तिरुषान्विताः. घ. पतिष्यन्तिरुतान्विताः. ८ क. ड.-ट. नहेिपश्येयं. ग. घ. नहेिपश्यामि ९. ग. तावज्जीवेत्सपापीयान्वाली. १० ड.-ट. मग्रस्त्वं. ११ छ. झ. ट. बाढं. ख. ड. च. ज. अन. सुखं. १२ ड. छ, झ ट. हर्षपैौरुषवर्धनं. क. ख. राघवस्यमनोहितं ४४ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ वालिनः पौरुषं यत्तद्यश्च वीर्य धृतिश्च या । तन्ममैकमनाः श्रुत्वा विधत्ख यदनन्तरम् ॥ ३ ॥ समुद्रात्पश्चिमात्पूर्व दक्षिणादपि चोत्तरम् ॥ क्रामत्यनुदिते सूर्ये वाली व्यपगतक्रमः ॥ ४ ॥ अग्राण्यारुह्य शैलानां शिखराणि महान्त्यपि ॥ ऊध्र्वमुत्क्षिप्य तरसा प्रतिगृह्णाति वीर्यवान् ।। ५ ।। बहवः सारवन्तश्च वनेषु विविधा द्रुमाः । वालिना तरसा भन्ना बेलं प्रथयताऽऽत्मनः ।। ६ ।। [३णु चापि रघुश्रेष्ठ विस्तरेण कथामिमाम्] ।। ७ ।। महिषो दुन्दुभिनाम कैलासशिखरप्रभः ।। [ यथा संनिहितः पापो वालिना क्रूरकर्मणा] ॥ ८ ॥ आसीन्महासुरः कश्चिदुन्दुभिर्नाम नामतः । बलं नागसहस्रस्य धारयामास वीर्यवान् ॥ ९ ॥ वीयेत्सेकेन दुष्टात्मा वरदानाच मोहितः । जगाम सुमहाकायः समुद्रं सरितां पतिम् ॥ १० ॥ ऊर्मिमन्तमतिक्रम्य सागरं रलसंचयम् । मह्य युद्धं प्रयच्छेति तमुवाच महाणेवम् ॥ ११ ॥ ततः समुद्रो धर्मात्मा समुत्थाय महाबलः ॥ अब्रवीद्वचनं राजन्नसुरं कालचोदितम् ॥ १२ ॥ समर्थो नासि ते दातुं युद्धं युद्धविशारद । श्रूयतां चैभिधास्यामि यस्ते युद्धं प्रदास्यति ॥ १३ ॥ शैलराजो महारण्ये तपस्विशरणं परम् । शङ्करश्वशुरो नाम्रा हिमवानिति विश्रुतः ॥ १४ ॥ गुंहाप्रस्रवणोपेतो बहुकन्दरनिर्दरः ॥ स समर्थस्तव प्रीतिमतुलां कर्तुमाहवे ।। १५ ।। तं भीत इति विज्ञाय समुद्रमसुरोत्तमः । हिमवद्वनमार्गच्छच्छरश्चापादिव च्युतः ।। १६ ।। ततस्तस्य "गिरेः श्रेता गैजेन्द्रविपुलाः शिलाः ॥ चिक्षेप बहुधा भूमौ दुन्दुभिर्विननाद च॥१७॥ ततः श्वेताम्बुदाकारः सौम्यः प्रीतिकराकृतिः । हिमवानब्रवीद्वाक्यं ख एव शिखरे स्थितः।। १८ ।। पौरुषं बलं । अनन्तरं यत्कर्तव्यं तद्विधत्स्व ॥ ३ ॥ | णीति । कंतुकानीवेति भावः ।। ५ । बहव इति । समुद्रादिति । “ ब्राहे मुहूर्त उत्थाय ?' इति ब्राह्म- | मक्षिकोत्सारणरीत्येति भावः । सारवन्त: स्थिरांश मुहूर्तस्य सन्ध्याकर्मकालत्वेन तस्मिनुत्थाय अनुदिते | वन्त: । “ सारोबलेस्थिरांशेच ? इत्यमरः ।। ६ ।। सूर्येसन्ध्याकर्मकरणार्थ पश्चिमात्समुद्रात्पूर्वसमुद्रं | कैलासशिखरप्रभः । तदाकार इत्यर्थः ।। ७९ ।। - दक्षिणात्समुद्रादुत्तरं समुद्रंचव्यपगतकुमःसन्क्रामति । इदं व्यक्तमुत्तरकाण्डे । तार:–“चतुभ्योंपिसमुद्रेभ्य वीर्योत्सेकेन वीर्यगर्वेण । दुष्टात्मा दुर्बुद्धिः । अति सन्ध्यामन्वास्यरावण । इमं मुहूर्तमायातिवाली पूर्वकालोनविवक्षित मुहूर्तकं ? ' इति । ननु कथं चतुष्र्वप्येकसन्ध्याक मेत्यर्थः ।। १०-११ । समुत्थाय पुरुषवेषेणो रणं । उच्यते । एकस्मिस्तटाकेपार्श्वभेदइव रुन्नानाच- | त्थाय ।। १२-१३ । परं तपस्विशरणं तपस्विनांपर मनाघ्र्यप्रदानजपानां कर्तु शक्यत्वात् ।। ४ । अप्रा- । मावासस्थानं । नित्यनपुंसकं ॥ ॥ प्ररुवणं १४ इतिवत्संभवति । विस्तृतंचैतत्प्राक् ॥ २ ॥ स० अनुभूतभ्रातृप्रभावस्यकपेर्ममचाल्पतोविज्ञसिंश्रुण्वितिभ्रातृपराक्रमंकथयति वालिनइति । पौरुषं शारीरबलं । ममसकाशात् । ति० वीर्यं परसंहारशक्तिः । धृतिः रणेधैर्य ॥ ३ ॥ रामानु० अनुदि तेसूर्येइत्युत्तरावधिरभिहितः । पूर्वावधिस्तु–“ब्राह्ममुहूर्तउत्थाय'इत्यनुष्टानाङ्गत्वेनविहितःकालः ॥ ४ ॥ ति० महिषः तदूप धरः ॥८॥ शि० नागसहस्रस्य गजसहस्रस्य ॥९॥ वि० समुद्रमतिक्रम्य अविगणय्य । तं तदधिष्ठातृदेवतां ।। स० रन्नानांसं चयोयस्मिन्सः । अथवा रन्नानिसंचीयन्तेऽनेनेतिरन्नसंचयस्तं ॥११॥ स० प्रीतिकराकृतिः नम्रतादिभिःप्रीतिकृदाकारः ॥ १८ ॥ [पा० ] १ क. ड, च. ज. ज. ट. तदनन्तरं. २ ख. घ. त्पूर्वात्. ३ ख. घ. चोत्तरात्. ४ छ. झ. ट. मुत्पात्य ५ क. बलंदर्शयतात्मनः. ज. बलजिज्ञासयात्मनः. ६ इदमधे ज. पाठेदृश्यते ७ ज. वीर्यवान्सुमहाबलः. ८ कुण्ड लितमिदमर्धद्वयं ज. पाठेदृश्यते. ९ क. ख. ग. झ. ट. सवीर्योत्सेकदुष्टात्मा. घ. सवीर्योत्सिक्तदुष्टात्मा१० क. ख. ग ड.-ट, मम. ११ झ. ठ. खभिधास्यामि. १२ छ. झ. ट. महाप्रस्रवणो. १३ ग. घ. ड. छ. ज. झ. ट. निर्शरः. १४ ख दातुमाहवे. छ. झ. ट. कर्तुमर्हति. १५ छ. झ. मागम्यशरः, १६ च. छ. ज. गिरेचैव. १७ झ. ट, गजेन्द्रप्रतिमाः च. ज. नरेन्द्रविपुलाः, १८ ग. ननादह. सर्गः ११ ] श्रीमद्रौविन्दराजीयव्याख्यासमलंकृतम् । ४५ हेष्टुमर्हसि मां न त्वं दुन्दुभे धर्मवत्सल ॥ रणकर्मखकुशलस्तैपखिशैरणं ह्यहम् ॥ १९ ॥ तैस्य तद्वचनं श्रुत्वा गिरिराजस्य धीमतः । उवाच दुन्दुभिर्वाक्यं रोषात्संरक्तलोचनः ॥ २० ॥ यदि युद्धेऽसमर्थस्त्वं मद्रयाद्वा निरुद्यमः ॥ तैमाचक्ष्व प्रदद्यान्मे योऽद्य युद्धं युयुत्सतः ॥ २१ ॥ हिमवानब्रवीद्वाक्यं श्रुत्वा वाक्यविशारदः । अनुक्तपूर्व धर्मात्मा क्रोधात्तमैसुरोत्तमम् ॥ २२ ॥ वाली नाम महाप्राज्ञः शक्रतुल्यपराक्रमः । अध्यास्ते वानरः श्रीमान्किष्किन्धामर्तुलप्रभाम् ॥२३॥ स समर्थो महाप्राज्ञस्तव युद्धविशारदः । द्वन्द्वयुद्धं महद्दातुं नमुचेरिव वासवः ।। २४ ।। तं शीघ्रमभिगच्छ त्वं यदि युद्धमिहेच्छसि ।। स हि दुर्धर्षणो नित्यं शूरः सैमरकर्मणि ॥ २५ ॥ श्रुत्वा हिमवतो वाक्यं क्रोधाविष्टः सदुन्दुभिः ॥जगामतां पुरीं तस्य किष्किन्धां वालिनस्तदा ॥२६॥ धारयन्माहिषं रूपं तीक्ष्णशृङ्गो भयावहः । प्रावृषीव महामेघस्तोयपूर्णो नभस्तले ॥ २७ ॥ ततस्तद्वारमार्गम्य किष्किन्धाया महाबलः । ननर्द कम्पयन्भूमिं दुन्दुभिदुन्दुभिर्यथा ॥ २८ ॥ सँमीपस्थान्दुमान्भञ्जन्वसुधां दारयन्खुरैः । विषाणेनोलिखन्दपत्तद्वारं द्विरदो यथा ।। २९ ।। अन्तःपुरगतो वाली श्रुत्वा शब्दममर्षणः ॥ निष्पपात सह स्त्रीभिस्ताराभिरिव चन्द्रमाः ॥ ३० ॥ मितं व्यक्ताक्षरपदं तमुवाचाथ दुन्दुभिम् ।। हरीणामीश्वरो वाली सर्वेषां वनचारिणाम् ।। ३१ ॥ किमर्थ नगरद्वारमिदं रुद्वा विनैर्दसि ।। दुन्दुभे विदितो मेऽसि रक्ष प्राणान्महाबल ।। ३२ ।। तस्य तद्वचनं श्रुत्वा वानरेन्द्रस्य धीमतः । उवाच दुन्दुभिर्वाक्यं रोषेत्संरक्तलोचनः ॥ ३३ ॥ नै त्वं स्त्रीसन्निधौ वीर वचनं वैतुमर्हसि । मम युद्धं यच्छाद्य ततो ज्ञास्यामि ते बलम् ॥ ३४ ॥ अथवा धारयिष्यामि क्रोधमद्य निशामिमाम् ॥ गृह्यतामुदयः खैरं कामभोगेषु वानर ।। ३५ ।। निरः । निर्दराः विदीर्णपाषाणरन्ध्राणि ॥१५-२० ॥|। मदातिरेकादितिभावः ॥ ३० ॥ सहस्रीभिरिति त्वं वा युद्धासमर्थो यदि यदि समर्थोपि मद्भयान्निरु-| व्यक्तान्यक्षराणियेषु तानि व्यक्ताक्षराणि पदानि द्यमः"। । उभयथापिनत्वांयोत्स्यामीत्यर्थ युयुत्सत स्मिन्कर्मणि तद्यक्ताक्षरपदमितिक्रियाविशेषणं योद्धमिच्छत ।। २१ । अनुक्तपूव इतःपूवकनाप्य - | .. ...... नुक्तवाक्यं । । ३१-३३ । स्रीस अतएवक्रोधात् ।। २२-२३ । दातुं वनचारिणां भल्लूकादी समर्थ इत्यन्वयः ।। २४-२७ । तद्दारं किष्किन्धा-| न्निधौ वचनं । स्त्रीजनभ्रामकंवचनमित्यर्थः ।। ३४ ।। द्वारं । विषाणेन उलिखन् उद्भिन्दन् ।। २८-२९ । । उद्यः सूर्योदयः । गृह्यतां अवधित्वेन गृह्यतां । ॥३५॥ स०शरणगन्तृत्वेनशरणवान् । अर्शआद्यच् । शरणागतइतियावत् । तपखिशरणइत्येकपदत्वेनकचित्पाठः ॥शि० तपखिशरणः तपखिनएवशरणानिरक्षकायस्यसोहमसि ॥ १९ ॥ ति० अनुक्तपूर्व इतःपूर्वेनोक्तःयुद्धदातायस्यतमसुरं । अनुक्तपूर्व अन्यं गच्छेतिकदाप्यनुत्तं । क्रोधआत्तः खीकृतोयेनसक्रोधात्तस्तं ॥२२॥ ति०एकस्सशब्दःप्रसिद्धपराक्रमार्थकः ॥२४॥ ति०मेविदितोसि मयाज्ञातबलोसि । अत:प्राणान्नक्षख ॥शि० विदितोसीत्यनेन तत्पराक्रमस्याल्पत्वंध्वनितं।॥३२॥ती० गृह्यतां अवधित्वेनगृह्यतां । सूर्योदयपर्यन्तंत्र्यादिभोगाननुभवेतिभावः ॥ ति० स्त्रीसमूहगतोयुद्धायनाहातव्यइतिस्मृत्वापक्षान्तरमाह--अथवेति ॥ ३५ ॥ [पा० ] १ ठ. स्तपखी. २ ड-ट. शरणोह्यहं. ३ ज, ततस्तद्वचनं. ४ ग. ड. झ. म. ट. क्रोधात्संरक्त. ज. क्रोधसंरक्त छ. क्रोधात्माक्रोधवत्सलः. क. कोपात्संरक्त. ५ घ. ममाचक्ष्व. ६ झ. ट. योहेि. ७ ट. मसुरेश्वरं. ८ ख. ड. छ.-ट. शक्रपुत्रः प्रतापवान्, ९ ख. ज. मतुलप्रभ १० छ. झ. अ. ट. सदातुंते. ११ क. च झ. ट. दुर्मर्षणो. १२ ड. च. ज. अ संग्रामकर्मणि. १३ ड.-ट. कोपाविष्ट . १४ क. ख. ड.--ट. वेषं. १५ क. ख. ड.-ञ्ज. ततस्तुद्वारं. १६ ट. मागल्य १७ क. ग. ड. च. ज.-ट. समीपजाम्. १८ क. ख. ड -ट. तमुवाचस. १९ छ. झ. ट. विनर्दसे. २० क. कोपात्संरक्त ख. घ-ट. क्रोधात्संरक्त. ग. क्रोधसंरक्त. २१ ख. ड. च. अ. किंत्वं. २२ क. ख. ड. च. अ. वतुमिच्छसि. २३ क. ख ना ४६ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ दीयतां संप्रदानं च परिष्वज्य च वानरान् ॥ सर्वशाखामृगेन्द्रस्त्वं संसादय सुहृज्जनान् ।। ३६ ।। सुद्वैष्टां कुरु किष्किन्धां कुरुष्वात्मसमं पुरे ॥ क्रीडख च सह स्त्रीभिरहं ते दर्पनाशनः ॥ ३७ ॥ यो हि मत्तं प्रमत्तं वा सुतं वा रहितं भृशम् ॥ हन्यात्स भ्रूणहा लोके त्वद्विधं मदमोहितम् ॥३८॥ स प्रहस्याब्रवीन्मन्दं क्रोधात्र्मसुरोत्तमम् । विसृज्य ताः स्त्रियः सवॉस्ताराप्रभृतिकास्तदा ॥३९ ।। मैत्तोऽयमिति मा मंस्था यद्यभीतोसि संयुगे ॥ मदीयं संप्रहारेऽस्मिन्वीरपानं समथ्र्यताम् । ४० ।। तमेवमुक्त्वा संकुद्धो मालामुत्क्षिप्य काञ्चनीम् । पित्रा दत्तां महेन्द्रेण युद्धाय व्यवतिष्ठत।॥४१॥ विषाणयोगृहीत्वा तं दुन्दुभिं गिरिसन्निभम् ॥ आविध्यत तदा वाली विनदन्कपिकुञ्जरः ॥ ४२ ॥ वाली व्यापातयाञ्चक्रे ननदं च महाखनम्।। श्रोत्राभ्यामथ रक्तं तु तस्य सुस्राव पात्यतः ॥४३ ।। तयोस्तु क्रोधसंरम्भात्परस्परजयैषिणोः ॥ युद्धं समभवद्धोरं दुन्दुभेर्वानरस्य च ॥ ४४ ॥ अयुध्यत तदा वाली शक्रतुल्यपराक्रमः ॥ मुष्टिभिर्जानुभिचैव शिलाभिः पादपैस्तथा ॥ ४५ ॥ परस्परं नतोस्तत्र वानरासुरयोस्तदा ।। औसीददसुरो युद्धे शक्रसूनुव्र्यवर्धत ।। ४६ ।। व्यापारवीर्यधैयैश्च परिक्षीणं पराक्रमैः ॥ तं तु दुन्दुभिर्मुत्पाट्य धरण्यामभ्यपातयत् ।। ४७ ॥ युद्धे प्राणहरे तस्मिन्निष्पिष्टो दुन्दुभिस्तदा ॥ [ स्रोतोभ्यो बहुरत्तं तु तस्य सुस्राव पात्यतः ॥ ] पपात च महाकायः क्षितौ पञ्चत्वमागतः ।। ४८ ।। [तैस्मिन्पञ्चत्वमापन्ने वाली क्रोधेन चान्वितः॥ तत्कायं लोष्टवत्क्षेसुमारब्धो वीर्यवांस्तदा ॥४९॥] संप्रदानं देयद्रव्यं । वानरान् बन्धून् । परिष्वज्य | कृतमिति मन्यतां। वीरपानंनाम युद्धोपक्रमे उत्साहव तेभ्यः संप्रदानं दीयतां । चरमकालदानंदीयतामि-|र्धनायवीरैःक्रियमाणं पानं ।॥४०॥ उत्क्षिप्यं अंसयो त्यर्थः । संसाद्य कंचिदपिकालंसंगच्छस्व । आत्म- | रुपरि विन्यस्य । एतत्काञ्चनमालाधारणकालेयःपुरो समं राजानमित्यर्थः । क्रीडख क्रीड । अद्येतिशेषः । |युद्धायागच्छति तस्यबलंसर्व तवैव भविष्यतीति महे दर्पनाशनः । पश्चादिति शेषः ।। ३६-३७ । मत्तं |न्द्रेण दत्तामित्यर्थः । व्यवतिष्ठत व्यवातिष्ठत ॥४१॥ मधुपानादिना मत्तं । प्रमत्तं अनवहितं । रहितं | आविध्यत अभ्रामयत् ।। ४२ । व्यापातयांचक्रे आयुधादिशून्यं । त्वद्विधं त्वामिवस्रीमध्यगतं । मद्-|भूमौपातयामास । अथ पात्यतः पात्यमानस्य श्रोत्रा मोहितं मदनमोहितं । यो हन्यात्सः धूणहा गर्भव- | भ्यांरक्तसुस्राव । श्रोत्रमूलविषाणपीडनादितिभावः धकृत् ॥ ३८ ॥ मन्दंप्रहस्य धर्मान्वितवाक्यत्वादिति |॥ ॥ क्रोधसंरम्भात् क्रोधवेगात् ।। ४४-४५ । ४३ भावः । ताः विसृज्याब्रवीत् ।। ३९ । संयुगे यद्य- | न्नतोः सतोः ।। ४६-४७ । प्राणहरे तस्मिन्युद्धे भीतोसि तदा अयं मत्त इति मा मंस्थाः । अयं मदः । | निष्पिष्टो दुन्दुभिः । पश्वत्वं भूतानां पृथग्भावं । अस्मिन् संप्रहारे युद्धे । वीरपानं समथ्यैतां वीरपानं ! मरणमिति यावत् । आगतः प्राप्तः । पपात ति० संसाधय आमन्त्रयख । ती०संप्रदानं युद्धं ॥ स० क्रीडखेतिपदव्यत्ययेन पुन:क्रीडांकुर्यामित्याशानाशासनीयेतिद्योल्यते ॥३६॥ ति० सुदृष्टां पुनर्दर्शनासंभवात् । आत्मसमं पुत्रादिकं ॥ ३७ । रामानु० मदमोहितं स्त्रीभोगार्थमधुपानमदादितिकर्त व्यतामूढं ।॥२८॥ स० व्यापादयाञ्चक्रे संहृतवान् । एष्यन्निश्चयेनेयमुक्तिः। यद्वा व्यापादनं पाश्चात्यपादपूर्वकंयापनं ॥४३॥ ति० हीनः हीनबलः ॥४६॥ ति० उद्यम्य हस्ताभ्यामूध्वीकृत्य । उत्साद्येतिपाठे उत्पाटितविषाणंकृत्वेत्यर्थः ॥४७॥ स्रोतोभ्यः ति० [पा०] १ घ.-ट• ससाधयसुहृज्जनं. २ क. ध. च. ज. अ. सुहृष्टां. ३ छ. झ. भमंवा. घ. स्त्रीभोगरहितं. ख सुसंवाव्यथितं. ४ झ. ट. मसुरेश्वरं. ५ इ. च. ज. . मत्तोहमिति. ६ क. ख. ड. च. ज. अ. विनर्दन् ८ ड. च. ज. अ. बहुसुस्राव. ९ ग. आविध्यत. १० घ. ततो. ११ क ज. अ. ट. आसीद्दीनोसुरो झ. आसीद्धीनोसुरो. १२ ख. परिक्षीणपराक्रमं. १३ झः मुद्यम्य. १४ इदमर्ध क. ग. घ. छ. झ. ट. पाठेषुदृश्यते १५ छ. झ. महाबाहुः. १६ अयंश्लोकः ख. पाठेदृश्यते सर्गः ११ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ४७ तं तोलयित्वा बाहुभ्यां गतसत्त्वमैचेतनम् । चिक्षेप बैलवान्वाली वेगेनैकेन योजनम् । तस्य वेगप्रविद्धस्य वैक्रात्क्षतजबिन्दवः । प्रपेतुर्मारुतोत्क्षिप्ता मतङ्गस्याश्रमं प्रति ।। ५१ ।। तान्दृष्टा पतितांस्तस्य मुनिः शोणितविपुषः । कुंद्धस्तत्र महाभागश्चिन्तयामास को न्वयम् ॥५२॥ येनाहं सहसा स्पृष्टः शोणितेन दुरात्मना । कोयं दुरात्मा दुबुद्धिरकृतात्मा च बालिशः ॥ ५३ ॥ इत्युक्त्वाथ विनिष्क्रम्य ददर्श मुनिपुङ्गवः ॥ महिषं पर्वताकारं गतासुं पतितं भुवि ॥ ५४ ।। स तु विज्ञाय तपसा वानरेण कृतं हि तत् । उत्ससर्ज मैहाशापं क्षेप्तारं वालिनं प्रति ॥ ५५ ॥ इह तेनाप्रवेष्टव्यं प्रविष्टस्य वधो भवेत् । वनं मैत्संश्रयं येन दूषितं रुधिरस्रवैः । संभैग्राः पादपाश्चमे क्षिपतेहासुरीं तनुम् ॥ ५६ ॥ संमन्ताद्योजनं पूर्णमाश्रमं मामकं यदि । आगमिष्यति दुबुद्धिव्येत्तं स नभविष्यति ।। ५७ ।। ये चैपि सचिवास्तस्य संश्रिता मामकं वैनम् । न च तैरिह वस्तव्यं श्रुत्वा यान्तु यथासुखम् ॥ ५८ ॥ यैदि तेपीह तिष्ठन्ति शपिष्ये तानपि धुवम् । वनेऽस्मिन्मामके नित्यं पुत्रवत्परिरक्षिते । पत्राडुरविनाशाय फलमूलाभवाय च ।। ५९ ।। दिवसश्चाँस्य मर्यादा यं द्रष्टा श्धोसि वानरम् । बहुवर्षसहस्राणि स वै शैलो भविष्यति ।। ६० ।। ततस्ते वानराः श्रुत्वा गिरं मुनिसमीरिताम् । निश्चक्रमुर्वनात्तस्मात्तान्दृष्टा वालिरब्रवीत् ।। ६१ ।। किं भवन्तः समस्ताश्च मतङ्गवनवासिनः ॥ मत्समीपमनुप्राप्ता अपि स्वस्ति वनौकसाम् ।। ६२ ।। ततस्ते कारणं सर्वं तैदा शापं च वालिनः । शशंसुर्वानराः सर्वे वालिने हेममालिने ॥ ६३ ।। ॥ ४८-४९ । तोलयित्वा चालयित्वा । एकेनव- | तपोमाहात्म्येन ।। ५५ ॥ अप्रवेष्टव्यं न प्रवेष्टव्यमिः गेन एकप्रयत्रेन ।। ५० । वेगप्रविद्धस्य वेगेनक्षि- | त्यर्थः । संभम्रा इति । आसुरींतनुमिह क्षिपतेत्यन्वय प्तस्य ।। ५१ । शोणितविपुष इति पुंलिङ्गत्वमार्ष । । ५६ । स नभविष्यति नश्यतीत्यर्थः ।। ५७ ।। तत्र शोणितबिन्दुविषये । क्रुद्धः:सन् कोन्वयमिति |तस्य वालिनः ।। । अस्मिन्वने पत्राङ्करविना ५८ चिन्तयामास ।। ५२ ॥ कोन्वयमित्येतद्विवृणोति - | शाय फलमूलाभवायच यदीहतिष्ठन्तीत्यन्वयः ॥५९॥ येनेति । स्पृष्टः अन्तर्भावितण्यर्थः । दुरात्मा दुःस्व- | अस्य शापस्य । एकोयं दिवसो मर्यादा । श्वः परेद्युः । भावः । अतएव दुर्बुद्धिः । अकृतात्मा अवशीकृता- | यं द्रष्टास्मि सः शैलो भविष्यति ।। ६० । गिरं शापं न्तःकरण: । बालिशः मूर्खः ॥ । |॥ ६१ । वनौकसां वानरेभ्य ॥ ६२ । ५३-५४ तपस्सा कारण नासादिद्वारेभ्यः ॥ ४८ ॥ ति० तोलयित्वा हस्तग्रहणेनभारंज्ञाखा । योजनंतावडूरं । शि० एकेन अल्पेन । वेगेन योजनंचि क्षेप ॥ ५० ॥ ति० तस्यविपुषःकर्तारं कोन्वयमितिचिन्तयामास । स० विपुषइतिषष्ठी । तत्संबन्धिनः तान्बिन्दून् । यद्वा बिन्दवोत्रकिञ्चिद्धनाः । विपुषस्खल्पीयांसः ॥ ५२ ॥ ति० शापमेवहेतूपन्यासपूर्वमाह-वनेइति । फलाद्यभावाय तन्नाशाय । [ पा० ] १ ख. सतोलयित्वा. २ क. मचेतसं. ३ ख. ग. च.-ट. वेगवान्वाली. ४ क. मुखात्क्षतज. ५ तान्छे त्यर्धानन्तरं क. ड. व. ज. पाठेषु. मतङ्गश्चमहाप्राज्ञःकुद्धःकस्येतिचाब्रवीत्.. इत्यर्धदृश्यते. ६ ख. ड.-ट. स्तत्र. ७ ठ ट. कुद्धस्तस्य. ८ ख. ग. येनायमाश्रमस्पृष्टः. ९ . ग. सबालिशः. १० छ. झ. ट. इत्युक्त्वास. क. ड. चव. ज. अ . इत्युक्त्वाच. ख. इत्युक्त्वाथाभि. ११ क -ट. ददृशेमुनिसत्तमः. १२ ख. वानरेन्द्रकृतंमहत्. ड. च.ज.ज. वानरेन्द्रकृतंहेि छ. वानरेणहतंहेि. १३ ग. तदाशापं १४ छ. झ. ट. वानरं १५ ग. मत्संश्रितं. ड. ज. अ. महत्खर्क. १६ छ. झ. ट क्षिपतापादपाश्चमेसंभन्नाश्चासुरीं. १७ क. ड. च. ज. ल. क्षिपताह्यासुरीं. १८ छ. झ. ट. समन्तादाश्रमंपूर्णयोजनं. १९ ग ड. छ. झ. अ. ट. आक्रमिष्यति. २० क. ख. ड.-ट, चास्यसचिवाःकेचित्तू. २१ अ. यदि. २२ छ. झ. ट. तेपिवायदि ड. च.ज. अ. यदितेचेह. २३ ख. ग. त्परिपालिते. २४ क. ग. छ. झ, अ. ट, श्राद्य. ड. च. ज. श्चात्र. २५ ङ. छ. झ. ट, तथा ४८ श्रीमद्वाल्मीकिरामायणम् । एतच्छुत्वा तदा वाली वचनं वानरेरितम् । सै महर्षि तैदासाद्य याचते स्म कृताञ्जलिः ॥ ६४ । । महर्षिस्तमनादृत्य विवेशाश्रमं तँदा ॥ शॉपधारणभीतस्तु वाली विह्वलतां गतः ।। ६५ ॥ ततः शापभयाद्रीत ऋश्यमूकं महागिरिम् । प्रवेष्टुं नेच्छति हरिद्रष्टुं वापि नरेश्वर ॥ ६६ ॥ तस्याप्रवेशं ज्ञात्वाऽहमिदं राम महावनम् । विचरामि सहामात्यो विषादेन विवर्जितः ॥ ६७ ।। एषोस्थिनिचयस्तस्य दुन्दुभेः संप्रकाशते । वीर्योत्सेकान्निरस्तस्य गिरिकूटोपमो महान् ॥ ६८ ।। इमे च विपुलाः सालाः सप्त शाखावलम्बिनः । यत्रैकं घटते वाली निष्पत्रयितुमोजसा ॥ ६९ । । एतदस्यासमं वीर्य मया राम प्रैकीर्तितम् । कथं तं वालिनं हन्तुं समरे शक्ष्यसे नृप ।। ७० ।। तथा युवाणं सुग्रीवं प्रहसँलुक्ष्मणोऽब्रवीत् । कस्मिन्कर्मणि निवृत्ते श्रद्दध्या वालिनो वैधम्॥७१॥ तमुवाचाथ सुग्रीवः सप्त सालानिमान्पुरा ॥ एवमेकैकशो वाली विव्याधाथ स चासकृत् ॥ ७२ ॥ रॉमोपि दारयेदेषां बाणेनैकेन चेहुँमम् । वालिनं निहतं मन्ये दृष्टा रामस्य विक्रमम् ॥ ७३ ॥ हतस्य महिषस्यास्थि पादेनैकेन लक्ष्मण । उद्यम्याथ प्रक्षिपेचेत्तरसा द्वे धनुःशते ।। ।। ७४ दुन्दुभिपतनं ।। ६३-६४ । विह्वलतां गत इति । |धनुप्रैहणाभावेपि लीलार्थं धनुरस्तीतिध्येयम् जगामेतिशेषः ॥ ६५-६७ । अस्थिनिचयः शुष्क - |।। ६९-७० । कस्मिन्निति । मुहूर्तेनचतु:समुद्रग कायइतियावत् ॥ ६८ । विपुलाः स्थूलाः । शाखाव- |मने उत्क्षिप्तपर्वतशिखरग्रहणे दुन्दुभिकायोत्क्षेपणे लम्बिनः लम्बितशाखाः । शाखावृतत्वेन दुइँयलक्ष्या | सालभेदनेवेत्यर्थः ।। ७१ । पुरा वाली इमान् सप्त इत्यर्थः । यत्र सालेषु एकं सालं । ओजसा नतुध- | सालान् । विव्याध । अथच अनन्तरमपि । एवमे नुषा । निष्पत्रयितुं निर्गतशरपत्रकर्तु। घटते शक्रोति। कैकशः असकृद्विव्याधेतियोजना । यद्वा सवाली एकंसालंभित्त्वा शरोनिष्पत्रं यथातथा वृक्षान्तरास- | एवंविधानिमान्सप्त सालान् एकैकशः पुरा विव्याध । क्तमूलंगच्छति तथावेढुंसमर्थइत्यर्थः । धनुर्विना केव | अनन्तरमप्यसकृद्विव्या । एषां मध्ये एकं दुमं लबाणेन एकंसालंविध्यतीत्यर्थः । यद्वा वेढुंशक्तः |एकेन बाणेन यदि विदारयेत् तदा तादृशं विक्रमं नतु कदाचित्तथाकृतवानिति घटतइतिपदेनव्यज्यते । | दृष्टा वालिनं निहतंमन्ये । उद्यम्य अङ्गुष्ठेनोत्क्षिप्य । एवमुत्तरत्रापि योज्यं । यद्वा स्वजातिविरुद्धत्वेनयुद्धे |द्वे धनुःशते धनुःशतद्वयदूरं । धनुर्नाम चतुर्हस्तमानं । जायन्तेयतः अत:शपिष्यामि ॥ ५९ ॥ वि० याचतेस्म अयाचत । शापमोक्षमितिशेषः ॥ ६४ ॥ ति० शापधारणेन शाप विषयदोषज्ञानेन । स० शापकारणभीतः शापकारणखदोषभीत ॥ ६५ ॥ स० शापेनभयमातयतिप्रापयतीतिशापभयात् मुनिः तस्माद्रीतः शापभयाद्रीतः ॥ ६६ ॥ ति० विपुलाः विशालमूलस्कन्धाः । शाखावलंबिनः प्रशस्तबहुशाखावन्तः । यत्र येषु । एकं एककालमेव । वाली ओजसा ओजोयुक्तकंपनेन । सर्वान्निष्पत्रयितुं पत्रहीनान्कर्तु घटते चेष्टते । तइमेसप्तसालाइत्यर्थः । अनेनवायोरप्यधिकंबलंसूचितं । नहिवायोर्युगपत्कंपनेनसकलार्दपत्रपातनंकचिदृष्ट । कश्चितु निष्पत्रयितुं निष्पत्रीकर्तुमित्यर्थः । एकंसालं शरेणभित्त्वा शरोनिष्पत्रंयथागच्छतितथाकतुं अतिव्यथयितुमितियावत् । “ सपत्रनिष्पत्रादतिव्यथने ?” इति शास्रात् । अप्राकृतकपित्वाचबाणव्यापारस्यापिसंभवइतिव्याचख्यौ ॥ ६९ ॥ प्रहसन् भगवद्वीर्याज्ञानादेवंवादइतिहासः ॥ ७१ ॥ ती० पुरा सवाली इमान् पुरतःस्थितान् सप्तसालान् एकैकशः एकमेकंविव्याध । अथच अनन्तरं । एवं पूर्वोक्तप्रकारेणासकृद्विव्याधेति संबन्धः । एतेषुसालेषु एकंपूर्वेभित्वा तत्रखानितंशरं समुद्धृत्यतस्मित्रन्ध्रपुनरन्यैशरंनिधाय तमपिसमुद्धृत्य तथाऽन्यंविध्वा एव मसकृदेताञ्छिद्रीकृतवानितिवाक्यार्थः । ति० एवमुक्तप्रकारेण एकैकशः एकैकस्मिन्काले सप्तापि सः वाली । असकृद्विव्याथ पीडितवान् । आर्षपरस्मैपदं ॥ सकृत्कृतेःकाकतालीयत्वव्युदासायासकृदिति । विव्याधेतिपाठान्तरं ॥ ७२ ॥ ति० एकेनबाणेन एषामेकंद्वममपिचेन्निदर्दारयेत् तदापि वालिनंहर्तमन्ये । तद्वधयोग्यतासंभावनयेतिभावः ॥ पादेन अस्थ्नोहस्तेनस्पशयोग्यखात् । [पा०] १ ग. ट. तंमहाषिं. २ क. ख. च. तमासाद्य. छ -प्रविवेशाखमाश्रमं-ट अ. समासाद्य. ३ ख. . ४ ड. छ प्रति.५ ठ. शापकारण. ६ क. मिमंराममहागिरिं . ७ क. ख. घ. चवर्जित ट. कूटनिभो. ९ छ. झ. ट प्रकाशितं . १० छ. वधे. ११ झ. विव्याथाथ. १२ग. घ, झ. ट . रामोनिर्दारयेदेषां. १३ क. ख. ग. च. छ. झ. ट. चदुमं १४ ड.-ट, उद्यम्यप्रक्षिपेचापि ८ क, ख. ड सर्गः ११ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ४९ एवमुक्त्वा तु सुग्रीवो रामं रक्तान्र्तलोचनम्। ध्यात्वा मुहूर्त काकुत्स्थं पुनैरेव वचोऽब्रवीत् ॥७५ ॥ ३शूरश्च शूरघाती च मख्यातबलपौरुषः । बलवान्वानरो वाली संयुगेष्वपराजितः ॥ ७६ ।। दृश्यन्ते चास्य कर्माणि दुष्कराणि सुरैरपि ॥ यानि संचिन्त्य भीतोऽहमृश्यमूकं समाश्रितः ॥७७॥ तमजय्यमधृष्यं च वानरेन्द्रममर्षणम् । विचिन्तयन्न मुञ्चामि ऋश्यमूकर्महं त्विमम् ॥ ७८ ॥ उद्विग्रः शैङ्कितश्चापि विचरामि महावने । अनुरतैः सहामायैर्हनुमत्प्रमुखैर्वरैः ॥ ७९ ।। उपलब्ध च मे श्लाध्यं सन्मित्रं मित्रवत्सल । त्वामहं पुरुषव्याघ्र हिमवन्तमिवाश्रितः ॥ ८० ॥ किंतु तस्य बलज्ञोऽहं दुभ्रतुर्बलशालिनः ॥ अप्रत्यक्षं तु मे वीर्य समरे तव राघव ॥ ८१ ॥ न खल्वहं त्वां तुलये नावमन्ये न भीषये ॥ कर्मभिस्तस्य भीमैस्तु कातर्य जनितं मम ।। ८२ ॥ कामं राघव ते वाणी प्रमाणं धैर्यमाकृतिः ॥ सूचयन्ति परं तेजो भस्मच्छन्नमिवानलम् ॥ ८३ ॥ [ स्निग्धानां प्रीतियुक्तानां सुहृदां सुहृदं प्रति । कातरं हृदयं राम प्रत्ययं नाधिगच्छति ।। ८४ ।। यदि बाणेन भेत्ता त्वं सालान्सप्ताद्य राघव ॥वालिनं समरे हन्तुं समर्थः स्यात्ततो भवान् ।। ८५ ।।] तस्य तद्वचनं श्रुत्वा सुग्रीवस्य महात्मनः । मितपूर्वमथो रामः प्रत्युवाच हैरिं प्रभुः ॥ ८६ ॥ यदि न प्रत्ययोस्मासु विक्रमे तव वानर । प्रत्ययं सैमरे श्लाध्यमहमुत्पादयामि ते ।। ८७ ।। एवमुक्त्वा तु सुग्रीवं सन्त्वं लक्ष्मणपूर्वजः । राघवो दुन्दुभेः कायं पादाङ्गुष्ठन लीलया । तोलंयित्वा महाबाहुश्चिक्षेप दशयोजनम् ॥ ८ ॥ असुरस्य तर्नु शुष्कं पादाङ्गुष्ठन वीर्यवान् । क्षितं दृष्टा ततः कायं सुग्रीवः पुनरब्रवीत् ।। ८९ ॥

  • केिष्कु :स्याद्वटोहस्तश्चतुर्विशतिरङ्गुला: । चतुर्ह - | भस्मच्छन्नमनलमिवस्थितं । तेपरं तेजः कामं अतेि

स्तोधनुर्दण्डोधनुर्धन्वन्तरंयुगं ? इंतिवैजयन्ती । एवं |शयेन सूचयन्ति । अथापि मे कातयै . जनितमिति सुग्रीवस्तमुवाचेति पूर्वेणान्वयः ।। ७२-७४ ॥ एव- |पूर्वेणान्वयः ॥ ८३-८६ । विक्रमे विषये । प्रत्ययं मविश्वासकरणे सुहृदुर्मनायेतेत्यालोच्य यथा रामः संतुष्यति तथावदति एवमुक्त्वेत्यादिना ॥विश्वासं । समरे विषये ॥ ८७ । सान्त्वमित्यनेन ७५-७८ उद्विग्रः भीतः ॥ ७९-८२ । वाणी एकरूपंवचनं । प्रत्ययप्रश्रेन सुग्रीवस्य दुःखितत्वं द्योत्यते । पादाङ्गु प्रमाणं बुद्धिः । धैर्य अचञ्चलता । आकृतिर्वेषश्च । ष्ठन अनुद्धतेन । तोलयित्वा चालयित्वा ॥८८॥ तर्नु तरसा बलेन । प्रक्षिपेदपिचेत् तदापि रामस्यविक्रमंदृष्ट्रा वालिनंहर्तमन्यइतिसंबन्धः ।। ७३-७४ ॥: ति० ध्याखा रामवीर्य स्याप्रत्यक्षत्वाद्रामेणवालिवधः शक्योनवेतिसंचिन्त्य ॥ ७५ ॥ अतएवशूरमानी शूरकर्तृकसत्कारवान् । बलवान् शि० शूरः प्रशस्तसेनाविशिष्टः । वाली अस्तीतिशेषः ॥ ७६ ॥ ति० वाणी वालिवधविषया । प्रमाणं विश्वसनीया । यतः धैर्य अकात येणतृणीकृत्यवादः । आकृतिः अनुभवसिद्धोदिव्यविग्रहः । एते परंतेजः सकलजगत्संहारकंतेजः । कामं अतिशयेन । सूचय न्ति सूचयतः । भस्मच्छन्नानलोपमयागुप्तावस्थितिमहाशक्तिमत्त्वंसूचितं ॥ ८३ ॥ शि० दुन्दुभेःकायं पादाङ्गुष्ठनतोलयित्वा शुष्कांतर्नु पादाङ्गुष्ठनलीलयादशयोजनंचिक्षेप । कर्मणः करणस्यचपुनरुपादानमुभयत्रशाब्दान्वयविवक्षया ॥ ८८-८९ ॥ [ पा०] १ छ. झ. लोचनः. २ क. पुनरेवाब्रवीद्वचः. ३ छ. झ. ट. शरश्वश्रमानीच. क. ख. ड. च. अ. शूरश्चासुर घातीच . ४ छ. झ. ट. मृश्यमूकमुपाश्रितः. ५ ख. चिन्तयन्नविमुञ्चामि. ६ ख. ग. ड. च. ज .-ट. . घ. महंगिरिं ममुंत्वहं ७ क.-ट. शङ्कितश्चाहं. ८ ग. मिहाश्रितः. ९ च. छ. झ. . ट. भीमैश्व. १० क. ख. रामभवद्वाणी. ११ इदंश्लोकद्वयं क. ड. च. ज. पाठेषुदृश्यते. १२ ड. छ.-ट. हरिंप्रति. क. गिरिंप्रभुः. १३ ख. ग. ड. . १४ ड. छ. झ. अ समरश्लाघ्यं ट. सान्वयेंलक्ष्मणाग्रजः. १५ क. ड. अ. तोलयन्. च. ज. लोलयन. १६ क. ड.'च. ज. अ. पुनश्चलीलयारामविक्षेप १७ क. ख. ड.-ट. शुरुकां. १८ क. पुनः. १९ क. झ. सुग्रीवोराममब्रवीत्। वा. रा. १२६ श्रीमद्वाल्मीकिरामायणम् । लक्ष्मणस्याग्रतो राममिदं वचनमब्रवीत् ।। ९० ।। आद्रेः समांसः प्रत्यग्रः क्षिप्तः कायः पुरा सखे ।। लैघुः संप्रति निमंसस्तृणभूतश्च राघव ॥ ९१ ॥ परिश्रान्तेन मत्तेन भ्रात्रा मे वालिना तदा ॥ क्षिप्तमेवंप्रहर्षेण भवता रघुनन्दन ।। नात्र शक्यं बलं ज्ञातुं तव वा तस्य वाऽधिकम् ।। ९२ ।। आद्र शुष्कमिति खेतत्सुमहद्राघवान्तरम् । स एव संशयस्तात तव तस्य च येद्धले ।। ९३ ॥ सालमेकं तुं निर्भिन्द्या भवेद्वयक्तिर्बलाबले ॥ ९४ ॥ कृत्वेदं कार्मुकं सज्यं हस्तिहस्तमिवाततम् ॥ आकर्णपूर्णमायम्य विसृजस्व महाशरम् ॥ ९५ ।। इमं हि सालं संहितस्त्वया शरो न संशयोत्रास्ति विदारयिष्यति । अलं विमर्शन मैम प्रियं धुवं कुरुष्व रॉजात्मज शापितो मया ।। ९६ ।। यथा हि तेजस्सु वरः सदा रविर्यथा हि शैलो हिमवान्महाद्रिषु । यथा चतुष्पात्सु च केसरी वरस्तथा नराणामसि विक्रमे वरः ।। ९७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकादशः सर्गः ॥ ११ ॥ पूर्वापेक्षया स्वल्पं । कायं शरीरं ।॥८९॥ कथं कमेित्य- | व्यक्ति: विशेषज्ञानं ।। ९४-९५ ॥ पुनर्निर्बन्धेन त्राह-लक्ष्मणस्येति ॥९०॥ आर्दू: सरक्तः । प्रत्यग्रः | कुपितोभवेदितिसान्त्वयति-इममिति । सहित : यत्किंचित्प्राणचेष्टायुक्त । । “ इतिमलोपः । लघुत्वसदृष्टान्तमाह-- | संहित समोवा हितततयोः ? तृणभूत इति ॥ ९१ पुनःकिमर्थ ॥ एवं प्रक्षेपेष्यवैषम्यमुक्त्वा |शरो विदारयिष्यति । विमर्शन प्रत्ययोः प्रक्षेप्तृतारतम्यमाह-परिश्रान्तेनेति । एवंप्रहर्षेण |त्पादनमिति विमर्शन । ममप्रियं नतुत्वत्परीक्षार्थ एवंविधप्रहर्षवता । अत्र दुन्दुभिकायक्षेपकर्मणि । ॥ ९६ ॥ तेजस्सु तेजस्विषु । विक्रमे । स्थिताना तववा तस्यवा अधिकंबलमिति ज्ञातुंनशक्यं ।। ९२ ।। पुन:संग्रहेणाह-आद्रमिति । आद्वै शुष्कमित्येत |मितिशेषः ।। ९७ ॥ इति श्रीगोविन्दराजविरचिते त्सुमहत् अन्तरं तारतम्यं यद्यस्मादस्ति । अतस्तवच |श्रीमद्रामायणभूषणे मुक्ताहाराख्याने किष्किन्धाका तस्यच बले युवयोर्बलतारतम्ये । सएव संशयोवर्तते । | ण्डव्याख्याने एकादशः सर्गः ॥ ११ ॥ संशयोननिवृत्तइत्यर्थः ।। ९३ । निर्भिन्द्याः भञ्जय । [ किष्किन्धाकाण्डम् ४ ट. प्र | ती० प्रत्यप्रः अभिनवः ॥ ९१ ॥ ति० मत्तेन भोगार्थपीतमदेन ॥ ९२ ॥ ति० यद्वलं तत्रेतिशेषः । यद्वले इतिपाठेयदित्य व्ययं । यःसंशयोऽस्थिप्रक्षेपात्प्राग्बलविषये आसीत् सोऽद्याप्यस्येवेत्यर्थः ॥ विनिर्भिदद्य ९३ ॥ ती० एकंसालं बलाबले प्रथमा द्विवचनं । व्यक्तिभवेत् भवेतामित्यर्थः । एकसालभेदनेकृते त्वंबलाधिकइत्यहंज्ञास्यामीत्यर्थः ॥ ९४ ॥ ति० मया सख्या । संप्रतिशापितः शपथपूर्वनियुक्तः । अतोममप्रियधुवकुरुष्वेत्यर्थ ॥ ९६ ॥ ती० सर्गफलं–“विद्याबलंदैवबलंज्ञानबन्धुबलं तथा । सेनाबलंभवेत्तस्यवालिनोबलकीर्तनात् ॥” इतिस्कान्दे ॥ ९७ ॥ इत्येकादशः सर्गः ॥ ११ ॥ [ पा० ] १ एतदर्धस्यप्रतिनिधितया क.-ट. पाठेषु. लक्ष्मणस्याग्रतोरामंतपन्तमिवभास्करम् । हरीणामप्रतोवीरमिदं वचनमर्थवत्. इत्येकःश्लोकोदृश्यते. २ घ. कायस्तदा. ३ लघुःसंप्रतिनिर्मासः. परिश्रान्तेनमत्तेन. इत्यनयोरर्धयोःपौर्वापर्य ड, च. ज. झ. अ. पाठेषुदृश्यते. ४ ग. झ. क्षिप्तएवं. क. ड. च. ज. ज. ट. क्षिप्तएव. ५ ड.-ट. यद्वलं. ६ ड.-ट ७ च. भवेद्यत्तेबलाबले. ८ च.-ट. कृखैतत्कार्मुकं. ९ छ. झ. ट. मिवापरं. क. घ. ड. च. अ. मिवायतं १० क, ख. घ हितस्त्वया. ११ ड. च. ज. अ. संशयोह्यत्र. १२ क. तवप्रियं. १३ छ. झ. ट. राजन्प्रतिशापितो . ड. च. ज, ज. राजंस्त्वयिशापिती सर्गः १२ ] सुग्रीवविखंभाय राममुत्तेनैकेनैवबाणेन युगपत्सालससकरसातलादिभेदनपूर्वकं पुनःस्वतूणीप्रवेशः । तद्दुत्ताव लोकनविस्मितेनसुग्रीवेण सप्रणामं प्रशंसनपूर्वकं रामंप्रति वालेिवधप्रार्थना ॥ २ । रामेण सुग्रीवंप्रति समरायवालिसमा ह्यानचोदनपूर्वकं लक्ष्मणादिभिःसह वृक्षमूलेनिलीयावस्थानम् ॥३॥ सुग्रीवेण निजाह्वानमसहमानेनवालिना नियुद्धे निज बलभञ्जने वालिसुग्रीवयोःस्वराकारादिसादृश्याद्विशेषानुपलब्ध्या रामेण वालिनि शरामोचने सुग्रीवेण पुनर्कश्यमूकंप्रति पलायनम् ॥ ४ ॥ सर्वैःसह सुग्रीवसमीपमुपागतेनरामेण तंप्रति वालिवधाकरणे कारणाभिधानेन समाश्वासनपूर्वकं पुन वर्वालिनासह नियुद्धचोदना ॥ ५ ॥ लक्ष्मणेन रामचोदनया प्रत्यभिज्ञानाय सुग्रीवग्रीवायां सपुष्पगजपुष्पीलता श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । बन्धनम् ॥ ६ एतच वचनं श्रुत्वा सुग्रीवेण सुभाषितम् ॥ प्रत्ययार्थे महातेजा रामो जग्राह कार्मुकम् ॥ १ ॥ स गृहीत्वा धनुघोरं शरमेकं च मानदः । सालमुद्दिश्य चिक्षेप जैज्याखनैः पूरयन्दिशः ।। २ ।। स विसृष्टो बलवता बाणः खणेपरिष्कृतः । भित्त्वा सालान्गिरिप्रेस्थे सप्त भूमिं विवेश ह ।। ३ ।। प्रविष्टश्च मुहूर्तेन धैररां भित्त्वा महाजवः । निष्पत्य च पुनस्तूर्ण स्वैतूणीं प्रविवेश ह ॥ ४ ॥ तान्दृष्ट्रा सप्त निर्भिन्नान्सालान्वानरपुङ्गवः ।। रामस्य शरवेगेन विस्मयं परमं गतः ।। ५ ।। स मूभ्र न्यपतद्भमौ प्रलम्बीकृतभूषणः । सुग्रीवः परमप्रीतो राघवाय कृताञ्जलिः ।। ६ ।। इदं चोवाच धर्मज्ञ कर्मणा तेन हैर्षितः ।। रामं सर्वास्त्रविदुषां श्रेष्ठं शूरमवस्थितम् ।। ७ ।। सेन्द्रानपि सुरान्सर्वास्त्वं बाणैः पुरुषर्षभ ॥ समर्थः समरे हन्तुं किं पुनर्वालिनं प्रभो ॥ ८ ॥ अथ प्रत्ययपूर्वकं वालिवधाय गमनं द्वादशे–|निर्गत्य । पुनस्तां तूर्णीं प्रविवेश । मन्त्रप्रभावेनाचेत एतचेत्यादि । १-२ । सः एकसालोद्देशेन विसृष्टः । नस्यापिपुनरागमनं ।। ४ । दृष्टेत्यनेनाल्पज्ञत्वात्सुग्रीव स्वर्णपरिष्कृतः स्वर्णपट्टालंकृतः । अनेन सर्वोत्तमत्व| सालानेवभिन्नान्ददर्श । सप्तभूमिप्रवेशंत्वहमेवधर्मवी मुक्तं । सप्त सालान् भित्त्वा । गिरिप्रस्थे गिरिप्रस्थ मार्गेण भूमेिं विवेश । इत्थंद्युक्तमभियुतै । “सालांश्च |परमप्रीतः येण पश्यामीतिभावः ।। ५ । ससुग्रीवः सप्त सगिरीन्सरसातलान् ? इति । संक्षेपेच “गिरिं | सन् राघवायकृताञ्जलिः मूर्धाभूमौन्यपतत् रसातलंचैव' इति। अन्यस्त्वपपाठः ॥३॥धरां भित्त्वा | शिरसा भूमेिं स्पृष्टा प्रणनामेत्यर्थ । प्रलम्बीकृतभू प्रविष्टः स शरः महाजवत्वान्मुहूर्तेन । निष्पत्य । षणइत्यनेन उद्रास्पर्शउक्तः । अनेनभगवद्विषयेप्रणा ती० मानंबहुमानंददातीतिमानदः ॥२॥ ती० सप्तसालान् गिरिप्रस्थेच भित्त्वा भूमिविवेश। सप्तसालान्भिक्त्वा गिरिप्रस्थंपर्वत मपिभित्त्वा भूमिंप्रविश्यतामपिभित्त्वा रसातलंगत्वेतिद्रष्टव्यं । गिरिंरसातलंचेत्युक्तत्वात् । तथाचस्कान्दे–“सप्तभूमीःसप्तगिरी न्सप्तसालान्महाबलान् । सबाणोवेगसंपन्नोभित्त्वातूणीरमाविशत्' इति । शि० सालान् गिरिप्रस्थं तदाश्रयीभूतगिरिखण्डं-व सप्तभूमिं अधस्सप्तलोकावरकांश्चभित्त्वाविवेश उद्देश्यातिरिक्तभेदनस्यसामथ्र्यसूचकत्वान्नप्रयोकृनैपुण्यहानिः । उपलक्षणतयाऽन्य स्याप्युद्देश्यतावा ॥ ३ ॥ ति० निष्पत्य रसातलपर्यन्तंगत्वा । तत्रत्यासुरान्हत्वा तमेवतूर्ण पूर्वाधारंतूर्ण । अनेनरामबाणानांचे तनपरशक्तिमद्देवताऽधिष्ठितत्वंसूचयति । तदुक्तं —“युगपत्सप्ततालांश्चरघुनाथोबिभेदह्।पातालदानवान्हत्वापुनस्तूर्णविवेशच'इति ॥ ४ ॥ ति० प्रलंबीकृतभूषणः साष्टाङ्गप्रणामवशालंबमानावस्थापन्नोरःकण्ठादिवर्तिसकलभूषणः । कृताञ्जलिः उत्थानानन्तर [ पा० ] १ छ ट. सुग्रीवस्य. २ घ. मेकंतु. ३ क. ग. ड. छ. ज. झ. ट. पूरयन्सरवेर्दिशः. ४ ड. च. छ. ज. ज बाणोहेमविभूषितः. ५ छ -ट. प्रस्थं. ६ ख. छ. झ. ट. सायकसुतुमुहूर्तेन. ग. प्रविश्यच. क. सप्रविष्टो. च. ज. ल. प्रवि कृष्टतु. ७ छ. झ. ट. सालान्भित्वा. क. घ. ड. च. ज. अ. रसांभित्त्वा. ८ च. ज. महाशरः. ९ क. निपल्यच. १० छ. झ तमेवप्रविवेशह. ख. ग. खतूणींपुनराविशत्. घ, खतूणींतामुपाविशत्. ११ घ. तोषित श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ येन सप्त महासाला गिरिभूमिश्च दारिताः ॥ बाणेनैकेन काकुत्स्थ स्थाता ते को रणाग्रतः ॥ ९ ॥ अद्य मे विगतः शोकः श्रीतिरद्य पैरा मम ॥ सुहृदं त्वां समासाद्य महेन्द्रवरुणोपमम् ॥ १० ॥ तमछैव प्रियार्थ मे वैरिणं भ्रातृरूपिणम् ॥ वालिनं जहि काकुत्स्थ मया बद्धोऽयमञ्जलिः ॥ ११॥ ततो रामः परिष्वज्य सुग्रीवं प्रियदर्शनम् ॥ प्रत्युवाच महाप्राज्ञो लक्ष्मेणानुमतं वचः ।। १२ ।। अस्मादच्छेमं किष्किन्धां क्षिप्रै गच्छ त्वमग्रतः ॥ गत्वा चाह्वय सुग्रीव वालिनं भ्रातृगन्धिनम् ॥१३॥ सर्वे ते त्वरितं गत्वा किष्किन्धां वालिनः पुरीम् ॥ वृक्षरात्मानमावृत्य व्यतिष्ठन्गहने वने ॥ १४ ॥ सुग्रीवो व्यनदद्धोरं वालिनो हृानकारणात् । गाढं परिहितो वेगान्नादैर्भिन्दन्निवाम्बरम् ॥ १५ ॥ तं श्रुत्वा निनदं भ्रातुः कुद्धो वाली महाबलः । निश्चक्राम सुसंरब्धो भास्करोस्ततटादिव।।१६ ॥ ततः सुतुमुलं युद्धं वालिसुग्रीवयोरभूत् । गगने ग्रहयोघेरं बुधाङ्गारकयोरिव ॥ १७ ॥ तलैरशनिकल्पैश्च वज्रकल्पैश्च मुष्टिभिः ॥ जन्नतुः समरेऽन्योन्यं भ्रातरौ क्रोधमूर्छितौ ।। १८ ।। ततो रामो धनुष्पाणिस्तावुभौ समुदीक्ष्य तु । अन्योन्यसदृशौ वीरावुभौ देवाविवाश्विनौ ॥१९॥ येन्नावगच्छत्सुग्रीवं वालिनं वाऽपि राघवः । ततो न कृतवान्बुद्धिं मोक्कुमन्तकरं शरम् ॥ २० ॥ एतस्मिन्नन्तरे भन्नः सुग्रीवस्तेन वालिना । अपश्यन्राघवं नाथमृश्यमूकं प्रदुवे ।। २१ ।। मप्रकारः शिक्षितोभवति ।। ६-११ ।॥ लक्ष्मणानु-|ननाशहेतुरितिद्योतनार्थमस्तटादित्युक्तं । अस्मद्देशो मतमिति क्रियाविशेषणं । भ्रातृगन्धिनं भ्रातृहिंसकं । दयगिरिः प्रदेशान्तरापेक्षया अस्तगिरिरित्युक्तमित्य गन्धनावक्षेपण-' इत्यत्र तथा प्रयोगात् । इति | रामः सुग्रीवं प्रत्युवाचेतिपूर्वे णान्वयः ॥ १२-१३ ।। प्याहुः ।। १६ । बुधाङ्गारकाख्ययोर्महयोरिव १७ अशनिः मेघज्योतिः ।। १८ । तत इत्यादिश्लोकद्वय आत्मानं खंस्खमित्यर्थः ।। १४ ॥ ह्वानं आह्वानं । गाढं परिहितः बलवृद्धयेदृढबद्धपरिधानः ।। १५ । भास्क | मेकान्वयं । उभावश्विनौदेवाविवस्थितौ तावुभौसमु रोस्ततटादिवेति । सूर्योस्ततटाद्वतरन्नदृष्टरश्मि! दीक्ष्य यथा -सुग्रीवं वालिनंवा विशेषतोयन्नावगच्छत् । र्भवति तथेदानींकिष्किन्धानिर्गमनं वालिनोल्पकाले- । ततः तस्मात् रामः शरं मोक्तुं बुद्धिं न कृतवानित्य मितिशेषः । रामानु० प्रलंबगतभूषणइतिपाठान्तरं प्रलंबगतभूषणः प्रलंबखंप्राप्तभूषणइत्यर्थः ॥ ६ ॥ ति० भूमिश्च । चात् सप्तपातालास्तद्वर्तिनोसुराश्च ॥ ९ ॥ टीका० भ्रातृगन्धिनं गन्धःसंबन्धः । भ्रातृखमात्रेणसंबन्धी नतुदानमानादिनेतिभाव ॥ १३ ॥ ति० वेगात् नादकारणप्राणवेगात् । उत्पत्रैरितिशेषः ॥ १५ ॥ ति० भास्करोस्ततटादतिदूरमप्युदयपर्वतमत्यल्पेन कालेनयाति । एवमदृश्यस्थानतयाततुल्यगुहातःक्षणेनबहिरागतइत्यर्थः । यत्तु अस्तपदेनोदयगिरिलक्षणं यदपिमेरूत्तरवासिनोऽधि कृत्येयमुक्तिरितिव्याख्यानं तत्कृिष्टमसंगतंचेतिस्पष्टंसुधियां । रामानु० अस्माकमुदयपर्वतः सिद्धपुरवासिनामस्तगिरिरितिद पेक्षयाऽस्ततटादित्युक्तं । “ उदयोयोलङ्कायांसोस्तमयःसवितुरेवसिद्धपुरे'इत्यार्यभटोत्तेः ॥ ती० मेरोरुत्तरवासिनोऽधिकृत्येदः मुच्यते । अस्माकमस्तमयपर्वतोमेरोरुत्तरपार्श्वस्थानामुदयगिरिः । तेषामस्तगिरिस्माकमुदयगिरिः । अतोस्तगिरेरपिभानोर्निर्ग मर्नसंभवति ॥ स० अस्ततटात् । ल्यब्लोपनिमित्तापञ्चमी । अस्तटमुद्दिश्यथानिष्पतति तथावाल्यपिनिष्पपात । उदयगिरेरि त्यनुक्त्वाऽस्ततटादितिकथनेनवालिनोल्पकालशेषोद्योत्यते । प्राचीनेचैतच्छोकव्याख्यानेसंगतेअसंगतेवासुधियोविभावयन्तु ॥१६ ॥ ति० बुधाङ्गारकयोरिव । “ वज्रगोकर्णयोर्यथा'इतिपाठान्तरं । वज्रगोर्केण तदाख्यपर्वतौ । यथा तथेतिशेषः ॥ १७ ॥ ति० अशनिः दंभोलिः । वत्रं वज्रायुधं ॥ १८ ॥ शि० यत् यस्माद्धेतोः राघवः नावगच्छत् मिलितखात्समानाकारखाचविविच्यबो डुनैच्छत् ततः तस्माद्धेतोः । अन्तकरंशरंमोतुं बुद्धिं निश्चयं । नकृतवान् । एतेन वालिनिरामस्यन्नेहः सूचितः । तेनसुग्रीवविष यकन्नेहस्यपराकाष्ठाव्यञ्जिता । तेनेदानीमपियदिद्वयोमैत्रीस्यात्तर्हि नहनिष्यामीतिरामाभिप्रायोव्यक्तः ॥ २० ॥ स० स्तेनश्चासौ [ पा० ] १ क. पराहिमे. २ ङ. छ ट. लक्ष्मणानुगत. ३ क. छ. झ. अ. ट. द्रच्छाम. ड. च. ज. द्वच्छाव. ४ ख ड. छ. झ. ट. ह्यतिष्ठन्. ५ च. ज. न्गहनेतुते. ६ ग. ड. छं. ज. झ, ट. सुग्रीवोप्यनदतू. ७ क. ख. ड ट. निष्पपात ८ छ. झ, अ. ट. समुदैक्षत. ९ ख. यन्नाध्यगच्छतू. १० ध. च.छ.ज. ल. चापि सर्गः १२ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । क्रान्तो रुधिरसिक्ताङ्गः प्रहारैर्जरीकृतः । वालिनाऽभिदुतः क्रोधात्प्रविवेश महावनम् ।। २२ ।। तं प्रविष्टं वनं दृष्टा वाली शापभयार्दितः ॥ मुक्तो ह्यसि त्वमित्युक्त्वा सैन्निवृत्तो महाद्युतिः । [निवृत्तः खपुरीं प्राप क्रोधाविष्टो महाबलः ।। २३ ।।] राघवोपि सह भ्रात्रा सैह चैव हनूमता । तदेव वनमागच्छत्सुग्रीवो यत्र वानरः २४ तं समीक्ष्यागतं रामं सुग्रीवः सहलक्ष्मणम् । ह्रीमान्दीनमुवाचेदं वसुधामवलोकयन् ॥ २५ ॥ आह्वयखेति मामुक्त्वा दर्शयित्वा च विक्रमम् । वैरिणा घातयित्वा च किमिदानीं त्वया कृतम्॥२६॥ तामेव वेलां वक्तव्यं त्वया राघव तत्वत वालिनं नै निहन्मीति ततो नाहमितो व्रजे [ किंनु तत्कारणं येन शतेन हि न हन्यते ।। २७ ।।] तस्य चैवं बुवाणस्य सुग्रीवस्य महात्मनः ॥ करुणं दीनया वाचा राघवः पुनरब्रवीत् ।। २८ । सुग्रीव श्रूयतां तात क्रोधश्च व्यपनीयताम् । कारणं येन बाणोऽयं न मया स विसर्जितः ।। २९ अलंकारेण वेषेण प्रमाणेन गतेन च ॥ त्वं च सुग्रीव वाली च सदृशौ स्थः परस्परम् ।। ३० ।। स्वरेण वर्चसा चैव प्रेक्षितेन च वानर ॥ विक्रमेण च वाक्यैश्च व्यक्ति वां नोपलक्षये । ततोऽहं रूपसादृश्यान्मोहितो वानरोत्तम ॥ ३१ ॥ नोत्सृजामि महावेगं शरं शत्रुनिबर्हणम् । जीवितान्तकरं घोरं सादृश्यातु विशङ्कितः ॥ मूलघातो न नौ स्याद्धि द्वयोरपि कृतो मया ॥ ३२ । १९-२१ जझेरीकृतः परुषत्वकृत वर्चसा तेजसा । प्रेक्षितेन वीक्षणेन । २२-२४ । वसुधामवलोकयन्निति लज्जानुभावः | वाक्यैः भाषणैः । व्यक्ति विशेषं । मोहितः संजात २५ । दर्शयित्वाचविक्रममिति व्यतिरेकोक्ति: । |मोहः । विशेषानभिज्ञइत्यर्थः ।। ३१ । नोत्सृजामी त्वया किंकृतं किंचिन्तितमित्यर्थ कृतिरनकार्थ: | त्यादिसार्धश्लोक एकान्वय अन्ते इतिकरणं तामेववेलामिति । अत्यन्तसंयोगे द्वितीया । द्रष्टव्यं । द्वयोरपि नौ मया मूलघातो न कृत:स्यादि वालिनंजहि काकुत्स्थेतिप्रार्थनवेलायामित्यर्थ ततः | तिहि शरंनोत्सृजामि नोत्सृष्टवानस्मीति योजना तथोक्तचेत् ।। २७ करुणं सद्यं अब्रवीत् ।। २८ ननु काश्चनमालारूपो वालिनोविशेषोस्ति । सत्यं येनकारणेन बाणो नविसर्जितः तत्कारणं श्रूयतां | तस्मिन्दिने तन्नधृत्वागतवानितिज्ञेयं । यद्यप्यत्र मत्त श्रुत्वा क्रोधश्चापनीयतामितियोजना ।। २९ वेषेण | त्वभोगचिह्नाश्रान्तत्वपुरनिर्गतत्वादिकं वाल्यसाधारण प्रमाणेन औन्नत्येन । गतेन गमनेन । मस्ति । समीपस्थाहनुमदाद्यश्वप्रष्टुंशक्याः स्वयंचवसू वालीचतेनेत्यप्यर्थ भार्यापहृत्रेत्यभिप्राय २१ स० विक्रमंदर्शयित्वा सालभेदनादिनेतिशेषः ॥ ति० किंकृतं अनुचितमेवकृतमित्यर्थ शि० हेसुग्रीव खंवालीच अलङ्कारादिनाखरादिनाचपरस्परंसदृशौस्थ द्वयोर्विभिन्नलोकप्रसेिं । नोपलक्षये नानुमिनोमि । वालिनिमृते खमपितत्स्रहान्मरिष्यसीतितात्पर्य । वाक्यैः वचनरचनाविशेषे अतएववचसेल्यनेननपौनरुक्तयं ३० ३१ ॥ ति० मोहितइति । नन्विदमनुचितंयद्रगवतोमोह अमोहेमोहइत्यनृतक थनंच । किंचपलायनसमयेऋश्यमूकाभिमुखधावनेनव्यक्तिरस्येवेतिचे वालिन आयुर्दायासमायातथाकरणेपिसुप्रीवसंतोषा यखस्मिन्मानुष्यबुछद्यनुत्पादायचात्मनिमोहोत्प्रेक्षयासमाधानादक्षतेः । मोहितइत्यस्यइवेतिशेषः । ईदृशेविषयेएवंविधानृतंवचनंन दोषायेत्यप्यनेनध्वनितं । नोत्सृजामि नोदसृजें ॥ शि० तत: तस्मात्रूपसादृश्याद्धेतोः । मोहितः मा न ऊहितं तकिंतैयेनसोहं शरंनोत्सृजामि । ननुममापिमरणेतवकाक्षतिरित्यत आह सादृश्यातू तन्मूलकात्तवापिमरणादित्यर्थः । हेतोःनौ आवयोर्द्धयो मूलघातः मूलयोः राज्यप्राप्तिस्रीप्राप्तिरूपहेखोः विघातोविनाशोनस्यात् इतिविशङ्कितोहमभवमितिशेषः । सदृशभ्रातृमरणेतज्जनित [ पा० ] १ क. ग. महद्वनं ३ क. ग. ड. छ. झ. सनिवृत्तोमहाबलः. ल. ट ४ इदमधे क. पाठेदृश्यते. ५ क. सचिवैश्व. ६ ग. ड. च. अ. तंनहन्मीति. ख. नहिन्मीति, ७ इदमर्ध क. ड. च. ज, ज. पाठेषुदृश्यते. ८ घं. छ. ट, वचसा. ९ छ, झ. ट, द्वयोरिति ५४ श्रीमद्वाल्मीकिरामायणम् । [किष्किन्धाकाण्डम् ४ त्वयि वीरे विपन्ने हि अज्ञानालुाधवान्मया ॥ मौढ्यं च मम बाल्यं च ख्यापितं स्याद्धरीश्वर ॥३३॥ दत्ताभयवधो नाम पातकं मैहदुच्यते ॥ ३४ ॥ अहं च लक्ष्मणधैव सीता च वरवर्णिनी । त्वदधीना वयं सर्वे वनेऽसिञ्शरणं भवान् ॥ ३५ ॥ तस्माद्युध्यख भूयस्त्वं मैं मा शङ्कीश्च वानर । एतन्मुहूर्ते सुग्रीव पश्य वालिनमाहवे ।। निरस्तमिषुणैकेन वेष्टमानं महीतले ।। ३६ ।। अभिज्ञानं कुरुष्व त्वमात्मनो वानरेश्वर ॥ येन त्वामभिजानीयां द्वन्द्वयुद्धमुपागतम् ।। ३७ ।। गजपुष्पीमिमां शुभलक्षणाम् ॥ कुरु लक्ष्मण कण्ठेऽस्य सुग्रीवस्य महात्मनः ॥ ३८ ॥ फुलुामुत्पाट्य ततो गिरितटे जातामुत्पाट्य कुंसुमाकुलाम् ॥ लक्ष्मणो गजपुष्पीं तां तस्य कण्ठे व्यसर्जयत्।॥३९॥ स तया शुशुभे श्रीमॉलुतया कण्ठसक्तया । विपरीत इवाकाशे सूर्यो नक्षत्रमालया ।। ४० ।। मालयेव बलाकानां संसन्ध्य इव तोयदः ॥ विभ्राजमानो वपुषा रामवाक्यसमाहितः ।। जगाम सह रामेण किष्किन्धां वौलिपालिताम् ।। ४१ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे द्वादशः सर्गः ॥ १२ ॥ क्ष्मज्ञः *प्रेक्षितज्ञास्तुकोसलाः ?’ इत्युक्तः । तथापि |लतां ।। ३८ । व्यसर्जयत् अमोचयत् बद्धवान्

  • त्वया मया च कुन्त्या च' इति न्यायेनसाधारण्यं |॥३९॥ विपरीत इवेत्याद्युपरि विव्रीयते ॥४०॥ ससन्ध्य

परिहर्तु दृष्टहेतून्कांश्चिदुक्तवान्राम इति ज्ञेयं | इवतोयदइति । सुग्रीवस्यहेमपिङ्गलत्वादितिभाव ॥ ३२-३५ । मा मा शङ्कीरिति । मा मां प्रति । | । । ४१ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामाय मा शङ्की: शङ्कां मा कुरु । व्यत्ययेनपरस्मैपदं ।॥३६॥ |णभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने अभिज्ञानं चिहं ॥ ३७ । गजपुष्पीं नागपुष्पनाम ' द्वादशः सर्गः ॥ १२ ॥ दुःखेनयदिसुग्रीवमृतिस्यात् तर्हितद्राज्यप्राप्तिविघातःस्यात् अतस्तद्यापारसाध्यसीताप्राप्तिविरहोभवेदितिात्पर्य । अतएवमया कृतःप्रक्षेपाभावइतिशेषः ॥ ३१-३२ ॥ ति० दत्तमभयमस्मै सदत्ताभयः तस्यवधोमहत्पातकमितिनाम प्रसिद्धं ॥ ३४ ॥ खमूलघातमप्याह-अहमिति ॥३५॥ ति० मामाशङ्कीरित्याबाधायांद्विखं ॥ ३६ ॥ शि० अभिज्ञानमिति । येन द्वन्द्वयुद्ध मुपागतंखां अहमभिजानीयां भ्रातृमरणजनितं महडुःखमस्मिन्नभविष्यतीतिनिश्चिनुयां । तत् आत्मनोऽभिज्ञानं । अतिशोकानुत्प त्यभिज्ञापकचिहंकुरुष्व ॥ ३७ ॥ ति० शुभंसम्यग्लक्षयतीतिशुभलक्षणा तां ॥ शि० हेलक्ष्मण शुभलक्षणां अतिशोकानुत्पा दकत्वेनशुभप्रापिकां गजपुष्पीं । सुग्रीवस्यकण्ठेकुरु । एतेनगजपुष्पीनिबद्धानामतिशोकोनभवतीतिसूचितं ॥ ३८ ॥ टीका० मुत्पाट्यशुभदारुजामितिपाठः । शुभदारुजां देवदारुदुमाश्रितां । “ भद्रदारुदुकिलिमंदेवदारुच इत्यमरः ॥ ३९ ॥ स० सतयेत्यर्धानन्तरं “विपरीतइवाकाशेसूर्योनक्षत्रमालयेतिपाठःकचिदृश्यतेचेत्तस्यायमर्थः । विपरीते रात्रौ । “विपरीतंतुशर्वरी इत्यभिधानात् । सूर्यः राकामध्यगतश्चन्द्रः । * राकामध्यगतश्चन्द्रःसूर्यइत्यभिधीयते'इत्युक्तेः ॥ नक्षत्रमालयासूर्यइवायमपिशु शुभइतिविपरीतः अभूतोदृष्टान्तइतिवा ॥ ४० ॥ इतिद्वादशःसर्गः ॥ १२ ॥ [पा०]१ क.-ट. स्यात्कपीश्वर. २ झ. ट. महदद्रुतं. ३ अ. मामां. ख. ग. माशङ्कांगन्तुमर्हसि. क. निश्शङ्कोवानरेश्वर ४ क.-ड. एतन्मुहूर्ततुमया. च.-ट. एतन्मुहूर्तेतु. त. ५ ग. वानरोत्तम. ६ क. जातांसमुत्पाट्यसुपुष्पितां. ७ ड.-ट कुसुमायुतां. ८ क. ड. च. ज. समार्पयत्. ख. न्यवेशयत्. घ. न्यसर्जयत्. ९ ड• च. ज. अ. श्रामान्मालया. १० इदमध्धे झ. ठ. पाठयोर्नदृश्यते. ११ क, सन्ध्याताम्रोवलाहकः, १२ झ. पुनरापसः. छ. पुनरागतः सर्गः १३ ] श्रीमद्वैोविन्दराजीयव्याख्यासमलंकृतम् । त्रयोदशः सर्गः ॥ १३ ॥ ५५ रामेणवालिवधायसुग्रीवादिभिःसहकिष्किन्धांप्रतिप्रस्थानम् ॥ १ ॥ तथासुग्रीवंप्रतिमध्येमार्गदृष्टस्यससजनाश्रमस्यतत्व प्रश्वः ॥ २ ॥ सुग्रीवेणतंप्रतितत्रदुश्चरतपश्चर्ययासशरीरंदिवंगतानांसप्तर्षीणांतपःप्रभावेनतदाश्रमस्यसुरादिदुरधिगमत्वादिम हिमानुवर्णनपूर्वकंश्रेयःप्राप्तयेलक्ष्मणेनसहतन्महर्षिनमनचोदना ॥ ३ ॥ रामेणमुनिनमनपूर्वकंसुग्रीवादिभिःसहकिष्किन्धा गमनम् ॥ ४ ऋश्यमूकात्स धर्मात्मा किष्किन्धां लक्ष्मणाग्रजः ॥ जगाम सहसुग्रीवो वालिविक्रमपालिताम् ॥ १॥ समुद्यम्य महचापं रामः काश्चनभूषितम् । शरांश्चादित्यसंकाशान्गृहीत्वा रणसाधकान् ।। २ ।। अग्रतस्तु ययौ तस्य राघवस्य महात्मनः ॥ सुग्रीवः संहतग्रीवो लैक्ष्मणश्च महाबलः ॥ ३ ॥ पृष्ठतो हनुमान्वीरो नलो नीलश्च वानरः ॥ तारश्चैव महातेजा हरियूथपयूथपः ।। ४ ।। ते वीक्षमाणा वृक्षांश्च पुष्पभारावलम्बिनः । प्रसन्नाम्बुवहाश्चैव सरितः सागरंगमाः ।। ५ ।। कन्दराणि च शैलाश्च निर्देराणि गुहास्तथा ॥ शिखराणि च मुख्यानि दरीश्च प्रियदर्शनाः ॥ ६ ॥ वैडूर्यविमलैः पणैः पदैश्चाकोशकुड्मलैः । शोभितान्सजलान्मार्गे तटाकांश्धं व्यलोकयन् ॥ ७ ॥ कारण्डैः सारसैर्हसैर्वधुलैर्जलकुकुटैः ॥ चक्रवाकैस्तथा चान्यैः शैकुनैरुपनादितान् ॥ ८ ॥ मृदुशष्पाङ्कराहाँरान्निर्भयान्वैनगोचरान् ॥ चरतः सैर्वतोऽपश्यन्थलीषु हरिणान्स्थितान् ॥ ९ ॥ तटाकवैरिणश्चापि शुकृदन्तविभूषितान् ।। घोरानेकचरान्वन्यान्द्विरदान्कूलघातिनः ॥ १० ॥ मत्तान्गिरितैटोत्कृष्टान्पर्वतानिव जङ्गमान् । वैरणान्वारिदप्रख्यान्महीरेणुसमुक्षितान् ॥ ११ ॥ वने वनचरांश्चान्यान्खेचरांश्च विहङ्गमान् । पश्यन्तस्त्वरिता जग्मुः सुग्रीववशवर्तिनः ।। १२ ।। तेषां तु गच्छतां तत्र त्वरितं रघुनन्दनः ॥ दुमषण्डं वनं दृष्टा रामः सुग्रीवमब्रवीत् ।। १३ ।। अथ पुनः कीष्किन्धाप्रवेशस्त्रयोदशे-ऋश्यमू- | तमुकुलैः ।। ७ ॥ कारण्डैः । * कारण्डको महापक्षी कादित्यादि । १-२ । संहतग्रीवः निबिडकण्ठ | इति वैजयन्ती । सारसैः सरोनिवासैःशकुनैरुपनादि । इत्यर्थः । इदं स्वरूपकीर्तनं गजपुष्पीबन्धनेन वा तान्तटाकान् व्यलोकयन्निति पूर्वेणान्वयः॥८॥ चरत ॥ ३-४ ।॥ अथ कार्यसिद्धिसूचकपदार्थानुभवविशे स्थितांश्चापश्यन् ॥९॥ तटाकवैरिणः कलुषीकरणात् । दर्शयति-ते वीक्षमाणा इत्यादिना ।। ५ । कन्द् । राणि गृहाकारगुहाविशेषान् । निर्दराणि स्फुटितशै- |एकचरान् एकाकिनः । द्विरदाः द्विदन्ताइति लरन्ध्रविशेषान् । देवखातबिलानि । दरीः | चतुर्दन्तव्यावृत्ति गुहाः गिरितटोत्कृष्टान् उल्लिखितगि गुहाविशेषान् ॥ ६ ॥ आकोशाकुडलैः ईषद्विकसि- | रितटान् ।। १०-१२ । दुमषण्डंवृक्ष्षण्डमयमिति

स० आदित्यसंकाशान् आदित्यं प्रागादित्यंसुग्रीवं सम्यक्प्रकाशयन्तीतितथातान् ॥ २ ॥ ति० हरियूथपानामपियूथंपाति तादृशः ॥ ४ ॥ रामानु० “ कन्दराणिगुहाश्चैवशैलांस्तानिवनानिच' इतिबहुकोशेषुपाठः । कन्दराणि मन्दिराकाराकारितशि लाविवरविशेषान् । गुहाः देवखातबिलानि । दरीः स्फुटितशैलरंभ्रविशेषान् ॥ ६ ॥ अकोशकुड्मलैः अकोशैः विकसितैः । कुड्मलैः मुकुलैः ॥ ७ ॥ टी० कारण्डः कारण्डवः नामैकदेशेनामग्रहणं । एतैरुपलक्षितांस्तटाकानपश्यन्नित्यन्वयः ॥ ८ ॥ शि० पश्यन् पश्यन्तः ॥ ९ ॥ रामानु० द्विरदवारणशब्दयोस्तत्तत्स्थलावस्थितव्यक्तिभेदवाचकखेननपौनरुक्तयं । गिरितटा [ पा० ] १ घ. ऋश्यमूकातु. २ क. कनकभूषितै. ३ छ, झ. ट. लक्ष्मणस्य. ४ छ, ज. झ. ट. वीर्यवान्. ५ छ.-ट विमलैस्तोयैः. ६ क. ग. ड. छ ट. श्वावलोकयन् ७ क. ख. ग. ड. छ ट. शकुनै:प्रतिनादितान् हारान्मृगपोतांश्चनिर्भयानू. ९ ड. छ. अ. ट. न्वनचारिणः. १० च. ज. पर्वतेपश्यन्. ड. अ. ट. सर्वतःपश्यन्. ११ ग हरिणान्मृगानू. क. हरिणांस्तथा. १२ ड. छ. झ. ट. तटोदुष्टानू. ग. तटोत्कृष्टाञ्जङ्गमानिवपर्वतान. १३ छ. झ. ट. वानररा द्विरदप्रख्यान्. १४ ग, रेणुसुभूषितान्, ५६ श्रीमद्वाल्मीकिरामायणम् । ४ [ किष्किन्धाकाण्डम् ४ एष मेघ इवाकाशे वृक्षषण्डः प्रकाशते ॥ मेघसंघातविपुलः पर्यन्तकदलीवृतः ॥ १४ ॥ किमेतज्ज्ञातुमिच्छामि सखे कौतूहलं हि मे । कौतूहलापनयनं कर्तुमिच्छाम्यहं त्वया ॥ १५ ॥ तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ॥ गच्छन्नेवाचचक्षेऽथ सुग्रीवस्र्तन्महद्वनम् ।। १६ ।। एतद्राघव विस्तीर्णमाश्रमं श्रमनाशनम् ॥ उद्यानवनसंपन्न खादु मूलफलोदकम् ॥ १७ ॥ अत्र सप्तजना नाम मुनयः संशितव्रताः ।। ससैवासन्नधःशीर्षा नियैतं जलशायिनः ॥ १८ ॥ सप्तरात्रकृताहारा वॉयुना वनवासिनः ॥ दिवं वर्षशतैयतिाः सप्तभिः सकलेवराः ।। १९ ।। तेषामेवंप्रभावानां दुमप्राकारसंवृतम् । आश्रमं सुदुराधर्षमपि सेन्दैः सुरासुरैः ॥ २० ॥ पक्षिणो वर्जयन्त्येतत्तथाऽन्ये वनचारिणः । विशन्ति मोहाँद्ये तत्र निर्वर्तन्ते न ते पुनः ॥ २१ ॥ विभूषणरवास्तत्र श्रूयन्ते सकलाक्षराः ॥ तूर्यगीतखेनाश्चात्र गन्धो दिव्यश्च राघव ॥ २२ ॥ त्रेतान्नयोपि दीप्यन्ते धूमो ह्यत्र प्रकाशते । वेष्टयन्निव वृक्षाग्रान्कपोताङ्गारुणो घनः ॥ २३ ।। एते वृक्षाः प्रकाशन्ते धूमसंसक्तमस्तकाः ॥ मेघजालप्रतिच्छन्ना वैडूर्यगिरयो यथा ॥ २४ ॥ कुरु प्रणामं धर्मात्मंस्तान्समुद्दिश्य राघव ॥ लक्ष्मणेन सह भ्रात्रा प्रयतः संयताञ्जलिः ॥ २५ ॥ प्रणमन्ति हि ये तेषां मुनीनां भावितात्मनाम् । न तेषामशुभं किंचिच्छरीरे राम दृश्यते ।॥२६॥ ततो रामः सह भ्रात्रा लक्ष्मणेन कृताञ्जलिः ॥ समुद्दिश्य महात्मानस्तानृषीनभ्यवादयत् ॥ २७ ॥ अभिवाद्य तु धर्मात्मा रामो भ्राता च लक्ष्मणः । सुग्रीवो वानराचैव जग्मुः संहृष्टमानसाः ॥२८॥ लतागुल्मव्यावृत्ति ॥१३॥ मेघ इवेति नीलवर्णे उपमा | तूर्यशब्दोत्र गीतभिन्नवाद्यपरः ।। २२ । त्रेतान्निदी ।। १४- १८ । सप्तरात्रकृताहाराः वायुना सप्तरा- |पने लेिङ्गमाह-धूमो हीति । घनः निबिड : त्रस्य एकवारंकृताहाराः । सप्तभिर्वर्षशतैरित्यन्वयः |।। २३-२४ । समुद्दिश्य किंचित्फलमुद्दिश्य । ॥ १९ ॥ ये मोहाद्त्राश्रमे विशन्ति न ते निवर्तन्ते | तेषां प्रणामं कुरु ॥२५॥ शरीरे अशुभं व्याध्यादिकं किंतु तत्रैव नश्यन्तीत्यर्थः ।। २०-२१ । दिवं |।॥२६॥ महात्मानः महात्मनः ॥२७॥ अभिवाद्येति । गता:शरीरान्तरेण पुनरत्रागत्याप्सरोभिः क्रीडन्ती- | अनेन सर्वेषामभिवादनमनूद्यते । अत्राभिवादनं नम त्याशयेनाह-विभूषणेत्यादिना । भूषणरत्रेण नृत्त- | स्कारः । तेषां परोक्षत्वात् । अनेन सज्जनप्रणामो मुपलक्ष्यते । सकलाक्षराइति गीतस्वनविशेषणं । । विजयावह् इत्यमर्थः सूचितः । तदिदं द्योत्यते उप नुत्कर्षन्तीतिगिरितटोत्कृष्टाः तान् । कर्तरिक्तः ॥ स० गिरितटोत्कृष्टान् गिरितटापेक्षयाउत्कृष्टान् ॥ ॥ ११ ती० गच्छन्नेवेति शतृप्रत्ययेन कार्यत्वरासूचिता ॥ १६ ॥ शि० सप्तजननान्निनिमित्तंबोधयन्नाह-सप्तति । सप्तरात्रेव्यतीतेसतीतिशेषः । वायु नाकृताहाराः । अचलवासिनः निश्चलनिवसनशीलाः ॥ १९ ॥ ति० एतदाश्रमं । अर्धचदिराश्रमशब्दः । स० नपुंसकत्वमार्षे । संबन्धमनुवर्तिष्यते'इतिमहाभाष्यानुसारेण “घञ्जजपाः-' इत्यस्यप्रायिकत्वाद्वानदोषः ॥ २० ॥ शि० वर्जयन्ति अतितेजो दर्शनजनितभियानगच्छन्तीत्यर्थः ॥ २१ ॥ ति० सकलाक्षराः कलाक्षराभिर्मधुराक्षराभिर्वाग्भिःसहिताः । भूषणरवाः अप्स रसामितिशेषः ॥२२॥ ति० तेषामुद्दिश्य तानुद्दिश्येतियावत् ॥२५॥ शि० हेराम भावितात्मनां परिशीलितपरमात्मनां । ऋषी णांयेप्रणमन्ति तेषांशरीरे अशुभं शुभविरोधि शोकादिकमित्यर्थः । नविद्यते नभवति ऋषीणामित्यत्रसंबन्धसामान्यविवक्षयाषष्ठी ॥ २६ ॥ ति० वानराः हनुमदादयः । एतत्कथाप्रश्रादिकं वाल्यायुस्समासिकाललाभाय ॥ ॥ २८ [ पा० ] १ क. ड.-ट मम. ख. ग. महत्. २ क. ग. स्तन्महावनं. ड. च. ज. ज. स्तद्वनंमहत्. ३ क. ड. नियताः ४ छ. झ. ट. वायुनाचलवासिन ५ क. छ. झ. ट. तेषामेतत्प्रभावेण. ६ च. झ ७ झ. ट. ननिवर्तन्ते ८ क. ख. घ. ड. च. ज.-ट. रवाश्चात्र. ९ ड. ज.-ट. खनाश्चापि. घ. खराश्चात्र. १० क. ड. छ.-ट. ह्येषप्रदृश्यते. च ह्यत्रप्रदृश्यते. ख. ह्यद्यप्रकाशते. ११ क. धूमसंरक्तसच्छदाः. १२ क -ड. छ.-ठ. तेषामुद्दिश्य. १३ .-ड. ज. झ. ट तेषामृषीणां. १४ ख. ड. ज. ट. विद्यते. १५ ड. छ.-ट. अभिवाद्यच सर्गः १४.] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ते गत्वा दूरमध्वानं तस्मात्सप्तजनाश्रमात्।। ददृशुस्तां दुराधर्षी किष्किन्धां वालिपालिताम् ॥२९॥ ततस्तु रामानुजरामवानराः प्रगृह्य शस्राण्र्युदितायतेजसः ।। पुरीं सुरेशात्मजवीर्यपालितां वधाय शैत्रोः पुनरागताः सह ।। ३० ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे त्रयोदशः सर्गः ॥ १३ ॥ चतुर्दशः सर्गः ॥ १४ ५७ रामादिभिःकिष्किन्धासमीपवनेवृक्षेत्रात्माच्छादनेनावस्थानम् ॥ १ ॥ सुग्रीवेणरामंप्रति वालिवधप्रतिज्ञायाःसफलीकर णप्रार्थना ॥ २ ॥ रामेणसुग्रीवंप्रतिप्रत्ययोत्पादनपूर्वकंवालिवधप्रतिज्ञानेनतदाह्वानचोदना ॥ ३ ॥ सु ग्रीवेणसगर्जनंयुद्धाय वाल्याह्वानम् ॥ ४ ॥ सर्वे ते त्वरितं गत्वा किष्किन्धां वॉलिपालिताम् ॥ वृक्षरात्मानमावृत्य व्यतिष्ठन्गहने वने ।। १ ।। विचार्य सर्वतो दृष्टि कानने काननप्रियः । सुग्रीवो विपुलग्रीवः क्रोधमाहारयद्भशम् ॥ २ ॥ ततः स निनदं घोरं कृत्वा युद्धाय चाह्वयत् ॥ परिवारैः परिवृतो नादैर्भिन्दन्निवाम्बरम् ।। गर्जन्निव महामेघो वायुवेगपुरस्सरः ।। ३ ।। अथ बालार्कसदृशो दृप्तसिंहगर्तिस्तदा ।। दृष्टा रामं क्रियादक्षं सुग्रीवो वाक्यमब्रवीत् ।। ४ ।। हरिवागुरया व्याप्तां तप्तकाञ्चनतोरणाम् ॥ प्राप्ताः स ध्वजयत्राढ्यां किष्किन्धां वालिनः पुरीम् ॥५॥ तिज्ञा या त्वया वीर कृता वालिवधे पुरा ।। सफलां तां कुरु क्षिप्रै लतां काल इवागतः ॥ ६॥ एवमुक्तस्तु धर्मात्मा सुग्रीवेण स राघवः ॥ तैमथोवाच सुग्रीवै वचनं शत्रुसूदनः ॥ ७ ॥ कृताभिज्ञानचिह्नस्त्वमनया गजसाह्वया ॥ लक्ष्मणेन समुत्पाट्य यैर्षों कण्ठे कृता तव ॥ ८ ॥ रितनश्लोके उदिताम्रयतेजसइति । प्रणामेनेतिभाव |॥ ३-४ । हरिवागुरया हरय एव वागुरा मृगप्र ॥ २८-२९ ॥ सह युगपत् ।। ३० । इति श्रीगो-|हणपाशः तया व्याप्तां इतरदुष्प्रवेशामित्यर्थः । यद्वा विन्दराजविरचिते श्रीमद्रामायणभूषणे मुक्ताहारा-|हरिवागुरया हरिगृहैः । जात्येकवचनं । * वागुरा किष्किन्धाकाण्डव्याख्याने त्रयोदशः | मृगशालिका ? इति वैजयन्ती अागत सर्गः ।। १३ काल: फलक्रालः ॥ ६-७ । अभिज्ञापकंचिह्न अभिज्ञानचिहं । कृतमभिज्ञानचिह्न यस्य स तथा । अथ वाल्याह्वानभीतं सुग्रीवं निस्रासयति रामश्च- | गजपुष्प्यामेव गजसाशब्दः । यद्वा गजेन समा तुर्दशे-सर्व इत्यादि । १-२ । वायुवेगपुरःसरः | आह्वा आख्या यस्याः सा गजसाह्वा तया शोभस वायुवेगान्मेघे आधिको ध्वनिरिति प्रसिद्धिः । यतः | इति । अत्राहुः-विपरीते रात्रौ । सूर्यः पूर्णचन्द्रः । वायुवेगपुरस्सरः अतएव गर्जन्महामेघइव स्थितः । |* परीतं तु दिवा प्रोक्तं विपरीतं तु शर्वरी 1; परिवारैः परिवृतः सः नादैरम्बरं भिन्दन्निव घोरं |* राकामध्यगतश्चन्द्रः सूर्य इत्यभिधीयते ? इति निनदं कृत्वा युद्धायाह्वयत्। । वालिनमितेिशेषः । वचनात् । यद्वा नक्षत्रमालया विपरीतः विशेषेण ति० शस्त्राणि वानराणांशस्त्रं शिलादि ॥ ३० ॥ इतित्रयोदशःसर्गः ॥ १३ ॥ ति० बालार्कसदृशः वर्णेनप्रतापेनच ॥ ४ ॥ ति० ध्वजैर्यन्त्रैः प्राकारयुद्धापेक्षितैः । आढ्यां ॥ ५ ॥ [ पा०] १ क. ड. छ ण्युदितोग्रतेजसः. २ ज. सज्जाः. ३ छ. झ.ज. ट. रागतास्त्विह. ४ क. ख. ग. ड.-ट वालिनःपुरीं. ५ क.-ट. विसायै. ६ ज. झ. ट. ततस्तु. ७ ख. ड.-ट. स्ततः. ८ क. ग. ड. च. ज.-ट. भूषणां. ९ ग . वालिपालितां. १० ख. याप्रतिज्ञा. छ. झ. अ. ट. प्रतिज्ञायाकृतावीरखया ११ छ. झ. ट. कुरुतां. १२ घ. सुग्रीवेणहि. १३ क ग, तमेवोवाच. छ. झ. ट. तमेवोवाचवचनंसुग्रीवं. ड. व. ज. ज तदेवोवाचवचनंसुग्रीवं. १४ घ. छ, ज, झ, ट. एषा श्रीमद्वाल्मीकिरामायणम् {{ [ किष्किन्धाकाण्डम् शोभसे ह्यधिकं वीर लतया कण्ठसक्तया । विपरीत इवाकाशे सूर्यो नक्षत्रमालया ॥ ९ ॥ अद्य वालिसमुत्थं ते भयं वैरं च वानर । एकेनाहं प्रमोक्ष्यामि बाणमोक्षेण संयुगे ॥ १० ॥ मम दर्शय सुग्रीव वैरिणं भ्रातृरूपिणम् ॥ वाली विनिहतो यावद्वने पांसुषु वेष्टते ॥ ११ ॥ यदि दृष्टिपथं प्राप्तो जीवन्स विनिवर्तते । ततो दोषेण माऽऽगच्छेत्सद्यो गहेंच मा भवान् ॥१२॥ प्रत्यक्ष सप्त ते साला मया बाणेन दारिताः ॥ तेनावेहि बलेनाद्य वालिनं निहतं मैया ।। १३ ।। अनृतं नोक्तपूर्वं मे वीरें कूच्छेऽपि तिष्ठता । धर्मलोभपरीतेन न च वक्ष्ये कथंचन ॥ १४ ॥ सफलां च करिष्यामि प्रतिज्ञां जहि संभ्रमम् ॥ सूतं कलमं क्षेत्रे वर्षेणेव शतक्रतुः ।। १५ ।। तदाह्वाननिमित्तं त्वं वालिनो हेममालिनः । सुग्रीव कुरु तं शब्दं निष्पतेद्येन वानरः ।। १६ ।। जिंतकाशी बलश्लाघी त्वया चाधर्षितः पुरा ॥ निष्पतिष्यत्यसङ्गेन वाली स प्रियसंयुगः ॥ १७ ॥ परिवृतः । सूर्यइव चन्द्रइव । अन्यशब्दे-|प्रमोक्ष्यामि प्रमोचयिष्यामि । अनिट्त्वमार्ष ॥१०॥ नान्यस्याभिधानं कथमिति चेत् । * नवो नवो |यावद्वेष्टते वेष्टिष्यते । * यावत्पुरानिपातयोर्लट् भवति ? इति श्रुतौ अहां केतुः सूर्यः चन्द्राप्यायक-|इति लट् ।। ११ । सवाली दृष्टिपथं प्राप्तः सन् पुन त्वाचन्द्रमाइत्युच्यते । तद्वचन्द्रोपिसूर्यकिरणानुप्रवे- | जीवन्यदि विनिवर्तते । ततः तदा । दोषेणेोपलक्षितं । शायत्तप्रकाशविशेषवत्वात्सूर्यशब्देनाभिधीयतइति । |मा मां । आगच्छेत् । सद्यो मा मां । भवान् गर्हच यद्वा विशेषेणपरीतो विपरीतः नक्षत्रावृत सूर्य | गर्हतच । यदि दृष्टमात्रेण तं नहन्यां तदामत्समीप इवेत्यभूतोपमा । विपरीतइत्यनेन तात्कालिकतेजोव-|मागच्छ मां गर्हखचेत्यर्थः ।। १२-१३ ॥ मया । में त्वमुच्यते । यद्वा विपरीते विपरीतकाले । सूर्यो | “तेमयावेकवचनस्य” इत्यतत्तृतीयायामप्यार्षे दृश्यते । नक्षत्रमालयेवानया लतयाशोभसे । उत्पातकालेहि | अतस्तद्विशेषणेपि तृतीयाप्रयोगः । धर्मलोभपरीतेन । मध्याहे नक्षत्राणिदृश्यन्तइत्युच्यते ज्योतिश्शास्त्रे । | लोभोलब्धस्य त्यागासहिष्णुता । धर्महान्यसहिष्णु रात्राविन्द्रधनुर्दशे दिवानक्षत्रदर्शने । तद्राष्ट्रनाथ-|नेत्यर्थः ।। १४ । संभ्रमं संशयकृतचाचल्यं । परा नाश:स्यादितिगर्गस्यभाषितम् ? इति । अतः भावि- | क्रमेण प्रतिज्ञासफलत्वकरणे दृष्टान्तमाह-प्रसूत वालिवधरूपफलानुसारेण तेजसा ज्वलन्सुग्रीवः शुभ्र-|मिति । कलमं सस्यं ॥ १५ ॥ तत् तस्मात् ॥ १६ ॥ पुष्पावलीशोभमानगजपुष्पीमालया उत्पातकाले नक्ष- | जितेन जयेन काशते प्रकाशत इति जितकाशी । त्रमालया सूर्यइव बभावित्यस्मदाचार्योक्तम् ॥८-९॥ ! ताच्छील्ये णिनिः । असङ्गेन अविलम्बेन ॥ १७ ॥

रामानु० चन्द्रसूर्यकिरणानुप्रवेशप्रकाशवत्वंविष्णुपुराणेप्रसिद्धं । “क्षीणंसोमंसुरैःपीतमाप्याययतिदीप्तिमान् । मैत्रेयैककलं सन्तंरश्मिनैकेनभास्करः ॥” इति ती० सुवतिप्रेरयतीतिसूर्यइतिव्युत्पत्त्या नक्षत्रमण्डलपरिवृतखविशेषणेनचचन्द्रएवसूर्यशब्देनो च्यते । यद्वा अभूतोपमेयं । आकाशेनक्षत्रमालयाविपरीतःविशेषेणपरिवृतःसूर्यइवखंशोभसे । यद्वा विपरीतइतिसप्तम्यन्तं । विप रीते रात्रौ । सूर्यः पौर्णमासीचन्द्रः । “परीतंतुदिवाप्रोक्तविपरीतंतुशर्वरी । पौर्णमासीगतश्चन्द्रःसूर्यइत्यभिधीयते” इतिवचनात् । रात्रावाकाशेपूर्णचन्द्रोनक्षत्रमालयायथाशोभते तथाकण्ठसक्तमालयाखंशोभसइति । गजसाह्वया गजेनसमा आह्माआख्यायस्या स्साकुन्दलतेतियावत् । तया ॥ ति० नक्षत्रमालया आकाशेविपरीतःविशेषेणवेष्टितःसूर्यइव । कविविकल्पितोपमाऽलीकोपमा । तेनतादृशस्सूर्योयदिभवेत्तदा तरुणार्कवर्णस्यकण्ठसक्तशुक्पुष्पमालस्योपमास्यादितिल्यशयोक्तिरत्रव्यङ्गया ॥ ९ ॥ स० एकेनबाणमो क्षेणेत्यनेन तस्यैवबाणस्यद्वितीयवारंमोचनमपिनास्तीतिसूचितं । प्रमोक्ष्यामि अन्तणतण्यर्थः ॥ १० ॥ स० दृशेण्र्यन्तखदशायां द्विकर्मकखेनमामितिवक्तव्येममेत्युक्तिः खतस्सर्वज्ञखाद्रामस्यदर्शयेत्युक्तिरौपचारिकीतिदर्शयितुं । वालीविनिहतस्सन्यावद्वनेवेष्टते तावन्ममदर्शय । यावद्वनेसमप्रवनइतिवा ॥ ११ ॥ शि० कृच्छे अत्याज्यपितृगुर्वादिपरस्परविरुद्धोक्तिसंशयजनितकष्ट ॥ १४ ॥ ति० जितकाशी जितश्वासोजितभयोवा ॥ ति० ननुकृतेप्याह्वानेरुयादिसक्तोननिष्पतिष्यतितत्राह-निपतिष्यतीति । अस [पा० ] १ च. ज. क्षिविनिहतोयावचेष्टतेपांसुलुण्ठितः. २ क. ख. ग. छ. झ. अ. ट. ततोवेत्सि. ३ छ.-ज. रणे ४ ख. कृच्छेमहति. ५ ख. प्रभूतकलमंक्षेत्रं. छ. झ. ज. ट. प्रसूतंकलमक्षेत्रं. ६ छ. झ. ट. निमित्तंच. ७ ग. च- ट जयश्लाघी. ८ छ, झ. अ. ट.पुरातू, सर्गः १५ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । रिपूणां धर्षणं शूरा मर्षयन्ति न संयुगे । जानन्तस्तु खकं वीर्य स्त्रीसमक्षं विशेषतः ।। १८ ।। स तु रामवचः श्रुत्वा सुग्रीवो हेमपिङ्गलः । ननर्द क्रूरनादेन विनिर्भिन्दन्निवाम्बरम् ॥ १९ ॥ तैस्य शब्देन वित्रस्ता गावो यान्ति हंतप्रभाः ।। राजदोषपरामृष्टाः कुलस्त्रिय इवाकुलाः ॥ २० ॥ द्रवन्ति च मृगाः शीघ्र भन्ना इव रणे हयाः ॥ पतन्ति चे खगा भूमौ क्षीणपुण्या इँव ग्रहाः ॥२१॥ ततः स जीमूतर्गेणप्रणादो नादं ह्यमुञ्चत्वरया प्रतीतः ।। सूर्यात्मजः शौर्यविवृद्धतेजाः सरित्पतिर्वाऽनिलचञ्चलोमिः ॥ २२ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे चतुर्देशः सर्गः ।। १४ ।। पञ्चदशः सर्गः ॥ १५ ॥ ५९ सुग्रीवगर्जनश्रवणजरोषेणयुद्धायनिर्गच्छन्तंवालिनंप्रति तारयासपरिष्वङ्गंयुक्तयुपन्यासेन अङ्गदवचनानुवादेनरामसाहा योक्तयाचसुग्रीवस्यबलीयस्त्वोक्तया श्रीरामगुणानुवर्णनेनतच्चरणशरणीकरणपूर्वकंसुग्रीवेणसख्यकरणप्रार्थना ॥ १ ॥ अथ तस्य निनादं तु सुग्रीवस्य महात्मनः ॥ शुश्रावान्तःपुरगतो वाली भ्रातुरमर्षणः ।। १ ।। श्रुत्वा तु तस्य निनदं सर्वभूतप्रकम्पनम् ॥ मदचैकपदे नष्टः क्रोधश्चापतितो महान् ॥ २ ॥ स तु रोषपरीताङ्गो वाली संन्ध्यातपप्रभः । उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः ॥ ३ ॥ रुखीसमक्षमित्यनेन तदानीं सायंकाल इत्यवगम्यते । । मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने चतुर्दश: प्रातर्भूत्रपुरीषाभ्यां मध्याहे क्षुत्पिपासया । सायं | सर्गः ।। १४ ।। कामेनपीड्यन्ते जन्तवो निशि निद्रया ? इति वच नात् ॥ १८-१९ । हतप्रभाः भीतिविकृतमुखका- | अथ ताराबुद्धिः पश्चद्दृश-अथ तस्येत्यादि । तयः । गावइत्यनेन गवांपुरप्रवेशकालसूचनात्तत्का- | महात्मनः महाधैर्यस्य।॥ १॥ श्रुत्वेति स्थितस्येति शेषः । लस्य सायंतनत्वंगम्यते । राजदोषपरामृष्टा: राजदो- |एकपदे एकस्मिन्नेव स्थाने । सद्यइत्यर्थः । आपतितः षेण अराजकत्वरूपदोषेण परामृष्टाः परैः परपुरुषैः | उत्पन्न इत्यर्थः ।। २ । रोषेण परीताङ्गः विपरीताङ्गः आमृष्टाः केशेषु गृहीताः । कुलस्त्रियइव आकुलाः |विकृतवेष इत्यर्थः । अतएव सन्ध्यातपप्रभ: कोपपा गन्तव्यप्रदेशाभावेनाकुला ।। २०-२१ । प्रतीत : | वकयावकिताननइतिप्रयोगात्कोपरक्तदेहत्वात्सन्ध्यात नाद्मोचने प्रसिद्धः । सरित्पतिर्वा समुद्रइव ॥२२॥ |पप्रभत्वं । किंच उपरक्तः समीपरक्तः । कृतपरिवेष इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे । इत्यर्थः । परिवेषयुक्तोहिसूर्योनिष्प्रभोदृश्यते । उप ज्ञेन ख्यादिसंगपरित्यागेनेत्यर्थः । यतः प्रियसंयुगः । नमर्षयन्तीत्यस्यशूराइतिशेषः । स० जितेन जयेन श्लाघीस्तुल्यः । शि० जयश्लाघीखविजयविषयकश्लाघावान् ॥ १७ ॥ वि० विशेषतः नमर्षयन्तीलयनुषङ्गः ॥ १८ ॥ ती० राजदोषपरामृष्टाः राजदो षव्याप्ताः । राजाज्ञाभावेबलाधिकजारभीत्यांकुलत्रियोयथानिष्प्रभायान्ति तथागावोयान्तीत्यर्थः । ति० गावः महान्तोवृषभाः । हतप्रभाः हतशक्तयः ॥ २० ॥ स० ग्रहाः देवाः ॥ २१ ॥ ति० जीमूतवत्कृतप्रणादः । प्रतीतः रामेइतिशेषः । शौर्येपराक्र मकरणेविवृद्धतेजोयस्य ॥ २२ ॥ इतिचतुर्दशःसर्गः ॥ १४ ॥ टीका० एकपदे तत्काले । “ एकंपदंस्यात्तत्कालेपदव्यामेकपद्यपि ?” इतिविश्वः ॥ शि० तस्यनिनादैश्रुखाविद्यमानस्यवा लिनः एकपदे तस्मिन्क्षणे । मदः मत्तस्सर्वेबिभ्यतीतिगर्वः । नष्टः । क्रोध अंपादितः संप्राप्तः ॥ २ ॥ ति० कनकप्रभस्यक्रो [ पा० 1 १ ड.-ट, धर्षितंश्रुत्वा. क. ग. धर्षणैवीरा. २ घ. छ . धैर्य. ३ टः तेन. झ. तत्र. ४ ड -ज. अत्र. गतप्रभा . ५ घ. पतगाभूमौ. ६ ड -ज. अ. प्रहाइव. ७ ड.--ट. कृतप्रणादों. ८ ग. ड. च. ज. अ. विमुञ्चंस्त्वरया. ९ ख.-ट निनादंतं. १० ख. ध. ड. छ. झ. अ. ट. श्वापादितो. ११ छ. झ. ट. ततो. १२ झ. ट, सकनकप्रभः. छ. कनकसप्रभः श्रीमद्वाल्मीकिरामायणम् । {{ [ किष्किन्धाकाण्डम् ४ वाली दंष्ट्राकरालस्तु क्रोधाद्दीप्तान्निसन्निभः ॥ भात्युत्पतितपद्माभः समृणाल इव हदः ।। ४ ।। शब्दं दुर्मर्षणं श्रुत्वा निष्पपात ततो हरिः ॥ वेगेन चरणन्यासैर्दारयन्निव मेदिनीम् ॥ ५ ॥ तं तु तारा परिष्वज्य खेहाद्दर्शितसौहृदा ॥ उवाच त्रैस्तसंभ्रान्ता हितोदकैमिदं वचः ।। ६ ।। साधु क्रोधमिमं वीर नदीवेगमिवागतम् । शयनादुत्थितः काल्यं त्यज भुक्तामिव स्रजम् ॥ ७ ॥ काल्यमेतेन संग्रामं करिष्यसि च वानर । वीर ते शत्रुबाहुल्यं फल्गुता वा न विद्यते ।। ८ ।। सहसा तव निष्क्रामो मम तावन्न रोचते ॥ श्रूयतां चाभिधास्यामि यन्निमित्तं निवार्यसे ।। ९ ।। पूर्वमापतितः क्रोधात्स त्वामाह्वयते युधि । निष्पत्य च निरस्तस्ते हन्यमानो दिशो गतः ॥ १०॥ त्वया तस्य निरस्तस्य पीडितस्य विशेषतः । इदैत्य पुनराह्वानं शङ्कां जनयतीव मे ॥ ११ ॥ दर्पश्च व्यवसायश्च यादृशस्तस्य नर्दतः । निनादश्चापि संरम्भो नैतदुल्पं हेि कारणम् ॥ १२ ॥ नासहायमहं मन्ये सुग्रीवं तमिहागतम् । अवष्टब्धसहायश्च यैमाश्रित्यैष गर्जति ॥ १३ ॥ प्रकृत्या निपुणचैव बुद्धिमांश्चैव वानरः । अपरीक्षितवीर्येण सुग्रीवः संह नैष्यति ॥ १४ ॥ रक्तो राहुप्रस्तो वा ॥ ३ । दंष्ट्राकराल: दंष्ट्रादन्तुरः । |मचैवनिर्गच्छसीत्यर्थः ।। ८ ॥ सहसानिर्गमे कोदोष “करालोदन्तुरेतुङ्गे ? इत्यमरः । क्रोधाद्धेतोः दीप्ता- | इत्यत्राह-सहसेति ॥ ९ ॥ प्रथमं युक्तिमाह-पूर्व निसन्निभः अतएवोत्पतिपद्म: विकसितरक्तोत्पलः । | मेित्यादिश्लोकद्वयमेकान्वयं । पूर्वमापतितः ते त्वया। उत्पतितपद्माभइतिपाठे उत्पतिता स्वोपरिप्रसृता पद्मा- | क्रोधान्निष्पत्य योयुधि निरस्तः । हन्यमानो दिशो नामाभा यस्मिन्स इत्यर्थः । समृणाली हृद् इव भाति | गतश्च । सत्वामाह्वयते । पुनरेत्य स्थितस्य तयैतदा बभैौ ।। ४-५ ॥ परिष्वज्य खवचनश्रवणाभिमुख्या- | ह्वानं । मेशङ्कां सहायसहितत्वशङ्कांजनयतीतियो यालिङ्गय । रुन्नेहात् परिष्वज्येत्यन्वयः । दर्शितसौ- | जना । इवशब्दो वाक्यालंकारे । अव्ययानामनेका हृदा यथाभवति तथोवाचेत्यर्थः । संभ्रान्ता त्वरिता । |र्थत्वाद्वधारणे वा ॥ १०-११ । अवधारणे हेत्व संभ्रमस्त्वरा ?' इत्यमरः । हितोदकै हितफलकं | न्तरमप्याह-दर्पश्चेति । नर्दतस्तस्य दर्पश्च व्यवसा ॥ ६ ॥ काल्यं प्रातः शयनादुत्थितः पुरुषः भुक्तां | यश्च यन्नश्च निनादश्च संरम्भश्च यादृशः । अस्य एत स्रजमिव । नदीवेगमिव आगतं अप्रतिबद्धं क्रोधं । |त्कारणमल्पं नभवतीतियोजना ।। १२ । फलितमा साधु निःशेषं त्यज ।। ७ । काल्यं प्रातःकाले । | ह-नासहायमिति । अवष्टब्धसहायश्च परिगृहीत एतेन युद्धं करिष्यसि । तेन फल्गुता लाघवं वा | सहायएव । कुतः । एषः यमाश्रित्यगर्जति तादृशग शत्रुबाहुल्यं शत्रुगौरवं वा न विद्यते । अतः किमर्थ- |जैनहेतुसहायाश्रित एषइत्यर्थः ।। १३ ॥ सहायस्या धादतिरक्तखेसहजप्रभानाशेनोपरक्तादित्योपमेयता । एतदादीन्यासन्नमृत्युलक्षणानि ॥ ३ ॥ रामानु० दीप्तान्निसंनिभोवाली । क्रोधादंष्ट्राकरालः । उत्पतितपदमभिः गजादिभिरुदूतपद्माभः । समृणालोहदइवभातीतियोजना । दंष्ट्रामृणालस्थानीया । ती० दी प्तान्निसंनिभत्वंकालुष्यकषायवर्णप्राकट्याय ॥ ४ ॥ ती० शत्रुबाहुल्यं शत्रोर्बहुल्यं गौरवं वा । नविद्यते शत्रुविषयबलाबलविपय शङ्कातवनास्तीतिभावः । यद्यप्येवंतथापि ॥ ८ ॥ स० तंसुग्रीवं । असहायैनमन्ये । वष्टब्धसहायः परिगृहीतसमानलाभः सन भवतीत्यबष्टब्धसहायः अपरिगृहीतसमानराज्योऽयंसुग्रीवः यमाश्रित्यगर्जति तमपि सुग्रीवन्तं सुग्रीववदाचरन्तं सुग्रीवत्सामाद्यु पायेनाभेयंमन्यइत्यावर्तितेनान्वयः । अहमिहागतंसुग्रीवं असहायंनमन्ये । भवतुसहायःकश्चित्तमप्यहंहनिष्यामीत्यत आह-अव ष्टब्धसहायश्रेति । अवष्टब्धःपरिगृहीतःसहायोयेनसएषः यमाश्रित्यगर्जति तंराममपि असहायं असहायश्शूरंमन्येइतिवा । अमेनतारायारामविषयकंज्ञानमस्तीतिसूचितं । तच्चानुपदंस्पष्टीभविष्यति ॥ १३ ॥ ती० अस्तुसोपिसहाय:सुग्रीवतुल्यएवेत्यत [पा०] १ ड. च. छ. झ. अ. ट. दीप्तान्निलोचन २ ड.-झ. ट. चपदन्यासै ३ क. ख. ड. च, ज. अ. त्राससंभ्रान्ता. ४ क. ङ.-ट, श्रयतामभिधास्यामि. ख. ग. श्रूयतांत्वभि, ५ झ. निवार्यते. ६ ख. निरस्यस्ते. ७ ख निनदस्यच. क. ग. च.-झ. ट. निनादस्यच. ८ घ. ट. माश्रियैव. ९ छ. झ. अ. ट. नापरीक्षितवीर्येण. १० छ. झ अ, ट. सख्यमेष्यति सर्गः १५ ] पूर्वमेव मैया वीर श्रुतं कथयतो वचः । अङ्गदस्य कुमारस्य वैक्ष्यामि त्वा हितं वचः ॥ १५ ॥ अङ्गदस्तु कुंमारोऽयं वनान्तमुपनिर्गतः ॥ प्रवृत्तिस्तेन कथिता चारैरार्निवेदिता ॥ १६ ॥ अयोध्याधिपतेः पुत्रौ शूरौ समरदुर्जयौ । इक्ष्वाकूणां कुले जातौ थितौ रामलक्ष्मणौ । सुग्रीवप्रियकामार्थ प्राप्तौ तत्र दुरासदौ ॥ १७ ॥ तैव भ्रातुर्हि विख्यातः सहायो रैणकर्कशः ।। रामः परबलामद युगान्तान्निरिवोत्थितः ॥ १८ ॥ निवासवृक्षः साधूनामापन्नानां परा गतिः । आर्तानां संश्रयचैव यशसथैकभाजनम् ।। १९ ज्ञानविज्ञानसंपन्नो निदेशे निरतः पितुः ॥ धातूनामिव शैलेन्द्रो गुणानामाकरो महान् ॥ २० ॥ श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । वाता तिशये किंमानमित्यतं आह-प्रकृत्येति ॥ १४ ॥ न |तिफलपर्यन्तसर्वकार्यकरइत्यर्थः । तत्राप्यातनांसंश्र केवलं युक्तयायंनिर्णयः वचनाचेत्याह-पूर्वमिति । |यश्चैव आश्रितेष्वप्यार्तानांतुसर्वदासमीचीनाश्रय वचः यत् प्रासङ्गिकंकथयतोङ्गदस्य वचः मयाश्रुतं |सर्वकार्यनिर्वाहकइत्यर्थः । भवत्वेवं । ममापि कश्चि तत् हितं वचः त्वांप्रति वक्ष्यामि ।। १५ । वनान्तमु- | दाश्रयोभविष्यतीत्यत्राह-यशसश्चैकभाजनमिति । पवनान्तमभि निर्गतः विहारार्थं गतः । प्रवृत्तिर्वार्ता । एवंविधरक्षको लोकेऽन्योनास्तीत्यर्थः । अत्र * चतु प्रवृत्तित्तान्तः ? इत्यमर तत्र ऋइय- वैिधाभजन्तेमां जना सुकृतिनोर्जुन । आतजिज्ञासुं मूके । दुरासदावित्यनन्तरमितिकरणं बोध्यं । प्राप्ता- | रथर्थी ज्ञानीचभरतर्षभ ?’ इत्युक्ताश्चतुर्विधाधिका वेिति प्रवृत्तिस्तेनकथितेतिसंबन्धः ।। १६-१७ । |रिण उच्यन्ते । साधूनां जिज्ञासूनां । कैवल्यकामा तौ कीदृशावित्यपेक्षायामेकस्य स्वरूपकथनेनान्यस्य नामित्यर्थः । आपन्नानां अपूर्वेश्वर्यकामानां । स्वरूपमप्यर्थादुक्तंभवतीतिमत्वा प्रधानभूतरामस्वरू- | आर्तानां भ्रष्टैश्वर्यकामानां । यशसः * ज्ञानी त्वात्मै पमाह--तत्रेत्यादिनाश्लोकत्रयेण । रामः उक्तविशे- | व मे मतं ?’ इत्युक्तयशोयुक्तस्य । एकवचनेन तस्य षणविशिष्टइत्यन्वय । तत्त्वस्थितिं सूचयन्त्याह सुदुर्लभत्वमुक्तं । एकभाजनं अद्वितीयाश्रयः । यद्वा निवासेति । यथा सुग्रीवस्यसहाय: एवं ममापि | साधूनामुपासकानां । आपन्नानां “सकृदेवप्रपन्नाय कुतोनस्यादित्यत्राह-साधूनामिति । खच्छायापेक्षि- | इत्युक्तरीत्या ईषत्प्रपन्नानां । आर्तानां आर्तप्रपन्नानां । णामनुकूलानां निवासवृक्षः । वृक्षइत्यभेदाध्यवसायेन |“ आतवायदिवाहप्तः परेषांशरणागतः ? इतिवक्ष्य सर्वथासादृश्यमुच्यते । यथावृक्ष:प्रथमंतापमपहृत्य | माणत्वात् । यशसचैकभाजनमित्यनेन एवंभूतोन्यो पुष्पफलप्रदानादिना सर्वेन्द्रियतर्पणः तथाऽयमित्यर्थः । । नास्तीत्युच्यते । आश्रितफलप्रदानोपयोगिज्ञानसंप निवासइतिविशेषणेन कादाचित्कच्छायकतरुव्या- | तिमाह-ज्ञानविज्ञानसंपन्न इति । ज्ञानं लौकिक ऋत्तिः । “ । ज्ञानं शास्त्रजन्यज्ञानं । ताभ्यांसंपन्नः । वासुदेवतरुच्छाया नातिशीतानघर्मेदा । विज्ञानं नरकाङ्गारशमनी साकिमर्थनसेव्यते? इत्युक्तत्वात् । यद्वा विज्ञानेन धर्मभूतेन संपन्नः । ज्ञानश्चासौ सुग्रीवद्रोहकरणेन नास्माकंसाधुत्वलेशइत्याशय विज्ञानसंपन्नश्रेतिकर्मधारय: । ज्ञानस्वरूपोज्ञानगु साधूनामेवं आपन्नानां तु परागतिः । “योगक्षेमं ।णकश्चेत्यर्थ । ज्ञानसंपत्तिमुक्त्वानुष्ठानसंपत्तिमा वहामि ?' इत्युक्तरीत्या आश्रितविषयेउपायदशाप्रभृ- | ह निदेशेनिरतःपितुरिति प्रधानत्वात्पितृवचन आह-अपरीक्षितेति । अपरीक्षितवीर्येण सहायेनेतिशेषः । अपरीक्षितवीर्ययस्येतिविग्रहः ॥१४॥ स० कथयतोङ्गदस्यवचः श्रुतं । तद्वचोद्यवक्ष्यामि । हेअवचइतिसंबोधनं । तूष्णींभूतवालिन्नितिदर्थः ॥ १५ ॥ ति० वनान्तं वनमध्यं । यात्तस्मैचारै र्निवेदिताप्रवृत्तिरासीत् । प्रवृत्तिःसुग्रीववृत्तान्तः । सातेनममकथिता ॥ १६ ॥ रामानु० “खरक्षणेप्यशक्तस्यकोहेतुःपररक्षणे” इतिन्यायेनराज्याद्विनाशितोरामःसुग्रीवंकथंरक्षितुंशक्तः । शक्तोवासदृशंमांबिहायदुर्बलंसुग्रीवंकथमवलंबतइत्याशङ्कायामाह-- तवभ्रातुरित्यादिना ॥१८॥ रामानु० आर्तानां नष्टश्चर्यकामानां ॥१९॥ रामानु० ज्ञानविज्ञानसंपन्नःज्ञानं ब्रह्मविषयकंज्ञानं । [ पा०] १ घ. महावीर. २ ड.-ट. . क. ख. ग. वक्ष्याम्यद्यवक्ष्यामित्वां. ३ क. ख. ग. कुमारोसौ. '४'छ. झ. ट रासीन्निवेदिता. ५ डं.-ट. प्रस्थितौ. ६ छ. झ. ट. सतेभ्रातुर्हि. ७ छ. झ. ट. रणकर्मणि ६२ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ तैत्क्षमं न विरोधस्ते सह तेन महात्मना ।। दुर्जयेनाप्रमेयेन रामेण रणकर्मसु ॥ २१ ॥ शूर वक्ष्यामि ते किंचिन्न चेच्छाम्यभ्यसूयितुम्।॥ श्रूयतां क्रियतां चैव तव वक्ष्यामि यद्धितम् ॥२२॥ यौवरौज्येन सुग्रीवं तूर्ण साध्वभिषेचय । विंग्रहँ मा. कृथा वीर भ्रात्रा रॉजन्बलीयसा ।। २३ । अहं हि ते क्षमं मन्ये तेन रामेण सौहृदम् । सुग्रीवेण च संप्रीतिं वैरमुत्सृज्य दूरतः ॥ २४ ॥ लालनीयो हि ते भ्राता यवीयानेष वानरः । तत्र वा सन्निहस्थो वा सर्वथा बन्धुरेव ते ॥ २५ ॥ न हि तेन समं बन्धुं भुवि पश्यामि कंचन ।। दानमानादिसत्कारैः कुरुष्व प्रत्यनन्तरम् ॥ २६ ॥ वैरमेतत्समुत्सृज्य तव पार्श्व स तिष्ठतु । सुग्रीवो विपुलग्रीवस्तव बन्धुः सदा मतः ॥ २७ ॥ म्ब नान्या गतिरिहास्ति ते ।। २८ ।। यदि ते मत्प्रियं कार्य यदि चावैषि मां हिताम्। याच्यमानः ग्रंयलेन साधु वाक्यंकुरुष्व मे ॥२९॥ प्रसीद पथ्यं शृणु जल्पितं हि मे न रोषमेवानुविधातुमर्हसि ॥ क्षमो हि ते कोसलराजसूनुना न विग्रहः शक्रसमानतेजसा ।। ३० ॥ परिपालनत्वमुक्तं । इदमुपलक्षणं धर्मान्तराणां । अनेन | ष्करणं कर्तुकदाचिदपिनेच्छामीत्यर्थः । यद्वा मया सैौलभ्यंचोक्तं । समस्तकल्याणगुणसमृद्धिमाह-गु- | वक्ष्यमाणे हिते त्वया अभ्यसूयानकार्येत्यर्थः ॥२२॥ णानामाकरइति । बहुवचनेनासङ्कयेयत्वमुक्तं । आक- | यौवराज्येनाभिषेचय यौवराज्येनोपलक्षितो यथाभ रइत्यनेन गुणातिरिक्तत्वंगुणिनउत्तं । महानित्यनेन | वति तथाभिषिचेत्यर्थः ।। २३-२५ । प्रत्यनन्तरं गुणानामप्युत्कर्षावहंगुणिस्वरूपमुच्यते । धातूनामि-| त्वदनन्तरं । समीपवर्तिनं वा कुरुष्व ।। २६-२७ ।। त्यनेन गुणानांज्ञानशक्तिबलैश्वर्यादिभेदेन नानाविध- | भ्रातुरित्यर्ध ॥ आलम्ब आलम्बस्व ॥ २८ ॥ अवैषि त्वमुक्तं । शैलेन्द्रो हिमवान् । अनेनाप्रकंप्यत्वमुक्तं | जानासि । प्रयत्रेन बहुप्रयत्रेन ।। २९ । स्ववचना ॥ १८-२० । रणकर्मसु दुर्जयेनेत्यन्वयः ।। २१ । |श्रवणेबाधकंसूचयन्याह-प्रसीदेति । प्रसीद् त्यक्त अभ्यसूयितुंनेच्छामि त्वद्विषये अभ्यसूयां दोषावि- | रोषो भव । पथ्यं हितं । जल्पितं वचनं । भावे क्तः। विज्ञेनं शिल्पशास्रयोज्ञानं । “मोक्षधीज्ञानमन्यत्रविज्ञानंशिल्पशास्रयोः' इत्यमरः । यद्वा ज्ञानं सामान्यज्ञानं । विज्ञानं विशेषज्ञानं १॥२०॥ तनि० साधूनां संसारतापतप्तानां । निवासवृक्षः विश्रामस्थांनं । “वासुदेवतरुच्छायानातिशीतानघर्मदा' इत्युक्तलात् । साधूनां “ साधवस्खभिगन्तव्याः ?” इत्युक्तया अभिगन्तव्यतयायेप्रसिद्धास्तेषामावासवृक्षः अभिगन्तव्यस्थानं । साधूनां ज्ञानिनां । आवासवृक्षः प्राप्यदेशइतिच । आपन्नानां आकिञ्चन्यात्सङ्गपुरस्कारेणशरणंगतानांदृप्तानां । सदागतिः अपुनरावृत्तिप्राप्यस्थानं । अभ्युपगमप्रारब्धसहिष्णुतयादेहस्थितिकालेपिगतिरितिच । आतनां प्रारब्धदेहेनार्दितानां संश्रयः इतरवैलक्षण्येनाश्रयणीयः । यद्वा साधूनां भगवत्प्राप्तिकामानां । आपन्नानां कैवल्यनिष्ठानां । आतीनां ऐश्वर्यकामानां । इतरवैलक्षण्येनाश्रयणीयः । यशसश्च यशसएव नायशसः । एकभाजनं अनितरसाधारण्येनाश्रय । सुप्रतिष्ठितखपरिपूर्णत्वादिद्योतनायभाजनग्रहणं । अत्रयशश्शब्देन औदार्यप्रतापजनितकीर्तिलोकप्रसिद्धा । “नतस्येशेकश्चनतस्यनाममहद्यशः ? इत्युक्तवैदिकप्रसिद्धाचकीर्तिःकथिता ॥१९-२० ॥ ति० दुर्जयेनेत्यस्याद्यर्धपूर्वान्वयि ॥ २१ ॥ किंचिद्वक्ष्यमाणंखयाऽभ्यसूयितुंनेच्छामि । कथमियंमांप्रतिवदतीतिमदसूयानकर्तव्ये त्यर्थः । आर्षखादसमानकर्तृत्वेपितुमुन् ॥ २२ ॥ शि० सुग्रीवं दानादिभिः प्रत्यनन्तरं प्राप्तान्तरहितं अन्तरङ्गमित्यर्थः । कुरुष्व । अतएवससुग्रीवःपातिष्ठतु ॥ २६ ॥ स० भ्रातृसौहृदमालंब्य आलंब्यैवगतिनन्यातेऽस्ति । आलंब्यस्थितस्येतिशे षोवा । “यदोर्वशंनरःश्रुखा । सेतुंदृष्टासमुद्रस्य ' इत्यादौसमानकर्तृकत्वाभावस्यदर्शनातूतादृशनियमस्यप्रायिकखाद्वानदोष । विस्तृतं चैतच्छेषवाक्यार्थचन्द्रिकायांतत्रतत्र ॥ २८ ॥ इतिपञ्चदशःसर्गः ॥ १५ ॥ [ पा० ] १ ख. छ.-ट. तत्क्षमो. २ ख. घ. राज्येतु. क. ग. राज्येच. ३ ड. व. अ. विरोधं. ४ ड.-ट, राजन्यवी यसा. ५ छ. झ. ट. विपुलग्रीवोमहाबन्धुर्मतस्तव. ६ क, ख. ग. ड. च, ज .-ट. भ्रातृसौहृदं. ७ क. ख. ग. ड,-ट मालम्ब्य. ८ छ. झ. ट, प्रियत्वेन सर्गः १६] तदा हि तारा हितमेव वाक्यं तं वालिनं पथ्यमिदं बभाषे न रोचते तद्वचनं हि तस्य कालाभिपन्नस्य विनाशकाले ।। ३१ । इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे पञ्चदशः सर्गः ॥ १५ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । षोडशः सर्गः ॥ १६ ॥ वालिनासनिर्भत्सैनंतारानिवर्तनपूर्वकंयुद्धायनिर्गम लिसुग्रीवाभ्यांसवीरवादंनियुद्धप्रवर्तनम् ॥ २ ततोयु द्वेवालिनिवर्धमानेसुग्रीवेचहीयमानेश्रीरामेणवालिवक्षसिशरविमोक्षणम् ॥ ३ ॥ व क्षस्न्नवदुधिरोक्षितेनवालिनानिश्चेष्टक्षितौ पत्तनम् ॥ ४ तामेवं बुवतीं तारां ताराधिपनिभाननाम् । वाली निर्भत्र्सयामास वचनं चेदमब्रवीत् ॥ १ ॥ गर्जतोस्य च संरम्भं भ्रातुः शत्रोर्विशेषतः ॥ मैर्षयिष्याम्यहं केन कारणेन वरानने ।। २ ।। अधर्षितानां शूराणां सैमरेष्वनिवर्तिनाम् । धर्षणामर्षणं भीरु मरणादतिरिच्यते ॥ ३ ॥ सोढुं न चं समर्थोऽहं युद्धकामस्य संयुगे । सुग्रीवस्य च संरम्भं हीनग्रीवस्य गर्जतः ॥ ४ न च काय विषादस्ते राघवं प्रति मत्कृते । धर्मज्ञश्च कृतज्ञश्च कथं पापं करिष्यति ।। ५ । निवर्तस्व सह स्त्रीभिः कथं भूयोऽनुगच्छसि ।। सौहृदं दर्शितं तैरे मयि भक्तिः कृता त्वया ॥६॥ प्रतियोत्स्याम्यहं गत्वा सुग्रीवं जहि संभ्रमम् ।। दैर्पमात्रं विनेष्यामि न च प्राणैर्विमोक्ष्यते ।। ७ ।। अहं ह्याजिस्थितस्यास्य करिष्यामि यथेप्सितम् । वृझैर्मुष्टिप्रहारैश्च पीडितः प्रतियास्यति ॥ ८ ॥ नं मे गर्वितमायस्तं सहिष्यति दुरात्मवान् । कृतं तारे सहायत्वं सौहृदं दर्शितं मयि ।। ९ ।। , १४ क, ख, घ शक्रसमानतेजसा शक्रतेजस्तुल्यतेजसा अनेन | धर्षणामर्षणं धर्षणस्य आमर्षणं सहनमितिवा । धर्षे वालिनो रामस्याधिक्यमुक्तं ।। ३ तदा वक्तव्य णायाः तिरस्कारस्य मर्षणमितिवार्थः ।। ३ । हीन काले । वालिनंप्रतीतिशेष भाषतेर्द्धिकर्मकत्वात् । ग्रीवस्येतिपरुषोक्तिः ।। ४ । पापं निरपराधवधं ॥५ तस्य तस्मै । चतुथ्यैर्थेषष्ठी । * रुच्यर्थानां इति | निवर्तने क्रियमाणेपि भूय सौहृदं सुहृत्कर्तव्यं हिस्मृतिः । विनाशकालत्वेहेतुः कालाभिपन्नस्येति । |हितोपदेशइति यावत् । भक्तिः कृता प्रकाशितेत्यर्थ ३१ । इति श्रीगोविन्द्राः ६ । सुग्रीवं प्रतियोत्स्यामि ।। ७ । संप्रहारव्या जविरचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने | कुलेन त्वया कथं तस्य प्राणरक्षणं कर्तु शक्यं तत्रा किष्किन्धाकाण्डव्याख्याने पञ्चदश:सर्ग ह-अहं हीति । यथेप्सितं ईप्सितं तत्प्राणरक्षणम नतिक्रम्य आजौ युद्धे स्थितस्य ।। ८ । गर्वितं अथ वालिवधः षोडशे-तामेवमित्यादि ।॥१-२ गवें । आयस्तं आयासं । प्रयत्न्नमिति यावत् । सहेि वा

वि० सुसंरब्धं खार्थेनिष्ठा । सुसंरंभमित्यर्थ सुसंरंभमितिपाठः सुगम नेनग्रीवाहीनोभवतीतिम खाहीनग्रीवस्येत्युक्तवान् । शि० इनग्रीवस्यइनाश्रेष्ठाविपुलेत्यर्थ ग्रीवायस्यतस्य संरंभं गर्वगर्जितंचवसोडुनैव समर्थ हिशब्दएवार्थे । अतएवविपुलग्रीवइत्यनेननविरुध्यते ॥ ४ ति० राघवंप्रति राघवनिमित्तभयमालक्ष्य । मत्कृतेखयाविषादोन कार्यः । यतोधर्मज्ञत्वादिगुण:स ५ । शि० यदुक्तंदानमानादिसत्कारैरितितस्यप्रत्युत्तरमाह-नेति । गर्वितं सामानाधिकर [पा०] १ छ. झ. अ. ट. सुसंरब्धं. ख. ड.ज. तुसंरंभं. २ ख. च. छ. झ. ट. मर्ष यिष्यामिकेनापि. ३ ख. संयुगेषु. ४ ड. छ झ. अ. ट. गर्जितं. ५ ड. च. ज. अ. मामनुगच्छसि. ६ क. ग. दर्शितंसैौहृदं. ७ क. ग. च.-ट. तावन्मयि. ८ ड भक्तिस्त्वयाकृता. ९ ख. घ ट. दर्पचास्य. क. ग. दर्पचास्यापनेष्यामि. १० ख. ड. छ ट, र्वियोक्ष्यते. च. र्वियोज्यते ११ ड. च. ज. ज. अहमाजि. १२ ड. झ. ट, यदीप्सितं. १३ ङ. च.ज. ज. नाहंगर्वितमायस्तंसहिष्यामिदुरात्मन ट. दर्शितंसौहृदं ६४ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ शापिताऽसि मम प्राणैर्निवर्तख जयेन च ॥ अहं जित्वा निवर्तिष्ये तैमहं भ्रातरं रणे ॥ १० ॥ तं तु तारा परिष्वज्य वालिनं प्रियवादिनी । चकार रुदती मन्दं दक्षिणा सा प्रदक्षिणम् ॥११॥ ततः खस्त्ययनं कृत्वा मन्त्रवद्विजयैषिणी ॥ अन्तःपुरं सह स्त्रीभिः प्रविष्टा शोकमोहिता ॥ १२ ॥ प्रविष्टायां तु तारायां सह स्त्रीभिः खमालयम् ॥ नैगरान्निर्ययौ कुद्धो महासर्प इव श्वसन् ॥ १३ ॥ सै निःश्वस्य महातेजा वाली परमरोषणः । सर्वतश्चारयन्दृष्टि शत्रुदर्शनकाङ्कया ॥ १४ ॥ स ददर्श ततः श्रीमान्सुग्रीवं हेमपिङ्गलम् ॥ सुसंवीतमवष्टब्धं दीप्यमानमिवानलम् ॥ १५ ॥ सं तं दृष्टा महावीर्य सुग्रीवं पर्यवस्थितम् । गाढं परिदधे वासो वाली पैरमरोषणः ॥ १६ ॥ स वाली गाढसंवीतो मुष्टिमुंद्यम्य वीर्यवान् । सुग्रीवमेवाभिमुखो ययौ योढुं कृतक्षणः ॥ १७ ॥ श्लिष्टमुटिं समुद्यम्य संरब्धतरमागतः । सुग्रीवोपि तमुद्दिश्य वालिनं हेममालिनम् ॥ १८ ॥ तं वाली क्रोधताम्राक्षः सुग्रीवं रंणपण्डितम् ॥ आपतन्तं महावेगमिदं वचनमब्रवीत् ।। १९ ।। एष मुष्टिर्मया बद्धो गाढः सन्निहिताङ्गुलिः ॥ मैया वेगविमुक्तस्ते प्राणानादाय यास्यति ॥ २० ॥ एवमुक्तस्तु सुग्रीवः कुद्धो वालिनमब्रवीत् ॥ तैवैव चाहरन्प्राणान्मुष्टिः पततु मूर्धनि ।। २१ ।। ताडितस्तेन संकुद्धः संमभिक्रम्य वेगितैः ॥ अभवच्छोणितोद्धारी 'सोत्पीड इव पर्वतः ॥ २२ ॥ सुग्रीवेण तु "निःसङ्गं सालमुत्पाट्य तेजसा । गात्रेष्वभिहतो वाली वत्रेणेव महागिरिः ॥ २३ ॥ ष्यतीति परस्मैपद्मार्ष । सहायत्वं बुद्धिसाहाय्यं | पर्यवस्थितं समीपे अवस्थितं ।। १६ । कृतक्षण ॥ ९-१० । दक्षिणा स्वस्मिन्परमिश्च तुल्यहिता |कृतोत्सवः । लब्धावसरो वा । * निव्र्यापारस्थितौ ॥ ११ ॥ मन्नवत् स्वस्त्ययनमत्रवत् । मश्रश्ध वैदि- | कालविशेषोत्सवयोःक्षणः? इत्यमरः ।॥ १७-२० ।। कादन्य इति ज्ञेयः ।। १२-१३ । चारयन् प्रस्थित |पततु मूर्धनीत्यनन्तरमितिकरणंद्रष्टव्यं ॥ २१ ॥ तेन इति शेषः ॥ १४ ॥ सुसंवीतं वाससा सुषु परिवीतं। | वालिना ताडितः । अतएव संक्रुद्धः । वेगितः संजा अवष्टब्धं युयुत्सया भूमिमाक्रम्य स्थितं ।। १५ । । तवेगः । पुनः प्रहारायेतिशेषः । अत्रसुग्रीवइत्यध्या ण्यसंबन्धेनखबलवत्वादिजनितगर्वविशिष्टं । मे आयस्तं प्रवृतिं । नसहिष्यति । एतेनतस्यमद्वशवर्तिखंनभविष्यतीतिसूचितं ॥ ९ ॥ रामानु० जवेनेतिपाठः । जवेन मनोजवेन । यद्वा जयेनेतिपाठः । जयाशिषेत्यर्थः । चोवधारणे ॥ ती० अर्हजित्वाअर्हनि वर्तिष्यइत्यहंशब्दद्वयस्यनिर्वाहः ॥ ति० जनेन खपरिवारजनेनालं । जित्वा जयमात्रकृखा । निवर्तिष्ये नतुवधमित्यर्थः । अहंजित्वेतिपाठस्त्वसांप्रदायिकः ॥ स० तं भ्रातरं सुप्रीवं । अलंजित्वानिवर्तिष्ये । अहंजित्वेतिपाठे तमहमित्येकंपदं । “तमं तुतमसासमं ?” इत्युक्तेः तमं हन्तीतितमहस्तसूर्यावतारं । बाहुलकाः ॥ १० ॥ शि० तं खोक्तखीकाराभाववन्तै वालिनं ॥ ११ ॥ ति० मन्त्रवित् खस्त्ययनमत्रवेत्री । देवांशत्वाद्वेदनं ॥ १२ ॥ शि० कृतक्षणः प्रकटितयुद्धोत्सवः ॥ १७ ॥ शि० सुनियताङ्गुलिः सुनियताः यथोचितंनिवेशिताअङ्गुलयोयस्मिन्सएषमहान्मुष्टिः ॥ २० ॥ ती० तेन वालिना । सोत्पीडइव सनिईरइव । समतिक्रम्य धीरसमयमितिशेषः । तथाचोक्तं-“धीरंप्रवर्ततेपूर्वधिकर्तातदनन्तरम् । समयोऽयंद्वन्द्वयुद्धे इति ॥ वेगितः संजातचलनः ॥ २२ ॥ ति० निश्शङ्क शोणितोद्भारजदुःखसंबन्धरहितंयथातथाऽभिहतोवालीसागरेनौरिववि [ पा० ] १ क. ग. ड. च. छ. झ. अ. ट. जनेनच. २ ड. छ. झ. अ. ट. अलंजित्वा. ३ ख. तमलं. ४ झ. मन्त्रवित्. ५ क. ख. घ. ड. छ.-ट. नगर्यानिर्ययौ. ६ ख. समुत्पत्य . ७ ड-ट. महारोषो. क .-घ. महावेगो. ८ घ. परममर्षणः ङ.-ट. परमवेगवान्. , ९ छ. झ. ट. तसदृष्टामहाबाहु क. ड. च. ज. अ. तसदृष्टामहाबा . ग. तंसदृष्टामहावीर्य १० ङ. ज. अ. समुपस्थितं. ११ छ. झ. ट. परमकोपनः. घ. परममर्षणः. ड. ज. अ. समरदुर्मदः. १२ ड. च.ज. मुद्यम्यदक्षिणं. १३ घ. ड. कृिष्टमुष्टिं. च. छ. झ. अ. ट. श्लिष्टंमुष्टि, १४ क. ख. घ.-ट. समुद्दिश्य. १५ क. घ .-ट ताम्राक्षं. १६ छ. झ. ट. रणकोविदं. घ. च. ज. ज. रणकर्कशं. १७ छ. झ. ट. र्महान्बद्धो. १८ क. ड. छ. झ. ट सुनियताङ्गुलिः. १९ ख. सतुवेगविमुक्तस्तु. २० छ .-ट. तवचैषहरन्. क. ख. ग. तवचैवहरन्. २१ ख. समतिक्रम्य ड. च. ज. अ. समभिदुल्य. २२ ग. घ. छ. झ. ट. वेगतः. २३ छ. झ. ट. सापीडइव. २४ क. ग. सुग्रीवेणापि. २५ छ झ. अ. ट. निश्शङ्क

          • सर्गः १६]

१ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । सं तु वाली प्रचलितः सालताडनविह्वलः ॥ गुरुभारसमाक्रान्तो नौसैार्थ इव सागरे ॥ २४ ॥ तौ भीमबलविक्रान्तौ सुपर्णसमवेगिनौ ॥ अँवृद्धौ घोरवपुषौ चन्द्रसूर्याविवाम्बरे।। परस्परममित्रन्नौ छिद्रान्वेषणतत्परौ ॥ २५ ॥ ततोऽवर्धत वाली तु बलवीर्यसमन्वितः ।। सूर्यपुत्रो महावीर्यः सुग्रीवः परिहीयते ॥ २६ ॥ वालिना भैन्नदर्पस्तु सुग्रीवो मन्दविक्रमः । वालिनं प्रति सामर्षों दर्शयामास लाघवम् ॥ २७ ॥ वृझैः सशाखैः संशिखैर्वज्रकोटिनिभैर्नखैः ॥ मुष्टिभिर्जानुभिः पद्रिबहुभिश्च पुनः पुनः । तयोर्युद्धमभूद्धोरं वृत्रवासवयोरिव ॥ २८ ॥ तौ शोणिताक्तौ युध्येतां वानरौ वनचारिणौ ॥ मेघाविव महाशब्दैस्तैर्जयानौ परस्परम् ॥ २९ ॥ हीयैमानमथोऽपश्यत्सुग्रीवं वानरेश्वरम् । वीक्षमाणं दिशश्चैव राघवः स मुहुर्मुहुः ।। ३० ।। ततो रामो महातेजा आतं दृष्टा हरीश्वरम् ॥ ३शरं च वीक्षते वीरो वालिनो वैधकारणात् ॥ ३१ ॥ ततो धनुषि संधाय शरमाशीविषोपमम् ॥ पूरयामास तचापं कालचक्रमिवान्तकः ।। ३२ ।। तस्य ज्यातलघोषेण त्रस्ताः पत्ररथेश्वराः । प्रदुद्रुवुगाश्चैव युगान्त इव मोहिताः ॥ ३३ ॥ मुक्तस्तु वज्रनिघोषः प्रदीप्ताशनिसन्निभः ।। राघवेण महाबाणो वालिवक्षसि पातितः ।। ३४ ।। ततस्तेन महातेजा 'वीर्योत्सिक्तः कपीश्वरः । वेगेनाभिहतो वाली निपपात महीतले ।। ३५ ।। ६५ हार्य । सोत्पीड: सनिरः ।। २२-२३ । नौः | शासनस्यानित्यत्वाद्डभाव: मुमभावश्च ॥२९-३०॥ पोतः ।। २४ । विक्रान्तौ विक्रमवन्तौ भीमबलौ च | शरं वीक्षते । वालिवधोचितं शरं पर्यालोचयदित्यर्थः तौ विक्रान्तौ चेति कर्मधारय । सुपर्णसमवेगिनौ ।।। ३१ । कालचक्र यमस्यायुधविशेष ।। ३२ ।। गरुडवेगतुल्यवेगवन्तौ । कर्मधारयान्मत्वर्थायः । | पत्ररथेश्वराः पक्षिश्रेष्ठाः ॥ ३३ । वज्रस्येव निघों चन्द्रसूर्याविव पौर्णमासीचन्द्रसूर्याविव । प्रवृद्धावभू- | षोयस्यतथा । प्रदीप्ताशनिसन्निभः प्रदीप्तविद्युत्तुल्यः । तामित्यर्थः ।। २५ । अवर्धत । तेजसेति शेषः । | * अशनिस्तु द्वयोर्वत्रे सैौदामिन्यां ? इतिदर्पण : परिहीयते पर्यहीयतेत्यर्थ ।। २६ । लाघवं शैम्रयं । । ३४ । तत इत्यादिश्लोकद्वयमेकान्वयं । उद्भत लघु माधुर्यशीघ्रयोः ? इतिनिघण्टुः ॥२७-२८॥ |पातितः । आश्वयुक्समये आश्वयुक्समयरूपे । युध्येतां अयुध्येतां । तर्जयानाविति । उभयत्रागम - । मासि पौर्णमास्यां । महीतलेपातितइत्यन्वय हृलोऽभवत् ॥ २३ ॥ ती० सार्थनौः संघसहितानैौरिव । सार्थाः व्यावहारिकावा ॥ २४ ॥ ति० चन्द्रसूर्याविवेति । यद्यर्था तिशयोक्तिरेषा ॥ शि० भीमबलविक्रान्तौ बलेनविक्रान्तौ कृतपादन्यासौ । अतएवभीमौ भयंकरौ । भीमौचतौबलविक्रान्ता वितिकर्मधारयः । भयंकरबलेनकृतपादन्यासावित्यर्थोवा । सुपर्णसमवेगितौ गरुडसमवेगंप्राप्तौ । प्रयुद्धौ प्रवृद्धयुद्धविशिष्टौ । तौवालिसुग्रीवौ अंबरेचन्द्रसूर्याविवदृश्येतेइतिशेषः । स० सुपर्णवद्वलवेगविशिष्टौ ॥२५॥ ति० परिहीयत अडभाव आर्षः ॥२६॥ शि० राघवंदर्शयामास बोधयामास । खहानिवालिनोवृद्धिंचेतिशेषः ॥२७॥ ती० सशिखैःसाप्रैः ॥ शि० सिंहावलोकनन्यायेन [ पा० ] १ क. च. ज .-टं. सतुवृक्षेणनिर्भमः. ग. ड. सतुवृक्षेणनिर्भिन्नः. २ ड. च. ज -ट. गुरुभारभराक्रान्तानौ स्ससार्थेवसागरे. क.-घ गुरुभारभराक्रान्तासागरेनौरिवाभवत्. ३ च. सार्थनौरिव. ४ क. ख. ग. सुपर्णानिलवेगितौ. ड छ. ज. सुपर्णबलवेगितौ. घ. सुपर्णसमतेजसौ. छ. झ. ट. सुपर्णसमवेगितौ. ५ ट. प्रयुद्धौ. ६ छ. झ. अ. ट. परिहीयत ७ घ. भिन्नदर्पस्तु. ८ क. छ. झ.ट. राघवं. ९ क. ख. ड.-ट. शिखरैः. १० ख. शोणिताक्षौ. ११ ख. ड. झ. अ. ट स्तर्जमानौ. १२ छ. ज. झ. ट. हीयमानमथापश्यत्. ख. हीयमानंतोपश्यत. १३ क. ख. ग. ड ट, प्रक्षमाण ग. घ. छ. झ. आ. ट. सशरंवीक्षते. क. च, ज. सज्यंचक्रेधनुवरोि. १५ छ, झ. ट. वधकाङ्कया. १६ ड. प्रदीप्तानलसंनिभः १७ क. ग. छ:-ट. वीर्ययुक्त वा. रा. १२८ १४ ख ६६ श्रीमद्वाल्मीकिरामायणम् । इन्द्रध्वज इवोद्धतः पौर्णमास्यां महीतले ॥ आश्वयुक्समये मासि गतश्रीको विचेतनः । [ बोष्पसंरुद्धकण्ठस्तु वाली चार्तखरः शनैः ] ॥ ३६ ॥ नरोत्तमः कालयुगान्तकोपमं शरोत्तमं काञ्चनरूप्यभूषितम् । ससर्ज दीप्त तममित्रमंदैनं सधूममप्रिं मुखतो यथा हरः ।। ३७ ।। अथोक्षितः शोणितीयविस्रवैः सुपुष्पिताशोक इँवानलोद्धतः ।। विचेतनो वासवसूनुराहवे विभ्रंशितेन्द्रध्वजवत्क्षितिं गतः ॥ ३८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे षोडशः सर्गः ।। १६ ।। सप्तदशः सर्गः ॥ १७ ॥ [ किष्किन्धाकाण्डम् ४ रामबाणेनहृदयविदारणेपि इन्द्रदत्तकाञ्चनमालाधारणेनप्राणान्धारयतावालिना स्वसमीपमागतंरामंप्रतिस्वमारणस्यान्या यत्वोक्तयागर्हणम् ॥ १ ततः शरेणाभिहतो रामेण रणकर्कशः ॥ पपात सहसा वाली निकृत्त इव पादपः ॥ १ ॥ स भूमौ न्यस्तसर्वाङ्गस्तप्तकाञ्चनभूषणः ॥ अपतद्देवराजस्य मुक्तरश्मिरिव ध्वजः ।। २ ।। । तस्मिन्निपतिते भूमौ वैनराणां गणेश्वरे ॥ नष्टचन्द्रमिव व्योम न व्यराजत भूतलम् ।। ३ ।। ।। ३५-३६ । उक्तमर्थ वृत्तान्तरेण संगृह्णाति--न-| रामदत्तेन संयुगे । हृतं एवगशार्दूलं तारा शुश्राव रोत्तम इत्यादिश्ोकद्वयेन । कालयुगान्तकोपमं । | वालिनं’ इति । सगर्योपक्रमेच * निजघान च तत्रैनं युगान्तकालोपममित्यर्थः । स्वार्थे कप्रत्यय युगा- | शरेणैकेन राघव' इत्यत्रैकशब्द:प्रयुक्तः । “प्रतिज्ञातं न्तकालो युगान्तमृत्युः । काश्वनरूप्यभूषितं परभा- | चरामेण तथावालिवर्धप्रति” इति प्रतिज्ञानिर्वाहाय गाय स्वर्णरजताभ्यामलंकृतं । सधूममित्यनेन ज्वालो- |छद्मनापि वालिवधःकृतः ।। ३७-३८ । इति न्मुखत्वमुच्यते । हरः प्रलये संहर्ता । नन्वत्र एकव-|श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मुक्ता चनादेकेन बाणेन वाली हत इत्युक्तं । इदमुत्तरत्र | हाराख्याने किष्किन्धाकाण्डव्याख्याने षोडशः तारावाक्येन “ रामेण प्रहितै रौद्वैर्मार्गणैर्दूरपाति- | सर्गः ।। १६ ।। भिः ? इत्यनेन बहुबाणहतत्ववचनेन विरुध्यते । मैवं व्याकुलवचनत्वात्तस्य एकबाणहतं । यतस्तारा | अथ रामंप्रति वालिनिन्दा सप्तदशे-ततः शरेणे श्रुत्वाप्येवमाह । वक्ष्यति हि-“तं भार्या बाणमोक्षेण ! त्यादि । आरम्भणार्थोयमनुवाद ॥ १ ॥ : रश्मि तयोर्युद्धमेववर्णयति-वृक्षेरित्यादिभिः ॥ २८ ॥ ती० इन्द्रध्वजइति । गौडदेशेकस्मिविदुत्सवे आश्वयुक्पौर्णमास्यामिन्द्र मुद्दिश्यध्वजंसंस्थाप्य उत्सवानन्तरंध्वजपातयन्तितद्वद्वालीपातितइयर्थः । ति० आश्वयुक्समयेमासिपौर्णमास्यामिन्द्रध्वजोत्स वान्ते उत्क्षिप्तः । इन्द्रध्वजोयथाभूमौपपात । अतएवसुग्रीवाभिषेकसमयेश्रावणोमासोऽधु उद्धतः तद्वद्धालीग्रीष्मान्तेपतितइत्यर्थः नावर्ततइतिवचनेननविरोधः ॥ शि० आश्वयुजः अश्विनीयुक्तपौर्णमास्याः सम्यक् अयःप्राप्तिर्यमिस्तस्मिन् । आश्विनेइत्यर्थः । स० आश्वयुगितिसमयः संकेतोयस्यतस्मिन् ॥ ३६ । ती० कालयुगान्तकोपमं अन्तयतीत्यन्तकः । युगानांकृतत्रेतादीनां अन्तकः युगान्तकः । कालश्चासैौयुगान्तकश्चेतिविशेष्यपूर्वपदः कर्मधारयः । विशेषणविशेष्यभावस्यंकामचारित्वात् । सउपमाय स्यतं ॥ वि० मुखतः मुखस्थललाटनेत्रेणेत्यर्थ ॥ ३७ ॥ ती० फलश्रुतिस्कान्दे–“गिरीणांभेदनंचैवकिष्किन्धागमनंतथा । वालिसुग्रीवयोर्युद्धंश्रुत्वाविजयपूर्वकम् । युद्धेविजयमाप्रोतिवालिनोविजयंयथा” इति ॥ ३८ ॥ इतिषोडशःसर्गः ॥ १६ ॥ [ पा०]१ ड.-––झ. कालइवान्तकोपमं. ४ झ ट. गतसत्वो. २ इदमधे च झ. ट. पाठेषुदृश्यते. ३ क. ग. डः रूपभासितं. ड. च. ज. अ. ट. रूपभूषितं. ५ क. कर्शनं. ६ क. ड ट. प्रपुष्पिता. ७ ड. छ. झ. इवाचलोद्भतः. च इवाचलोत्थितः. इवामिलोद्धतः. ख. इवातिलोहितः. ८.ख.–ट. प्रभ्रंशितेन्द्र. ९ झ. अस्मिन्निपतिते. १० क. ख. ड ट. ज.-ट. हर्यक्षाणां. ११ झ. ट. मेदिनी सर्गः १७] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ६७ भूमौ निपतितस्यापि तस्य देहं महात्मनः । न श्रीर्जहाति न प्राणा न तेजो न पराक्रमः ।। ४ ।। शक्रदत्ता वरा माला काञ्चनी वैज्रभूषिता ।। दधार हरिमुख्यस्य प्राणांस्तेजः श्रियं च सा ।। ५ ।। स तया मालया वीरो हैमया हरियूथपः ।। सन्ध्यानुगतपर्यन्तः पयोधर इवाभवत् ।। ६ ।। तस्य माला च देहश्च मर्मघाती च यः शरः । त्रिधेव रचिता लक्ष्मीः पतितस्यापि शोभते ॥ ७ ॥ तदस्त्रं तस्य वीरस्य स्वर्गमार्गप्रभावनम् ।। रामबाणासनक्षिप्तमावहत्परमां गतिम् ॥ ८॥ तं तैदा पतितं संख्ये गतार्चिषमिवानलम् । बहुमान्य च तं वीरं वीक्षमाणं शनैरिव ।। ९ ।। ययातिमिव पुण्यान्ते देवलोकंात्परिच्युतम् ॥ आदित्यमिव कालेन युगान्ते भुवि पातितम् ॥१०॥ महेन्द्रमिव दुर्धर्ष महेन्द्रमिव दुःसहम् । महेन्द्रपुत्रं पतितं वालिनं हेममालिनम् ।। ११ ।। सिंहोरैस्कं महाबाहुं दीप्तास्यं हरिलोचनम् ।। लक्ष्मणानुगतो रामो दशपससर्प च ।। १२ ।। [ तं तथा पतितं वीरं गतार्चिषमिवानलम् । बहुमान्य च तं वीरं वीक्षमाणं शनैरिव उपयातौ महावीयौ भ्रातरौ रामलक्ष्मणौ ।।] १३ ।। तं दृष्टा राघवं वाली लक्ष्मणं च महाबलम् । अब्रवीत्प्रश्रितं वाक्यं परुषं धर्मसंहितम् ।। १४ ।। [ बाँष्पसंरुद्धकण्ठस्तु वाली सार्तस्खरं शनैः ।। स भूमावल्पतेजोसुर्निहतो नष्टचेतनः ॥ १५ ॥ अर्थसंहितया वाचा गवैितं रंणगर्वितः ॥ उवाच रामं संप्रेक्ष्य पङ्कलग्र इव द्विपः ॥ १६ ॥ ] बन्धनरज्जुः ।। २-३ ॥ तेजः प्रतापः ।। ४ । | यित्वा । स कुत्र स्थित इति शनै: वेदनातिशयान्मन्दं उत्तेऽर्थे हेतुमाह-शक्रति ।। ५ ॥ हैमयेति डीब- | वीक्षमाणं । इवशब्दो वाक्यालंकारे । ययातिमिव । भाव आर्षः ।। ६ ॥ लक्ष्मी: तेजः ।। ७ । स्वर्गमा कालेन दैवेन । * कालः श्यामलदिष्टयोः ? इति र्गस्य प्रभावनं प्रापकं । “भू, प्राप्तौ ? इत्यस्माछुट् । अतएव परमां गतिं आवहत् । संपाद्यामासेत्यर्थ दर्पणः । महेन्द्रमिव दुःसहं आभिमुख्येन स्थातुम ॥ ८ ॥ तं तदेत्यादिचत्वारः । संख्ये युद्धे । तं वीरं | शक्यं । दीप्तास्यं दीप्तमुखं । हरिलोचनं कपिलनेत्रं रामं बहुमान्य साधुबाणं पातितवानसीति श्लाघ - !।। ९-१३ । प्रश्रितं विनयान्वितं ।। १४-१६ ।। ति० त्रिधारचितेव त्रिधाविभक्तेव । मालादेहशररूपालक्ष्मीरितियावत् ॥ ७ ॥ ती० खर्गमार्गः प्रभवल्यस्मादितिखर्ग मार्गप्रभावनं । आवहत् संपादयामास । वालिनोमुक्तिरभूदित्यर्थः । ति० बाणाअस्यन्तेऽनेनेतिबाणासनं धनुः ॥ स० अस्त्र मत्रबाणः । बाणासनं धनुः । खर्गमार्गप्रभावनमितियतः अतः परमांगतिमावहत् ॥ । स० तंतथेतिश्लोकस्थद्वितीयान्ता नांचतुर्थश्लोकस्थयादशैतिक्रिययाऽन्वयः ॥ ९ ॥ ति० महेन्द्रं उपेन्द्रस्यैववृत्रवधोत्तरमिदंनामेत्येके । महेन्द्रः आजानदेव । उपेन्द्रः कर्मदेवइत्यन्ये ॥ स० महेन्द्रमिवदुर्धर्षमित्यादि पूर्वमेवबोध्यं । अतोगतार्चिषमित्यादिनानविरोधः ॥ ११ ॥ शि० हरिलोचनं पीतनेत्रं । हरिच्छब्दःपीतपर्यायः । “ हरिद्राभ:पालाशोहरितोहरितू इतिकोशः । आर्षस्तलोपः इतिभट्टाः । वस्तुतस्तु हरिशब्दस्यापिपीतवाचकत्वं । “ खर्णवणहरिःस्मृतः ?' इत्यनेकार्थः ॥ ॥ ति० बहुमान्य संमान्य । शनैरेवो १२ पयातौ समीपंगतौ । शि० संख्येतथापतितं वीरपरिपाट्यासंग्रामभुविलुण्ठितं । अतएवबहुमान्यं अधिकंसत्करणीयं । वीक्ष्य माणं दृष्टिपर्थप्राप्तं । वीरंतं प्राप्तमोक्षेतंवालिनं । शनैरुपयातौ । “ तश्चोरामृतपुच्छेषु इतिकोशः ॥ १३ ॥ ति०. अल्पंतेजो सवश्चयस्यसः । नष्टचेतनः नष्टचेष्टः । गर्वितं गर्वोपेतंयथाभवतितथारणगर्वितं रामं अर्थयुक्तयावाचापरुषमब्रवीदित्यन्वयः । [ पा० ] १ ड ट. रत्नभूषिता. २ क. हरिराजस्य ३ क, ख. ग. सन्ध्यानुरक्त. ४ छ. पतितस्याभि. ड. च. ज पतितस्याव. ५ क .-ट. तथा. ६ इदमर्ध झ. ट. पाठयोर्नदृश्यते. ७ ग. ड-ज. अ. लोकादवच्युतं, झ. ट. लोकादिहच्युतं दुर्धर्षमुपेन्द्रमिव यूढोरस्कं. १० ख. ड ट. लक्ष्मणानुचवरो. ११ ग. ड पाठेष्विदमर्धत्रयंदृश्यते. १२ ट. बहुमान्यंच. १३ ध. सदृष्टा. १४ ड-ट. अब्रवीत्परुर्षवाक्यंप्रश्रितं. १५ इदंश्लोकद्वयं क. ख. ग. ड.-ज. अ. पाठेषुदृश्यते. झ. ठ. पाठयोस्तु बाष्पसंरुद्धकण्ठस्तु उवाचवरामंसंप्रेक्ष्येत्यर्धद्वयवर्जदृश्यते. १६ झः ट. रणगर्वितं ६८ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् नराधिपतेः पुत्रः प्रथितः प्रियदर्शनः । कुंलीनः सत्त्वसंपन्नस्तेजखी चरितव्रतः ।। १७ ।। कैो पराश्रुखवधं कृत्वा नु प्राप्तस्त्वया गुणः । यदहं युद्धसंरब्धः शरेणोरसि ताडितः ॥ ॥ १८ रामः च प्रजानां च हिते । करुणवेदी रतः सानुक्रोशो जितोत्साहः समयज्ञो दृढव्रत ईंति ते सर्वभूतानि कथयन्ति यशो भुवि ॥ १९ ॥ दमः शमः क्षमा धर्मो सैत्यं पराक्रमः ॥ पार्थिवानां गुणा राजन्दण्डश्चाप्यैपराधिषु ॥ २० ॥ धृांतेः तान्गुणान्संप्रधार्यहमय्यं चाभिजनं तव ॥ तारया प्रतिषिद्धोपि सुग्रीवेण समागतः ॥ २१ ॥ न मामन्येन संरब्धं प्रमत्तं ॥ मे बुद्धिरुत्पन्ना बभूवादर्शने तव ॥ २२ ॥ योद्वैमर्हति ईंति न त्वां विनिहतात्मानं धर्मध्वजमधार्मिकम् । जाने पापसमाचारं तृणैः कूपमिवावृतम् ॥ २३ ॥ सतां वेषधरं पापं प्रच्छन्नमिव पावकम् ॥ नाहं त्वामभिजानामि धर्मच्छद्माभिसंवृतम् ॥ २४ ॥ विषये वा पुरे वा ते यदा नैौपकरोम्यहम् ॥ न च त्वामवजाने च कस्मात्त्वं हंस्यकिल्बिषम् ॥२५॥ फलमूलाशनं नित्यं वानरं वनगोचरम् ॥ मामिहाप्रतियुध्यन्तमन्येन च समागतम् ।। २६ । लिङ्गमप्यस्ति ते राजन्दृश्यतेऽधर्मसंहितम् । कः क्षत्रियकुले जातः श्रुतवान्नष्टसंशयः ।। धर्मलिङ्गप्रतिच्छन्नः क्रूरं कर्म समाचरेत् । । २७ ।। प्रश्रितं वचनमाह-त्वमित्यादिना । प्रियदर्शनः प्रियं | अदर्शने तव । दर्शने त्वेवमभूदितिभावः ।। २२ ।। दर्शनं शास्त्रं यस्य सः । “दर्शनं दृशि शाखे स्यात्' | विनिहतात्मानं विशेषेण धर्मध्वजं धर्म नेहतबुद्धिं । इति दर्पणः । पराडुखवधं परयुद्धासक्तवधं । गुण: | लिङ्ग । वस्तुतो धर्मरहितमित्यर्थः ।। । एतदेव २३ उत्कर्षः । युद्धसंरब्धः अन्ययुद्धपराङ्मुख इत्यर्थः । स्पष्टयति-सतामिति । धर्मच्छद्माभिसंवृतं धर्म ॥ १७-१८ । करुणवेदी कारुण्यज्ञः । सानुक्रोशः | व्याजयुक्त ॥ २४ ॥ यदा नापकररामि यस्मान्नापा सद्यः । समयज्ञः आचारज्ञ: । ते यश इत्यन्वयः | करवं । त्वां नावजाने । त्वय्यवमानं नाकरवमित्यर्थः । ॥ १९ ॥ द्म इति । * शमश्चित्तप्रशान्ति:स्याद्दम | तस्मादकिल्बिषं मां किमर्थ हंसीति संबन्धः ।॥२५॥ इन्द्रियनिग्रहः ” ॥ पूर्वेण संबन्धः २६ हे २० । अभिजनं आभिजात्यं । | फलेत्यस्य श्लोकस्य ।। । समागतः युद्धंकृतवानस्मीत्यर्थः ।। २१ । प्रमत्तं | राजन् अधर्मसंहितं अधर्मकृतं । लिङ्गमपि ते अस्ति युद्धपरवशं । अर्हति । उक्तगुणो राम इति शेषः । | दृश्यतेच स्पष्टमवगम्यते चेत्यर्थः । कुत इत्यत्राह क ॥ १५ ॥ १६ ॥ शि० चरितव्रतः चरितानिकृतानिव्रतानिवेदोक्तकर्माणियेनसः ॥ १७ ॥ ती० समयज्ञः उचितानुचितसम यज्ञइत्यर्थः । करुणवेदी विचारादिसामग्रीसमेतस्सन् आश्रयान् रक्ष्यत्वेनवेत्तीतिकरुणवेदी ॥ शि० करुणवेदी करुणं दयावन्तंवेत्तिखकीयत्वेनजानातिच्छीलः । प्रजानांहितेइष्टसाधनेरत । समयज्ञः समयंकायचितकालंजानातिसः । दृढव्रत अप्रच्युतसंकल्पः रामोस्तीत्येतत्तवयशः भुविसर्वभूतानिसर्वेप्राणिनः कथयन्ति । श्लोकचतुष्टयमेकान्वयि ॥ १९ ॥ ति० क्षमा शाक्यप्रतिक्रियापकारसहिष्णुता ॥ २० ॥ वि० अन्येनसंयुक्त अतएव ते त्वयि प्रमत्तं असावधानं मां नवेदुमर्हसीति बुद्धि तवादर्शने तवदर्शनात्प्रागुत्पन्ना ॥ २२ ॥ रामानु० विनिहतात्मानं गूढात्मानं । वि० विनिहतात्मानं अधर्माचरणान्नष्टा त्मानं । शि० विनिहतात्मानं विनिहतः घातितः आत्मा ममदेहोयेनतं ॥ २३ ॥ ति० यदा यस्मातू । पापंनकरोमि । नेल्यस्यानुकर्षः । तनि० अविभाव्यंकलहनिमित्तमित्याह-विषये देशे । पुरे पट्टणेवा । ते तुभ्यं । नापकरोमि भूतेलट् । त्वांनावजाने त्वयिविषये अवज्ञांनाकरवं । आवयोस्सामन्तत्वाद्यभावात्सीमाविवादोवाजलविवादोवागोभूम्यादिविवादोवाकुलगत [पा०]१ इदमर्ध झ. ट. पाठयोर्नदृश्यते. २ इदमर्ध यदहंयुद्धसंरब्धइत्यर्धात्परं झ. ट. पाठयोर्टश्यते. ३ छ. झ. ट कोत्र. ४ छ. ज. झ. ट. संरब्धस्त्वत्कृतेनिधनंगतः. ५ क. ख. ग. डः .-ट. महोत्साहः. ६ छ. झ. ट. इत्येतत्सर्व. ७ छ झ. ट. सत्त्वं. ८ क.-छ, झ. ट. प्यपकारिषु. ९ ख. झ. ट. प्रतिषिद्धस्सन्सुग्रीवेण. १० ड. व. ज. संयुक्तं. ११ छ. झ वेदुमर्हसि. क. ज. ट. वेडुमर्हति. १२ छ. झ. इतिते. १३ ड. झ. ट. पापंकरोम्यहं. १४ ख. घ. ड च. ज. अ. त्वांप्रति युध्येहंकस्मान्मां. क. झ. ट. मवजानेहं. घ, त्वांप्रतियोत्स्यामि. १५ ड. च. ज. ज, राजानंचवनौकसां सर्गः १७] 8 श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम्। रार्म राजकुले जातो धर्मवानिति विश्रुतः । अभव्यो भव्यरूपेण किमर्थ पैरिधावसि ॥ २८ ॥ साम दानं क्षमा धर्मः सत्यं धृतिपराक्रमौ ॥ पार्थिवानां गुणा राजन्दण्डश्चाप्यपराधिषु ।। वयं वनचरा राम मृगा मूलफलाशनाः । एषा प्रकृतिरस्माकं पुरुषस्त्वं नरेश्वरः ॥ ३० ।। भूमिर्हिरण्यं रूप्यं च विग्रहे कारणानि च । अत्र कस्ते वने लोभो मदीयेषु फलेषु वा ॥ ३१ ॥ नयश्च विनयश्चोभौ निग्रहानुग्रहावपि । राजवृत्तिरसकीर्णा न नृपाः कामवृत्तयः । ३२ त्वं तु कामप्रधानश्च कोपनश्वानवस्थितः ।। रैजवृत्तैश्च संकीर्णः शरासनपरायणः ।। ३३ ।। न तेऽस्त्यपचितिर्धर्मे नार्थे बुद्विरवस्थिता ॥ इन्द्रियैः कामवृत्तः सन्कृष्यसे मनुजेश्वर ॥ ३४ ॥ हत्वा बाणेन काकुत्स्थ मामिहानपराधिनम् ॥ किं वक्ष्यसि सतांमध्ये कैर्म कृत्वा जुगुप्सितम्।॥३५॥ राजहा ब्रह्महा गोन्नश्चोरः प्राणिवधे रतः । नास्तिकः परिवेत्ता च सर्वे निरयगामिनः ॥ ३६ ॥ सूचकश्च कदर्यश्च मित्रो गुरुतल्पगः ॥ लोकं पापात्मनामेते गच्छन्ते नात्र संशयः ।। ३७ ।। अधार्य चर्म मे सद्भी रोमाण्यस्थि च वर्जितम्। अभक्ष्याणि च मांसानि त्वद्विधैर्धर्मचारिभिः॥३ पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रेण राघव । शल्यकः श्राविडो गोधा शशः कूर्मश्च पञ्चमः ॥ ३९ ॥ इति ।। २७ । अभव्यः क्रूरः । भव्यरूपेण सौम्य-| त्यर्थः ।। ३३ ॥ अपचितिः पूजा । धर्मश्रद्धा नास्ती रूपेण । परिधावसि चरसि ।। २८ । साम सान्त्वनं | त्यर्थः । अवस्थिता व्यवस्थिता । परद्रव्याभिलाषि ॥ २९ ॥ लोके कस्यचिद्वधे अपराधस्तदर्थलाभेच्छा | णीत्यर्थः । कामे च न व्यवस्थेत्याह-इन्द्रियैरिति वा हेतुभेवेत् । तत्र नाद्य इत्याह-वयमिति । पुरुषः | ॥ ३४ । मां हत्वा स्थितः त्वं जुगुप्सितं कर्म कृत्वा मनुष्यः । नच केवलमनुष्यः अपितु नरेश्वरः ॥३०॥ | सतां साधुकर्मकारिणां मध्ये किं वक्ष्यसि ।। ३५ ।। द्वितीयोपि नेत्याह-भूमिरिति । लोके भूम्यादीनि | परिवेत्ता ज्येष्ठऽनूढे दारपरिग्रहकृत् । * परिवेत्तानु कलहे कारणानि भवन्ति । अत्र अन्येषु वा मदीयेषु | जोनूढे ज्येष्ठ दारपरिग्रहात्। इत्यमरः । निरयगामिन फलेषु ते को लोभः किं विषयेच्छा वर्तते ।। ३१ । | नरकगामिनः ।। ३६ । सूचकः पिशुनः । कद्र्यः नयोनुग्रहश्च सद्राजधमौ । विनयो विपरीतनयः | लुब्धः । गच्छन्ते गच्छन्ति ।॥ ३७ । किमेवं निन्दसि निग्रहश्च कुराजधमौ । इत्येषा राजवृत्तिरसङ्कीर्णा | मृगयायां मृगवधस्यादोषत्वादित्यत्राह-अधार्यमिति । ग्राह्या । तथाच नृपाः कामवृत्तयो नस्युः । स्वेच्छया | मृगचर्मवत् मे चर्म न धार्य । मे रोमाणि ऊर्णादिव नयो विनयश्च निग्रहोनुग्रहश्च राजभिर्नकार्या इत्यर्थः | न्नास्तरणाह्वणि । मे अस्थि च गजास्थिवन्न स्पृश्यं । ॥ ३२ । अनवस्थितः अमर्यादः । राजवृतैः राज- | मांसानि च न भक्ष्याणि । अत: किमर्थ मां हतवा चरितैः हेतुभिः संकीर्णः । संकीर्णराजवृत्त इत्यर्थः । | नसि ।। ३८ । अभक्ष्यता कुत इत्यत्राह--पत्रेति । शरासनपरायण: यदृच्छयायं हन्तुमिच्छसि तं हंसी- शल्यकः श्वाविडः गोधा शशः कूर्मश्चेति पञ्चनखा वैरंवा खयंवरादौनार्यादिविषयकविवादोवानास्तीतिभावः ॥ २५ ॥ स० भव्यरूपेण मङ्गलरूपेण । संहारकर्तृत्वेनभव्यरूपेण रुद्ररूपेणेत्यप्यर्थः ॥ २८ ॥ तनि० वयंवनवराः भवन्तः पुरचराः । वयंमृगाः भवन्तोमनुष्याः । वयंमूलफलाशनाः यूयंरा जान्नभोजनाः । नरेश्वरस्वं वयंपरिचारकाः ॥ ३० ॥ ति० रूपं रूप्यं ॥ ३१ ॥ ति० शरासनपरायणः यत्रक्रापिशराणामस नंत्यागः तत्परायणः ॥ ३३ ॥. वि० परिवेत्ता ज्येष्ठ अकृतदारेऽकृताग्निहोत्रेच कृतदारःकृतामिहोत्रोऽनुजः ॥ ३६ ॥ स० गच्छन्तइतिपदव्यत्यासेन रामस्यतदनर्हत्वंसूचयति ॥ ३७ ॥ ती० शल्यवाञ्शल्यः । अर्श आदित्वादच् । शल्यएवशल्यकः । शुक्तिकाकारशल्यावृतसर्वाङ्गोजन्तुविशेषः । श्वाविधः कण्टकाकारदीर्घरोमभिः श्वानंविध्यतीति श्वाविधः । टी० पञ्चनखत्वा त्कथमयोग्यमित्याशंक्ययोग्यान्पञ्चनखान्संपरिचष्टे-पक्षेति । स० ब्रह्मक्षत्रेणेत्यत्र समाहारउत्तरपदलोपीवासमासः ॥ शि० पा० ] १ छ. झ. त्वंराघवकुले. २ छ. झ. ट. परिधावसे. ३ क.-ट. प्यपकारिषु. ४ च. छ. झ. ट. फलाशिनः ५ क. घ. च. छ. झ. नरेश्वर. ६ रूपंच ७ च. छ. झ. ट, तत्र. ८ ख. ग. ड. ज• अ. लाभ ९ ड. च. ज. अ. कोपी चाप्यनवस्थितः. १० झ. ट. राजवृत्तेषु. च. राजवृत्तेसमुत्तीर्णः.ज. राजवृत्तसमुत्तीर्णः. ज. राजवृत्तेश्वसंकीर्णः. ११ ड. ज कृत्वाकर्म. १२ ख. सुदुष्करं. १३ ट. लोके

    • ७ ७

श्रीमद्वाल्मीकिरामायणम् ८ [ किष्किन्धाकाण्डम् ४ चर्म चाथि च मे राजन्न स्पृशन्ति मनीषिणः ॥ अभक्ष्याणि च मांसानि सोहं पञ्चनखो हतः ॥४०॥ तारया वाक्यमुक्तोऽहं सत्यं सर्वज्ञया हितम् । तदतिक्रम्य मोहेन कालस्य वशमागतः ।। ४१ ॥ त्वया नाथेन काकुत्स्थ न सनाथा वसुन्धरा । प्रमदा शीलसंपन्ना धूर्तन पतिना यथा ।। ४२ ।। शठो नैकृतिकः क्षुद्रो मिथ्याप्रश्रितमानसः ॥ कथं दशरथेन त्वं जातः पापो महात्मना । ४३ ॥ छिन्नचारित्रकक्ष्येण सतां धर्मातिवर्तिना । त्यक्तधर्माडुशेनाहं निहतो राम हस्तिना ।। ।। ४४ अशुभं चाप्ययुक्तं च सतां चैव विगर्हितम् । वक्ष्यसे चेदृशं कृत्वा सद्भिः सह समागतः ।। ४५ ॥ उदासीनेषु योसासु विक्रमस्ते प्रकाशितः । अपकारिषु तं राजन्न हि पश्यामि विक्रमम् ।। ४६ ।। दृश्यमानस्तु युध्येथा मया यैदि नृपात्मज । अद्य वैवस्खतं देवं पश्येस्त्वं निहतो मया ।। ४७ ॥ त्वयाऽदृश्येन तु रणे निहतोऽहं दुरासदः । प्रसुप्तः पन्नगेनेव नरः पैनवशं गतः ।। ४८ ।। मामेव यदि पूर्वं त्वमेतदर्थमचोदयः । मैथिलीमहमेकाह्ना तैव चानीतवान्भवेत् । [ राक्षसं च दुरात्मानं तव भार्यापहारिणम् ।। ४९ ।।] सुग्रीवप्रियकामेन यत्कृतेऽसि हतस्त्वया ।। कण्ठे बंद्वा प्रदद्यां ते निहतं रावणं रणे ।। ५० ।। पञ्च भक्ष्याः। पञ्चनखेषु जन्तुषु एते पञ्चैव भक्ष्याः। | शठः गूढविप्रियकृत् । निकृत्या अपकारेण जीवतीति नान्य इत्यर्थः । परिसंख्याविधिरयं । ब्रह्मक्षत्रेणेत्यु-|नैकृतिकः । क्षुद्रः क्षुद्रकर्मकारी । मिथ्याप्रश्रितमानसः पलक्षणं । त्रैवर्णिकनेत्यर्थः । शालतीति शल्यः । | मिथ्याशान्तमनस्कः ।। ४२-४३ । छिन्ना चारित्र शल-श्वल, आशुगमने' इत्यस्माद्धातोः “सानसि.|मेव कक्ष्या इभबन्धनं येन स तथा । सतां धर्माति वर्णसिपर्णसितण्डुलाङ्कशचषालेल्वलधिष्ण्यशल्या : ? | वार्तना सतां धर्माः पूर्वोक्ताः सामदानसापराधजन इति निपातनाद्यत्प्रत्ययः । ततः स्वार्थे कः । यद्वा | दण्डनाद्यः । तानतीत्य वर्तत इति तथा । गजवि शल्य वा पुंसि शल्यं शङ्कनी ' इत्यमर षये अतिक्रान्तमर्यादेनेत्यर्थ ४४ ॥ इंटश कृत्वा तत्सदृशानि रोमाणि शल्यानि तद्वान् शल्यः । अर्श- | स्थितस्त्वं सद्भिः ईदृशं अशुभत्वादिविशिष्टं वक्ष्यसे । आद्यजन्त: । ततः खार्थे कः । श्धानं विध्यतीति | अशुभकारीत्येवं वक्ष्यसीत्यर्थः ।। ४५ । अपकारिषु श्वाविधः । पचाद्यच । “ अन्येषामपि ?' इति दीर्घः । | रावणादिषु ।। ४६-४७ । अदृश्येनेति च्छेदः ।। पृषोद्रादित्वाङ्ककारः (?) । इमौ वराहविशेषौ ।। ४८ । एतदर्थ मैथिल्यानयनार्थ। भवेत् भवेयम्। । ३९ । उपसंहरति-चर्म चेति । सोहं अभक्ष्य- |पुरुषव्यत्यय आर्षः ।। ४९ । यत्कृते यस्य रावण पभवनखान्तर्भूतोहं ॥ ४०-४१ ॥ पतिना पत्या | स्यकृते हतोस्मि । तं कण्ठे बद्धा ते प्रदद्यामिति पञ्चनखाःशल्यकादयः पञ्चैवभक्ष्याः । परिसंख्याविधिरयं । रागादन्यत्रापिभक्षणस्यप्राप्तत्वात् । अतएवैवकारलाभः । तथाच मीमांसा-“ विधिरयन्तमप्राप्तौनियम:पाक्षिकेसति । तत्रश्चान्यत्रञ्चप्राप्तौपरिसंख्येतिगीयते ?' इति ॥ ३९ ॥ स० पञ्चमीं विहायदशरथेनेतितृतीयाप्रयोगेण नसाक्षाज्जनिर्विवक्षिता किंतुप्रादुर्भावरूपैवेतिसूचयति ॥ ४३ ॥ ती० चकारः िकमित्यर्थकः । किंवक्ष्यसे वक्ष्यसि ॥ ४५ ॥ शि० दृशीति । हेनृपात्मज, दृशी सर्वद्रष्टा अतएव अमानः सर्वद्रष्टखादिगर्वरहितः । किंच नमान पूजावान् यस्मात्सः सर्वपूज्यइत्यर्थः । खंयदिमयासहयुधियुध्येथाः तदा अदैवमयानिहतः ताडितएवखं खतं अतिविस्तृतं । देवं मद्युद्धोत्साहजनितकान्ति । खंपश्येः । एतेनसुग्रीवस्याल्पबलखान्ममातीवयुद्धोत्साहोनजातइतिध्वनितं । तुशब्दोयद्यर्थे । वैवश ब्दैौएवार्थे ॥ ४७ ॥ ति० अतस्खंपापवशंगतइत्यर्थः । टीका० ननुवालिसुग्रीवयोर्युद्धरामस्त्वदृश्योभूत्वाकथंवालिनंहतवानिति चेत्सत्यं–“ आहूयवालिनंब्रह्माददौवरमनुत्तमम् । । प्रतीपवर्तिनोभूयादर्धबलमरिंदम ' इतिवरप्रदानान्नाभिमुख्येनयुद्धकरणं ॥ ४८ ॥ स० एकेतिरामसंबोधनं प्रधानत्वाद्भार्यारहितत्वाद्वा । “ राजाहस्सखिभ्यः-' इतिसमासान्तविधेरनित्यत्वाद्वा एका [पा० ] १ ड ट. रामनस्पृशन्ति २ छ. झ. अ. ट, शीलसंपूर्णा ३ क. ख. ग. ड ट. पत्येवचविधर्मणा ४ क. ड.-ट. विक्रमोयं. ५ क. ग. ड. च. छ. झ . ट. तेरामनैवपश्यामि. ६ ङ. झ. ट. युधि. ७ क. ग. च.—ल पापवशं. ८ ख. खानयिष्याम्यसंशयं. ९ इदमर्ध घ. च.-अ. पाठेषुदृश्यते. १० क, ड. ज -ट. यदहंनिहतस्त्वया । ११ क. इ. बध्वादशग्रीवंदद्यांते ! सर्गः १७ ] श्रीमद्रो विन्दराजीयव्याख्यासमलंकृतम् । ७१ न्यस्तां सागरतोये वा पाताले वाऽपि मैथिलीम् । आनयेयं तवादेशाच्छेतामश्तरीमिव ॥ ५१ ॥ योजना । सुग्रीवसख्यनिमित्तभूतं मैथिल्यानयनं |मश्वतरीमिव मधुकैटभाभ्यां पाताले निरुद्धां च तारया पूर्वनिवेदितमिति ज्ञेयं ।। ५० । श्वेता-|श्वेताश्वतरीरूपां श्रुतिं हयग्रीव इवेत्यर्थः ।। ५१ ॥ हेतिसाधु ॥ ४९ ॥ ती० आनयेयमिति ननूक्तरीत्यावालिनस्सीतानयनसामथ्यैज्ञात्वावालिनस्सख्यंनरामेणकिमितिकृतमिति चेत् तत्रसुग्रीवंप्रतिवालिवधस्यप्रतिज्ञातखाद्धेत्वन्तरसद्भावाच्च । तथाचस्कान्दे–“ अभयेवालिनेदत्तेप्रतिज्ञापरिहीयते । रावण स्यसखावालीरावणेपित्रजेतुमाम् । रावणस्यवधाभावादवतारफलंनहेि ?' इति । “ तंदृष्टाराघवंवालीलक्ष्मणंचमहाबलं ?' इत्यार यसर्गसमाप्तिपर्यन्तस्यवास्रावार्थोऽयमर्थः । वालिनिश्रीरामनिष्ठुरभाषणेप्रवृत्तेऽपिवालिवाणीश्रीराममीश्वरंमलास्तौति । दृष्टेत्यादि । परुषं बाह्यदृष्टयापरुषवत्प्रतीयमानं । वस्तुतःप्रश्रितं धर्मसंयुतं अगर्वितंवाक्यमब्रवीदित्यन्वयः । तदेवाह पराङ्मुखेत्यादि । पराङ्छुखवर्धपराङ्झुखस्यविषयलोलुपस्यममवर्धकृत्वाखयाकोनुगुणः निर्वक्तुमशक्यस्सदुणःप्राप्तः । यतः यस्मात्कारणात् । युद्ध संरंभोऽहंखत्कृतेनिधनंगतः खत्कृते खन्निमित्तं । खयानिधनंगतइत्यर्थः । अतोमयापीतिशेषः । सुगुण:प्राप्सइतियोजना । “राजा खशासन्पापस्यतदवाप्तोतिकिल्बिषं ?” इतिवचनात्मद्दण्डनेनतत्परिहाररूपगुणस्खयाप्राप्तः । “राजभितदण्डासुतुकृखापापानिमा नवाः । निर्मलाःखर्गमायान्तिसन्तःसुकृतिनोयथा 'इतिवचनातूमयापिनिष्कल्मषत्वरूपगुणःप्राप्तइतिभाव खापियुद्धायागत्यमयाकिमर्थहतोसीत्याशङ्कय सुग्रीवहस्तवधान्ममदैवादुत्कृष्टमुक्तिकारणखद्धस्तवधोजातइत्याह-कुलीनइत्यादि श्लोकपञ्चकेन । कुलीनखादींस्तवगुणाञ्श्रुखा शमदमादिराजधर्ममपिविचार्यतवाम्यमभिजनंचसंप्रधार्ययुद्धायनगन्तव्यमिति तार याप्रतिषिद्धोपिअन्येनसंसत्तंवेढुंनार्हतीतितवादर्शनेसतिमेबुद्धिरुत्पन्नाबभूवेतिकृत्वासुग्रीवेणसमागतः । तथापि त्वंतुप्रमत्तंमांहृतवान्। अतोममत्वद्धस्तहननमङ्गलंजातमित्यन्तेनवाक्यशेषेणयोजना। अतएवत्वामेवंमन्यइत्याह-नत्वामित्यादिना। खांविनिहतात्म लखधर्मध्वजत्वाधार्मिकखपापसमाचारखादिविशेषणविशिष्टंनजाने। किंचसतांवेषधरखादिविशेषणविशिष्टचनजानामि । किंत्खपहतपा प्मखादिगुणकमीश्वरमेवजानामीत्यर्थः । नन्वनपराधिनस्तवघातुकस्यममेश्वरत्वंदोषराहियंवाकुतइत्यत आह-विषयइत्यादिना । खमप्यकिल्बिर्षनहंसि । अहमपितेविषयेदेशेपुरेवायदानापकरोमि अपकारंनकृतवान् । खांनावजानेच । तथापिफलमूलाशिनंवा नरमप्रतियुध्यन्तमन्येनसमागतंमांहंसि । तत् तस्मात् मयिदोषसद्भावादेवेत्यर्थः । किंच क्षत्रियकुलेऽवतीर्यलोकानुग्रहार्थजगन्म यदांपालयतःपरमकरुणाशालिनस्तवसुतरामन्यायाचरणंनसंभविष्यतीत्याशयेनाह-धर्मलिङ्गेत्यादिसार्धश्लोकेन । हेराम राजकुलेजातःधर्मवानितिविश्रुतस्सन् अर्थ प्रयोजनमुद्दिश्याभव्यस्सन् भव्यरूपेणपरिधावसि िकं । क्रूरकर्मसमाचारःकिं । उभयम पितवनघटतइतिभावः । राजनीतौविचार्यमाणायां मद्वधस्तवयुक्तएवेत्याशयेनाह-सामदानमिति । अपकारिषुपापिषु वैरबुद्धद्या हतवन्तंमांकथमेवंस्तौषीत्याशङ्कयविचार्यमाणेतवममचवैरप्रसक्तिरेवनास्तीत्याशयेनाह-वयमिति । कानितहिँवैरकारणानीत्याका झायामाह-भूमिरिति। तवममचैतादृशकारणानिनसन्तीतिभावः । किंचनयश्चेति। नृपाअपिकामवृत्तयोनभवन्ति किमुतेश्वरस्ख मितिभाव । रागद्वेषादियुक्तस्येन्द्रियपरवशस्यमयैस्यममेश्वरखंकुतइत्याकाङ्कायांनिर्गुणेश्वरखमेवप्रतिपादयति-त्वमित्यादिश्लो कद्वयेन । तुकिमित्यर्थे । मनुजेश्वर मनुजश्चासावीश्वरश्चेतिथा। मनुष्यखेनावतीर्णेश्वरइत्यर्थः । कामप्रधानः कामस्यप्रधानः निर्जि तकामइत्यर्थः । कोपनः शत्रुसंहारविषयइतिशेषः । तत्संहारार्थमनवस्थितः तत्रतत्रसंचरमाण : । राजवृत्तेश्वसंकीर्णः त्यक्तराजधर्म इत्यर्थः । वानप्र स्थधर्मयुक्तत्वादितिभावः । तेधर्मे सामान्यधर्मेपिअपचितिः पूजा आदरइत्यर्थः। कास्ति मनुष्याधिकारिकत्वाच्छा स्रस्येतिभावः । तेबुद्धिः अर्थेपिनावस्थिता । लक्ष्मीपतित्वात्। अतएवैतादृशविशेषणविशिष्टस्खंकामवृत्तस्सन् इन्द्रियैः कृष्यसेकिं नकृष्यसएव अतएव खमीश्वरइतिभाव । तथाप्यनपराधित्वद्वधजनितदुष्कृतकर्माऽहंसतांकिमुत्तरंवक्ष्यामीत्यत आह-हत्वेति । बाणेनानपराधिर्नमांहस्वादुष्कृतंकर्मकृखासतांमध्येवक्ष्यसिकिं । किंलखनपराधिनमेवमांहृत्वा अतएवंसुकृखासतांमध्येवक्ष्यसीत्यर्थः । किंचापराधिनोवानरस्यममवधेनतवदोषशङ्कवनास्तीत्याशयेनाह-राजहेत्यादिश्लोकद्वयेन। एतादृशानामेवनरकः अपराधिनोम मघातुकस्यतव तुनास्तीतिभावः । किंचानुपयोगिचर्मादियुक्तमद्वधएवममदोषसद्रावद्योतकइत्याशयेनाह-अधार्यचर्मत्यादि श्लोकत्रयेण । तारयानिवारितोपिलवद्धस्तवधकाङ्कयैवयुद्धायागतोस्मीत्याशयेनाह -तारयेति । सर्वज्ञयापितारयाभर्तृमो हेनाहितमुक्तस्संस्तदतिक्रम्यकालस्येश्वरस्यतववशंपार्षदखमागत । सत्यं नसंदेहः । लखयेति । विधर्मणापल्याशीलसंपन्नाप्रमदा यथा सनाथा तथा तादृशेन तादृशनाथेनत्वया पृथिवीसनाथानकिंतुदुष्टनिग्रहादिरूपपरमकल्याणगुणसनाथेनत्वयासनाथेत्यर्थः । ममकपटयुद्धकारणहेतुनाशठत्वादिगुणयुक्तत्वादेतादृशेनपृथिवीसनाथाकथंभवतीत्याशंक्याह-शठइत्यादि । यतोमहात्मना दशरथेनत्वंजातः ततः * कारणगुणपूर्वकत्वात्कार्यगुणस्य ' इतिन्यायेनसकलकल्याणगुणयुक्तस्त्वंकथंशठः कथंनैकृतिकः कथंपापइत्येवंयोजना । तादृशोनभवसीतिभावः । ईश्वरेणत्वयानिहतोऽहंकृतार्थइत्याशयेनश्रीरामेखतत्रेश्वरगुणान्प्रकटयति छिन्नचारित्रेत्यादि । रामहस्तिनानिहतोऽहं कृतार्थइतिशेषः । रामस्येश्वरत्वादेवछिन्नचारित्रादियुक्तत्वमितिभाव मयाहृतस्यतवकथंकृतार्थत्वमत आह-अशुभमिति । समागतइत्यत्र सः मा गतः इतिच्छेदः । शुभमयुक्तसतांविगर्हितंचमामि श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ युक्त यत्प्रामुयाद्राज्यं सुग्रीवः खर्गते मयि । अयुक्तं यदधर्मेण त्वयाऽहं निहतो रणे ।। ५२ ।। कार्ममेवंविध लोकः कालेन विनियुज्यते । क्षमं चेद्भवता प्राप्तमुत्तरं साधु चिन्त्यताम् ।। ५३ ॥ इत्येवमुक्त्वा परिशुष्कवक्रः शराभिघाताद्यथितो महात्मा । समीक्ष्य रामं रविसन्निकाशं तूष्णीं बैभूवामरराजसूनुः ।। ५४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे सप्तदशः सर्गः ॥ १७ ॥ अष्टादुशः सर्गः ॥ १८ ॥ रामेणवालिनंप्रतिसुग्रीवेजीवतिस्नुषातुल्यतद्भार्याहरणरूपतदपराधादिहेतुभिस्तद्वधस्यधम्र्यत्वसमर्थनम् ॥ १ ॥ श्रीराम गर्हणानुतसेनवालिनारामक्षमापणपूर्वकमङ्गदपालनप्रार्थना ॥ २ ॥ रामेणाङ्गदपालनादिप्रतिज्ञानेनवालेिसमाश्वासनम् ॥३॥ इत्युक्तः प्रश्रितं वाक्यं धर्मार्थसहितं हितम् ॥ परुषं वालिना रामो निहतेन विचेतसा ।। १ ।। राज्यार्थ सुग्रीवो मां हतवानित्येतद्युक्तं । त्वं तु मां | वक्रः बहुभाषणछेशादिति भावः ।। ५४ ।। हतवानिलेयतत्त्वयुक्तमित्यर्थः । ज्ञातीनामेवंविधकृत्यस्य | इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे स्वाभाविकत्वादिति भावः ।। ५२ । लोकः एवंविधे |मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने सप्तदशा मरणरूपे कर्मणि विनियुज्यते । जातस्य मरणं स्वभाव | सर्गः ।। १७ ।। इत्यथः । भवता प्राप्त अद्यन्यतया प्रहरण क्षम चत् तत्र साधूत्तरं चिन्त्यतामित्यर्थः ।। ५३ ॥ परिशुष्क- | अथ रामस्योत्तरमष्टादशे—इत्युक्त इत्यादि । तिशेषः यादृशंकृत्वा हत्वेत्यर्थः सवाली मा मांगतः मत्पार्षदत्वंप्राप्तइतित्वंसद्रिस्सहवक्ष्यसे । एतादृशत्वत्कथनमेवममकृता र्थत्वसूचकमितिभावः निरुपाधिककरुणामृतसागरस्यतवमहिमानंकोवावर्णयितुंशक्तइत्याशयेनाह-उदासीनेष्विति। हेराम अप कारिष्वस्मासु खद्भक्तसुग्रीवायकृतापकारएव तसैमैकृतापकारइतिकृखाऽपकारिष्वित्युक्तिः । अस्माखितिबहुवचनं ताराङ्गदाद्यभिप्रा येण । एतादृशापकारिष्वस्मासुतेजोविक्रम:ब्रह्मादीनामपिदुर्लभःपदारविन्दविन्यासःप्रकाशित । पादारविन्दंप्रदर्शितमित्यर्थः । उदासीनेषुसर्वतोनिवृत्तेषुमुनिषु तंविक्रमंपादारविन्दविन्यासंनपश्यामीतियोजना । अतोऽहंकृतकृत्यइतिभावः । पादारविन्दप्रदर्श नंतु “बहुमान्यचतंवीरंवीक्षमाणंशनैरिव । उपयातौमहावीरौभ्रातरौरामलक्ष्मणौ ?' इत्युत्तेः । रामस्यपादारविन्दप्रदर्शनार्थमे वासन्नमरणवालिसमीपागमनमित्यवगन्तव्यं । खयादृश्यमानः खत्प्रतियोद्धजीवितुंनशकोतीतिशङ्कयाऽहमदृश्यएवखांहतवानिल्या शङ्कायांसल्यां तथाखंखदन्येषामेवतवतुनास्तीत्याशयेनाह-दृश्यमानइत्यादि । यदिःकिमित्यर्थे । हेनृपात्मज अद्यमयादृश्यमान स्सन्युध्येथाअपि मयाहृतस्सन्वैवखतंदेवंपश्येःकिंनपश्येरित्यर्थः । ईश्वरस्यतवमरणशङ्कानास्तीतिभावः । समक्षरामेणसहप्रतियुध्य वालीनिहतइतिकीर्तिर्मयानलब्धेतिदुःखित आह । खयाऽदृश्येनेति । पापवशंगतोऽहंअदृश्येनलयानिहतइति संबन्धः । खदाज्ञाकरण रूपसेवाभाग्यंमयानलब्धमित्याशयेनखिद्यति । सुग्रीवप्रियकामेनेत्यादि । पूर्वराज्यस्थंसुग्रीवंकिमर्थनिष्कासितवानित्यत आह-युक्त मिति । अधर्मेण मन्नाशनिमित्तबिलद्वारपिधानरूपाधर्मेण । सुग्रीवः राज्यंप्रामुयादितियतू तदयुक्तं । अहंत्वयारणेनिहतः । इत परंमयिखर्गतेसतिसुग्रीवोराज्यंप्राप्यादितियत् तद्युक्तमितिसंबन्धः । अधर्मतोराज्यखीकारान्निष्कासितइतिभावः । एतादृशंकि मर्थहतवानस्मीतिचिन्ताक्रान्तंप्रल्याह-काममिति । एवंविधोलोकः क्षत्रियवृत्तिमाञ्जनः । यद्वा लोकएवंविधश्चत मादृशाधर्म चारीजनश्चदित्यर्थः । कामंकालेनविनियुज्यते । अतोहेतोः राम भवताप्राप्तमद्वधरूपंउत्तरं उत्तमं । क्षमंयुक्तंउत्तमंयथातथावि न्त्यतां । मयाकृतपापप्रायश्चित्तरूपत्वान्मद्वधस्ययुक्तत्वमुत्तमत्वंचेतिभावः ॥ ५१ ॥ स० एवंविधोलोकःकालेनअदृष्टप्रेरकश्रीहरि णावियुज्यतइतिहेतोःकाममेतद्रवतु । भवताक्षमंचप्राप्त । उत्तरं उत्तरत्रक्रियमाणंत्वत्कार्यसाधुयथातथाविन्यतां ॥ ५२ ॥ स० सूर्यसंकाशमित्यनेन वैरिसादृश्योक्तयातन्निरीक्षणंतद्वदेवेतिसूचयति ॥ ति० अस्यसर्गस्यतीर्थेनरामस्तुतिपरतयायद्योजनंतन्नकवि निबद्धस्यवत्कुर्वालितस्तात्पर्यविषयभूतं । “ यद्युक्तमयापूर्वप्रमादाद्वाक्यमप्रियम् । तत्रापिखलुमेदोषंकर्तुनार्हसिराघव इत्यप्रे वाल्युक्तः । नापिवाल्मीकेः तस्यदुरुक्तयनुवादकत्वात् । अतात्पर्यविषयमपिबुद्धिवैभवादक्षरार्थत्वेनवण्यैतइतिचेत्काव्यान्तरमेवभ गवतस्तावकंक्रियतांकिमनेनप्रयासेनेतिदिक् ॥ ५४ ॥ इतिसप्तदशः सर्गः ॥ ॥ १७ रामानु० इत्युक्तइतिश्लोकस्खतन्त्रंवाक्यं । अन्यथारामशब्दोतिरिच्यते ॥ ती० वालिनारामःपरुषमुक्तः अधिक्षिप्तइत्यादेर [ पा० ] १ झ. एवंविधो. २ झ. बभौवानरराजसूनु० बभूवामरराजसूनुरित्यनन्तरं क. ग. पाठयोः तमुक्तवन्तंप्रवरंहरीणा मथोत्तरंवाक्यमुवाचरामः । हितंचतत्वंवचनंप्रसत्तंसमस्तधर्मार्थसमाहितंव ॥ इति श्रोकोदृश्यते सर्गः १८ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । तं निष्प्रभमिवादित्यं मुक्ततोयमिवाम्बुदम् । उक्तवाक्यं हरिश्रेष्ठमुपशान्तमिवानलम् ।। २ ।। धमोथेगुणसंपनं हरीश्वरमनुत्तमम् । अधिक्षिप्तस्तदा रामः पश्चाद्वालिनमब्रवीत् ।। ३ ।। धर्ममर्थ च कामं च समयं चापि लौकिकम् । अविज्ञाय कथं बाल्यान्मामिहाद्य विगर्हसे ॥ ४ ॥ अपृष्टा बुद्धिंसंपन्नान्वृद्धानाचार्यसंमतान् । सौम्य वानरचापल्यात्किं मां वतुमिहेच्छसि ॥ ५ ॥ इक्ष्वाकूणामियं भूमिः सशैलवनकानना । मृगपक्षिमनुष्याणां निग्रहप्रग्रहावपि ।। ६ ।। तां पालयति धर्मात्मा भरतः सत्यवागृजुः । धर्मकामार्थतत्त्वज्ञो निग्रहानुग्रहे रतः ।। ७ ।। नयश्च विनयश्चोभौ यस्मिन्सत्यं च सुस्थितम् । विक्रमश्च यथादृष्टः स राजा देशकालवित् ॥ ८ ॥ तैस्य धर्मकृतादेशा वयमन्ये च पार्थिवाः ॥ चरामो वसुधां कृत्स्रां धर्मसैन्तानमिच्छवः ।। ९ ।। तस्मिनृपतिशार्दूले भरते धर्मवत्सले ॥ पालयत्यखिलां भूमिं कश्चरेद्धर्मनिंग्रहम् ॥ १० ॥ ते वयं धैर्मविभ्रष्टं खधर्मे परमे स्थिताः । भरताज्ञां पुरस्कृत्य निगृह्णीमो यथाविधि ।। ११ ।।

७३ वालिना इत्युक्त इत्यन्वयः । विचेतसेत्यनेन परुषव-|तां भूमेिं ॥ ७ ॥ नयो नीतिः । विनयः शिक्षा । चनमज्ञानकृतमित्युच्यते ॥ १ ॥ तमित्यादि द्वौ ॥ | तावुभौ सत्यं च यथादृष्टः शास्रविहितः विक्रमश्च । तदा पूर्व। अधिक्षिप्तो रामः धर्मार्थगुणसंपन्न अनुत्तमं | एतत्सर्वं यस्मिन्सुस्थितं देशकालवित् स भरतो राजे यथाभवतितथा पश्चाद्वालिनमब्रवीदिति योजना |तियोजना ।। ८ । धर्मकृतादेशाः धर्मकृतनियोगाः । ॥२-३॥ समयं आचारं । “समयाः शपथाचा- | कथं कनिष्ठन ज्येष्ठनियोग इत्यपेक्षायां राजधमयमि रकालसिद्धान्तसंविदः' इत्यमरः । बाल्यात् अज्ञा- | त्याशयेनोत्तं धर्मपदं । धर्मसन्तानं धर्मवृद्धिं । यद्यपि नात् ।। ४ । अपृष्टा धर्मादिकमितिशेषः । वानर : | भरतेन नादेश: कृत: तथापि नेद्मसत्यं । यथाकथं चापल्यात् वानरत्वकृतचापल्यात् ॥ ५ ॥ इय चिद्भरतन राज्यभरणस्य स्वीकृतत्वात्तद्न्येषां तत्कु जम्बूद्वीपात्मिका । लोके कस्यचिद्भमेः स्वत्वेपि शैलवनादिकमाक्रम्यान्ये भूमिं पीडयन्ति तव्यावृत्य लीनानां तदादिष्टत्वं सिद्धमिति हृद्यं । अत एवायो र्थमाह-सशैलेति । काननं महारण्यं । मृगादिनिग्र- ध्याकाण्डे दर्शितं—त्वं ॥ राजेतेि ९ । धर्मनिग्रहं हानुग्रहावपि इक्ष्वाकूणामेव । कृत्यमिति शेषः ।। ६ ॥ | धर्महानिं ॥ १० ॥ धर्मविभ्रष्टं जनमितिशेषः ॥ ११ ॥ यमाशयः । यद्यपिवालिनोवाणीराममस्तौषीत् । वालीतंरामंपरुषमुक्तवानितिकृखा वालिनाराम:परुषमुक्तइत्याद्युक्तिः । अतएवश्री रामोपिवालिपरुषोक्तिमनुसृत्यैवोत्तरंवक्ति “ धर्ममर्थचकामंच ? इत्यादिना ॥ ति० प्रश्रितं प्रश्रयाभासोपेतं । एवंधमोर्थसहित खंचाभासरूपमेव । तत्र “ मामेवयदिपूर्व ?” इत्यादिहिताभासोर्थाभासश्च । धर्माभासोराजहेत्यादि । परुषखंतुमुख्यमेव । निह तेनविरुद्धेन । स० निहतेन बाणेनेल्यर्थः ॥ १ ॥ शि० अनुत्तमं अनुजदारग्रहणरूपाधर्मकर्मणाऽधमं ॥ ३ ॥ तनि० धर्म वैदिकपुरुषार्थे । लौकिकंसभयं लौकिकाचारं । तेनद्वयोरेकभार्यत्वेपिमाससंवत्सरादिप्रतिनियतकालसंकेतः ॥ ४ ॥ तनि० विष येवापुरेवातेकलहनिमित्तंनास्तीत्यस्योत्तरं । खदुपभुक्तवनगिर्युपवनपत्तनान्यस्मदीयानिनभवन्तिकिं । ज्ञातिभावोप्यस्ति । “त्वंव यस्यश्चहृद्योमे ?” “ एकंदुःखंसुखंचनौ ?' इतिसुग्रीवसखस्यममभवान्ज्ञातिर्नभवतिकिं । “ तेनाहंप्रतिषिद्धश्वहृतदारश्चराघव इतितेनमांप्रतिनोक्तंकिं । “ वस्त्रेणैकेनवानरः ” इत्युक्तरीत्याएकवस्रस्सननिर्वासितःकिं । सुग्रीवगृहदारभूजलादिकंत्वयानगृही तंकिं । स्त्रीविवादश्च “ भ्रातुर्वर्तसिभार्यायां ?' इत्यनेनदर्शितः ॥ ६ ॥ तनि० ममतवचपरस्परज्ञानंपरिचयश्चनास्ति । ममगृह मागल्यानपराधिनंहतवानसीत्यस्योत्तरमाह । “ ?' “ कामतन्त्रप्रधानश्चनस्थितोराजवत्र्मनि। तांपालयतिधर्मात्मा इत्यारभ्य इत्यन्तं । त्वंसापराधएवेत्यर्थ ति० यथादृष्टः अपरोक्षानुभवसिद्धः । सराजा अस्मिन्काले । सर्वभूमेरितिशेषः ॥ स० यथादृष्टः शास्त्रेक्षत्रियस्ययोविक्रमोदृष्टस्संइत्यर्थः ॥ ८ ॥ ती० धर्मकृतादेशाः धर्मइत्यधर्मस्याप्युपलक्षणं । धर्माधर्मकृतनियोगा [ पा० ] १ ख. न्मांधर्षयितुमिच्छसि. २ क. ग. संपन्नानाचार्यान्धर्मसंहितान्, ३ ड. च. ज. अ. नाचारसंमतान ४ क. ख. ग. ड.–ट. चापल्यात्वं. ५ ड. च. छ. झ. अ. ट. निग्रहानुग्रहेष्वपि. क. निग्रहप्रग्रहेष्वपि. ज. निग्रहानुग्रहावपि ६ ड. च. भरतस्यकृतादेशाः. ७ ख. धर्मसंस्थानं. ८ झ. यस्मिन्. ९ क. ख. सत्यविक्रमे. १० ड .-ट, पृथ्वीं. ११ ड-ट विप्रियं , १२ च. ज. नवयंमार्गविभ्रष्टा . १३ क. ख. ग. छ. झ. अ. ट, मार्गविभ्रष्ट. १४ ड.-ट. चिन्तयामो वा. रा. १२९

          • ७४

श्रीमद्वाल्मीकिरामायणम् ८ रख [किष्किन्धाकाण्डम् ४ त्वं तु 'संक्रिष्टधर्मा च कर्मणा च विगर्हितः ॥ कामतत्रप्रधानश्च न स्थितो राजवत्र्मनि ॥ १२ ।। ज्येष्ठो भ्राता पिता चैव यश्च विद्यां प्रयच्छति ॥ त्रयस्ते पितरो ज्ञेया धैर्मे पथि हि वर्तिनः ॥ १३ ॥ यवीयानात्मनः पुत्रः शिष्यश्चापि गुणोदितः । पुत्रवते त्रयश्चिन्त्या धैर्मश्चेदत्र कारणम् ॥ १४ ॥ सूक्ष्मः परमदुज्ञेयः सतां धर्मः प्रवङ्गम । हृदिस्थः सर्वभूतानामात्मा वेद शुभाशुभम् ॥ १५ ॥ चपलश्चपलैः सार्ध वानरैरकृतात्मभिः । जात्यन्ध इव जात्यन्धैर्मन्त्रयन्द्रक्ष्यसे नु किम् ।। १६ ।। अहं तु व्यक्ततामस्य वचनस्य ब्रवीमि ते । न हि मां केवलं रोषात्त्वं विगर्हितुमर्हसि ।। १७ ।। तदेतत्कारणं पश्य यदर्थ त्वं मया हतः ॥ भ्रातुर्वर्तसि भार्यायां त्यक्त्वा धर्म सनातनम् ॥ १८ ॥ अस्य त्वं धरमाणस्य सुग्रीवस्य महात्मनः ॥ रुमायां वर्तसे कामात्स्नुषायां पापकर्मकृत् ॥ १९ ॥ संकृिष्टधर्मा धर्मविलोपकृत् । कर्मणा च विगर्हित इति |मपि परमदुज्ञेयः किमुत भवादृशस्येति भावः । यद्वा अकृत्यकारीत्यर्थः ।। १२-१३ । आत्मन इति | जनस्य धर्माधर्मकरणं न कोपि वेतुमर्हति । तार्ह को त्रिष्वष्यन्वेति । गुणोदित इति च । ते त्रयः पुत्रव- | वेत्तीत्यत्राह-हृदिस्थ इति । सर्वभूतानां हृदिस्थ चिन्याः । पुत्रशब्दोत्र दृष्टान्तार्थः । यथा पुत्रे पुत्र-|सर्वान्तर्यामी । अलुक् । आत्मा परमात्मा । शुभाशुभं वद्वतते तथान्ययोरपि वर्तितव्यमित्यर्थः । पुत्रे पुत्र- शुभाशुभकरणं वेत्तीत्यर्थः । सूक्ष्मं धर्म परमात्मना वद्वत्तिर्नाम सम्यक् स्रहः । * गगनं गगनाकारं ? | मया विना को वेतुं दक्ष इति भावः ।। १५ । त्वया इतिवत् । एवं चिन्त्यत्व किं प्रमाणं तत्राह-धर्मश्रे- | तु न शक्य इत्याह-चपल इति । किं नु द्रक्ष्यसे न । अस्मिन्नर्थे । धर्मः कारणं व्यवस्थापकं | किमपि द्रक्ष्यसीत्यर्थः ।। १६ । अस्य वचनस्य यवी अन्त्र चेत् यदि धर्मो नानुवर्तनीयः तदा नैवं द्रष्टव्यं । | यानात्मन इति पूर्वोक्तवचनस्य ।। १७ । वर्तसि अनुवर्तनीयश्चेत् अवश्यमेवं द्रष्टव्यमिति चेच्छब्दस्य | वर्तसे ।। १८ ॥ धरमाणस्य जीवितंधारयतः । अनेन भावः ।। १४ । सूक्ष्मः अतीन्द्रियः । अतएव सता- | जीवतो भ्रातुर्भार्या भ्रात्रा न ग्राह्या । मृतस्यतु धर्माधर्मविचारार्थनियुक्ताइत्यर्थ ॥ ९ ॥ वि० कामतन्त्रं कामरूपःपुरुषार्थः । सएवप्रधानोमुख्योयस्यस ॥ १२ ॥ ति० अत्र चिन्तनेतथाधर्मः धर्मज्ञानमेवकारणं ॥ १४ ॥ ति० तञ्चनसर्वेषांसुलभमित्याह-सूक्ष्मइति । सतांसूक्ष्मोयोधर्मःस परा सदुरू पदेशादिजा मा शोभायेषां तैरेवविज्ञेयः । अन्यैः परं अत्यर्थे । विज्ञेयएव । किंच ईश्वरएवतज्ज्ञइत्याह-हृदिस्थइति । सर्वभू तानामात्मा तत्वभूतोव्यापकश्च । अतएवसर्वप्राणिहृदिस्थःसः सर्वभूतानां सर्वप्राणिनां शुभाशुभंवेद । एवंचान्तर्यामिखात्तवपापम हंजानइतिव्यङ्गयमत्र ॥ स० परमैज्ञानिभिर्विज्ञेयः ॥ १५ ॥ ति० जाल्यन्धोजात्यन्धैरिव चपलैः अकृतात्मभिः आचार्याशिक्षितै वर्वानरैस्सह । मन्त्रयन् निश्चिन्वन् । किंनु कथंनु । प्रेक्षसे ज्ञास्यसि । धर्ममितिशेषः । “ रक्षसेनुकिं ?' इतिपाठे रक्षणीयप्रजाः जातंकिंनुरक्षसि नकिमपि । अतोधर्मभ्रष्टोराजदण्ड्यस्त्वमितिभावः ॥ १६ ॥ ति० अस्यवचनस्य चपलश्चपलैरितिवचनस्य । व्यक्ततां व्यक्तोर्थोयेल्यशैआद्यजन्तंव्यक्तपदं । द्रावोव्यक्तता तदर्थस्तंब्रवीमि ॥ स० हेव्यक्ततामस्य व्यक्ततमोगुण । तेवच नस्य “ कस्मात्त्वंहंस्यकिल्बिषं ?' इत्यस्य । ब्रवीमि इत्युत्तरमितिशेषः । खार्थेतल्वा । व्यक्तं । अस्यवचनस्य ज्येष्ठइत्यादिवचनस्य। ब्रवीमि अर्थमितिशेषः ॥ १७ ॥ ति० धरमाणस्येति । सुग्रीवस्तुतवजीवननिश्चयाभावात्वत्पत्यांतारायांप्रागवर्तिष्ट । अतःपरंव त्र्यतिच । किंच त्रैवर्णिकेष्वपिदेवरस्यमृतभ्रातृत्रियामपुत्रायांवृत्तिदर्शनात्तिर्यग्योनिषुतस्यांवृत्तिर्नदोषः । तथावृत्तौचमरणज्ञान मेवप्रयोजकंतिर्यश्वितिभगवदाशयः । अनेनत्रैवर्णिकेतरस्त्रीणांमृतभर्तृकाणांतरुणीनांखजातीयपुरुषाङ्गीकारोनाधर्मइतिसूचितं । दृश्यतेचतथाव्यवहारःशूदादिजातौ । नचमनुष्याधिकारस्यनिषेधादिशास्रस्यकथंतिर्यक्षुप्रवृत्तिरितिवाच्यं । तिर्यग्योनेरपिमनुष्यवद्रा जादिव्यवहारदर्शनेनमनुष्यतुल्यज्ञानवत्वादस्येवायदोषइत्याशयातू । किंचधर्मेऽनधिकारिणामपीन्द्रादीनांवृत्रवधादौब्रह्महत्यादिदो षस्मरणेननिषेधेषुतदतिक्रमप्रायश्चित्तादौचदेवानामधिकारवदेषामप्यधिकारेबाधकाभावः । किंच देवादीनांखयजनीयेन्द्रान्तराभा वादनधिकारइतिपूर्वमीमांसायांनिर्णीतं । एवंचवतदनपेक्षदानादिधर्मेषुब्रह्मविद्यायांचाधिकारोस्त्येवेत्युत्तरमीमांसायांस्पष्टं । तद्वदी [ पा० ] १ ख. संकीर्णधर्मश्च. क. छ. झ. संकृिष्टधर्मश्च २ छ. झ. पितावापि. ड. च. ज. ज. ट. पिताचापि. ३ क धर्मवत्र्मानुगच्छता. घ. धर्मेहिपथि. ड -ट. धर्मेचपथि. ४ क. ख. यवीयान्सोदरःपुत्रः. ५ क. गुणान्वितः. ६ डः –ट धर्मश्चैवात्र. ७ च ट. परमविज्ञेय ज. शुभाशुभे. ९ छ ट, प्रेक्षसे. १० ङ. च. ज. अ. भार्यायांदण्डोयं प्रतिपादितः. ११ च. कामंत्रुषायां सर्गः १८ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ७५ तद्यतीतस्य ते धर्मात्कामवृत्तस्य वानर । भ्रातृभार्यावमर्शऽसिन्दण्डोऽयं प्रतिपादितः ॥ २० ॥ नहि धर्मविरुद्धस्य लोकवृत्तादपेयुषः । दण्डादैन्यत्र पश्यामि निग्रहं हरियूथप ॥ २१ ॥ नें हि ते मर्षये पापं क्षत्रियोऽहं कुलोद्भवः ॥ २२ ॥ औरसीं भगिनीं वैपि भायां वाऽप्यनुजस्य यः ॥प्रचरेत नरः कामात्तस्य दण्डो वधः स्मृतः ॥२३॥ भरतस्तु महीपालो वयं त्वादेशवर्तिनः ॥ 'त्वं तु धर्मादतिक्रान्तः कथं शैक्य उपेक्षितुम् ॥ २४ ॥ गुरुर्धर्मव्यतिक्रान्तं प्राज्ञो धर्मेण पालयन् ॥ भरतः कामैवृत्तानां निग्रहे पर्यवस्थितः ॥ २५ ॥ ग्राह्येति तत्कुलधर्म इतिप्रतीयते । अतएवहेि वालिनो | वधीस्तत्राह--न हीति ॥ २२ ॥ औरसीं पुत्रीं । बिलगमनानन्तरं मस्त्रिभिरभिषिक्तस्य सुग्रीवस्यतारा- |प्रचरेत गच्छेत् ।। २३-२४ । भरतख्तुमहीपाल परिग्रहं रामो ननिन्दितवान् । अतएव प्रायोपवेशेङ्ग• | इत्युक्तं विवृणोति-गुरुरिति । धर्मव्यतिक्रान्तं दोवक्ष्यति * भ्रातुज्येष्ठस्योभाय जीवतो महिषीं |धर्मव्यतिक्रमणं । पालयन् परामृशन् । गुरुः भरतश्च प्रियाम् । धर्मेणमातरंयस्तुस्वीकरोतिजुगुप्सित ? | निग्रहेपर्यवस्थितः । वयं च तदादेशं विधिं शास्त्रकृत्वा । इति ।। १९-२१ । तर्हिशिझैव कर्तव्या किमर्थम- | नियन्तुं पर्यवस्थिताः । अतः कथं शक्य उपेक्षितु दृशानांज्ञानवतांतिरश्चामप्यधिकारेबाधकाभावः । किंच सर्वदेवतावाचकपदानामन्तर्यामीश्वरवाचकखेनसर्वत्रदेवानामधिकारो स्येव । नचब्राह्मणत्वाद्यभावात्तेषामनधिकारः । तेषामपिक्षत्रियत्वाद्वैवखतमन्वादेरिव । अतएवचन्द्रवरुणादीनांयज्ञस्मर्यतेपुरा णेषु । तत्रतत्रकर्मण्यर्थवादतःफलकल्पनवत्पुराणस्यार्थवादैस्तदधिकारस्यापिकल्पयितुंयुक्तत्वात् । किंच “ त्रैवर्णिकस्याधिकारः इत्यत्रवेद्तदर्थज्ञानवत्परं । अतोदेवादीनांतदधिकारस्सिद्धइतिभगवतोव्यासवाल्मीकिप्रभृतीनांचाशयः । जैमिनेस्त्वेतदैशेऽज्ञान मेव । अतएवतदूरीकरणार्थमार्कण्डेयेनात्मानंप्रतिधर्मान्पृच्छतोजैमिनेर्विन्ध्यारण्यवासितत्वज्ञपक्षिमुखेनधर्मबोधनंकृतं । तेनहिप क्षिणांज्ञानानधिकारइतिखोक्तस्तस्याविश्वासेजातेऽन्यत्रापिव्यासादिविरुद्धेखोत्क्तऽर्थतस्याप्रामाण्यग्रहोभविष्यतीतितदाशयइत्यन्यत्र विस्तरः । अतएवगृध्रराजस्यभगवतादाहादिकृतं । अग्रेचसंपातिनातद्भात्राकरिष्यमाणमुदकदानादि नासंगतमितिदिक् ॥ स० धर माणस्य प्राणान्धारयतः । जीवतइतियावत् । वर्तसे प्रवर्तसे । ननुवालिनःखस्माद्धमसुग्रीवभार्यापहारित्वेनाल्पदोषत्वात् सुग्री वस्यतुखोत्तमवालिभार्याखीकारित्वेनमहादोषित्वात्तदाच्छाद्यवालिवधे कथंभगवतादोषाविष्करणंक्रियतइतिचेत् । उच्यते । वालि नोल्पपापखात्तसैमैएतज्जन्मनिमरणलक्षणमल्पपापफलंददौ। सुग्रीवायतुखोच्चदारग्रहणलक्षणमहापातकस्यफलीभूतांमुक्तावानन्दोन्ना हाप्राश्रिीकृष्णावतारेसहस्रवर्मनामकासुराविष्टतयाजनिकारणीभूतदोषोत्पादकवालिमारणंनिमित्तीकर्तुचनतंजघानभगवान्राम तदुक्तंभगवत्पादैरनुव्याख्यानश्रीमन्महाभारतात्पर्यनिर्णयोः । “चन्द्रसुग्रीवयोचैवखोच्चदारपरिग्रहात् । प्राप्तहानिरभूत्रैवकृप्तहा निःकथंचन ' इति । “पुरासवालिमारणप्रभूतदोषकारणात् । सहस्रवर्मनामिनाऽसुरेणवेष्टितोऽजनि ' इति मरणस्याल्पपापफल खात्तन्मात्रेणपापंनचरितार्थचक्रइत्यर्थः । शि० ननु “ हृद्यपेक्षयातुमनुष्याधिकारखात् ?' इतिसूत्रभाष्यादौ मनुष्यमात्रस्यैव शास्रनियम्यत्वमितिसिद्धान्तितत्वाद्वालिविषयेधर्माधर्मविचारःसर्वज्ञेनपरमात्मनारामेणकथंकृतइतिचेन्न । “ तदुपर्यपिबादरायणः इतिदुत्तरसूत्रभाष्यादौगन्धर्वादीनामपिशास्रनियम्यत्वस्यसिद्धान्तितखेनवालिनोदेवपुत्रत्वाद्देवत्वेनादोषात् । अतएवभगवत्पार्श्व वर्तिनांनन्दीश्वरगरुडकाकभुशुण्डादीनांवेदाधिकारोनविरुध्यते । अतएव सर्वज्ञपरमात्मरामकृताजटायुषःप्रमीतक्रिया तद्धात्रासंपा तिनाकरिष्यमाणोदकदानादिचसंगच्छते । नचब्राह्मणाद्युद्देशेनकर्मबोधकप्रवृत्तेर्देवादीनांतदभावात्कथंतद्विषयत्वमितिवाच्यं । तेषाम पिकश्यपादिजन्यवादिनाब्राह्मणादित्वादितिदिक् ॥१९ ॥ ति० उपसंहरति तदिति । तत् तस्मात् । धर्माद्यतीतस्य धर्मभ्रष्टस्य । एवंचेदृशेव्यवहारेप्राणान्तोदण्डइतिसूचितं ॥ २० ॥ ति० लोकवृत्तात् लोकव्यवहारमर्यादातः । अपेयुषः अपगतवतः । दण्डा दन्यत्र ततोऽन्यमित्यर्थः । केचितु अनेनतिर्यग्योनिव्यवहारमर्यादाप्येषेवेतिध्वनितं । दृश्यतेचगृहेपाल्यमानेषुपारावतादिष्वन्यंख भार्यासहितंदृष्टवत्सुपरस्परंयुद्धं । भार्यायाबहुप्रकारताडनादिदण्डइत्याहुः । स० अन्यत्र खार्थेत्रल् ॥ २१ ॥ ति० गुरुः महान् । योधर्मः तंव्यतिक्रान्तं तत्प्रच्युतं । निघ्नन्नितिशेषः । प्राज्ञोविद्वान् । धर्मेणपालयन् । धर्मयुक्तमितिशेषः । रामानु० धर्मव्यति [ पा० ] १ ख. घ. च. ज. भ्रातुर्भार्या. ग. ड. छ ट. भ्रातृभार्याभिमशें. २ ड ट. लोकविरुद्धस्य. ३ ख. दन्य द्विपश्यामि. ४ क -छ. झ. अ. ट. नचते. ज. नचेदमर्थयेपापं. ५ क. ड. च. ज .-ट. कुलोद्वतः. ६ क. ख. घ.-ज ज. चापि. ७ घ.-ज. अ. चाप्यनुजस्य. ट. वाप्यनुजस्यच. ८ ङ. च. ज. अ. प्रवरेद्वानरः. ख. योव्रजेतनरः. ९ ख चादेशवर्तिनः. १० .-ज. अ. ट. खांचधर्मादतिक्रान्तं. ग. झ. खंच . क. ड ११ क. ख. ग. ड.-ट. शक्यमुपेक्षितुं १२ ख, गुरुवृत्तानतिक्रान्तः. १३ छ. झ. ट. कामयुक्तानां ७६ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ वयं तु भरतादेशं विधिं कृत्वा हरीश्वर । त्वद्विधान्भिन्नमर्यादान्नियन्तुं पर्यवस्थिताः ॥ ॥ २६ सुग्रीवेण च मे सख्यं लक्ष्मणेन यैथा तथा ।। दारराज्यनिमित्तं च निःश्रेयसि रतः स मे ॥ २७ ॥ प्रतिज्ञा च मया दत्ता तदा वानरसन्निधौ । प्रतिज्ञा च कथं शक्या मंद्विधेनानवेक्षितुम् ॥ २८ ॥ तदेभिः कारणैः सर्वैर्महद्भिर्धर्मसंहितैः ॥ शासनं तव यद्युक्तं तद्भवाननुमन्यताम् ॥ २९ ॥ सर्वथा धर्म इत्येव द्रष्टव्यस्तव निग्रहः ॥ ३० ॥ वर्यस्यस्यापि कर्तव्यं धर्ममेवानुपैश्यतः । शक्यं त्वयाऽपि तैत्कार्य धर्ममेवानुपश्यता ॥ ३१ । श्रूयते मनुना गीतौ श्लोकौ चारित्रवत्सलौ । गृहीतौ धर्मकुंशलैस्तत्तथा चरितं हरे ॥ ३२ ॥ मिति पूर्वेण संबन्ध ॥ २५-२६ । एवं निरपरा- | भ्रातृभार्यापहरणादिकारणैः॥ तव भ्रातृभार्यावमर्शकस्य वधदोषशङ्कायाः परिहारमुक्त्वा ' मामेव यदि पूर्व | यच्छासनं कृतं तद्युक्तं शास्त्रविहितमिति भवाननुम त्वमतदर्थमचोद्यः ? ” इत्युक्तस्य परिहारमाह-सुग्री- |न्यतां ।। २९ । पुनर्हत्वन्तराणि वतुं पीठिकामार वेणेति । सुग्रीवेण यत्सख्यं तलक्ष्मणसख्यतुल्यं तद्व-|चयति-सर्वेथेति ॥ ३० । शत्रुवद्धर्ममेवानुपश्यतो दपरिहार्ये । दारराज्यनिमित्तं च दारराज्यफलकं च । | वयस्यस्यापि स्वमित्रशत्रुनिरसनं कर्तव्यं । धर्ममेवानु स च मे निःश्रेयसि रतश्च । अतः कथमुपेक्षितुं शक्य | पश्यतात्वयापि तत्कायै आत्मनिग्रहरूपं शक्यं इत्यन्वय २७ हेत्वन्तरमप्याह-प्रतिज्ञा चेति प्रायश्चित्तत्वनानुमन्तुं योग्यमित्यर्थ ३१ तदा सख्यकरणकाले। अनवेक्षितुं उपेक्षितुमिति यावत् | खेनावश्यं हन्तव्यत्वे वालिनावश्यमनुमन्तव्यत्वे च २८ तत्तस्मात् उपेक्षितुमशक्यत्वात् एभिः | संवादं दर्शयति-श्रूयत इति ॥ चारित्रवत्सलौ। क्रान्तं व्यतिक्रान्तधर्माणं ॥ स० अतिक्रान्तोनभवतीतिव्यतिक्रान्तः गुरुधर्मेणव्यतिक्रान्तः गुरुधर्मव्यतिक्रान्तस्तं । भावेवानिष्ठा प्रत्ययः । गुरुधर्मव्यतिक्रमर्णपालयन्परामृशन् विचारयन् ॥ शि० किंच गुरुधर्मव्यतिक्रान्तंपालयन् दण्डपूर्वकशुद्यारक्षन् । भरतः कामयुक्तानांनिग्रहे अन्वेषणेपर्यवस्थितः । वयंतु अवधि कालनियमंकृत्वाभरतादेशाः भरते आदेशःप्रजापालनाज्ञायेषांतेसन्तोवने चरामइतिशेषः । देशावधिमित्यत्र । “ नमुने ?” इतिसूत्रेनेतियोगविभागेनकचित्त्रिपाद्या सिद्धत्वाभावज्ञापनात्संहिता । भागु रिमतेअवाकारलोपेन वधिशब्दोप्यवधिवाचकोवा । भरतकर्तृकाज्ञायाअवधिंकृत्वेत्यर्थोवा । अत्रपक्षेसमासप्रयुक्तषष्ठयालुप्तत्वान्नसं हितायांसंदेहः । भरताज्ञप्ताइत्यर्थसुतुनयुक्तः । रामकर्मकभरताज्ञायाअप्रसिद्धत्वादयोग्यत्वाच्चक्रिष्टकल्पनायांप्रमाणाभावाच्च । सार्धश्लोकएकान्वयी ॥ २५ ॥ ती० भरतादेशविधिं भरताज्ञाकरणं । “ औरसींभगिनींवापिभायांवाप्यनुजस्ययः । प्रचरेत्सनरः कामात्तस्यदण्डीवधःस्मृतः” इत्युक्तप्रकारेणामार्गवर्तिनस्तववधेदुष्टनिग्राहकशिष्टपरिपालकसार्वभौमभरतस्याज्ञाकारिणोममदोषोना स्तीति ॥ ति० भरतादेशावधिकृत्वा भरतादेशंतदाज्ञां अवधिं प्रमाणंकृत्वा। ननुभरतेनरामंप्रत्याज्ञायाअकृतत्वान्मृषोक्तिरेषेतिचेन्न। अस्मादेवभगवद्वाक्यात्तथाभरतोक्तिरनुमानेनाक्षतेः । यद्वा राज्यमूलप्रभौपर्यवस्थिते सर्वेषांतदीयानांदण्ड्यदण्डनादावनुक्तापित दाज्ञासिद्धेवेतिनदोषः । अपिच खराज्येभगवताभरतस्यपालनाज्ञायांदत्तायामर्थात्खस्मिन्प्रधानराजपुरुषलखसिद्वैतदाज्ञाऽर्थसिद्वैवे तिनदोषः ॥ २६ ॥ ति० एभिरुतैःकारणैः एकैकमेवतववधेपर्याप्त किंपुनर्मिलितानि । तस्माद्यत्तवमयाशासनमिदंकृतंतद्युक्तंशा स्रसंमतमितिभवानप्यनुमन्यतां चिन्तयतु । तवभ्रातृभार्यापहारकत्वेनदण्ड्यत्वात्सखिकार्यस्यखकार्यत्वात्क्षत्रियस्यतत्प्रतिज्ञाहानौ चमहतोऽधर्मस्यश्रवणात्तद्वधोमेआवश्यकोधर्मश्चेत्याशय ॥२९॥ रामानु० वयस्यस्यापीत्ययंश्लोकोबहुषुकोशेषुनदृष्टः । विषम० किंचधर्ममेवानुपश्यताजानता मित्रस्योपकर्तव्यं । मित्रोपकारकरणमपिधर्मएवेतिसुग्रीवोपकाररूपत्वाद्वधस् धर्मत्वमितिभावः । किं चानुतापादिनाधर्ममनुवर्तता एतदुष्कर्मप्रायश्चित्तरूपधर्मानुवृकुिर्वताखयापितत्कार्यमत्कृतनिग्रहरूपंकार्यशैक्यं राजप्रार्थनापूर्वकार यितुंशक्यं । सत्यनुतापेत्वयाप्रार्थनापूर्वमयंदण्डःखस्यकारणीयएवेति त्वत्करणीययैवमयाकृतत्वान्नात्रक्षोभःकार्यइतिभावः ॥३१॥ [पा० ] १ छ. झ. ट. भरतादेशावधिं. ग. भरतादेशंहृदिकृत्वा. २ छ. झ. अ. निग्रहीतुंव्यवस्थिताः. घ. निहन्तुं. ख नियन्तुंकृतनिश्चयाः. ३ ड. च. ज. अ. यथापुरा. ४ इ. च. छ. झ. अ. ट. निश्श्रेयसकरः. ख. ग. घ, निश्श्रेयसरतः. ५ ड च. ज. पावकसंनिधौ. ६ ग. प्रतिज्ञातु . ७ ख. ड. घ. ज. अ. मद्विधानामुपेक्षितुं. ग. मद्विधेनानपेक्षितुं. ८ छ. झ. ट धर्मसंश्रितैः. ९ छ. झ. ट. वयस्यस्योपकर्तव्यं. १० ग. डः -अ. पश्यता. ख. वर्ततः. ११ ग. ड. च. ज. कर्तव्यं. १२ ग छ. झ. अ. ट. मेवानुवर्तता. ड. च.ज. मेवानुवर्तिना. १३ क. कुशलैस्तथाविचरितं. छ. झ. ट. कुशलैस्तथातचरितं. १४ क ख, ड, च. ज. विभो. छ. झ. ट. मया. ग. परैः। सर्गः १८ ] ४४ श्रीमद्वोविन्दराजीयव्याख्यासमलंकृतम् । राजभिर्धतर्दण्डास्तु कृत्वा पापानि मानवाः ॥ निर्मलाः खर्गमायान्ति सन्तः सुकृतिनो यथा॥३३॥ शासनाद्वा विमोक्षाद्वा स्तेनः स्तेयाद्विमुच्यते।। राजा त्वशासन्पापस्य तद्वाझेोति किल्बिषम्॥३४॥ आर्येण मम मान्धात्रा व्यसनं घोरमीप्सितम् ॥ श्रमणेन कृते पापे यथा पापं कृतं त्वया ॥ ३५॥ अन्यैरपि कृतं पापं ममतैर्वसुधाधिपैः ॥ प्रायश्चित्तं च कुर्वन्ति तेन तच्छाम्यते रजः ॥ ३६ ॥ तदलं परितापेन धर्मतः परिकल्पितः ॥ वैधो वानरशार्दूल न वयं खवशे स्थिताः ॥ ३७ ॥ शृणु चाप्यपरं भूयः कारणं हरिपुङ्गव । यैच्छूत्वा हेतुमद्वीर न मन्युं कर्तुमर्हसि ।। ३८ ।। न मे तत्र मनस्तापो न मन्युर्हरियूथप । वागुराभिश्च पाशैश्च कूटैश्च विविधैर्नराः ॥ ३९ ॥ प्रतिच्छन्नाश्च दृश्याश्च गृहन्ति सुबहून्मृगान्। धावितान्वा वित्रस्तान्विब्धिांश्चापि निष्ठितान् ॥४०॥ प्रमत्तानप्रमत्तान्वा नरा मैसार्थिनो भृशम् । विध्यन्ति विमुखांश्चापि न च दोषोत्र विद्यते।। ४१ ।। आचारैकपरौ। गृहीतौ धृतौ। तत् श्लोकद्वयोक्तं ।॥३२॥ | परिहृतं । प्रायश्चित्तस्य यथाकथंचित्कर्तव्यत्वात् । श्लोकौ पठति-राजभिरित्यादिना ।। ३३ । शासने | पञ्चमहापातकादिप्रायश्चित्तस्य मरणान्तिकत्वाद्वलादे परस्याभ्युदयमुक्त्वा अशासने राज्ञोनभ्युदयमाह-| वहिकार्यभवति नान्यथा ॥ ३७ ॥ एवं सन्ध्योपास शासनादिति । राज्ञा शासने मोचने वा स्तेनश्चोरो | नराज्यपालनादिकं नियमेनानुतिष्ठतोवालिनः शास्र मुच्यत एव पापात् । पापस्य पापिष्ठस्याशासनाद्राजा | वश्यत्वमवलम्ब्योक्तं । अथ शाखामृगत्वमवलम्ब्याह तत्किल्बिषं पापमाप्रैोति ।। ३४ । न केवलं वचनं | श्रृणुचेत्यादिना ।। ३८ ॥ * दृश्यमानस्तु युध्येथामया आचारश्चास्मिन्नर्थस्तीत्याह-आर्येणेति । यथा त्वया | यदि नृपात्मज । अद्य वैवस्वतं देवं पश्येयस्त्वं निहती पापं कृतं तथाश्रमणेन क्षपणकेन केनचित्पापे कृते | मया ? इति ।। * त्वया दृश्येन तु रणे निहतोहं मम आर्येण वृद्धप्रपितामहेन मान्धात्रा । घोरं व्यसनं |दुरासदः । प्रसुप्तः पन्नगेनेव नर दण्डनं । ईप्सितं प्रयुक्तमिति यावत् ।। ३५ ॥ | इति च वालिनायदुक्तं तदुभयस्योत्तरमाह-न मे प्रमतैर्वसुधाधिपैर्हतुभिः । अन्यैरपि जनैः पापं कृतं ते | तत्र मनस्ताप इति । तत्र यमसदनप्रापणोक्तिप्रच्छ वसुधाधिपाः विगतानवधानाः सन्तः कर्मपरामर्शवे- | न्नवेधननिन्दोक्तिविषये । मेमन्युर्नास्ति । शाखामृगस्य लायां पापीनां प्रायश्चित्तं वधादिकं । कुर्वन्ति । तेन | तवालक्ष्यत्वादितिभावः । मनस्तापाभावश्च मृगविषये प्रायश्चित्तेन । तद्रजः तत्पापं । शाम्यति अद्यापीति | प्रच्छन्नवेदनस्यराज्ञांस्वभावतयादोषाभावादितिभाव:। शेषः ॥ ३६ ॥ न खवशे स्थिताः न स्वतन्नाः शास्र- | तदेवोपपादयति वागुराभिरित्यादिना । कूटैः कपटव्या वश्याइत्यर्थः । अनेन पराङ्खवधस्यदोषत्वमपि 'पारैः विस्रब्धान् विश्वस्तान्। यद्यपि प्रकृतेनमांसार्थिता ति० यमर्थःकारणीयःस्यादित्यर्थप्रतिपादकंश्लोकमाह-शासनाद्वेति । पापोऽहंमेदण्डंकुर्वितिप्रार्थनयाख समीपमागतस्यपापिनःशासनाद्दण्डकरणाद्वामोक्षाद्दययाविसर्जनाद्वा । स्तेनइतिपापोपलक्षणं । तत्रद्वितीयःपक्षोराज्ञोदोषायेत्याह राजात्विति । राजातुपापस्याशासन्पापनिग्रह्मकुर्वन् । अनेनत्वद्दण्डकरणमस्मादृशामावश्यकमितिध्वनितं । वि० राजातु पाप स्येत्यर्थः । अशासनात् निग्रहाकरणात् । तत्किल्बिषंपापं अवाप्तोति । अतस्तवदण्डआवश्यकइतिभावः । ती० पापस्य पापका रिणः । किल्बिषं दुरितं ॥ ३४ ॥ रामानु० कुर्वन्तिशाम्यतइत्येतदुभयमपिभूतार्थेलट् ॥ स० नकेवलमस्मत्पूर्वजैरेव अन्यैर पिकृतमित्याह--अन्यैरिति । अन्यैरपिप्रमतैः पापंकृतं । वसुधाधिपैःकृतं शासनमितिशेषः । यद्वा एतादृशैःपापंकृतं राजानश्चतत्प्रा यश्चित्तंचनकुर्वन्ति । तेनेतेि ॥ ३६ ॥ तनि० वागुराभिरिति । प्रयोजनान्तराभावेपिजनपदहिंसापरिहारार्थनिन्नन्तीतिभावः । विध्यन्तिविमुखांश्चापिनचदोषोत्रविद्यते । यान्तिराजर्षयश्चात्रमृगयांधर्मकोविदाः । । ' तेनमृगयासक्तिर्नदोषायेतिसूचितं ॥ ३९ ॥ शि० ननुशिष्टाचारेणग्रहणेदोषाभावः:प्रतीयते नतुवधे । अत्रतुवधइत्यत आह-प्रमत्तानिति । मांसार्थिनः अनराः [ पा० ] १ ड.-ट. दण्डाश्च. २ ख. छ. झ. ज. ट. द्वापिमोक्षाद्वा. ३ छ. झ. ट. पापात्प्रमुच्यते. अ. पापाद्विमुच्यते ४ क. ग.-च. ज. ल. खशासनात्पापैतदेवा. ५ ड. च. ज. ज. खयाकृतं. ६ ख. वधस्तेहरिशार्दूल. ७ छ. झ. ट. तच्छुखा हिमहद्वीर. ८ छ. झ. ट. पुङ्गव. ९ छ. विविधानराः. १० च. ज.प्रधावितांश्च. क. विस्रब्धांश्चाप्यविस्रब्धान्विनिन्नन्तितथैवच ११ न्विस्रब्धानतिविष्ठितान्. १२ ड. च, ज. प्रमत्तान्वाऽप्रमत्तान्वा. क. प्रसुप्तानप्रसुप्तांश्च. १३ छ. झ. मांसाशिनोभृशं ७७ ७८ श्रीमद्वाल्मीकिरामायणम् यान्ति राजर्षयश्चात्र मृगयां धर्मकोविदाः । तस्मात्त्वं निहतो युद्धे मया बाणेन वानर अयुध्यन्प्रतियुध्यन्वा यस्माच्छाखामृगो ह्यसि ॥ ४२ दुर्लभस्य च धर्मस्य जीवितस्य शुभस्य च ॥ राजानो वानरश्रेष्ठ प्रदातारो न संशयः ॥ ४३ ॥ तान्न हिंस्यान्न चाक्रोशेन्नाक्षिपेन्नाप्रियं वदेत् ।। देवा मनुष्यरूपेण चरन्त्येते महीतले ॥ ४४ ॥ त्वं तु धर्ममविज्ञाय केवलं रोषमास्थितः ।। दूषयसि मां धर्मे पितृपैतामहे स्थितम् ।। ४५ एवमुक्तस्तु रामेण वाली प्रैव्यथितो भृशम् । न दोषं राघवे दध्यौ धर्मेऽधिगतनिश्चयः प्रत्युवाच ततो रामं प्राञ्जलिर्वानरेश्वरः ४६ यत्वमात्थ नरश्रेष्ठ तैदेवं नात्र संशयः प्रतिवतुं प्रकृष्ट हि नाप्रकृष्टस्तु शकुयात् ।। ४७ तैदयुक्तं मया पूर्व मादादुक्तमि प्रेयम् । तत्रापि खलु मे दोषं कर्तु नार्हसि राघव ॥ ४८ । त्वं हि दृष्टार्थतत्त्वज्ञः प्रजानां च हिते रतः कायेंकारणसिंāौ ते प्रसन्ना बुद्धिरव्यया ।। ४९ ।। मैमप्यगतधर्माणं व्यतिक्रान्तपुरस्कृतम् । धर्मसंहितया वाचा धर्मज्ञ परिपालय ।। ५० ।। ४ ४ {{ तथापि पराङ्खवधान्नदोषइतिात्प त्पयेम् ।। ३९ समर्थोपि किमर्थकृतवान् । तदवहितमना:श्रृणु । यदि ४२ । परपीडाकरो राज्ञां व्यापारो निष्फल इत्याश रामो वालिनःपुरतस्तिष्ठत्तदा विदितदीयप्रभावतया ङ्कय व्रणचिकित्सान्यायेन स श्रेयस्कर एवेत्याह वालीप्रह्वोभवत् । तदा तद्वधो न युक्तः । प्रतिज्ञा च दुर्लभस्येति । जीवितस्य जीवनस्य ॥४३॥ न हिंस्यात् | व्याहन्येत । तद्वारा तन्मित्रं रावणोपि शरणं व्रजेत्। न पीडयेत् । तेष्वनर्थकरत्वबुद्धिं न कुर्यादित्य देवकार्ये च लुपयेत् । अतः प्रच्छन्नो वालिनमवधीत्। नाक्रोशेत् ननिन्देत्। नाक्षेिपत् नोक्तिखण्डनं कुर्यात् ४५ । प्रव्यथितः अज्ञानाद्राममधिक्षिप्तवानस्मीत्य नाप्रियं वदेत् परुषं नवदेदित्यर्थे । तत्रहेतुमाह- |नुतप्त ४६ ॥ प्रकृष्ट विषये ।। ४७ । कर्तु चिन्त देवाइति । एते पूर्वोक्ता राजान देवाः अष्टौ |यितुं ॥ ४८ ॥ दृष्टार्थश्वासौ तत्त्वज्ञश्च दृष्टार्थतत्त्वज्ञ लोकपाला अष्टाभिलेकपालानांमात्राभिः कल्पितो | यद्वा ज्ञ: पण्डित दृष्टार्थतत्वश्वासौ ज्ञश्चेति समा इति वचनात् । मनुष्यरूपेण मनुष्यशरीरेण । | स कार्यकारणसिद्धौ कार्य दण्डनं कारणं तद्धेतुभूतं उपलक्षिताश्चरन्ति ॥ ४४ । पितृपैतामहे पितृपिता-|पापं तयोः सिद्वौ परिज्ञाने । बुद्धिः अन्तःकरणं महप्राप्त । नन्वेवमपि कथंचित्परिहायै * वरतनुहर्ति ४९ ॥ अगतधर्माणं कृत्याकरणवन्तं । व्यतिक्रा वालिद्रोहं मनागपसर्पणं' इत्याद्यपवाद्करं छन्नवेधेन |न्तपुरस्कृतं पुरस्कृतव्यतिक्रमं अकृल्यकारिणमित्यर्थः । नरसदृशाः राजानस्तुप्रमत्तानप्रमत्तान्वाविमुखान्पलायितान्वामृगान् विध्यन्ति न्नन्ति । अत्र वधे दोषः मनुष्यवधवत्पापं । नविद्यते एतेन मृगवधजनितपापस्याल्पत्वात्प्रायश्चित्तस्यसुकरत्वान्नतद्वधेभीतिरितिसूचितं यदिवमांसार्थित्वंयागार्थमित्युच्यतेतदानदोष इत्यस्यदोषसंसर्गाभावोबोध्यइतिदिक् ॥ ४१ ॥ ति० प्रतियुध्यन् अन्येनयुद्धकुर्वन् । मांसादिलोभाभावेपिक्षत्रियखाभाव्यात्तववधो मयाकृतः इतरव्याघ्रादितिर्यग्जन्तुवत् । तत्रमेनकश्चिन्महान्दोषः । अल्पस्तुप्राणायाममात्रापनेयइतिभाव ४२ ॥ ति० आक्रो शोनिन्दा । आक्षेपोऽवमाननं । अप्रियवादः प्रतिकूलवचनं । खंतुनतादृशोराजेतिभावः । एतेनराज्ञोवधादौब्रह्मवधादिदोषइतिसूचितं ती० नाविष्णुःपृथिवीपतिः' इतिस्मरणात् देवतारूपाणांराज्ञामधिक्षेपस्तवनयुक्तइत्याशयेनाह--दुर्लभस्येत्या दिश्लोकद्वयेन शि० जीवितस्यप्रदातारइत्यनेनयदित्वयिजीविते च्छा ताहिँखांजीवयिष्यामीतिसूचितं ४३-४४ टीका० प्रकृष्टः श्रेष्ठ सर्वज्ञइत्यर्थः । अपकृष्टः किञ्चिज्ज्ञ ति० धर्मादेवव्यतिक्रान्त नां पुरस्कृतं अग्रेसरं । अवगतं अग्रेसरखेनप्रसिद्धं । वाचापरिपालय उत्तमलोकान्प्रापुहीतिवाचानुगृहाणेत्यर्थ स० सुग्रीवंपुरस्कृतस्वं व्यतिक्रान्तोयेनसव्यति [ पा० ] १ ग. घ. छ. झ. अ. ट. मानुषरूपेण. २ ड. छ झ. ट. विदूषयसि. च. त्वंदूषयसि. ३ ग. प्रव्यथितेन्द्रिय ट. प्रमथितो. ४ क. ग. धर्मार्थकृतनिश्चय ५ झ. ट. तत्तथैवनसंशय ६ क. छ ७ ख. छ. झ. ट यदयुक्तं. क. ग. च, यदुक्तंते. ८ क. ग. छ. झ. ट. प्रमादाद्वाक्यं. ९ ड. च. ज. अ. रोषं. १० क. ग. छ ट. सिद्धौच ड. च. शुद्धीच, ११ ग. ड. छ. झ. अ. ट. मामप्यवगतंधर्मात्. क [ किष्किन्धाकाण्डम् ४ ४७ सर्गः १८ ] श्रीमद्रोविन्दराजीयव्यांख्यासमलंकृतम् । ७९ [ बाष्पसंरुद्धकण्ठस्तु वाली सार्तस्वरं शनैः ॥ उवाच रामं संप्रेक्ष्य पङ्कलग्र इव द्विपः ॥ ५१ ।।] न त्वात्मानमहं शोचे न तारां नै च बान्धवान् । यथा पुत्रं गुणश्रेष्ठमङ्गदं कनकाङ्गदम् ।। ५२ ।। स ममादर्शनाद्दीनो बाल्यात्प्रभृति लालितः ॥ तटाक इव पीताम्बुरुपशोषं गमिष्यति ॥ ५३ ॥ बालश्चाकृतबुद्धिश्च एकपुत्रश्च मे प्रियः ॥ तारेयो राम भवता रक्षणीयो मैहाबलः ॥ ५४ ॥ सुग्रीवे चाङ्गदे चैव विधत्ख मतिमुत्तमाम्। त्वं हि शास्ताच गोप्ता च कार्याकार्यविधौ स्थितः ॥५५॥ या ते नरपते वृत्तिर्भरते लक्ष्मणे च या । सुग्रीवे चाङ्गदे राजंस्तां त्वमाधातुमर्हसि ॥ ५६ ।। मद्दोषकृतदोषां तां यथा तारां तपखिनीम् ॥ सुग्रीवो नवमन्येत तथाऽवस्थातुमर्हसि ।। ५७ ।। त्वया ह्यनुगृहीतेन राज्यं शक्यमुपासितुम् । त्वद्वशे वर्तमानेन तव चित्तानुवर्तिना ॥ ५८ ॥ शक्यं दिवं चार्जयितुं वसुधां चापि शैसितुम् ।। ५९ ॥ वत्तोऽहं वधमाकाङ्कन्वार्यमाणोपि तारया ॥ सुग्रीवेण सह भ्रात्रा द्वन्द्वयुद्धमुपागतः ।। ६० ।। इत्युक्त्वा सैन्नतो रामं विरराम हरीश्वरः ।। ६१ ।। स तमाश्वासयद्रामो वालिनं व्यक्तदर्शनम् ।। सौमसंपन्नया वाचा धर्मतत्त्वार्थयुक्तया ।। ६२ ।। न संतापस्त्वया कार्य एतदर्थे एवङ्गम ॥ ६३ ॥ न वयं भवता चिन्त्या नौप्यात्मा हरिसत्तम । वयं भवद्विशेषेण धर्मतः कृतनिश्चयाः ॥ ६४ ॥ वाचा परिपालय सर्व मया क्षान्तमितिवदेत्यर्थः | व्यवस्थापयितुं ।। ५७ । उपासितुं मयेतिशेषः । न ५०-५१ । कार्यान्तरमप्यर्थयते--न त्वित्यादि-| केवलं मद्राज्यं । अन्यचेत्याह-शक्यमिति ॥ ५८ ना । नात्मानंप्रतिशोचे त्वयाद्त्तसम्यग्गतिकत्वात् । | –५९ । तर्हि तथा किं न कृतं तत्राह-त्वत्त नापि तारादिकान्प्रति सुग्रीवस्यविद्यमानत्वात् । पुत्रं| इति । आकाङ्कन् आकाङ्कमाण इवेत्यर्थः ॥६०-६१॥ अङ्गादङ्गात्संभवसि ?' इत्युक्तरीत्या स्वानतिरिक्त ।| व्यक्तदर्शनं विशद्ज्ञानं । साम सान्त्वनं ।। ६२ ।। गुणश्रेष्ठं पितृशुश्रूषादिगुणै: श्रेष्ठं । कनकाङ्गदं दर्शनी-| एतदर्थ पुत्रपालनार्थ ॥ ६३ ॥ वयं न चिन्त्या यमित्यर्थः ।। । मतिं तुल्यामितिशेषः | अकृत्यकारिण इतिशेषः । नाप्यात्मा निवृत्तपापत्वात् । ५२-५४ ।। ५५ । वृत्तिः प्रीतिरिति यावत् ।। ५६ ॥| कुत इत्यत्राह-वयमिति । भवद्विशेषेण भवतो नावमन्येत पुत्रनिर्वासनेनेति भावः । अवस्थातुं | कृत्यरूपविशेषेण हेतुना । धर्मतः प्रायश्चित्तरूपे धर्मे । क्रान्तपुरस्कृतस्तं ॥ ५० ॥ ति० उवाच पुत्रादिमायाकृष्टस्सत्रुवाचेल्यर्थ ॥ ५१ ॥ वि० पीतांबुः सस्याद्युपयोजितांबुः ॥ शि० पीतांबुः सूर्यकिरणशोषितजलः ॥ ५३ ॥ ति० मतिमुत्तमां । “मरणान्तानिवैराणि ' इतिन्यायेनेतिभावः । सुग्री वेचतत्रैवेत्यर्थः । भ्रातृन्नेहोद्वोधेनवातत्राप्यनुग्रहप्रार्थनं । कार्यविधौगोप्ता अकार्यविधौशास्ता ॥ ५५ ॥ ती० मद्दोषकृतदो षां सुग्रीवायमत्कृतापराधेनकृतापराधां । अवस्थातुं अवस्थापयितुं ॥ ५७ ॥ ति० शक्यमिति । खाराज्यमपित्वत्प्रसादलभ्य मितिभावः ॥ ५९ ॥ अहंत्वदुपदेशतस्त्वद्दर्शनतश्चेदानींक्षीणपापस्त्वत्तोवधं उत्तमलोकराज्यफलकं आकांक्षन् अपेक्षमाणः । इदानीमस्मि । अतस्तारयावार्यमाणोपि यद्भात्रायुद्धमुपागतः तत्पूर्वकृतपुण्यपरिपाकेनेतिशेषः । शि० ननुतवेच्छाचेत्वांजीवया मिराज्यंकुर्वित्यत आह--त्वत्तइति । एतेनवालिनोजीवनेच्छाभावस्सूचित ॥ ६० ॥ ती० व्यक्तदर्शनं अभिव्यक्तसर्वे धरखरूपज्ञानं ॥ ६२ ॥ ती० वयंभवतानचिन्त्याः नविचार्याः । पराङ्मुखस्यमेवधंप्रच्छन्नकृत्वा एषपापमार्जितवान् उतपुण्य मितिभवतानविचार्याइत्यर्थः । नाप्यात्माचिन्त्यः भ्रातृभार्याहरणादिकंकृत्वागतोहंकिंभविष्यदिति त्वंच त्वयानविचार्यः । कुत वयं भवद्विशेषेण भवतोविशेषेण । धर्मतः धर्मे । कृतनिश्चयाः । अस्यवधःकिंधर्म:उताधर्मइतिविशेषेणविचार्यधर्मेनिश्चयंकृतवन्त [ पा० ] १ अयंश्लोकः. ड. छ. झ. ट. पुस्तकेषु दृश्यते. २ छ. झ. ट. नचात्मानं. ३ क. ग. छ.-ट. नापि. ४ टुः .--ट गुणज्येष्ठं. ५ झ. रुदशोषं. ६ ग. महाबल. ७ छ. झ. ट. गोप्ताचशास्ताच ८ ग. घ. वृत्तिर्लक्ष्मणेभरतेचया. ९ क. ग ड. च.ज.-ट. तांचिन्तयितुमर्हसि. १० ख. नाभिमन्येत. ११ ग. ड.-ट. शक्यंराज्यं. १२ ग. शाश्वतीं. १३ छ. झ. ज ट. वानरो. १४ क. व्यक्तविक्रमं. ख. व्यक्तदर्शनः. १५ ड -ट, साधुसंमतया. १६ क. धर्महेत्वर्थयुक्तया. १७ ख. नापित्वं . श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ दण्डये यः पातयेद्दण्डं दण्ड्यो यश्चापि दण्ड्यते ॥ कार्यकारणसिद्धार्थावुभौ तौ नावसीदतः ॥६५॥ तद्भवान्दण्डसंयोगादसाद्विगतर्कल्मषः ॥ गतः स्वां प्रकृतिं धर्म्यं धर्मदृष्टेन वर्त्मना ॥ ६६ ॥ त्यज शोकं च मोहं च भैयं च हृदये स्थितम् ॥ त्वया विधानं हर्यत्र्य न शक्यमतिवर्तितुम् ।। ६७ ।। यथा त्वय्यङ्गदो नित्यं वर्तते वानरेश्वर || तथा वर्तेत सुग्रीवे मयि चापि न संशयः ।। ६८ ।। स तस्य वाक्यं मधुरं महात्मनः समाहितं धर्मपथानुर्वेर्तिनः ॥ निशम्य रामस्य रणावमर्दिनो वचः सुयुक्तं निजगाद वानरः ६९ ॥ शराभितप्तेन विचेतसा मया प्रदूषितस्त्वं यदजानता प्रभो ॥ इदं महेन्द्रोपमभीमविक्रम प्रसादितस्त्वं क्षम मे नेरेश्वर ॥ ७० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे अष्टादशः सर्गः ॥ १८ ॥ ८० एकोनविंशः सर्गः ॥ १९ ॥ वालिमरणश्रवणेनशोकात्तारयाकिष्किन्धातस्तत्समीपंप्रतिनिर्गमनम् ॥ १ ॥ रामभयात्पलायमानैर्वानरैर्मध्येमार्गमाग- च्छन्तीं तारांप्रतिरामेणवालिमारण निवेदन पूर्वकंभयोत्पादनेननगररक्षणाङ्गदाभिषेचनचोदने नसहनगरंप्रति निवर्तनचोदनम् ॥ २ ॥ तन्निराकरणपूर्वकंशोकादापतन्त्यातारयारणाङ्कणशायिनोवालिनोरामादीनांचावलोकनम् ॥ ३ ॥ स वीनरमहाराजः शयान: शेरविक्षतः || प्रत्युक्तो हेतुमद्वाक्यैर्नोत्तरं प्रत्यपद्यत ॥ १॥ अश्मभिः प्रविभिन्नाङ्गः पद पैराहतो भृशम् ॥ रामबाणेन च क्रान्तो जीवितान्ते मुमोह सः ॥ २ ॥ सप्तम्यर्थे तसिः । कृतनिश्चयाः अतो वयं न चिन्त्या | ति ॥ समाहितं समाधानरूपं ॥ ६९ ॥ प्रदूषित इत्यादि पूर्वेणान्वयः ॥ ६४ ॥ उक्तं विवृणोति – दण्डव इति यत् इदं मे अपचरितं | -क्षम क्षमस्व ॥ ७० ॥ इति ॥ कार्यकारणसिद्धार्थौ दण्ड्यत्वदण्डयितृत्वाभ्यां इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे निष्पन्नप्रयोजनावित्यर्थः ॥ ६५ ॥ धर्मदृष्टेन धर्मशा- स्त्रदृष्टेन । वर्लना दण्डसंयोगात् विगतकल्मषः सन् | | मुक्ताहाराख्याने किष्कन्धाकाण्डव्याख्याने अष्टादशः धर्म्यं धर्मादनपेतां । स्वां प्रकृतिं यथावस्थितशुद्धख- सर्गः ॥ १८ ॥ रूपं गतः ।। ६६ ॥ हेत्वन्तरेणाश्वासयति-त्यजेति ॥ विधानं विधिः प्रारब्धंकर्मेतियावत् ॥ ६७—६८ ।। तारागमनमेकोनविंशे-सवानरमहाराज इत्यादि । उक्तमर्थं सर्गान्ते श्लोकाभ्यांपुनः संगृह्णाति - सतस्ये - विक्षतः विशेषेण क्षतः । जीवितान्ते जीवितान्त- इत्यर्थः । यद्वा भवद्विशेषेण भवदकृत्य विशेषेणहेतुना । धर्मतः प्रायश्चित्तरूप । वयंकृतनिश्चयाः । अतोवयंभवताऽचिन्त्याः अकृत्यं कृतवन्तइतिन विचार्याः | नाप्यात्मा ममपरलोकप्रतिबन्ध कम स्तीतिभवानपिनविचार्यइत्यर्थः । राजभिर्वृतदण्डास्तुकृ- त्वापापानिमानवाः । निर्मलाः स्वर्गमायान्ति संतःसुकृतिनोयथा | शासनाद्वाविमोक्षाद्वास्तेनःस्तेयाद्विमुच्यते । राजात्वशासन्पाप- स्यतदवाप्नोतिकिल्बिषं " इतिमनुवचनानुसारेणोभयोरपिदोषाभावइतिभावः ॥ ६४ ॥ ति० दण्डदिष्टेन दण्डबोधकशास्त्रोक्तेन ॥६६॥ ति० भयं भ्रातृभार्याहरणजनितनरकभयं महूषणनिमित्त परलोकभयंच | दण्डेन कर्मणोनाशान्महूषणस्यमयाक्षान्तत्वाञ्च । शोकमोहौ तारातारेयविषयौ । विधानं प्राग्भवीयंकर्म । अत्रान्तेदण्डस्यैव संहारात्तिरश्चामपिज्ञानवतांशास्त्रार्थेऽधिकारोदृढः कृतइतिबोध्यं ॥ ६७ ॥ स० इदं परुषभाषणं | क्षम क्षमस्व | क्षमेत्युत्तयारामस्यकोपलेशोपिनास्तीतिसूचयति ॥ ७० ॥ इत्यष्टादशः सर्गः ॥ १८ ॥ "" [ पा० ] १ घ. किल्बिषः २ ङ. - ट. दण्डदिष्टेन. ३ क. ख. मन्युंच. ४ छ. झ. वर्तितं. ५ ङ. च. सयुक्तं. ६ छ. झ. ट. प्रभाषितस्त्वं. ७ ङ.. – ट. विभो. ८ ग. वीर्यविक्रम. ९ ग. च. छ. ज. ज. महीश्वर. ङ. ट. महेश्वर. १० क. ग. च. ज. वानरोमहातेजाः ११ ङ. – ट. शरपीडितः ख. क्षतविक्षतः १२ ङ. छ. ज. ञ ट प्रतिपद्यते. १३ क. ङ. — ट. परिभिन्नाङ्गः, १४ क. ग. पादपेनाहतो. १५ क. ङ. - ट. चाक्रान्तो. सर्गः १९ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । तं भार्या वाणमोक्षेण रामदत्तेन संयुगे || हतं प्लवगशार्दूलं तारा शुश्राव वालिनम् ॥ ३ ॥ सा सपुत्राऽप्रियं श्रुत्वा वधं भर्तुः सुदारुणम् || निष्पपात भृशं त्रस्ता विविधाद्भिरिगहरात् ॥ ४ ॥ ये त्वङ्गदपरीवारा वानरा भीमविक्रमाः ॥ ते सकार्मुकमालोक्य रामं त्रस्ताः प्रदुद्रुवुः ॥ ५ ॥ सा ददर्श ततस्त्रस्तान्हरीनापततो भृशम् | यूथादिव परिभ्रष्टान्मृगान्निहतयूथपान् ॥ ६॥ तानुवाच समासाद्य दुःखितान्दुःखिता सती || रामवित्रासितान्सर्वाननुबनिवेषुभिः ॥ ७ ॥ वानरा राजसिंहस्य यस्य यूयं पुरःसराः || तं विहाय सुसंत्रस्ताः कस्माद्रवथ दुर्गताः ॥ ८ ॥ राज्यहेतोः स चेद्भाता भ्रात्रा रौद्रेण पातितः ॥ रामेण प्रहित रौद्रर्मार्गदूरपतिभिः ॥ ९॥ कपिपत्या वचः श्रुत्वा कप : कामरूपिणः ॥ प्राप्तकालसंविलिष्टमूचुर्वचनमङ्गनाम् ॥ १० ॥ जीवपुत्रे निवर्तस्त्र पुत्रं रक्षस्व चाङ्गदम् || अन्तको रामरूपेण हत्वा नयति वालिनम् ॥ ११ ॥ क्षिप्तान्वृक्षान्समाविध्य विपुलाच शिलास्तथा ॥ वाली वज्रमै रामेण विनिपातितः ॥ १२ ॥ अभिद्रुतमिदं सर्व विद्रुतं प्रसृतं बलम् || अॅसिप्लवगशार्दूले हते शक्रसमप्रभे ॥ १३ ॥ रक्ष्यतां नॅगरद्वारमङ्गदश्चाभिषिच्यताम् || पदस्थं वालिनः पुत्रं भजिष्यन्ति प्लवङ्गमाः ॥ १४ ॥ अर्थवाऽरुचितं स्थानमिह ते रुचिरानने ॥ ऑविशन्ति हि दुर्गाणि क्षिप्रंमन्यानि वानराः ॥ १५ ॥ ८१ काले ॥ १–३ ।। अप्रियमिति च्छेदः । विविधात् ९ ॥ अविलिष्टं सयुक्तिकमितियावत् १० ॥ नानाकक्ष्यात् । गिरिगह्वरागिरिगुहातः । गुहारूपा हि जीवपुत्रे इति अपुत्रायाः खलु मृतभर्त्रनुगमन मितिभा- किष्किन्धेत्युक्तं ॥ ४ ॥ ये त्वित्यादिश्लोकद्वयमेकान्व- वः । नयति लोकान्तरमिति शेषः ॥ ११–१२ ।। यं ।। ५ - ६ ।। पूर्व सामान्यतो विदितवृत्तान्तापि विद्रुतं पूर्व किष्किन्धातो निर्गतमिदं बलं प्रसृतं प्रकीर्ण विशेषजिज्ञासया पृच्छति तानिति ॥ ७ ॥ वानराइ- सत् | अभिद्रुतं किष्किन्धाभिमुख्येन द्रुतं ॥ १३- त्यानिश्लोकद्वयमेकान्वयं । दुर्गता: अगतिकाः । १४ ॥ हे रुचिरानने ते इह किष्किन्धायां । स्थानं ते राज्यलोभाय सुग्रीवेण वाली हतश्चेद्भवतांकिंभयमि- अवस्थानं । अरुचितं अनभिमतं । अत्र स्थातुं अस्माकं त्यर्थः । मार्गणैरिति बहुवचनं संभावनयोक्तं ॥ ८ - नरोचते इत्यर्थः । हि यस्मात्कारणात् वानराः शत्रु- रामानु० विविधात् विचित्रान्तः प्रदेशात् ॥ ४ ॥ इषुभिरनुविद्वानिव अनुसृतानिव विद्यमानान् ॥ रामवित्रासितान् रामाद्वि- त्रस्तान् ॥ ७ ॥ वि० भ्राता प्रयोजककर्ता | रामःप्रयोज्यकर्ता | बाणाःकरणं । दूरात् दूरेस्थित्वामार्गणै: पातितश्चेत्किंयुष्माभिः पलायितमितिशेषः । तत्सेवयैवभवज्जीवनसंभवादितिभावः । वालिविषयबहुबाण प्रयोगसंभावनयामार्गणैरिति बहुवचननिर्देशः ॥९॥ ती० अविश्लष्टं एकरूपं । स० ननुकथंक पिपत्न्याइति "पत्युनयज्ञसंयोगे” इतियज्ञसंयोग एव पत्नीत्व विधानात् वालिनश्चतिर्यग्जा- तीयत्वेनयज्ञाधिकाराभावादितिचेन्न । तस्यदेवत्वेनदेवानांचदेवताधिकरणेऽधिकारस्यसमर्थितत्वात्परिदृश्यमानक पित्वंन यज्ञाधिकार- विलोपकमितिभावः । अधिकारनिषेधस्तुप्रसिद्धपामरतिर्य ग्विषयइतिभावः ॥ १० ॥ स० जीवन्पुत्रोयस्यास्सातथा तस्यास्सं- बुद्धिः । जीवेत्युक्तिविषयः पुत्रोयस्यास्सेतिवा ॥ ११ ॥ शि० वज्रेण वज्रिणेव । रामेणेतिशेषः । वज्रशब्दअर्शआयजन्तः । स० क्षिप्तान् स्खेनेतिशेषः | बाणैस्समाविष्यनिपातितः रामेणेतिशेषः । वालीपरमसमर्थः कथमेकेनबाणेन निपतेदितिवालिसाम- र्थ्यजानद्भिः अजानद्भिश्चरामसामर्थ्य बाणैरित्यायुक्तमित्यदोषः । ' मार्गणैर्दूरपातिभिः ' इतिपूर्वंश्लोकेप्येवमेवार्थोबोध्यः ॥ १२ ॥ ति० वानरं वानराणामिदं ॥ १३ ॥ ति० अथवेति । सरामेसुप्रीवेकिष्किन्धामागच्छतिअभिषिक्तेनाप्यङ्गदेनास्मत्पालनमशक्य- [ पा० ] १ ज. रामहस्तेन. २ छ. झ ट भृशंतस्मादुद्विग्नागिरिकन्दरात्. क. ग. भृशायत्तारम्यागिरिगुहान्तरात्. ङ. च. ज. ज. भृशंतस्माद्विविधागिरिकंदरात्. ३ क. ग. ङ. ट. वानराहिमहाबला:. ४ क. घ. च. – ट. द्रुतं. ५ क ख ग. विद्धानि. वेषुभिः. ६ क॰ ग॰ ङ.—ट. सुवित्रस्ताः ७ ङ. –ञ. क्रूरेण. ८ क. ग. प्रहितैर्दूरान्मार्गणैः ख. ङ. – ट. प्रसृतैर्दूरान्मार्गणैः. घ. प्रवृतैरौद्रैर्बाणैर्दूरातिपातिभिः ९ छ. - ट. मविश्लिष्टं १० च. ट. तथाशिलाः ११ क. घ. च. छ. झ. ज. ट. बाणैर्व- ज्रेणेवनिपातितः. ग. बाणैर्वज्रेण. ज. बाणैरिन्द्रेणेवनिपातितः १२ छ. झ ट अभिभूतमिदं १३ छ. झ. ट. वानरंबलं. १४ च. ज. ञ तस्मिन्प्लवग १५ नगरीशरैरङ्गदश्चा. क. ख. ग. च. नगरंशूरैरङ्गदश्चा. १६ ग. ङ. च. ज. ज. अथवाऽरुचिरं १७ क- ग. छ. झ. ट. आविशन्तिच ज ञ आविशन्तिह, १८ क. ख. ग. छ. झ ट क्षिप्रमद्यैव. घ. ज. ज. क्षिप्रमयच. वा. रा. १३० श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ अभार्याश्च सभार्याश्च सन्त्यत्र वनचारिणः ॥ लुब्धेभ्यो विप्रयुक्तेभ्यस्तेभ्यो नैस्तुमुलं भयम् ॥ १६ ॥ अल्पान्तरगतानां तु श्रुत्वा वचनमङ्गना || आत्मनः प्रतिरूपं सा बभाषे चारुहासिनी ॥ १७ ॥ पुत्रेण मम किं कार्य कि राज्येन किमात्मना ॥ कपिसिंह महाभागे तस्मिन्भर्तरि नश्यति ॥ १८ ॥ पादमूलं गमिष्यामि तस्यैवाहं महात्मनः ॥ योसौ रामप्रयुक्तेन शरेण विनिपातितः ॥ १९ ॥ एवमुक्त्वा प्रदुद्राव रुदन्ती शोकॅकर्शिता || शिरथोरच बाहुभ्यां दुःखेन समभिनती ॥ २० ॥ आव्रजन्ती ददर्शाथ पतिं निपतितं भुवि ॥ हन्तारं दानवेन्द्राणां समरेष्वनिवर्तिनाम् ॥ २१ ॥ क्षेप्तारं पर्वतेन्द्राणां वज्राणामिव वासवम् || महावातसमाविष्टं महामेघौघनिःस्वनम् ॥ २२ ॥ ८२ । भूताः । दुर्गाणि किष्कन्धाया: दुष्प्रवेशस्थलानि | | पञ्चास्यो हर्यक्षः श्वेतपिङ्गलः । व्यादीर्णास्यो महाना- आविशन्ति आक्रमिष्यन्ति । अन्यानि अस्मदावास- दः शार्दूलोतुलविक्रमः " इतिवैजयन्ती । यद्वा असं- स्थलभिन्नानीत्यर्थः ॥ १५ ॥ अस्त्वाक्रमणं ततः किमि - भावितत्वद्योतनाय शार्दूलहिंसित सिंहमिवेत्यभूतोप- त्यत्राह — अभार्या इति ।। अभार्या : भार्याविरहिताः । मा । अर्चितमिति । अत्र भागवतायुक्तकालीयनागप्र- सभार्या : समानभार्या: साधारणभार्याइत्यर्थः । ये हरणवेलायां बलिस्थानं चैत्यमप्युन्मथितमित्यवगन्त- वालिना विप्रवासिता: वनचारिणः सन्ति तेभ्यः व्यमित्याहुः । सर्वलोकस्य सर्वलोकेन । अर्चितं सपता- विप्रयुक्तेभ्यः स्वभार्याविरहिभ्यः | लुब्धेभ्यः साधा- कं अलंकृतमित्यर्थः । सवेदिकं श्रमहरवेदिकासंपन्नं । रणभार्यान्तराभिलाषिभ्यः । स्वेभ्यः ज्ञातिभ्यः सुप्री- एवं वर्तमानमपि तत्र निगूढनागग्रहणाय गरुडोन्म- वादिभ्यः । नः अस्माकं । अत्र किष्कन्धास्थाने । | थितं चैत्यमिव स्थितमित्यर्थः । शौर्यादिसंपन्नोपि तुमुलं निरन्तरं । भयं भवति । अनेन भाविसुप्रीव- | भ्रातृभार्यापहरणपापवत्त्वेन हत इत्यत्र दृष्टान्तोयं । व्यापारः सूचितः । रुचिरानन इत्यादिसंबोधनात्तस्याः | ऊर्जितं दृढं । धनुरवष्टभ्य तिष्ठन्तं । अनेनाकर्षका- सहमरणसाहसंयोत्यते ॥ १६ ॥ अल्पान्तरगतानां | कार उच्यते । चकारेण तादृशसंस्थानविशेषेणाकर्ष- किंचिदवकाशं प्राप्तानां । संभाषणाय कियन्मात्राव- | कता कथ्यते । भर्तारं हृतवन्तं रामं तत्साहाय्यकृतं काशं प्राप्तानामित्यर्थः । आत्मनः प्रतिरूपं स्वबुद्ध्यनु- | तदनुजं तेन संहारयितारं सुग्रीवं च ददर्श । शुभा गुणं । यद्वा आन्तरं बुद्धिः अल्पबुद्धीना मित्यर्थः ॥ १७ तत्र शत्रुत्वबुद्धिं विहाय शुभहृदया बभूव । न रामस्य — १९ ॥ बाहुभ्यां हस्ताभ्यामित्यर्थः ॥ २० ॥ दोषोस्ति । किंतु वालिन एव । पानीयपानाय तटाके दानवेन्द्राणां मायाविप्रभृतीनां । वज्राणामिति प्रयो- | खाते तत्र कण्ठे गुर्वी शिलां बता पतित्वा म्रियमा गबाहुल्यापेक्षया बहुवचननिर्देशः । महावातसमाविष्टं णस्यैवहि दोषः । अयमप्यनुकूलश्चेत्कथमनं न रक्षेत् । समाविष्टमहावातमिव स्थितं | समावेश: संघीभाव: । किंच " मम प्राणा हि पाण्डवा: " इत्युक्तरीत्या यद्वा समाविष्टमिति भावे निष्ठा | महावातसमावेश- स्वप्राणभूते स्वाश्रिते हिंसां कुर्वन्तं कथं मृष्येत् । अत- मिव स्थितं । पराक्रान्तं पराक्रमः | नर्दतां मध्ये एव हि प्रथमयुद्धे न हिंसितवान् । किंतु वाश्रिताप - भीमं नर्दन्तं । शार्दूलेन सिंहेन । सिंहोमृगेन्द्रः राधं दृष्ट्वैव पुनर्युद्धे वालिनं हतवानित्यमन्यतेति भावः मेवेतिनेहस्थातुंयोग्य मितिशेषः । हेरुचिरानने यद्यपीदंस्थानं तेतुभ्यंरुचितं अभीष्टं । तथापि इह किष्किन्धायां विद्यमानानिदुर्गाणि अद्यैववानराः सुग्रीवहनुमदादयः आविशन्ति । वर्तमानसामीप्येलट् | लुब्धेभ्य: राज्यादिविषये । विप्रलब्धेभ्यः पूर्वमस्माभिर्व- श्चितेभ्यः । अस्माकं तुमुलं महत् । भयमस्ति । यतइतिशेषः । केचित्तुइह तेस्थानंअस्माकंअरुचितं अनभिमतं | इतरत्पूर्ववदित्याहुः । स० येसभार्याः सुग्रीवाद्याःतेअभार्याः विरहितभार्याः कृताः ॥ १५-१६ ॥ ती० अल्पान्तरगतानां नातिदूरवर्तिनां | आत्मनः प्रतिरूपं आत्मानुरूपं । अल्पान्तरगतानांएवंभयेन किंचिद्भेदंप्राप्ताना मितिवा | ति० अवान्तरगतानामितिपाठे मध्येमार्गमागता- नामित्यर्थः ॥ स० चारुहासिनी पूर्व ॥१७॥ ती ० महावातसमाविष्टं | भावेनिष्ठा | महावातस्येवसमाविष्टंसमावेशन॑यस्य स तथो- । 66 । 66 [ पा० ] १ क. घं. छ. झ. ट. अभार्यास्सहभार्याश्च २ छ. झ. ज. विप्रलब्धेभ्यः. ट. विप्रलुब्धेभ्यः ३ छ. श. ट. नस्सुमहद्भयं. ४ च. छ. झ ट राज्येनापिकिमात्मना. ग. ङ. राज्येनचकिमात्मना ५ ङ. – ट. शोकमूच्छिता. ६ च. – ट साव्रजन्ती. क. ग. आविशन्ती ७ ख महाबलसमाविष्टं. ? सर्ग: २० ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । ८३ शक्रतुल्यपराक्रान्तं वृष्ट्वोपरतं घनम् ॥ नर्दन्तं नर्दतां भीमं शूरं शूरेण पातितम् ॥ २३ ॥ शार्दूलेनामिषस्यार्थे मृगराजं यथा हतम् ॥ २४ ॥ अर्चितं सर्वलोकस्य सपताकं सवेदिकम् || नागहेतोः सुपर्णेन चैत्यमुन्मथितं यथा ॥ २५ ॥ अवष्टभ्य च तिष्ठन्तं ददर्श धनुरूर्जितं ॥ राम रामानुजं चैव भर्तुश्चैवानुजं शुभा ॥ २६ ॥ तानतीत्य समासाद्य भर्तारं निहतं रणे ॥ समीक्ष्य व्यथिता भूमौ संभ्रान्ता निपपात ह ॥ २७ ॥ वैव पुनरुत्थाय आर्यपुत्रेति क्रोशती || रुरोद सा पतिं दृष्ट्वा संदितं मृत्युदामभिः ॥ २८ ॥ तामवेक्ष्य तु सुग्रीवः क्रोशन्तीं कुररीमिव | विषादमगमत्कष्टं दृष्ट्वा चाङ्गदमागतम् ॥ २९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकोनविंशः सर्गः ॥ १९ ॥ विंशः सर्गः ॥ २० ॥ तारया वाल्यालिङ्गनपूर्वकं सकरुणं बहुधाविलापेन प्रायोपवेशाध्यवसायः ॥ १ ॥ रामचा पविसृष्टेन शरेणान्त करेण तम् ॥ दृष्ट्वा विनिहतं भूमौ तारा तांराधिपानना || सी समासाद्य भर्तारं पर्यध्वजत भामिनी ॥ १ ॥ दुषुणाऽभिहतं दृष्ट्वा वालिनं कुञ्जरोपमम् || वीनरेन्द्र महेन्द्राभं शोकसंतप्तमानसा ॥ तारा तरुमिवोन्मूलं पर्यदेवयदातुरा ॥ २ ॥ रणे दारुणविक्रान्त प्रवीर लवतां वर ॥ " किं दीनामपुरोभागामद्य त्वं नाभिभाषसे ॥ ३ ॥ । ॥ २१–२६ ।। तमिममर्थं व्यञ्जयन्नाह — तानिति ॥ | श्रीमद्रामायणभूषणे मुक्ताहाराख्याने किष्किन्धाका- अतीत्येति नातिक्रम उच्यते । सर्वेषां समीपस्थत्वात् । ण्डव्याख्याने एकोनविंशतिः सर्गः ॥ १९ ॥ किंतु तत्र दोषबुद्धिमकृत्वेत्यर्थः । भर्तारं समासाद्येति उपसर्गेण स्वाज्ञानेनायं हत इति बुद्धवतीति ज्ञाप्यते ॥ २७ ॥ संदितं बद्धं । मृत्युदामभिः मृत्युपाशैः । अथ ताराप्रलापो विंशे - रामेत्यादिः सार्धश्लोकः । आसन्नप्राणमित्यर्थः ||२८|| कष्टं विषाद् | अत्यन्तवि- सा तारा तं दृष्ट्वा पर्यध्वजत ॥ १ ॥ इषुणेत्यादिः सार्धः षामित्यर्थः ॥ २९ ॥ इति श्रीगोविन्दराजविरचिते ॥ २ ॥ अपुरोभागां दोषदर्शनरहितां अनपराधामि- क्तः । तं । युद्धेमहावात॒सदृशवेगमित्यर्थः ॥ रामानु० बज्राणामिति । किंकरवज्रादिभेदविवक्षयाबहुवचननिर्देशः ॥ ति० रणे- ष्वितिशेषः । रणभेदमपेक्ष्यवज्राणामितिबहुवचनप्रयोगः ॥ २२ ॥ ति० मृगराजं प्रभूतमांसादिमत्त्वेनमृगश्रेष्ठं | शार्दूलोव्याघ्रः ॥ २३ ॥ ति० चैत्यं चतुष्पथवर्तिवल्मीकं । नांगहेतोः अन्तर्विद्यमाननागभक्षणार्थसुपर्णेनगरुडेनयथोन्मथितंतथासुग्रीवस्यराज्य- भोगहेतोः रामेोन्मथितमित्यर्थः ॥ २५ ॥ रामानु० संदितं बद्धं । " बद्धेसंदानितंमूतमुद्दितंसन्दितंसितं” इत्यमरः ॥ २८ ॥ इत्येकोनविंशः सर्गः ॥ १९ ॥ रामानु० रामचापेति । एतदनन्तरं सा समासाद्येतिश्लोकःकतिपयकोशेषुप्रमादाल्लिखितोवर्तते । अयमुपरि " दुर्लभंद- शनं तस्यतववत्सभविष्यति " इत्यनन्तरंद्रष्टव्यः । तारा उच्चैस्स्वरा । अतोनपुनरुक्तिः । स० ताराधिपानना प्राक् । यद्वा मुखस्य कलङ्कितत्वेनतथोक्तिः ॥ १ ॥ शि० दारुणंविक्रान्तंविक्रमोयस्यतत्संबोधनं । पुरोभागां अग्रेस्थितां || ति० इदानींपुरोभागां एत- [ पा० ] १ छ. झ ञ ट मृगराजमिवाहतं. २ च. ज. – ट. भर्तुश्चैवतथानुजं. ३ ग. सासमीक्ष्याथतंभूमौ. ४ क. ख. ह्यार्यपुत्रेति. ५ ङ.—–ट. वादिनी. घ. शोचती. ६ङ. च. ज. ज. पतितंदृष्ट्वा ७ छ. झ. ट. संवीतं. क. ग. ङ. च. ज. ज. स्यन्दितं. ८ ङ. करेणच. ९ क. ख. ग. तारतरखना १० सासमासाद्यभर्तारं. इषुणाभिहतं. इत्यर्धद्वयंरामानुजीयपाठेअत्र- नदृश्यते. उत्तरत्रदुर्लभदर्शनंवत्सेत्यर्धात्परंदृश्यते. ख. घ. समासाद्यच. ११ छ. झ ट वानरंपर्वतेन्द्राभं १२ ग. महाभागं. १३ क. ग. शोकसंविनमानसा ख. शोकसंतापकर्शिता १४ घ. छ. झट. पर्यदेवयतातुरा. १५ छ. झ ञ ट किमिदानीं रोभागां. क. ग. किंदीनामनुरक्तांमामद्य. श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ उत्तिष्ठ हरिशार्दूल भजख शयनोत्तमम् ॥ नैवंविधाः शेरते हि भूमौ नृपतिसत्तमाः ॥ ४ ॥ अतीव खलु ते कान्ता वसुधा वसुधाधिप ॥ गतासुरपि यां गात्रैम विहाय निषेवसे ॥ ५ ॥ व्येक्तमन्या त्वया वीर धर्मतः संप्रवर्तिता || किष्किन्धेव पुरी रम्या स्वर्गमार्गे विनिर्मिता ॥ ६ ॥ यान्यसाभिस्त्वया सार्धं वनेषु मधुगन्धिषु || विहृतानि त्वया काले तेषामुपरमः कृतः ॥ ७॥ निरानन्दा निराशाऽहं निमना शोकसागरे || त्वयि पञ्चत्वमापन्ने महायूथपयूथपे ॥ ८ ॥ हृदयं सुस्थिरं मह्यं दृष्ट्वा विहितं पतिम् || यन्न शोकाभिसंतप्तं स्फुटतेऽद्य सहस्रधा ॥ ९ ॥ सुग्रीवस्य त्वया भार्या हृता स च विवासितः ॥ यत्तु तस्य त्वया व्युष्टिः प्राप्तेयं प्लवगाधिप ॥ १० ॥ निःश्रेयसपरा मोहात्वया चाहं विगर्हिता || यैषाऽब्रवं हितं वाक्यं वानरेन्द्र हितैषिणी ॥ ११ ॥ रूपयौवनदृतानां दक्षिणानां च मानद || नूनमप्सरसामार्य चित्तानि प्रमथिष्यसि ॥१२॥ कालो निःसंशयो नूनं जीवितान्तकरस्तव || बलाद्येनावपन्नोसि सुग्रीवस्यावशो वशंम् ॥ १३ ॥ [अंस्थाने वालिनं हत्वा युध्यमानं परेण च ॥ न संतप्यति काकुत्स्थः कृत्वा कर्म सुगर्हितम् ॥ १४ ॥ ] वैधव्यं शोकसंतापं कृपणं कृपणा सती ॥ अदुःखोपचिता पूर्व वर्तयिष्याम्यनाथवत् ।। १५ ।। लालितथाङ्गदो वीरः सुकुमारः सुखोचितः ॥ वत्स्यते कामवस्थां मे पितृव्ये क्रोधमूच्छिते ॥१६॥ ति यावत् ॥ ३–५ ॥ हे वीर अत्र निर्मिता | विवासित इति यत्तस्य व्युष्टिरित्यन्वयः ॥ १० ॥ किष्किन्धेवान्या पुरी स्वर्गमार्गे त्वया धर्मतःप्रवर्तिता | निःश्रेयसपरा श्रेयस्कामा ॥ ११ ॥ दक्षिणानां अतः खल्विमां त्यक्त्वा गन्तुमुद्यतोसीति भावः ॥ ६ ॥ अनङ्गतत्रे कुशलानां । प्रमथिष्यसि वशीकरिष्यसी- अस्माभिरिति इतरख्यपेक्षया बहुवचनं । अस्मामि: तिभावः । वीरस्य स्वर्गसिद्धेरितिभावः ॥ १२ ॥ सह त्वया यानि विहृतानि विहाराः । कृतानीत्यध्या- हारः । तेषां त्वया उपरम: विरामः कृतः ॥ ७ ॥ | वशं अवपन्नः प्राप्तः ॥ १३ - १४ ॥ अहं पूर्व अद्य निरानन्दा । निराशा कालान्तरे आनन्दो अदु:खोपचिता अकृपणाचसती संप्रति कृपणाभूत्वा 66 भविष्यतीत्याशारहिताऽहं शोकसागरे निमग्ना अ वैधव्यं शोककृतसंतापंच वर्तयिष्यामि धारयिष्यामि स्मीति शेषः । पञ्चत्वं मरणं ॥ ८ ॥ मह्यं मम ॥ ९ ॥ ॥ १५ ॥ मे मया लालितः अङ्गदः पितृव्ये व्युष्टिः फलं । “ व्युष्टिः फले समृद्धौ च " इत्यमरः । पितृभ्रातरि । क्रोधमूच्छिते सति कामवस्थां वत्स्यते स्मिन्कालेकृतापराधांमत्वाऽद्यनाभिभाष से किमित्यन्वयः ॥ ३ ॥ ति० हेवीर धर्मतः संप्रवर्तता धर्मेणयुद्धमाचरतात्वयाऽद्यस्वर्ग- मार्गे स्वर्गसाधन रणभूमौकिष्किन्धेवाऽन्यारम्यापुरीनिर्मिता । नोचेत्कथंकिष्किन्धांविहायात्रशेषेइत्यर्थः । कतक० धर्मतःप्रव- र्तिता रक्षिता । किष्किन्धेवान्यापिस्वर्गमार्गे स्वर्गरूपदेशेनिर्मिता ॥ स० अन्यापुरी वीरस्वर्गलक्षणा ॥ ६ ॥ स० नकालःअ- कालःअयस्यअदृष्टस्यअकालः अयाकालः | घटानधिकरणमितिवत् ॥ ७ ॥ ति० सविवासित इतियत् तत्प्रसिद्धंकर्म तस्यकर्मण इयंव्युष्टिःपरिपाकःप्राप्तइत्यर्थः ॥ १० ॥ ति० प्राप्तदिव्यदेहेनाप्सरसांकाममोहजननेनेतिशेषः || शि० वद्वियोगेममैवदुःखं तव- तुतत्रापिसुखमित्याह - रूपेति ॥ १२ ॥ स० नून मित्यस्यवशमभिपन्नोसीत्यनेनान्वयादपौनरुत्यम् ॥ १३ ॥ ति० नसंतप्यति तत् अस्थाने अयुक्तं ॥ शि० अस्थाने अप्रसङ्गे स्वभार्यासुविद्यमानास्वित्यर्थः । सुगर्हितं अतिनिन्दितं कर्म अनुजवधूपरिग्रहंकृ- वापरेणसुग्रीवेणयुध्यमानंवालिनंहत्वाकाकुत्स्थोनसंतप्यतिसंतापहे तोरवघ्यवधस्याभावादितिभावः ॥ १४ ॥ ति० कृपणाकृपणा अतिशयेनकृपणा । आबाधायांवाद्वित्वं । पूर्वमदुःखोपचिता अदुःखं दुःखरहितंयथाभवतितथा उपचिता वर्धिता ॥ १५ ॥ [ पा० ] १ झ ट तांगात्रैः २ छ. – ट. व्यक्तमय ३ छ. झ. ट. संप्रवर्तता. च. ज. परिवर्तिना ४ ख. ग. वीर. ५ छ. झ. ट. सुस्थितं. ६ क. ग. ङ. च. ज. मन्ये. ७ क. ग. घ. विनिहतंभुवि च. - ट. निपतितंभुवि. यत्तत्तस्य. क. यत्तस्यहि. ग. यत्तस्यच. ९ झ. वशी. १० अयंश्लोकः ङ. ट. पाठेषुदृश्यते. ११ ग. छ. झ ञ ट, ८ च.ट. कृपणाकृपणा. ८४ सर्गः २० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । कुरुष्व पितरं पुत्र सुदृष्टं धर्मवत्सलम् || दुर्लभं दर्शनं वत्स तव तस्य भविष्यति ॥ १७ ॥ समाश्वासय पुत्रं त्वं संदेशं संदिशस्व च ॥ मूर्ध्नि चैनं समाघ्राय प्रवासं प्रस्थितो ह्यसि ॥ १८ ॥ रामेण हि महत्कर्म कृतं त्वामभिनिघ्नता || आनृष्यं च गतं तस्य सुग्रीवस्य प्रतिश्रवे ॥ १९ ॥ सकामो भव सुग्रीव रुमां त्वं प्रतिपत्स्यसे || भुङ्क्ष्व राज्यमनुद्विग्नः शँस्तो भ्राता रिपुस्तव ॥ २० ॥ किं मामेवं विलपती प्रेम्णा त्वं नाभिभाषसे ॥ इमाः पश्य वरा बह्वीर्भार्यास्ते वानरेश्वर ॥ २१ ॥ तस्या विलपितं श्रुत्वा वार्नर्यः सर्वतश्च ताः ॥ परिगृह्याङ्गदं ' दीनं दुःखार्ताः पॅरिचुक्रुशुः ॥ २२ ॥ किमङ्गदं साङ्गदवीरवाहो विहाय यौस्यद्य चिरप्रवासम् || न युक्तमेवं गुणसन्निकृष्टं विहाय पुत्रं प्रियँपुत्र गन्तुम् ॥ २३ ॥ किमप्रियं ते प्रियचारुद्वेष मया कृतं नाथ सुतेन वा ते ॥ सहाङ्गदां मां स विहाय वीर यत्प्रस्थितो दीर्घमितः प्रवासम् ॥ २४ ॥ यद्यप्रियं किंचिदसंप्रधार्य कृतं मया स्यात्तव दीर्घबाहो ॥ क्षमस्व मे तद्धरिवंशनाथ त्रजामि मूर्ध्ना तव वीर पादौ ॥ २५ ॥ तथा तु तारा करुणं रुदन्ती भर्तुः समीपे सह वानरीभिः ॥ व्यवस्थत प्रॉयमुपोपवेष्टुमनिन्द्यवर्णा भुवि यत्र वाली ॥ २६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे विंशः सर्गः ॥ २० ॥ ८५ वर्तयिष्यति । नश्यत्येवेतिभावः ॥ १६ ॥ कुरुष्वेति | प्रियः पुत्रो यस्य सः प्रियपुत्रइति । इयं स्त्रीजनप्रलाप - अनेन तदानीमङ्गदः समागत इति द्योत्यते परिपाटी ॥२३ - २४ ॥ असंप्रधार्य अविज्ञाय ||२५|| ॥ १७–१८ ॥ महत् अन्यैरशक्यं । कर्म कृतं । प्रायमुपोपवेष्टुं प्रायोपवेशकर्तुमित्यर्थः । “ प्रसमुपोदः आनृण्यंच गतं प्राप्तं । प्रतिनवे प्रतिज्ञाविषये ॥ १९ ॥ पादपूरणे " इति द्विर्वचनं ॥ २६ ॥ अत्र सर्गे सुश्रीवं प्रत्याह—सकाम इति || शस्त: हिंसितः श्लोकव्यत्यासो लेखककृतः । अस्मिन्सर्गे षड्विंशति- ।। २० ।। वालिनं प्रत्याह - किमिति ॥ २१ ॥ विल- श्लोकाः ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रा- पितं विलापं ।। २२ ।। साङ्गदौ वीरौ वीर्यवन्तौ बाहू मायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्या- यस्य स तथोक्तः । गुणसन्निकृष्टं गुणैः प्रत्यासन्नं । ख्याने विंशः सर्गः ॥ २० ॥ गुणैस्तव सदृशमित्यर्थ: । हे प्रियपुत्रेति संबुद्धिः । स० विगतः ईरः कंपोययोस्तौवीरौ । ततस्त्रिपदगर्भबहुव्रीहिः || शि० वीरः मानिवीरविध्वंसकत्वेनवीरत्वविशिष्टोबाहुर्यस्यतत्संबो- धनं ॥ २३ ॥ ती० प्रायमुपोपवेष्टुं प्रायोपवेशंकर्ते अनशनदीक्षांकर्तुमित्यर्थः ॥ २६ ॥ इतिविंशस्सर्गः ॥ २० ॥ [ पा० ] १ दुर्लभदर्शनंवत्सेत्यर्धादनन्तरं रामानुजीयपाठे सासमासाद्यभर्तारंपर्यष्वजतभामिनी । इषुणाभिहतंदृष्ट्वा वालिनं कुञ्जरोपमम् । इतिश्लोकोदृश्यते । रामानुजार्येणव्याख्यातश्च । साअङ्गदंप्रतितथोक्तवतीति २ ङ. छ. – ट. संदिशस्वमे. ३ क. समाजिघ्रन्प्रवासं. ४ क. – च. ज. - ट. आनृण्यंतु. ५ च. मृतोभ्राता. ६ छ. झ. ट. प्रलपतीं. ७ ङ. -ट. प्रियांत्वं. ८ छ. झ. ट. बहयोभार्याः ९झ. वानर्याः १० छ. झ. ट. दीनाः ११ ङ. च. ज. ञ. संप्रचुक्रुशुः. छ. झ. ट. प्रतिचुक्रुशुः. १२ ङ. - ञ. यातोसिचिरंप्रवासं. १३ छ. झ ञ. प्रियचारुवेषं. १४ अयं श्लोकः झ. ट. पाठयोर्नदृश्यते. ज. तवाप्रियंकान्त मयाक्कचित्किप्राज्यंकृतनाथ १५ ख ग घ. च. - ट. प्रायमनिन्द्यवर्णाउपोपवेष्टुंभुवि. V श्रीमद्वाल्मीकिरामायणम् । एकविंशः सर्गः ॥ २१ ॥ हनुमताशोचन्तींतारांप्रति शास्त्रार्थंकथनेन समाश्वासनपूर्वकमङ्गदेनवा लिनऔर्ध्वदैहिक विधानचोदनेन सहाङ्गदाभ्यु - दयावलोकनेन शोकनिर्हरणोक्तिः ॥ १ ॥ तारया तंप्रति स्वस्याङ्गदाभ्युदयापेक्षया मृतभर्तृपार्श्वशयनस्यैव सुखसाधन- वोक्तिः ॥ २ ॥ [ किष्किन्धाकाण्डम् ४ ततो निपतितां तारां च्युतां तारामिवाम्बरात् || शनैराश्वासयामास हनुमान्हरियूथपः ॥ १ ॥ गुणदोषकृतं जन्तुः स्वकर्मफलहेतुकम् || अव्यग्रस्तदवाप्नोति सर्व प्रेत्य शुभाशुभम् ॥ २ ॥ शोच्या शोचसि कं शोच्यं दीनं दीनाऽनुकम्पसे || कैस्य को वाऽनुशोच्योरित देहेस्मिन्बुद्बुदोषमे ॥ ३ ॥ अङ्गदस्तु कुमारोऽयं द्रष्टव्यो जीवपुत्रया || आयत्यां च विधेयानि समर्थान्यस्य चिन्तय ॥ ४ ॥ जानास्यनियतामेवं भूतानामागतिं गतिम् ॥ तस्माच्छुभं हि कर्तव्यं पण्डितेनैहलौकिकम् ॥ ५ ॥ यस्मिन्ह रिसहस्राणि प्रेयुतान्यर्बुदानि च ॥ वर्तयन्ति कृतांशानि सोयं दिष्टान्तमागतः ॥ ६ ॥ यदयं न्यायदृष्टार्थ: सामदानक्षमापरः ॥ गतो धर्मजितां भूमि नैनं शोचितुमर्हसि ॥ ७ ॥ सर्वे हि हरिशार्दूलाः पुत्रश्रयं तवाङ्गदः ॥ इदं हरृक्षराज्यं च त्वत्सनाथमनिन्दिते ॥ ८ ॥ अथ हनुमत्समाश्वासनमेकविंशे -- तत इत्यादि || | दिति भावः || ३ || द्रष्टव्यः परिपालनीय: । आयत्यां तारां तारकां ॥ १ ॥ जन्तुः गुणदोषकृतं ज्ञानाज्ञाना- उत्तरकाले । समर्थानि हितानि ॥ ४ ॥ अनियतामा- भ्यांकृतं । स्वकर्मफलं स्वकर्मवासना हेतुर्यस्य तत्तथो- गतिं गतिं अस्थिरतामितियावत् । शुभं और्ध्वदैहिकं । तं | यत् कर्मास्ति तत् तस्य शुभाशुभं फलभूतंसुख- ऐहलौकिकं रोदनादिकं ॥ ५ ॥ यस्मिन् विषये । दुःखं । प्रेत्य लोकान्तरंप्राप्य | अव्यप्र: एकाप्रः सन् | हरीत्यविभक्तिकनिर्देश: । हरीणामित्यर्थः । कृतांशानि अवाप्नोति । अत्रकृतंशुभाशुभरूपं कर्म लोकान्तरे | कृतविभागानि सन्ति वर्तयन्ति जीवनं कुर्वन्ति । सोयं फलदानाय सहैव गच्छतीत्यर्थः । सुग्रीवेणायं मारित दिष्टान्तं दिष्टस्य दैवकल्पितकालस्य अन्तं समाप्ति । इति न मन्तव्यं । किंतु स्वकर्मणैवहतः । निमित्त- "कालो दिष्टोप्यनेहापि" इत्यमरः । बहून्स्वजनाञ्जीव- मात्रं सुग्रीवइतिभावः ॥ २ ॥ नायंशोचनीय : स्वक- |यित्वा गतः स्वसुकृतफलं प्राप्तुं गतः । अतः स न शोच्य मनुरूपेणगतत्वात् । किंतु स्वात्मैवशोच्य : केनकर्मणा इतिभावः ||६|| न्यायदृष्टार्थः शास्त्रदृष्टतत्त्वार्थः । साम कंलोकंगमिष्यामीति । तद्दर्शयति - शोच्येति ॥ स्वयं- दुःखितानां स्वजनानां सान्त्वनं । दानं अभीष्टार्थदानं । शोच्या त्वं कंप्रति शोचसि | स्वयंदीना कं दीनं क्षमा तत्कृतापराधसहनं । एतासु पर: सक्तः अयं । अनुकम्पसे दयसे। बुद्बुदोपसे जलबुद्रुदवदस्थिरे देहे । धर्मजितां स्वाधीनधर्माधर्मकाणां । भूमिं लोकं । यत् निमित्तसप्तमी । कस्य कोवानुशोच्योस्ति । सर्वेषाम- यस्मात् गतः । तस्मान्नैनं शोचितुमर्हसि ॥७॥ हरीणां प्यस्थिरत्वाविशेषात् । स्वयं स्थिर एव ह्यस्थिरं शोचे- ऋक्षाणां च । राज्यं त्वत्सनाथं त्वया सनाथं ॥ ८ ॥ स० गुणदोषकृतं गुणदोषजन्यं । स्वकर्मफलहेतुकं सुष्टुअकर्मफलंयस्य सः स्वकर्मफलोविष्णुः तद्धेतुकंशुभं स्वर्गनरकादिकं जन्तुः प्रेय अव्यग्रस्सन्प्राप्नोतीतियोजना | शि० अव्यग्रोजन्तुः प्राणी गुणदोषकृतं गुणेनधर्मबुद्ध्या । दोषेण पापवुद्ध्या । कृतं निष्पा- दितं । फलहेतुकंशुभाशुभफलकारणीभूतंयत्स्वकर्मतत् तस्यस्वकर्मणः शुभाशुभंफलं । प्रेत्यप्राणांस्त्यक्त्वा । अवाप्नोति । एतेन पूर्वोपार्जित कर्मफलमेवत्वयाप्राप्त मितिसूचितं ॥ २ ॥ स० आयत्या प्रयत्नेन । अस्य वालिनः । विधेयानिकार्याणिसमर्थानि सुग- तिप्रापक्राणीत्यर्थः । चिन्तय कारयेतियावत् ॥ ४ ॥ ति० हेपण्डिते इह पतिपित्रादिवियोगकाले । लौकिकं बहुरोदनादि । नक- र्तव्यं प्रीतिमात्रबोधकतयामृतेष्टासाधनत्वेनचतस्यलौकिकत्वं । स० अनियतां अव्यवस्थितांभगवन्नियतामित्यप्यर्थः । नियतामिति- पाठेतुस्फुटोर्थः । पण्डितेनेत्येकं वापदं । अङ्गदेनेत्यर्थः । लौकिकं ऊर्ध्वलोकप्रापकं । कर्तव्यं त्वयाकारयितव्यंच ॥ ५ ॥ रामानु० [ पा० ] १ ङ. च. ज. अ. स्वयं. २ क. ग. घ. च. छ. झ ञ ट कश्चकस्यानु. ३ट आयत्याच. ४ क. ख. ङ. ट. पण्डितेनेह्. ५ क. ख. ग. छ. झ. शतानिनियुतानिच च. ज. ट. प्रयुक्तान्यर्बुदानिच ६ ज. धर्मकृतां. ७ ग. ङ. ट. सर्वेच. क. सर्वेतु. ८ क. घ. -ट. हयृक्षपतिराज्यं. 4 सर्ग: २२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ताविमौ शोकसंतापौ शनैः प्रेरय भामिनि ॥ त्वया परिगृहीतोऽयमङ्गदः शास्तु मेदिनीम् ॥ ९ ॥ संततिश्च यथा दृष्टा कृत्यं यच्चापि सांप्रतम् || राज्ञस्तत्क्रियतां तावदेष कालस्य निचयः ।। १० ।। संस्कार्यो हॅरिराजच अङ्गश्चाभिषिच्यताम् || सिंहासनगतं पुत्रं पश्यन्ती शान्तिमेष्यसि ॥ ११ ॥ सा तस्य वचनं श्रुत्वा भर्तृव्यसनपीडिता ॥ अब्रवीदुत्तरं तारा हनुमन्तमवस्थितम् ॥ १२ ॥ अङ्गदप्रतिरूपाणां पुत्राणामेकतः शतम् || तस्याप्यस्य वीरस्य गात्रसंश्लेषणं वरम् ॥ १३ ॥ न चाहं हॅरिराजस्य प्रभवार्म्यङ्गदस्य वा || पितृव्यस्तस्य सुग्रीवः सर्वकार्येष्वनन्तरः ॥ १४ ॥ न ह्येषा बुद्धिरास्थेया हनुमन्नदं प्रति ॥ पिता हि बन्धुः पुत्रस्य न माता हरिसत्तम ।। १५ ।। न हि मम हरिराजसंश्रयात्क्षमतरमस्ति परत्र चेहँ वा ॥ अभिमुखहतवीरसेवितं शयनमिदं मम सेवितुं क्षमम् ॥ १६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकविंशः सर्गः ॥ २१ ॥ द्वाविंशः सर्गः ॥ २२ ॥ वालिनाकनिष्ठमपिसुग्रीवंप्रतिस्वापकारक्षमापणपूर्वकं ताराबुद्धिप्रशंसनेन तद्वचनसंमाननचोदनेन सहाङ्गदपालनराम- कार्यकरणयोश्चोदना ॥ १ ॥ तथा सुग्रीवाय स्वकण्ठस्थ काञ्चनमालादानपूर्वकमङ्गदंप्रति हितमुपदिशतिस तिवालिनि सहसा तत्प्राणैस्तच्छरीराक्रमणं ॥ २ ॥ वानरगणेषु वालिनोऽद्भुतापदानप्रशंसनपूर्वकमुच्चैः परिदेवयमानेषु तारया सहसा वालिपरिरंभणपूर्वकं भूमौनिपतनं ॥ ३ ॥ वीक्षमाणस्तु मन्दासुः सर्वतो मन्दमुच्छ्रसन् || आदीवेव तु सुग्रीवं ददर्श त्वात्मजाग्रतः ॥ १॥ ताविभौ शोकसंतापौ शोकतत्कृततापौ । शनैः क्रमेण | | संस्कार्य इत्यस्योत्तरमाह - न चेति ॥ हरिराजस्य न प्रेरय निवर्तय | भर्तृमरणशोकस्य सद्यो दुस्त्यजत्वा- प्रभवामि तस्य संस्कारकरणे न समर्थास्मि । अङ्गदस्य दिति भावः ॥ ९ ॥ संततिश्च यथा दृष्टा यत्प्रयोज- नक: संतानोलब्धः । सांप्रतं इदानीं । यच्च कृत्यं कर्तुं योग्यं तत्सर्वं राज्ञः क्रियतां । एष निश्चयोस्य कालस्य योग्य इति शेषः । नतु शोक इति भावः । पुत्रोत्पादनफलमौर्ध्वदैहिकं क्रियतामित्यर्थः ॥ १० ॥ उक्तमर्थं वाचा दर्शयति — संस्कार्य इति । शान्ति दुःख- शमं ॥११ – १२॥ अङ्गदप्रतिरूपाणां अङ्गदतुल्यानां । पुत्राणां सत्पुत्राणां शतं एकतः एकत्र एकतुलायामस्तु । हृतस्याप्यस्य गात्रसंश्लेषणं गाढालिङ्गनं । एकतो- एवममोघरामशराभिघातेन मोहसमाविष्टं वालिनं स्तु । तयोर्मध्ये भर्तृसंश्लेषणमेव वरमित्यर्थः ॥ १३ ॥ मृतं निश्चित्य संस्कारादिकरणाय त्वरमाणे हनुमति हयृक्षपतिराज्यंचेतिपाठः । अन्यथावक्ष्यमाणाङ्गदाभिषेकवचन विरोधः स्यात् ॥ ८ ॥ रामानु० त्वयेति । अङ्गदाभिषेचनं तारा- दुःखशान्तयेदर्शितं ॥ ति० ताविमौ सुप्रीवाङ्गदौ शनैः प्रेरय उत्तरकार्य करणायेतिशेषः ॥ ९ ॥ शि० ननुत्वत्कर्तृकाभिषेकाप्रवृ- त्तौत्वद्विषयकाङ्गदप्रीतिर्विनङ्घयतीत्यतआह— नहीति | हेहनुमन् पिता तदुपलक्षितपितृव्यादिश्चपुत्रस्यबन्धुः । मातातु न एषाबुद्धिः अङ्गदंप्रतिआस्थेया प्रापणीया | किंचमातैवबन्धुः पित्रादिस्तुनेतिबुद्धिर्नास्थेया | पितृव्येपिबन्धुत्वबोधनीयमित्यर्थः । एतेनेहग्बुद्ध्य- नुत्पत्तौसुग्रीवविद्वेषेऽङ्गद विध्वंसोभविष्यतीतिव्यजितं ॥ १५ ॥ इत्येकविंशः सर्गः ॥ २१ ॥ वा न प्रभवामि तस्य राज्याभिषेककरणे न प्रभवा- मीत्यर्थः ॥ १४ ॥ नास्थेया नादर्तव्या । नकर्तव्येत्य- र्थ: । पिता पितृव्यः ॥ १५ ॥ परत्र परलोके । इह अस्मिँल्लोके । शञ्चभिमुखतया हतः अभिमुखहतः स चासौ वीरश्च तेन सेवितं ॥ १६॥ इति श्रीगोविन्दु- राजविरचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने एकविंशः सर्गः ॥ २१ ॥ [ पा० ] १ ख. च. छ. ज. ञ ट शोकसंतप्सौ. २ क. ख. ग. ङ. ज. – ट. सर्वमेषकालस्य. च. सर्वमेषकार्यस्य. ३ घ. च. – झ. ट. हरिराजस्तु. ४ ख. हतस्यास्यप्रवीरस्य ५ ग. राजसिंहस्य. ६ क. च. म्यङ्गदस्यच. ७ ज ञ. चेहच. ८ क. आरादेवतु. ९ ख. ङ. च. छ. झ ञ ट ददर्शानुजमग्रतः ज. ददर्शानुजमग्रजः श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ तं प्राप्तविजयं वाली सुग्रीवं प्रवगेश्वरः || आभाष्य व्यक्तया वाचा सस्नेहमिदमब्रवीत् ॥ २ ॥ सुग्रीव दोषेण न मां गन्तुमर्हसि किल्विषात् ॥ कृष्यमाणं भविष्येण बुद्धिमोहेन मां बलात् ॥ ३ ॥ युगपद्विहितं तात न मन्ये सुखमावयोः || सौहार्द भ्रातृयुक्तं हि तदिदं तात नान्यथा ॥ ४ ॥ प्रतिपद्य त्वमद्यैव राज्यमेषां वनौकसाम् || मामप्यद्यैव गच्छन्तं विद्धि वैवस्वतक्षयम् ॥ ५ ॥ जीवितं च हि राज्यं च श्रियं च विपुलामिमाम् ॥ प्रजहाम्येष वै तूर्ण महचागर्हितं यशः ॥ ६ ॥ अस्यां त्वहमवस्थायां वीर वक्ष्यामि यद्वचः ॥ यद्यप्यसुकरं राजन्कर्तुमेव तँदर्हसि ॥ ७ ॥ सुखाई सुखसंवृद्धं बालमेनमवालिशम् ॥ बाष्पपूर्णमुखं पश्य भूमौ पतितमङ्गदम् || मम प्राणै: प्रियतरं पुत्रं पुत्रमिवरसम् ॥ ८ ॥ मया हीनमहीनार्थं सर्वतः परिपालय || त्वमेवास्य हि दाता च परित्राता चं सर्वतः ॥ भयेष्वभयदश्चैव यथाऽहं प्लवगेश्वर ॥ ९ ॥ एष तारात्मजः श्रीमांस्त्वया तुल्यपराक्रमः || रँक्षसां तु वधे तेषामग्रतस्ते भविष्यति ॥ १० ॥ ८८ दैवात्किंचित्समाश्वस्तो वाली कर्तव्यभागं नियच्छति | अन्यप्रकारं न भवतिहि ॥ ४ ॥ प्रतिपद्य पालयेति- द्वाविंशे – वीक्षमाण इत्यादि || मन्दासुः अल्पप्राण: शेष: । यद्वा प्रतिपद्यप्राप्नुहि । श्यन्नन्तोयं । ॥ १ ॥ आभाष्य संबोध्य || २ || किल्बिषात् वैवस्वतक्षयं यमगृहं ॥ ५ ॥ अगर्हितं यशः राज्यविवासनदारहरणरूपकिल्बिषाद्धेतोः । मां दोषेण केनाप्यवध्यो वालीति प्रसिद्धं यशः गन्तुं दोषसहितं ज्ञातुं नार्हसि । किंतु भविष्येण भाविफलेन हेतुनाजातेन बुद्धिमोहेन बलात्कृष्यमाणं मां गन्तुमर्हसि ॥ ३ ॥ आवयोः भ्रात्रोः । भ्रातृयुक्तं भ्रातृत्वप्रयुक्तं । सौहार्द सुखं राज्यसुखं च । एतदुभयं दैवेन युगपन्नविहितं । मन्ये ध्रुवं । अव्ययमेतत् । तदिदं दैवकृतं युगपदविधानं । अन्यथा अस्यामवस्थायां चरमावस्थायां । यद्वचो वक्ष्यामि एतद्यद्यप्यसुकरं तथाप्यवश्यं कतुमर्हसि । मदुक्तरीत्या राजाभवेत्यर्थः ॥ ७ ॥ वयसा बालमप्यबालिशं बालबुद्धिरहितं । प्राणैः प्राणेभ्यः । मम पुत्रं त्वं औरसं पुत्रमिव पश्येति संबन्धः ॥ ८ ॥ अस्य अङ्ग- न हि | दस्य । दाता वस्त्राभरणादीनामिति शेषः । सर्वतः ति० हेसुग्रीव मांकिल्बिषात् प्राग्भवीयदुष्कृतवशात् । भविष्येण भविष्यताऽवश्यंभाविनाबुद्धिमोहेन त्वयिशत्रुबुद्धिरूपेण बलात्कृष्यमाणमांज्ञात्वा त्वंदोषेण स्वापकारदोषवत्त्वेन | मांगन्तुं अवगन्तुं । नार्हसि ॥ ३ ॥ स० मन्येइत्येतदव्ययमितिकश्चित् तन्मूलंचिन्त्यं । ति० कार्यानुमितंकर्मप्राबल्यं दर्शयति–युगपदिति । भ्रातृयुक्तं भ्रात्रोर्युक्तंउचितं । सौहार्द सुखंचराज्यसुखंच आवयोः कर्मणायुगपन्न विहितमितिमन्ये । यतस्तदिदमुचितम पिसौहार्दसुखंचान्यथाजातंविघटितमित्यर्थः ॥ ४ ॥ ति० अथराम- शरक्षीणपापत्वात्प्राप्तदिव्यप्रकृतिः स्वयमेव सुग्रीवाय खानन्तरंप्राप्तं राज्यं ददाति - प्रतिपद्येति । प्रतिपद्यस्खेत्यर्थः । ननुराजनिमृतेत त्पुत्र एवराज्याधिकारी नतुतत्कनीयान्भ्रातेतिचेन्न । पुत्रस्यबालत्वेन राज्यरक्षणासामर्थ्याद्वलवदाश्रितत्वाच्चपुत्रनाशोमाभूदितित- थोक्तः। भगवतारामेणापिराज्यरक्षणासामर्थ्येनाङ्गदस्यसुग्रीवोऽभिषिक्तो यौवराज्येचाङ्गदः । सुग्रीवानन्तरंत्वङ्गदस्यैवराज्याधिकारो नतुसुग्रीवपुत्राणांअज्येष्ठपुत्रत्वादित्याहुः ॥ स० अद्यैवगच्छन्तमित्यनेन नमज्जीवनभयंत वेतिद्योतयति ॥ शि० ननुराजपुत्रसत्त्वेभ्रा- तूराज्यानौचित्यात्कथमेवमुक्तमितिचेन्न | बिलप्रविष्टवालिमरणनिश्चयेतदानवालिपुत्रस्याभावात्सुग्रीवस्यप्राप्त राज्यत्वेननवीनराज्य- त्वाभावेनांदोषात् ॥५॥ति० अगर्हितंयशः वालीकेनाप्यवध्यइत्येवंरूपं । प्रजहामि एकेनैवशरेणरामहतत्वादितिप्राञ्चः | अन्येतुचस्त्वर्थे यशइत्युत्तरंबोध्यः । अगर्हितंयशस्तुप्राप्नोमीतिशेषः । वालीभगवतारामेणच्छन्नेनहतइत्येवंरूपंचयशइत्याहुः ॥ ६ ॥ ति० अस्या- मवस्थायां चरमदशायां । यद्यप्यसुकरं मयाऽत्यन्तमपकृतत्वात् । तथापिकर्तुमर्हस्येवेतियोजना | सात्विकत्वात्सात्विकसमाश्रयणा- वल्याशयः । स्वयंराज्यस्यदत्तत्वाद्राजन्नितिसंबोधनं ॥ ७ ॥ वि० सर्वतः सर्वत्रदेशेकालेच | पालय खानन्तरमस्यैवराज्यंदेही- [ पा० ] १ घ. –ञ. प्लवगेश्वरं. २ क. ग. ङ. च. ञ. आभाष्याव्यक्तया. ३ च. – ट. जातमन्यथा. ४ छ. झ ञ ट विपुलांतथा ५ ग. सौम्य ङ. च. ज. तूर्णमहंवाऽगर्हितं. क. छ. झ ञ ट . तूर्णमहंचागर्हितं. ६ ङ. ट. त्वमर्हसि . . ७ ख. बालमत्यन्तबालिशं. ८ छ. झ ट त्वमप्यस्यपितादाता. ख. त्वमप्यमितदाताच. ङ च ज ञ त्वमस्यहितदाताच. क. ग. घ. त्वमध्यस्यहिदाताच. ९ घ. हिसर्वशः क. तुसर्वशः ख. ग. ङ, ट. चसर्वशः १० ङ. –ट. रक्षसांच, i सर्गः २२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । अनुरूपाणि कर्माणि विक्रम्य बलवात्रणे ॥ करिष्यत्येष तारेयस्तरस्वी तरुणोङ्गदः ॥ ११ ॥ सुषेणदुहिता चेयमर्थसूक्ष्म विनिंचये | औत्पातिके च विविधे सर्वतः परिनिष्ठिता ॥ १२ ॥ यदेषा साध्विति ब्रूयात्कार्य तन्मुक्तसंशयम् ॥ नहि तारामतं किंचिदन्यथा परिवर्तते ॥ १३ ॥ राघवस्य च ते कार्ये कर्तव्यमविशङ्कया ॥ स्वादधर्मो ह्यकरणे त्वां च हिंस्याद्विमानितः ॥ १४ ॥ इमां च मालामाधत्स्व दिव्यां सुग्रीव काञ्चनीम् ॥ उदारा श्रीः स्थिता ह्यस्यां संप्रजह्यान्मृते मयि ॥१५॥ इत्येवमुक्तः सुग्रीवो वालिना भ्रातृसौहदात् ॥ हर्षं त्यक्त्वा पुनर्दीनो ग्रहग्रस्त इवोडराट् ॥ १६ ॥ तेंद्रालिवचनाच्छान्तः कुर्वन्युक्तमतन्द्रितः ॥ जग्राह सोभ्यनुज्ञातो मालां तां चैव काञ्चनीम् ॥ १७ ॥ तां मालां काञ्चनीं दत्त्वा वाली दृष्ट्वाऽऽत्मजं स्थितम् ।। संसिद्धः प्रेत्यभावाय स्नेहादङ्गदमब्रवीत् ॥ १८ ॥ देशकालौ भजखाद्य क्षममाणः प्रियाप्रिये || सुखदुःखसहः काले सुग्रीववशगो भव ॥ १९ ॥ यथा हि त्वं महाबाहो लालितः सततं मया ॥ न तथा वर्तमानं त्वां सुग्रीवो बहु मंस्यते ॥२०॥ मास्यामित्रैर्गतं गच्छेर्मा शत्रुभिररिंदम || भर्तुरर्थपरो दान्तः सुग्रीववशगो भव ॥ २१ ॥ न चातिप्रणयः कार्यः कर्तव्योऽप्रणयश्च ते ॥ उभयं हि महान्दोषस्तस्मादन्तरहरभव ॥ २२ ॥ ८९ ... शत्रुभ्यः परित्राता । भयेष्वभयदः शत्रुपुत्रत्वेन | संसिद्ध: कृतनिश्चयः ॥ १८ ॥ अद्य मत्प्रयाणानन्तरं । स्थानान्निष्कासनादिभयहेतुषु विषये अभयदः ॥ ९ देशकालौ भजस्व । गत्यर्था ज्ञानार्थाः । देशकालो – ११ ॥ अर्थसूक्ष्मविनिश्चये सूक्ष्मार्थविनिश्चये | जानीहि । अस्मिन्देशे अस्मिन्काले च एवं वर्तितव्यं औत्पातिके उत्पातविषयज्ञाने च । परिनिष्ठिता संजा- एवं न वर्तितव्यमिति विवेचयेत्यर्थः । प्रियाप्रियेक्षम- तनिष्ठा | समर्थेतियावत् ॥ १२ ॥ न परिवर्तते न माणः । प्रभोः प्रियवचनवदप्रियवचनमपि सोढव्य- भवतीत्यर्थः ॥ १३ ॥ विमानितः राघव इति शेष: मित्यर्थः । काले सुखदुःखसहः दुःखकाले सुखं सुख- ॥ १४ ॥ संप्रजह्यान्मृतेमयि मृते सति श्रीरिमां काले दुःखं च सहमान इत्यर्थः । सुग्रीववशो भव काञ्चनीं मालां संप्रजह्यात् । ततः पूर्वमेव मयि सुग्रीवपरतत्रोभव ॥ १९ – २० ॥ अस्य सुग्रीवस्या - जीवति गृहाणेति भावः ।। १५ ॥ दीनः अभूदिति मित्रैर्गतं प्राप्तं पुरुषं मा गच्छेः । अस्य शत्रुमित्रं न शेषः । ग्रहग्रस्तः राहुप्रस्तः ॥ १६ ॥ तत् तदनन्तरं । भजेरित्यर्थः । शत्रुभिः सह च मा गच्छेः ॥ २१ ॥ शान्तः त्यक्तवैरः ॥ १७॥ प्रेत्यभावाय मरणाय । | अतिप्रणय: अतिस्नेहः अप्रणय: स्नेहभावश्च । तिव्यङ्ग्यं ॥ ९ ॥ स० अनुरूपाणि मदनुरूपाणि त्वदनुरूपाणिवा ॥ ११ ॥ ती० ननुसमुद्रसंजातायास्तारायास्सुषेण दुहितृत्वंकथ- मिति चेत् तत्रक्षीराब्धिमथन समयोत्पन्नांतारांदृष्ट्वासुषेणोवामंकरमग्रहीत् । वालीतुतारायादक्षिणंकरमगृह्णात् । तदाऽन्योन्यविवा- देसति देवैस्सुषेण दुहितृत्वंतारायावा लिनोजायावंच निश्चितं । तदुक्तंस्कान्दे – “ देवैस्सुषेणकलहेपुत्रीतिप्रतिपादिता । सुषेणोदुहि - तुस्तस्याःस्वयंवरमकल्पयत् । इत्थमूढाकपीन्द्रेणतारा सर्वाङ्गसुन्दरी | सुग्रीवमेकदारात्रौरूपसादृश्यमोहिता | प्रार्थयामासकामार्तार- न्तु॑रतिमतीप्रभुम् । नममायोनिजातायागमनं लोकगर्हितम् ।" इति ॥ ति० तारारक्षणंततउपकारमादर्श्यसूचयति-सुषेणेति । तद्दुहिता तारा । अर्थानांमध्येसूक्ष्मः परमदुर्ज्ञेयोयोर्थस्तस्यनिश्चये औत्पातिकेविविधेनानाप्रकारोत्पातसूचितापत्कालिकानुष्ठेय निश्च- येसर्वतऐहिकामुष्मिकनिश्चयेच | परिनिष्ठिता अतिसमर्था ॥ १२॥ ति० नहीति | मदनुभवसिद्धमेतदितिभावः । अनेनत्रैवर्णिकेत- रस्वेनतरुणत्वेनावश्यं कर्तव्यपुरुषान्तरस्वीकारायास्तारायादेवरत्वात्सुग्रीवस्य स्वीकारोप्यनुमतइतिगम्यते ॥ १३ ॥ रामानु० संप्रजह्याः संप्रजहि । शत्रूनितिशेषः ॥ १५ ॥ ति० विपक्षेबाधकमाह - यथाहीति । बालतया केवलंलालितः यथासेवो- चितकाले पिसेवारहितोऽवर्तिष्ट तथा सेवाराहित्येनवर्तमानखां सुग्रीवोनबहुमन्येत । अतस्सेवांकुर्वित्युपदेशः ॥ २० ॥ स० अस्य माशत्रुभिः मित्रैस्सह गच्छेः ॥ २१ ॥ ति० नातिप्रणयः पुत्रत्वात् अप्रणयश्चनकार्यः । अस्मद्वधादिनान्तरदृक् 'अत्यासत्तिर्वि- [ पा० ] १ ग. कार्याणि. २ ख. ङ. – ट. तारेयस्तेजस्वी. ३ क. ग. विनिर्णये. ४ ङ. – उ. हिंस्यादमानितः ५ क. ग. वालिनोवचनाच्छान्तः ६ घ. चाभ्यनुज्ञातः ७ ङ. – ट दृष्ट्वाचैवात्मजंस्थितं. ८ क. ग. – ट. बहुमन्यते ९ ख. छ.. झ ञ ट नास्यामित्रैः १० ग. घ. छ. झ ञ ट महादोषंतस्मात् क. ङ. च. ज. महादोषः. वा. रा. १३१ श्रीमद्वारमीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ इत्युक्त्वाऽथ विवृत्ताक्षः शरसंपीडितो भृशम् ॥ विवृतैर्द शनैर्भी मैर्च भूवोत्क्रान्तजीवितः ॥ २३ ॥ ततो विचुक्रुशुस्तत्र वानरा हरियूथपाः || परिदेवयमानास्ते सर्वे प्लेवगपुङ्गवाः ॥ २४ ॥ किष्किन्धा ह्यद्य शेन्यासीत्स्वर्गते वानराधिपे || उद्यानानि च शून्यानि पर्वताः काननानि च ॥ हते लवगशार्दूले निष्प्रभा वानराः कृताः ॥ २५ ॥ यस्य वेगेन महता काननानि वनानि च ॥ पुष्पौघेणानुबध्यन्ते करिष्यति तदद्य कः ॥ २६ ॥ येन दत्तं महयुद्धं गन्धर्वस्य महात्मनः ॥ गोलभस्य महाबाहोर्दश वर्षाणि पञ्च च ॥ २७॥ नैव रात्रौ न दिवसे तयुद्धमुपशाम्यति ॥ तैतस्तु षोडशे वर्षे गोलभो विनिपातितः ॥ २८ ॥ हँत्वा तं दुर्विनीतं तु वाली दंष्ट्राकरालवान् || सर्वाभयकरोसाकं कथमेष निपातितः ॥ २९ ॥ हते तु वीरे प्लवगाधिषे तदा प्लवङ्गमास्तत्र न शर्म लेभिरे ॥ वनेचराः सिंहयुते महावने यथा हि गावो निहते गवांपतौ ॥ ३० ॥ ततस्तु तारा व्यसनार्णवाप्लुता मृतस्य भर्तुर्वदनं समीक्ष्य सा ॥ जगाम भूमिं परिरभ्य वालिनं महाद्रुमं छिन्नमिवाश्रिता लता ॥ ३१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे द्वाविंशः सर्गः ॥ २२ ॥ अन्तरहरभवः । मध्यमभावमवलम्बस्वेत्यर्थः ॥ २२ ॥ | वालिमरणानन्तरकाले । यद्वा । वनानि क्षुद्रारण्या- विवृत्ताक्षः भ्रमितनेत्रः । विवृतैः प्रकाशितैः । अत- नि । यस्मिन् वालिनि गच्छति सति तदूरुवेगेनावि- एव भीमैः । दशनैः दन्तैरुपलक्षितः । उत्क्रान्तजी- शेषेण सर्वाणि वनानि पुष्पैः सहानुगच्छन्तीत्यर्थः वितः उद्गतप्राणः ॥ २३ ॥ परिदेवयमानाः रुदन्त ॥ २६ ॥ गोलभस्य गोलभाख्यस्य । उपशाम्यति इत्यर्थः । प्लवगपुङ्गवाः बलेन श्रेष्ठाः । पुनश्च हरियू- | उपाशाम्यत् । भूते लट् | दंष्ट्राकरालवान करालदंष्ट्रा- थपाः यूथस्य निर्वोढारः । वानराः वानरजातयः वान् । परनिपातः ।। २७ – २९ । शर्म सुखं । सिंहयुत ॥ २४ ॥ परिदेवनमेवाह – किष्किन्धेत्यादिना ॥ इति । सिंहस्थानीयो रामः ॥ ३० ॥ व्यसनार्णवे शून्या शून्यप्राया ॥ २५ ॥ वेगेन पराक्रमेण । आलुता मनेति यावत् ॥ ३१ ॥ इति श्रीगोविन्दरा-. काननानि अरण्यानि | वनानि जलानि । सरांसी- जविरचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने त्यर्थः । पुष्पौघेण अनुबध्यन्ते संबध्यन्ते । सदा पुष्पि- | किष्किन्धाकाण्डव्याख्याने द्वाविंशः सर्गः ॥ २२ ॥ तानि भवन्तीत्यर्थः । तत् पुष्पानुबन्धनम् । अद्यतु नाशायत्वतिदूरंतुनिष्फलं । सेवामध्यमभावेनराजवहिगुरुस्त्रियाम्' इतिन्यायेनमध्यममार्गमवलंब स्खेत्याशयः ॥ २२ ॥ स० षोड- शमे असंख्यादेरिति नजानिर्दिष्टत्वेनानित्यत्वाद्वा संख्यापूरकमप्रत्ययाङ्गीकाराद्वाऽयंशब्दः साधुः ॥ २८ ॥ रामानु० दंष्ट्राकराल- वान् | भावप्रधानो निर्देश: | दंष्ट्राभ्यांकरालवान् ॥ ति० दंष्ट्राकरालवान् आर्षःस्वार्थेमतुप् | दंष्ट्राकरालइत्यर्थः । अस्माकंसर्वा• भयंकरः सर्वेभ्योऽभयंकरः ॥ २९ ॥ स० आवने सम्यग्रक्षके | नन्द्यादित्वाल्लयुः । वालिनि हतेसति अचराः जडप्रायास्सन्तः | शर्म नलेभिरे | द्वितीयवनेचरशब्दोवानरपरः । गवांपतौ गोपाले । अलुक्समासत्वाद्वापति रित्याख्यातइत्यादिरीत्यावासाधुरयं शब्दः ॥ ३० ॥ इतिद्वाविंशः सर्गः ॥ २२ ॥ [ पा० ] १. ड.ट. प्लवगसत्तमाः २ क. ख. ग. शून्येयंवर्गते. ङ. – ट. शन्याचस्वर्गते. ३ ङ. ट. वानरेश्वरे • ४ ख. वानरानिष्प्रभाः कृताः ५ छ. - ट. ततःषोडशमे. ६ क. ट. तंहत्वा. ७ छ. झ. ट. वनेचरास्तत्र. ८ क. ख. भर्तु- र्व्यसनंसमाश्रिता. ग. च. ज. भर्तुर्वदनंसमाश्रिता. घ. भर्तुर्व्यसनंसमीक्ष्यसा. श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । त्रयोविंशः सर्गः ॥ २३ ॥ वालिवदनाघ्राणपूर्वकं विविधं विलपन्त्यांतारायां तदङ्गालिङ्गनाक्षमायां नीलेन वालिहृदयाद्रामबाणोन्मूलनं ॥ १ ॥ अङ्गदेन ताराप्रेरणया वालिचरणयोश्चरमप्रणामः ॥ २ ॥ सर्गः २३ ] ततः समुपजिघन्ती कपिराजस्य तन्मुखम् ॥ पति लोकाच्युतं तारा मृतं वचनमब्रवीत् ॥ १ ॥ शेषे त्वं विषमे दुःखमकृत्वा वचनं मम || उपलोपचिते वीर सुदुःखे वसुधातले ॥ २ ॥ मत्तः प्रियतरा नूनं वानरेन्द्र मही तव ॥ शेषे हि तां परिष्वज्य मां च न प्रतिभाषसे ॥ ३ ॥ सुग्रीवस्य वशं प्राप्तो विधिरेष भवत्यहो ॥ सुग्रीव एव विक्रान्तो वीरें साहसिकप्रिय ॥ ४ ॥ ऋक्षवानरमुख्यास्त्वां बॅलिनः पर्युपासते ॥ एषां विलपितं कृच्छ्रमङ्गदस्य च शोचतः ।। मम मां गिरं श्रुत्वा किं त्वं न प्रतिबुध्यसे ॥ ५॥ इदं तंद्वीरशयनं यत्र शेषे हतो युधि | शायिता निहता यत्र त्वयैव रिपव: पुरा ॥ ६ ॥ विशुद्धसत्त्वाभिजन प्रिययुद्ध मम प्रिय || मामनाथां विहायैकां गतस्त्वमसि मानद ॥ ७ ॥ शूराय न प्रदातव्या कन्या खलु विपश्चिता ॥ शूरभार्या हतां पश्य सद्यो मां विधवां कृताम् ॥ ८ ॥ अवभग्नश्च मे मानो भग्ना मे शाश्वती गतिः ॥ अगाधे च निमग्नाऽस्मि विपुले शोकसागरे ॥ ९ ॥ अश्मसारमयं नूनमिदं मे हृदयं दृढम् ॥ भर्तारं निहतं दृष्ट्वा यन्नाद्य शतधा गैतम् ॥ १० ॥ सुहेच्चैव हि भर्ता च कृत्या मम च प्रियः ॥ हवे च पराक्रान्तः शूरः पञ्चत्वमागतः ॥ ११ ॥ पतिहीना तु या नारी कामं भवतु पुत्रिणी ॥ नधान्यैः सुपूर्णापि विधवेत्युच्यते जनैः ॥ १२ ॥ अथ मरणानन्तरं ताराविलापस्त्रयोविंशे- - ततः | तदिदं वीरशयनमित्यन्वयः । युद्धपरायणस्य तवयुद्धे- समुपजिघ्रन्तीत्यादि ॥ लोकायुतं अस्माल्लोकाच्युतं नैव मरणं प्राप्तं खल्विति भावः ॥ ६ ॥ विशुद्धसत्त्वा- स्वर्गतमित्यर्थः ॥ १ ॥ दुःखमित्येतत्क्रियाविशेषणं । भिजनेति कूटयुद्धाभावाद्विशुद्धबल | सत्कुलप्रसूतत्वा- सुदुःखे सुतरां दुःखकरे ॥ २ – ३ ॥ त्वं सुग्रीवस्य द्विशुद्धकुल ॥ ७ ॥ अप्रदातव्यत्वे हेतुमाह - शूरभा- त्वत्तो बहुशः कान्दिशीकस्य | वशं प्राप्तः । सुग्रीव एव र्यामिति ॥ ८ ॥ गतिः पतिशुश्रूषेत्यर्थः । यद्वा विक्रान्त इत्येषः । विधिः दैवव्यापारः । अहो आश्चर्य - गम्यत इति गतिः सुखमित्यर्थः ॥ ९ ॥ अश्मसारम- करो भवति ॥ ४ ॥ कृच्छ्रं दुःखं ॥ ५ ॥ युधि हतो यत्वे हेतुः – दृढमिति ॥ १० ॥ हृदयभेदने हेतुमाह यत्र शेषे पुरा त्वया निहता रिपवो यत्र शायिताः – सुहृदिति ॥ पञ्चत्वं मरणं ॥ ११–१२ ।। स० लोकात् देहात् च्युतं | लोकश्रुतिपाठे श्रुता प्रसिद्धेत्यर्थः ॥ १ ॥ वि० उपलैः पाषाणैः । उपचिते व्याप्ते । सुदुःखे सुतरांदुःखकरे ॥ २ ॥ ति० एषविधिः रामरूपः । सुग्रीवस्यवशंप्राप्तोभवति । अहोइत्याश्चर्ये । नतुत्वद्वशंप्राप्तः । येनाद्यैवभार्य- यायोजितस्स्यादितिभावः । अतः सुग्रीव एव विक्रान्तोत्रराज्ये भवितेतिशेषः । साहसिकं साहसकर्म ॥ शि० हेसाहसिकप्रिय यस्सु ग्रीवः विक्रान्तः त्वयाबहुवारंपराभूतः तस्यसुग्रीवस्यवशंत्वंप्राप्तः । अतः एषः वशप्रापकरामरूपः | विधिः अहो आश्चर्यभवति ॥ ४ ॥ ति० मानः राजपत्नीलाभिमानः | शाश्वती स्थिरा | गतिः सुखप्राप्तिः ॥ ९ ॥ ति० प्रहारे रणे । पराक्रान्तः परेणाकान्तोऽभि- भूतः । पञ्चलमागतः । एतद्दृष्ट्वापियद्धृदयंनभिन्नंअतोदृढमितिपूर्वेणान्वयः ॥ ११ ॥ ति० ननुसपुत्रायाः कस्तेशोकःअतआह- [ पा० ] १ छ. झ. ट. लोकश्रुता. ग. ङ. च. ज. लोकच्युतं. २ ग. नियं. ३ क. ग. ट. भवत्यसौ. ४ ख. धीर. ५ क. घ. छ. झ ञ ट बलिनं. ६ ङ. ट. तेषां. ७ क. प्रलापितं. ८ ङ. च. न. चैतागिर: छ. झ. ट. चेमागिरः ९ क. ग. किंचनप्रति. घ. किंचिन्नप्रति १० क. ग. घ. तच्छूरशयनं. ११ क. ग. ङ. – ट. कृतं. १२ क. ग. ज. झ. ट. सुहन्ञ्चैवच. १३ क. ग. भर्ताहि १४ क. च. ट. प्रकृत्याचमम. १५ च. ज. प्रहारेचपरिक्रान्तः छ. झ. ज. ट. प्रहारेचपरा. १६ च. ट. धनधान्यसमृद्धापि. श्रीमद्वाल्मीकि रामायणम् । [ किष्किन्धाकाण्डम् ४ २१॥ स्वगात्रप्रभवे वीर शेषे रुधिरमण्डले || कृमिरागपरिस्तोमे त्वमात्मशयने यथा ॥ १३ ॥ रेणुशोणितसंवीतं गात्रं तव समन्ततः ॥ परिरब्धं न शक्नोमि भुजाभ्यां प्लवगर्षभ ॥ १४ ॥ कृतकृत्योद्य सुग्रीवो वैरेऽस्मिन्नतिदारुणे || यस्य रामविमुक्तेन हृतमेकेषुणा भयम् ॥ १५ ॥ शरेण हृदि लग्नेन गात्रसंस्पर्शने तव || वार्यामि त्वां निरीक्षन्ती त्वयि पञ्चत्वमागते । १६ ।। उद्धबई शर नीलस्तस्य गात्रगतं तदा || गिरिगह्वरसंलीनं दीसँमाशीविषं यथा ॥ १७ ॥ तस्य निष्कृष्यमाणस्य बाणस्य च बभौ द्युतिः ॥ अस्तमस्तकसंरुद्धो रश्मिर्दिनकरादिव ॥ १८ ॥ पेतुः क्षतजधारास्तु व्रणेभ्यस्तस्य सर्वशः || ताम्रगैरिकसंपृक्ता धारा इव धराधरात् ॥ १९ ॥ अवकीर्ण विमार्जन्ती भर्तारं रणरेणुना || आस्रैर्नयनजैः शूरं सिषेचास्त्र समाहतम् ॥ २० ॥ रुधिरोक्षितसर्वाङ्गं दृष्ट्वा विनिहतं पतिम् ॥ उवाच तारा पिङ्गाक्षं पुत्रमङ्गदमङ्गना अवस्थां पश्चिमां पश्य पितुः पुत्र सुदारुणाम् || संप्रसक्तस्य वैरस्य गतोन्तः पापकर्मणा ॥ २२ ॥ बालसूर्योदयतनुं प्रयान्तं यमसादनम् || अभिवादय राजानं पितरं पुत्र मानदम् ॥ २३ ॥ एवमुक्तः समुत्थाय जग्राह चरणौ पितुः ॥ भुजाभ्यां पीनवृत्ताभ्यामङ्गदोऽहमिति ब्रुवन् ॥ २४ ॥ अभिवादयमानं त्वामङ्गदं त्वं यथा पुरा ॥ दीर्घायुर्भव पुत्रेति किमर्थ नाभिभाषसे ॥ २५ ॥ अहं पुत्रसहाया त्वामुपासे गैंतचेतसम् || सिंहेन निहतं सद्यो गौ: सवत्सेव गोवृषम् ॥ २६ ॥ संग्रामयज्ञेन राममहरणांभसि ॥ असिन्नवभृथे स्नातः कथं पत्या मया विना ॥ २७ ॥ या दत्ता देवराजेन तव तुष्टेन संयुगे | शांतकुम्भमयीं मालां तां ते पश्यामि नेह किम् ॥ २८ ॥ राजश्रीन जहाति त्वां गतासुमपि मानद || सूर्यस्यावर्तमानस्य शैलराजमिव प्रभा ॥ २९ ॥ न मे वचः पथ्यमिदं त्वया कृतं न चास्मि शैक्ता विनिवारणे तव || ९२ कृमेः इन्द्रगोपस्य राग इव रागो यस्मिन् स कृमि - | एतावत्पर्यन्तं शोणितनिर्गमशून्यतयास्थितानि इदानीं रागः परिस्तोमः आस्तरणं यस्मिन् स तथा ॥ १३ शरत्रणाच्छोणितनिर्गमकाले सर्वेभ्योपि शोणितानि - १५ ॥ वार्यामि वारितास्मीत्यर्थः ॥ १६ ॥ उद्व- सुस्रुवुरित्यर्थः । इदानीं रुधिरनिर्गमादेतावत्पर्यन्तं . बई उद्धृतवान् | नीलः सुग्रीवसेनापतिः ॥ १७ ॥ सर्वात्मना प्राणो नं गत इतिगम्यते ॥ १९ – २१॥ निष्कृष्यमाणस्य तस्य द्युतिः अस्तमस्तकसंरुद्ध: पापकर्मणा पापरूपकर्मणा | संप्रसक्तस्येति संबन्धः अस्ताद्रिशिखरनिरुद्धः । दिनकरादुगच्छन् रश्मि - ॥ २२–२४ ॥ त्वामभिवादयमानमित्यन्वयः ॥ २५ रिव बभौ । पूर्वश्लोकोक्तसर्पसाम्यापेक्षया चशब्दः – २६ ॥ रामप्रहरणांभस्येवावभृथ इतिव्यस्तरूपकं ॥ १८ ॥ व्रणेभ्यः इति बहुवचनं पाशाधिकरणन्या- || २७-२८ || शैलराजं मेरुं | आवर्तमानस्य अस्तं येनावयवबहुत्वात् । यद्वा शिलापादपप्रहारकृतव्रणानि गच्छत इत्यर्थः ॥ २९ ॥ पथ्यं हितं वचः | न पतिहीनेत्यादि ॥ १२ ॥ ति० कृमिरागः लाक्षारागः । 'कृमिरागंवदन्त्यार्यालाक्षिकंप्रियदर्शनं' इत्युत्पलमालाकोशादि- त्यन्ये ॥ १३ ॥ ति० मालामिहनपश्यामि किंतु सुग्रीवाय मालादानस्यादर्शनं शोकवशाहृष्टस्यापिविस्मरणंचेत्येवमुक्तिः ॥ २८ ॥ • वि० पथ्यमिदंवचइतिस्मृतिसंनिहितस्य प्रागुपदिष्टस्य परामर्शः ॥ ३० ॥ इतित्रयोविंशः सर्गः ॥ २३ ॥ ॥ [ पा० ] १ क. ग. त्वंपुराशयने. ख. छ. झ. ट. स्वकीयेशयने. घ. च. त्वमेवशयने. ङ. अ. स्खएवशयने. २ क. ख. ग. निरीक्षन्ती. ३ घ. माशीविषोपमं. ४ ग. सर्वतः ५ बालसूर्योज्वलतनुं ६ घ. छ. झ. ट. गतचेतनं. ७ छ. झ. ट. पातितं. ८.घ. रामबाणमहांभसि. ख. छ. झ ञ ट रामप्रहरणांभसा. क. ग. ङ. च. ज. नानाप्रहरणांभसा. ९ क. ख. १० क. ख. ग. ङ. च. छ. झ. ट. शातकौम्भप्रियां. ११ क. तांतु. १२ ग. छ. झ. ट. शक्ताहि .छ. धारणे. ख. शक्तापिनिवारणे. सर्ग: २४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । हता सपुत्राऽस्मि हतेन संयुगे सह त्वया श्रीर्विजहाति मामिह ॥ ३० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे त्रयोविंशः सर्गः ॥ २३ ॥ चतुर्विंशः सर्गः ॥ २४ ॥ ताराविलापश्रवणसमुद्बुद्धदुःखान्निर्वेदमुपगतवति सुग्रीवे रामंप्रति वालिश्लाघनात्मनिन्दन पूर्वक मङ्गदादिभिः सीतान्वेष- निवेदनेन स्वस्याग्निप्रवेशाभ्यनुज्ञानमर्थयति रामेणापिशोकान्मुहूर्त विमनीभवनं ॥१॥ रामसमीपमेत्य भक्त्या तस्स्तवन- पूर्वकं जीवितत्यागोन्मुखींतारांप्रति रामेणाङ्गदाभ्युदयाद्युपपादनेनसमाश्वासनं ॥ २ ॥ ती चाश्रुवेगेन दुरासदेन त्वभितां शोकमहार्णवेन || पश्यंस्तदा वाल्यनुजस्तरखी भ्रातुर्वधेनाप्रतिमेन तेपे ॥ १ ॥ स वाष्पपूर्णेन मुखेन वीक्ष्य क्षणेन निर्विण्णमना मनस्वी ॥ जगाम रामस्य शनैः समीपं भृत्यैर्वृतः संपेरियमानः ॥ २॥ स तं समासाद्य गृहीतचापमुदात्तमाशीविषतुल्यबाणम् ।। यशस्विनं लक्षणलक्षिताङ्गमवस्थितं राघवमित्युवाच ॥ ३ ॥ यथाप्रतिज्ञातमिदं नरेन्द्र कृतं त्वया दृष्टफलं च कर्म ॥ ममाद्य भोगेषु नरेन्द्रपुत्र मनो निवृत्तं सह जीवितेन ॥ ४ ॥ अस्यां महिष्यां तु भृशं रुदन्त्यां पुरे च विक्रोशति दुःखतप्ते || हँतेऽग्रजे संशयितेऽङ्गदे च न राम राज्ये रमते मनो मे ॥ ५ ॥ क्रोधाद मर्षादतिविप्रधर्षाऋतुर्वधो मेऽनुमतः पुरस्तात् ॥ हते त्विदानीं हेरियूथपेस्सिन्सुतीक्ष्विाकुक्कुमार तप्स्ये ॥ ६ ॥ ‘कृतं नानुष्ठितं ॥ ३० ॥ इति श्रीगोविन्दराजविरचिते | मुखेन उपलक्षितः सः । वीक्ष्य तारामितिशेषः ॥ २ ॥ श्रीमद्रामायणभूषणे मुक्ताहाराख्याने किष्किन्धा- उदात्तं श्रेष्ठ | क्षणेन सुलक्षणेन लक्षिताङ्गं ॥ ३ ॥ • काण्डव्याख्याने त्रयोविंशः सर्गः ॥ २३ ॥ यथाप्रतिज्ञातं प्रतिज्ञातमनतिक्रम्य | दृष्टफलं दृष्टरा- ज्यफलकं । कर्म त्वया कृतं । जीवितेन सह स्थितेषुभोगेषु जीवितेभोगेषु च । मनो निवृत्तमित्यर्थः ॥ ४॥ पुरे पुरस्थजने । संशयिते पितृमरणदुःखेन जीवति वा न वेति संशयविषयीभूतेसति । राज्ये मनः न रमते रतिं न प्राप्नोति ॥५॥ क्रोधात् निर्निमित्त निर्वासनकृतात् । अमर्षात् परुषभाषणाक्षमया । अतिविप्रधर्षात् अत्य- अथ ताराप्रलापश्श्रवणदुःखितसुग्रीव निर्वेदप्रदर्शन - पूर्वकं ताराया रामे प्रतिपत्ति दर्शयति चतुर्विशे– तामित्यादि || अश्रुवेगेनच दुरासदेन दुष्प्रापेण । शोकमहार्णवेनच । अभिप्नुतां व्याप्तां । तां तारां पश्यन् तेन भ्रातुर्वधेन च । तेपे दुःखितोभूत् ॥ १ ॥ ९३ वि० अप्रतिमेन असदृशेन । आत्मनइतिशेषः ॥ १ ॥ टी० इदं वालिवधरूपं कर्म । यथाप्रतिज्ञातं तथैवकृतं । तर्हितथैवरा- ज्यमनुभूयतामित्याशङ्कयाह-ममाद्येति ॥ ४ ॥ टी० तर्हिवालिवध प्रयत्नः किमर्थंकृतइत्याह - क्रोधादिति । पुरस्तात् आदौ- अतिविप्रधर्षात् अत्यन्ततिरस्कारात् । तन्निमित्तादमर्षांदसहनात् तदुत्पन्नात्कोधात्मनःप्रज्वलनात् भ्रातुर्वधोमेऽनुमतइत्यन्वयः । [ पा० ] १ छ. झ. मामपि. २ ख. ञ ट तामञ्जुवेगेन. छ. झ. तामाशुवेगेन. ३ छ. झ. ट. पश्यन्क्षणेन. संपरिदृश्यमानः ५ च. ज. चापंतदातमाशीविष. ६ च – झ. ट. नरेन्द्रसूनो ७ छ. झ. ट. हतजीवितेन. ८ छ. झ. ट. हृतेनृपे. ९ ख. हरिपुङ्गवेस्मिन् १० ग. छ. झ. ट. सुतीक्ष्णं. ११ झ ट मिक्ष्वाकुवराव. N3D LOGICAL (New Delhi श्रीमद्वाल्मीकि रामायणम् [ किष्किन्धाकाण्डम् ४ श्रेयोऽद्य मन्ये मम शैलमुख्ये तस्मिन्निवासश्विरमृश्यमूके ॥ यथातथा वर्तयतः स्ववृत्या नेमं निहत्य त्रिदिवस्य लाभः ॥ ७ ॥ न त्वां जिघांसामि चरेति यन्मामयं महात्मा मतिमानुवाच ॥ तस्यैव तद्राम वचोनुरूपमिदं पुनः कर्म च मेऽनुरूपम् ॥ ८ ॥ भ्राता कथं नाम महागुणस्य आतुर्वधं राघव रोचयेत ॥ राज्यस्य दुःखस्य च वीर सारं नै चिन्तयन्काम पुरस्कृतः सन् ॥ ९ ॥ वधो हि मे मतो नासीत्वमाहात्म्याव्यतिक्रमात् ॥ ममासीद्बुद्धिदौरात्म्यात्प्राणहारी व्यतिक्रमः ॥१०॥ मशाखावोsहं मुहूर्त परिनिष्टनन् || सान्त्वयित्वा त्वनेनोक्तो न पुनः कर्तुमर्हसि ॥ ११ ॥ भ्रातृत्वमार्यभावश्च धर्मश्चानेन रक्षितः ॥ मया क्रोधच कामश्च कपित्वं च प्रदर्शितम् ॥ १२ ॥ अचिन्तनीयं परिवर्जनीयमनीप्सनीयं स्वनवेक्षणीयम् ॥ प्राप्तोमि पाप्मानमिमं नरेन्द्र आतुर्वधावाष्ट्रवधादिवेन्द्रः ॥ १३ ॥ पाप्मानमिन्द्रस्य मही जलं च वृक्षाच कामं जगृहु: स्त्रियश्च ॥ को नाम पाप्मानमिमं क्षमेत शाखामृगस प्रतिपत्तुमिच्छन् ॥ १४ ॥ न्तमाक्रमणाच्च ॥ ६ ॥ यथातथा कथंचित् | स्ववृत्त्या | णहारी भ्रातृवधकारी । व्यतिक्रमः अमर्यादा आसीत् वानरजात्युचितवृत्त्या । तस्मिन् शैलमुख्ये ऋयमूके। ॥ १० ॥ मतो नासीदित्युक्तं विशयति- द्रुमेति ॥ निवासः श्रेयस्करः । इमं वालिनं निहत्य त्रिदिवस्य परिनिष्टनन् आर्तरखं कुर्वन् । नपुनः कर्तुमर्हसि युद्धमिति स्वर्गस्य लाभोपि न श्रेय इत्यर्थः ॥ ७ ॥ महात्मा शेषः । अत्रेतिकरणं द्रष्टव्यं ।। ११-१२ ।। अचि- महास्वभावः । मतिमान् कर्तव्याकर्तव्यविवेकशीलः । न्तनीयं अपरिच्छेद्यमित्यर्थः । परिवर्जनीयं साधुमि- अयं वाली । त्वां न जिघांसामिन मारयितुमिच्छामि । रत्यक्तव्यं । अनीप्सनीयं अनभिलषणीयं । कदाचि- चर यथेष्टं गच्छेति मामुवाचेतियत् तद्वचः तस्यैव दपि इच्छाया अयोग्यमित्यर्थः । स्वनवेक्षणीयं अनुरूपं सदृशं तद्बुद्धिशीलतुल्यं । इदं भ्रातृवधरूपं सुतरामदर्शनीयं | जुगुप्सितमित्यर्थः । त्वष्टुःपुत्रः कर्मतु । मे दुरालनो दुर्मतेरनुरूपं ॥ ८ ॥ राज्यस्य त्वाष्ट्र: विश्वरूपः । तं हत्वा इन्द्रो महान्तं पाप्मानम- भ्रातृवधसाध्यस्य । दुःखस्य वधानन्तरभाविदुःखस्य गमदिति कथा || १३ || इन्द्रस्य परमैश्वर्यसंपन्नस्य । च । सारं उत्कर्ष । नचिन्तयन् उभयोस्तारतम्यम- पाप्मानं मह्यादयः ऊषरफेननिर्यासऋतुरूपेण जगृहुः । चिन्तयन्नित्यर्थः ॥ ९॥ महात्मेत्युक्तं विशदयति- वध खातपूरणादिवरप्रदत्वात् । मम तु शाखामृगस्य इति । अस्य वालिनः । स्वमाहात्म्यस्य स्वमहत्वस्य अव्य- कस्याप्यनुपकारस्य । पाप्मानं प्रतिपत्तुं किंचिद्वरं तिक्रमात् अनतिक्रमणात् । मे वधः मन्निधनं | मतो प्राप्तुमिच्छन् को नाम क्षमेत । ग्रहीतुमितिशेषः । नासीत् । ममतु बुद्धिदौरात्म्यात् बुद्धेर्दुःस्वभावात् । प्रा- | यद्यपि विश्वरूपाख्यायिकायां त्वाष्ट्रशिरस्त्रयच्छेदकृत- इदानींतुसुतीव्रं अत्यन्तंतप्स्ये | वैरस्यमरणान्तत्वादितिभावः ॥ स० अतिविप्रधर्षात् भार्यायाः ॥ ६ ॥ टी० वालिनंप्रशंसन्ना- त्मानंनिन्दति – नत्वामिति ॥ ८ ॥ ति० महन्तुंतस्य मतिर्नासीदित्यर्थः । तत्रहेतुः स्वमाहात्म्यव्यतिक्रमात् अनुचितकर्मकारी- वालीत्ययशःप्रसङ्गभयात् || १० || स० अचिन्तनीयमनीप्सनीयमनवेक्षणीयमित्यभ्यासोभ्रातृवधस्याकार्यत्वेतात्पर्यद्योतकः । जहिहिजहाहीत्यादिवत् । इदंपाप्मानमितितु इदमधिकमित्यत्रेवव्याख्येयं ॥ १३ ॥ ती० प्रतिहतु परिहर्ते । कोवाइच्छेत् कोवा • सहेतेतिसंबन्धः ॥ स० पुराणान्त रेवह्निप्रथमज्वालादिरूपेणविभागस्तु कल्पान्तरविवक्षयेतिबोध्यं । भूम्यंबुद्रुमयोषियः 66 "" [ पा० ] १ च. छ. झ ञ ट वच:कर्मच. क. पुनःकर्मतु. २ ङ. – ट. रामविरोचयेत. ३ ख. छ. झ. ट. विचिन्त- यन्. ङ. च. व. नाचिन्तयन् ४ झ ट पुरस्कृतोपि. ५ ग. ङ. -ट. स्वमाहात्म्यव्यतिक्रमात्. ६ क. ग. हुद्धिसंमोहात्. ७ ज. सान्त्वयित्वेतियेनोक्तो. ८ च. झ. धर्माश्चानेनरक्षिताः ९ छ ज झ मिदंवयस्य क. ट. मिमंवयस्य. ग. महंवयस्य १० च. ट. सहेत, ११ च प्रतिहर्तु. १२ क. ग. ङ. ट. मिच्छेतू. 1 } सर्गः २४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । नार्हामि संमानमिमं प्रजानां न यौवराज्यं कुत एव राज्यम् || अधर्मयुक्तं कुलनाशयुक्तमेवंविधं राघव कर्म कृत्वा ॥ १५ ॥ पापस्य कर्ताऽस्मि विगर्हितस्य क्षुद्रस्य लोकांपकृतस्य चैव ॥ शोको महान्मामभिवर्ततेऽयं वृष्टेर्यथा निम्नमिवाम्बुवेगः ॥ १६ ॥ सोदर्यघातापरगात्रवालः संतापहस्ताक्षिशिरोविषाणः ॥ एनोमयो मामभिहन्ति हस्ती इसो नदीकूलमिव प्रवृद्धः ॥ १७ ॥ अंहो बतेदं नृवराविषह्य निवर्तते मे हृदि साधुवृत्तम् || विवर्णमौ परितप्यमानं वि॒ि यथा राघव जातरूपम् ॥ १८ ॥ महाबलानां हरियूथपानामिदं कुलं राघव मन्निमित्तम् ॥ अस्याङ्गदस्यापि च शोकतापादर्धस्थितप्राणमितीव मन्ये ॥ १९ ॥ ९५ ब्रह्महत्यात्रितयं पृथिवीवनस्पतिस्त्रिय एव जगृहुरि- | दीनि यस्य स तथा । वधादपि संतापस्य प्राधान्या- त्युक्तं । तथापि शाखान्तरानुरोधेन जलेनापि दूर्ध्वकायत्वरूपणं । वधप्रकारवैविध्यात्संतापवैविध्याच कञ्चिदंशोगृहीत इत्यवगन्तव्यं ॥ १४ ॥ कुलनाश- नानावयवत्वेन रूपणं । एनोमय इतिस्वार्थे मयटू | युक्तं कुलनाशफलकं । वालिविनाशेनाङ्गदादेरजीव- पापमेव हस्ती । एनसो हप्तत्वमुत्कटत्वं । तस्य नादिति भावः । एवंविधं भ्रातृवधरूपं कर्म कृत्वा । प्रवृद्धत्वं महत्त्वं गजस्योन्नतत्वं ।। १७ ॥ हे नृवर प्रजानां संमानं प्रजाकर्तृकराजसंमानं नार्हामि । राघव | मे हृदि इदं साधुवृत्तं अंहः स्वेन सहवर्तमानं अतएव यौवराज्यमेव नार्हामि । कुतो महाराज्य- पापं अविषह्य असोढा । निवर्तते निर्गच्छति । कथ मितिभावः ॥ १५ ॥ क्षुद्रस्य दुष्टस्य । विगर्हितस्य मिव । विवर्ण जातरूपं अग्नौ परितप्यमानं सत् किट्ट विशेषेण शिष्टैर्निन्दितस्य | लोकापकृतस्य सर्वलोकै स्त्यक्तस्य । पापस्य कर्तास्मि । एतादृशपापस्योत्तरपा- इत्यर्थ: । बतेति विषादे ॥ १८ ॥ अपिचेति समु यथा ऋजीषांशमविषह्य निवर्तते । किवाद्वियुज्यत पहेतुत्वज्ञापनाय तृच्प्रत्ययः । वृष्टुरुत्पन्नोम्बुवेगो यथा तादृशशोको मां निम्नमिवाभिवर्तते । उभय- च्चयः पूर्वश्लोकोक्तदोषापेक्षया । मन्निमित्तं मत्तो त्राप्युपमावाचकप्रयोगो महाकविनिबन्धनेष्वस्त्येव निमित्तात् । अस्याङ्गदस्य शोकतापात् महाबलानां || १६ || सोदुर्यस्य भ्रातुः घात एवापरगानवालौ हरियूथपानां इदं परिदृश्यमानं कुलं यूथं । अर्धस्थि- अपरकायपुच्छौ यस्य स तथा । संताप एव हस्ता- | तप्राणमिव भवतीति मन्ये । “ सजातीयैः कुलं यूथं इतिश्रीमद्भागवतो तेरत्रोक्तएवैतस्कल्पीयइतिध्येयं ॥ १४ ॥ शि० ननुराज्यप्राप्त्यनन्तरंयागादिनानुद्धिर्भवितेत्यतआह-नेति । एवं विधं तृविनाशनं कर्मकृत्वाप्रजानांसंमानंप्रजाकर्तृकसत्कारं नामि । अतएव यौवराज्यंनार्हामि | राज्यंकुतः राज्यप्राप्तेर्नसं- भावनेत्यर्थः ॥ १५ ॥ शि० लोकापकृतस्य राजापकृतिद्वारा सर्वजनापकारस्य । कर्तास्मि | वि० लोकापकृतस्य परलोकेपर- मानर्थसाधनस्यपापस्यकर्तास्मि । अतोमहाञ्शोकःमां इव तथा अभिवर्तते । इवशब्दस्तथाशब्दार्थे ॥ १६ ॥ ति० हेनृवर इद मंहः पापं । बत खेदे । अविषयं सोढुमशक्यं । प्राप्यमेहदिस्थितं । साधुवृत्तं जन्मार्जितपुण्यंनिवर्तते । विवर्ण अतएवा परितप्यमानंजातरूपं । अविषयं अशक्यसहावस्थानं । प्राप्यकिटं मलंयथानिवर्तते तथेत्यर्थः । यथाबलवतोत्तमेनाधमःस्थाव शक्नोति तथा बलवताऽधमेनसहोत्तमोपीत्याशयः । एवंचानेनपापेनसर्वपुण्यक्षयोजातइतितात्पर्ये । केचित्तु अनौपरितप्यमानंजा- तरूपं स्वर्ण | यथाविवर्ण विवर्णताकारकं । किटं दाहकक्षारद्रव्यं । प्राप्यनिवर्तते भस्मभवति तथेत्यर्थइत्याहुः ॥१८॥ शि० हरियूथ- पानामिदंकुलं मन्निमित्तं मदभिन्ननिमित्तात् । अङ्गदस्यातीवशोकसंतापाद्धेतोः अर्धस्थितप्राणंमन्ये । यद्वा मन्निमित्तं अहंनिमित्तं यस्मिन् वालिवधजनितदुःखे । तत्प्राप्य अतीव अत्यन्तं । अङ्गदस्यशोकतापात् शोकतापंविज्ञायविद्यमानमिदंकुलं अर्धस्थिताः [ पा० ] १ क. ग. ङ. च. ज. संमानमहं २ ङ. च. ज. ज. लोकेपरिनिन्दितस्य क. -घ. लोकावमतस्य ३ छ. झ. ट. लोके. ४ क. ख. घ. - छ. झ ञ ट नृवराविषयं. ५ छ. झ. ट. अमौविवर्ण, ६ क. ग. शोकभावात्. ७ ख. घ. ट. प्राणमतीव. ९६ [ किष्किन्धाकाण्डम् ४ श्रीमद्वाल्मीकिरामायणम् । सुतः सुलभ्यः सुजनः सुवश्य: कुंतः सुपुत्रः सदृशोऽङ्गदेन ॥ न चापि विद्येत स वीर देशो यस्मिन्भवेत्सोदरसंनिकर्षः ॥ २० ॥ यद्यङ्गदो वीरवराह जीवेज्जीवेच्च माता परिपालनार्थम् ॥ विना तुं पुत्रं परितापदीना तारा न जीवेदिति निश्चितं मे ॥ २१ ॥ सोहं प्रवेक्ष्याम्यतिदीप्तमनि भ्रात्रा च पुत्रेण च सख्यमिच्छन् || इमे विचेष्यन्ति हरिप्रवीराः सीतां निदेशे तव वर्तमानाः ॥ २२ ॥ कृत्स्त्रं तु ते सेत्स्यति कार्यमेतन्मय्यप्रतीते मनुजेन्द्र पुत्र ॥ कुलस्य हन्तारमजीवनाई रामानुजानीहि कृतागसं माम् ॥ २३ ॥ इत्येवमार्तस्य रघुप्रवीरः श्रुत्वा वचो वाल्यनुजस्य तस्य ।। संजातबाष्पः परवीरहन्ता रामो मुहूर्त विमना बभूव ॥ २४ ॥ तस्मिन्क्षणेऽभीक्ष्णमवेक्ष्यमाणः क्षितिक्षमावान्भुवनस्य गोप्ता || रामो रुदन्तीं व्यसने निमग्रां समुत्सुकः सोथ ददर्श ताराम् ॥ २५ ॥ तां चारुनेत्रां कपिसिंहनाथं पतिं समाश्लिष्य तदा शयानाम् || 11 तिरश्चां पुन्नपुंसकं ” इत्यमरः ॥ १९ ॥ सुजनः | यद्वा सर्वेश्वरस्य कुत्रचिद्विषयीकारस्तत्संतानपर्यन्तः सौजन्यवान् । सुवश्यः सुतरां वश्यः स्वाधीनः सुतः । घण्टाकर्णमालाकारादिष्विवेत्याह- इत्येवमिति सुलभ्यः लोके सुखेन लब्धुं योग्यः । अङ्गदेन तुल्य: रघुप्रवीर इत्यनेन स्वस्य वानरेण संबन्धान्तरप्रस पुत्रस्तु कुतो हेतोः सुलभ्यः । दुर्लभ इत्यर्थः । सोद- क्तिर्नास्तीत्युच्यते । वाल्यनुजस्य आर्तस्य वाल्यनुजे रसन्निकर्षोपि दुर्लभ इत्याह – न चापीति । संनि आर्ते सतीत्यर्थ: । वचः श्रुत्वा तद्वचनं च श्रुत्वा कर्षः संनिधानं ॥ २० ॥ अङ्गदो यदि जीवेत्तदा संजातबाष्पः तदार्तिनिमित्तकार्तिक इत्यर्थः । परवी- तारापि जीवेत् अन्यथा नेत्याह – यदीति ॥ २१ ॥ रहन्ता आश्रितविरोधिनिरसनशीलः । ताच्छील्ये अङ्गदमरणं निश्चित्याह—सोहमिति || पुत्रेण अङ्ग - तृन् । सुप्रीववचनात्कृतवालिवधवेन तच्छोचनाद- देन । " भ्रातृणामेकजातानां यद्येकः पुत्रवान्भवेत् । शोचदित्यर्थः । अनेन रामस्य क्रोधशोकावाश्रि - तेन पुत्रेण ते सर्वे पुत्रिणो मनुरब्रवीत् ” । इति तक्रोधशोकायत्तावित्ययमर्थः सूचितः ॥ २४ स्मृतिः । तन्मरणे मरणं हि स्नेहस्य पराकाष्ठा । निदेशे तस्मिन्क्षणे तस्मिन्नवसरे । अभीक्ष्णं पुनः पुनः । त्वदाज्ञायां ॥ २२ ॥ अप्रतीते अप्रकाशे मृत इति अवेक्ष्यमाण: तारयेतिशेषः । अनेन ताराया: राम-. यावत् । मां विनापि त्वं सर्व कार्य कर्तुं क्षम इत्यर्थः विषयमानुकूल्यमुक्तं । क्षितिक्षमावान् क्षितेर्यादृशी |॥ २३ ॥ अथ रामस्याश्रितकार्यमेव स्वकार्य नतु क्षमा तादृशक्षमावान् । क्षमावत्त्वभुवनगोष्तृत्वगुणौ स्वतः किंचिदस्ति । अतएव मम शत्रुर्वालीति सुग्रीवे- तारया चिन्तितौ कविनोक्तौ । रुदन्तीमित्यादिना णोक्ते तं निहत्य तस्मिन्नश्रूणि मुक्त्वा शोचतिसति ताराया दयनीयतोक्ता । समुत्सुकः शोकापनयने स्वयमपि तथा शोचति स्मेत्याह - इत्येवमिति ॥ | कृतादरः ||२५|| रामागमनमालोक्य मत्रिणस्तामुत्था- प्राणायस्मिंस्तत् अहंमन्ये ॥ १९ ॥ टीका० पितृवियोगा दङ्गदेनष्टेपुत्रःकथंसुसंपादनीयइत्याह – सुतइति । सुलभ्यः सुतमात्र- स्सुलभ एवेत्यर्थः । किंतु सुजनः सुवश्यः अङ्गदेनसदृशः पुत्रः कुतः अतिदुर्लभइत्यर्थ: । किंचसोदरसङ्गः कुत्रापिनास्तीत्याह–नचेति । स० लोकेसुजनः सुवंश्यः सुतः सुलभ्यः । परंतु अङ्गदेन सदृशः सुपुत्रः कुतः ॥ २० ॥ स० भुवनस्यगोप्ता श्रुत्यनुवादः । समुत्सुकः समाधानोत्सुकः ॥ २५ ॥ ति० कपिसिंहनाथां कपिसिंहानांखामिनीं ॥ स० कपिसिंहेनसुग्रीवेणनाथस्तापोयस्यास्सातां ॥२६॥ ॥ [ पा० ] १ क. ज. सुवंश्य: २ ख. ग. ङ. --ट. कुतस्तुपुत्रः ३ च. ज. – ट. अद्याङ्गदो. ४ च. झ. ट. सानैवजी- वेदिति ५ ख. घ. ट परिवर्तमानाः ६ क ट वालिजघन्यजस्य. ७ क. ग. घ. च. झ ञ ट सिंहनाथां. समालिङ्ग्य. ८ क. ग. F q 25 सर्ग: २४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । उत्थापयामासुरदीनसत्त्वां मन्त्रिप्रधानाः कैपिवीरपत्नीम् ॥ २६ ॥ सा विस्फुरन्ती परिरभ्यमाणा भर्तुः सकाशादपनीयमाना ॥ ददर्श रामं शरचापपाणिं स्वतेजसा सूर्यमिव ज्वलन्तम् ॥ २७ ॥ सुसंवृतं पार्थिवलक्षणैश्च तं चारुनेत्रं मृगशावनेत्रा || अदृष्टपूर्व पुरुषप्रधानमयं स काकुत्स्थ इति प्रजज्ञे ॥ २८ ॥ तस्येन्द्रकल्पस्य दुरासदस्य महानुभावस्य समीपमार्या ॥ आर्ताऽतितूर्ण व्यसनाभिपन्ना जगाम तारा परिविह्वलन्ती ॥ २९ ॥ सौ तं समासाद्य विशुद्धसत्वा शोकेन संभ्रान्तशरीरभावा ॥ मनस्विनी वाक्यमुवाच तारा रामं रणोत्कर्षणलब्धलक्षम् ॥ ३० ॥ त्वमप्रमेयश्च दुरासदश्च जितेन्द्रियश्चोत्तमधार्मिकश्च ॥ अक्षय्यकीर्तिश्च विचक्षणश्च क्षितिक्षमावान्क्षतजोपमाः ॥ ३१ ॥ 2 पयामासुरित्याह – तामिति ॥ २६-२७ ॥ पार्थिव- | उत्कर्षणेन उत्कर्षेण लब्धं लक्षं शरव्यं यस्य तथा । लक्षणैः राजलक्षणैः । सुसंवृतं । अन्यूनतया युक्तमि- एकेनशरेण स्वभर्तृहन्तारमित्यर्थः । तं रामं । शोकेन त्यर्थः । चारुनेत्रं पुण्डरीकाक्षं । मृगशाबनेत्रा “विद्वा- संभ्रान्तः अयथाभूतः शरीरभावः शरीरकृतभावः नेव विजानाति विद्वज्जनपरिश्रमं " इति न्यायेन स्वयं यस्याः सा कुपितेत्यर्थः । मनस्विनी मत्प्रियहन्तारं चारुनेत्रतया तत्रैव प्रथमं दृष्टिं न्यधादिति भावः । यावच्छक्ति परुषाणि वदेयमिति कृताध्यवसाया । अदृष्टपूर्व इतः पूर्वं कुत्राप्यदृष्टचरं । योगं विना समासाद्य विशुद्धसत्त्वा रामसंनिधिमाहात्म्येन अदृष्टमित्यर्थः । पुरुषप्रधानं पुरुषोत्तमं । अयं स निवृत्तकालुष्यतया समुन्मिषितशुद्धसत्त्वा । तारा इति विजज्ञे । यः पूर्वं भर्तारं हतवान् सोयमिति वाक्यमुवाच । परुषभाषणोद्युक्तयैव वाचा अस्तौषी- ज्ञातवती । यद्वा यः पूर्वमङ्गदाच्छ्रुतः । यद्वा यः दित्यर्थः ॥ ३० ॥ एवं पुरुषोत्तमत्वपुण्डरीकाक्षत्वादि- पूर्व पुण्डरीकाक्षत्वादि विशिष्टतया महाजनेभ्यः नरनुसंहितं परत्वं ताराऽनुसंधत्ते – त्वमप्रमेयश्चेति । श्रुतः स एवायमित्यर्थः । अतएव वक्ष्यति – त्वमप्र- त्वं वक्ष्यमाणकल्याणगुणानुगुणधर्मिवैलक्षण्ययुक्तः । मेयश्चेति ॥ २८ ॥ तस्येति व्यसननिवर्तनक्षमागुणा अप्रमेय: “वेदाहमि”त्युपक्रम्य “महान्तं क इत्था वेदे” उच्यन्ते । परिविह्वलन्ती मूर्छन्तीत्यर्थः ॥ २९ ॥ रणे | ति वेदैरप्यपरिच्छेद्यः । अप्रमेयः “सो अङ्ग वेद् यदि स० परिरभ्यमाणा इतरस्त्रीभिः ॥ २७ ॥ शि० किंच नदृष्टः पौर्वकालिकदर्शनकर्मीभूतभिन्नः सचासौपूर्वःसर्वेषामादिः ॥ २८ ॥ ति० परिविह्वलन्ती कष्टेनस्खलनपूर्वगच्छन्ती ॥ शि० इन्द्रकल्पस्य इन्द्रादिनिर्माणसमर्थस्य ॥ २९ ॥ तनि० विशुद्धसला तत्सं- निधिमाहात्म्येनसमुन्मिषितसत्वा । परुषभाषणोद्युक्तापि सत्वनिष्पन्न परमज्ञानतया निवृत्तकोपकलुषासान्त्वमुक्तवती ॥ ती० रणो- त्कर्षणलब्धलक्ष्यं रणेउत्कर्षणमुत्कर्षः येषांतेतथोक्तास्तैः । प्रथमगणनायांवीराप्रणीरितिलक्ष्यत्वेनलब्ध मित्यर्थः ॥ शिo संभ्रान्तः विस्मृतःशरीरभावःराजस्त्रीत्वादिर्ययासा | रणेषु युद्धेषु । उत्कर्षणेन सर्वाधिकोत्कर्षेणलब्धंलक्ष्यवेध्यंयेन सर्वतोधिकवेध्यवेधकइ- त्यर्थः ॥ स० संभ्रान्तशरीरभावा अपगतशरीराभिमाना || शि० विशुद्धसत्वं प्राकृतविलक्षणसत्वविशिष्टं ॥ ३० ॥ तनि० त्वमप्रमेयः रावणदुन्दुभिनिग्रहीतारंवालिनंहत्वा अकिंचित्कुर्वन्निवस्थितस्त्वं वालिभयप्राप्तगिरिवरस्यसुग्रीवस्या पिजयंदत्तवान् । शापायोद्यतांमांस्तोतुंघटयिता | त्वमप्रमेयः । त्वत्स्वरूपमस्मत्स्वरूपंच विचार्य स्तोतुमुयुक्ताऽहंत्वमप्रमेयः वेदैरप्यपरिच्छेद्योसि । अ- तोऽहंकथंस्तोतुंशक्नोमि । त्वमप्रमेयः पुरतोविद्यमानोप्य परिच्छेद्यश्चक्षुषामनसाऽप्रमेयः । 'नचक्षुषागृह्यतेमनसातुविशुद्धेन ' इति - श्रुतेः । त्वमप्रमेयः धनुष्पाणिसुलभस्त्वंशङ्खचक्रगदादिधरोनारायणोसि । त्वमप्रमेयः परत्वमपरिच्छेद्य मितिस्थितं । सौलभ्यंचापरि- च्छेद्यंजातं | त्वमप्रमेयः एकाकीसन्नपिपरिकरपरीतइवाप्रवृष्योसि । त्वमप्रमेयः तापसइवस्थितोपिविराधादिदुष्टनिग्रहंकृत्वाशिष्या- परिपालितवान् ॥ स० क्षितेः क्षमाक्षितिक्षमा । सा दातृतासंबन्धेनास्यास्तीतिक्षितिक्षमावान् । अनेनभूम्याअपिक्षमादानंयदा [ पा० ] १ क. घ. च. - ञ. कपिराजपत्नीं. २ च. - ञ. समीपात्. ३ क, ग. सातंसुनेत्रं. ४ ङ. ~~ट. व्यसनंप्रपन्ना. ५ ङ. — ट. तंसा. ६ क. ग. - ट . विशुद्धसत्वं. ७ ग. छ.ट. लक्ष्यं. ८ छ. झ. ट. धर्मकच. ९ ङ. -ट. अक्षीणकीर्तिच. वा. रा. १३२ ९८ श्रीमद्वाल्मीकि रामायणम् । [ किष्किन्धाकाण्डम् ४ 66 33 1 वा न वेद" इति स्वेनापि परिच्छिद्य ज्ञातुमशक्यः | | मार्गभजनीयः | यद्वा उत्तमधार्मिक: शरणागतसंर- त्वमप्रमेयः प्रत्यक्षगम्योपि मनसा दुर्विभाव्यस्वभाव: । क्षकः । यद्वा “ उपायो गुरुरेवस्यात्तेनानुगृहीतो त्वमप्रमेयः शुरचापधरोपि त्वं शङ्खचक्रधरोसि । ब्रह्मलोकं गच्छति " इत्युक्तधर्मवानुत्तमधार्मिकः । त्वमप्रमेयः सौलभ्यदशैव न परिच्छेत्तुं शक्यते । यद्वा “ आनृशंस्यं परो धर्मः " इत्युक्तधर्मवान् त्वमप्रमेयः परिकररहितोपि प्रतापातिशयेन निरवधि- धार्मिकः । स्वाश्रितानामापत्सु स्ववक्षोलक्षीकुर्वनुत्त- कपरिकरपरिगत इव दुरवगाहोसीत्येकवचनस्यभावः । मधार्मिकः । यद्वा आर्तसुग्रीवरक्षणाद्धार्मिकः । एवमन्तःकरणेन दुष्प्रापोपि किं बाह्यकरणै: सुप्रापः अकृत्यकरणेन नारकिणं वालिनं निहत्य तस्य पूतत्व- नेत्याह – दुरासदश्च । मनसापि दुरासदः कथं प्रका- करणादुत्तमधार्मिकः । प्रच्छन्नवेधितया निरपराधव- रान्तरेण स्वासद इति भावः । दुरासदश्च “महाजनो घेन च कथमस्य धार्मिकत्वमित्याशङ्कयाह – अक्षय्य येन गतः स पन्थाः” इत्युक्तं सन्मार्ग विना पथ- कीर्तिञ्च | आश्रितापराधितया तिर्यक्षु मृगान्यान स्खलितेन दुष्प्राप इत्यर्थ: । दुरासदश्च षट्ट पराङ्मुखवधस्यांदोषत्वात्तिर्यग्भिराभिमुख्येन युद्धक- विशरणगत्यवसादनेषु” इति धातुपाठोक्तार्थत्रयमपि रणस्य सार्वभौमस्यावद्यावहत्वाच्च तव कीर्तिर्न दूषयि- तन्त्रणोच्यते । नित्यत्वान्न विशरणार्हः । विभुत्वान्न तुं शक्येत्यर्थः । अक्षय्यकीर्तिश्च “ तस्य नाम महद्य- विचालनार्हः । नित्यानन्दत्वान्नावसादमापादयितुं शः " इत्युक्तरीत्या परत्वप्रथायुक्तः । विचक्षणञ्च शक्य इत्यर्थः । दुरासदश्च वालिवधकुपितानां दूरदृष्टितया युक्तायुक्तविचारपूर्वकं सर्वकार्यकृत् । प्रतीकाराय सन्निधानमपि गन्तुमशक्य इत्यर्थः । अतएव हि निरपराधवधो मा भूदिति कदाचिद्वा- दुरासदश्च बाह्यकुदृष्टिभिरुक्त्याभासैरप्रकम्प्यवैभव लितः पराभवं प्रापितवान् । लक्ष्यवैपरीत्यपरिहारा- इत्यर्थः । एवमप्रमेयत्वदुर्धर्षत्वाभ्यां सुहप्तोपिन य गजपुष्पी धारितवान् । एवं संहर्तापि " सपु- परदारराज्यपरिग्रहलुब्ध इत्याह — जितेन्द्रियश्च । त्रपौत्रं सामात्यं समत्रिज्ञातिवा, म् । हत्वा निस्पृहतया सुग्रीवाय दत्तराज्य इत्यर्थ: । जितेन्द्रि- इत्युक्तरीत्या अङ्गदादिष्वकिंचित्करतया प्रशस्तक्षमा- यश्च । यः कोपिपुरुषः कांचिद्योषितमालक्ष्य निर्वर्ण- वानसीत्याह– क्षितिक्षमावान् । स्वाश्रितापराधकारि- यति त्वं तु न तथा । " न रामः परदारान्वै चक्षु- विषये तव सान्वयविनाशकरणे प्राप्तेपि तत्क्षमणं मपि पश्यति " इत्युक्तेः । जितेन्द्रियश्च तवातिलाध्यमित्यर्थः । क्षितिक्षमावान् 66 क्षमया पश्यत्यचक्षुः स शृणोत्यकर्णः । अपाणिपादो पृथिवीसमः " इत्युक्तरीत्या पञ्चाशत्कोटिविस्तीर्णा- जवनो ग्रहीता" इत्यायुक्तरीत्या सर्वेन्द्रियैर्विनापि सर्वे याः पृथिव्या यावती क्षमा तावती तवैकस्यास्तीति सर्वत्र सर्वदा जानन्नित्यर्थः । जितेन्द्रिय : “ दुर्ग्रहं भावः । नित्ययोगे मतुप् | तेन कदाचिदप्यस्याक्षमाप्र मनसाऽप्यन्यैरिन्द्रियैरपि दुर्जयै: " इत्युक्तरीत्या सङ्गोपि नास्तीतिद्योत्यते । क्षतजोपमाक्षः वालिविषये वाङ्मनसागोचरः । त्वं जितेन्द्रियः त्वमेव जिते- | कोपातिशयेनाद्यापि शोणीकृतनयनोपि तदीयेषु क्षमा- न्द्रियः । सर्वे वाक्यं सावधारणं | अब्भक्षो वायुभ- वान् । यद्वा रक्तास्यनेत्रपाणिः त्रिताम्रः इत्यदिसामुद्रि- क्ष इतिवत् । “ अहल्यायै जार: सुरपतिरभूदात्मत- कोक्तरीत्या रक्तान्तनेत्रः । “रामो रक्तान्तलोचनः " नयां प्रजानाथोऽयासीदभजत गुरोरिन्दुरबलां” इति युक्तिः । अत्र प्रतिपदं चकारप्रयोगः एकैकएव इत्युक्तरीत्या त्वद्व्यतिरिक्ताः सर्वेपि विषयचपलाः । गुणः परत्वे पर्याप्तं लिङ्गमिति द्योतयितुं । क्षमावा त्वमेको जितेन्द्रिय इत्यर्थः । एवं विरक्तोप्ययमस्म- नित्यत्र चकाराप्रयोगस्तु रामेण क्षान्ते सर्वैरपि क्षा- सिया अधार्मिक इति मयास्थितं । न तथेत्याह - न्तमेव । अतोन्यत्रापि संभवेन निरपेक्षत्वाभावाच्चका- उत्तमधार्मिकश्च । स्वाश्रितसंरक्षणार्थमेवंविधव्यापा- राप्रयोगः । क्षतजोपमाक्ष इत्यत्र तु विग्रहगुणत्वेन रकारितया परमधार्मिक: | स्वार्थकर्मकारी अधम- भिन्नाधिकरणत्वात्समुच्चयाभाव: । क्षतजोपमाक्षेति धार्मिकः । स्वपरसाधारणकर्मकारी मध्यमधार्मिकः । संबुद्ध्यन्तं वा । यद्वा अप्रमेयः अनाश्रितानां दुर्ज्ञेयः । परार्थमेव प्रवर्तमान उत्तमधार्मिकः । यद्वा वर्णाश्र- चकारादाश्रितानां सुप्रमेय: । “ नायमात्मा प्रवचनेन माचारसमाराध्यो धार्मिकः । उत्तमधार्मिको भक्ति- | लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते 66 1 सर्गः २४ ].. श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । त्वमात्तबाणासनबाणपाणिर्महाबलः संहननोपपन्नः || मनुष्यदेहाभ्युदयं विहाय दिव्येन देहाभ्युदयेन युक्तः ॥ ३२ ॥ येनैकबाणेन हतः प्रियो मे तेनैव मां त्वं जहि सायकेन ॥ हता गमिष्यामि समीपमस्य न मामृते राम रमेत वाली ॥ ३३ ॥ स्वर्गेपि पद्मामलपत्रनेत्रः समेत्य संप्रेक्ष्य च मामपश्यन् || न ह्येष उच्चावचताम्रचूडा विचित्रवेषाप्सरसोभजिष्यत् ॥ ३४ ॥ स्वर्गेऽपि शोकं च विवर्णतां च मया विना प्राप्स्यति वीर वाली ॥ रम्ये नगेन्द्रस्य तटावकाशे विदेहकन्यारहितो यथा त्वम् ॥ ३५ ॥ त्वं वेत्थ यावद्वनिताविहीनः प्राप्नोति दुःखं पुरुषः कुमारः || तवं प्रजानञ्जहि मां न वाली दुःख ममादर्शनजं भजेत ॥ ३६ ॥ यच्चापि मन्येत भवान्महात्मा स्त्रीघातदोषो न भवेत्तु मह्यम् ॥ आत्मेयमस्येति च मां जहि त्वं न स्त्रीवधः स्यान्मनुजेन्द्र पुत्र || शास्त्र प्रयोगाद्विविधाच्च वेदादात्मा ह्यनन्यः पुरुषस्य दाराः ॥ ३७ ॥ तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वां" इति | हाभ्युदयं मानुषशरीरपरिग्रहं । विहाय | दिव्येन श्रुतेः । “ नमोनमो वाङ्मनसातिभूमये नमोनमो देहाभ्युदयेन देहसौभाग्येन युक्तः ॥ ३२ ॥ एवं वाङ्मनसैकभूमये " इत्युक्तेश्च । एवमनाश्रितानां रामस्य दिव्यतेजोविशेषदर्शनेन विस्मिता क्षणविस्मृ- दुरासदो दुष्प्रापः । चकारादाश्रितानां सुलभः । तशोका तद्वैभववर्णयित्वा स्वप्रकृत्यनुसारेण प्रलपति जितेन्द्रियः चकारादाश्रितविषये चपलः । उत्तमधा- |- येनेत्यादिना ॥ ३३ ॥ पद्मामलपत्रनेत्रो वाली र्मिक: चकाराहूरीकृताधर्म: | अक्षय्यकीर्तिः तद्नु - स्वर्गेपि अप्सरोभिः समेत्य ताः संप्रेक्ष्य च मामप- रूपकृत्यश्चशब्दार्थः। विचक्षणः चकारादाश्रितविषय- श्यन् उच्चावचताम्रचूडा: विविधताम्रकुसुमैः कृतशे- त्यागाशक्तञ्च । " मित्रभावेन संप्राप्तं न त्यजेयं " खरा: विचित्रवेषाप्सरसः । नाभजिष्यत् न भजि- इत्यशक्तिर्द्युच्यते । अत्रत्यचकार: देहलीदीपन्यायेनो- ष्यति । ऌडर्थे ऌङ् ॥ ३४ ॥ नगेन्द्रस्य ऋश्यमूकस्य भयत्रान्वेति । तेन दयादिकं समुच्चीयते ॥ ३१ ॥ ॥ ३५ ॥ कुमार: युवा । तत् वनिताविरहदुःखं । त्वमिति अनेनाप्राकृतविग्रहत्वमुच्यते । संहननेन प्रजानन् त्वं मां जहि । वाली ममादर्शनजं दुःखं समीचीनावयवसंस्थानेन उपपन्न : युक्तः । मनुष्यदे- नभजेत ॥ ३६ ॥ यच्चापीत्यादिसार्धश्लोकः ॥ मह्यं तदाऽस्यतदपेक्षयाऽधिकक्षमास्तीति किमुवक्तव्यमिति कैमुल्यंसूचितंभवति ॥ ३१ ॥ तनि० महाबलत्वेहेतुमाह - संहननोपपन्न इति । महावीर्यत्वनिमित्तान्तस्साराभिव्यञ्जकशरीरसंस्थान विशेषइत्यर्थः । अयंचप्राकृतशरीरेषुन संभवतीत्याह- मनुष्येति । महाराजलक्षणशौर्यादिगुणाभिव्यञ्ज कमनुष्यशरीरसंस्थान विशेषेष्वपिनै तादृश इतियोतयितुमभ्युदयपदप्रयोगः । दिव्येन 'त्रिपादस्या- मृतंदिवि ' इत्यादिप्रमाण सिद्धाप्राकृत लोकस्थित दिव्यमङ्गल विग्रहसं निवेशेनेत्यर्थः ॥ स० आत्तबाणासनश्चासौबाणपाणिश्चेतिचा आ.. त्तौबाणासनबाणौयाभ्यांतादृशौपाणीयस्येतिवा | संहननोपपन्नः सिंहस्कन्धः मम प्रियोवालीहतस्सन् | मनुष्यदेहाभ्युदयं मनुष्यस दृशमपिराज्यसौभाग्यं विहायदिव्येनविभवेनदेहाभ्युदयेन सौभाग्येनयुक्तः । अथवा दिविभवंदिव्यं देवजातंतस्येनःस्वामीइन्द्रः तस्यदेहाख्याभ्युदयेनयुक्तोभूत् । तेनैवबाणेनमांजहि संहर | इहि गच्छ । मांहत्वागच्छेतिलौकिकवाग्रीतिरियं । जहि इहीतिच्छे- दः ॥ ३२ ॥ ति० कुमारः सुन्दरः पुरुषः । यद्वा दुःखहेतुमाह- कुमारइति । कुत्सितोमारोयस्य मारकत्वेनमदनस्यप्रसिद्धेः । अथवाकुत्सितोमारोमरणंयस्य | मरणादपिदुःखजनकत्वादेवमुक्तिः | भावेघञ् ॥ शि० कुमारः नियंकुमारत्वे नप्रतीयमानस्त्वं वेत्थ ॥ ३६ ॥ ति० महात्मेत्यनेन ताटकावधादिकृतवतःस्त्रीवधो किंचित्करइत्यपिसूचितं ॥ ३७ ॥ [ पा० ] १ क. -ट, येनैवबाणेन. २ ङ – ट. तेनैवबाणेन हिमांजहीहि. ३ च. –ट. मांविनावीररमेत. ४ क. संप्रेक्ष्यतु. ५ ङ. —ट. तावद्वनिता• ६ ङ. - ञ, स्त्रीघातदोषस्तुभवेन्नमयं. ७ छ. सूनो ८ ङ.ट, वेदादनन्यरूपाः पुरुषस्य १०० श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ दारप्रदानान्त्र हि दानमन्यत्प्रदृश्यते ज्ञानवतां हि लोके ॥ ३८ ॥ त्वं चापि मां तस्य मम प्रियस्य प्रदास्यसे धर्ममवेक्ष्य वीर ॥ अनेन दानेन न लप्स्यसे त्वमधर्मयोगं मम वीरघातात् ॥ ३९ ॥ आर्तामनाथामपनीयमानामेवंविधामर्हसि मां निहन्तुम् ॥ अहं हि मातङ्गविलासगामिना प्लवङ्गमानामृषभेण धीमता ॥ विना वरार्होत्तमहेममालिना चिरं न शक्ष्यामि नरेन्द्र जीवितुम् ॥ ४० ॥ इत्येवमुक्तस्तु विभुर्महात्मा तारां समाश्वास्य हितं बभाषे ॥ ४१ ॥ मा वीरभार्ये विमतिं कुरुष्व लोको हि सर्वो विहितो विधात्रा || तं चैव सर्व सुखदुःखयोगं लोकोऽब्रवीत्तेन कृतं विधात्रा ॥ ४२ ॥ त्रैयो हि लोका विहितं विधानं नातिक्रमन्ते वशगा हि तस्य || ग्रीतिं परां प्राप्स्यसि तां तथैव पुत्रस्तु ते प्राप्स्यति यौवराज्यम् || धात्रा विधानं विहितं तथैव न शूरपत्यः परिदेवयन्ति ॥ ४३ ॥ आश्वासिता तेनँ तु राघवेण प्रभावयुक्तेन परंतपेन ॥ स्त्रीघातदोषोभवेदिति भवान् यन्मन्येत तन्न युक्तं | | ॥ ४० – ४१ ॥ हितवचनमेवाह - मावीरेति ॥ इयं तारा । अस्य वालिनः । आत्मा इति मत्वा मां विमतिं जीवितुं नशक्ष्यामीत्यादिविरुद्धमतिं । सर्वो जहि । तेन ते स्त्रीवधः स्त्रीवधदोषो नस्यात् । आत्मे - लोक: विधात्रा ब्रह्मणा । विहितो निर्मितः । हिः त्येतदुपपादयति—शास्त्रेति । “अर्धो वा एषआत्मनः प्रसिद्धौ । तं सुखदुःखयोगंच । विधात्रा कृतमिति यत्पत्नी, आत्मा हि दारा: " इत्यादिरूपात् विविधात् लोक: पण्डित: पामरश्चाब्रवीत् ॥ ४२ ॥ वस्तुस्थि वेदात् वेदरूपात् शास्त्रप्रयोगादित्यन्वयः । यद्वा तिश्च तथेत्याह- इ – त्रय इति ॥ लोका: लोकस्थजनाः । वेदात् शास्त्रप्रयोगात् धर्मशास्त्र प्रयोगाञ्चेति वार्थ: विहितं विधानं ब्रह्मकल्पितं प्रकारं । नातिक्रमन्ते । ॥ ३७ ॥ सुकृतमप्यस्तीत्याह – दारेति ॥ ३८ ॥ | हि यस्मात्तस्य वशगा: । तां वालिसंभोगसदृशभो- न केवलं पापनिवृत्तिसुकृते प्रायश्चित्तंचेदमित्याह - गमिति द्योतयति ॥ ४३ ॥ प्रभावयुक्तेन अङ्गदयौव- त्वंचापीति । वीरघातादित्येतत्सुग्रीवदुःखदुःखितरा- राज्यप्रदानसमर्थेन । परंतपेन तद्विरोधिनिरसनसम- महृदयानुसारेणोक्तं । त्वमुत्तमधार्मिकञ्चेति पूर्वमुक्त- र्थेन । आश्वासिता अतएव ध्वनता शब्दायमानेन त्वात् ॥ ३९ ॥ अपनीयमानां वालिनावञ्चिताम् मुखेनोपलक्षिता । सुवेषरूपेत्यनेन समाश्वासनकृता- ति० स्त्रीणांपुरुषात्मत्वमेवसाधयति — शास्त्रेति । शास्त्रेशास्त्रीययागाद्यनुष्ठाने | प्रकर्षेण सहैवयोगात अधिकारात् । नकेवलं दोषाभावमात्रं अपितुस्नीदानफलमपीत्याह - दारेति ॥ ३८ ॥ ति० ममवीरस्यपत्युश्छलेनघातात्प्राप्तमधर्मसंबन्धंनलप्स्यसे । किंच ततएवमच्छापतःप्राप्तमधर्मयोगमधर्मफलयोगंस्त्रीवियोगरूपंनलप्स्यसे । ममावधेतु लप्स्यसएव । अतएवक्कचित्पठ्यते- 'अचिरेणैवकालेनत्वयावीर्यबलाहृता । सासीताममशापेननचिरात्त्वयिवत्स्यति' इति ॥ ३९ ॥ शि० अपनीयमानां पत्यालिङ्गना- द्वहिष्कृतां ॥ ४० ॥ ति० विमति मरणविषयांविरुद्धमतिं । सर्वोलोकोविधात्राविहितः । अहरादौसृष्टः तंलोकं सुखदुःखाभ्यामव- भ्यायोगोयतं तेनैवविधात्राकृतं । लोक्यतेऽनेनेतिलोकोवेदः अब्रवीत् । 'नहवैसशरीरस्यसतः प्रियाप्रिययोरपहतिरस्ति इतिश्रुतेः ॥ ४२ ॥ ति० त्रयोपिलोकाः लोकत्रयवासिनोपिजनाः । विधातृविहितंविधानं नातिक्रमन्ते । हियतः तस्यवशगाः ब्रह्मादिस्थावरान्ताः । वालीपरांप्रीतिं त्वत्संबन्धजांप्राप्स्यति मत्सङ्कल्पात् । किंच भवत्यपिवालिसंबन्धजांप्रीतिंसुग्रीवसंबन्धात्प्रा- प्स्यति । तेपुत्रोयौवराज्यंप्राप्स्यतिच | चेनाहमपिशापंप्राप्स्याम्येवेति ॥ टीका० ममाज्ञाकरणेन फलमस्तीत्याह - प्रीतिमिति । जीवति वालिनियादृशीप्रीतिस्त | दृशी मित्यर्थः ॥ ४३ ॥ इतिचतुर्विंशः सर्गः ॥ २४ ॥ [ पा० ] १ ग. —ट प्रदानाद्धिनदानं. २ क. ग. ड. -ट. मेवंगतांना र्हसिमा महन्तुं. ३ ज. प्रायोहि छ. झ ट त्रयोपि. ४ ख. घ. ज. ज. विधातु नति. ५ ख. - उ. पुत्रश्च ६ क. ग. ङ. - ट तेनमहात्मनातु. F सर्गः २५ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । सा वीरपत्नी ध्वनता मुखेन सुवेषरूपा विरराम तारा ॥ ४४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे चतुर्विंशः सर्गः ॥ २४ ॥ पञ्चविंशः सर्गः ॥ २५ ॥ रामेण सुग्रीवादिसमाश्वासनानन्तरं लक्ष्मणेनसुग्रीवंप्रति वालिसंस्करणायकाष्ठादि संभारसजीकरणचोदनपूर्वकंतारंप्रति शिबिकानयनचोदना ॥ १ ॥ सुप्रीवेणरामाज्ञयाऽङ्गदेनसह वालिशरीरस्यतारानीतशिबिकारोपणपूर्वकं सर्वैः सह गिरिनदीमे- त्य पुलिनेवानरैः शिबिकावतारणपूर्वकंचिता निर्मापणम् ॥ २ ॥ वालिशिरसः स्वाङ्क समारोपणे न बहुधाविलपन्यास्ताराया वानरीभिःसमाश्वासनम् ॥ ३ ॥ अङ्गदेनसुग्रीवेणसह वालिशरीरस्यचितारोपणेन यथाविधिसंस्करणम् ॥ ४ ॥ सुप्रीवेणाङ्ग- दपुरस्कारेण वानरैः सहवालिनेजलदानपूर्वकं रामसमीपगमनम् ॥ ५ ॥ सुग्रीवं चैव तारां च साङ्गदं सह लक्ष्मणः || समानशोकः काकुत्स्थः सान्त्वयन्निदमब्रवीत् ॥ १ ॥ न शोकपरितापेन श्रेयसा युज्यते मृतः ॥ यदत्रानन्तरं कार्य तत्समाधातुमर्हथ ॥ २ ॥ लोकवृत्तमनुष्ठेयं कृतं वो बाष्पमोक्षणम् ॥ न कालादुत्तरं किंचित्कर्म शक्यमुपासितुम् ॥ ३ ॥ नियतिः कारणं लोके नियतिः कर्मसाधनम् || नियतिः सर्वभूतानां नियोगेष्विह कारणम् ॥ ४ ॥ सर्गः ॥ २४ ॥ न्तरहर्षवत्त्वं सूचितं । स्वलंकारयुक्तशरीरेत्यर्थः ||४४|| | सर्वैरनुष्ठेयं वाष्पमोक्षणं । वः युष्माभिः । कृतं । श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे बाष्पमोक्षणादतिरिक्तं किमपि न युष्माभिः कर्तुं मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने चतुर्विंशः शक्यमित्याह – कालादिति ॥ कालादुत्तरं कालं विनेत्यर्थः । किंचित्कर्म उपासितुं कर्तुं । न शक्यं देवाज्ञामुल्लङ्घय स्वातन्त्र्येण किंचिदपि कर्मकर्तुं न अथ राम: सर्वसान्त्वनपूर्वकं वालिन: संस्कारं कारयति पञ्चविंशे—सुग्रीवमित्यादि ॥ साङ्गदमिति शक्यमित्यर्थः ॥ ३ ॥ तदेतदुपपादयति–नियतिरि- सुग्रीवविशेषणं । समानशोक : ताराङ्गदादिभिस्तुल्य- ति | नियम्यतेनेनेति नियतिः ईश्वरः । लोकेविषये शोकः ॥ १ ॥ शोकपरितापेन शोककृतपरितापेन । कारणं सर्वलोककर्तेत्यर्थ: । क्रियत इति कर्म कार्य युष्मदीयेनेतिशेषः । मृतो वाली श्रेयसा नयुज्यते । तस्य साधनं सहकारीत्यर्थः । सर्वभूतानां नियोगेषु अत्रवालिनि विषये । अनन्तरं मरणानन्तरं । यत् प्रेरणेषु । नियतिः कारणं । सर्वप्रवर्तकोपीश्वर इत्यर्थः । श्रेयस्करं कार्य और्ध्वदैहिकरूपं । तत्समाधातुं कर्तुं । " तेन विना तृणाग्रमपि न चलति " इति न्यायात् । अर्हथ ॥ २ ॥ लोकवृत्तं लोकाचारसिद्धं । अतएव ईश्वरपरतन्त्रतया लोकः कर्म करोति न तु स्वात- रामानु० कालात् विहितात्कालात् । उत्तरं उत्तरस्मिन्काले । “ कालाध्वनोरत्यन्त संयोगे" इतिद्वितीया ॥ स० यद्वा बाष्पमो- क्षणं बाष्पाणांपतनंयथानभवेत्तथाकरणं भवदभिलषितकरणेनकृतं । मयेतिशेषः । यद्वा उक्षणंसेचनं तदभावोमोक्षणं । बाष्पैर्मोक्षणं मयावःकृतं । करणनिश्चयात्तथाव्यपदेशः । कालातूउत्तरं उत्तमं । किश्चित्कर्म उपसिनशक्यं । कर्मउपासितुमित्यत्र "वाक्येतुसा- विवक्षामपेक्षते " इत्युक्तेस्संध्यभावः । कर्मशक्यमुपासितुमितिपाठे नकाचिदनुपपत्तिः ॥ ति० लोकवृत्तं लोकाचारोप्यनुष्ठेयएव | तच्चबाष्पमोक्षणरूपंकृतं युष्माभिरितिशेषः । यद्वा कृतंपर्याप्तं | बाष्पमोक्षणमितिद्वितीय तृतीयार्थे । यतः कालात् तत्तत्कर्मणिविहि- तात्कालात् । उत्तरंपरं तस्मिन्नतिक्रान्तेइतियावत् । किञ्चिदपि 'विहितं कर्म | उपासितुं कर्तुं । अशक्यं । कालस्योपादेयकार- णत्वात् । अकालेकृतस्याकृतप्रायत्वादितिभावः ॥ ३ ॥ ति० कालस्य मुख्यत्वं दर्शयति – नियतिरिति । नियम्यतेऽनयेतिनियतिः कालः । कालकृताव्यवस्था निमेषादिपरार्धान्ता | कालस्त्वीश्वर एव । लोके लोकसृष्ट्यादिव्यवहारे । कर्मणो लौकिकालौकिक कर्मप्रवृत्ते. दिनादिरूपेणकारणंकालएव । सर्वभूतानां नियोगाधिकृतप्राणिमात्रस्य । नियोगेषु ज्योतिष्टोमादिषु । नियतिः वसन्तादिःकारणं [ पा० ] १ ङ च ज ञ सुरूपचेष्टा २ ङ. झ. किंचित्परंकर्मउपासितुं. १०.२ "श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ न कर्ता कस्यचित्कचिन्नियोगे चापि नेश्वरः ॥ स्वभावे वर्तते लोकस्तस्य कालः परायणम् ॥ ५ ॥ न कालः कालमत्येति न कालः परिहीयते ॥ स्वभावं च समासाद्य न कैश्चिदतिवर्तते ॥ ६ ॥ न कालस्यास्ति बन्धुत्वं न हेतुर्न पराक्रमः ॥ न मित्रज्ञातिसंबन्धः कारणं नात्मनो वशः ॥ ७ ॥ कयेणेत्यर्थः ॥ ४ ॥ एवमन्वयमुखेन ईश्वराधीनत्व - | वर्जितःशक्यते वक्तुं यः सदास्तीति केवलं " इति मुक्त्वा व्यतिरेकमुखेन दर्शयति — न कर्तेति ॥ ह्युक्तं | स्वस्मिन् भवतीति स्वभाव ईश्वर: | वाश- कश्चित्पुरुषः कस्यचित्कर्मणः न कर्ता न स्वात- दोऽवधारणे | स्वभावमासाद्यैव वर्तते नतु कश्चि- न्र्येण कर्ता । नियोगे कस्यचित्प्रेरणे च । नेश्वर: । त्तमतिवर्तते । निरङ्कुशः स्वतन्त्रः । स्वकृतां व्यवस्थां किंतु स्वभावे वर्तते स्वभावाधीनो वर्तते लोकः । स्वयमपि नातिवर्तते । तत्परतोनीशः किमुतेतिभा- तत्रहेतुमाह - तस्येति । काल: तस्य परायणं वः ॥ ६ ॥ पुनरपीश्वरस्य स्वातंत्र्यमुपपादयति - न गतिः । अत्र स्वभावनियतिकालादिशब्दरीश्वरए- कालस्येति || कालस्येश्वरस्य । बन्धुत्वं नास्ति पक्ष- वाभिधीयते । अन्यथानेकराजत्वापत्तेः । श्वेता- श्वतर श्रुतिश्च — " स्वभावमेके कवयो वदन्ति " इत्यादिकैवमाह ॥ ५ ॥ काल: ईश्वरः । कालं आत्मानं । नात्येति नातिक्रामति । सः स्वाधीन एव नंतु लोकवत्कस्यचित्परतत्रः । न चास्य कञ्चि- जनिता न चाधिपः ” इतिश्रुतेः । न कालः परिही- यते न नश्यति । इदमुपलक्षणं । षट्भावविकाररहित इत्यर्थः।“अपक्षयविनाशाभ्यां परिणामद्धिजन्मभिः । पातो नास्तीत्यर्थ: । हेतुश्च नास्ति | वशीकरणोपायच नास्ति । तत्प्रसादं विना स्वयत्नेन वशीकर्तुं न शक्यते इत्यर्थः । न पराक्रम: तज्जयहेतुपराक्रमो- पिनास्ति । पुरुषपराक्रमस्य स नबिभेतीति भावः । न मित्रज्ञातिसंबन्धः न सुहृत्सगोत्रसंबन्ध: । अपरा- धिषु दण्डधरत्वमुक्तं । एष सेतुर्विधरण एषां लोकानामसंभेदाय " इति श्रुतेः । अतः कारणमी- श्वरः । आसनो जीवस्य । न वशः न परतन्त्रः । 66 " " शि० नियम्यते तत्तत्कर्मणिप्रवर्त्यतेऽनयेति । किंच नितरांयतिः ऐहिकभोगान्निवृत्तिर्ययासानियतिः ॥ ४ ॥ ति० कालातिरि- क्तैनंसाक्षात्प्रवर्तकमित्याह - नकर्तेत्यादि । कस्यचित् कृष्यादेः | कश्चित्कर्तान नियतिनिरपेक्षःकर्तान । तथा नियोगे नियो- गांनुष्ठानेपि । नियतिनिरपेक्षः कश्चिदीश्वरोन नियतिनैरपेक्ष्येणसमर्थोन । यतोलोकोलोकव्यवहारः स्वभावे ईश्वरसहितेप्राकृतस्वक- र्मणि वर्तते तदधीनोवर्तते । तस्यचस्वभावस्य कालः परायणं सहकारीत्यर्थः । तदुक्तंसूतसंहितायांशिववाक्येन " स्वभावादेव संभूतंसमस्तमितिकेचन । तन्नसिध्यति विप्रेन्द्रादेशकालाद्यपेक्षणात् । मत्तःकर्मादिरूपेणजगज्जन्मादिजायते । एषस्वभावो विप्रेन्द्राइ- तिवेदार्थनिर्णयः । नमय़ाकेवलेनापिनचकेवल कर्मणा । प्राणिनांकर्मपाकेनमयाचमुनिसत्तमाः । जगतः संभवोनाशः स्थितिश्च भवति द्विजाः ” इति ॥ ती० किंमनयांकालादृष्टकल्पनयां प्राणिनएवान्योन्यं कर्तारः कारयितारश्चभवन्तीत्यतआह— नकर्तेति । स० कश्चित् जीवादिः । नेश्वरः नसमर्थः । स्वः स्वतन्त्रोविष्णुः । तल्लक्षणेभावेपदार्थेसर्वोलोकोवर्तते । तस्य लोकस्य | कालः परायणं पराश्रयः ॥ ५ ॥ ती० कालः महाकालः | कालं प्राणिनांसुखदुःखप्रापकत्वेनदिवसपक्षमासत्वादिरूपमौपाधिकंकालं । ना॒त्येति नातिक्रामति । यस्मिन्कालेजन्तुनासुखंदुःखंवाभोक्तव्यं तमतिक्रम्य कालान्तरेणभोजयितुंनसमर्थइत्यर्थः । नकालःपरिही- यते नन्यूनतांप्राप्नोति । स्वभावकालंसमासाद्य कश्चिन्नातिवर्तते । वाशब्दोऽवधारणे | निरङ्कुशतन्त्रः कालः स्वकृतांव्यवस्थांस्वय- मपिनातिक्रामति । तत्परंतत्रोऽन्यः किमुतेतिभावः ॥ ति० कालात्माभगवानेवस र्व कर्मप्रवर्तक इत्याह - नकालइति । कोल: भगवानीश्वरः । कालं स्वकृतांकालव्यवस्थां जन्ममरणादिरूपां। नायेति नातिकामति । सभगवान्कालोनपरिहीयते । अनुक्षणं जगद्धानिकरस्यहानिकारणाभावात् । स्वभावं उक्तलक्षणं समासाद्य किंचिदत्युत्कृष्टमपिजीवजातं नातिवर्तते उत्पत्तियोग्यमुत्पद्यते नश्वरंनश्यत्येवेत्यर्थः ॥ स० कालः प्रसिद्धःकालः | कालं कालनियामकं तच्छब्दवाच्यंभगवन्तं । नात्येति । कालः प्रसिद्धः । नृपरिहीयते नव्यज्यते । भगवतेतिशेषः । तत्रदृष्टान्तः स्वभाव॑वेति । कश्चित्पुमान् भगवन्तंवायथानातिवर्तते तथास्वभावनाये- तीत्यर्थः ॥ ६ ॥ ति० सचभगवान्नपक्षपातस्वभावइत्याह - नकालस्येति । नकालस्यबन्धुत्वमस्ति । प्राप्तकालवस्तु सर्वथासं- हरत्येव । नतुपक्षपातेन किमपित्यजतीत्यर्थः । नहेतुः स्वसृज्येखनाश्येवास्वकृतव्यवस्थातिरिक्त कारणनिरपेक्षइत्यर्थः । यद्वा प्राप्तकालसंहार निवर्तनेन कश्चिद पिहेतुर्मन्त्रतन्त्रौषधादिः प्रभवतीत्यर्थः ॥ तस्यैवप्रपञ्चः । नपराक्रमः महापराक्रमवतामपिकालेप्राप्ते संहारोभवत्येव । नमित्रज्ञातिसंबन्धः नबहुमित्रतानबहुज्ञातिताप्राप्तकालसंहारनिवर्तनेहेतुः । सोपिभगवानात्मनःप्रत्यग्वर्गस्यजीव- जातस्य नवशः तदिच्छाधीनोन । किंतु परमखतएव । तेनचभगवताका लेन क्रियमाणोनियत्यधीनःस्वस्व कर्म परिणाम एव सर्वसुख- [ पा० ] १ क. छ. झ ट नापिचेश्वरः, २ क. ग. ङ. छ. ज. ञ. स्वभाववा. ख. स्वभावंहि. ३ झ. ट. किंचिदतिवर्तते. सर्गः २५ ] श्रीमद्गोविन्दराजीयव्याख्यासम॑लंकृतम् । १०३ किं तु कालपरीणामो द्रष्टव्यः साधु पश्यता || धर्मश्चार्थश्च कामञ्च कालक्रमसमाहिताः ॥ ८ ॥ इतः खां प्रकृति वाली गतः प्राप्तः क्रियाफलम् ॥ धर्मार्थकामसंयोगैः पवित्रं लवगेश्वरः ॥ ९ ॥ स्वधर्मस्य च संयोगाज्जितस्तेन महात्मना || स्वर्ग: पेरिगृहीतच प्राणानपरिरक्षता ॥ १० ॥ एषा वै नियतिः श्रेष्ठा यां गतो हरियूथपः ॥ तदलं परितापेन प्राप्तकालमुपास्यताम् ॥ ११ ॥ वैचनान्ते तु रामस्य लक्ष्मणः परवीरहा || अवदत्प्रश्रितं वाक्यं सुग्रीवं गतचेतसम् ॥ १२ ॥ कुरु त्वमस्य सुग्रीव प्रेतकार्यमनन्तरम् ॥ १३ ॥ ताराङ्गदाभ्यां सहितो वालिनो दहनं प्रति || समाज्ञापय काष्ठानि शुष्काणि च बहूनि च ॥ चन्दनादीनि दिव्यानि वालिसंस्कारकारणात् ॥ १४ ॥ समाश्वासय चैनं त्वमङ्गदं दीनचेतसम् || मा भूर्बालिशबुद्धिस्त्वं त्वदधीनमिदं पुरम् ॥ १५ ॥ अङ्गदस्त्वानयेन्माल्यं वस्त्राणि विविधानि च ॥ घृतं तैलमथो गन्धोन्यच्चात्र समनन्तरम् ॥ १६ ॥ त्वं तार शिविकां शीघ्रमादायागच्छ संभ्रमात् ॥ त्वरा गुणवती युक्ता ह्यसिन्काले विशेषतः ॥ १७ ॥ सज्जीभवन्तु प्लवगा: शिबिकावहनोचिताः || समर्था बलिनश्चैव निर्हरिष्यन्ति वालिनम् ॥ १८ ॥ तत्तत्कर्मानुगुणमेव ईश्वरः सर्वे वर्तयतीत्यर्थः ॥ ७ ॥ | केन स्वां प्रकृति प्राप्त इत्यपेक्षायामुक्तं विशदयति- तर्ह्यनीशेन जन्तुना किं कर्तव्यं तत्राह - किं त्विति ॥ स्वधर्मस्य चेति || स्वधर्मस्य संयोगात् स्वविहित- साधु सम्यक् । पश्यता शास्त्रनिष्कर्षमवगच्छते- धर्मानुष्ठानात् । रणे प्राणानपरिरक्षतेत्यनेन शौर्य- त्यर्थः । कालस्य ईश्वरस्य परिणाम: चेतनकर्मानुगु- |तधर्मोप्युक्तः । उभाभ्यां जितः पूर्वं स्ववशीकृतः स्वर्गः णप्रवृत्तिविशेषः द्रष्टव्यः ईश्वरकृतव्यापारेषु न शोकः इदानीं परिगृहीतश्च ॥ १० ॥ हरियूथपः यां नियतिं कर्तव्यः । यद्धितं तत्करिष्यतीति स्थातव्यमिति गतः सा नियतिर्गतिः श्रेष्ठा | तत्तस्मात्कारणात् । भावः । धर्मार्थकामास्तु कालक्रमेण ईश्वरमर्यादया परितापनालं । सद्गतिं प्राप्तं प्रति शोको न कार्यः । • समाहिताः समर्पिता भवन्ति । धर्मादिषु यत् प्राप्तकालं एतत्कालोचितं । उपास्यतां अनुष्ठीयतां प्राप्तव्यं तत् प्रापयतीश्वर एवेतिभावः । अत्र निय- ॥ ११ ॥ गतचेतसं दुःखितमिति यावत् ॥ १२ ॥ तिकालस्वभावपदैः व्यामिश्रतयोक्तिस्तदानीं रहस्यस्य कुरु त्वमस्येत्यर्धमेकं वाक्यं ॥ १३ ॥ वालिनो दहनं वक्तुमनर्हत्वादितिबोध्यम् ॥ ८ ॥ एवमर्थस्थितिमु- प्रति ताराङ्गदाभ्यां सहितः सन् । वालिसंस्कारकार- क्त्वा तां प्रकृते संगमयति- इत इति ॥ स्वां प्रकृतिं णात् वालिसंस्कारार्थ । चन्दनादीनि काष्ठानि समा- गतः मद्राणवेधकृतप्रायश्चित्ततया स्वकीयं शुद्धभावं प्राप्तः सन् । प्लवगेश्वरो वाली । इतः अस्माल्लोकात् । ज्ञापय ।। १४–१५ ।। यच्चात्र समनन्तरं मरणानन्तरं धर्मार्थकामसंयोगैः विहितकालानुष्ठितधर्मार्थकामसं- यदानेतव्यमस्ति तत्सर्वमङ्गदः समानयेदित्यर्थः ॥१६॥ बन्धैः । पवित्रं क्रियाफलं स्वर्ग प्राप्तः । सामदानार्थ- त्वरा गुणवती अस्मिन्काले विशेषतोयुक्ता ॥ १७ ॥ संयोगैरितिपाठे नीतिशास्त्रानुष्ठानैरित्यर्थः ॥ ९ ॥ ये निर्हरिष्यन्ति ते सज्जीभवन्त्विति योजना । निर्हारः दुःखादिलाभइत्येवसाधुपश्यतासुमतिना विवेकवताद्रष्टव्यः ज्ञातव्यः । नतुविषादहर्षी कर्तव्यौ नापिखसामर्थ्यनिन्देतिभावः । एवं धर्मादयोपि चादधर्मादयोपिकालक्रमेणैवसमाहिताः संपादिताभवन्ति ॥ ७-८ ॥ ती० धर्मश्चार्थश्चकालश्चकालक्रमसमाहिताः । पूर्वाह्नमध्याहापराह्नकालक्रमायत्ताः यस्मिन्कालेयत्कर्मकर्तव्यंसकालोऽनुल्लङ्घनीयइतिभावः ॥ ८ ॥ ति० प्रकृतमाह - इतइति । सामदानाभ्यामर्जितैः अर्थसंयोगैः ऐश्वर्यैः । पवित्रं शुभं | क्रियाफलं भोगं । इहलोकेप्राप्तवान्वालीइतोलोकांद्देहाच्च गतः अपगतः । स्वांप्रकृतिं गतः प्राप्तः । कार्याणांकारणेलयात् । एवं चेन्द्रलोकंगतोवालीतिसूचितं ॥ ९ ॥ शि० नियतिः मृतिः । प्राप्तकालं एतत्कालोचितं ॥ ११ ॥ ति० दहनंप्रति दहननिमित्तं । यतस्त्रेतिशेषः ॥ १४ ॥ । [ पा० ] १ घ. ज. धर्मकामार्थ संयोगैः, ख. ग. दानमानार्थसंयोगैः क. छ. सं. ट. सामदानार्थसंयोगः २ क. ग. झ. प्रतिगृहीतश्च ३ क. ग. वचनादेवरामस्य. घ. वचनात्तस्यरामस्य. ४ क. ग. ङ. —ट, चन्दनानिच ५ ख माभूत्तेवा लिशा- बुद्धि, ६ ङ च ज ञ ट गन्धानन्यच. ७ क. ग. - ट. वाहनोचिताः 18 J १०४ श्रीमद्वाल्मीकि रामायणम् । [ किष्किन्धाकाण्डम् ४ एवमुक्त्वा तु सुग्रीवं सुमित्रानन्दवर्धनः ॥ तस्थौ भ्रातृसमीपस्थो लक्ष्मणः परवीरहा ॥ १९ ॥ लक्ष्मणस्य वचः श्रुत्वा तारः संभ्रान्तमानसः || प्रविवेश गुहां शीघ्रं शिंबिकासक्तमानसः ॥ २० ॥ आदाय शिबिकां तारः स तु पर्यापतत्पुनः ॥ २१ ॥ वानरैरुह्यमानां तां शुरुहनोचितैः ॥ दिव्यां भद्रासनयुतां शिविकां स्यन्दनोपमाम् ॥ २२ ॥ पक्षिकर्मभिराचित्रां द्रुर्मैकर्मविभूषिताम् || आचितां चिंत्रपत्तीभिः सुनिविष्टां समन्ततः ॥ २३ ॥ विमानमिव सिद्धानां जालवतायँनावृताम् || सुनियुक्त विशालां च सुकृतां विश्वकर्मणा ॥ २४ ॥ दारुपर्वतकोपेतां चारुकर्मपरिष्कृताम् || वराभरणहारैश्च चित्रमाल्योपशोभिताम् ॥ २५ ॥ गुहागहनसंछन्नां रक्तचन्दनरूषिताम् ॥ पुष्पौषैः संमभिच्छन्नां पद्ममालाभिरेव च ॥ तरुणादित्यवर्णाभिर्भ्राजमानाभिरावृताम् ॥ २६ ॥ ईदृशीं शिबिकां दृष्ट्वा रामो लक्ष्मणमब्रवीत् || क्षिप्रं विनीयतां वाली प्रेतकार्य विधीयताम् ॥ २७ ॥ ततो वालिनमुद्यम्य सुग्रीवः शिबिकां तदा ॥ आरोपयत विक्रोशन्नङ्गदेन सदैव तु ॥ २८ ॥ आरोग्य शिविकां चैव वालिनं गैंतजीवितम् || अलंकारैथ विविधैर्माल्यैर्वस्त्रैश्च भूषितम् ॥ २९ ॥ आज्ञापयत्तदा राजा सुग्रीव : प्लवगेश्वर: || और्ध्वदैहिकमार्यस्य क्रियतामनुरूपतः ॥ ३० ॥ विश्राणयन्तो रत्नानि विविधानि बैंहून्यपि ॥ अग्रतः प्लवगा यान्तु शिविकासमनन्तरम् ॥ ३१ ॥ शववहनं ।। १८–१९ ।। गुहां किष्किन्ध || २० | गुहागहनसंछन्नां कृत्रिमैर्गुहागहनैः गुहाभिः कान- – २१ ॥ भद्रासनयुतां राजासनयुक्तां । पक्षिकर्म नैश्च संछन्नां । पुष्पौघै: मुक्तकपुष्पनिचयैः आस्तर- मिराचित्रां कृत्रिमपक्षिभिः समन्तादाश्चर्यभूतां । णार्थैः । सममिच्छन्नां व्याप्तां । चतुर्दिक्षु पुष्पसरोपे- क्रियत इति कर्म प्रतिकृति: द्रुमकर्मभिः द्रुमप्रतिकृ- तत्वेप्यन्तरान्तरा पद्ममालाभिः पद्मपङ्किभिर्युक्तामि- तिमिः विभूषितां । आचितां चित्रपत्तीभिः त्यर्थः ॥ २२–२६ || ईदृशीं शिबिकामिति पुनरु- स्वाभिः । पदातिभिरित्येके । आर्षो दीर्घः । सुनिविष्टां क्तिर्व्यवहितानुस्मरणार्था ||२७|| ततः लक्ष्मणं प्रति शोभनसंनिवेशवतीं । जाळवातायनावृतां सूक्ष्मरन्ध्र वाली विनीयतामित्युक्तिश्रवणानन्तरमित्यर्थः । यद्वा । समूहो जालं गोनयनाकृतिरन्ध्रसमूहो गवाक्षं तदा- वृतां । सुनियुक्तां सुलिष्टां । सुकृतां सुष्टुकृतां । लक्ष्मणं प्रत्युक्तिः स्वमुद्दिश्यैवेति ज्ञात्वेत्यर्थः। आरोप- यत्नेन कृतामित्यर्थः । दारुपर्वतकोपेतां दारुनिर्मित- यत आरोपयत् ॥ २८ – २९॥ आर्यस्य ज्येष्ठस्य | देहा- क्रीडापर्वतयुक्तां । चारुकर्मणा उत्तेजनेन परिष्कृतां दूर्ध्वं कर्तव्यं और्ध्वदैहिकं उत्तरक्रिया | शिबिकासम अलंकृतां । वराभरणैः हारैश्च युक्तामिति शेषः । नन्तरं आसन्दीसमीपे । अत्रेतिकरणं द्रष्टव्यं । इत्याज्ञा- चित्रले- शि० दिव्यां देवलोकात्प्राप्तां । भद्रासनयुतांकल्याणकारकासनयुतां अतएवशिबिकां आरोहकाणांकल्याणप्रदां । उदीचामि- तीत्वं ॥ २२ ॥ ती० जालवातायनान्वितां जालैर्वातायनैरन्वितां । कुड्यो परितिर्यगवस्थित फल कनिर्मित विविध संनिवेशरन्ध्राणि जालानि । वातायनानि वायुप्रवेशार्थगवाक्षाकाररन्ध्राणि ॥ २४ ॥ ति० गुहागहनशब्देन शिबिकोपरिप्रसार्यमाणपञ्जरमुच्यते ॥ २६ ॥ रामानु० क्षिप्रंप्रेतकार्यविधीयतामितिलक्ष्मणोद्देशेनोक्तार्थस्य सुप्रीवेण क्रियमाणत्वाल्लक्ष्मणेनसुग्रीवो प्याज्ञप्तइत्यवगम्यते ॥ २७ ॥ स० अनुकूलतः कूलमनुसृत्य ॥ ३० ॥ शि० विश्राणयन्तः प्रक्षेपेणददतः । लवगाअप्रतोयान्तु | तदनन्तरं शिबिकायातु ॥ ३१ ॥ [ पा० ] १ क. ख. ग. ङ. च. ज. ञ. शिविकागतमानसः• २ ख. शीघ्रंतारः पर्यापतत् ३ ङ. च. ज. रुद्वहनोचितां. ४ ख. द्रुमकर्मभिरावृतां. ५ ख ग घ. आस्थितां. ६ क. ग. घ. च. ज. चित्रपङ्कीभिः ७ क. ख. ग. झ. ट. वातायनायुतां. न्च. वातायनान्वितां. ८ क. च. झ ञ ट शिल्पिभिःकृतां. ९ ङ. छ. झ. ट. भूषितां १० ङ. छ. झट. पुष्पाढ्यैः. १५ ख. - ट. मनुकूलतः• ११ घ. संपरिच्छन्नां. १२ घ वर्णाभिर्लम्बमानाभिः १३ ख. गतचेतसं. १४ ग. शोभितः १६ क. ग. - ट. बहूनिच. १७ क. ङ. - ट. शिबिकातदनन्तरं. १ सर्गः २५ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १०५ राज्ञामृद्धि विशेषा हि दृश्यन्ते भुवि यादृशाः ॥ [ तादृशीमिह कुर्वन्तु वानरा भर्तृसक्रियाम् ] ॥ तादृशं वालिनः क्षिप्रं प्राकुर्वन्नौदैहिकम् || ३२ || अङ्गदं परिगृह्याशु तारप्रभृतयस्त ॥ क्रोशन्तः प्रययुः सर्वे वानरा हतबान्धवाः ॥ ३३ ॥ ततः प्रणिहिताः सर्वा वानर्योस्य वशानुगाः ॥ चुक्रुशुर्वीरैवीरेति भूयः क्रोशन्ति ताः स्त्रियः ॥ ३४ ॥ ताराप्रभृतयः सर्वा वानर्यो हैतथूथपाः ॥ अनुजैग्मुर्हि भर्तारं क्रोशन्त्यः करुणस्वनाः ॥ ३५ ॥ तासां रुँदितशब्देन वानरीणां बनान्तरे || वनानि गिरयः सर्वे विक्रोशन्तीव सर्वतः ॥ ३६ ॥ पुलिने गरिनद्यास्तु विविक्ते जलसंवृते | चितां चक्रुः सुबहवो वानराः शोककर्शिताः ॥ ३७ ॥ अवरोप्य ततः स्कन्धाच्छिविकां वँहनोचिताः ॥ तस्थुरेकान्तमाश्रित्य सर्वे शोकैंसमन्विताः ॥ ३८ ॥ ततस्तारा पतिं दृष्ट्वा शिबिकातलशायिनम् || आरोग्याङ्के शिरस्तस्य विललाप सुदुःखिता ॥ ३९ ॥ हा वानर मँहाराज हा नाथ मम वत्सल || हा महार्ह महाबाहो हा मम प्रिय पश्य माम् ॥ जनं न पश्यसीमं त्वं कस्माच्छोकाभिपीडितम् ॥ ४० ॥ प्रहृष्टमिव ते वक्रं गतासोरपि मानद || अस्तार्कसमवर्ण च र्लेक्ष्यते जीवतो यथा ॥ ४१ ॥ एष त्वां रामरूपेण कालः कर्षति वानर || येन स्स विधवाः सर्वाः कृता एकेषुणा वैने ॥ ४२ ॥ इमास्तास्तव राजेन्द्र वनर्यो वल्लभाः सदा ॥ पादैर्विकृष्टमध्वानमागताः किं न बुध्यसे । तवेष्टा ननु नामैता भार्याश्चन्द्रनिभाननाः ॥ ४३ ॥ इदानीं नेक्षसे कैंमात्सुग्रीवं प्लेवगेश्वरम् || एते हि सचिवा राजंस्तारप्रभृतयस्तव ॥ ४४ ॥ पुरवासी जनश्रायं पॅरिवार्याऽऽसतेऽनघ ॥ विसर्जयैताप्लवगायैथोचितमरिन्दम || ततः क्रीडामहे सर्वा वनेषु मदनोत्कटाः ॥ ४५ ॥ एवं विलपतीं तारां पतिशोकर्यैरिप्लुताम् || उत्थापयन्ति स तदा वानर्यः शोककर्शिताः ॥ ४६॥ पयदिति पूर्वेण संबन्धः ॥ ३० – ३१ ॥ ऋद्धिविशेषाः | प्रणिहिताः आप्ताः ॥ ३४-३७॥ वहनोचिताः वाह- ऋद्धिविशेषानुरूपाः । यादृशा और्ध्वदैहिकक्रिया काः ॥ ३८-४२ ॥ विकृष्टं विप्रकृष्टं । अध्वानं कारा दृश्यन्ते तादृशमौर्ध्वदैहिकं क्षिप्रं प्राकुर्वन् पादैरागताः ॥ ४३ – ४४ ॥ मदनोत्कटाः उत्कटमद- ॥ ३२ ॥ तारप्रभृतयो वानरा इति सम्यक् ॥ ३३ ॥ नाः ॥ ४५ ॥ विलपतीं विलपन्तीं ॥ ४६ ॥ शि० हताःराजविघातेनहतप्रायाबान्धवायेषांते हतबान्धवाः ॥ ३३ ॥ रामानु० प्रणिहिताः अत्यन्ताप्ताइत्यर्थः । स० अस्य वालिनः । क्रोशन्तीति लटाक्रोशस्य विरामोनास्तीतिध्वन्यते ॥ ३४ ॥ ती० विविक्ते पूते । “विवित्तौपूत विजनौ” इत्यमरः ॥ ३७ ॥ ति० अप्लवगाः श्रुतगतिमजानन्त्यः । विकृष्टं दूरं ॥ ४३ ॥ स० यथापुरं यथापूर्वकीडामहे । पदव्यत्ययः । यद्वा हेनाथ वयंक्रीडामेतिलोत्तमबहुवचनं । जीवतीतिभ्रान्त्यावचनमिदं ॥ ४५ ॥ [ पा० ] १ कं. ग. ङ. च. ज. जं. राज्ञामृद्धिर्विशिष्टाहिदृश्यते भुवियादृशी. २ इदमर्धे क. ग. ङ. – ट. पाठेषुदृश्यते. तादृशैरिह. ३ घ. तादृशाः. ४ ङ. छ. – ट. परिरभ्याशु. ५ क. – घ. च. ज. ताराप्रभृतयः. ६ डः. - ञ. स्तथा. ७ क. प्रणादिताः ८ छ. ज. वानरस्य. ९ ङ. – ट. प्रियं. १० क. ङ. च. ज. -ट. हतबान्धवाः ११ ङ. १२ ग. ऋन्दितशब्देन. १३ ङ. ट. गिरयश्चैव. क. गिरयोवृक्षाः क्रोशन्तीवचसर्वशः १४ क. ग. ङ. रिणः. १५ छ. झ ट वानरोत्तमाः क. ग. ङ. ज. ज. वाहनोचिताः १६ ङ. -ट. शोकपरायणाः .१८ ङ. ट. दृश्यते. १९ ख. छ. झ ट रणे. २०ङ. ट. वानर्योप्लवगास्तव क. वानर्योत्यन्तवल्लभाः चैवेमाभार्या : २२ क. कस्मादनाथा:. २३ क. च.――ट. प्लवगेश्वर. २४ ग. ज. ट. पुरवासिजनः २५ ङ. ट. परिवार्यविषीदति. २६ ङ.. - ट . विसर्जयैतान्सचिवान्. ग. च. विसर्जयैनान्, २७ठ. न्यथापुर० २८ ङ. -ट, शोकपरीवृतां. वा. रा. १३३ झ ञ ट जग्मुच. -ट. वानरावनचा• १७क. महावीर. २१ छ. झ. ट. १०६ श्रीमंद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ सुग्रीवेण ततः सार्धमङ्गदः पितरं रुदन् || चितामारोपयामास शोकेनोभिहतेन्द्रियः ॥ ४७ ॥ ततोनिं विधिवद्दत्त्वा सोपसव्यं चकार ह || पितरं दीर्घमध्वानं प्रस्थितं व्याकुलेन्द्रियः ॥ ४८ ॥ संस्कृत्य वालिनं ते तु विधिपूर्व लवङ्गमाः || आजग्मुरुदकं कर्तुं नदीं शीतेजलां शिवाम् ।। ४९ ।। ततस्ते सहितास्तत्र ह्यङ्गदं स्थाप्य चाग्रतः ॥ सुग्रीवतारासहिताः सिषिचुलिने जलम् ॥ ५० ॥ सुग्रीवेणैव दीनेन दीनो भूत्वा महाबलः ॥ समानशोकः काकुत्स्थः प्रेतकार्याण्यकारयत् ॥ ५१ ॥ तैंतस्तु तं वालिनमग्र्यपौरुषं प्रकाशमिक्ष्वाकुवरेषुणाहतम् ॥ प्रदीप्य दीप्ताग्निस मौजसं तदा सलक्ष्मणं राममुपेयिवान्हरिः ॥ ५२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे पञ्चविंशः सर्गः ॥ २५ ॥ षड्डूिंशः सर्गः ॥ २६ ॥ हनुमता किष्किन्धाप्रवेशंप्रार्थितेनरामेण तंप्रति स्वस्थपितृनियोगानुरोधेनग्रामनगराप्रवेशनिवेदनपूर्वकं सुग्रीवंप्रतितस्य राज्येऽभिषेक चोदनेनसहाङ्गदस्य यौवराज्येऽभिषेचनचोदना ॥ १ ॥ तथा वर्षाकालावसानपर्यन्तंलक्ष्मणेन सहस्वस्थगिरिगु- हायांनिवासोक्तिपूर्वकं तदनन्तरंसीतान्वेषणप्रयतन विधानम् ॥ २ ॥ सुभेवण रामाज्ञयानगरमेत्य यथाविधिवानरवरैराज्ये स्वाभिषेचन पूर्वक मङ्गदस्य यौवराज्येऽभिषेचनम् ॥ ३ ॥ ततः शोकाभिसंतप्तं सुग्रीवं निवाससम् || शाखामृगमहामात्राः परिवार्योपतस्थिरे ॥ १ ॥ अभिगम्य महाबाहु राममक्लिष्टकारिणम् ॥ स्थिताः प्राञ्जलयः सर्वे पितामहमिवर्षयः ॥ २ ॥ ततः काञ्चनशैलाभस्तरुणार्कनिभाननः ॥ अब्रवीत्प्राञ्जलिर्वाक्यं हनुमान्मारुतात्मजः ॥ ३ ॥ पितरं पितृशरीरं ॥४७॥ अपसव्यं अप्रदक्षिणं ||४८ || | तथापि देवांशसंभूतानां तिर्यगवस्थामात्रभाजां वेदाध्य- वालिनं वालिशरीरं । उदकं कर्तुं जलतर्पण कर्तुं । नदीं यनसंयोगाद्देवक्षत्रजातत्वात्संस्कारार्हतास्तीति बोध्यं किष्किन्धासमीपवर्तनीं ॥ ४९ ॥ सुप्रीवतारासहि ॥ ५२ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायण- ताइति तारयाप्युदकदानं कुलाचारः ||५०|| सुप्रीवे- पञ्चविंशः सर्गः ॥ २५ ॥ भूषणे मुक्ताहाराख्याने किष्किन्धाकण्डव्याख्याने णेति । अनेन रामः सहैवागत इत्यवगम्यते ॥ ५१ ॥ प्रकाशं प्रसिद्धं । प्रदीप्य दुग्ध्वा | हरिः सुप्रीवः । अथ सुग्रीवाभिषेक: षडिशे - तत इत्यादि || क्लि- अन्येपुरं प्रविविशुरित्यर्थसिद्धं । यद्यपि तिर्यगधिकर- न्नवाससं आर्द्रवस्त्रं । सद्यः स्नानादितिभावः । शा णरीत्या तिरां न शास्त्रविहितसंस्काराधिकारः । खामृगमहामात्राः वानररूपामत्रिणः ॥ १ ॥ सर्वे - ति० विधिवत् देवांशत्वेनस्वयंज्ञात वेदत्वाज्ज्ञानवत् । तिर्यग्देहोचितविधिवदित्यर्थः । विधिवत् अग्निहोत्रविधिनेत्यर्थइत्यन्ये ॥ ४९ ॥ शि० वालिनः वालिने ॥ ५० ॥ रामानु० समानशोकः काकुत्स्थइत्यनेन समान सुखदुःखित्वं सखित्वमित्येतत्प्रक टितंभवति ॥ ती० सुग्रीवेणैवाकारयत् तत्प्रामुख्येनैवाकारयदित्यर्थः ॥ ५१ ॥ ती० गतसर्गाणांफलश्रुतिः । पमाकर्ण्यवालिनोनिधनंतथा | कपीन्द्रसंस्कृतिनारीश्रुत्वाह्यविधवाभवेत् । दीर्घायुष्यं भवेद्भर्तुःपुत्रिणी संभविष्यति ॥ ५२ ॥ इतिपञ्चविंशः सर्गः ॥ २५ ॥ ८८ ताराप्रला- इतिस्कान्दे "> [ पा० ] १ ङ. ज. -ट. साधैसोङ्गदः . २ छ. – ट. नाभिडतेन्द्रियः ३ ङ. ट. तंतु. ४ ङ. ट. विधिवत्लवगर्षभाः ५ क. ङ. छ. ट. शुभजलां ख. शिवजलां. ६ क. ख. घ. शुभां. स्तत्रअङ्गदं. ८ छ. झ. वनराजलं. क. –च. ञ ट वालिनो. ९ ग. ७ ङ. ज ञ स्तस्थुरङ्गदं. क. ग. च. छ. झ. ट. ङ. - ट. ततोथतं. ११ ख. क्लिन्नमानसं १२ क घ ङ. ज. महामात्याः १३ ख. घ. अभिवाद्य. ङ. ज. न. सुप्रीवेणच. घ. सुग्रीवेणतु. १० ग. सर्गः २६ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । १०७ भवत्प्रसादात्सुग्रीवः पितृपैतामहं महत् ॥ वानराणां सुदुष्प्रापं प्राप्तो राज्यमिदं प्रभो ॥ ४ ॥ भवता समनुज्ञातः प्रविश्य नगरं शुभम् ॥ संविधास्यति कार्याणि सर्वाणि ससुहृज्जनः ॥ ५ ॥ स्नातोयं विविधैर्गन्धैरौषधैश्च यथाविधि | अर्चयिष्यति रैनैश्च माल्यैश्च त्वां विशेषतः ॥ ६ ॥ इमां गिरिगुहां रम्यामभिगन्तुमितोर्हसि || कुरुष्व स्वामिसंबन्धं वानरान्सप्रहर्षयन् ॥ ७ ॥ एवमुक्तो हनुमता राघवः परवीरहा || प्रत्युवाच हनूमन्तं बुद्धिमान्वाक्यकोविदः ॥ ८ ॥ चतुर्दश समाः सौम्य ग्रामं वा यदि वा पुरम् ॥ न प्रवेक्ष्यामि हनुमन्पितुर्निर्देशपालकः ॥ ९ ॥ सुसमृद्धां गुहां रॅम्यां सुग्रीवो वानरर्षभः || प्रविष्टो विधिवद्वीरः क्षिप्रं राज्येऽभिषिच्यताम् ॥ १० ॥ एवमुक्त्वा हनूमन्तं रामः सुग्रीवमब्रवीत् ॥ वृत्तज्ञो वृत्तसंपन्नमुदारबलविक्रमम् ॥ ११ ॥ इममध्यङ्गदं वीरं यौवराज्येऽभिषेचय | ज्येष्ठस्य स सुतो ज्येष्ठः सदृशो विक्रमेण ते ॥ अङ्गदोऽयमदीनात्मा यौवराज्यस्य भाजनम् ॥ १२ ॥ पूर्वोऽयं वार्षिको मासः श्रावणः सलिलागमः ॥ प्रवृत्ताः सौम्य चत्वारो मासा वार्षिकसंज्ञिकाः ॥ १३ ॥ नायमुद्योगसमयः प्रविश त्वं पुरीं शुभाम् || असिन्वत्स्याम्यहं सौम्य पर्वते सहलक्ष्मणः ॥ १४ ॥ इयं गिरिगुहा रम्या विशाला युक्तमारुता ॥ प्रभूतसलिला सौम्य प्रभूतकमलोत्पला ॥ १५ ॥ कार्तिके समनुप्राप्ते त्वं रावणवधे यत ॥ एष नः समयः सौम्य प्रविश त्वं स्वमालयम् ॥ १६ ॥ 16 " सुग्रीवादयः ॥ २–३॥ वानराणां राज्यमित्यन्वयः | क्तम् । श्रावणः प्रथमो मास इत्यत्रापि प्रथमः पक्ष ॥ ४–५ ॥ अतिनिपुणतया हनुमान् प्रथमं संग्रहेण इत्यर्थ: । " चत्वारो वार्षिका मासा गता वर्षशतो- विज्ञाप्य तच्छृण्वति रामे पुनर्विशदमाह - इ - स्नात इति पमाः " इत्युपसंहारादित्याह ॥ १३–१५ ॥ कार्ति- ॥ ६ ॥ गिरिगुहां किष्किन्धां । वानराणां स्वामिना के मासि समनुप्राप्ते समीपंप्राप्ते । आश्वयुजान्तइत्यर्थः । संबन्धं कुरु सुग्रीववानरराजंकुर्वित्यर्थः ॥ ७ – ११॥ यत यतस्व । सेनासंनहनंकुरु । कार्तिकशब्दस्य भाजनं योग्यमित्यर्थः ॥ १२ || अस्त्वभिषेकः आश्वयुजान्तपरत्वं स्वयमेव वक्ष्यति — “वयमाश्वयुजे सीतान्वेषणरावणवधादिकं प्रत्युद्योगः क्रियत इत्या- मासिपिङ्गाक्षप्रतिचोदिताः ” इति । प्रचोदनं संहनं शाह - पूर्व इत्यादि ॥ पूर्वः वर्षर्लपेक्षयाप्रथमः | नतुनिर्गमः | निर्गमस्तु मार्गशीर्षे । स्वसंकेतितका वर्षाः वर्षर्तुः । “ स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्षा: ” र्तिकातिक्रमादेव रामस्य सुग्रीवे कोपो लक्ष्मणप्रेषणं इत्यमरः । तत्र भवो वार्षिक: । “द्वौ द्वौ मार्गादि- च । स्वयंप्रभाबिलनिर्गमनानन्तरं "दुमान्वासन्तिका- मासौ स्याहतुः " इति श्रावणभाद्रपदौ वर्षर्तुः । दृष्ट्वा " इत्येतद्वसन्तपुष्पोद्गमोपक्रमभूतपत्रविगलन- तदेकदेशत्वाच्छ्रावणोवार्षिक इत्युच्यते । “ वर्षाभ्य- हेतुफाल्गुनापेक्षया | पक्षान्तरे फाल्गुन चैत्रयोर्व- ष्ठक् " इति ठक्प्रत्ययः । वार्षिकसंज्ञिकाञ्चत्वारोमासा सन्तत्वोक्तेर्वा । अयमत्र क्रमोऽनुसन्धेयः । उत्तरस्या- इति । आश्वयुजाषाढाभ्यां चतुष्वमिति ज्ञेयं । छत्रि- दिना पूर्वस्यावधिं जानीयादिति न्यायेन उत्तरस्यो- न्यायात् । वर्षमुखत्वाद्वर्षानन्तरकालत्वाञ्च चत्वारोपि त्तरस्य ग्रहणात् पूर्वपूर्वकालसंख्याज्ञापनं वाल्मी- युद्धयोग्या न भवन्ति । कश्चित्तु – “पक्षा वैमासाः ” के: शैली । तथा च चैत्रे रामस्य साकेतान्निर्गमः इति श्रुतिपक्षमाश्रित्य चत्वारो वार्षिका मासा इत्यु - | अगस्त्याश्रमागमनात्पूर्व दश संवत्सरा गता इत्युक्तं । 66 66 टीका० औषधैः अभिषेकद्रव्यैः ॥ ६ ॥ स० स्वामिसंबन्धं सुग्रीवस्यराज्याभिषेकेणस्वामित्वसंबन्धं ॥ ७ ॥ स० ग्रामं अल्पजनाधिष्ठितं ॥ ९ ॥ टी० प्रवृत्ताः प्रवर्तितुमुपकान्ताः ॥ स० सलिलानामागमः आगमनंयस्मिन्सतथा ॥ १३ ॥ [ पा० ] १ क. ग. छ. झ. ट. त्प्रसादात्काकुत्स्थ २ वानराणामित्यर्धस्थाने छ. झ. ट. पाठेषुवानराणांसुदंष्ट्राणां संपन्नबल- शालिनाम् । महात्मनांसुदुष्प्रापंप्राप्तंराज्यमिदंप्रभो । इत्यर्धद्वयंदृश्यते ३ क. ङ. -ट. ससुहृद्रणः ४ छ. – ट. माल्यैश्चरनैश्च. ५ ङ. - ञ. गन्तुंवमर्हसि ६ ग. न्प्रतिहर्षयन्. ७ ङ. छ. ―ट. पारगः ८ क. ग. -च. ज. -ट. दिव्यां. ९ घ.ट. वीरं. १० क. ख. ङ. छ. - ट. ज्येष्ठस्य हि. घ. ज्येष्ठस्यतु. ११ ग. विक्रमेणहि. ख. घ. —ट. विक्रमेणच. १०८ [ किष्किन्धाकाण्डम् ४ अभिषिक्तः स्वराज्ये च सुहृदः संप्रेहर्षय ॥ १७ ॥ इति रामाभ्यनुज्ञातः सुग्रीवो वानराधिपः ॥ प्रविवेश पुरीं रम्यां किष्किन्धां वालिपालिताम् ॥ १८ ॥ तं वानरसहस्राणि प्रविष्टं वानरेश्वरम् || अभिवाद्य प्रविष्टानि सर्वतः पेर्यवारयन् ॥ १९ ॥ ततः प्रकृतयः सर्वा दृष्ट्वा हरिगणेश्वरम् || प्रणम्य मूर्ध्ना पतिता वसुधायां समाहिताः ॥ २० ॥ सुग्रीवः प्रकृतीः सर्वाः संभाष्योत्थाप्य वीर्यवान् ॥ भ्रातुरन्तःपुरं सौम्यं प्रविवेश महाबलः ॥ २१ ॥ प्रविश्य त्वभिनिष्क्रान्तं सुग्रीवं प्लवगेश्वरम् || अभ्यषिञ्चन्त सुहृदः सहस्राक्षमिवामराः ॥ २२ ॥ तस्य पाण्डुरमाजहुञ्छत्रं हेमपरिष्कृतम् ॥ शुक्ले च वालव्यजने हेमदण्डे यशस्करे || २३ ॥ तथा सर्वाणि रत्नानि सर्वबीजौषधैरपि ॥ सक्षीराणां च वृक्षाणां प्ररोहान्कुसुमानि च ॥ २४ ॥ शुक्लानि चैव वस्त्राणि श्वेतं चैवानुलेपनम् || सुगन्धीनि च माल्यानि स्थलजान्यम्बुजानि च ॥ २५ ॥ चन्दनानि च दिव्यानि गन्धांच विविधान्बहून् | अक्षतं जातरूपं च प्रियङ्गुमधुसर्पिषी || दधि चर्म च वैयाघ्रं वाराही चाप्युपानहौ ॥ २६ ॥ श्रीमद्वाल्मीकिरामायणम् । समालम्भनमादाय रोचैनां समनःशिलाम् || आजग्मुस्तत्र मुदिता वराः कैन्यास्तु षोडश ॥ २७ ॥ तैंतस्ते वानरश्रेष्ठं यथाकालं यथाविधि ॥ रत्नैर्वस्त्रैश्च मक्षैश्च तोषयित्वा द्विजर्षभान् ॥ २८ ॥ रावणेन i अथ पञ्चवट्यां वर्षत्रयानन्तरं चैत्रे प्राप्ते शूर्पणखा | मनस्काः ॥ २० ॥ भ्रातुरन्तःपुरं प्रविवेशेति । तारां नासिकाच्छेदनखरवधादिकं कृतमित्यवगम्यते । संमान्य स्ववशीकरणार्थमितिभावः ॥ २१ – २२ ।। च मारीचवचनादिना किंचिद्विलम्ब्य प्ररोहान् पल्लवान् । अनुलेपनं कर्पूरादि । गन्धाः तस्मिन्नेव चैत्रे सीता हृता । सीताविरहेण दूयमानस्य अगरुप्रभृतयः | अक्षतं जातरूपं अक्षततण्डुलं हरि- रामस्य वसन्तवर्णने चैत्रवनानिल इत्युक्तेः । लङ्कायां द्रामिश्रं । प्रियङ्गु: सूक्ष्मधान्यविशेषः । वाराही सीतायाः संवत्सरवासोक्तेश्च । पुनः फाल्गुने हि वराहचर्मविकृती । “ सुपां सुलुक् " इत्यादिना रावणवधः । आषाढे वालिवधः । शरदि सेनासनहनं । पूर्वसवर्णदीर्घः ॥ २३ – २६ ॥ समालम्भनं अनुले- मार्गशीर्षे वानरप्रस्थापनं । स्वयंप्रभाबिले बहु- पनविशेषः । “ समालम्भो विलेपन " इत्यमरः । कालयापनं । 66 कालञ्च नो महान्यातः” इत्युक्तेः । रोचनां गोरोचनां । समनःशिलां | शैलधातुवि बहिर्निर्गमनानन्तरं फाल्गुनशुद्धत्रयोदश्यां हनुमतः शेषसंहितं तिलकसाधनं मनःशिला ॥ २७ ॥ ततस्ते समुद्रतरणं । चतुर्दश्यां पुनरागमनं ( ? ) । वानरश्रेष्ठमित्यारभ्य वसवो वासवं यथेत्यन्तमेकं वा- पौर्णमास्यां दण्डयात्रेत्यादि । अन्ययुद्धकाण्डे क्यं ॥ यथाकालं विहितकालमनतिक्रम्य | यथाविधि वक्ष्यते । समय: संकेतः ॥ १६–१९ ॥ यथाक्रमं । द्विजर्षभान् याजनार्थमाहूतान् । समिद्धं मूर्ध्ना प्रणम्य वसुधायांपतिताः । समाहिताः अनन्य- | ज्वलितं । जातवेदसं अग्निं । मन्त्रविदः वानरपुरोहि ति० प्रविश्यत्वभिनिष्क्रान्त मितिपाठे प्रविश्य अन्तःपुरगतशोकादिकंदृष्ट्वा अभिषेकायतुपुनः निष्क्रान्तं प्रतिनिवृत्तं सभामागतमित्यर्थः ॥ २२॥ स० यशस्करे सुग्रीवे । पाण्डुरंछत्रं आजहुः । तस्यसुहृदइतितस्येत्यस्यपूर्वेणान्वयः | यशस्करे इतिवालव्यजन विशेषणंच ॥ २३ ॥ टीका० श्वेतमनुलेपनं कर्पूरद्रवः ॥ २५ ॥ टीका० प्रियङ्गुः फलिनीपुष्पं । " प्रियडः फलिनीफली" इत्यमरः । यद्वा “प्रियङ्गःसिद्धार्थःसमौ” इति विश्वप्रकाशः ॥ स० गन्धान् गन्धद्रव्याणि । जातरूपं रौप्यं । प्रियङ्गुसहितंमधु प्रियङ्गुमधु | अनन्तरंद्वन्द्वः । अतोनद्विवचनानुपपत्तिः ॥ २६ ॥ ती० द्विजर्षभान् वानरजातीय द्विजर्षभान् ॥ २८ ॥ [पा० ] १ क. ग. छ. ज. झ. ट. अभिषिञ्चस्व. २ ग. संप्रचोदय. ३ क. ग. छ. - ट. वानरर्षभः ४ क. घ. च. ज. ञ. ट. प्रहृष्टानि. ५ ङ. छ. - ञ. प्लवगेश्वरं. ६ ङ. –ञ. प्रविष्टंभीमविक्रान्तंसुग्रीवंवानरर्षभं ७ क. घ. वानरर्षभं• ८ ङ. – ट. रत्नानिसर्वाणि. ९ क. – ट. सर्वबीजौषधानिच. १० क. ग. घ. ज. अ. वराहौं. ङ. छ. झ ट पराध्यौं ११ क समालेपन. १२ झ. गोरोचनंमनः शिलां. छ. ट. गोरोचनमनः शिलां• ङ. च. गोरोचनमनःशिलाः. घ. च. ज. रोचनांसुमनः शिलाः ख. रोचनांसुमनःशिलां. ग. रोचनांचमनःशिलां. १३ ख. ङ. छ. झ ञ ट कन्याश्च. १४ ख. ङ. ज. न. ततस्तं. १५ ङ. झ. ट. श्रेष्ठमभिषेक्तुं • १६ ग. ङ. द्विजोत्तमान्. सर्ग: २६ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १०९ ततः कुशपरिस्तीर्ण समिद्धं जातवेदसम् || मन्त्रपूतेन हविषा हुत्वा मन्त्रविदो जनाः ॥ २९ ॥ ततो हेमप्रतिष्ठाने वरास्तरणसंवृते || प्रासादशिखरे रम्ये चित्रमाल्योपशोभिते ॥ ३० ॥ प्राङ्मुखं विविधैर्मन्त्रैः स्थापयित्वा वरासने || नदीनदेभ्यः संहृत्य तीर्थेभ्यश्च समन्ततः ॥ ३१ ॥ आहृत्य च समुद्रेभ्यः सर्वेभ्यो वानरर्षभाः ॥ अपः कनककुम्भेषु निधाय विमलाः शुभाः ॥ ३२ ॥ शुभैर्वृषभङ्गैश्व कलशैश्चापि काश्चनैः || शास्त्रदृष्टेन विधिना महर्षिविहितेन च ॥ ३३ ॥ गजो गवाक्षो गवयः शरभो गन्धमादनः || मैन्दव द्विविदश्चैव हनुमाञ्जाम्बवान्नलः ॥ ३४ ॥ अभ्यषिञ्चन्त सुग्रीवं प्रसन्नेन सुगन्धिना || सलिलेन सहस्राक्षं वसवो वासवं यथा ॥ ३५ ॥ अभिषिक्ते तु सुग्रीवे सर्वे वानरपुङ्गवाः || प्रचुक्रुशुर्महात्मानो हँष्टास्तत्र सहस्रशः || ३६ ॥ रामस्य तु वचः कुर्वन्सुग्रीवो हेरिपुङ्गवः ॥ अङ्गदं संपरिष्वज्य यौवराज्येऽभ्यपेचयत् ॥ ३७ ॥ अङ्गदे चाभिषिक्ते तु सानुक्रोशा : प्लवङ्गमाः || साधु साध्विति सुग्रीवं महात्मानोऽभ्यपूजयन् ॥ ३८ ॥ रोमं चैव महात्मानं लक्ष्मणं च पुनः पुनः ॥ प्रीताच तुष्टुवुः सर्वे तादृशे तत्र वैर्तति ॥ ३९ ॥ हृष्टपुष्टजैनाकीर्णा पताकाध्वजशोभिता || बभूव नगरी रम्या किष्किन्धा गिरिगहरे ॥ ४० ॥ निवेद्य रामाय तदा महात्मने महाभिषेकं कपिवाहिनीपतिः ॥ रुमां च भार्या प्रतिलभ्य वीर्यवानवाप राज्यं त्रिदशाधिपो यथा ॥ ४१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे पशिः सर्गः ॥ २६ ॥ । ताः । हैमप्रतिष्ठाने हेममयपादयुक्ते | वरासनविशेष - | ङ्गदाभिषेकरूपोत्सषे | वर्तति वर्तमाने सति ॥ ३९ ॥ णमेतत् । नदीनदेभ्यस्तीर्थेभ्य: समुद्रेभ्यश्च अप: पताकाध्वजयोर्भेद उक्तः ॥ ४० ॥ निवेद्य रामसमी- आहृत्य आनीय । संहृत्य संमिश्रीकृत्य । तद्विमलं जलं | पमागत्य निवेद्येत्यर्थः ॥ ४१ ॥ इति श्रीगोविन्दराज- कनककुम्भेषु निधाय तेभ्यो वृषभशृङ्गादिभिरुद्धृत्य । विरचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने शास्त्रदृष्टेन विधिना क्रमेण । महर्षिविहितेन कल्पसू- किष्किन्धाकाण्डव्याख्याने षड्डूिंशः सर्गः ॥ २६ ॥ त्रविहितेन च विधिना । अभ्यषिञ्चन्त ॥२८–३७॥ सानुक्रोशाः अङ्गदे सदयाः || ३८ | तादृशे सुप्रीवा- ति० ततः कुशेति । अनेनाग्निसाध्य कर्माधिकारतेषांदर्शयति । मनुष्यसदृशसर्वव्यवहाराद्वेदज्ञत्वाच ॥ २९ ॥ ति० मन्त्रै- स्स्थापयित्वा “ वसवस्त्वागायत्रेणच्छन्दसा " इत्यादिमन्त्रैरासनेस्थापयित्वेत्यर्थः ॥ स० नदीनदेभ्यः अविवक्षितत्वानैकशेषः ॥ ३१ ॥ स० अपः नविद्यते पःपालकोयस्यसोपः । अस्यगजोगवाक्षइत्यादिनापृथगन्वयः । तेननजलशब्देनपौनरुत्त्यं ॥ ति० अपआहृत्य मिलिताः कृत्वा विमलंजलंकुंभेषुनिधायेतिसंबन्धः ॥ ३२ ॥ ति० तादृशेतत्रवर्तिनि अभिषिक्तेसुप्रीवेऽङ्गदेच | तत्र किष्किन्धायां । वर्तिनि वर्तमानेसतीत्यर्थः ॥ ३९ ॥ ती० फलश्रुतिः । “ अभिषेकंच तारायारुमायाः प्राप्तिमुत्तमाम् । सुग्रीवस्यसदाश्रुत्वाराज्यलाभंसगच्छति ” इति ॥ ४१ ॥ इतिषड्विंशः सर्गः ॥ २६ ॥ [ पा० ] १ ग. माल्यानुशोभिते. २ क. ग. झ. ट. विमलंजलं. ङ. च. ज. विधिवज्जलं. ३ क. शुभैर्हिरण्यशङ्गैश्च ४ छ. झ. ट. कलशैश्चैव. ख. सुकुशैश्चापि ५ ङ. छ. झ. ट. जांबवांस्तथा. ६ क. प्रतुष्टुवुः ७ ङ. छ. -ट. हृष्टाः शतसहस्रशः. ८ ग. रामस्यवचनं. ९ छ. झ. ड. वानरेश्वरः १० ङ. छ. ट. ह्यपूजयन्. ११ ग. रामंचलक्ष्मणंचैवप्रशशंसुः पुनः पुनः १९ छ. झ. वर्तिनि. १३ घ. समाकीर्णा १४ घ. -ट. भार्यामुपलभ्य ११० श्रीमद्वाल्मीकिरामायणम् । सप्तविंशः सर्गः ॥ २७ ॥ रामेण प्रस्रवणगिरिगुहामेत्यलक्ष्मणप्रति तद्दुहायाः स्ववासानुगुणगुणसमृद्धिवर्णनपूर्वकं लक्ष्मणेन सहतत्र निवासः ॥ १ ॥ लक्ष्मणेन चन्द्रदर्शनादिनासमुद्दीपितशोकंरामंप्रति बहुधासमाश्वासनम् ॥ २ ॥ रामेण लक्ष्मणप्रशंसनपूर्वकंशरत्प्रतीक्षया तत्रनिवासः ॥ ३ ॥ [ किष्किन्धाकाण्डम् ४ अभिषिक्ते तु सुग्रीवे प्रविष्टे वानरे गुहाम् ॥ आजगाम सह भ्रात्रा रामः प्रस्रवणं गिरिम् ॥ १ ॥ शालमृगसंघुष्टं सिंहेर्भीमरवैर्वृतम् ॥ नानौगुल्मलतागूढं बहुपादपसंकुलम् ॥ २ ॥ ऋक्षवानरगोपुच्छैर्मार्जारैश्च निषेवितम् || मेघराशिनिभं शैलं नित्यं शुचिजलाश्रयम् ॥ ३ ॥ तस्य शैलस्य शिखरे महतीमायतां गुहाम् ॥ प्रत्यगृहत वासार्थ रामः सौमित्रिणा सह ॥ ४ ॥ त्वा च समयं सौम्यः सुग्रीवेण सहानघः ॥ कालयुक्तं महद्वाक्यमुवाच रघुनन्दनः ॥ विनीतं भ्रातरं भ्राता लक्ष्मणं लक्ष्मिवर्धनम् ॥ ५ ॥ इयं गिरिगुहा रम्या विशाला युक्तमारुता || अस्यां वैसाव सौमित्रे वर्षरात्रमरिंदम ॥ ६ ॥ गिरिशृङ्गमिदं रँम्यमुन्नतं पार्थिवात्मज || श्वेताभिः कृष्णताम्राभिः शिलाभिरुपशोभितम् ॥ ७ ॥ नानाधातुसमाकीर्णे देरीनिर्झरशोभितम् || विविधैर्वृक्षपण्डैश्च चारु चित्रलतावृतम् ॥ ८ ॥ नानाविहगसंघुष्टं मयूररवनादितम् || मालतीकुन्दगुल्मैश्च सिन्धुवारकुरण्टकैः ।। ९ ।। कदम्बार्जुनसर्जैश्च पुष्पितैरुपशोभितम् ॥ १० ॥ इयं च नलिनी रम्या फुल्लपङ्कजमण्डिता || नातिदुरे गुहाया नौ भविष्यति नृपात्मज ॥ ११ ॥ प्रागुदक्प्रवणे देशे गुहा साधु भविष्यति ॥ पश्चाच्चैवोन्नता सौम्य निवातेयं भविष्यति ॥ १२ ॥ गुहाद्वारे च सौमित्रे शिला समतला शुभा ॥ लक्ष्णा चैवायता चैव भिन्नाञ्जनचयोपमा ॥ १३ ॥ गिरिशृङ्गमिदं तात पश्य चोत्तरतः शुभम् || भिन्नाञ्जनचयाकारमम्भोधैरैमिवोत्थितम् ॥ १४ ॥ अथ रामस्यैकान्तवाससमुद्भूतसीताविरहशोकप्र- | नेन वर्षाकालस्य प्रवृत्तत्वाद्भाविजलसमृङ्ख्या समीप- शमनं लक्ष्मणेन क्रियते सप्तविंशे - अभिषिक्त वर्तिनी भविष्यतीत्यर्थः ॥ १० - ११॥ प्रागुदक्प्रवणे इत्यादि ॥ १–२ ॥ शैलं शिलामयमिति मृच्छिलो- देशे वर्तमाना गुहा साधु भविष्यति । प्रागुदक्प्रवणे देशे भयमयगिरिभ्यो व्यावृत्तिः । अतो न गिरिं शैलमिति वर्तमानत्वाभिधानाद्गुहाया नैर्ऋत्यभिमुखद्वारत्वमुक्तं । पुनरुक्तिः ॥ ३–४ ॥ कालयुक्तं तत्कालोचितं ॥ ५ ॥ अतएव पौरस्त्यवर्षप्रवेशाभावेन साधुत्वमुक्तं भवति । युक्तमारुता उचितमारुता यावदपेक्षमारुतेत्यर्थः । इयं पञ्चादुन्नता पश्चाद्भागोन्नता । अतएव पुरोवात - . वसाव लोडुत्तमद्विवचनं । वर्षरात्रमिति अच् समा- निरोधकत्वान्निवाता च भविष्यति ॥ १२ ॥ गुहा- सान्त आर्ष: । जात्येकवचनं ॥ ६-८ ॥ कदम्बा: द्वारेचेति । अस्मिन् श्लोके वर्ततइतिशेषः ॥ १३ ॥ अर्जुनाः नदीसर्जाः ॥ ९ ॥ नातिदूरे भविष्यतीत्य- श्वेतमिव रूप्यमिव । “ दुर्वर्ण रजतं रूप्यं खर्जूरं " ति० प्रस्रवणं तदाख्यं ॥ १ ॥ स० गोपुच्छेः नीलमुखवानर विशेषैः ॥ ३ ॥ स० डीबन्तलक्ष्मीशब्दोप्यस्तीतिलक्ष्मिवर्धन- मित्येतत्साधु ॥ “ द्राग्लक्ष्मिभर्तृगुणान् " इत्यादिप्रयोगात् ॥ शि० अनघः शरणागतानामघनिवर्तकः ॥ ५ ॥ स० नदीदर्दु- रसंयुतं नयां विद्यमानमण्डूकसदृशमहामण्डूकोपेतं ॥ ७ ॥ स० प्रागुदवप्रवणे पूर्वोत्तरभागयोर्निम्नभूते ॥ ११ ॥ [ पा० ] १ ङ. च. ञ. संयुक्तं. २ क. ख. घ. ङ. च. ज. ञ. भीमतरैर्वृतं. ३ ख. नानाद्रुम ४ ङ. – ट. शुचिकरंशिवं. ख. शुचिजलंशिवं. क. शुचिकरंशुभं. ५ क. ग. ङ. ट. रामः ६ छ. झ ञ ट वत्स्याम. ख. –च. ज. वत्स्यामि. क. वत्स्याव. ७ ख. सौम्यमुन्नतं. क. ङ. - ट. रम्यमुत्तमं ८ ग. र भिशोभितं. ९ ङ. – ट. नदीदर्दुरसंयुतं. १० ख. घ. द्वारि चित्र. ११ च. ज. झ. ट. सिन्धुवारैः शिरीषकैः . ख. सिन्धुवारैश्चशोभितैः १२ च. ज. ज. संघैश्च. क. संकीर्णै:. ख. वंशैश्च. १३ ङ. छ. झ. ट. कृष्णाचैव. १४ ग घ ङ. छ. ञ ट गिरेःशजं. १५ ङ. झ ञ ट मिवोदितं. घ. मिवोन्नतं. ' सर्गः २७ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । १११ दक्षिणस्यामपि दिशि स्थितं श्वेतमिवापरम् || कैलासशिखरप्रख्यं नानाधातुविभूषितम् ॥ १५ ॥ प्राचीनवाहिनीं चैव नदीं भृशमकर्दमाम् || गुहायाः पूर्वतः पश्य त्रिकूटे जाह्नवीमिव ॥ १६ ॥ चम्पकैस्तिल कैस्ता लैस्तमालैरतिमुक्तकैः ॥ पद्मकैः सरलैश्चैव अशोकैश्चैव शोभिताम् ॥ १७ ॥ वानीरै स्तिनिशैश्चैव बँकुलै : केतकैर्धवैः ॥ हिन्तालैस्तिरिटैनः कृतमालकैः ।। १८ ।। तीरजैः शोभिता भाति नानारूपैस्ततस्ततः ॥ वसनाभरणोपेता प्रमदेवाभ्यलङ्कृता ॥ १९ ॥ शतशः पक्षिसश्च नानानदैविनादिता । एकैकमनुरक्तैश्च चक्रवाकैरलता ॥ २० ॥ पुलिनैरतिरम्यैश्च हंससारस सेवितैः ॥ प्रहसन्तीव भात्येषा नौरी सर्वविभूषिता ॥ २१ ॥ कचिन्नीलोत्पलच्छन्ना भाति रक्तोत्पलैः कचित् ॥ कचिदाभाति शुक्लैश्च दिव्यैः कुमुदकुमलैः ॥ २२ ॥ पारिप्लवशतैर्जुष्टा 'क्रिौञ्चनादिता || रमणीया नदी सौम्य मुनिसर्निषेविता ॥ २३ ॥ पश्य चन्दनवृक्षाणां पनी: सुरचिता इव ॥ ककुभानां च दृश्यन्ते मनसेवोदिताः समम् ॥ २४ ॥ अहो सुरमणीयोयं देशः शत्रुनिषूदन || 'ढ रंस्थाव सौमित्रे साध्वत्र निवसावहै ॥ २५ ॥ इतश्च नातिदूरे सा किष्किन्धा चित्रकानना || सुग्रीवस्य पुरी रम्या भविष्यति नृपात्मज ॥ २६ ॥ गीतवादित्रनिर्घोषः श्रूयते जयतां वर || नर्दतां वानराणां च मृदङ्गम्बरैः सह ॥ २७ ॥ लब्ध्या भार्या कपिवरः प्राप्य राज्यं सुहृद्वृतः ॥ ध्रुवं नन्दति सुग्रीवः संप्राप्य महतीं श्रियम् ॥ २८ ॥ इत्युक्त्वा न्यवसत्तत्र राघवः सहलक्ष्मणः ॥ बहुदृश्यदरीकुञ्जे तस्मिन्प्रस्रवणे गिरौ ॥ २९ ॥ " पश्येति पूर्वेणान्व- | इव मालारूपेण प्रथिता इव । ककुभानां अर्जु- नवृक्षाणां । दृश्यन्ते पङ्कय इति शेषः । मनसे- वोदिताः सममिति मनसा संकल्पेन । समं युगपत् । उदिता इव स्थिताः ॥ २४ ॥ स्याव स्यावहे | अथ श्वेतं ” इत्यमरः । अपरं शृङ्गं यः ।। १४–१५ ।। अतिमुक्तकैः पुण्ड्रकैः । पद्मकैः पद्मपर्णाख्यवृक्षविशेषैः। सरलैः यूपसरलैः । तिनिशैः स्यन्दनैः । “ तिनिशे स्यन्दनो नेमिः ” इत्यमरः । धवैः धुन्धुरैः । हिंतालैः लताङ्कुराख्यवृक्षैः । स्याल्लताङ्कुरः। हिन्तालस्तृणराजञ्च” इति वैजयन्ती । अतः अत्र गिरौ | निवसावहै निवसाव ॥ २५ ॥ तिरिटैः तिल्ववृक्षैः। “ तिरीटस्तित्वमार्जनौ " इत्य- अत्र वासे क्रियमाणे किष्किन्धा च समीपवर्तिनीभ- मरः । वेन॒कैरिति सम्यक् ॥ १६–१९ ॥ एकैकम- |विष्यतीत्याह – इतश्चेति ॥ २६ ॥ मृदङ्गाडम्बरैः नुरक्तैः अन्योन्यानुरागयुक्तैः ।। २०-२२ । पारिष्ठ सह नर्दतां वानराणां निर्घोषः श्रूयत इत्यन्व- वैः जलोपरिसंचारिपक्षिविशेषैः ॥ २३ ॥ सुरचिता यः ।। २७ – २८ ॥ तत्र गुहायां । कुञ्जः लतागृहं ति० श्वेतमिवांबरं श्वेतवस्त्रमिवस्थितं ॥ १५ ॥ ति० जाह्नवीपदेन तत्रत्याजाह्नवीसदृशी मन्दाकिन्याख्यानदी ॥ १६ ॥ टीका० समंमनसाउदिताइव एकोच्छ्रायविस्ताराउद्भवाम इतिसंकल्प्योत्थिताइवेत्युत्प्रेक्षा | शि० मनसा मदिच्छया । समं उदिताः जाताइव । चन्दनवृक्षाणांककुभानां अर्जुनवृक्षाणांचयाः पयोदृश्यन्ते ताः सुरुचिराःपकीः पश्य ||२४|| ति० बहूनिदृश्या- न्युत्तमवस्तूनियत्र तादृशः कुञ्जाश्चयस्मिन्निति गिरि विशेषणं ॥ २९ ॥ [ पा० ] १ झ ट. मिवांबरं. क. मिवांबुदं. २ ख. घ. – झ. ट. विराजितं. ३ झ. परतः. छ. ट. पुरतः ४ ङ, छ, झ. ट. चन्दनैस्तिलकैस्सालैः ५ ख. अकोलैश्चैव. घ. अशोकैरुप. ङ. च. ज. ज. अशोकैरपि. क. अकोलैरपि. ६ क. ग. ङ. च. ज. ज. नीवारैः. झ. वानीरैस्तिमिदैश्चैव. ७ क. ख. वञ्जुलैः . ८ छ. झ. ट. केतकैरपि. ९ झ. स्तिनिशैनपैः ङ. च. ज. ञ. रर्जुनैनपैः १० क. छ. झ. ट. वैतसैः . ११ क. ख. ङ. छ.— ट. नादविनादिता. घ. निनदनादिता. १२ ङ. ट. सेविता. १३ ङ. छ. ट. नानारत्नसमन्विता. क. ख. नानारत्नविभूषिता. १४ झ. बर्हिक्रौञ्चविनादिता. १५ घ. ऋषिसंघैः. छ. झ. ट. मुनिसंघनिषेविता. १६ क. सुरुचिराभुवि. १७ क. ख. घ. इह. १८ छ. झ. ट. नदतां. १९ ख. घ. ट. मृदङ्गा. डंबर:. २० इत्युक्त्वेत्यर्धस्यस्थाने क. पाठे. एवमुक्त्वामहातेजालक्ष्मणशुभलक्षणम् | न्यवसत्तत्रधर्मज्ञोराघवःसहलक्ष्मणः । इत्येकः श्लोकोदृश्यते. [ किष्किन्धाकाण्डम् ४ ११२ श्रीमद्वाल्मीकिरामायणम् । सुसुखेऽपि बहुद्रव्ये तेंसिन्हि धरणीधरे || वसतस्तस्य रामस्य रतिरल्पाऽपि नाभवत् ॥ हृतां हि भार्या सरतः प्राणेभ्योपि गरीयसीम् ॥ ३० ॥ उदयाभ्युदितं दृष्ट्वा शशाङ्कं च विशेषतः || आविवेश न तं निद्रा निशासु शयनं गतम् ॥ ३१ ॥ तत्समुत्थेन शोकेन बाष्पोपहतचेतसम् ॥ तं शोचमानं काकुत्स्थं नित्यं शोकपरायणम् || तुल्य दुःखोऽब्रवीद्धाता लक्ष्मणोनुनयन्वचः ॥ ३२ ॥ अलं वीर व्यथां गत्वा न त्वं शोचितुमर्हसि ॥ शोचतो व्यवसीदन्ति सर्वार्था विहितं हि ते ॥ ३३ ॥ भवान्क्रियापरो लोके भवान्दैवपरायणः || आस्तिको धर्मशीलञ्च व्यवसायी च राघव ॥ ३४ ॥ न ह्यव्यवसितः शत्रुं राक्षसं तं विशेषतः || समर्थस्त्वं रणे हन्तुं विक्रमैर्जियकारिणम् ॥ ३५ ॥ समुन्मूलय शोकं त्वं व्यवसायं " स्थिरं कुरु || ततः सपरिवारं तं निर्मूलं कुरु राक्षसम् || ३६ ॥ पृथिवीमपि काकुत्स्थ ससागरवनाचलाम् || परिवर्तयितुं शक्तः किंमङ्ग पुन रावणम् ॥ ३७ ॥ शरत्कालं प्रतीक्षख प्रावृकालोऽयमागतः ॥ ततः सराष्ट्रं सगणं रावणं त्वं वधिष्यसि ॥ ३८ ॥ अहं तु खलु ते वीर्य प्रसुप्तं प्रतिबोधये ॥ दीप्तैहुतिभिः काले भसच्छन्नमिवानलम् ॥ ३९ ॥ लक्ष्मणस्य तु तद्वाक्यं प्रतिपूज्य हितं शुभम् ॥ राघवः सुहृदं स्त्रिग्धमिदं वचनमब्रवीत् ॥ ४० ॥ वाच्यं यदनुरक्तेन स्निग्धेन च हितेन च ॥ सत्यविक्रमयुक्तेन तदुक्तं लक्ष्मण त्वया ॥ ४१ ॥ एष शोकः परित्यक्तः सर्वकार्यावसादकः || विक्रमेष्वप्रतिहतं तेजः प्रोत्साहयाम्यहम् ॥ ४२ ॥ शरत्कालं प्रतीक्षिष्ये स्थितोमि वचने तव || सुग्रीवस्य नदीनां च प्रसादमनुपालयन् ॥ ४३ ॥ ॥ २९ ॥ बहुद्रव्ये बहुपुष्पफलादिधने || ३० ॥ | नसमर्थइत्यन्वयः ||३५ – ३६ || परिवर्तयितुं अधरो- हृदयाभ्युदितं उदयपर्वतादुगतं ॥ ३१ ॥ लक्ष्मणो- त्तरं कर्तु । अङ्गेति संबोधनं । पुनरित्यत्रदीर्घाभावआर्षः अनुनयन्वचइतिपाठः ॥ ३२ – ३३ ॥ क्रियापरइत्यनेन ||३७ – ३८॥ दीप्तैः ज्वलनकरैः । उद्बोधकैः वाक्यै- कार्यसिद्धिहेतुभूतपुरुषकारवत्त्वमुक्तं । दैवपरायण रितिशेषः ॥ ३९–४०॥ अनुरक्तेन अनुरागयुक्तेन । इत्यनेन कार्यसिद्धिहेतुभूतदेवतानिष्ठतोक्ता ॥ ३४ ॥ स्निग्धेन तत्कालोचितप्रियपरेण । हितेन हितपरेण । अव्यवस्थितः धैर्यरहितइत्यर्थः । रणे विक्रमैर्हन्तुं सत्यविक्रमयुक्तेन अमोघविक्रमयुक्तेन । यद्वाच्यं स० बहुद्रव्ये अनेकद्रव्योत्पत्तिस्थाने ॥ ३० ॥ स० उदयाभ्युदितं उदयपर्वतेऽभ्युदितं । सविशेषतः द्वितीयान्तत्वात्तसिः । सविशेषं पूर्णत्वादिविशेषसहितं । शशाङ्कं चन्द्रं दृष्ट्वास्थितं । शयनं शय्यां प्राप्तंतरामंनिद्राविवेश | यद्वास विशेषशशाङ्कउदयाभ्यु- दितंउदयपर्वतगतंसूर्यमिवदृष्ट्वास्थितमित्यादियोजना ॥३१॥ टीका० तत्समुत्थेनसीता स्मरणसमुत्थेन । ति० अनुनयं अनुनयंवत् ॥ ३२ ॥ स० हेवीरव्यथांगत्वाअलं व्यथांनकुर्वित्यर्थः । “ अलंखल्वोः प्रतिषेधयोः प्राचांक्त्वा" इतिप्रतिषेधार्थकालंशब्दयोगेस- मामकर्तृकत्वाभावेपिक्त्वाप्रत्ययः । यद्वा अलमत्यन्तंव्यथांगत्वा मानसिकदुःख विशेषंप्राप्य शोचितुंनार्हसीत्येकमेववाक्यं । शोचतः पुरुषस्य सर्वार्थाः अवसीदन्ति अवसन्नाभवन्ति नश्यन्तीतियावत् ॥ शि० सर्वथा अत्यन्तंशोचन्तोजनाअवसीदन्तिइतितेविदितं ॥ ३३ ॥ टीका० दैवपरायणः भाग्यसंपन्नः उभयहेतुः || ति० क्रियापरः नित्यकर्मानुष्ठाता | शि० देवपरायणः देवपराणांदेवतृप्तिकारकाणांअयनआश्रयः भवानेव । अतएव आस्तिकादिर्भवानेव । एतेन त्वत्सावधानतामात्रेण सर्व कार्यसेत्स्य- तीतिसूचितं ॥ स० आस्तिकः अस्तिपरलोकइतिज्ञानी । धर्मशील: धर्मेधनुषिशीलंखभावोयस्य सदाधनुर्धारीतियावत् ॥ अभि- धानंतूक्तंपूर्वं । व्यवसायी उद्योगवान् ॥ ३४ ॥ रामानु० विक्रमेजिझकारिणं विक्रमविषयेछद्मकारिणं ॥ ति० अव्यवसितः शोकेनोद्यमहीनस्त्वं हन्तुंनसमर्थः । विक्रमे विक्रमस्थानेरणे जिल्ह्यकारिणं कुटिलं ॥ ३५ ॥ ति० काले होमकाले ॥ ३९ ॥ [ पा०] १ ङ. छ. ट. सुसुखेहि २ घ ङ. च. ज. तस्मिन्प्रस्रवणेगिरौ ३ च. उदयाभ्युदयं. ४ क. घ. ट. सविशेषतः ५ ङ. ज. झ. चेतनं. ६ झ. लक्ष्मणोनुनयंवचः ७ ट. शोचन्तो. ८ ख. ग. छ. - ट . ह्यवसीदन्ति ९ ट. सर्वथा १० क. ग. - ट. विक्रमे जिह्मकारणं. ख. विक्रमोजयकारणं. ११ छ. ज. झ. ट. स्थिरीकुरु. १२ छ. झ. ट. तंराक्षसंहन्तुमर्हसि. १३ झ- किंपुनस्तंहिरावणं. छ. ट. किंपुनस्त्वंहि. ग. किंपुनारावणंरणे ञ किमङ्गयुधिरावणं. १४ क राहुतिसंघातैर्भस्म. १५ छ. झ ट लक्ष्मणस्यहि. सर्ग: २८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । उपकारेण वीरस्तु प्रतिकारेण युज्यते || अकृतज्ञोप्रतिकृतो हन्ति सत्त्ववतां मनः ॥ ४४ ॥ अथैवमुक्तः प्रणिधाय लक्ष्मणः कृताञ्जलिस्तत्प्रतिपूज्य भाषितम् ॥ उवाच रामं स्वभिरामदर्शनं प्रदर्शयन्दर्शनमात्मनः शुभम् ॥ ४५ ॥ यथोक्तमेतत्तव सर्वमीप्सितं नरेन्द्र कर्ता नेचिराद्धरीश्वरः ॥ शरत्प्रतीक्षः क्षमतामिमं भवाञ्जलप्रपातं रिपुनिग्रहे धृतः ॥ ४६ ॥ नियम्य कोपं प्रतिपाल्यतां शरत्क्षमस्व मासांश्चतुरो मया सह || वसाचलेऽस्मिन्मृगराजसेवित संवर्धयञ्शत्रुवधे समुद्यमम् ॥ ४७ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे सप्तविंशः सर्गः ॥ २७ ॥ अष्टाविंशः सर्गः ॥ २८ ॥ ११३ रामेणलक्ष्मणप्रतिवर्षाकालवर्णनम् ॥ १ ॥ स तथा वालिनं हत्वा सुग्रीवर्मभिषिच्य च ॥ वसन्माल्य॒वतः पृष्ठे रामो लक्ष्मणमब्रवीत् ॥ १ ॥ अयं स कालः संप्राप्तः समयोऽद्य जलागमः ॥ संपश्य त्वं नभो मेघैः संवृतं गिरिसन्निभैः ॥ २ ॥ तत्सर्वं त्वयोक्तमितिसंबन्धः ॥ ४१ – ४३ ॥ तुश- | ति ॥ चतुरोमासान् आषाढ श्रावणभाद्रपदाश्वयुजान् । ब्दोऽवधारणे । उपकारेण युक्तो वीरः प्रतिकारेण शरत् कार्तिकमासः । शत्रुवधेसमुद्यमं उत्साहं । युज्यतएव । प्रत्युपकारंकरोत्येवेत्यर्थः । अप्रतिकृतः संवर्धयन् अभिवर्धयन् । समुद्यतइतिपाठे संवर्तयन् अकृतप्रत्युपकारः पुरुषः । सत्त्ववतां सात्त्विकानां मृगराजादीन्नाशयन् ॥ ४७ ॥ इति श्रीगोविन्दराज - मनः । हन्ति पीडयति । सात्त्विकास्तमजस्रं निन्द- विरचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने न्तीत्यर्थः । सज्जनापवादभीत: सुग्रीवोस्माकं प्रत्युप- |किष्किन्धाकाण्डव्याख्याने सप्तविंशः सर्गः ।। २७ ।। । कारंकरोत्येवेति भावः ॥ ४४ ॥ प्रणिधाय भाविका- र्यमालोच्य । दर्शनं मतं । प्रणिधानेनदृष्टार्थमि- अथ रामः स्वस्याश्रितविश्लेषासहिष्णुत्वमन्यापदे- त्यर्थः ॥ ४५ ॥ नचिरात् अविलम्बितं । जलानि शेन लक्ष्मणाय प्रदर्शयन् वर्षर्तुवर्णनमारभतेऽष्टाविंशे प्रपात्यन्तेस्मिन्निति जलप्रपातो वर्षाकालः । भवान् - स तथेत्यादि || यत्किंचिद्विरोधिनिरसनाश्रितसं- क्षमतां त्वं क्षमस्व । वर्षाकालकृतविरहवेदनां मा रक्षणलाभेप्यसत्कल्पमेतन्मन्यमानः । माल्यवतः पूर्वं कुर्वित्यर्थः । रिपुनिग्रहे धृतः धैर्ययुक्तः ॥ ४६॥ प्रस्रवणाख्यतयोक्तस्य गिरेः । पृष्ठे उपरि । वसन् सुग्रीवः प्रत्युपकारं करोतुवा मा वा सद्यः शत्रुवधः सर्वजनोजीवनाय सन्निहित इत्यर्थः ।। १ ।। समयः कर्तव्यइति पुनः संजातकोपरामं प्रत्याह – नियम्ये- सुग्रीवस्य स्थानावधित्वेन संकेतितः । सोयं जलागमः ती० सुग्रीवस्त्ववश्यमस्माकंप्रत्युपकारं करिष्यतीत्याशयेनाह - उपकारेणेति ॥ शि० अकृतज्ञः विस्मृतोपकारः । अतएव अप्रतिकृतः प्रत्युपकाररहितःजनः | सत्ववतां महात्मनां । मनः ईप्सिताज्ञां धर्मशास्त्रमित्यर्थः । हन्ति नमन्यते । एतेनशास्त्रा- नुसारित्वात्सुग्रीवोमदुपकृतिंनविस्मरिष्यतीतिसूचितं ॥ ४४ ॥ ति० तदेव रामवाक्यमेव । युक्तं प्रणिधायनिश्चित्य । आत्मनः शुभंदर्शनं शुभांबुद्धिं । प्रदर्शयन्नुवाच ॥ ४५ ॥ रामानु० संवर्तयन् कालंयापयन् ॥ ४७ ॥ इतिसप्तविंशः सर्गः ॥ २७ ॥ टीका० वर्षर्तोर्धर्मोविरहिभिर्दुस्सहइतिहृदिनिधायतल्लक्षणमाह - अयमिति ॥ स० जलागमः जलानामागमआगमनंयस्मि- न्सतथा । शि० जलागमः वृष्टिप्रापकःअतएवकालः सर्वस्थित्युपदेशकः । कालइत्युपदेशार्थककालधातुप्रकृतिककर्त्रजन्तः । अत- [ पा० ] १ ङ. छ. झ. ज. ट. तदेवयुक्तं. च. ज. तदैवमुक्तं. २ छ. झ. ट. नचिरात्तुवानरः ३ ख. शोकं. ४ छ. झ. ट. परिपाल्यतां. ५ क. घ. -ट. संवर्तयन्. ६ छ. झ. ट. समर्थः ग. घ. च. ज. ञ. समुद्यतः ७ क. – ङ. छ. झ. ज. ट. सतदा. ङ. च. ज. तथाहि ८ ग. मभिषिच्यतु. वा. रा. १३४ ११४ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ नवमासधृतं गर्भ भास्करस्य गभस्तिभिः ॥ पीत्वा रसं समुद्राणां द्यौः प्रसूते रसायनम् ॥ ३ ॥ शक्यमम्बरमारुह्य मेघसोपानपङ्क्तिभिः ॥ कुटजार्जुनमालाभिरलंकर्तु दिवाकरम् ॥ ४ ॥ सन्ध्यारागोत्थितैस्ताम्रैरैन्तेष्वधिकपाण्डरैः || स्त्रिग्धैरभ्रपटच्छेदैर्बद्धव्रणमिवाम्बरम् ॥ ५ ॥ मन्दमारुतनिश्वासं सन्ध्याचन्दनरञ्जितम् || आपाण्डुजलदं भाति कामातुरमिवाम्बरम् ॥ ६ ॥ एषा घर्मपरिक्लिष्टा नववारिपरिप्लुता | सीतेव शोकसन्तप्ता मही वाष्पं विमुञ्चति ॥ ७ ॥ मेघोदरविनिर्मुक्ताः कह्लारसुखशीतलाः || शक्यमञ्जलिभिः पातुं वाताः केतकिगन्धिनः ॥ ८ ॥ एष फुल्लार्जुनः शैलः केतकैधिवासितः ॥ सुग्रीव इव शान्तारिर्धाराभिरभिषिच्यते ॥ ९ ॥ । कालः वर्षाकालः । अद्य संप्राप्तः संप्रवृत्तः ॥ २ ॥ | उत्थितसन्ध्यातुल्यरागै: अतएव ताम्रैः । अन्तेषु द्यौः भास्करस्य गभस्तिभिः किरणैः । समुद्राणां रसं प्रान्तेषु । अधिकपाण्डरैः अत्यन्तशुभैः । स्निग्धैः पीत्वा नवमासघृतं कार्तिकाद्याषाढपर्यन्तनवमासधृतं । आद्रैः । अभ्रपटच्छेदैः अभ्राणि मेघा एव पटच्छेदाः रसायनं षड्रसानां कारणं । गर्भ जलं । प्रसूते जन- वस्रखण्डाः तैः । बद्धव्रणमिवाम्बरं भाति । उपमा- यति । भास्करस्य गभस्तिभिरित्यनेन “ याभिरादि- लंकारः ॥ ५ ॥ मन्दमारुत एव निश्वासो यस्य तत् त्यस्तपति रश्मिभिस्ताभिः पर्जन्यो वर्षति " इति तथा । अनेन निरंतरनिश्वासवत्त्वमुच्यते । सन्ध्या श्रुतिः सूच्यते । समुद्राणां रसमित्यनेन हंसस्य क्षीर- | सन्ध्यारागः स एव चन्दनं तेनरञ्जितं आलिप्तं । अनेन नीरविभागचातुर्यवत् नीरलवणविभागसामर्थ्य द्यो- तापशान्तिकरशीतोपचार उक्तः । आपाण्डुजलदमित्य- यते । अत्र प्रस्तुतद्योवर्षवृत्तान्तेनाप्रस्तुतस्यानेकनाय नेन विरहपाण्डुतोक्ता । अतएव कामातुरं । कान्ता- काहितवीर्यगर्भ भस्त्रिकाभिर्धृत्वा काले प्रेमास्पदसुत- विरहपीडितमिवेत्युत्प्रेक्षा रूपकानुप्राणिता ॥ ६ ॥ प्रसवकृद्वधूवृत्तान्तस्य प्रतीते: समासोक्तिरलंकारः । घर्मेण ग्रीष्मसंतापेन । सीतापक्षे विरहतापेन परि- यदि सीता सन्निहिता सापीदानीं नवप्रसूतिः स्यादिति लिष्टा । नववारिभिः परिप्लुतासिक्ता । सीतापक्षे अश्रु- राममनोरथो गम्यते ॥ ३ ॥ मेघा एव सोपानानि क्लिन्ना | बाष्पं ऊष्म अश्रुजलं च । विमुञ्चति । प्रथम- तेषां पङ्क्तिभिरम्बरमारुह्य | कुटजार्जुनानां वार्षिकपु जलनिपाते हि भूमेरूष्मा समुदञ्चति । श्लेषालंकारः पाणां मालाभिः । दिवाकरं अस्मत्कुलगुरुभूतसूर्यम ||७|| मेघेत्यादिना मान्द्यमुक्तं । कहारेत्यादिना शैत्यसौ- ध्ये सदा ध्येयं विष्णुं । " अलंकारप्रियो विष्णुः ” रभ्ये । एवंगुणत्वात् वाता: आदरातिशयेन अञ्जलि - इति न्यायेनालंकर्तुं शक्यं । लिङ्गसामान्ये नपुंसकं । मिरादाय पातुं शक्यं । अतिशयोक्तिरलंकारः ॥ ८ ॥ सह पत्नया विशालाक्ष्या नारायणमुपागमत् " फुल्लार्जुन इत्यनेन मालालंकृतत्वमुच्यते । केतकैरधि- इत्युक्तरीत्या सीतया सहाराधनं न लब्धमित्युत्कण्ठा वासित इत्यनेन चन्दनादिमत्त्वं च सुग्रीवस्य सूच्यते । द्यते ॥ ४ ॥ सन्ध्यारागोत्थितैः उत्थित सन्ध्या - शान्तारिरित्यनेन शैलस्य निस्तापत्वमुक्तं । बिम्बप्र रागैः । आहिताम्यादित्वात्परनिपातः । वस्त्रखण्डपक्षे तिबिम्बभावेन साम्यप्रतिपादनादुपमालंकारः ॥ ९ ॥ । 66 एवनपौनरुत्त्यं ॥ २ ॥ स० कुटजो गिरिमल्लिका ॥ ४ ॥ तनि० अंबरस्य व्रणसंबन्धासंभवादतिशयोक्तिरलङ्कारः ॥ टीका व्रणगोपनाय निहितेन घृतादिनेत्यर्थः ॥ प्रतीयतइतिशेषः ॥ ५ ॥ ति० घर्मेण रवितेजसा । परिक्लिष्टा संतप्ता ॥ ७ ॥ तनि० अ अलिभिः पातुंशक्यमिति वातावयवानामतिप्रश्लिष्टावयवत्वमतिशीतलवंच व्यजितं ॥ ती० शक्यमञ्जलिभिः पातुमित्यनेन शैत्य- मान्यसौरभ्यभूयस्त्वादादरातिशयेनाञ्जलिभिरादाय पातुंशक्यतइत्युच्यते ॥ स० मेघोदर विनिर्मुक्ताइत्यनेन बहुदूरागमनेन मान्यं सूचयति । कहारदलवच्छीतलाः | केतक्यागन्धइव गन्धएषामस्तीति केतकिगन्धिनः । एतादृशावाता अनेकवारं अञ्जलिभिरा- दाय पातुं शक्यं शक्याः । “ मुखनासिकावचनः —" सूत्रभाष्यकैयटादिदिशा " शक्यंक्षुदपहन्तुं " इतिवच्छक्यमित्युपपन्नं पदसंस्कारपक्षइतिज्ञेयं ॥ ८ ॥ ति० अत्र शैलस्यारिर्वनदाहकत्वाद्दावाग्निः ॥ ९॥ [ पा० ] १ छ. श. ट. दिवाकरः २ ग. कालोत्थितैः ३ रन्तेष्वपिचपाण्डुभिः. ग. ङ. च. छ. ज. रन्तेष्वधिक पाण्डुभिः. ४ ङ.ट. कर्पूरदलशीतलाः ५ क. ख. ग. ङ. ट. केतकगन्धिनः ६ ङट. रभिवासितः सर्गः २८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । मेघकृष्णाजिनधरा धारायज्ञोपवीतिनः ॥ मारुतापूरितगुहा: प्राधीता इव पर्वताः ॥ १० ॥ कशाभिरिव हैमीभिर्विद्भिरिव ताडितम् || अन्तः स्तनितनिर्घोषं सवेदनमिवाम्बरम् ॥ ११ ॥ नीलमेघाश्रिता विद्युत्स्फुरन्ती प्रतिभाति मा ॥ स्फुरन्ती रावणस्याङ्के वैदेहीव तपस्विनी ॥ १२ ॥ इमास्ता मन्मथवतां हिताः प्रतिहता दिशः || अनुलिप्ता इव धनैर्नष्टग्रहनिशाकराः ॥ १३ ॥ कचिद्वाप्पाभिसंरुद्धान्वर्षागमसमुत्सुकान् ॥ कुटजान्पश्य सौमित्रे पुष्पितान्गिरिसानुषु ॥ मम शोकाभिभूतस्य कामसंदीपनान्स्थितान् ॥ १४॥ रजः प्रशान्तं सहिमोऽद्य वायुनिंदाघदोषप्रसराः प्रशान्ताः ॥ स्थिता हि यात्रा वसुधाधिपानां प्रवासिनो यान्ति नराः स्वदेशान् ॥ १५ ॥ संप्रस्थिता मानसवासलुब्धाः प्रियान्विताः संप्रति चक्रवाकाः ॥ अभीक्ष्णवर्षोदकविक्षतेषु यानानि मार्गेषु न संपतन्ति ॥ १६ ॥ ११५ । मेघा एव कृष्णाजिनानि तेषां धराः | नीलवर्णतया | द्धान् अभिनवजलकणसेचनसमुत्थनिदाघो ष्मसमा- तद्रूपणं | शुभ्रत्वेन धाराया उपवीतत्वरूपणं । धारा वृतान् । कामुकपक्षे आनन्दबाष्पवतः । वर्षागमेन निर्झरधाराः । मारुतापूरितगुहा इत्यनेन शब्दहेतुवा- समुत्सुकान् आप्यायितान् । अन्यत्र स्त्रीसङ्गमसन्तु- युमत्कण्ठत्वमुच्यते । प्राधीताः प्रकर्षेणाध्येतुमुपक्रा- ष्टान् । गिरिसानुषु पुष्पितान् । अन्यत्र सहासान् । न्ताः । आदिकर्मणि क्तः । रूपकानुप्राणित उपमा- अतएव मम शोकाभिभूतस्य कामसंदीपनान् । लंकारः ॥ १० ॥ विद्युद्भिरेव हैमीभिः कशाभिः । अन्यरतिदर्शनस्योद्दीपनत्वादिति भावः । अनेन केषु- व्यस्तरूपकं । ताडितमिव स्थितं | स्तनितमेव निर्घोषो चिदस्मदीयेषु ब्रह्मानुभवसंतुष्टेषु सत्सु केषांचिदस्मद्- यस्य तत् । अतएव अन्तः सवेदनमिवाम्बरं भाति । नुभवाभावो ममातीव दुःसहइत्युक्तं ॥ १४ ॥ अथ कशाभिघातेन उच्चैरधीयानसखेदमाणवकसाम्यमु- भगवत्कटाक्षफलमन्यापदेशेन दर्शयति - रज इत्या - च्यते । उपमोत्प्रेक्षारूपकाणामङ्गाङ्गिभावेन सङ्करः दिना । रज इत्युपलक्षणं । रजस्तमसी प्रक्रान्ते । वायु- ॥ ११ ॥ स्फुरन्ती चलन्ती । तपस्विनी शोच्या शब्देन सततसंसारगतिर्जन उच्यते । सहिम इति शी- ॥ १२ ॥ घनैरनुलिप्ता इव स्थिताः । नष्टग्रहनिशा- तलहृदयत्वं । निदाघेत्यादिना आध्यात्मिकादितापशा- कराः अदृष्टशुक्रादिग्रहचन्द्रा: । " णश अदर्शने ” न्तिः । यात्रा संसारगतिः । स्वदेशान् स्वप्राप्यभूतपरम- इत्यस्मान्निष्ठा । यद्वा नष्टग्रह: ग्रहणरहितः अदृश्य पदं | स्वभावार्थस्तु स्पष्टव ॥ १५ ॥ मानसवासलु- मान इत्यर्थः । तादृशश्चन्द्रो यासु ताः । अतएव ब्धाः हंसाः संस्थिताः वर्षभीततया कचिल्लीनाः । प्रतिहता : अज्ञातप्राच्युदीच्या दिदिशाविभागाः । ता इमाः दिशः । मन्मथवतां सस्त्रीकाणां । हिताः सुख- कराः । विरहिणां तु दुःखकरा इत्यर्थः । यद्वा मन्म- थवतां अभिसारिकजनानां | हिताः ॥ १३ ॥ कचिदित्यादिसार्धश्लोक एकान्वयः । बाष्पाभिसंरु - परमहंसाख्यानां संन्यासिनां चातुर्मास्यतया संचार- निवृत्तिर्घोत्यते । चक्रवाका: कामोद्रेकेण प्रियासम- न्विता भवन्ति । यानासंपतने हेतुः अभीक्ष्णेति । यानानि शकटरथादीनि । संप्रस्थिता इत्यनेन कृतवै- राग्यत्वमुच्यते । प्रियान्विताइति भगवद्भक्तिः । तनि० अन्तस्संनिहितशब्देन प्राधीयमानवेदानांमाणवकानां कशाघातजनितरुदितं गुरुच्चारणानूञ्चारणशब्दमिश्रमित्युच्यते ॥ ११ ॥ स० अस्यापत्यं इः चतुर्मुखः । तं रावयतीति इरावणः । “ सभाषामकरोत् ” इतिश्रुतेः । एतादृशस्य मे अङ्के स्फुरन्ती तपखिनीवैदेहीव प्रतिभाति । स्वस्य नीलमेघसदृशत्वादितिभावः ॥ १२ ॥ स० मन्मथवतांहितामितिषष्ठीप्रयोगेण स्वस्य तत्कृतबाधा नास्तीति सूचयति ॥ १३ ॥ स० ममच शोकश्च ममशोकौ | ताभ्यामभिभूतस्य पुरुषस्य स्थितान् अचञ्चलान् ॥ १४ ॥ रामानु० सहिमः सशीकरः । स्थिता निवृत्ता स्थिता यान्तीतिच सिद्धवन्निर्देशः वर्षाकाले संभावितत्वात्कृतः ॥ १५ ॥ टीका० नसंपतन्ति नभ्रमन्ति ॥ १६ ॥ . [ पा० ] १ क. ग. च. ट. भातिमे, २ ख. संनद्धान्. [ किष्किन्धाकाण्डम् ४ श्रीमद्वाल्मीकिरामायणम् । क्वचित्प्रकाशं क्वचिदप्रकाशं नभः प्रकीर्णाम्बुधरं विभाति ॥ क्वचित्कचित्पर्वतसन्निरुद्धं रूपं यथा शान्तमहार्णवस्य ॥ १७ ॥ व्यामिश्रितं सर्जकदम्ब पुष्पैर्नवं जलं पर्वतधातुताम् || मयूरकेकाभिरनुप्रयातं शैलापगाः शीघ्रतरं वहन्ति ॥ १८ ॥ रसाकुलं षट्पदसन्निकाशं प्रभुज्यते जम्बुफलं प्रेकामम् ॥ अनेकवर्ण पवनावधूतं भूमौ पतत्याग्रफलं विपकम् ॥ १९ ॥ विद्युत्पताका: सबलाकुमालाः शैलेन्द्रकुटाकृतिसन्निकाशाः ॥ गर्जन्ति मेघाः समुदीर्णनादा मत्ता गजेन्द्रा इव संयुगस्थाः ॥ २० ॥ वर्षोदकाप्यायितशाद्वलानि प्रवृत्तनृत्तोत्सवबर्हिणानि ॥ वनानि निर्वृष्टबलाहकानि पश्यापराहेष्वधिकं विभान्ति ॥ २१ ॥ समुद्रहन्तः सलिलातिभारं बलाकिनो वारिधरा नदन्तः ॥ महत्सु शृङ्गेषु महीधराणां विश्रम्यविश्रम्य पुनः प्रयान्ति ॥ २२ ॥ मेघाभिकामा परिसंपतन्ती संमोदिता भाति बलाकपङ्कि: वातावधूता वरपौण्डरीकी लम्बेव माला रैंचिताम्बरस्य ॥ २३ ॥ अभीक्ष्णेत्यादिना भगवत्कटाक्षेण निवृत्तकर्मत्वमुच्यते | रक्तहरिताद्यनेकरूपं । आम्रफलं चूतफलं । अनेन ॥ १६ ॥ प्रकीर्णाम्बुधरं विप्रकीर्णमेघं । अतएव भगवत्कृपया जीवफलभोग उच्यते ॥ १९ ॥ नक्षत्र- क्वचित्प्रकाशं क्वचिदप्रकाशं नमः । क्वचित्क्कचित् मालास्थानीया बलाकमाला | शैलेन्द्रस्य कूटानां पर्वतसन्निरुद्धं । शान्तमहार्णवस्य निस्तरङ्गसमुद्रस्य | शृङ्गाणामाकृतेः संस्थानस्य सन्निकाशास्तुल्याः । अनेन रूपं स्वरूपमिव भाति । अनेनमन्दाज्ञानेन प्रकाशा- सर्वलोकप्रसिद्धाः सकलवावदूकाः वेदमार्गप्रतिष्ठापका प्रकाशं ब्रह्मस्वरूपमुच्यते ॥ १७ ॥ सर्जें: असनपु- उक्ताः ॥ २० ॥ निर्वृष्टाः वर्षुका: बलाहकाः मेघाः ८पैः । कदम्बपुष्पैश्च व्यामिश्रितं संमिलितं । पर्वतधा- येषु तानि । कर्तरि क्तः । अत्र दिव्यदम्पत्योः स्वकरोद्धृ- तुताम्रमित्यनेन नदीनां पर्वतादुत्पत्तिरुक्ता | मयूराणां तकुम्भजलसिक्तालवालकलितोद्यानतुल्या लोकाः सर्वे केकाभिः केकारवैः । अनुप्रयातं अनुस्यूतं । नवं जलं भगवत्कृपावर्षेण संपन्नार्थकामा इत्युच्यते ॥ २१ ॥ वहन्ति । अत्र सात्विकराजसज्ञानमिश्रं भगवद्विषया- समुद्रहन्तइति सगर्भस्त्रीजना : पर्वतमारोहन्त इव नुरागयुक्तं भक्तिप्रेरितस्तुतिरवमुखरितपरिसरं हृदयं महत्सु शृङ्गेषु पुनः पुनर्विश्रभ्य प्रयान्ति । अनेन वहन्तो भक्ताः कथ्यन्ते ॥१८॥ रसाकुलं माधुर्यव्याप्तं । “ हृदयेनोद्वहन्हरिं " इत्युक्तरीत्या भगवद्ध्यानेन षट्पदसन्निकाशं भृङ्गवन्नीलं । जम्बू जम्ब्वाख्यं फलं । युक्ता: विशदज्ञानाः सन्ततस्तुतिशीला: पूर्वाघोत्तरा- जम्बू: स्त्री जम्बु जाम्बवं " इत्यमरः । प्रकामं घक्लेशं क्रमेणोत्तीर्य परां कोटिमापन्नाः प्रतिपाद्यन्ते अतिशयेन प्रभुज्यते । जनैरिति शेषः । अनेकवर्ण || २२ || गर्भधारणार्थं मेघमभिकामयत इति मेघा- स० प्रकीर्णोबुधरनभः । क्वचित्प्रकाशमित्यादि क्रियाविशेषणं । विभाति । पर्वतैः संनिरुद्धं संवृतं शान्तं महार्णवस्वरूपमिव दृश्यते । अभूतोपमेयं ॥ रामेश्वरे जलस्तंभस्योत्तरत्र करिष्यमाणत्वात् ॥१७॥ शि० रसाकुलं रसैर्व्याप्तं । षट्पदसंनि षट्पदैःसनीयते रसपानार्थप्राप्यते । तत् अनेकवर्ण पवनावधूतं वायुनाकंपितं विपक्कं जंबुफलं आम्रफलंच भूमौपतति । अतएव काशं सुखव्याप्तंय- थाभवतितथा प्रकामं भुज्यतेजन्तुभिरिति ॥ १९ ॥ टीका० लोकेभारभृतामयंस्वभावइतिभावः ॥ स० सलिलातिभार सलिलानांअत्यन्तभारंसमुद्वहन्तः । बलाकिनः बलाकाएषांसन्तीतिशिखादित्वादिनिः । “ बलाकादयश्च " इतिनिपातनात्साधुः । “बलाकाबिसकण्ठिका” इत्यमरः । यद्वा पूर्वमन्त्रोत्तरत्रचबलाकशब्दोबकवाचीपुँल्लिङ्गोबोध्यः । अतएवोक्तं “बलाकादयश्चे" तिसूत्रव्या- ख्यानावसरेमनोरमायां । “ बलाकाबक पङ्क्तिः स्याद्वलाकाबिसकण्ठिका | बलाकाकामुकीप्रोक्ताबलाकञ्चबकोमतः ” इतितत्वसुबोधि- [ पा० ] १ क. ख. ग. ङ. च. ज. ञ. रुतानुयातं. २ ख. विपक्कं. ३ क. ख. विमृश्यविश्रम्य ४ छ. झ. ट. रुचिरांबरस्य । सर्गः २८] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । बालेन्द्रगोपान्तरचित्रितेन विभाति भूमिर्नवशाद्वलेन ॥ गावानुवृत्तेन शुकप्रमेण नारीव लाक्षोक्षितकम्बलेन ॥ २४ ॥ निद्रा शनै: केशवमभ्युपैति द्रुतं नदी सागरमभ्युपैति ।। हृष्टा बलाका घनमभ्युपैति कान्ता सकामा प्रियमभ्युपैति ॥ २५ ॥ जाता वनान्ताः शिंखिसंप्रनृत्ता जाताः कदम्बा: सकदम्बशाखाः || जाता वृषा गोषु समानकामा जाता मही सस्यनाभिरामा ॥ २६ ॥ वहन्ति वर्षन्ति नदन्ति भान्ति ध्यायन्ति नृत्यन्ति समाश्वसन्ति || नद्यो घना मत्तगजा बनान्ताः प्रियाविहीनाः शिखिनः वङ्गाः ॥ २७ ॥ ग्रहर्षिताः केतक पुष्पगन्धमाघ्राय हृष्टा वननिर्झरेषु || प्रपातशब्दाकुलिता गजेन्द्राः सार्धं मयूरैः समदा नदन्ति ॥ २८ ॥ धारानिपातैरभिहन्यमानाः कदम्बशाखासु विलम्बमानाः ॥ क्षणार्जितं पुष्परसावगाढं शनैर्मदं षट्चरणास्त्यजन्ति ॥ २९ ॥ ११७ भिकामा परिसंपतन्ती मेघंप्रानुमागच्छन्तीत्यर्थः । | हरेस्तदेकचित्तत्वं शेषभूतानां शेषिपारतत्र्यसिद्धिच संमोदिता संजातसंमोदा | पुण्डरीकाणां सितपद्मानां द्योतिता ॥ २५ ॥ शिखिभिः संप्रनृत्तं येषु ते विकार: पौण्डरीकी वरा चासौ पौण्डरीकीचेति तथोक्ताः । कदम्बशब्देन कदम्बपुष्पमुच्यते । सकद- कर्मधारयः | लम्बा रचिता लम्बमानतया कृता । म्बपुष्पशाखा इत्यर्थः । सस्यवनेन सस्यसमूहेन । अनेन भगवन्तं कालमेघश्यामं प्राप्तुं प्रवृत्ता भक्ति- अभिरामा रम्या । अनेन सर्वानुकूल्यमुक्तं ॥ २६ ॥ रूपापन्नधी र्भवति सत्पुरुषस्येति द्योत्यते ॥ २३ ॥ वहन्तीति यथासंख्यमलंकारः । प्लवङ्गाः वानराः 1 बालेन्द्रगोपः अन्तरेषुचित्रितेन नानावर्णीकृतेन । समाश्वसन्ति । एकत्रैवबहुभक्ष्यलाभेन अचलचित्ता नवशाद्वलेन उपलक्षिता भूमिः । शुकप्रभेण प्राचुर्येण भवन्तीत्यर्थः ॥ २७ ॥ हृष्टाः पूर्वमेव संतुष्टाः | शुकवर्णेन । लाक्षोक्षितकम्बलेन मध्येमध्ये लाक्षारस- केतकगन्धमाघ्राय प्रहर्षिताः प्रकर्षेण संतुष्टाः । रञ्जितेन कम्बलेन नारीवभाति । अत्र भगवत्कटा- वननिर्झरेषु यः प्रपातशब्द: पतनकृतशब्द: तेनाकु- क्षवर्षेण किंचिदुदश्चितभक्तिका उच्यते ॥ २४ ॥ | लिताः ॥ २८ ॥ क्षणार्जितं तत्क्षणसंपादितं । पुष्पर- निद्रेति । आषाढे स्वापारम्भः । श्रावणे निद्राशक्तिरु- सेनावगाढं उत्पन्नं मदं । धारानिपातैः अभिहन्य- च्यते।अत्र तुल्ययोगितालंकारः । लोकोज्जीवनप्रवृत्त्या | माना: अतएव पुष्पं विहायकेवलं शाखासु लम्बमा- न्यामप्येवमेवबोध्यं | विश्रम्य विश्रम्यभारवहत्वादितिभावः ॥ २२ ॥ स० निद्रा निद्रामुद्रा | केशवं नारायणं । आषाढशुक्लैका- दश्यांहरेःस्वापोक्तेः ॥ २५ ॥ शि० नदीप्रभृतयःयथाक्रमंवहनादिकुर्वन्ति । तत्रलवङ्गाः वानराः । समाश्वसन्ति इदानींनकस्मा- चित्तेभय मितिबोधयन्तीत्यर्थः । समाह्वयन्तीतिपाठान्तरं । तत्र हर्षेणेतस्ततोगच्छन्तीत्यर्थः ॥ स० वहन्तीत्यादेर्यथाक्रममन्वयः ॥ २७ ॥ प्रहर्षिताः हृष्टाः । स्वार्थिकेडन्तत्वादिडुपपद्यते । केतकिगन्धं केतकीनांगन्धआमोदस्तं । अगन्धद्रव्यवचनत्लादेकवचनंयु- ज्यते । केतकिगन्धमित्यत्र " ङयापोः संज्ञाछन्दसोः—"इत्युक्तेः केतकीतिसंज्ञात्वाखइतिबोध्यं । प्रपातशब्दाकुलिताः प्रपातशब्दाः उन्नतप्रदेशान्नतप्रदेशेजलपातजनितध्वनयः । तैराकुलिताःयेप्रहृष्टास्तैर्मयूरैः तेष्वेवमेधबुद्धिभिर्बर्हिभिः सार्धेनदन्तीत्यन्वयः । एतेन मेघदर्शनाभावान्मयूरसाहित्यवर्णनमयुक्तं । प्रहर्षिताइतिपूर्वमुक्तिः उत्तरत्रप्रहृष्टाइतिवचनंच तदिवेतिनिरस्तं | यद्वा प्रहर्षिताः संतो- षकारणवस्तुभिस्तोषिताः । प्रहृष्टाः स्वयंतुष्टाइति मन्तव्यं । आप्रायमत्ताइतिपाठे समदाःससंतोषाइत्यर्थोऽवसेयः ॥ २८ ॥ स० क्षणार्जितं एकेनक्षणेनैवार्जितसंपादितं । पुष्परसावगाढं पुष्पमकरन्दोन्नद्धं | मदं गर्व । धारानिपातैरभिहन्यमानास्त्यजन्त जना । जलधारापातेनकदंबशाखावलंबनं । तेनपुनः पुष्पान्तरार्जनाभावः आर्जितस्यापित्यागः | क्षणार्जितंपुष्परसावगाढंमदमि- त्यनेन मदनिर्भरताथोत्यतइतिज्ञेयं । क्षणेनोत्सवेनार्जितमि तिव्याख्यानेबहु दिनार्जितत्वस्यापिशक्योक्तिवान्माहात्म्यातिशयालाभ-" [ पा० ] १ क. झ. ट. गात्रानुपृक्तेन. ख. ङ. ज. ञ. गात्रानुषक्तेन. छ. गात्रानुसक्तेन २ ग० वराभिरामा ३ क. झ.. ञ. लवङ्गमाः ४ क. गन्धानाघ्नाय ५ घ. विलीयमानाः [ किष्किन्धाकाण्डम् ४ श्रीमद्वाल्मीकिरामायणम् । अङ्गार चूर्णोत्करसन्निकाशैः फलैः सुपर्याप्तरसैः समृद्धैः ॥ जम्बूद्रुमाणां प्रविभान्ति शाखा निँलीयमाना इव षट्पदोघैः ॥ ३० ॥ तटित्पताकाभिरलङ्कृतानामुदीर्णगम्भीरमहारवाणाम् ॥ विभान्ति रूपाणि वलाहकानां रैणोधतानामिव वारणानाम् ॥ ३१ ॥ मार्गानुगः शैलवनानुसारी संप्रस्थितो मेघरवं निशम्य ॥ युद्धाभिकाम: प्रतिनागशङ्की मत्तो गजेन्द्र प्रतिसन्निवृत्तः ॥ ३२ ॥ केचित्प्रगीता इव षट्पदौघैः कचित्प्रनृत्ता इव नीलकण्ठैः ॥ क्वचित्प्रमत्ता इव वारणेन्द्रैर्विभान्त्यनेका श्रयिणो वनान्ताः ॥ ३३ ॥ कदम्बसर्जार्जुनकन्दलाढ्या वनान्तभूभिर्नववारिपूर्णा ॥ मयूरमत्ताभिरुतप्रनृतैरापानभूमिप्रतिमा विभाति ॥ ३४ ॥ मुक्ताकाशं सलिलं पतद्वै सुनिर्मलं पत्रपुटेषु लग्नम् || हृष्टा विवर्णच्छदना विहङ्गाः सुरेन्द्रदत्तं तृषिताः पिबन्ति ॥ ३५ ॥ षट्पादतत्रीमंधुराभिधानं प्लवङ्गमोदीरितकण्ठतालम् ॥ आविष्कृतं मेघमृदङ्गनादैर्वनेषु संगीतमिव प्रवृत्तम् ॥ २६ ॥ कचिंत्प्रनृत्तैः कचिनद्भिः कचिच वृक्षाग्रनिषण्णकायैः ॥ व्यालम्बबर्हाभरणैर्मयूरैर्वनेषु संगीतमिव प्रवृत्तम् ॥ ३७ ॥ नाः । षट्चरणाः भृङ्गाः । त्यजन्ति । कदम्बपुष्पेषु | स्थलीतुल्या विभाति । सा हि संस्कारपुष्पाढ्या मद्यपूर्णा रसबाहुल्यात्क्षणेन मदः क्षणेन तद्धानिश्च भवतीत्य- उन्मादनृत्तवत्पुरुषयुक्ता च भवति ॥ ३४ ॥ विवर्ण- र्थः ॥ २९ ॥ अङ्गारचूर्णानां इङ्गालचूर्णानां उत्करैः च्छदना: विविधवर्णपक्षाः । विहङ्गाः चातकाः । समूहैस्तुल्याः अङ्गारचूर्णोत्करसन्निकाशाः तद्वन्नीला सुरेन्द्रदत्तं देवेन्द्रदत्तं । चातकाः भूस्थं जलं न इत्यर्थः ।। ३० ॥ तटिदिति विद्युत्पताका इति श्लोको- पिबन्ति किंतु सद्यो वर्षदेवताभूतेन्द्रदत्तमेव पिब- क्तमेवार्थमादरातिशयेन भङ्गयन्तरेणोक्तवान् ॥ ३१ ॥ | न्तीति प्रसिद्धिः ॥ ३५ ॥ षट्पादा भृङ्गा एव तत्री मार्गानुगः सन्मार्गचारी वेदमार्गानुसारी | दिग्जयाय तस्या मधुराभिधानं मधुरनाद: यस्मिंस्तत् । प्लव- प्रवृत्तः प्रतिवादिशब्दं श्रुत्वा वादाहवकाङ्क्षी प्रतिस- ङ्गमोदीरितं मण्डूकनादएव कण्ठतालो यस्मिंस्तत् । न्निवृत्तः पुरुषधौरेयोत्र गम्यते ॥ ३२ ॥ प्रकृष्टं गीतं मेघाएव मृदङ्गा मर्दलाः तेषांनादैराविष्कृतं प्रक- येषां ते प्रगीताः एवमुत्तरत्रापि योज्यं । अनेकाश्रयि- टीकृतं संगीत वनेषु प्रवृत्तमिव संबभूवेतियोजना णः गीतनृत्तमदाश्रयिणः ॥ ३३ ॥ कदम्बैः सः ॥ ३६ || संगीतविषये केचिन्नृत्यन्ति केचिद्गायन्ति बन्धूकैः कन्दलैः भूतालपुष्पैञ्चाढया । मयूराणां केचित्प्रधाना अनुभवन्ति तत्सर्वं वनेपि दर्शयति । नृ- मत्ताभिरुतैः प्रनृत्तैश्च । आपानभूमिप्रतिमा मद्यपान | त्यन्तो मयूराः नर्तकस्थानीयाः । नदन्तो मयूराः इतिज्ञेयं ॥ २९ ॥ रामानु० अत्राङ्गारशब्दः शान्ताङ्गावाची | अन्यथा षट्पदौघसाम्यंनस्यात् ॥ ति० अङ्गारः शान्ताग्निः । तच्चूर्णस्ययउत्करस्तत्समैः । अनेनफलानामतिमहत्त्वंसूचितं । अत्युक्तिरत्रालङ्कारः ॥ ३० ॥ स० उदीर्णः उच्चः । गंभीरः उच्च- तरः । महान् उच्चतमः । रवोयेषांतेषां । रूपाणि आकाराः ॥ ३१ ॥ ती० स्वनिवासभूमिशैलवनानुसारी | मार्गानुगः मार्गा- नुगमनेनसंप्रस्थितःपृष्ठतोमेघरवंनिशम्य प्रतिनिवृत्तइतिसंबन्धः ॥ ति० प्रतिनादशङ्की शत्रुभूतगजान्तरनादशङ्की ॥ ३२ ॥ टी० मुक्ताभिः समानःकाशःप्रकाशोयस्यतत्तथोक्तं ॥ ३५ ॥ [ पा० ] १ ङ. - ट. निपीयमानाइव. २ ध. – छ. झ ञ ट रणोत्सुकानामिव ३ ख. युद्धाभिरामः ४ ख. झ. ट. प्रतिनादशङ्की ५ ग. क्वचिचमत्ताइव. ६ ङ. ज झ ट भूमिर्मधुवारि ७ क. निकाशं. छ. झ. ट. समाभं. ङ. च. ज. ञ. समानं. ८ क. ङ. च. ज. ञ मधुराभिनादं ९ क प्रमत्तैः, १० क. दुन्नमद्भिः. सर्गः २८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । स्वनैर्घनानां प्लवगाः प्रबुद्धा विहाय निद्रां चिरसन्निरुद्धाम् ॥ अनेकरूपाकृतिवर्णनादा नवाम्बुधाराभिहता नदन्ति ॥ ३८ ॥ नद्यः समुद्राहितचक्रवाकास्तटानि शीर्णान्यपवाहयित्वा ॥ हप्ता नवप्रभृतपूर्णभोगा द्रुतं स्वभर्तारमुपोपयान्ति ॥ ३९ ॥ नीलेषु नीलाः प्रविभान्ति सक्ता मेघेषु मेघा नववारिपूर्णाः ॥ दवाग्निदग्धेषु दवाग्निदग्धा : शैलेषु शैला इव बद्धमूलाः ॥ ४० ॥ हष्टसमादितबर्हिणानि सशक्रगोपाकुलशाइलानि ॥ चरन्ति नीपार्जुनवासितानि गजा: सुरम्याणि वनान्तराणि ॥ ४१ ॥ नवाम्बुधाराहतंकेसराणि द्रुतं परित्यज्य सरोरुहाणि || कदम्ब पुष्पाणि सकेसराणि नवानि हृष्टा भ्रमराः पंतन्ति ॥ ४२ ॥ मत्ता गजेन्द्रा मुदिता गंवेन्द्रा वनेषु विश्रान्ततरा मृगेन्द्राः ॥ ११९ गायकस्थानीयाः । वृक्षाप्रनिषण्णकायाः मयूराः | फलापहारः | भोगश्चन्दनकर्पूरकुसुमताम्बूलादिः । अनुभवितृस्थानीयाः । अतस्तैः संगीतं प्रवृत्तमिव स्वभर्तारं समुद्रं । उपोपयान्ति उपयान्तीत्यर्थः ॥३९॥ ।। ३७ ।। प्लवगाः मण्डूका: । घनानां स्वनैः चिरस- दवाग्निदग्धेषु बद्धमूला दवाग्निद्धा: शैला इव नीलेषु निरुद्धां चिरकालव्यापारनिरोधिकां । निद्रां विहाय मेघेषु सक्ता नववारिपूर्णा: नीला मेघाः प्रविभान्ति । प्रबुद्धा इति संबन्धः ॥ ३८ ॥ अथ नदीनां स्वभर्तृ- बद्धमूलत्वस्थाने नववारिपूर्णा इत्युक्तं । उभयत्र सङ्गममिच्छन्तीभिरुत्कटमन्मथाभिर्युवतिभिः साम्य- स्थायित्वमर्थः ॥ ४० ॥ वनान्तराणि वनमध्यानि चर मुच्यते । समुद्वाहितचक्रवाका: वारिपूरोन्नमितचक्र - न्ति । वनमध्येषु चरन्तीत्यर्थः ॥ ४१ ॥ कदम्बकेस- वाकाः स्तनस्थानीयाः । अपवाहयित्वेत्येतन्नवोढोचि- राणामहतत्वे हेतुः - नवानीति ॥ ४२ ॥ मृगेन्द्रा तलज्जातिलङ्घनस्थानीयं । नवप्राभृतपूर्णभोगाः । प्राभृतं सिंहाः । नगेन्द्राः पर्वतश्रेष्ठाः । रम्याः पपुष्पाकु- ति० अनेकरूपाकृतिः संस्थानं वर्णः नीलपीतादिः नादश्चयेषां ॥ ३८ ॥ ती० तटानिशीर्णान्यपवाहयित्वेत्येतत् वृद्धपरिजनां- तिक्रमस्थानीयं नवोढोचितलजातिलङ्घनस्थानीयंवा ॥ स० समुद्राहितचक्रवाकाः उत्थापितचक्रवाकपक्षिण्यः | अभ्यत्रोपमाम पदेनोपमेयस्तनानांग्रहणं । यद्वाहित चक्रवाकेत्यनेनस द्योवेदीकृतस्तनत्वेन तारुण्यं योग्यते । तटानिप्रवाहवेगतोविशीर्णानि अवहाप- यित्वा त्याजयित्वा । अनेन चोद्वेलप्रसर्पर्णसूचितं भवति । अन्यत्रजरत्यादीनांत्या जनंज्ञेयं । नवंनूतनंप्रावृतःप्रगतमावृतमावरणयस्य सः | सचासौपूर्णःस्वस्वमनोनुसारः भोगोयासांतास्तथा । अन्यत्रनदीपक्षेवप्रेषुत टेषुआवृताश्चतेपूर्णाः पुष्टाभोगाःनागाङ्गानिप्रवृत्तपूर्णभो- गानविद्यन्तेतेयासांताः । तीव्रप्रवहमेनानधिंगततटस्वान्तः । सरत्सरीसृपशरीराइतिभावः । अवहापयिवेतिल्यबभावआर्षः । यद्वा " छन्दसिपरेव्यवहिताश्च " इत्युक्तेरवेत्यस्यशीर्णपदेनान्वयेहापयित्वे तिसाधुः । खभर्तारं समुद्रं । अन्यत्रपतिं । "" वप्र- स्तुरेणौचरोधसि ” इतित्रिकाण्डशेषः । “ वप्रःप्राकाररोधसोः " इतिविश्वः । अथवा नवप्रावृतेषु नूतनप्रावरणेषु स्वकचुकेषुपूर्णा भोगाः शरीराणियेषांसर्पाणांतेतथा । दृप्ताः आसम्यक्प्रवृत्तपूर्णभोगायासांताः । उपोपयन्ति " प्रसमुपोदः पादपूरणे " इत्युपो- पसर्गाद्वित्वं । वप्रावृतः रेणुरूषितोनभवतीतिनवप्रावृतः सचासौपूर्णः तटद्वितय संबन्धोभोगोबिलासोयासांताः । वप्रैरेणुभिः आवृतं आवरणं तैः पूर्णारेणुरूषितास्तेनभवन्तीतितथा तेभोगायासांतावा । स्खभर्तारमुपोपयन्ति । दृप्ताइत्यादिना स्मरपारवश्यंप्राग्विटघटनाच सूचितेइतिज्ञातव्यं । नदीपक्षेकांश्चननदान्मध्येऽध्वनस्संगम्यस्खभर्तारंसमुद्रमुपोपयान्तीत्यर्थः ॥ ३९ ॥ स० सशक्रगोपाकुलशा- द्वलानि शऋगोपैः तन्नामककीढविशेषैः आकुलैःशाद्वलैः सहितानि । नीपैरर्जुनैश्चवासितानिसुरभीकृतानिवनान्तराणिवनमध्यानि | वनविशेषानुद्दिश्यगजाश्चरन्ति संचरन्ति । बहुनैबिड्येनान्तर्झटितिगन्तुमशक्ताश्चरन्तीतिभावः । ' सप्तसुप्रथमा " इत्युक्तेर्वनान्त- रेषुसंचरन्तीतिवा । अथवावनान्तराणि । द्वितीयाबहुवचनं । चरन्ति भक्षयन्ति ॥ ४१ ॥ टीका० निभृताः निश्चलाः । दण्डया- "6 " [ पा० ] १ च. छ. ज. ज. विहगाः २ छ. समुत्थापित ३ठ न्यवहापयित्वा ४ ङ. ज. -ट प्रावृत. ५ क. -. नीलानववारिपूर्णा मेघेषुमेधाः प्रतिभान्तिसक्ताः ६ ङ. - ट . प्रमत्तसंनादित ७ ङ. - ज. ज. ट. ध्रुवं. ८ क. वनेषु. ९ क. ग. ङ.ट, पिबन्ति १० ङ. च. ज. अ. वृषेन्द्राः ११ छ. झ ट विक्रान्ततराः १२० श्रीमद्वाल्मीकि रामायणम् रम्या नगेन्द्रा निभृता नरेन्द्राः प्रक्रीडितो वारिधरैः सुरेन्द्रः ॥ ४३ ॥ मेघाः समुद्भूतसमुद्रनादा महाजलौघैर्गगनावलम्बाः ॥ नदीस्तटाकानि सरांसि वापीर्महीं च कृत्स्नामपवाहयन्ति ॥ ४४ ॥ वॅर्षप्रवेगा विपुलाः पतन्ति प्रवान्ति वाताः समुदीर्णघोषाः ॥ प्रनष्टकूला: प्रवहन्ति शीघ्रं नद्यो जेलैर्विप्रतिपन्नमार्गाः ॥ ४५ ॥ नरैर्नरेन्द्रा इव पर्वतेन्द्राः सुरेन्द्रदत्तैः पवनोपनीतैः ॥ घनाम्बुकुम्भैरभिषिच्यमाना रूपं श्रियं स्वामिव दर्शयन्ति ॥ ४६ ॥ धनोपगूढं गगनं सतारं न भास्करो दर्शनमभ्युपैति ॥ नवैर्जलाधैर्धरणी विसृप्ता तमोविलिप्ता न दिशः प्रकाशाः ॥ ४७ ॥ महान्ति कूटानि महीधराणां धाराभिधौतान्यधिकं विभान्ति ॥ महाप्रमाणैर्विपुलैः प्रपातैर्मुक्ताकलापैरिव लम्बमानैः ॥ ४८ ॥ शैलोपलप्रस्खलमानवेगा: शैलोत्तमानां विपुलाः प्रपाताः ॥ गुहासु सन्नादितबर्हिणासु हारा विकीर्यन्त ईवाभिभान्ति ॥ ४९ ॥ शीघ्रप्रवेगा विपुलाः प्रपाता निर्धीतशृङ्गोपतला गिरीणाम् ॥ मुक्ताकलापप्रतिमाः पतन्तो महागुहोत्सङ्ग तैलैधिंयन्ते ॥ ५० ॥ [ किष्किन्धाकाण्डम् ४ • सुरतामर्दविच्छिन्नाः स्वर्गस्त्रीहारमौक्तिकाः ॥ पैतन्तीवाकुला दिक्षु तोयधाराः समन्ततः ॥ ५१ ॥ · निलीयमानैर्विहगैर्निमीलद्भिश्च पङ्कजैः ॥ विकसन्त्या च मालत्या गतोस्तं ज्ञायते रविः ॥ ५२ ॥ वृत्ता यात्रा नरेन्द्राणां सेना प्रतिनिवर्तते ॥ वैराणि चैव मार्गाश्च सलिलेन समीकृताः ॥ ५३ ॥ रादिमत्त्वादिति भावः । प्रक्रीडित इति कर्तरि निष्ठा | वेगा: सन्तः । सन्नादितबर्हिणासु गुहासु विकीर्यन्तः ॥ ४३ ॥ अपवाहयन्ति परिवाहयन्ति ॥ ४४ ॥ विकीर्यमाणाः | हारा इव अवभान्ति ॥ ४९ ॥ वर्षप्रवेगा: निर्धौतानि निर्मलीकृतानि शृङ्गोपतलानि शृङ्गसमीप - तलानि यैस्ते तथा । गुहोत्सङ्गतलैः गुहामध्यतलैः ॥ ५० ॥ तोयधारा: मौक्तिका इव पतन्तीति स्वरू- पोत्प्रेक्षा ॥ ५१ ॥ निलीयमानैः नीडेषु गच्छद्भिः ॥ ५२ ॥ वृत्ता निवृत्ता । अतोप्रे गता सेना प्रतिनि- वृत्ता | सलिलेन वैराणि समीकृतानि । सलिलप्रति रोधाद्वैराणि शान्तानीत्यर्थ: । मार्गाश्च समीकृताः अतिवेगा वृष्टय इत्यर्थः । विपुला : निरन्तराः । नद्यो जलैः विप्रतिपन्नमार्गाः विरुद्धं प्राप्तमार्गाः ॥ ४५ ॥ अभिषिक्ता: नरेन्द्राः स्वां श्रियमिव अभिषिच्यमानाः पर्वता: स्वं रूपं दर्शयन्ति | नैर्मल्यादिनेति भावः ॥ ४६ ॥ तमोविलिप्ता दिशः न प्रकाशाः ।। ४७ ॥ प्रपातैः निर्झरैः ॥ ४८ ॥ शैलोत्त- मानां विपुलाः प्रपाताः निर्झराः | शैलोपलप्रस्खलमान- । त्रादिव्यापाररहिताइत्यर्थः ॥ ४३ ॥ रामानु० अपवाहयन्ति वर्षन्ति ॥ शि० अपवाहयन्ति पूरयन्तीत्यर्थः ॥ ति० अपवाह- यन्ति प्रवहज्जलानिकुर्वन्ति ॥ ४४ ॥ ति० वितृप्ता जामितांप्राप्ता ॥ ४७ ॥ टीका० स्वर्गस्त्रीहारमौक्तिकाः । मौक्तिकशब्दः पुल्लिङ्गोप्यस्ति । “ मुक्तास्त्रीमौक्तिकोस्त्रियां " इत्युक्तेः ॥ ५१ ॥ " [पा० ] १ क. ग. घ. च. छ. झ ञ. ट. समुद्भूत २ ख. मभिपूरयन्ति ख. ङ. च. ज. मभितर्पयन्ति ३ ख. ग. वर्षप्रयोगाः. ४ छ॰ झ. ट. समुदीर्णवेगा: ५ ख. ग. छ. झ. ट. जलंविप्रतिपन्न ६ ध. झ. सुरेन्द्रनीतैः. ७ छ. झ. ञ. ट. मतारा. ८ क. ग. ङ. च. छ. झ. ञ. ट. वितृप्ता. ९ छ. झ. ट. धाराविधौतानि १० क. विशीर्यन्त. घ. विकीर्णाइवभान्ति- तासु. ११ ख. ङ. झ ञ ट इवावभान्ति १२ झ शीघ्रंप्रवेगा: ङ. सुशीघ्रवेगा: १३ ख. चनैः, १४ झ. ट. पतन्ति चातुला. १५ छ. झ. ट. पथ्येववर्तते. सर्गः २८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । मासि प्रोष्ठपदे ब्रह्म ब्राह्मणानां विवक्षताम् ॥ अयमध्यायसमयः सामगानामुपस्थितः ॥ ५४ ॥ निवृत्त कर्मायतनो नूनं संचितसंचयः || आषाढीमभ्युपगतो भरतः कोसलाधिपः ॥ ५५ ॥ नूनमापूर्यमाणायाः सरय्वा वर्धते रयः || मां समीक्ष्य समायान्तमयोध्याया इव स्वनः ॥ ५६ ॥ इमा: स्फीतगुणा वर्षा: सुग्रीवः सुखमनुते ॥ विजितारिः सदारश्च राज्ये महति च स्थितः॥५७॥ अहं तु हृतदारथ राज्याच्च महतव्युतः ॥ नदीकूलमिव क्लिन्नमवसीदामि लक्ष्मण ॥ ५८ ॥ शोकश्च मम विस्तीर्णो वैर्षाश्च भृशदुर्गमाः ॥ रावणच महाञ्शत्रुरपारं प्रतिभाति मे ॥ ५९ ॥ अयात्रां चैव दृष्ट्वेमां मार्गीश्च भृशदुर्गमान् ॥ प्रणते चैव सुग्रीवे न मया किंचिदीरितम् ॥ ६० ॥ अपि चातिपरिक्लिष्टं चिराद्दारैः समागतम् ॥ आत्मकार्यगरीयस्त्वाद्वक्तुं नेच्छामि वानरम् ॥ ६१ ॥ स्वयमेव हि विश्रम्य ज्ञात्वा कालमुपागतम् ॥ उपकारं च सुग्रीवो वेत्स्यते नात्र संशयः ॥ ६२ ॥ तस्मात्काल प्रतीक्षोहं स्थितोस्मि शुभलक्षण || सुग्रीवस्य नदीनां च प्रसादमनुपालयन् || ६३ || उपकारेण वीरो हि प्रतिकारेण युज्यते ॥ अकृतज्ञोप्रतिकृतो हन्ति सत्त्ववतां मनः ॥ ६४ ॥ तमेवमुक्त: प्रणिधाय लक्ष्मणः कृताञ्जलिस्तत्प्रतिपूज्य भाषितम् ॥ उवाच रामं स्वभिरामदर्शनं प्रदर्शयन्दर्शनमात्मनः शुभम् ॥ ६५ ॥ जलेन मार्गामार्गविवेको नासीदित्यर्थः ॥ ५३ || | दुस्तरं प्रतिभाति ॥ ५९ ॥ अयात्रां राज्ञामेतत्कालो- अनेन भाद्रपदो मासः संप्रवृत्त इति सूचयति । ब्रह्म चितदण्डयात्राभावं । प्रणते चैव इदानीमेव सीता- वेदं । विवक्षतां अध्येतुमिच्छतां । अध्यायसमयः न्वेषणरावणनिरसनोद्योगः कर्तव्य इति प्रार्थनापूर्वकं वेदारम्भसमयः ॥ ५४ ॥ निवृत्तं कर्म यस्य तन्निवृ- प्रह्वीभूते सत्यपीत्यर्थः ॥ ६० || आत्मकार्यगरीयस्त्वात् त्तकर्म आयतनं गृहं यस्य सः निवृत्तकर्मायतनः । अस्मत्प्रयोजनस्याति महत्त्वात् । अल्पयत्नेन अल्पका- उपरतसकलगृहोपकरणसंपादन इत्यर्थः । संचितसं - लेनचासांध्यत्वादित्यर्थः । वक्तुं नियोक्तुं । नेच्छा- चयः संपादितधननिचयः । आषाढीं आषाढमास - मीति भूतार्थे लट् ॥ ६१ ॥ कालं शरत्कालं ।। ६२ ।। समाप्तिपौर्णमासीं । अभ्युपगतः व्रताङ्गत्वेन स्वीकृत उक्तोपपत्तिभिः पूर्वसर्गोक्तं द्रढयति – तस्मादित्या- वान् । अनेन चत्वारोवार्षिका मासा इति पूर्वोक्तमा- दिना ॥ ६३ ॥ अकृतज्ञः कृतोपकारानभिज्ञः पुरुषः । सानां आषाढ: प्राथमिक इति सूचितम् ॥ ५५ ॥ अप्रतिकृतः प्रत्युपकारमकुर्वन् । सत्त्ववतां महात्मनां । अयोध्यायाः अयोध्यावासिजनस्य ॥ ५६ ॥ वर्षा मनो हन्ति क्षोभयति । वीरः प्रत्युपकारसमर्थः । इत्यत्यन्तसंयोगे द्वितीया ॥ ५७ ।। अहं त्विति अजि- उपकारेण हेतुना प्रतिकारेण प्रत्युपकारेण तारिश्चेत्यपि ज्ञेयं । क्लिन्नं आ ॥ ५८ ॥ मम शोकञ्च युज्यत एव । सुग्रीवोप्येवंविधत्वात्प्रत्युपकारं करिष्य- विस्तीर्णः । वर्षाश्च भृशदुर्गमाः अत्यन्तं दुरत्ययाः । तीतिभावः । अनेन प्रत्युपकारं कारयित्वा लोके रावणञ्च महाञ्शत्रुः । अतश्च एतत्रितयं अपारं प्रत्युपकारधर्म प्रवर्तयिष्यामीत्याशयः ॥ ६४ ॥ अस्य शि० ब्रह्म वेदंविवक्षतां पठितुमिच्छतां सामगानां । प्रौष्ठपदे भाद्रेमासि । अयंशुक्ल तृतीयातिथिः । अध्यायसमयः उपाकरण. कालः । उपस्थितः प्राप्तः ॥ ५४ ॥ ती० निवृत्तकर्मायतनः निवृत्तंकर्मयस्यतत् निवृत्तकर्म आयतनंगृह॑यस्यतथोक्तः । उपरंत- गृहव्यापारइत्यर्थः । आषाढींआषाढमासंपरिसमाप्तिपौर्णमासीं अभ्युपगतः व्रताङ्गत्वेनस्वीकृतवान् । तदुक्तंमहाभारते - " आ षाढेतुसितेपक्ष एकादश्यामुपोषितः । चातुर्मास्यत्रतंकुर्यायत्किचित्प्रयतोनरः । वार्षिकांश्चतुरोमासान्त्रतंकिंचित्समापयेत् । असंभवे तुलार्केपिकर्तव्यं तत्प्रयत्नतः ” इति ॥ ५५ ॥ रामानु० अपिचातिपरिक्लिष्टश्चिराद्दारैः समागतः” इतिप्रथमान्तपाठेइतिकरणं द्रष्टव्यं ॥ ६१ ॥ इत्यष्टाविंशः सर्गः ॥ २८ ॥ [ पा० ] १ ङ. च. ज. भाद्रपदे २ ख मार्गाश्च ३ क. ख. ग. ङ. – ट. रपारः ४ झं. ट. चापि. घ. वाति ५ ख अयमेव. ६ ङ. छ. झ. ट. मंभिकायन्. क. मंभिपालयन् ७ क ख युक्तोहि ८ घ. छ. झ ट अथैवमुक्तः बा. रा. १३५ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ यथोक्तमेतत्तव सर्वमीप्सितं नरेन्द्र कर्ता नचिराद्धरीश्वरः ॥ शरत्प्रतीक्षः क्षमतामिमं भवाञ्जलप्रपातं रिपुनिग्रहे धृतः ॥ ६६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे अष्टाविंशः सर्गः ॥ २८ ॥ १२२ एकोनत्रिंशः सर्गः ॥ २९ ॥ शरदागमेपि विषयासक्ततया विस्मृतराम कार्यसुग्रीवंप्रतिहनुमता श्रीराममहिमानुवर्णनपूर्वकं तदुपकारस्मारणेन सीता- न्वेषणार्थंसकलवानरानयनायदूताज्ञापनचोदना ॥ १ ॥ सुग्रीवेणनीलंप्रति सकलवानरसैन्यानयनाय दूतप्रेषणचोदना ॥२॥ समीक्ष्य विमलं व्योम गतविलाहकम् || सारसारव संपुष्टं रम्यज्योत्स्नानुलेपनम् ॥ १ ॥ समृद्धार्थं च सुग्रीवं मन्दधर्मार्थसंग्रहम् || अत्यर्थमसतां मार्गमेकान्तगतमानसम् ॥ २ ॥ निर्वृत्तकार्ये सिद्धार्थ प्रमदाभिरतं सदा ॥ प्राप्तवन्तमभिप्रेतान्सर्वानेव मनोरथान् ॥ ३ ॥ स्वां च पत्नीमभिप्रेतां तारां चापि समीप्सिताम् || विहरन्तमहोरात्रं कृतार्थं विगतज्वरम् ॥ ४ ॥ क्रीडन्तमिव देवेशं नैन्दनेऽप्सरसांगणैः ॥ मत्रिषु न्यस्तकार्य च मैत्रिणामनवेक्षकम् ॥ ५ ॥ उत्सन्नराज्यसन्देशं कामवृत्तमर्वस्थितम् || निश्चितार्थोर्थतत्त्वज्ञः कालधर्मविशेषवित् ॥ ६ ॥ प्रसाद्य वाक्यैर्मधुरैर्हेतुमद्भिमनोरमैः” ॥ वाक्यविद्वाक्यतत्त्वज्ञं हरीशं मारुतात्मजः ॥ ७ ॥ अथ हनुमान् रामभक्तोपि स्वस्वाम्यनुज्ञाभावेन रामवचनस्य पूर्वसर्गान्तोत्तरमाह -तमिति ॥ तं | यो: संग्रह: संपादनं यस्य तं । एकान्तगतमानसं राममित्यन्वयः । दर्शनं मतं ॥ ६५ ॥ कर्ता करि- एकस्मिन् कामपुरुषार्थे अन्तं निश्चयं गतं मानसं ध्यति । लुट् ॥ ६६ ॥ इति श्रीगोविन्दराजविरचिते यस्य तथोक्तं । यद्वा असतां कामुकानां मार्ग एका- श्रीमद्रामायणभूषणे मुक्ताहाराख्याने किष्किन्धाका- न्तगतं अत्यन्तगतं मानसं यस्य स तथा । " तीत्रै- ण्डव्याख्याने अष्टाविंशः सर्गः ॥ २८ ॥ कान्तनितान्तानि " इत्यमरः । निर्वृत्तकार्य निष्प- न्नवालिवधरूपकार्य | सिद्धार्थ प्राप्तराज्यं । अभिप्रे तान् ईप्सितान् । मनोरथान् राज्यप्राप्त्यनन्तरमेवं तं ध्यायन् सुग्रीवसमीप एव स्थितः स्वस्वामिना करिष्यामीति संकल्पविषयीभूतानर्थान् । तारां च सर्वस्वामिहितानुगुणं कार्यमारब्धवानित्या है कोनत्रिं- प्राप्तवन्तमिति संबन्धः । कृतार्थ निष्पन्नधनं । मत्रि- शे – समीक्ष्येत्यादि हनुमान्वाक्यमब्रवीदित्यन्तमेकं णामनवेक्षकं मत्रिकृतकार्यापरामर्शकं । उत्सन्नराज्य- वाक्यं || हनुमान् उक्तगुणविशिष्टं व्योम उक्तगुण- सन्देशं नष्टराज्यनियमनं । कामवृत्तं कामव्यापारं । विशिष्टं सुग्रीवं च समीक्ष्य | हरीशं प्रसाद्य हरीश्वर- मुपागम्य प्रणयाद्वाक्यमब्रवीदितिसंबन्धः । विमल- अवस्थितं कामव्यापारपरतत्रतयावस्थितमित्यर्थः । मित्यादिना सेनासन्नाहस्य प्राप्तकालत्वमुक्तं | समृद्धा- निश्चितार्थः निश्चितकर्तव्यः । अत्र हेतुः - अर्थतत्त्व- र्थमित्यादिना समयातिक्रमहेतवः प्रदर्श्यन्ते । समृद्धा- ज्ञ इति । कालोचितो धर्मः कालधर्म: तद्विशेषवित् । थे संपूर्णरत्नवस्त्राभरणादिकं । मन्द : अल्प: धर्मार्थ - वाक्यवित् तदुचितव्यवहारवित् । हितं उदर्कसुखक- ती० मन्दौखल्पौधर्मार्थौसंगृह्णातीतितथा ॥ स० अत्यर्थैअत्यन्तंअसतांमार्गोयस्यसः । अलुक्समासोयं । एकान्तेअन्तःपुरेग- तं आसक्तंमान संयस्यसतथातं ॥ २ ॥ ति० उच्छिन्नराज्यसन्देहं मन्त्रिसौष्ठवेननष्टराज्यपालनसन्देहं ॥ ६ ॥ [ पा० ] १ छ. झ. ट. यदुक्तमेतत् २ घ. ङ. छ. झ. ज. मिदं. ३ क. ग. ङ. —ट. सारसाकुल. ४ छ. झ. ट. अत्यर्थचासतां. ५ क. चैव ख. चसमभीप्सितां. ६ छ. झ. ट. गन्धर्वाप्सरसांगणैः ७ क. ख. घ. ङ. ञ. मन्त्राणां. ग. मन्त्राणामनवेक्षणं. ८ ख. - ङ. छ. – ट. उच्छिन्नराज्यसंदेहं. ९ ज झ मिवस्थितं. १० झ ट वाक्यैर्विविधैः ङ. च. ञ. विविधैर्वाक्यैः. ज. मधुरैर्वाक्यैः ११ ख. ग. मनोहरैः ज. ज. मनोनुगैः १२ ङ. ज. तवज्ञो. 1 2 सर्ग: २९ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । हितं तत्त्वं च पथ्यं च सामधर्मार्थनीतिमत् ॥ प्रणयप्रीतिसंयुक्तं विश्वासकृतनिश्रयम् ॥ हरीश्वरमुपागम्य हनुमान्वाक्यमब्रवीत् ॥ ८ ॥ राज्यं प्राप्तं यशश्चैव कौली श्रीरँभिवर्धिता || मित्राणां संग्रहः शेषस्तं भवान्कर्तुमर्हति ॥ ९ ॥ यो हि मित्रेषु कालज्ञः सततं साधु वर्तते || तस्य राज्यं च कीर्तिश्च प्रतापश्चाभिवर्धते ॥ १० ॥ यस्य कोशश्च दण्डश्च मित्राण्यात्मा च भूमिप ॥ समवेतानि सर्वाणि स राज्यं महदश्रुते ॥ ११ ॥ तद्भवान्वृत्तसंपन्नः स्थितः पथि निरत्यये || मित्रार्थमभिनीतार्थं यथावत्कर्तुमर्हति ॥ १२ ॥ सन्त्यज्य सर्वकर्माणि मित्रार्थे योनुवर्तते ॥ संभ्रमाद्धि कृतोत्साहः सोर्नथैर्नाविरुध्यते ॥ १३ ॥ यस्तु कालव्यतीतेषु मित्रेकार्येषु वर्तते ॥ स कृत्वा महतोप्यर्थान्न मित्रार्थेन युज्यते ॥ १४ ॥ यदिदं वीर कार्य नो मित्रकार्यमरिंदम ॥ क्रियतां राघवस्यैतद्वैदेयाः परिमार्गणम् ॥ १५ ॥ तदिदं वीर कार्य ते कालातीतमरिंदम ॥ १६ ॥ न च कालमतीतं ते निवेदयति कालवित् || त्वरमाणोपि सैन्प्राज्ञस्तव राजन्वशानुगः ॥ १७ ॥ १२३ रं । तत्त्वं यथार्थं | पथ्यं नीतिमार्गादनपेतं । साम- | र्थ: । समवेतानि समुदितानि । एकन्यूनत्वे महारा- धर्मार्थनीतिमत् साम च धर्मश्च अर्थश्च नीतिश्च | ज्यहानिरिति भावः ॥ ११ ॥ निरत्यये अविनाश- सामधर्मार्थनीति तदस्यास्तीति सामधर्मार्थनी- नि । पथि सन्मार्ग इत्यर्थः । मित्रार्थ मित्रकार्य । तिमत् । प्रणयप्रीतिसंयुक्तं प्रणय: समानविषयस्नेहः । अभिनीतार्थं प्रापितप्रयोजनं यथा भवति तथा । प्रीतिः न्यूनविषयः । विश्वासकृतनिश्चयं आप्तवा- यथावत् यथाप्रतिज्ञमिति यावत् ॥ १२ ॥ सर्वकर्माणि क्यत्वविश्वासे विषये कृतनिश्चयं ॥ १८ ॥ स्वभोगसाधनानि सन्त्यज्य । कृतोत्साहः सन् संभ्रमात् कौली कुलक्रमागता । श्रीः संपत् | अभिवर्धिता | आदरात् मित्रार्थे विषये । यःअनुवर्तते॒ अनुस्यूततया अप्रतिद्वन्द्वत्वादिति भावः । मित्राणां संग्रहः तत्का- तिष्ठति । सोनर्थैर्नावरुध्यते न संबध्यते ॥ १३ ॥ एवं र्यकारणं । शेषः अवशिष्टो भवति । इदमेव वचनं कर्तव्यं मित्रकार्यमुचितकाले कर्तव्यमित्याह - य- प्रसाद्य वाक्यैरित्यादिना पूर्व प्रशंसितं ॥ ९ ॥ मित्र- स्त्विति ॥ कालव्यतीतेषु अतिक्रान्तकालेषु ॥ १४ ॥ कार्यस्यावश्यकर्तव्यत्वमाह — यो हीति ॥ कालज्ञः हेवीर | नः अस्माभिः । यदिदं मित्रकार्य कर्तव्यं मित्रसंग्रहकालज्ञः । तत्कालातिक्रमे विपरीतं भवती- एतत् वैदेह्याः परिमार्गणं क्रियतामिति संबन्धः त्यर्थः । मित्रेषु वर्तते मित्राधीनो भवतीत्यर्थः ॥१०॥ ॥ १५ ॥ तेकायै त्वया कर्तव्यं । इदं मित्रकार्य दण्ड्यतेनेनेति दण्डः सेनाविशेषः । आत्मा प्रभुरित्य- ॥ १६ ॥ कालवित् रामइतिशेषः । त्वरमाण इत्य स० कुलपरंपराप्राप्ताश्रीः कौली | शेषः शिष्टः | सचउक्तगुणश्चासौभवांश्च तद्भवान् । तदित्यव्ययंदोषपरामर्शकमितिवा ॥ ९॥ रामानु० दण्डःदण्डयतेऽनेनेतिदण्डः सैन्य विशेषः । तथाहकामन्दकः – “पितृपैतामहोवंशसंभवोदत्तवेतनः । विख्यातपौरुषोजन्ये कुशलःकुशलैर्वृतः । नानाप्रहरणोपेतोनानायुद्धविशारदः । नानायोधसमाकीर्णोविराजितहयद्विपः । प्रवास्यचसुदुःखेषुयुद्धेषुचकृ- तश्रमः । अद्वैध्यःक्षत्रियप्रायोदण्डोदण्डविदांमतः ।" इति ॥ ति० समानि स्ववशत्वेनसमत्वं | समवेतानीतिपाठे मिलितानी- त्यर्थः। नत्वेकमपिपृथग्भूतमितिभावः ॥ ११ ॥ ति० अभिनीतार्थं प्रतिज्ञातार्थ ॥ शि० निरत्यये ध्वंसरहिते | पथि रामाश्र- यणरूपेमार्गेस्थितः ॥ १२ ॥ ति० संभ्रमात् त्वरया । विशेषेणकृतोत्साहः । अन्यत्रकर्मणीतिशेषः ॥ शि० विपक्षेदोषमाह | समिति | योजनःसर्वकर्माणिसंत्यज्य मित्रार्थे मित्रप्रयोजनसिद्धये । संभ्रमात् उद्वेगात् । नवर्तते सजनः कृतः छिन्नःउत्साहो यस्यससन् । अनर्थेनावरुध्यतेनप्राप्यतइत्यर्थः । कृतोत्साहः जातोत्साहविशिष्टस्सन् नवर्ततइतिवायोजना ॥ १३ ॥ [ पा० ] १ घ. पथ्यंचतत्वंच. ख. ग. ङ. च. ज. - ट. तथ्यंचपथ्यंच. छ. पथ्यंचतथ्यंच. २ ख. घ. प्राप्तंराज्यं. ३ क ख. ग. च. ज. ज. श्रीरपि. ४ क. ग. घ. च. ज.ट. शेषस्तद्भवान्. ५ क. ख. झ. ट. प्रतापश्चापि ६ झ. ट. समान्येतानि. ७ ख. घ. ङ. च. ज. न. सर्वकार्याणि ८ ख. ङ. झ. उ. योनवर्तते. ९ झ. संभ्रमाद्विकृतोत्साहः १० ग. झ ट सोनर्थे- नावरुध्यते. ङ. च. ज. सोयनैवावरुध्यते ११ छ. झ ट योहि १२ ख. मित्रार्थयोनुवर्तते १३ ट. मित्रार्थेहि १४ झ तदिदंमित्रकार्येनःकालातीतमरिंदम. ज. तदिदंवीर. १५ झ. ञ. ट. सप्राज्ञः. X • श्रीमद्वाल्मीकि रामायणम् । [ किष्किन्धाकाण्डम् ४ कुलस्य हेतुः स्फीतस्य दीर्घबन्धुश्च राघवः ॥ अप्रमेयप्रभावश्च स्वयं चाप्रतिमो गुणैः ॥ १८ ॥ तस्य॒ त्वं कुरु वै कार्य पूर्वं तेन कृतं तव ॥ हरीश्वर हैरिश्रेष्ठानाज्ञापयितुमर्हसि ॥ १९ ॥ न हि तावद्भवेत्कालो व्यतीतश्रोदनाते || चोदितस्य हि कार्यस्य भवेत्कालव्यतिक्रमः ॥ २० ॥ अकर्तुरपि कार्यस्य भवान्कर्ता हरीश्वर ॥ किं पुनः प्रतिकर्तुस्ते राज्येन च धनेन च ॥ २१ ॥ शक्तिमानपि विक्रान्तो वानरर्क्षगणेश्वर ॥ कर्तु दाशरथे: प्रीतिमाज्ञायां किं न सज्जसे ॥ २२ ॥ कामं खलु शरैः शक्तः सुरासुरमहोरगान् || वशे दाशरथिः कर्तुं त्वत्प्रतिज्ञां तु काङ्क्षते ॥ २३ ॥ प्राणत्यागाविशङ्केन कृतं तेन तैव प्रियम् ॥ तस्य मार्गाम वैदेहीं पृथिव्यामपि चाम्बरे ॥ २४ ॥ नँ देवा न च गन्धर्वा नासुरा न मरुद्गणाः ॥ न च यक्षा भयं तस्य कुर्युः किमुत राक्षसाः ॥ २५ ॥ तदेवं शक्तियुक्तस्य पूर्वं प्रियंकृतस्तव || रामस्यार्हसि पिङ्गेश कर्तु सर्वात्मना प्रियम् ॥ २६ ॥ नाधस्तादवनौ नाप्सु गतिर्नोपरि चाम्बरे ॥ कस्य चित्सज्जतेऽस्माकं कपीश्वर तवाज्ञया २७ ।। तंदाज्ञापय कैः किं ते ते कुत्र व्यवस्यतु || हरयो प्रवृष्यास्ते सन्ति कोट्यग्रतोऽनघाः ॥ २८ ॥ तस्य तद्वचनं श्रुत्वा काले साधु निवेदितम् || सुग्रीवः सँवसंपन्नञ्चकार मतिमुत्तमाम् ॥ २९ ॥ सँ संदिदशाभिमतं नीलं नित्यकृतोद्यमम् ॥ दिक्षु सर्वासु सर्वेषां सैन्यानामुपसंग्रहे ॥ ३० ॥ यथा सेना समग्रा मे यूथपालाच सर्वशः ॥ समागच्छन्त्य सङ्गेन सेनाग्राणि तथा कुरु ॥ ३१ ॥ पूर्वेणान्वेति । कालवित् प्राज्ञो रामः त्वरमाणोपि सन् | प्रीतिं कर्तुं आज्ञायां आज्ञापने । न सज्जसे नोद्योगं वैदेहीसमानयनाय त्वरमाणोपि सन् | न निवेदयतीति करोषि ॥ २२ – २३ ॥ प्राणत्यागाविशङ्केत्यनेन संबन्धः ।। १७ ।। स्वयं चेति । त्वमपि गुणैरप्रतिम उपकारमहत्त्वं योतितं ॥ २४–२६ ॥ कस्यचिदि इत्यर्थः ॥ १८ ॥ आज्ञापयितुं वानरसेनामातुमिति ति । अस्माकं मध्ये कस्यचितिर्न सज्जते न मन्दी- शेषः ॥ १९ ॥ इदानीं वानरानयनेपि कालव्यतिक्र- मस्तुल्य इत्याशङ्कवाह — न हीति ॥ चोदनाहते भवति ॥ २७ ॥ अप्रधृष्याः कोट्यग्रतः कोट्यधि- रामप्रेरणं विना । कालो न व्यतीतो भवेत् । राम- काः | हरयः ते सन्ति तेषां मध्ये कः । ते कृते त्वद- चोदनानन्तरं कार्य क्रियते चेत्तदाकालातिक्रमः । थे । किं करोत्विति शेषः । कुत्र कुत्र कार्ये तञ्चोदनात्पूर्वमस्माभिः कार्यप्रवर्तने न कालातिक्रमदोष व्यवस्यतु व्यवसायं करोतु । तदाज्ञापय ॥ २८- इतिभावः ॥ २० ॥ अकर्तुः अनुपकर्तुः ॥ २१ ॥ ३० ॥ सेनाप्राणि सेनाप्रेसरान् । सेनानेतृनित्यर्थः । ति० यद्यपिरामस्यनसहायापेक्षा तथापिसपरिवारोऽहंसीतामन्वेषयिष्यामीतित्वत्प्रतिज्ञामवेक्षते । सत्यासत्यावेतिपरी क्षतइत्यर्थः ॥ शि० वत्प्रतिज्ञामवेक्षते । एतेनत्वदनुग्रहार्थमेवरामस्त्वामाश्रितइतिसूचितं ॥ २३ ॥ ति० प्राणत्यागाविशङ्केन अनपकारिवालिप्राणत्याजनेतदनौचित्यशङ्कार हितेन मित्रकृत्यं स्वकृत्य मेवेतिबुद्ध्यातवप्रियंकृतं । मार्गाम अन्वेषयाम || स० प्राण- त्यागाविशनकथंचिद्वालिदर्शनेरामस्यजीव नेसंशयः स्यादितिसुग्रीवंप्रतिरामोपकारवर्णनं । ति० प्रतिकृतः कृतोपकारस्य । पिङ्गेश कपिराज ॥ २६ ॥ ति० आज्ञापनीयासेना कियत्यस्तितत्राह - हरयइति । कोट्यग्रतः कोटिघटित संख्यायान्यर्बुदस्याग्रेउ यासंख्यासमुद्राख्यातयासंख्ययेत्यर्थः ॥ २८ ॥ ति० असङ्गेन अविलंबेन । सेनाम्येण सेनानाथेन । सहेतिशेषः ॥ ३१ ॥ [ पा० ] १ ङ. च. ज. हेतुभूतःसन्. क. केतुभूतः सन्. ख. ग. केतुःस्फीतश्च. ३ झ. ट. कपिश्रेष्ठान्. ४ ङ. च. ज.ट. शक्तिमानति. क. ग. शक्तिमानसि. ५ झ ट प्रतिज्ञामवेक्षते. २ ग. दीर्घबाहुश्च. घ. दीर्घबन्धुस्स. ६ झ. ट. ९ ङ. महत्प्रियं. ७ ङ. -ट. देवदानवगन्धर्वाअसुरास्समरुद्गणाः क. देवदानवगन्धर्वानासुरां. ८ ङ. - उ. किमित्र. 'छ.-ट, प्रतिकृतस्तथा. घ. प्रियकृतस्तथा १० ज. ट. सज्जतेऽस्मासु. ११ ग. ङ. ञ तथाज्ञापय ख. तमाज्ञापय १२ ङ. नः किंते. · १३ ख. झ. ट. कुतोवापिव्यवस्यतु. ग. ङ. न. कृतेवसतुकुत्रचित् १४ ख. घ. ङ. च. ज. ज. ट. कोट्यप्रशो. १५ ङ. च. ज. -ट. निरूपितं १६ घ सत्यसंपन्नः १७ ङ. च. ज. - ट. संदिदेशातिमतिमान्नीलं. क. ससंदिदेशातिबलं. १९ छ. झ. ट. सेनाध्येण. १८ च. ज. समागच्छन्तिवेगेन. सर्ग: ३० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १२५ ये त्वन्तपालाः प्लेवगाः शीघ्रगा व्यवसायिनः ॥ समानयन्तु ते सैन्यं त्वरिताः शासनान्मम || स्वैयं चानन्तरं सैन्यं भवानेवानुपश्यतु ॥ ३२ ॥ त्रिपञ्चरात्रादूर्ध्वं यः प्रोप्नुयान्नेह वानर ॥ तस्य प्राणान्तिको दण्डो नात्र कार्या विचारणा || ३३ ॥ हरींश्च वृद्धानुपयात साङ्गदो भवान्ममाज्ञामधिकृत्य निचिताम् ॥ इति व्यवस्थां हरिपुङ्गवेश्वरो विधाय वेश्म प्रविवेश वीर्यवान् ॥ ३४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकोनत्रिंशः सर्गः ॥ २९ ॥ त्रिंशः सर्गः ॥ ३० ॥ लक्ष्म शरमेन्द्रदर्शनादिनासमुद्दीपितशोकतया सीताचिन्तयाबहुधाविलपतोरामस्य समाश्वासनम् ॥ १ ॥ रामेणलक्ष्मणप्रति शरद्वर्णनम् ॥ २ ॥ शरदागमेपिसुग्रीवानुद्योगकुपितेनरामेणलक्ष्मणप्रति सुग्रीवे स्वकोपनिवेदनपूर्वकं तेनस्वकार्योद्यमनचोदना ॥ ३ ॥ ॥ गुहां प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः ॥ वर्षरात्रोषितो रामः कामशोकाभिपीडितः ॥ १ ॥ पाण्डुरं गगनं दृष्ट्वा विमलं चन्द्रमण्डलम् || शारदीं रजनीं चैव दृष्ट्वा ज्योत्स्नानुलेपनाम् ॥ २ ॥ कामवृत्तं च सुग्रीवं नष्टां च जनकात्मजाम् || बुद्धा कालमतीतं च मुमोह परमातुरः ॥ ३ ॥ स तु संज्ञामुपागम्य मुहूर्तान्मतिमा पुनः ॥ मनःस्थामपि वैदेहीं चिन्तयामास राघवः ॥ ४ ॥ आँसीनः पर्वतस्याग्रे हेमधातुविभूषिते | शारदं गगनं दृष्ट्वा जगाम मनसा प्रियाम् ।। ५ ।। दृष्ट्वा च विमलं व्योम गतविहम् || सारसारसंघुष्टं विलापातया गिरा || ६॥ तथा कुरु तथा आज्ञापय ॥ ३१ ॥ अन्तपालाः | त्रोषितो रामः कामशोकाभिपीडितः सन् | क्रमेण सेनापर्यन्तपालकाः ॥ ३२ ॥ त्रिपञ्चरात्रादूर्ध्व गगने घनैर्विमुक्ते । पाण्डुरं निर्मलं । गगनं पञ्चदशरात्रादनन्तरदिवसे ॥ ३३ ॥ वृद्धान् जाम्ब- वत्प्रभृतीन् ॥ ३४ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने किष्किन्धाका- ण्डव्याख्याने एकोनत्रिंशः सर्गः ॥ २९ ॥ · परमातुरः वर्षाकालिकशोकाधिकं शोकं प्राप्तः सन् मुमोह । एतावत्पर्यन्तं कस्यचिदवधेर्विद्यमानतया कथंचिद्धृतवान् । संप्रतितद्भावामुमोहेत्यर्थः ॥ १ -३ ॥ मनःस्थामपि वैदेहीं चिन्तयामास । पुनः- पुनर्विशेषतश्चिन्तितवानित्यर्थः ॥ ४ ॥ मनसा जगाम । अथ शरत्समागमेपि सुग्रीवस्यानुद्योगाद्रामकोप- स्त्रिंशे — गुहामित्यादि ॥ सुग्रीवे गुहां प्रविष्टे वर्षरा- चिन्तयामासेति यावत् ॥ ५ ॥ गिरा स्वरेण ॥ ६ ॥ ति० समानयन्तु समागच्छन्तु ॥ ३२ ॥ रामानु० त्रिपञ्चरात्रादूर्ध्वयः प्राप्नुयादिहवानरइतिपाठे पञ्चदशरात्रादवगेवागन्त- व्यमितिभावः ॥ ति० त्रिपञ्चरात्रात् पञ्चदशदिनादूर्ध्वंय आगच्छेत् तस्यदण्डः । तेनपक्षमध्ये सर्वैरागन्तव्यमितिभावः । कार्तिक- शुक्लादावियमाज्ञेतिबोध्यं ||३३ || ति० वृद्धान्हरीन्साङ्गदोभवानुपयातु | संमाननार्थमितिशेषः ॥ ३४ ॥ इत्येकोनत्रिंशः सर्गः ॥२९॥ ती० सुप्रीवेविमुक्तइत्यत्रअविमुक्तइतिच्छेदः । सुप्रीवे गुहां किष्किन्धां प्रविष्टे गगने घनैरविमुक्ते आवृतेसति । वर्षरात्रोषि- तोरामः पाण्डुरंगगनंदृष्ट्वामुमोहेत्युत्तरत्र संबन्धः ॥ १-२ ॥ शि० कामशोकाभिपीडितः कामेनजानकी प्राप्तिविषयकोत्कटेच्छया शोकेन तत्प्राप्त्यभावजनितचिन्तया अभिपीडितः व्याप्तः आसीदितिशेषः ॥ १ ॥ रामानु० सविति ॥ अस्माच्लोकात्परतः १ ख. सबलाः २ ङ. ट तेशीघ्रं. ३ ज. तेषांचा नन्तरंकार्य. च. छ. झट. स्वयंचानन्तरंकार्य. क. यदत्रा- नन्तरंकार्यभवान्समनुपश्यतु. ४ क. ग. छ. झ. ट. प्राप्नुयादिहवानरः ५ क. ख. सर्वान्. ६ झ. निश्चितं. ७ छ. झ. गृहूं. ८ छ. झ. वर्षरात्रेस्थितो. ९ ङ. -ट. दृष्ट्वा. १० क. ख. मतिमान्नरः च. ज. ञ. मतिमांस्ततः. छ. झ. ट. मतिमानृपः• ११ अयं श्लोकः ट. पुस्तकेनदृश्यते १२ ख. दृष्ट्वास. १३ च. ज. विललापाकुलेन्द्रियः. [ पा० श्रीमद्वाल्मीकि रामायणम् । [ किष्किन्धाकाण्डम् ४ सारसारवसन्नादैः सारसारवनादिनी || याऽश्रमे रमते बाला साऽद्य मे रमते कथम् ॥ ७ ॥ पुष्पितांश्चासनान्दृष्ट्वा काञ्चनानिव निर्मलान् ॥ कथं सा रमते बाला पश्यन्ती मामपश्यती ॥ ८ ॥ या पुरा कलहंसानां स्वरेण कलभाषिणी || बुध्यते चारुसर्वाङ्गी साँऽद्य मे बुध्यते कथम् ॥ ९ ॥ निःस्वनं चक्रवाकानां निशम्य सहचारिणाम् ॥ पुण्डरीकविशालाक्षी कथमेषा भविष्यति ॥ १० ॥ सरांसि सरितो वापीः काननानि वनानि च ॥ तां विना मृगशावाक्ष चरँन्नाद्य सुखं लभे ॥ ११ ॥ अपि तां मद्वियोगाच्च सौकुमार्याच्च भामिनीम् ॥ नै दूरं पीडयेत्कामः शरगुणनिरन्तरः ॥ १२ ॥ एवमादि नरश्रेष्ठो विललाप नृपात्मजः ॥ विहङ्ग इव सारङ्गः सलिलं त्रिदशेश्वरात् ॥ १३ ॥ ततश्चर्य रम्येषु फलार्थी गिरिसानुषु ॥ ददर्श पर्युपावृत्तो लक्ष्मीवाँलक्ष्मणोऽग्रजम् ॥ १४ ॥ तं चिन्तया दुःसहया परीतं विसंज्ञमेकं विजने मनखी ॥ भ्रातुर्विषौदात्परितापदीन: समीक्ष्य सौमित्रिरुवाच रोमम् ॥ १५ ॥ किमार्थ कामस्य वशंगतेन किमात्मपौरुष्यपराभवेन || अयं सेंदा संहियते समाधिः किमत्र योगेन निवर्तितेन ॥ १६ ॥ १२६ । । सारसारवसन्नादैः सारसारावोत्थितध्वनिभिः ॥ ७ || | त्रिदशेश्वरात् सलिलमुद्दिश्य सारङ्गश्चातक इव पंश्यम्ती मद्दिदृक्षया इतस्ततो दृष्टिं निक्षिपन्ती ॥ ८ विललापेति संबन्धः ॥ १३ ॥ चचूर्य कुटिलं – ९ ॥ पुण्डरीक विशालाक्षी चक्रवाकनिनदश्रवण- चरित्वा । फलाभिलाषेण कुटिलमार्गेण चरित्वा । स्यासयतया नायकागमपथं सलीलमवलोकयन्ती - " नित्यं कौटिल्ये गतौ " इति यङ् ॥ १४ – १५ ॥ त्यर्थः । कथं भविष्यति कथं सत्तां धारयिष्यतीत्यर्थः वंशगतेन मनसेति शेषः । पौरुष्यं पौरुषं स्वार्थे ष्यन् । ।। १० ।। वापीः कृत्रिमसरांसि । काननानि महाव- अयं वर्तमानः । समाधिः चित्तसमाधानं | सदा तत्र नानि ॥ ११ ॥ शरद्गुणनिरन्तर : शरद्गुणैः साधनैः तत्र काले । संहियते संपाद्यते । अत्र अस्मिन्काले । निरन्तरः पूर्णः । कामः । सौकुमार्यात् मद्रियोगाच्च निवर्तितेन योगेन किं । अयं यदा संहियते समाधि- हेतोः । तां भामिनीं दूरं आमरणं । न पीडयेत् । रिति पाठान्तरं । यदा यस्मिन्काले । अयं समाधिः अपि: संभावनायां । पीडयेदेवेत्यर्थः ॥ १२ ॥ चित्तसमाधानं | संहियते संपाद्यते । अत्रास्मिन्काले आसीनः पर्वतस्याग्रे इतिश्लोकः । अस्माञ्चपरतः दृष्ट्वाचविमलंव्योमइतिश्लोकः । व्यत्यासस्तुलेखकप्रमादकृतः ॥ ४ ॥ ति० सारस- नादसदृशनादवती या सारसानामारावाय परस्परसमाह्वानाय | कृतैर्नादैर्या रमतेआश्रमे ॥ ७ ॥ ति० काननवनयोः कान्तारोप- वनात्मनाभेदः ॥ ११ ॥ ति० ततः तत्रकाले | रम्येषुगिरिसानुषुचञ्चूर्य भ्रातृदुःखेनगर्हितंचरित्वा । यङ्लुगन्तादार्षोसमासेल्यप् | पर्युपावृत्तोलक्ष्मणः अग्रजंरामंददर्श ॥ १४ ॥ ती० आर्य यदा यस्मिन्काले समाधिश्चित्तसमाधानं संपादनीयं । अत्र अस्मि न्काले । अयंकिंसंहियते किमर्थसंहियते । कामस्यवशंगतेनकिं कामवशंगमनेन किं । द्वितीयायाअलुगार्षः । भावेनिष्ठा । आत्म- पौरुष्यपराभवेन किं पौरुषसेवपौरुष्यं । निवर्तितेनयोगेन किं । योगः संनहनं उद्योगइत्यर्थः ॥ ति० अथलक्ष्मणःकर्मयोगज्ञानयोगा- वेवपौरुषवृद्धयेदुःखशान्तयेचानुतिष्ठेतिस्मारयति किमार्येत्यादि । हेआर्य कामस्यवशंगतेनत्वया किंकर्मकृतस्यात् । अपिचैवंका- मवशत्वेन आत्मपौरुषस्यस्वपौरुषस्य अभिभवेनकिं प्रयोजनंसाधितंस्यात् । तस्मात्कामवशत्वं त्यक्त्वा कर्मयोगंकुरु । किंच स्नानादिकर्म- योगोत्तरकालमवसर प्राप्तोसमाधिः ब्रह्मानुसंधानं । ह्रियाहरतीतिहीः शोकः तेनकिमर्थसंहियते । अत्र अस्यामवस्थायां योगेन समाधिना । सर्वेदुःखमितिशेषः । किंननिवर्तते अपितुनिवर्तत एवेत्यर्थः । एवमेवपाङ्गः पाठइतिकतककृत् । पाठान्तरंत्वस्ययोजना- [ पा० ] १. क. ख. घ. छ. झ ञ ट सारसाराव. २ झ ट कलेन. ३ ट. सायवै. ४ छ. रमतेकथं. ५ क. पलाशाक्षी. ६ ग. चिरंनाद्य. ७ छ. झ. सुदूरं. घ. ननूनं. ८ क. ख. ततस्संचार्य. ङ. च. ज. ञ. अतःसंचार्यकुटिलं. ९ ख. लक्ष्मणो- लक्ष्मणांप्रजं. १०. छ. झ. ट. सचिन्तया ११ ड. - ट. त्त्वरितोतिदीनः १२ ख. ङ. - ट. दीनं. १३ क. ग. ज. यदा. ख. छ. झ. ट. हिया. घ. ङ. ञ. यथा. + सर्गः ३० ] श्रीमद्गोविन्दराजीयव्याख्या समलंकृतम् । क्रियाभियोगं मनसः प्रसादं समाधियोगानुगतं च कालम् ॥ सहायसामर्थ्यमैदी नसत्त्व स्वकर्महेतुं च कुरुष्व हेतुम् ॥ १७ ॥ न जानकी मानववंशनाथ त्वया सनाथा सुलभा परेण ॥ न चाग्निचूडां ज्वलितामुपेत्य न दह्यते वीरवराह कश्चित् ॥ १८ ॥ संलक्षणं लक्ष्मणमप्रवृष्यं स्वभावजं वाक्यमुवाच रामः ॥ हितं च पथ्यं च नयप्रसक्तं ससाम धर्मार्थसमाहितं च ॥ १९ ॥ निःसंशयं कार्यवेक्षितव्यं क्रिर्याविशेषो ह्यनुवर्तितव्यः ॥ नेनु प्रवृत्तस्य दुरासदस्य कुमार कार्यस्य फैलं न चिन्त्यम् ॥ २० ॥ अथ पद्मपलाशाक्षी मैथिलीमनुचिन्तयन् || उवाच लक्ष्मणं रामो मुखेन परिशुष्यता ॥ २१ ॥ तर्पयित्वा सहस्राक्षः सलिलेन वसुन्धराम् || निर्वर्तयित्वा सस्यानि कृतकर्मा व्यवस्थितः ॥ २२ ॥ १२७ निवर्तितेन योगेन सन्नहनेन उत्साहेन किमित्यर्थः | युक्तं धर्मार्थसमाहितं च वाक्यमुक्तवन्तं सलक्षणं ॥ १६ ॥ क्रियाभियोगं कार्योद्योगम् | मनसः लक्ष्मणमुवाचेति योजना । यद्वा अप्रधृष्यत्वादिविशे- प्रसादं समाधियोगानुगतं धैर्योपायाभ्यामनुबद्धं । षणविशिष्टं वाक्यं राम उवाच । लक्ष्मणोक्तानुवाद- कालं च । सहायसामर्थ्य सुप्रीवादिसहायसामर्थ्य | रूपत्वाद्रामवाक्यस्यापि तथात्वमिति बोध्यं ॥ १९ ॥ स्वकर्म देवतोपासनात्मकं तदेव हेतुः तं च हेतुं कुरु- कार्य सीतान्वेषणादिकं । निःसंशयं यथाभवतितथा व । क्रियाभियोगादिकं सर्व स्वकार्यसिद्धौ हेतुं अवेक्षणीयं । तदनुरूपं धैर्य कर्तव्यमित्यर्थः । क्रिया- कुरुष्वेत्यर्थः । अत्र प्रकरणे लक्ष्मणेन रामस्याश्रितर- विशेष : उत्साहादिः । अनुवर्तितव्यः अनुवर्तितव्य क्षणत्वरा संदीप्यत इति खोपदेशः सुलभः ॥ १७ ॥ एव । हे कुमार प्रवृत्तस्य दुरासदस्य कार्यस्य फलं सुलभा लब्धुम । अग्निचूडां अग्निज्वालां ॥ १८ ॥ सीताप्राप्तिरूपं । न चिन्त्यं ननु चिन्त्यमेव ॥ २० ॥ राम: अप्रवृष्यं युक्तिभिरविचाल्यं । स्वभावजं एवं लक्ष्मणसमाश्वासनेन प्रतिष्ठापितधैर्योपि सीता- स्वभावसिद्धं । हितं उदर्कसुखकरं । पथ्यं तत्कालसु- विषयकामानुवृत्त्यापुनः शरदंवर्णयति – अथेत्यादिना खकरं । नयप्रसक्तं राजनीतियुक्तं । ससाम सान्त्व- ॥ २१ ॥ निर्वर्तयित्वा परिपक्कानि कृत्वा । कृतकर्मा शक्त्याकल्पित मितिचसः ॥ १६ ॥ ति० उक्तमेवविवृणोति—क्रियाभियोगमिति | क्रियाणांशौचस्नानादीनां अभितः कात्न्यैः नयोगं अनुष्ठानं | मनसः प्रसादंचा स्थाय | कालं सर्वकालं समाधियोगानुगतं तेनसंबद्धमेवकुरुष्व | तथा अदीनसत्व: अक्षीणसत्व- सन् । स्वकर्महेतुं पौरुषवृद्धेः कारणं । सहायसामर्थ्य तद्घटनरूपंवकर्मदेवार्चना दिरूप कर्मयोगंचकुरुष्व । अनेनयावत्फलंनिदिध्या- सनजातकर्मसमुच्चयउक्तः ॥ स० क्रियाभियोगं सन्ध्यावन्दनायुयोगं कुरुष्व । समाधियोगं चित्तैकाम्यरूपमुपायं अनुगतोयः कालस्तंचकुरुष्व | सहायसामर्थ्य सुग्रीवादिसहायघटनां । हे अदीनसत्त्व स्वकर्महेतुं स्वकार्यसाधकं । एतच्चसहायसामर्थ्यस्य वि.. शेषणं ॥ १७ ॥ ति० अतो या नीता सातत्प्रतिकृतिरेव । सातुत्वदुपा सिताना वितिव्यङ्गयं ॥ १८ ॥ वि० रामः अप्रवृष्यं युक्तिभिरविचाल्यं । स्वभावजं स्वभावसिद्धंवाक्यमुक्तवन्तं लक्षणसहितंलक्ष्मणमुवाच । हेलक्ष्मण यत्त्वयाप्रयुक्तंवाक्यं तद्धितं तत्कालसुखं । पथ्यं कालान्तरेपिसुखं । नयप्रसक्तं राजनीतियुक्तं । सामसहितधर्मार्थाभ्यांसमाहितं संगतं ॥ रामानु० एतच्छ्रोको- ताप्रधृष्यत्वादिधर्माणांपूर्वोक्तलक्ष्मणवाक्येषुविद्यमानत्वादु परिष्टाद्रा मेलक्ष्मणोक्तस्यास्यैवानूद्यमानत्वादुक्तवन्तमितिपदमध्याहर्तव्यं ॥ स० सलक्ष्मणं लक्षणसहितं । " लक्ष्मणंनाम्निचिह्नेचरामभ्रातरिलक्ष्मणः" इतिविश्वः ॥ १९ ॥ ति० तस्मात्त्वदुक्तंनिस्संशयंकार्य वाक्यानुष्ठेय एव । अनुष्ठेयमाह - अवेक्षितव्यं समाधियोगेनभगवत्तत्वंद्रष्टव्यं । क्रियाविशेषः कर्मयोगः | सोप्यनुवर्तितव्यः अनुष्ठेयः | हेकुमार नतुकर्मज्ञानयोगौहित्वाप्रकर्षेणवृद्धिंप्राप्तस्य । अतएव दुरासदस्य | वीर्यस्य वीर्यवतः कर्मणः फलंच फलमेव | [पा०] १ ङ. च. ज. महीन. २ छ. झ ट तात. ङ. च. ञ. योगं, ४ ख. सलक्ष्मिवाँलक्ष्मणं. ५ ङ. च. ञ वचःप्रयुक्तं. ६ ङ. च. ज. धर्मसमाहितार्थ. ७ ग. मवेक्षणीयं. ८ ग. घ. ङ. झ. ट. विशेषोप्यनुवर्तितव्यः ९झ. ट. नतुप्रवृद्धस्य. घ. नचप्रवृत्तस्य, ग. ज, नतुप्रवृत्तस्य १० झ ट वीर्यस्य ११ घ. च. झ. ट. फलंच. १२ ग. वैदेहीमनु, श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ स्त्रिग्धगम्भीरनिर्घोषा: शैलद्रुमपुरोगमा: ॥ विसृज्य सलिलं मेघाः पेरिश्रान्ता नृपात्मज ॥ २३ ॥ नीलोत्पलदलश्यामा: श्यामी कृत्वा दिशो दश || विमदा इव मातङ्गाः शान्तवेगाः पयोधराः ॥ २४ ॥ जलगर्भा महावेगा: कुटजार्जुनगन्धिनः ॥ चरित्वा विरताः सौम्य वृष्टिवाताः समुद्यताः ॥ २५ ॥ घनानां वारणानां च मयूराणां च लक्ष्मण ॥ नादः प्रस्रवणानां च प्रशान्तः सहसाऽनघ ॥ २६ ॥ अभिवृष्टा महामेषैर्निर्मलाचित्रसानवः || अनुलिप्ता इवाभान्ति गिरैयश्चित्रदीप्तिभिः ॥ २७ ॥ दर्शयन्ति शरन्नद्यः पुलिनानि शनैः शनैः ॥ नवसङ्गमसंव्रीडाजघनानीव योषितः ॥ २८ ॥ शाखासु सप्तच्छदपादपानां प्रभासु तारार्कनिशाकराणाम् ॥ लीलासु चैवोत्तमवारणानां श्रियं विभज्याद्य शरत्प्रवृत्ता ॥ २९ ॥ संप्रत्यनेकाश्रय चित्रशोभा लक्ष्मी: शरत्कालगुणोपनीता ॥ सूर्याग्रहस्तप्रतिबोधितेषु पद्माकरेष्वभ्यधिकं विभाति ॥ ३० ॥ सप्तच्छदानां कुसुमोपगन्धी षट्पादवृन्दैरनुगीयमानः ॥ मत्तद्विपानां पँवनोनुसारी दर्प वनेष्वभ्यधिकं करोति ॥ ३१ ॥ अभ्यागतैश्वारुविशालपक्षैः सरः प्रियैः पद्मरजोवकीर्णैः ॥ महानदीनां पुलिनोपयातैः क्रीडन्ति हंसाः सह चक्रवाकैः ॥ ३२ ॥ १२८ कृतकृत्यः ॥ २२ ॥ शैलद्रुमपुरोगमाः शैलद्रुमाणामप्रे | चित्रशोभा सितरक्तनीलपङ्कजादिरूपानेकाश्रयतया गच्छन्तः । अत्र प्रकरणे सर्वत्र विषये प्रवृत्तिः रामा- वतारकृता सूच्यते ॥ २३-२४ ॥ वृष्टिकरा वाता वृष्टिवाताः पुरोवाता इत्यर्थः ॥ २५-२६ ॥ चित्र - दीप्तिभिः नानावर्णकान्तिभिः ||२७|| दर्शयन्तीति । चित्रशोभा नानावर्णकान्तिः । शरत्कालगुणोपनीता शरत्कालोत्कर्षेण प्रापिता । लक्ष्मीः समृद्धिः । सूर्य- स्याग्रहस्तैः प्राथमिककिरणैः । हस्तशब्देन करा ल क्ष्यन्ते । भगवत्कटाक्षबोधितेषु पुरुषेषु नानारूपसं- अनेन चिरकालानुवर्तनेन गुरूणां शिष्येभ्यो रहस्या- | वित्प्रकाश उच्यते || ३० || अनुसारी अनुसृत्य वर्त- र्थप्रकाशनं सूच्यते ॥ २८ ॥ सप्तच्छदानाम शरत्पु- मानः | अविच्छेदेनैव प्रवर्तमान इत्यर्थः । मत्तद्विपानां घ्पावृक्षाः । शरत् कर्त्री । श्रियं स्वसमृद्धिं । विभज्य दर्पैकरोति । मदवृद्धिहेतुत्वादिति भावः ॥ ३१ ॥ त्रेधाविभज्य । सप्तच्छदशाखादिषु प्रवृत्ता सप्तच्छदेषु अभ्यागतैरिति । मिथुनतया आभिमुख्येन संगतैः । पुष्पविकासरूपाश्रीः । तारादिप्रभासुनिर्मलतारूपा । चारु यथा तथा विशालपक्षैः हर्षेण विस्तृतपक्षैरित्य गजलीलासु उन्मस्तकतारूपा ॥ २९ ॥ अनेकाश्रय- र्थः । क्रीडन्ति हंसा: सह चक्रवाकै: हंसाच क्रीडन्ति चिन्त्यं अपेक्षणीयं । अनेनयावत्फलं निदिध्यासनकर्मसमुच्चयउक्तः ॥ २० ॥ ति० शैलद्रुमपुरइति द्वितीयाबहुवचनान्तं । तान्ग- च्छन्तितथाभूत्वासलिल॑विसृज्यपरिशान्ताः ॥ शि० दीर्घः गंभीरः निर्घोषोयेषांतेगमाः गगनमागतामेघाः सलिलं शैलद्रुमपुर: विसृज्य प्रापय्य परिशान्ताअभवन्नितिशेषः । शैलद्रुमपुरोगमाइत्येकंपदंवा । तदर्थस्तु शैलद्रुमाणांपुरः अग्रभागेगच्छन्तीति ॥२३॥ ति० नीलोत्पलदलश्यामाइतिपयोधरविशेषणं । अहंत्वशान्तकामवेगइतिव्यङ्गयं ॥ २४ ॥ स० मयूराणामिववारणानामपि वर्षा- कालएवसंतोषातिशयइतिसंप्रदायः ॥ २६ ॥ स० अनुसारीशरत्कालानुगुणः मत्तद्विपानांदर्पेविनेष्यन् क्रीडासाधनजलापहारेणवा मदगन्धसदृशसप्तच्छदगन्धभ्रमरादिसाहित्येनवेतिज्ञेयं । ती० सप्तच्छदाना मितिकर्मणिषष्ठी | ताननुसारी अनुसृत्यवर्तमानः पवनः मत्तद्विपानांदपैकरोतीतिसंबन्धः ॥ ति० पवनमनुसरतितच्छीलः । विनेष्यन् जलंशोषयन् । शरत्कालइतिशेषः ॥ ३१ ॥ रामनु० क्रीडन्तिहंसास्सहचक्रवाकैरिति । हंसचक्रवाकाः परस्परंवैरिणोपिशरगुणसंजातहर्षपरवशाद्वैरंविस्मृत्यविहरन्तीतिनवि- [ पा० ] १ ग. ङ.~~ट. दीर्घगंभीर. २ च. छ. झ ञ परिशान्ता ३ क. – ट. गिरयश्चन्द्ररश्मिभिः ४ ग. क्रीडासु, ५ ज॰—ट. गुणोपपन्ना. ६ ज. ज. सूर्याग्रपाद. ७ ङ च छ. झ ञ ट पवनानुसारी. ८ ङ.. - ट. दर्पेविनेष्यन्नधिकंविभाति. ९ छ॰ झ॰ ट॰ स्मरप्रियैः.. ★ सर्गः ३० ] श्रीमंद्गोविन्दराजीयव्याख्यासमलंकृतम् । मैदप्रगर्भेषु च वारणेषु गवां समृहेषु च दर्पितेषु ॥ प्रसन्नतोयासु च निम्नगासु विभाति लक्ष्मीबहुधा विभक्ता ॥ ३३ ॥ नभः समीक्ष्याम्बुधरैर्विमुक्तं विमुक्तबर्हाभरणा वनेषु ॥ प्रियास्वसक्ता विनिवृत्तशोभा गतोत्सवा ध्यानपरा मयूराः ॥ ३४ ॥ मनोज्ञगन्धैः प्रियकैरनैल्पैः पुष्पातिभारावनताग्रशाखैः ।। सुवर्णगौरैर्नयनाभिरामैरुयोतितानीव वनान्तराणि ॥ ३५ प्रियान्वितानां नलिनीप्रियाणां वैने रतानां कुसुमोद्धतानाम् ॥ मदोत्कटानां मदलालसानां गजोत्तमानां गतयोऽद्य मन्दाः ॥ ३६ ॥ व्य नभः शस्त्रविधौतवर्ण कृशप्रवाहानि नदीजलानि ॥ कह्लारशीताः पवनाः प्रवान्ति तमोविमुक्ताश्च दिशः प्रकाशाः ॥ ३७ ॥ सूर्यात पक्रामणनष्टपका भूमिचिरोद्घाटितसान्द्ररेणुः ॥ अन्योन्यवरामर्षायुतानामुद्योगकालोऽद्य नराधिपानाम् ॥ ३८ ॥ शरद्गुणाप्यायितरूपशोभाः प्रहर्षिता : पांसुसमुत्क्षिताङ्गाः ॥ मदोत्कटाः संप्रति युद्धलुब्धा वृषा गवां मध्यगता नदन्ति ॥ ३९ ॥ संमन्मथं तीव्रगतानुरागाः कुलान्विता मन्दगतिं करिण्यः ॥ मैदान्वितं संपरिवार्य यान्तं वनेषु भर्तारमनुप्रयन्ति ॥ ४० ॥ त्यक्त्वा वराण्यात्मविभूषणानि बर्हाणि तीरोपगता नदीनाम् ॥ निर्भर्त्स्यमाना इव सारसौघैः प्रयान्ति दीना विर्मंदा मयूराः ॥ ४१ ॥ वित्रास्य कारण्डव चक्रवाकान्महारवैर्भिन्नकटा गँजेन्द्राः ॥ सरस्सु बुद्धाम्बुजभूषणेषु विक्षोभ्य विक्षोभ्य जलं पिबॅन्ति ॥ ४२ ॥ १२९ 66 । 39 चक्रवाकाश्च क्रीडन्तीत्यर्थः ॥ ३२–३३ ॥ गतोत्स- ॥ ३७ ॥ चिरोद्घाटितसान्द्ररेणुः चिरात् इषत् उत्पा- वाः नष्टहर्षा इत्यर्थः । बभूवुरिति शेषः ॥ ३४ ॥ |दितनिबिडरेणुः । स्थूलरेणुरित्यर्थः । अन्योन्यवैरामर्षा- प्रियकैः बन्धूकैः । “सर्जकासनबन्धूकपुष्पप्रियकजी युतानामित्यत्र वृत्तभङ्ग आर्षः । वैरं विरोधः । अमर्षः वका: इत्यमरः ॥ ३५ ॥ कुसुमोद्धतानां सप्तच्छ- असहिष्णुता । ताभ्यां आयुतानां आसमन्तातानां । दकुसुमाघ्राणेन मत्तानां । मदोत्कटानां मदेन उद्भिन्न- वैरामर्षपूर्णानामित्यर्थः ||३८|| रूपशोभाः शरीरशों- कटानां ॥ ३६ || व्यभ्रं विगतमेघं | शस्त्रविधौतवर्ण भाः ॥ ३९ ॥ कुलान्विताः सजातीय समूहेन युक्ताः विधौतशस्त्रवर्णं । कृशप्रवाहानि संकुचितप्रवाहानि ॥४०॥ सारसौघैः हंससमूहै: ॥४१॥ महारखैः वित्रा- रोधः ॥ ३२ ॥ शि० ध्यानपराः मेघचिन्तनरताः बभूवुरितिशेषः ॥३४॥ ति० कुसुमोगतानां सप्तच्छदकुसुमाघ्राणप्रवृत्तानां । उद्गतानामित्येवपाङ्गःपाठः । उद्धताना मितिकल्पितइतिकतककृतः । मदोत्कटाः अधिकमदाः । अतएवमदलालसाः । मदशब्देन तज्जन्यःकामभोगः तत्रेच्छावन्तः ॥ ३६ ॥ ति० सूर्यातपस्यक्रामणंसंबन्धः । चिरेणोद्घाटितः प्रकाशितःसान्द्रोरेणुर्यया । अनेनशरदुत्तरार्धकालोयमितिज्ञायते ॥ ३८ ॥ ति० समन्मथत्वादिविशेषणचतुष्टयंकरेण्वाः । करेणूरितिदीर्घत्वमा ॥ ४० ॥ ति० विभूषितं विभूषणं । विमनामयूराः | मनःपर्यायोमनशब्दोकारान्तोपि द्विरूपकोशात् ॥ ४१ ॥ ति० बुद्धांबुजानि विकसित पा० ] मत्तप्रगल्भेषु. ख. घ. मदप्रगल्भेष्वपि २ ङ. झ. ट. प्रियास्वरक्ता. ३ घ. रनेकैः, ४ च. छ. झ. ट. पुष्पाप्रभारा. ५ ङ. ज. - ट. वनप्रियाणां. घ. वनेचराणां. ६ क. ङ. च. छ. झ ञ ट. कुसुमोगतानां. ७ झ. ट. व्यक्तं ८ क. ग. घ. भूमिः समुत्पादित. ट. भूमिः खुरोद्घाटित. ९ ङ. – ट. वैरेणसमायुतानां. ख. वैरादमर्षायुतानां. १० क॰ ख. घ.―ट. समन्मथातीव्रतरानुरागा ११ क. मन्दगताःकरिण्यः छ. झ ञ ट मन्दगतिःकरेणूः १२ ग. मदान्विता. १३ ख. कान्तं १४ छ. झ. ट. प्रयाति १५ ग. - ट. विभूषितानि १६ ङ. – ट. विमना: १७ घ. गजाधिपाः १८ ग. क्षिपन्ति. वा. रा. १३६ १३० [ किष्किन्धाकाण्डम् ४ श्रीमद्वाल्मीकिरामायणम् । व्यपेतपङ्कासु सवालुकासु प्रसन्नतोयासु सगोकुलासु ॥ संसारसा रावविनादितासु नदीषु हँष्टा निपतन्ति हंसाः ॥ ४३ ॥ नदीघनप्रस्रवणोदकानामतिप्रवृद्धानिलबर्हिणानाम् ॥ प्लवङ्गमानां च गँतोत्सवानां द्रुतं रवाः संप्रति संप्रनष्टाः ॥ ४४ ॥ अनेकवर्णाः सुविनष्टकाया नवोदितेष्वम्बुधरेषु नष्टाः ॥ क्षुधार्दिता घोरविषा बिलेभ्यश्विरोषिता विप्रसरन्ति सर्पाः ॥ ४५ ॥ चञ्चच्चन्द्रकरस्पर्शहर्षोन्मीलिततारका | अहो रागवती सन्ध्या जहाति स्वयमम्बरम् ॥ ४६ ॥ रात्रिः शशाङ्कोदितसौम्यवॠा तारागणोन्मीलितचारुनेत्रा || ज्योत्स्त्रांशुकप्रावरणा विभाति नारीव शुक्लांशुकसंवृताङ्गी ॥ ४७ ॥ विपकशालिप्रसवानि भुक्त्वा प्रहर्षिता सारसचारुपङ्गिः ॥ नभः समाक्रामति शीघ्रवेगा वातावधूता ग्रथितेव माला ।। ४८ ॥ सुप्तैकहंस कुसुमैरुपेतं महादस्थं सलिलं विभाति || घनैर्विमुक्तं निशि पूर्णचन्द्रं तारागणाकीर्णमिवान्तरिक्षम् ॥ ४९ ॥ प्रकीर्णहंसाकुलमेखलानां प्रबुद्धपोत्पलमालिनीनाम् ॥ वाप्युत्तमानामधिकाऽद्य लक्ष्मीर्वराङ्गनानामिव भूषितानाम् ॥ ५० ॥ वेणुस्खनव्यखित तूर्यमिथः प्रत्यूषकालानिलसंवृद्धः ॥ समृद्धितो गंर्भरगोवृषाणामन्योन्यमापूरयतीव शब्दः ॥ ५१ ॥ स्येति संबन्धः । भिन्नकटा: मदेनेति शेषः ॥ ४२ || | तानुरागा स्वयमेव रतये अम्बरं त्यजन्ती कामुकी सवालुकासु ससिकतासु । संसारसा इति पदच्छेदः । प्रतीयत इति समासोक्तिः । सन्ध्यारागः प्रायेण रावविनादितासु निजशब्देन संजातशब्दासु ॥ ४३ ॥ शरद्येव भवतीत्येवमुक्तं ||४६ || शशाङ्कोदितसौम्यवा नद्यश्च घनप्रस्रवणानि च तेषां उदकानां । लवङ्गमा- उदितशशाङ्करम्यवा | तारागणोन्मीलितचारुनेत्रा नां मण्डूकानां ॥ ४४ ॥ अनेकवर्णा : कृष्णपीतादिव- उन्मीलिततारागणचारुनेत्रा ॥ ४७ ॥ भुक्त्वा मुखाभे र्णाः । सुविनष्टकायाः अत्यन्तकृशशरीराः | नष्टाः गृहीत्वा । माला नानावर्णपुष्पमाला ॥ ४८ ॥ लीनाः ।। ४५ ।। चञ्चञ्चन्द्रकरस्पर्शेन यो हर्ष: तेन सुप्रैकहंसमिति इदं चन्द्रस्थाने । महाह्रदस्थमिति उन्मीलिततारका निर्मलनक्षत्रा | रागवती आरुण्य- गाम्भीर्यकृतनैर्मल्यातिशयेन आकाशसाम्याय | घनै वती सन्ध्या । अम्बरं आकाशं । स्वयं जहाति । अत्र विमुक्तमिति परिपूर्णत्वायोक्तं ॥ ४९-५० ॥ वेणूनां कान्तकरस्पर्शेन हर्षविस्फारितनेत्रकनीनिका उत्तेजि - सुषिरवंशानां स्वनेन व्यञ्जितं यत्तूर्य गीतवाद्यं तेन । कमलानि ॥ यद्वा विक्षोभ्यजलं अगाधजलंपिबन्तीत्यर्थः ॥ ४२ ॥ ती० ससारसारावविनादितासु ससारसाश्चतेषामाराववि- नादिताश्चेतितथा । तासु ॥ ४३ ॥ स० सुनिविष्टकायाः वल्मीकेषुसम्यङिवेशितदेहाः । अंबुधरेषुनवोदितेषुसत्सु नष्टाः अदर्श - नंगताः । विप्रसरन्ति बहिर्निर्गच्छन्ति ॥ इतः परंचञ्चच्चन्द्रकरेत्यादिश्लोकःक्वचित्पुस्तकेदृश्यते । सचमूलबहुपुस्तकेष्वदर्शनात्प्रक्षिप्त इतिनव्याख्यायते ॥ ४५ ॥ स० शशाङ्कात्मकंउदितंसौम्यवक्रंयस्यास्सा | ज्योत्स्नैवांशुकप्रावरणंयस्यास्सा ॥ ४७ || ति० शालि- प्रसवाः व्रीहयः ॥ ४८ ॥ तनि० महाहदशब्देनागाधत्वमुक्तं । तेनातिनीलाश्रयस्थतया हंसस्यातिधावल्यंप्रकाश्यते ॥ ४९ ॥ ति० गहराणां गिरिगह्वराणांगोवृषाणांचवनवर्तिनांशब्दः । अन्योन्यमापूरयतीव वर्धयतीव | गहरगोवृषशब्दाः साजात्यात्परस्प- रवर्धकाइत्यर्थः | गहरगोवृषाणामितिपाठः ॥ स० प्रत्यूषः ऊष रुजायां । प्रत्यूषतिरजनीमितिप्रत्यूषकालः प्रातःकालः तस्मिन् | [ पा० ] १ ख. ग. सुसारसा. २ घ. विरावितासु. ज. निनादितासु. ३ ङ, च. ज. - ट. हंसानिपतन्तिहृष्टाः ४ घ. नदीजल ५ ग. हतोत्सवानां. ६ ङ. च. ज. –ट. ध्रुवं. ७ घ. नवोदकेषु. ८ ग. घ. च. ज. – ट. कुमुदैरुपेतं. ९ क. झ वेणुस्खर १० ग. छ, ज. झ. ट. संप्रवृत्तः ११ झ ट गह्वर. J सर्गः ३० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । नवैर्नदीनां कुसुमप्रभा सैर्व्याधूयमानैमृदु मारुतेन ॥ धौतामलक्षौमपटप्रकाशैः कुलानि काशैरुपशोभितानि ॥ ५२ ॥ वनप्रचण्डा मधुपानशौण्डा : प्रियान्विताः षट्चरणा: प्रहृष्टाः ॥ वनेषु मत्ताः पवनानुयात्रां कुर्वन्ति पद्मासनरेणुगौराः ॥ ५३ ॥ जलं प्रसन्नं कुमुदं प्रभासं क्रौञ्चस्वनः शालिवन विपकम् ॥ मृदुश्च वायुर्विमलश्च चन्द्रः शंसन्ति वर्षव्यपनीतकालम् ॥ ५४ ॥ मीनोपसंदर्शितमेखलानां नदीवधूनां गतयोऽद्य मन्दाः ॥ कान्तोपभुक्तालसगामिनीनां प्रभातकालेष्विव कामिनीनाम् ॥ ५५ ॥ सचक्रवाकानि सशैवलानि काशैर्दुकुलैरिव संवृतानि || सपत्रलेखानि सरोचनानि वधूमुखानीव नदीमुखानि ॥ ५६ ॥ प्रफुल्लबाणासनचित्रितेषु प्रहृष्टषट्पादनिकूजितेषु || गृहीतचापोद्यतचॅण्डदण्डः प्रचण्डचारोद्य वनेषु कामः ॥ ५७ ॥ लोकं सुवृष्ट्या परितोषयित्वा नदीस्तटाकानि च पूरयित्वा || निष्पन्नसस्यां वसुधां च कृत्वा त्यक्त्वा नभस्तोयधराः अॅनष्टाः ॥ ५८ ॥ प्रसन्नसलिला: सौम्य कुररीभिर्विनादिताः || चक्रवाकगणाकीर्णा विभान्ति सलिलाशयाः ॥ ५९॥ असनाः सप्तपर्णाश्च कोविदाराच पुष्पिताः ॥ दृश्यन्ते बन्धुजीवाश्च श्यामाच गिरिसानुषु ।। ६० ।। हंससारसचक्राः कुररैश्च समन्ततः ॥ पुलिनान्यवकीर्णानि नदीनां पश्य लक्ष्मण ॥ ६१ ॥ १३१ मिश्रः । प्रत्यूषकालानिलेन प्रातः कालवायुना संप्रवृद्धः | नुयात्रां वातानुगमनं । कुर्वन्ति परिमलानुसारादिति अभिवृद्धः । संमूर्च्छितः अभिव्याप्तः । गर्गरगोवृषाणां भावः ॥ ५३ ॥ प्रभासत इति प्रभासं । पचाद्यच् । गर्गराणां दधिमथनभाण्डानां गवां वृषाणां च शब्दः । विकस्वरमित्यर्थः । वर्षव्यपनीतकालं वर्षात्ययकालं । अन्योन्यमापूरयतीव परस्परमभिवर्धयतीव । प्रातः- |शरत्कालमिति यावत् ॥ ५४ ॥ कामिनीनां वारस्त्री- कालिकदधिमथनघोषः वत्सोत्सुकानां गवां पुष्टया | णामित्यर्थः ॥ ५५ ॥ चक्रवाकशैवलकाशा: रोचना- कामातुराणां वृषाणां शब्दः गोपाल- पत्रलेखावकुण्ठनदुकूलस्थानीयाः ॥ ५६ ॥ बाणा: वेणुस्वनैः प्राभातिकवायुभिश्चाभिवृद्धो जायत इत्यर्थः बाणवृक्षाः | असनाः सर्जकाः । गृहीतचापेन उद्यतः ॥ ५१ ॥ कुसुमैः प्रभासन्त इति कुसुमप्रभासाः तैः । । प्रयुक्त : चण्डदण्डः तीक्ष्णदण्डनं येन स तथा । यद्वा पटप्रकाशैः पटतुल्यैः । काशैः शुभ्रपुष्पदर्भवि- | गृहीतचापञ्चासौ उद्यतचण्डदण्डश्च । दण्डः शरविशे- शेषैः । नदीनां कूलानि तटानीत्युक्त्या स्त्रीणां जघ- षः । “दण्डादयः काण्डभेदाः स्युः" इति हलायुधः । नोपमा सूच्यते ॥ ५२ ॥ वने प्रचण्डाः निरङ्कुशग- प्रचण्डचारः उग्रसंचारः || ५७ ॥ लोकं जनं ॥५८॥ तयः । मधुपाने शौण्डाः धूर्ता: । पद्मानामसनानां च | कुररीभिः क्रौञ्चीभिः । सलिलाशयाः सरांसि ॥ ५९॥ रेणुभि: गौराः । षट्चरणा: भृङ्गाः | वनेषु पवना - बन्धुजीवा: श्यामाश्च लताविशेषाः ॥ ६०-६१ ॥ संमूर्च्छितः समूर्जितः । गर्गरः हस्तिहस्तः | तस्यगोवृषाणां चशब्दः । गर्गरशब्दस्यहस्तिहस्तार्थ कत्वं तु कर्मनिर्णय टीकारीत्याज्ञेयं । मीनभेदोवा । “ गर्गरोमीनभेदेस्यात् " इति विश्वः ॥ ५१ ॥ स० मीनाएवउपसंदर्शिता मेखलायासांतासां । शरत्काल एवमीन- दर्शनं स्वच्छत्वादुदकस्य ॥ कान्तोपभुक्ताश्चताअलसगामिन्यश्च । यद्वा भावेक्तः । तेनालसगामिन्यः ॥ ५५ ॥ ति० प्रचण्ड- [ पा० ] १ ख. ग. ङ. छ. झ. ट. कुसुमप्रहासं. च. ज. कुसुमं. २ क. ग. घ. च. - झ. ट. क्रौञ्चस्वनं. ३ क. वनंच पकं. ४ क. सरोमुखानि ५ घ. छ. झ. ड. दण्डचण्ड: ६ ङ. छ. झ ञ ट प्रचण्डचापोय. ७ ग. प्रयाताः, ८ असनाः सप्तपर्णाश्चेत्यादीनांचतुर्णाश्लोकानां पौर्वापर्य. छ. झ ञ ट पाठेषुदृश्यते. श्रीमंद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ अन्योन्यबद्धवैराणां जिगीषूणां नृपात्मज || उद्योगसमयः सौम्य पार्थिवानामुपस्थितः ।। ६२ ॥ इयं सा प्रथमा यात्रा पार्थिवानां नृपात्मज ॥ न च पश्यामि सुग्रीवमुद्योगं वा तथाविधम् ।। ६३ ।। चत्वारो वार्षिका मासा गता वर्षशतोपमाः ॥ मम शोकाभिभूतस्य सौम्य सीतामपश्यतः ॥ ६४ ॥ चक्रवाकीव भर्तारं पृष्ठतोनुगता वनम् || विषमं दण्डकारण्यमुद्यानमिव याऽऽगता ॥ ६५ ॥ प्रियाविहीने दुःखार्ते हृतराज्ये विवासिते ॥ कृपां न कुरुते राजा सुग्रीवो मयि लक्ष्मण ॥ ६६ ॥ अनाथो हृतराज्योऽयं रावणेन च धर्षितः ॥ दीनो दूरगृहः कामी मां चैव शरणं गतः ॥ ६७ ॥ इत्येतैः कारणैः सौम्य सुग्रीवस्य दुरात्मनः ॥ अहं वानरराजस्य परिभूतः परन्तप ॥ ६८ ॥ स कालं परिसंख्याय सीतायाः परिमार्गणे ॥ कृतार्थः समयं कृत्वा दुर्मतिर्नावबुध्यते ॥ ६९ ॥ त्वं प्रविश्य च किष्किन्धां ब्रूहि वानरपुङ्गवम् || मूर्ख ग्राम्यसुखे सक्तं सुग्रीवं वचनान्मम ॥ ७० ॥ अर्थिनापसन्नानां पूर्व चाप्युपकारिणाम् || आशां संश्रुत्य यो हन्ति स लोके पुरुषाधमः ॥७१॥ शुभं वा यदि वा पापं यो हि वाक्यमुदीरितम् || सत्येन परिगृह्णाति से वीरः पुरुषोत्तमः ॥ ७२ ॥ कृतार्था यकृतार्थानां मित्राणां न भवन्ति ये ॥ तान्मृतानपि ऋव्यादाः कृतघ्नान्नोपभुञ्जते ॥ ७३ ॥ नूनं काञ्चनपृष्ठस्य विकृष्टस्य मया रणे ॥ द्रष्टुमिच्छति चापस्य रूपं विद्युगणोपमम् ॥ ७४ ॥ घोरं ज्यातलनिर्घोषं क्रुद्धस्य मम संयुगे || निर्घोषमिव वज्रस्य पुनः संश्रोतुमिच्छति ॥ ७५ ॥ काममेवंगतेप्यस्य परिज्ञाते पराक्रमे || त्वत्सहायस्य मे वीर न चिन्ता स्यान्नृपात्मज ॥ ७६ ॥ १३२ है नृपालज जिगीषूणां पार्थिवानामित्यन्वयः || ६२ ॥ | प्रविश्य चेत्यादि |॥ यः उदीरितं वाक्यं सत्येन यात्रा उपस्थितेतिशेषः ।। ६३ ॥ चत्वारः आषाढा- परिगृह्णाति सत्यत्वेन स्वीकरोति । यथोक्तमनुतिष्ठती- द्याः केचिदाहुः श्रावणाद्या इति । “पूर्वोयं वार्षि- त्यर्थः । मित्राणां न भवन्ति मित्राणामुपकाराय न कोमासः श्रावणः सलिलागमः " इत्युपक्रमोक्तेः । भवन्तीत्यर्थः । अस्य श्लोकस्य अन्ते इतिकरणं द्रष्टव्यं । आश्वयुजकार्तिकयोर्वर्षानुवृत्त्या वार्षिकत्वं । “ कार्ति- इति सुग्रीवं ब्रूहीतिपूर्वेणसंबन्धः ॥ ७० – ७४ ॥ के समनुप्राप्ते त्वं रावणवधे यत " इति पूर्वोक्तवचनेतु घोरमिति | निर्घोषमिव वज्रस्य पुनः संश्रोतुमिच्छ- कार्तिके समनुप्राप्त इत्यस्य समाप्तेइत्यर्थइत्याहुः तीति पाठः ॥ ७५ ॥ वीर नृपात्मज | त्वत्सहायस्य ॥ ६४–६७ ॥ सुग्रीवस्य परिभूत इति “क्तस्य च मे एवंगते सालगिरिभूदलनादिषु इत्थमप्रतिहते वर्तमाने " इति षष्ठी । कृपां न कुरुत इत्यादिकं पराक्रमे कामं परिज्ञातेसत्यपि अस्य सुग्रीवस्य सुग्रीवाभिमानमनुसृत्योक्तं ॥ ६८-६९ ॥ त्वं चिन्ता समयव्यतिक्रमे मामपि हनिष्यतीति विचारः श्चापोयस्यसः । इदंहेतुगर्भं ॥ ५७ ॥ चत्वारइति । यद्यपिचतुर्थोमासो विद्यतएव तथापितत्रोद्योगाभावेनतस्यापिगतप्रायत्वागता इत्युक्तिः ॥६४॥ ति० कृपायाअकरणेहेतुमुन्नयति–अनाथइति । दूरग्रहइतिपाठे दूरवर्तिस्त्रीविषयोग्रहोरावणोऽभिनिवेशोवा यस्येत्यर्थः । शि० ननुवयंसमर्थत्वात्सुग्रीवापेक्षा किमर्थंक्रियतइत्यत आह - अनाथइति । रावणेन रावणसदृशेनवालिना धर्षितः । अतएव अनाथः रक्षकरहितः । अतएवदीनः कामी अयंसुग्रीवः मांशरणंगतइत्येतैः कारणैः वानरराजस्यसुग्रीवस्य सुग्रीवेणप- रिभूतः वशीकृतः अहमस्मीतिशेषः । स० दूरगृहः दूरेअयोध्यायांगृहंयस्य ॥ ६७ ॥ ति० वानरराजस्य वानरराजेन । शेषे- षष्टी ॥ ६८ ॥ ति० उपपन्नानां बलवीर्यादियुक्तानां । आशां अभिमतार्थविषयां | संश्रुत्य प्रतिज्ञाय ॥ ७१ ॥ स० वालिसं- हारात्पूर्वमेकदाज्यातलशब्दश्रवणात्पुन रित्युक्तं । श्रोतुमिच्छसीत्यतः परंइतिशब्दस्याध्याहृतस्य इतिवानरपुङ्गवंब्रूहीत्यन्वयः ॥ ७५ ॥ स० नन्वेवसुग्रीवहनने कथंवत्कार्य निष्पत्तिरितिलक्ष्मणशङ्कांपरिहरति - काममिति । एवं पूर्वोत्तप्रकारेण । मत्कोपेनसुप्रीवे गतेपि नष्टेपि । अस्यमे कामंयथातथा त्वयाज्ञातेसति । तत्रापित्वत्स हायस्यमेचिन्ताआगामि कार्येनस्यात् । यद्वा त्वत्सहायस्यमे [पा० ] १ छ. झ. न. ट. मुधोगंच. २ क. ग. -ट. शोकाभितप्तस्य ३ छ. झ ट तथा. ४. क. ङ. – ट. चाङ्गना. घ. ज. चागता. ५ क. ङ. – ट. सकिष्किन्धांप्रविश्यत्वं. ग. किष्किन्धांसंप्रविश्यत्वं ६ क. ग्राम्यसुखैर्युक्तं. ७ झ. मुपपन्नानां. ८ क. ख. ज. येनवाक्यं. ९ क. ज. सलोके. १० ङ.ट. मिच्छसि. 1 सर्गः ३० ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । यदर्थमयमारम्भः कृतः परपुरञ्जय || समयं नाभिजानाति कृतार्थ : प्लवगेश्वरः ॥ ७७ ॥ वैर्षासमयकालं तु प्रतिज्ञाय हरीश्वरः ॥ व्यतीतांश्चतुरो मासान्विहरन्नावबुध्यते ॥ ७८ ॥ सामात्यपरिषत्क्रीडन्पानमेवोपसेवते || शोकदीनेषु नासासु सुग्रीवः कुरुते दयाम् ॥ ७९ ॥ उच्यतां गच्छ सुग्रीवस्त्वया वॅत्स महाबल ॥ मम रोषस्य यद्रूपं ब्रूया चैनमिदं वचः ॥ ८० ॥ न च संकुचितः पन्था येन वाली हतो गतः ॥ समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः ॥ ८१ ॥ एक एव रणे वाली शरेण निहतो मया ॥ त्वां तु सत्यादतिक्रान्तं हॅनिष्यामि सबान्धवम् ॥ ८२ ॥ ते॑देवं विहिते कार्ये यँद्धितं पुरुषर्षभ || तसहूहि नरश्रेष्ठ त्वर कालव्यतिक्रमः || ८३ ॥ कुरुष्व सत्यं मयि वानरेश्वर प्रतिश्रुतं धर्ममवेक्ष्य शाश्वतम् ॥ मा वालिनं प्रेत्य गतो यंमक्षयं त्वमद्य पश्ये मम 'चोदितैः शरैः ॥ ८४ ॥ स पूर्वजं तीव्रविवृद्धकोपं लालप्यमानं मसमीक्ष्य दीनम् ॥ चकार तीव्रां मतिमुग्रतेजा हरीश्वरे मानववंशनाथः ॥ ८५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे त्रिंशः सर्गः ॥ ३० ॥ मा भूदित्यर्थः ॥ ७६ ॥ अयमारम्भः सख्यकरणवा- - ८२ || कार्ये एवं विहिते एवमवस्थिते सति । लिनिरसनरूपः । यदर्थं यस्मै सीतान्वेषणप्रयोजनाय यद्धितं तब्रूहि । कालव्यतिक्रमः माभूदितिशेषः । कृतः । समयं तद्विषयसंकेतं । प्लवगेश्वरो नाभिजा- | अतः त्वर त्वरस्वेतिसंबन्धः || ८३ || उक्तमर्थ पुनः नातीति संबन्धः ॥ ७७ ॥ वर्षासमयकालं वर्षा एव संक्षेपेण सर्गान्ते दर्शयति - कुरुष्वेति ॥ मयि विषये समयकालः संकेतकालः तं । वर्षाशब्देन चत्वारो प्रतिश्रुतं सत्यं कुरु | शाश्वतं धर्मवेक्ष्य प्रकरण- मासा उपलक्ष्यन्ते । ७८ ॥ सामात्यपरिषत् सामा- मक्षयोधर्म इत्यवेक्ष्य || ८४ ॥ सः लक्ष्मणः | हरी- त्यबान्धवः ॥ ७९ ॥ मम रोषस्य यद्रूपं तत्सुग्रीव श्वरे सुग्रीवे । तीव्रांमतिं निग्रहबुद्धिमत्यर्थः | लाल- उच्यतां । एनमिदं वक्ष्यमाणं वचञ्च ब्रूयाः ॥ ८० ॥ प्यमानं प्रलपन्तं ॥ ८५ ॥ इति श्रीगोविन्दराजविर- हतो वाली येन पथा गतः स पन्थाः । परलोकइ- चिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने किष्कि- त्यर्थः । न संकुचित : न नष्टइत्यर्थः । समये न्धाकाण्डव्याख्याने त्रिंशः सर्गः ॥ ३० ॥ मर्यादायां तिष्ठ । वालिपथं वालिगतं मार्ग ॥ ८१ । १३३ पराक्रमे अस्य सुग्रीवस्य एवंगतेकालेपरिज्ञातेपिचिन्तानस्यादितिकामं आश्चर्य | ती० वीर नृपात्मज त्वत्सहायस्यमे एवंगते सालगि- रिभूविदलनादिष्वित्थमप्रतिहतेपराक्रमे । कामंपरिज्ञातेसत्यपि अस्यसुग्रीवस्यचिन्तानस्यात् । समयव्यतिक्रमे पिहनिष्यतीतिविचा- रोनाभूदित्यर्थः । यद्वा सुग्रीवव्यामोहातिशयं प्रतिविस्मयवचनमेतत् । एवंगते त्वत्सहायस्यमेपराक्रमेकामं परिज्ञातेपि अस्यसुग्रीव- स्यविन्ता मयिबुद्धिर्नस्यात् नभवेत् | अहोविस्मयइत्यर्थः ॥ ७६ ॥ स० चतुरोमासान् व्यतीतान्तत्प्रायान् । कार्तिकस्यभो- ·क्कुमारब्धवेनाल्पावशिष्टत्वात् ॥ शि० वर्षासमयकालं वर्षस्य वृष्टिसमयस्य आसमयः सम्यग्गमनंयस्मिन् तंकालं हरीश्वरः प्रतिज्ञाय विहरन्सन् व्यतीतांश्चतुरोमासान्नावबुध्यते ॥ ७८ ॥ ति० प्रेतगतः प्रेतत्वंप्राप्तः ॥ ८४ ॥ इतित्रिंशः सर्गः ॥ ३० ॥ २ झ वर्षाःसमय. क. ग. घ. वर्षसमय ३ ङ. छ. झ. ट. वीर. ४ क. च. ज. ञ. १ क. सहरीश्वरः ५ झ. ट. यदेवं. ६ ङ. च. ज. चिन्तितं. ७ च. झ ञ टं. ममवा. ८ ख. – छ. झ. ट. प्रेतगतो. ९ क. ङ. —ञ. यमक्षये. १० क. पश्येर्निहतोमयाशरैः ११ झ ञ ट चोदितः १२ क. घ.ट. वंशवर्धनः [पा० वधिष्यामि श्रीमद्वाल्मीकि रामायणम् । एकत्रिंशः सर्गः ॥ ३१ ॥ रामेण सुग्रीवेआपातजकोपोदित स्वपरुष भाषणश्रवणमात्रेणसुग्रीव वधंप्रतिजा नमानंलक्ष्मणप्रति सान्त्वोक्त्यातत्कोपापनो- दनपूर्वकं सानैवसुग्रीवेव्यवहारचोदना ॥ १ ॥ सशरचापपाणिन | लक्ष्मणेन कोपाटोपेनकपिकुलभीषण पूर्व कमङ्गप्रति सुग्रीवेस्वागमननिवेदनचोदना ॥ २ ॥ साभिवादनमङ्गदेन लक्ष्मणागमननिवेदनेऽपिमदनमदपरवशतयात दबुद्ध्वतिसुग्रीवे लक्ष्मणसंत्रस्तक पिकुलकिलकिलाकोलाहलश्रवणसमुद्बुद्धेसति तंप्रति मन्त्रिवराभ्यां लक्ष्मणागमन निवेदन पूर्व कंतत्प्रसादन- चोदना ॥ ३ ॥ १३४ [ किष्किन्धाकाण्डम् ४ स कामिनं दीनमदीनसत्त्वं शोकाभिपत्रं समुदीर्णकोपम् ॥ नरेन्द्रनुर्नरदेवपुत्रं रामानुजः पूर्वजमित्युवाच ॥ १ ॥ न वानरः स्थास्यति साधुवृत्ते न मस्यते कर्मफलानुषङ्गान् || न भोक्ष्यते वानरराज्यलक्ष्मीं तथाहि नाभिक्रमतेऽस्य बुद्धिः ॥ २ ॥ मतिक्षयाङ्ग्राम्यसुखेषु सक्तस्तव प्रसादाप्रतिकारबुद्धिः ॥ हतोऽग्रजं पश्यतु वीरँ तस्य न राज्यमेवंविगुणस्य देयम् ॥ ३ ॥ न धारये कोपमुदीर्णवेगं निहन्मि सुग्रीवमसत्यमद्य | हरिप्रवीरैः १ सह वालिपुत्रो नरेन्द्रपल्या विचयं करोतु ॥ ४ ॥ तमात्तबाणासनमुत्पतन्तं निवेदितार्थ रणचण्डकोपम् || उवाच रामः परवीरहन्ता स्ववेक्षितं सानुनयं च वाक्यम् ॥ ५ ॥ न हि वै त्वद्विधो लोके पापमेवं समाचरेत् || पापमार्येण यो हन्ति स वीरः पुरुषोत्तमः ॥ ६ ॥ नेक्ष्मद्य त्वया ग्राह्यं साधुवृत्तेन लक्ष्मण ॥ तां प्रीतिमनुवर्तस्व पूर्ववृत्तं च सङ्गतम् ॥ ७ ॥ अथाङ्गदेन लक्ष्मणकोपकथनं सुप्रीवायैकत्रिंशे - स | इति योजना ॥ २ ॥ मतिभ्रमात् बुद्धिविपर्यासात् । कामिनमिति ॥ कामिनं अधिककामं । अतएव तव प्रसादाप्रतिकारबुद्धिः प्रसादस्य राज्यप्रदानादिरू- दीनं । तथाप्यदीनसत्त्वं । एतेन वस्तुतः अदीनस- पस्य अप्रतिकारबुद्धिः प्रत्युपकारबुद्धिरहितः । अतएव त्त्वोपि दैन्यं भावयतीति गम्यते । शोकाभिपन्नं शोकं - हतः सुग्रीवः अग्रजं वालिनं । पश्यतु । एवंविगुणस्य प्राप्तं । समुदीर्णकोपं अभिवृद्धकोपं । अस्मिोके तस्य राज्यं नदेयं । वालिनमिति क्वचित्पाठः । तत्र नरदेवपुत्रमित्यत्र देकारो गायत्र्या एकादशाक्षरं । वृत्तमुपजातिः ॥ ३ ॥ नधारये अकार्यकरं धर्तु न दशसहस्रलोका गताः ॥ १ ॥ साधुवृत्ते साधूनां क्षम इत्यर्थः । असत्यं सत्यवचनरहितं । नरेन्द्रपत्नयाः मित्रसमानसुखदुःखानां सुहृदां वृत्ते आचारे । नस्था- सीतायाः | विचयं अन्वेषणं ॥ ४ ॥ मम अहृदयव स्यति । कर्मफलानुषङ्गान् अग्निसाक्षिकसख्यरूप कर्मणा चनमात्रेण अयं तं हन्यादेवेत्यनुतप्तो रामः ग्राहस्म । •वालिनिरसनराज्यदारलाभरूपफलानुबन्धान् । नमं- परवीरहन्ता नतुस्वाश्रितहन्ता | स्ववेक्षितं सुष्टुनिरू- स्यते । वानरराज्यलक्ष्मीं न भोक्ष्यते । तथास्य पितं ॥ ५ ॥ पापं मित्रहननाध्यवसायरूपं । आर्येण बुद्धिः नाभिक्रमते अस्मत्प्रयोजनाभिमुख्ये न वर्तत | सम्यग्विवेकेन ॥ ६ ॥ इदं मित्रहननाध्यवसायरूपं स० तव प्रतिकारबुद्धिः प्रत्युपकारबुद्धिः | नेत्यत्राप्यन्वेति । नवर्ततइत्यर्थः । हेवीर एवंगुणस्यत्वया प्रसादाद्राज्यंनदेयं ॥ ति० नदेयं दत्तं नानुपालनीयमित्यर्थः ॥ रामानु० वीरवालिनमित्यत्रवृत्तभङ्गआर्षः ॥ ३ ॥ रामानु० सानुनयं सप्रसादं || शि० स्ववीक्षितं स्वेननिश्चितं वाक्यमुवाच । किंच स्ववीक्षित मितिलक्ष्मणविशेषणं । स्वस्मिन्वीक्षितंवीक्षणंयस्येत्यर्थः ॥ ५ ॥ [ पा० ] १. छ. –ट. समुदीर्णकामं. २ झ ञ. नमन्यते. ३ क फलानुषङ्गं. ४ ङ. छ. झ. ट. नातिक्रमते. ५ ग. घ. छ. झ. ट. प्रसादात्प्रतिकार. क. च. ज. ञ. प्रसादात्प्रतिपन्नराज्य: ६ झ ञ ट वीरवालिनं. ७ क. घ. छ. ट. नरेन्द्रपु त्र्याः, ८ ङ, च, छ. ट. स्ववीक्षितं. ९ ङ. झ. ट. कोपमार्येण १० छ. झ. ट. नेदमत्र. ११ घ. कार्य.

सर्गः ३१ ]

श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । सामोपहितया वाचा रूक्षाणि परिवर्जयन् ॥ वक्तुमर्हसि सुग्रीवं व्यतीतं कालपर्यये ॥ ८ ॥ सोग्रजेनानुशिष्टार्थो यथावत्पुरुषर्षभः ॥ प्रविवेश पुरीं वीरो लक्ष्मणः परवीरहा ॥ ९ ॥ ततः शुभमतिः प्राज्ञो भ्रातुः प्रियहिते रतः ॥ लक्ष्मणः प्रतिसंरब्धो जगाम भवनं कपेः ।। १० ।। शक्रबाणासनप्रख्यं धनुः कालान्तकोपमः ॥ प्रगृह्य गिरिशृङ्गाभं मन्दरः सानुमानिव ॥ ११ ॥ यथोक्तकारी वचनमुत्तरं चैव सोत्तरम् || बृहस्पतिसमो बुद्ध्या मत्वा रामानुजस्तैथा ॥ १२ ॥ कामक्रोधसमुत्थेनं भ्रातुः कोपाग्निना वृतः ॥ प्रभञ्जन ईवाप्रीतः प्रययौ लक्ष्मणस्तदा ॥ १३ ॥ सालतालाश्वकर्णाश्च तरसा पातयन्बहून् || पर्यस्यन्गिरिटानि द्रुमानन्यांच वेगतः ॥ १४ ॥ शिलाश्च शकलीकुर्वन्पद्भ्यां गज इवाशुगः ॥ दूरमेकपदं त्यक्त्वा ययौ कार्यवशाद्रुतम् ॥ १५ ॥ तामपश्यद्वलाकीर्णी हरिराजमहापुरीम् || दुर्गामिक्ष्वाकुशार्दूलः किष्किन्धां गिरि ॥ १६ ॥ रोषात्प्रस्फुरमाणोष्ठः सुग्रीवं प्रति लक्ष्मणः ॥ ददर्श वानरान्भीमान्कैिष्किन्धाया बहिश्वरान् ॥ १७ ॥ तं दृष्ट्वा वानराः सर्वे लक्ष्मणं पुरुषर्षभम् || शैलशृङ्गाणि शतशः प्रवृद्धांच महीरुहान् ॥ जगृहु: कुञ्जरप्रख्या वानराः पर्वतान्तरे ॥ १८ ॥ तान्गृहीत हेरणान्हरीन्दृष्ट्वा तु लक्ष्मणः || बभूव द्विगुणं क्रुद्धो बहिन्धन इवानलः ॥ १९ ॥ " तं ते भयपरीताङ्गाः क्रुद्धं दृष्ट्वा प्लवङ्गमाः ॥ कालमृत्युयुगान्ताभं शतशो विद्रुता दिशः ॥ २० ॥ ततः सुग्रीवभवनं प्रविश्य हरिपुङ्गवाः || क्रोधमागमनं चैव लक्ष्मणस्य न्यवेदयन् ॥ २१ ॥ ताऱ्या सहितः कामी सक्तः कैंपिवृषो रहः ॥ न तेषां कपिवीराणां शुश्राव वचनं तदा ॥ २२ ॥ ततः संचिवसंदिष्टा हरयो रोमहर्षणाः || गिरिकुञ्जरमेघाभा नगर्या निर्ययुस्तदा ॥ २३ ॥ १३५ पापं । पूर्ववृत्तं च सङ्गतं पूर्वकृतं सख्यरूपं बान्धवं च | वचनं । यथोक्तकारीति विशेषणाद्रामोपदिष्टं वचन- ॥ ७ ॥ कालपर्यये कालक्रमेविषये । व्यतीतं व्यति- मिति सिद्धं | उत्तरं च स्ववचनस्य सुप्रीवेण वक्ष्यमाण- क्रान्तवन्तं सुग्रीवं । रूक्षाणि परुषाणि । परिवर्जयन् । मुत्तरं च । सोत्तरं स्वेन वक्ष्यमाणोत्तरसहितं । मत्वा सामोपहितया सान्त्वयुक्तया वाचा । वक्तुमर्हसि आलोच्य । प्रययावितिसंबन्धः । एकपदं पौरस्त्यपदं । ॥ ८–९ ॥ प्रतिसंरब्धः प्रतिनिवृत्तहननाध्यवसाय: ॥ १० ॥ सोमजेनेत्यादिश्लोकद्वयोक्तं विस्तरेणाह- दूरं त्यक्त्वा दूरे क्षिप्त्वा । अनेन द्रुतगमनं सूचितं । शक्रेत्यादिना ॥ धनुः प्रगृह्य सानुमान् पर्वत इवस्थितः द्रुतं गच्छन्हि पुरुष: पुरःपादं दूरे क्षिपति ॥ १२ ॥ ११ ॥ यथोक्तं रामोक्तमनतिक्रम्य करोतीति – १५ ॥ गिरिसङ्कटे निबिडगिरिमध्ये । अनेन यथोक्तकारी लक्ष्मणः । वचनंसुग्रीवं प्रति स्वेन वक्तव्यं पूर्वोक्तगुहाशब्दो विवृतः ॥ १६-१७ ॥ वानराः स० अनुशिष्टः शिक्षितः अर्थोयस्मैसः ॥ ९ ॥ शि० सोत्तरं दास्यमानसुग्रीवप्रत्युत्तरसहितं । उत्तरं सुग्रीवप्रत्युत्तरानन्तरकालि- कदास्यमानखप्रत्युत्तरंवचनं । किंच उत्तरं उत्कृष्टं | सोत्तरं उत्तरत्वसहितं उत्तरमित्यर्थः ॥ १२ ॥ ति० एकपदं एकैकपदं ॥ १५ ॥ ति० क्रुद्धलक्ष्मणदर्शनेनभीत्या शैलशृङ्गादिग्रहोवानराणां ॥ १८ ॥ ति० द्विगुणंक्रुद्धः मांदृष्मेप्रणामंत्यक्त्वाप्रहरणंगृह्णन्तीतिकोपद्वै- गुण्यं ॥ १९ ॥ स० सचिवैः सुग्रीवामायैः संदिष्टा: भीषयध्वमित्याज्ञप्ताः ॥ ति० सचिवसंदिष्टाः सुग्रीवं बोधयित्वातदनुमत्या लक्ष्मणोस्माभिर्यावत्प्रवेश्यते तावद्धठाल्लक्ष्मणप्रवेशंनिरुन्धाना स्तिष्ठत इत्येवं सचिवैः हनुमदादिभिःसंदिष्टाहरयोनगरान्निर्ययुः ॥ २३ ॥ [ पा० ] १ क. ङ. -ट. कालान्तकोपमं. २ क. ट. खदा. ३ घ. समृद्धेन. ४ घ. – ट. क्रोधाग्निना. ५ क. इवाविष्टः ६ क. ङ. —ट. स्ततः, ७ ङ. छ. झ. ट. बलात्. ८ ग. शृङ्गाणि ९ क. ख. ग. छ. झ ञ ट वेगित: १० ग. गिरिगहरे. ११ घ. झ. किष्किन्धायां. १२ क. ख. ङ. छ. - ट. प्रहरणान्सर्वान्. १३ ज. परमक्रुद्धः १४ क.ग. ततोभय १५ ङ. ट. क्षुब्धं. १६ ट मृत्युंसमायान्तं. क. मृत्युमिवायान्तं १७ छ. झ. ट. कपिवृषस्तदा. ग. कविवशे. १८ ङ. छ. ट. कपिसिंहानां. १९ घ. जग्राह २० ख. सुग्रीवसंदिष्टाः २१ क. ग. ङ, छ. – ट. नगरान्निर्ययुः. 4 श्रीमद्वाल्मीकि रामायणम् । [ किष्किन्धाकाण्डम् ४ नखदंष्ट्रायुधा घोरांः सर्वे विकृतदर्शनाः || सर्वे शार्दूलदर्पाश्च सर्वे च विकृताननाः ॥ २४ ॥ 2 • दशनागबलाः केचित्केचिद्दशगुणोत्तराः || केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः ॥ २५ ॥ [ संन्ति चौघबलाः केचित्केचिद्वायुवलोत्तराः ॥ अप्रमेयबलाः केचित्तत्रासन्हरिपुङ्गवः ॥ २६ ॥ प्रतिपूर्णमिवाकाशं संछन्नमिव तद्वनम् || तेन वानरसैन्येन सुग्रीवस्य महात्मनः ॥ २७ ॥ ततो द्वाराणि सर्वाणि अङ्गदो राजशासनात् ॥ पर्यधावत दुर्धर्षो नक्षत्राणीव चन्द्रमाः ] ॥ २८ ॥ कृत्स्नां हि कपिभिर्व्याप्तां द्रुमहस्तै महाबलैः ॥ अपश्यलक्ष्मणः क्रुद्धः किष्किन्धां तां दुरासदाम् ॥ २९॥ ततस्ते हरयः सर्वे प्राकारपरिघान्तरात् || निष्क्रम्योदग्रस वास्तु तस्थुरांविष्कृतं तदा ॥ ३० ॥ सुग्रीवस्य प्रमादं च पूर्वजं चार्तमात्मवान् || बुद्धा कोपवशं वीरः पुनरेव जंगाम सः ॥ ३१ ॥ स दीर्घोष्णमहोच्छ्वासः कोपसंरक्तलोचनः ॥ बभूव नरशार्दूलः सधूम इव पावकः ॥ ३२ ॥ [ बणासनमहावीर्यो लक्ष्मणः परवीरहा || प्रविवेश दुराधर्षी पुरीं सुग्रीवपालिताम् ॥ ३३ ॥ ततो नीलाभ्रसंकाशं तप्तकाञ्चनवेदिकम् ॥ श्रीमद्विमानमासाद्य रमणीयं मनोरमम् ॥ शुश्राव परमस्त्रीणां सोत्कृष्टहसितस्वनम् ] ॥ ३४ ॥ बाणशल्यस्फुरज्जिह्वः सायकासनभोगवान् || स्वतेजोविषसातः पञ्चास्य इव पन्नगः ॥ ३५ ॥ तं दीप्तमिव कालाग्निं नागेन्द्रमिव कोपितम् || समासाद्याङ्गदत्रासाद्विषादगमद्भृशम् ॥ ३६ ॥ सोङ्गदं रोषताम्राक्षः सन्दिदेश महायशाः || सुग्रीवः कथ्यतां वत्स ममागमनमित्युत ॥ २७ ॥ एष रामानुजः प्राप्तस्त्वत्सकाशमरिन्दमः ॥ आतुर्व्यसनसंतप्तो द्वारि तिष्ठति लक्ष्मणः ॥ ३८ ॥ तस्य वाक्ये यदि रुचिः क्रियतां साधु वानर || इत्युक्त्वा शीघ्रमागच्छ वत्स वाक्यमरिन्दम ॥ ३९ ॥ • लक्ष्मणस्य वचः श्रुत्वा शोकाविष्टोङ्गदोऽब्रवीत् || पितुः समीपमागम्य सौमित्रिरयमागतः ॥ ४० ॥ पूर्वोक्ता बहिः ॥१८-२९ ॥ प्राकारपरिघा- | कथ्यतां । भ्रातृव्यसनसंतप्तः स लक्ष्मण: द्वारि न्तरान्निष्क्रम्य आविष्कृतं प्रकाशं यथा भवति तथा तिष्ठति । तस्य वाक्ये तव यदि रुचिः तर्हि साधु तस्थुः ॥ ३० ॥ आतै कामपीडितं ॥ ३१ – ३४ ॥ बाणशल्यं बाणाग्रमेव स्फुरन्ती जिह्वा यस्य स तथा । > युक्तं । तत्र तव गमनं वा अत्रैव तस्यानयनं वा सायकासनं धनुः तदेव भोगः फणा तद्वान् बभूवेति क्रियतां । इत्येतद्वाक्यमुक्त्वा शीघ्रमागच्छ - इति पूर्वेणसंबन्धः ॥ ३५–३६ ॥ वत्स अरिन्दमः एष सोङ्गदं सन्दिदेशेति संबन्धः ॥ ३७–३९ ॥ रामानुजः त्वत्सकाशं प्राप्त इति ममागमनं सुग्रीवः अयमागतमित्यनन्तरमितिकरणं बोध्यं ॥ ४० ॥ स० विवृतदर्शनाः प्रकटीभूताइत्यर्थः । दशगुणोत्तराः शतनागबलाः | नागसहस्रस्यतुल्यवर्चसः सहस्रगजबलाभिव्यञ्जकवर्चोवि- शेषवन्तइत्यर्थः ॥ २५ ॥ ति० प्रमादंच | चाद्वानरप्रतिरोधंच | शि० सुग्रीवस्यप्रमादं समीपानागमनानुमितानवधानतां । क्रोधवशं कोपकान्ति ॥ ३१ ॥ ति० खतेजोरूपविषेणसंभूतः व्याप्तः ॥ स० बाणस्ययच्छल्यं अग्रस्थितमयोमयं तदेवस्फुरन्ती जिह्वायस्य ॥ ३५ ॥ ति० विषादमगमत् एतावत्पर्यन्तंरामकार्यन चिन्तित मितिविषादः ॥ ३६ ॥ ति० इदमुक्तंममवाक्यंत स्मै इति उक्तप्रकारेण । उक्त्वा सवानरः सुग्रीवः सांधु साधुकारीयथाभवतितथाक्रियतां । अनन्तरंतस्यास्मासुयदिरुचिर्भवति तदा १३६ [ पा० ] १ क. ङ. ज. ञ. वीराः सर्वे. झ. ट. सर्वेवीरा: २ ठ. विवृतदर्शनाः ३ ङ. छ. – ट. शार्दूलदंष्ट्राश्च. ४ छ. झ. विवृतदर्शनाः ५ ङ च ज झ ञ स्तुल्यवर्चसः ६ इदं श्लोकत्रयं ख. घ. ज. पाठेषुदृश्यते ७ छ. झ ञ ट ततस्तैः कपिभिः ८ क. सुदुरासदां. ९ ङ. च. राविष्कृतास्तदा. क. ख. राविष्कृतायुधाः १० छ. झ ञ ट पूर्वजस्यार्थमात्मवान्. ख. ङ. च. ज. पूर्वजस्योतमात्मवान्. ११ ङ. - ट. दृष्ट्वाक्रोधवशं. १२. ग. जगामह १३ क. ग. महाश्वासः . १४ इदं श्लोकद्वयं क. पाठेदृश्यते. १५ ज. – ड. संभूतः १६ ङ. – ट. मगमत्परं. १७ च. सुप्रीवेकथ्यतां १८ क. ग. घ. श. वाक्यंयदि. १९ क. ङ. छ. ज. ञ ट वाक्यमिदंमम.

  1. सर्गः ३१ ]

श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । अथाङ्गदस्तस्यै वचो निशम्य संभ्रान्तभावः परिदीनवऋः ॥ निपत्य तूर्ण नृपतेस्तरस्वी ततः कुमारचरणौ ववन्दे ॥ ४१ ॥ संगृह्य पादौ पितुरम्यतेजा जग्राह मातुः पुनरेव पादौ ॥ पादौ रुमायाश्च निपीडयित्वा निवेदयामास ततस्तमर्थम् ॥ ४२ ॥ स निद्रामदसंवीतो वानरो नँ विबुद्धवान् ॥ बभूव मदमत्तश्च मदनेन च मोहितः ॥ ४३ ॥ ततः किलकिलां चक्रुर्लक्ष्मणं प्रेक्ष्य वानराः ॥ प्रसादयन्तस्तं क्रुद्धं भयमोहितचेतसः ॥ ४४ ॥ ते मँहौघनिभं दृष्ट्वा वज्राशनिसमवनम् || सिंहनादं समं चक्रुर्लक्ष्मणस्य समीपतः ॥ ४५ ॥ तेन शब्देन महता प्रत्यबुध्यत वानरः ॥ मदविह्वलताम्राक्षो व्याकुलस्रग्विभूषणः ॥ ४६ ॥ अथाङ्गदवचः श्रुत्वा तेनैव च समागतौ ॥ मन्त्रिणौ वानरेन्द्रस्य समतो दारदर्शिनौ ॥ ४७ ॥ पक्षश्चैव प्रभावश्च मन्त्रिणावर्थधर्मयोः ॥ वक्तुमुच्चावचं प्राप्तं लक्ष्मणं तौ शशंसतुः ॥ ४८ ॥ प्रसादयित्वा सुग्रीवं वचनैः सामनिश्चितैः ॥ आसीनं पर्युपासीनौ यथा शक्रं मरुत्पतिम् ।। ४९ ॥ सत्यसन्धौ महाभागौ भ्रातरौ रामलक्ष्मणौ ॥ वयस्यभाव संप्राप्तौ राज्या राज्यदायिन ॥ ५० ॥ तयोरेको धनुष्पाणिर्द्वारि तिष्ठति लक्ष्मणः ॥ यस्य भीताः प्रवेपन्तो नादान्मुञ्चन्ति वानराः ॥ ५१ ॥ स एष राघवभ्राता लक्ष्मणो वाक्यसारथिः || व्यवसायरथः प्राप्तस्तस्य रामस्य शासनात् ॥ ५२ ॥ १३७ उक्तं विस्तृणाति—अथेति ॥ ४१ ॥ मातुः पुनरेवे- | अर्थधर्मयोर्विषये उच्चावचं वक्तुं प्राप्तं लक्ष्मणं शशंसतुः त्यनेन मातुः पृथग्वन्दनमुच्यते ॥ ४२ ॥ मदमत्तः ॥४७ – ४८॥ सामनिश्चितैः सान्त्वविषये निश्चितैः । पानकृतमदमत्तः ॥ ४३ ॥ किलकिलेति वानराणां ऊचतुरिति शेषः ॥ ४९ ॥ यस्य भीतः यस्मात् शब्द उच्यते ।। ४४ ॥ महौघनिभं महाप्रवाहतुल्यं भीताः ॥ ५०-५१ ॥ वाक्यसारथिः रामवाक्यप्रे- लक्ष्मणं | समं युगपत् ॥ ४५ - ४६ ॥ तेनैव समा- रित इत्यर्थः । कथमिदं दुर्गमेकः प्रविष्टवानित्यत्राह- गतौ तदाह्वानेन समागतौ । मन्त्रिणौ प्रशस्तमन्त्रौ । व्यवसायरथ इति । प्रतिपक्षनिरासाध्यवसायरथः तस्यवाक्यंश्रुत्वा शीघ्रमागच्छ ॥ ३९ ॥ ति० लक्ष्मणस्येतिश्लोकेनसंक्षिप्योक्तस्यार्थस्यविस्तरः – अथेति । संभ्रान्तभावः संभ्रान्त- चित्तः । परदीनवकः परंअतिशयेनदीनंवयस्यसः । परिदीनेतिपाठान्तरं । निर्गत्य लक्ष्मणसंनिहितदेशात्परावृत्येत्यर्थः । पूर्वनृपतेः ततोरुमायाः । इदमुपलक्षणं । तारायाश्चरणावित्यन्वयः ॥ ४१ ॥ रामानु० जग्राहमातुःपुनरेवपादावित्यत्रपुनश्शब्दः पितृन- मस्कारापेक्षयाप्रयुक्तः ॥ स० कार्यस्यात्यावश्यकताद्योतनाय पुनःप्रणमति- संगृह्येति । मातुः तारायाः । तदर्थ लक्ष्मणागमन. रूपं ॥ ४२ ॥ शि० किलकिलां दीनतासूचकखजातीयशब्दं ॥ ४४ ॥ स० महौघनिभं महाप्रवाहवदागच्छन्तं लक्ष्मणं दृष्ट्वा समं युगपत् । चक्रुः । सुग्रीवबोधनार्थमितिशेषः ॥ ४५ ॥ ती० दारदर्शिनौ अन्तःपुरप्रवेशयोग्यौ | ति० संमतौचतावुदार- दर्शनौच संमतोदारदर्शनौ । संमतं उदारं उत्कृष्टंदर्शनंय योस्तौ । तेनाङ्गदेन सहागतौमन्त्रिणौचदृष्ट्वा लक्षप्रभावसंज्ञकौमन्त्रिणौ अर्थधर्मयोर्विषये उच्चावचं उत्कृष्टापकृष्टं धर्म वक्तुंप्राप्तंलक्ष्मणंशशंसतुः ॥ ४७ ॥ रामानु० | भवसत्यप्रतिश्रवइत्यन्तमेकंवाक्यं । अत्रशशंसतुरित्यनुषज्यते । ति० सार्थनिश्चितः अर्थनिश्चयसहितैः वचनैः प्रसादयित्वाशशंसतुरित्यन्वयः ॥४९॥ ति० राज्या त्रिलोकीराज्याौं । राज्यदायिनौ तवेतिशेषः । मनुष्यभावप्राप्ता वित्यनेन वस्तुतोनमनुष्या वितिसूचितं ॥ ५० ॥ रामानु० यस्यभीताः यस्माद्भीताः ॥ ५१ ॥ इत्येकत्रिंशः सर्गः ॥ ३१ ॥ [ पा० ] १ छ. झ ट स्तस्यसुतीव्रवाचा. २ ङ. छ. झ ञ ट निर्गत्यपूर्वे. घ. च. ज. निपत्यपूर्व क. निर्गत्यतूर्ण. ३ घ.―ट. ततोरुमायाश्चरणौ ४ ङ. ज. ज. पुनरुप्रतेजाः ५ ज झ ततस्तदर्थं. ६ ख. घ. झ. ट. निद्राक्लान्तसंवीतो. ग. निद्राग्लानिसंवीतो. च. ज. निद्रयाससुसंवीतो. ज. निद्रायाससंवीतो. ७ ङ. च. ज. ज. नावबुद्धवान्. ८ ग. – ज. किलिकिलां- ९ क. लक्ष्मणंसमुपस्थितं. १० घ. मत्तेभनिभं क. महेन्द्रनिभं ११ झ . संमतोदारदर्शिनौ. ख. ग. घ. ज. संमतौदूरदर्शिनौ. १२ छ. झ. यक्षचैव १३ क. ग. ङ. च. ज झ ञ. प्रभासश्च १४ ङ. च. ज. – ट. सार्थनिश्चितैः १५ आसीनमित्यर्धा- त्पूर्वे क. पाठे. सुप्रीवसचिवाः सर्वेमन्त्रार्थेसमुपाविशन् । विनदश्च सुषेणश्चनीलोथनलएवच | अङ्गदोवालिसूनुश्चहनुमांश्चैवबुद्धिमान् । एतेसर्वे महात्मानः सुप्रीवंवानरोत्तमाः । इतिश्लोकद्वयदृश्यते १६ क. पर्युपासीनाः १७ छ. झ. ट. मनुष्यभावं. वा. रा. १३७ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ अयं च दयितो राजंस्तारायास्तनयोगदः ॥ लक्ष्मणेन सकाशं ते प्रेषितस्त्वरयाऽनघ ॥ ५३ ॥ सोयं रोषेपरीताक्षो द्वारि तिष्ठति वीर्यवान् || वानरान्वानरपते चक्षुषा निर्दहन्निव ॥ ५४ ॥ तस्य मूर्ध्ना प्रैणम्य त्वं सपुत्रः संह बन्धुभिः ॥ गच्छ शीघ्रं महाराज रोषो यैस्य निवर्त्यताम् ॥ ५५ ॥ यँदाह रामो धर्मात्मा तत्कुरुष्व समाहितः ॥ राजंस्तिष्ठ स्वसमये भव सत्यप्रतिश्रवः ॥ ५६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकत्रिंशः सर्गः ॥ ३१ ॥ द्वात्रिंशः सर्गः ॥ ३२ ॥ अङ्गदादिमुखतोलक्ष्मणकोपश्रवणेनत्रस्ततरंसुग्रीवंप्रतिहनुमता तत्कोपस्यसांकेतिककालातिक्रमहेतुकरामप्रणय कोपाधीन- त्वकथनेन सप्रणामंलक्ष्मणप्रसादनचोदना ॥ १ ॥ अङ्गदस्य वचः श्रुत्वा सुग्रीवः सचिवैः सह || लक्ष्मणं कुपितं श्रुत्वा मुमोचासनमात्मवान् ॥ १ ॥ संचिवानब्रवीद्वाक्यं निश्चित्य गुरुलाघवम् || मंत्रज्ञान्मत्रकुशलो मन्त्रेषु परिनिष्ठितान् ॥ २ ॥ न मे दुर्व्याहृतं किंचिन्नापि मे दुरनुष्ठितम् ॥ लक्ष्मणो राघवभ्राता क्रुद्धः किमिति चिन्तये ॥ ३॥ असुहृद्भिर्ममामित्रैर्नित्यमन्तरदर्शिभिः ॥ मॅम दोषानसंभूताञ्श्रावितो राघवानुजः ॥ ४ ॥ • अत्र ताँवद्यथाबुद्धि सर्वेरेव यथाविधि || भावस्य निश्रयस्तावद्विज्ञेयो निपुणं शनैः ॥ ५ ॥ न खल्वस्ति मम त्रासो लक्ष्मणान्नापि राघवात् ॥ मित्रं त्वस्थानकुपितं जनयत्येव संभ्रमम् ॥ ६ ॥ ॥ ५२–५४ ॥ तस्य तस्मै ॥ ५५ ॥ स्वसमये स्वम | दि | अङ्गदस्य प्राधान्यादङ्गदस्य वचः श्रुत्वेत्युक्तं । र्यादायां | सत्यप्रतिश्रवः सत्यप्रतिज्ञो भव ॥ ५६ । आसनं मुमोच । भयेनासनादु तिष्ठदित्यर्थः ॥ १॥ मन्त्र- इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे कुशलः मत्रप्रयोगकुशलः ॥ २ ॥ दुर्व्याहृतं परुषभा- मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्यान एकत्रिं- षणं । दुरनुष्ठितं अपकारः । किं किमर्थं ॥३॥ असुहृद्भिः शः सर्गः ॥ ३१ ॥ अशोभनहृदयैः ॥ ४ ॥ तावत् प्रथमं । यथाविधि यथाक्रमं । भावस्य चेष्टायाः । निश्चयः अध्यवसाय: अथ हनुमता हितोपदेशो द्वात्रिंशे - अङ्गदस्येत्या - |॥ ५ ॥ निजभयकृतमासनचलनमपहुते-- न खल्वि- शि० गुरुलाघवं गुरुत्वलघुले रामेगुरुत्वं स्वस्मिल्लघुवंचेत्यर्थः । निश्चित्य मन्त्रेषुपरिनिष्ठितः तद्विषयकातिज्ञानवान् ॥ २ ॥ ति० दुर्व्याहृतं अनुचितवचनं उक्तं । दुरनुष्ठितं अनुचितंकृत्यं । कृतमितिशेषः ॥ ३ ॥ ति० कोपकारणमुन्नयति — असुहृद्भिरिति । असुहृदः शत्रवः । अमित्राः अपकारिणः । अन्तरं छिद्रं । असंभूतान् अनुत्पन्नान् । श्रावितः नूनमितिशेषः ॥ स० असुहृद्भिः प्राणहरैः । अमित्रैः अरिभिः ॥ ४ ॥ ति० अत्र लक्ष्मणकोपविषये | यथा तत्वात्मिकाबुद्धिः ज्ञानंयस्मिन्निश्चयेसः | भावस्य को- पस्य । निश्चयः तात्विककोपनिमित्तस्यनिश्चयः । विज्ञेयः कर्तव्यः | शि० लक्ष्मणस्यनिश्चयोऽभिप्रायः यथाबुद्धि स्वस्वबुद्ध्यनुरूपं निपुणंयथाभवतितथा सर्वैर्भवद्भिः तावत् मत्संगमात्पूर्वमेव | शनैर्विज्ञेयः ॥ ५ ॥ ति० त्रासः मदपराधमूलइतिशेषः । कुतस्त- हिंत्रासोतआह - मित्रमिति | अस्थाने अकाण्डे । वास्तवापराधाभावेपिरिपुकृतमिथ्योपजापेनकुपितं संजातकोप॑मित्रं । संभ्रमं भयं । जनयत्येव ॥ शि० राघवात् रामात् । न ममत्रासः । अतएव लक्ष्मणादपिनत्रासः । अस्थानकुपितं अपराधाभावेन अनवसरकोपविशिष्ट॑मित्रंतु | संभ्रमं भयंजनयत्येव । एतेनाय॑मित्रद्रोहीतिलोकोत्तेर्बिभेमीतिसूचितं । नत्रासइत्यनेन अपराधेपि राघवः शरणागतं नत्यजतीति सुग्रीवनिश्चयस्सूचितः । “ कथंचिदुपकारेण कृतेनैकेनतुष्यति । नस्मरत्यपकाराणांशतमप्यात्मवत्तया" [ पा० ] १ क. ख. ग. ङ. - ट. तनयोराजंस्तारायादयितो. २ क. रोषपरीतात्मा. ३ क. ङ. -ट. प्रणामंत्वं. ४ च.- ट. सहबान्धवः ५ घ. महाभाग, ६ ङ-ट. रोषोह्ययोपशाम्यतां. क. रोषश्चाप्युपशाम्यतां. ७ ङ. छ. –ट. यथाहि. ८ ज शान्तात्मा. ९ ख. घ. —ठ. सचतानब्रवीत्. १० ग. ज. मन्त्रज्ञोमन्त्रकुशलो. ११ छ. – ट. परिनिष्ठितः १२ ज. गुणदोषान्. १३ झ. तावद्यथाबुद्धिः १४ घ. निश्चयस्तस्य विज्ञेयो. सर्गः ३२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ८॥ सर्वथा सुकरं मित्रं दुष्करं परिपालनम् || अनित्यत्वाच्च चित्तानां प्रीतिरल्पेऽपि भिद्यते ।। ७ ।। अतोनिमित्तं त्रस्तोऽहं रामेण तु महात्मना ॥ यन्ममोपकृतं शक्यं प्रतिकर्तु न तन्मया सुग्रीवेणैवैमुक्तस्तु हैनुमान्हरिपुङ्गवः ॥ उवाच खेन तर्केण मध्ये वानरमन्त्रिणाम् ॥ ९ ॥ सर्वथा नैतदाश्चर्य यस्त्वं हरिगणेश्वर || नै विसरसि सुस्निग्धमुपकारकृतं शुभम् ।। १० ।। राघवेण तु वीरेणं भयमुत्सृज्य दूरतः ॥ त्वत्प्रियार्थी हतो वाली शऋतुल्यपराक्रमः ॥ ११ ॥ सर्वथा प्रणयात्क्रुद्ध राघवो नात्र संशयः ॥ भ्रातरं संग्रहितवाँल्लक्ष्मणं लक्ष्मिवर्धनम् ॥ १२ ॥ त्वं प्रमत्तो न जानीषे कालं कालविदां वर || फुल्लसप्तच्छदश्यामा प्रवृत्ता तु शँरच्छिवा ॥ १३ ॥ निर्मलग्रहनक्षत्रा द्यौ: प्रनष्टबलाहका || प्रसन्नाथ दिशः सर्वाः सरितश्च सरांसि च ॥ १४ ॥ प्राप्तमुद्योगकालं तु नावैषि हरिपुङ्गव ॥ त्वं प्रमत्त इति व्यक्तं लक्ष्मणोऽयमिहागतः ।। १५ ।। आर्तस्य हृतदारस्य परुषं पुरुषान्तरात् ॥ वचनं मर्षणीयं ते राघवस्य महात्मनः ॥ १६ ॥ कृतापराधस्य हि ते नान्यत्पश्याम्यहं क्षमम् ॥ अन्तरेणाञ्जलिं बचा लक्ष्मणस्य प्रसादनात् ||१७|| नियुक्तैर्मन्त्रिभिर्वाच्यो ह्यवश्यं पार्थिवो हितम् || अंत एव भयं त्यक्त्वा ब्रवीम्यवधूतं वचः ॥ १८ ॥ ति ॥ ६ ॥ मित्रस्यास्थानकोपसंभावनायां लोकन्या- श्चित्तेन तदा तस्य परिहार: स्यात् । न तथाभूः किंतु यमाह—सर्वथेति ।। अल्पे वैषम्य इतिशेषः ॥ ७ ॥ निश्चयेन कृतापराधोसि । तेन अञ्जलिं बवा लक्ष्मणस्य महामना रामेण मम यदुपकृतं तन्मया प्रतिकर्तुं न प्रसादनादन्तरेण प्रसादनंविना । अन्यत् क्षमं अपरा- शक्यं । अतोनिमित्तं अस्मान्निमित्तात् । त्रस्तोहमिति धपरिहारक्षमं साधनं । न पश्यामि । अञ्जलिः संबन्धः ॥ ८ ॥ तर्केण ऊहेन ॥ ९ ॥ उपकारकृतं परमा मुद्रा क्षिप्रं देवप्रसादिनी " इतिशास्त्रात् । उपकारकारिणं ॥ १०–१५ ॥ पुरुषान्तरात् लक्ष्म- लक्ष्मणस्येत्यनेन तदीयंप्रत्यञ्जलिरेव भगवद्पचारप- णात् । आगतमितिशेषः । अत्र मर्षणीयत्वे बहवो रिहारक इत्युक्तं । त्वदभिमुद्दिश्येतिवत् । ते इत्यने । हेतव उपन्यस्यन्ते । हृतदारस्य परुषवचनं मर्षणीयं । नात्राधिकारिनियमो नास्तीत्युच्यते । अञ्जलिमिये- एवमार्तस्येत्यादौ । राघवस्य महात्मनः परमात्मनः कवचनेन सकृत्करणमेवालमित्युक्तं । बजेत्यनेन सर्वस्वामिन इत्यर्थः ॥ १६ ॥ अथापराधप्रायश्चित्तं देशकालनियमाभावः सूचितः । बद्धा लक्ष्मणस्य विद्धाति — कृतेति ॥ कृतापराधस्य न त्वारब्धापरा- प्रसादनादित्यनेन क्षिप्रं देवप्रसादिनीत्यस्यार्थ उक्तः धस्य । अपराधारम्भकाले सानुतापो यदि लघुप्राय- | | १७ || किमेवं मां प्रति हीनवृत्तमुपदिष्टवानसीय- इत्यादिवचनमत्रानुसन्धेयं ॥ ६ ॥ ति० रिपुजोपजापपरिहारेणसख्यपालनंदुष्करमित्याह – सर्वथेति । अल्पेपि उपजापेइति- शेषः ॥ ७ ॥ ति० अतोनिमित्तं अस्मान्निमित्तात् । अथस्वदोषशङ्कानिवृत्तयेकृतज्ञतांमन्त्रिभ्योदर्शयति — रामेणविति ॥ ८ ॥ - ति० अथमुख्यमन्त्री हनुमान्कोपनिमित्तंनिश्चित्याह– सुग्रीवेणेति ॥ स० तर्केण ऊहेन । हनुमतोऽद्यापि लक्ष्मणदर्शना- भावादितिभावः ॥ ९ ॥ ति० अथनिश्चयंविवक्षुःस्वस्यगुणग्राहित्वरूपं मन्त्रिलक्षणंप्रकटयति–संर्वथेति ॥ १० ॥ ति० उपकार- मेवाह– राघवेणेति । भयं वालिपराक्रमजं | वालिनश्छलेनवधकृतं लोकापवादजंवा ॥ ११ ॥ ति० प्रणयात्क्रुद्धः नतुत्वद्रिपूप- जापतइत्यर्थः ॥ १२ ॥ ति० प्रणयकोपस्यापिनिमित्ताभासंदर्शयति – त्वमिति । कालं प्रतिज्ञातंसीतान्वेषणकालं । प्रवृत्ता प्रकर्षेणवृत्ता । गतप्रायेतियावत् ॥ १३ ॥ ति० व्यक्तं ज्ञात्वेतिशेषः ॥ १५ ॥ तनि० लक्ष्मणज्याघोषंश्रुत्वाकृतकापेयचेष्टेनसु- ग्रीवेणतादृशावस्थायांकर्तव्यं किमितिप्रश्नेकृतेसुप्रीषंप्रतिहनुमानाह-कृतापराधस्येति । अपसघारंभ एवानुतापोय दिलघुप्रायश्चि- तेनपरिहारस्स्यात् । इदानींनतावन्मात्रेण परिहर्तुं शक्यते । किंतु सान्त्वनंकार्य । ततश्चाञ्जलिः कर्तव्यः । अनेनभगवदपचारेतदीयप्र- सादनंप्रायश्चित्तमितिव्यजितं । " अनुतप्तस्तुतापेक्षामयेन्नान्यथाशमः | भगवत्यपचारेपिनैषाशक्तिरनुत्तमा” इतिस्मरणात् ॥१७॥ ति० नियुक्तैः हितोपदेशइतिशेषः । भयंत्यक्त्वाब्रवीमि राजानमपिकार्यवशात्परस्माअञ्जलिंकुर्वितिवचोऽवधृतं निश्चितंचदामि ॥ ३ च. ज. ञ. [ पा० ] १ घ. छ. झ. ट. अनित्यत्वात्तु. ङ. च. ज. ञ. अनित्यत्वाद्धि. २ क. ख. घ.ट. मुक्तेतु. हनूमान्मारुतात्मजः. ग. हनूमान्हरियूथपः ४ ङ. ज. - ट. नविस्मरस्य विस्रब्धं. क. नविस्मरस्यमुस्निग्धं. ५क. ग. ङ. —झ. ट. मुपकार्रकृतं. ६ ख घ. शूण ७ ङ. -ट. शरच्छुभां. ८ ग. च. सुप्रसन्नाश्चसरितः प्रसन्नानिसरांसिच. ९ ङ. ज. - ट. इतएव १४० श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ अभिक्रुद्धः समर्थो हि चापमुद्यम्य राघवः ॥ सदेवासुरगन्धर्व वशे स्थापयितुं जगत् ॥ १९ ॥ न स क्षमः कोपयितुं यः प्रसाद्यः पुनर्भवेत् ॥ पूर्वोपकारं सरता कृतज्ञेन विशेषतः ॥ २० ॥ तस्य मूर्ध्ना ग्रणम्य त्वं सपुत्रः ससुहृज्जनः ॥ राजंस्तिष्ठ स्वसमये भर्तुर्भार्येव तद्वशे ॥ २१ ॥ न रामरामानुजशासनं त्वया कपीन्द्र युक्तं मनसाप्यपोहितम् ॥ मनो हि ते ज्ञास्यति मानुषं बलं सराघवस्यास्य सुरेन्द्रवर्चसः ॥ २२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे द्वात्रिंशः सर्गः ॥ ३२ ॥ त्रयस्त्रिंशः सर्गः ॥ ३३ ॥ अङ्गदादिभिःकिष्किन्धांप्रवेशितेन राजमार्गेऽद्भुततमनानाभवनादिकमवलोकयतासता सुप्रीवगृहंप्रविष्टेनलक्ष्मणेनान्तः- पुरस्त्रीणांमञ्जीरादिशिञ्जितश्रवणजलज्जयाज्यास्वनेनसकलदिग्वलयपूरणपूर्वकं कुत्रचिदेकान्तदेशेऽवस्थानम् ॥ १॥ ज्याघोष- श्रवणचकितेनसुग्रीवेण लक्ष्मणसंनिधिंप्रेषितयातारया सकलवानरसेनासमानयनायसुग्रीवकृतनीलनियोजननिवेदनादिना क्षमापणपूर्वकंलक्ष्मणप्रसादनम् ॥ २ ॥ तारासान्त्वनेन किंचिच्छान्तरुषालक्ष्मणेन तदनुमत्याऽन्तःपुरप्रवेशेन सुग्रीवदर्श- नम् ॥ ३ ॥ अथ प्रतिसमादिष्टो लक्ष्मणः परवीरहा ॥ प्रविवेश मुँहां धोरां किष्किन्धां रामशासनात् ॥ १ ॥ द्वारस्था हरयस्तत्र महाकायां मदाबलाः ॥ बभूवुर्लक्ष्मणं दृष्ट्वा सर्वे प्राञ्जलयः स्थिताः ॥ २ ॥ निःश्वसन्तं तु तं दृष्ट्वा क्रुद्धं दशरथात्मजम् ॥ बभूवुर्हरयस्खस्ता न चैनं पर्यवारयन् ॥ ३ ॥ स तां रत्नमयीं श्रीमान्दिव्यां पुष्पितकाननाम् || रम्यां रत्नसमाकीर्णो ददर्श महतीं गुहाम् ॥ ४ ॥ तं त्राह — नियुक्तैरिति ॥ १८ ॥ कथमिदं हितं तत्राह | हाराख्याने किष्किन्धाकाण्डव्याख्याने द्वात्रिंशः - अमिक्रुद्ध इति ॥ १९ ॥ हेत्वन्तरमाह- - न स सर्गः ॥ ३२ ॥ इति ॥ २० ॥ अञ्जलिं बद्धृत्युक्तं विवृणोति - तस्ये- ति || स्वसमये तिष्ठ तद्वशे च तिष्ठ ॥ २१ ॥ सुरेन्द्र- अथान्तः पुरं प्रविष्टस्य लक्ष्मणस्य तारया प्रसादनं वर्चसः सराघवस्य सलक्ष्मणस्य | अस्य रामस्य । त्रयस्त्रिंशे – अथेत्यादि । प्रतिसमादिष्टः प्रत्याहूतः । मानुषंबलं दिव्यास्त्रादिबलमन्तरेण केवलं स्वाभाविकं अङ्गदेनेतिशेषः ॥ १–२ ॥ न चैनं पर्यवारयन् बलं । ते मनो ज्ञास्यतिहि' जानात्येव । सालगिरिभे- भयेन लक्ष्मणमुपगन्तुं नाशक्नुवन्नित्यर्थः ॥ ३॥ दुनादौ दृष्टचरत्वादितिभावः ॥ २२ ॥ इति | रत्नमयीं रत्ननिर्मितां । रत्नसमाकीर्णी आपणस्थरत्नैः श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मुक्ता- समाकीर्णी | हर्म्याः धनिनां वासाः । प्रासादा: देव शि० नियुक्तैः युक्तार्थबोधनेनियोजितैः । पार्थिवोऽवश्यंहितंवाच्यः । इतएवभयंत्यक्त्वाऽवभृतं हितत्वेन निश्चितं । वचोब्रवीमि ॥ १८ ॥ स० यः पुमान्पुनःप्रसाद्योभवेत्सकोपयितुंनक्षमः । विशेषतस्तु पूर्वोपकारंस्मरता कृतज्ञेन कार्यज्ञेन । अकृतज्ञेनतुकोप- यितुंक्षमइत्यपिबोधयितुंस्मरताकृतज्ञेनेत्युक्तिः ॥ २० ॥ ती० तद्वशइतिप्रथमान्तपाठः साधुः । सप्तम्यन्तपाठे स्वसमयइत्यत्रवर्त- मानइतिशेषः ॥ २१॥ ति० अपोहितुं उपेक्षितुं । सराघवस्य सलक्ष्मणस्य । अस्य रामस्य । मानुषंमनुष्यमतिक्रान्तंबलं । तेमनोज्ञा- स्यति जानायेव । वालिवधादिनेतिभावः ॥ शि० सराघवस्य रामसहितस्य । अस्य लक्ष्मणस्य | मानुषं मः इयत्तायाः अनु षः विध्वंसः यस्मिंस्तद्वलंतेमनोज्ञास्यति ॥ २२ ॥ इतिद्वात्रिंशः सर्गः ॥ ३२ ॥ शि० रत्नसमाकीर्णो रत्नैः अनेकविधोत्तमपदार्थैर्व्याप्तां ॥ ४ ॥ [ पा० ] १ ग. सहबन्धुभिः २ ग. शक्यं. ३ क. सलक्ष्मणस्यास्य ४ घ. शुभां. ५ क. घ. – ट. रम्यां. ६ ग॰ ङ. छ. –ट. दिव्यांश्रीमान्. & सर्गः ३३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १४१ हर्म्यप्रासादसंबाधां नानापण्योपशोभिताम् ॥ सर्वकामफलैर्वृक्षैः पुष्पितैरुपशोभिताम् ॥ ५ ॥ देवगन्धर्वपुत्रैश्च वानरैः कामरूपिभिः ॥ दिव्यमाल्याम्बरधरैः शोभितां प्रियदर्शनैः ॥ ६ ॥ चन्दनागरुपद्मानां गन्धैः सुरभिगन्धिनाम् ॥ मैरेयाणां मधूनां च संमोदितमहापथाम् || [ विन्ध्यमेरुगिरिप्रख्यैः प्रासादैर्नैकभूमिभिः ॥ ७ ॥] ददर्श गिरिनद्यश्च विमलास्तत्र राघवः ॥ ८ ॥ अङ्गदस्य गृहं रम्यं मैन्दस्य द्विविदस्य च || गवयस्य गवाक्षस्य गैजस्य शरभस्य च ॥ ९ ॥ विद्युन्मालेच संपाते: सूर्याक्षस्य हनूमतः || वीरवाहो: सुबाहोश्च नैलस्य च महात्मनः ॥ १० ॥ कुमुदस्य सुषेणस्य तारजाम्बवतोस्तथा || दधिवक्रस्य नीलस्य सुपाटलसुनेत्रयोः ॥ ११ ॥ एतेषां कपिमुख्यानां राजमार्गे महात्मनाम् ॥ ददर्श गृहमुख्यानि महासाराणि लक्ष्मणः ॥ १२ ॥ पाण्डुराभ्रप्रकाशानि दिव्यमाल्ययुतानि च ॥ प्रभूतधनधान्यानि स्त्रीरत्तैः शोभितानि च ॥ १३ ॥ पाण्डुरेण तु सालेन परिक्षिप्तं दुरासदम् || वानरेन्द्रगृहं रम्यं महेन्द्रसदनोपमम् ॥ १४ ॥ शुलैः प्रासादशिखरैः कैलासशिखरोपमैः ॥ सर्वकामफलैर्वृक्षैः पुष्पितैरुपशोभितम् ।। १५ ।। महेन्द्रदत्तैः श्रीमद्भिर्नीलजीमृतसन्निभैः ॥ दिव्य पुष्पफलैर्वृक्षैः शीतच्छायैर्मनोरमैः ॥ १६ ॥ हरिभिः संवृतद्वारं बलिभिः शस्त्रपाणिभिः ॥ दिव्यमाल्यावृतं शुभ्रं तप्तकाञ्चनतोरणम् ।। १७ ।। सुग्रीवस्य गृहं रम्यं प्रविवेश महाबलः ॥ अवार्यमाणः सौमित्रिर्महाश्रमिव भास्करः ॥ १८ ॥ सप्त कक्ष्या धर्मात्मा नानाजनसमाकुलाः ॥ प्रविश्य सुमहद्भुतं ददर्शान्तःपुरं महत् ॥ १९ ॥ हैमराजतपर्य हुभिश्च वरासनैः ॥ महार्हास्तरणोपेतैस्तत्रतंत्रोपशोभितम् ॥ २० ॥ प्रविशन्नेव स ततं शुश्राव मधुरस्खैरम् || तन्त्रीगीतसमाकीर्ण समगीतपदाक्षरम् ॥ २१ ॥

गृहाः । पद्मानां आलेपविशेषाणां । गिरिनद्यः गिरि- | तिरम्यपदद्वयनिर्वाहः । यद्वा वानरेन्द्रगृहं वानरेन्द्र- नदीः । व्यत्ययेन द्वितीया ॥४–११॥ महासाराणि यो: ऋक्षरजोवालिनोः गृहभूतं । इदानीं सुत्रीवस्य अतिदृढानि ॥ १२ - १३ | पाण्डुरेण सालेन गृहं प्रविवेशेतिसंबन्धः ॥ १४ – २० । सः लक्ष्म- सुधाधवलितप्राकारेण । दिव्यपुष्पफलैर्वृक्षैरित्यनेन णः । ततं वीणादिवाद्यजातं | मधुरस्खरं मधुरश्रुतियु- इन्द्रदत्ता:स्वर्गीयावृक्षा उच्यन्ते । पूर्वमुक्तावृक्षा भौमा इत्यवगन्तव्यं। पूर्व वानरेन्द्रगृहं रम्यमित्युक्त- क्तं । तन्त्रीशब्देन तन्त्रीध्वनिर्लक्ष्यते । तद्रूपैर्गीतैः स्यानेकविशेषणव्यवधानेन सुप्रीवस्यगृहंरम्यमिति समाकीर्ण । समगीतपदाक्षरं समतया तत्रीगीतस- पुनर्निर्गमनं | स्वरूपतोरम्यं उक्तविशेषणैश्च रम्यमि- | मतया गीतानि कण्ठैर्गीतानि पदान्यक्षराणि स० सुरभिश्चासौगन्धश्चयेषांतेषां | मधूनां पुष्परसानां । “मधुः पुष्परसः" इतिविश्वः ॥ ७ ॥ ति० पाण्डुरेणशैलेनप- रिक्षिप्तं स्फटिकशिलामयवप्रेणवेष्टितं ॥१४॥ शि० सर्वेकामाः मनोरथायेभ्यस्तानिफलानियेषांतैः । किंच सर्वान्कामान्फलन्ति निष्पादयन्ति तैर्वृक्षैश्च ॥ १५ ॥ शि० यानासनसमावृताः यानैः विमानादिभिः । आसनैः चित्रकंबलाद्यास्तरणविशिष्टपर्य ङ्कादिभिः । किंच यानानांविमानादीनांआसनानि चित्रकंबलादीनितैः समावृताः पूर्णाः । सप्तकक्ष्याः द्वारः प्रविश्य सुमहगुप्तं वानरैरत्यन्तंसंरक्षितं । अन्तःपुरं धर्मात्मालक्ष्मणोददर्श ॥ १९ ॥ ७ ग. छ. झ. ट. गन्धमाल्य. [ पा० ] १ ङ. ल. नानारत्नोपशोभितां. २ क. रतिशोभितां. ३ छ ज झ ट गन्धितां. ४ इदम क. घ. ङ. - न. पाठेषुदृश्यते ५. ङ. शरभस्यगजस्यच. ६ च. ज. बलस्यच. ग. नलस्यपनसस्यच. ८ क. ग.ट. शैलेन. ९ ङ. च. ञ. सर्वकालफलैः १० क. ङ. च. ज. - ट. यानासनसमावृताः ख. ग. यानासनसमा- कुलाः. ११ च. छ. झ. ददर्शसुमहद्रुतं. ग. प्रविश्यबलिभिर्गुप्तं १२ तत्रसमावृतं. १३ क. ग. ट. मधुरखनं. १४ क. ख. ङ. ट. समतालपदाक्षरं. १४२ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ बह्वीश्च विविधाकारा रूपयौननगर्विताः || स्त्रियः सुग्रीवभवने ददर्श से महाबलः ॥ २२ ॥ दृष्ट्वाभिजन संपन्नाश्चित्रमाल्यकृतस्रजः ॥ फलमाल्यकृतव्यग्रा भूषणोत्तमभूषिताः ॥ २३ नाटतानपि चाव्यग्रान्नानुदात्तपरिच्छदान् || सुग्रीवानुचरांश्चापि लक्षयामास लक्ष्मणः ॥ २४ ॥ कृजितं नृपुराणां च काञ्चीनां निंनदं तथा ॥ सन्निशम्य ततः श्रीमान्सौमित्रिर्लज्जितोऽभवत् ॥ २५ ॥ , रोषवेगप्रकुपितः श्रुत्वा चाभरणखनम् || चकार ज्याखनं वीरो दिश: शब्देन पूरयन् ॥ २६ ॥ चारित्रेण महाबाहुरपकृष्टः स लक्ष्मणः ॥ तस्थावेकान्तमाश्रित्य रामशोकसमन्वितः ॥ २७ ॥ तेन चापवनेनाथ सुग्रीवः प्लवगाधिपः ॥ विज्ञायाऽऽगमनं त्रस्तः संचचाल वरासनात् ॥ २८ ॥ अङ्गदेन यथा मह्यं पुरस्तात्प्रतिवेदितम् || सुव्यक्तमेष संप्राप्तः सौमित्रिर्भ्रातृवत्सलः ॥ २९ ॥ अङ्गदेन समाख्यातं ज्यावनेन च वानरः || बुबुधे लक्ष्मणं प्राप्तं मुखं चास्य व्यशुष्यत ॥ ३० ॥ ततस्तारां हरिश्रेष्ठः सुग्रीवः प्रियदर्शनाम् || उवाच हितमव्यग्रस्वाससंभ्रान्तमानसः ॥ ३१ ॥ किंनु तत्कारणं सुश्रु प्रकृत्या मृदुमानसः ॥ सरोष इव संप्राप्तो येनायं राघवानुजः ॥ ३२ ॥ किं पश्यसि कुमारस्य रोषस्थानमनिन्दिते ॥ न खल्वकारणे कोपमाहरेन्नरसत्तमः ॥ ३३ ॥ यदस्य कृतमस्माभिर्बुध्यसे किंचिदप्रियम् || तह्रुद्ध्या संप्रधार्याशु मिर्हसि भाषितुम् ॥ ३४ ॥ अथवा स्वयमेवैनं द्रष्टुमर्हसि भाषितुम् ॥ वचनैः सान्त्वयुक्तैश्च प्रसादयितुमर्हसि ॥ ३५ ॥ त्वदर्शनविशुद्धात्मा नैं स कोपं करिष्यति ॥ न हि स्त्रीषु महात्मानः कचित्कुर्वन्ति दारुणम् ॥ ३६ ॥ त्वया सान्त्वैरुपक्रान्तं प्रसन्नेन्द्रियमानसम् ॥ ततः कमलपत्राक्षं द्रक्ष्याम्यहमरिन्दमम् ॥ ३७ ॥ च यस्य । यद्वा समानि अन्यूनातिरिक्तानि | शोकसमन्वितः रामविषयशोकसमन्वितः । एकान्तं गीतसंबन्धीनि पदान्यक्षराणि च यस्य || २१ – २२॥ स्त्रीप्रसङ्गरहितप्रदेशं ॥ २७ ॥ सौमित्रि:सं- फलमाल्यकृतव्यग्राः फलमाल्यार्थी व्यग्रा इत्यर्थः प्राप्त इत्यागमनं विज्ञायेति संबन्धः । संचचाल ॥ २३ ॥ नानुदात्तपरिच्छदान् उत्कृष्टवस्त्राभर- वरासनात् लाङ्गूलचलनमाल्यच्छेदनादिकापेयव्या- णादिकान् ॥ २४ ॥ लज्जितोभवत् उपरिसुरतद्योत- पारानकरोदित्यर्थः ॥ २८ – ३० ॥ अव्यः कार्याश कृत्वादिति भावः ॥ २५ ॥ रोषवेगप्रकुपितः रोषप्रवृ- इति शेषः ॥ ३१ – ३६ || त्वया सान्त्वैः प्रसन्नेन्द्रि- द्धः । प्रकोपशब्दो ह्यमिवृद्धवाची ॥ २६ ॥ राम- | यमानसमिति संबन्धः । उपान्तं उपागतं ॥ ३७ ॥ ति० अभिजनसंपन्नाः आभिजात्ययुक्ताः । वरमाल्यकृतव्यप्राः वरमाल्यानांउत्तमस्रजांकृतं करणंतत्रव्यमाः ||२३|| ति० ल- ज्जितोऽभवत् अयोध्यातोप्यधिकसौभाग्यदर्शनाल्लज्जा । परस्त्रीदर्शनकृतालज्जेत्यन्ये ॥ २५ ॥ ति० आभरणस्वनं श्रुत्वा स्त्रीणांततोनि- वृत्तयेज्यास्वर्नचकार ॥ शि० आभरणस्वनंश्रुत्वा रोषवेगप्रचलितः रोषवेगःप्रचलितोनिवृत्तोयस्यसः तिरोहितकोपइत्यर्थः । ज्याखनं चकार सुग्रीवानवधानतानिवृत्तयेइतिशेषः ॥२६॥ ति० तदेवाह — चारित्रेणेति । चारित्रेण स्त्रीगोष्ठयांप्रवेष्टुंनो चितमित्याचार पर्या- लोचनया | अपकृष्टोनिवर्तितान्तःपुरप्रवेशःसन् । एकान्तमाश्रित्य रामकोपसमन्वितः रामकार्याप्रवृत्तिदर्शनजकोपेनसमन्वित स्वस्थौ ॥ ती० रामकोपसमन्वितः बुद्धिस्थरामकोपइत्यर्थः । चारित्रेणापकृष्टः सञ्चरित्रयुक्ततयापरस्त्रीदर्शनेन स्त्रीनूपुरशब्दश्रवणे- नचलज्जयोदासीनस्सन् । एकान्तेस्थितवानितिभावः ||२७|| ति० उपशुष्यत उपाशुष्यत ॥३०॥ ति० निर्निमित्तकोपासंभवा- निमित्तंचानिर्णीयस्वस्य समीपगमनमनुचितमितिपक्षान्तरंगृह्णाति – अथवेति । स्वयमेव मांविहायेत्यर्थः ॥ ३५॥ ति० विशुद्धात्मा बल:. २ छ. झ. ट. संपन्नास्तत्र. ३ ङ. च. छ. झ ञ ट वरमाल्य. ४ घ. छ. झ. ट. नापिचाव्यमान् च. नापिवाव्यप्रान्. ५ छ. झ. ट. निखनं. ६ ख. ग. ङ. सनिशम्य ७ च ज ञ ट प्रचलितः क. प्रकटितं. ८ क. ग. ङ. - ट. रामकोपसमन्वितः ९ क मांप्राप्तः १० क. ग. ङ. —ट समाख्यातो. ११ क. छ. झ. चास्यो पशुष्यत. ख. ङ. च. ज. न. ट. चास्योपशुष्यते. १२ च.ट. किंनुरुत्तारणं. ङ किंतारेकारणं. १३ ङ. छ. – ट. नरपुङ्गवः. १४ ङ. – ट. क्षिप्रमेवाभिधीयतां १५ क. ग. – ट. भामिनि १६ छ. झ. लद्दर्शने. १७ क. ख. घ. ट. नस्मकोपं. [पा०] ] क. ङ. ज. सर्गः ३३ ] श्रीमद्गोविन्दरांजीयव्याख्यासमलंकृतम् । १४३ सा प्रस्खलन्ती मदविहलाक्षी प्रलम्बकाञ्चीगुणहेमसूत्रा || संलक्षणा लक्ष्मणसन्निधानं जगाम तारा नमिताङ्गष्टिः ॥ ३८ ॥ स तां समीक्ष्यैव हरीशपत्नीं तस्थावुदासीनतया महात्मा || अवाङ्मुखोऽभून्मनुजेन्द्र पुत्रः स्त्रीसन्निकर्षाद्विनिवृत्तकोपः ॥ ३९ ॥ सा पानयोगाद्विनिवृत्तलज्जा दृष्टिप्रसादाच्च नरेन्द्रसुनोः ॥ उवाच तारा प्रणयप्रगल्भं वाक्यं महार्थ परिसान्त्वपूर्वम् ॥ ४० ॥ किं कोपमूलं मनुजेन्द्रपुत्र कस्ते न संतिष्ठति वाङ्देशे ॥ कः शुष्कवृक्षं वनमापतन्तं देवाग्निमासीदति निर्विशङ्कः ॥ ४१ ॥ स तस्या वचनं श्रुत्वा सान्त्वपूर्वसंशयम् || भूयः प्रणयदृष्टार्थ लक्ष्मणो वाक्यमब्रवीत् ॥ ४२ ॥ किमयं कामवृत्तस्ते लुप्तधर्मार्थसंग्रहः ॥ भर्ता भर्तृहिते युक्ते न चैनमवबुध्यसे || ४३ ॥ न चिन्तयति राज्यार्थं नीस्माञ्शोकपरायणान् || सामात्यपरिषत्तारे पानमेवोपसेवते ॥ ४४ ॥ स मासांश्चतुरः कृत्वा प्रमाणं वगेश्वरः ॥ व्यतीतांस्तान्मदैव्यग्रो विहरन्नावबुध्यते ॥ ४५ ॥ न हि धर्मार्थसिद्ध्यर्थं पानमेवं प्रशस्यते || पानादर्थश्च धर्मश्च कामश्च परिहीयते ॥ ४६ ॥ " सा कान्तसंश्लेषं विनापिरमणीयगमनसौन्दर्या । | र्षसहस्राणि राज्यं परिपाल्य प्रजापराधं क्षान्तवतो प्रस्खलन्ती संश्लेषकृतायासेन पदे पदं कृत्वागच्छन्ती | दशरथस्य पुत्रस्त्वं अपराधिजनानां शिरश्छेदनं करि- मदविह्वलाक्षी भोगसंवर्धकमधुपानमदेनविह्वलनेत्रा । ष्यामीति संप्रति समागतोसि सम्यश्वी भवतो गतिः । प्रलम्बे काचीगुणहेमसूत्रे यस्याः सा प्रलम्बकाञ्ची- कस्ते न संतिष्ठति वाडिदेशे यस्ते वाडिदेशे न तिष्ठति गुणहेमसूत्रा | ईषच्छिथिलदुकूलतया शयने यथा सकः । अशास्त्रवश्यस्य दृष्टेवस्तुनि सपदिचापलं कृत्वा स्थिता तथैव समागतेत्यर्थः । सलक्षणा व्यक्तैः संभो- निवर्तितुमक्षमस्य तिर्यग्जनस्य च्युतान्भोगान्स्वयमेव गलक्षणैः समागता । लक्ष्मणसन्निधानं जगाम । दत्त्वा स्वाज्ञां कुर्वन्तं हिंसितुमिच्छसि । क इत्यादि । किं मातुरपि गोप्यमस्तीत्यागता । नमिताङ्गयष्टिः दवानौ पतन् चपल: शलभः किलेतिभावः । तद्वञ्च्च- द्रषीभावावस्थायां नमितं नार्जवमर्हति । अतः नम्र- पलोयमित्येवं दृष्टान्तः । सतिष्ठतीत्या परस्मैपद तैव यथा निरूपकंभवति तथा स्थितेत्यर्थः ॥ ३८ ॥ ॥ ४१ ॥ असंशयं निःसंशयं । अकुटिलमितियावत् । उदासीनतया तत्कान्तिनिर्वर्णनानादरतया ॥ ३९ ॥ प्रणयदृष्टार्थ स्नेहसंदर्शितप्रयोजनं ॥ ४२ ॥ अती- नरेन्द्रसूनोः धार्मिकस्य लक्ष्मणस्य | दृष्टिप्रसादाद्धेतो: । वायुक्तं तव भर्तुर्विषयप्रावण्यमित्याह – किमयमि- प्रणयप्रगल्भं स्नेहदृष्टं ॥ ४० ॥ चतुरोमासान् राज- त्यादिना ॥ युक्ते सक्ते इति संबुद्धिः । अयं कामवृत्त पुत्रौ वित्तनित सात्कृत्य स्वयं भोगप्रवणा स्थिता इति एनं नावबुध्यसेकिमिति संबन्धः ॥ ४३ ॥ तज्जानन्त्यपि किं कोपमूलमित्याहं । तत्कृपारसविशे- राज्यार्थी राज्यरूपप्रयोजनं ॥ ४४ ॥ प्रमाणं मर्यादां षज्ञतया दृष्टिप्रसादादिति ह्युक्तं | मनुजेन्द्रपुत्र । षष्टिव- ॥ ४५ ॥ धर्मार्थसिद्धयर्थं यतमानस्येतिशेष: ८८ " गतक्रोधचित्तः ॥ ३६ ॥ रामानु० "येनैवबाणेनगतः प्रियोमे तेनैव मांत्वं जहिसायकेन । हतागमिष्यामिसमीपमस्यनमा- मृतेरामरमेतवाली " इतियारामंप्रत्युक्तवतीसेत्यर्थः । यद्वा " स्वयमेवैनंद्रष्टुमर्हसिभामिनि " इतिसुग्रीवेणोक्तासातारा ॥ स० हेमात्मकानिसूत्राणि तन्तवोयस्मिन्वस्त्रे तद्धेमसूत्रं । प्रलंबेकाञ्चीगुणहेमसूत्रेयस्यास्सा | नमितामयष्टिः विनयेनेतिवा स्तनादिभा- रेणेतिवाभावोबोध्यः ॥ ३८ ॥ ति० परिसान्त्वरूपं परितः सान्त्वरूपं । पतिसान्त्वेतिपाठस्सुगमः ॥ ४० ॥ ति० राज्यार्थ [ पा० ] १ क. सुलक्षणा. २ क. ग. सन्निकर्षाच्च निवृत्त. ३ घ. रोष:. ४ क. ख. घ. -ट. पानयोगाच्चनिवृत्त ५ ख. ग. प्रसाराच. क. प्रचाराच. ६ छ. झ. ट. सान्त्वरूपं. ७ छ.ट. दावाग्निं ८ क. ख. ग. - ट. मशङ्कितः ९ ङ. च. ज. ज. कामवृत्तच. १० झ ट सोस्मान्. ११ झ ट सामान्यपरिषत् १२ छ. झ. ट. न्मदोदग्रो. १३. ग. ङ.-ट. पानमेव. १४ ग. ङ. - ट. कामश्चधर्मश्च. श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ धर्मलोपो महांस्तावत्कृते ह्यप्रतिकुर्वतः ॥ अर्थलोपश्च मित्रस्य नाशे गुणवतो महान् ॥ ४७ ॥ मित्रं ह्यर्थगुणश्रेष्ठं सत्यधर्मपरायणम् ॥ तद्वयं तु परित्यक्तं न तु धर्मे व्यवस्थितम् ॥ ४८ ॥ तदेवं प्रस्तुते कार्ये कार्यमस्माभिरुत्तरम् || यत्कार्यं कार्यतत्त्वज्ञे तदुदाहर्तुमर्हसि ॥ ४९ ॥ सा तस्य धर्मार्थसमाधियुक्तं निशम्य वाक्यं मधुरैस्वभावम् ॥ तारा गतार्थे मनुजेन्द्रकार्ये विश्वासयुक्तं तमुवाच भूयः ॥ ५० ॥ न कोपकालः क्षितिपालपुत्र नै चातिकोपः स्वजने विधेयः ॥ त्वदर्थकामस्य जनस्य तस्य प्रमादमप्यर्हसि वीर सोदुम् ॥ ५१ ॥ कोपं कथं नाम गुणप्रकृष्टः कुमार कुर्यादपकृष्टसत्त्वे ॥ कस्त्वद्विधः कोपवशं हि गच्छेत्सत्त्वावरुद्धस्तपसः प्रसूतिः ॥ ५२ ॥ जानामि रोषं हरिवीरबन्धोर्जानामि कार्यस्य च कालसङ्गम् ॥ जानामि कार्ये त्वयि यत्कृतं नस्तच्चापि जानामि यदत्र कार्यम् ॥ ५३ ॥ तच्चापि जानामि यथाऽविषह्यं बलं नरश्रेष्ठ शरीरजस्य ॥ जानामि यस्मिंश्च जनेऽवबद्धं कामेन सुग्रीवमसक्तमद्य ॥ ५४ ॥ 66 ।। ४६ ।। कृते उपकारविषये | अप्रतिकुर्वतः महान् | कामार्तत्वादितिभावः । त्वदर्थकामस्य । त्वत्प्रयो- धर्मलोपो भवेत् । प्रत्युपकाराकरणाद्गुणवतो मित्रस्य | जनपरस्य | जनस्य सुग्रीवस्य ॥ ५१ ॥ गुणप्र- नाशे सति महानर्थलोपोभवेत् । चकारात्कामलोपञ्च कृष्टः उत्कृष्टवीर्यगुणः । अपकृष्टसत्त्वे हीनबले । ||४७।। उक्तमर्थमुपपादयति — मित्रं हीति | सत्यधर्म - सत्त्वावरुद्धः व्यवसाययुक्तः । द्रव्यासुव्यवसायेषु रायणं अर्थगुणश्रेष्ठं हि । अत्र गुणशब्दः सत्त्वमस्त्री तु जन्तुषु " इत्यमरः । तपसः शान्तिरू- कामवाची । अर्थकामयोर्मूलत्वान्मित्रं ताभ्यां श्रेष्ठं पस्य | प्रसूति: उत्पत्तिस्थानं ॥ ५२ ॥ मद्रोषमेव हि । तादृशं मित्रं त्यजता सुग्रीवेण तहूयं अर्थकाम- जानासि नतु तद्धेतूनित्यत्राह – जानामीति ॥ हरिवी- द्वयं । परित्यक्तं तु परित्यक्तमेव । धर्मेतुनव्यवस्थितं । रबन्धोः रामस्य । रोषं जानामि रोषममोघस्वरूपं धर्मोपि परित्यक्तइत्यर्थः ॥ ४८ ॥ तत् तस्मात् | जानामीत्यर्थः । कार्यस्य च कालसङ्गं उद्योगरूपका- कार्यतत्त्वज्ञे कार्ये धर्मार्थकामविलोपहेतुभूते मित्र- र्यस्य कालविलम्बनं च जानामि । जानामि कार्य परित्यागलक्षणे कार्ये । एवं प्रस्तुते सति यदुत्तरं यत्कृतं नः । यत् वालिवधरूपं कार्य । नः अस्माकं कार्यमस्माभिः कार्य कर्तव्यं । तत् उदाहर्तुं वक्तुं कृतं त्वयि विद्यमानं तदपि जानामि । यदत्र कार्य अर्हसि ॥ ४९ ॥ धर्मार्थयोः समाधिना संबन्धेन अस्मिन्नुपकारे अस्माभिर्यत्सीतान्वेषणादिकं कर्तव्यं युक्तं । गतार्थे प्रयोजनयुक्ते । नरेन्द्रकार्ये विषये तच्चापि जानामि ॥ ५३ ॥ हे नरश्रेष्ठ शरीरजस्य विश्वासयुक्तं ॥ ५० ॥ न कोपकाल: सुप्रीवस्य | कामस्य बलं यथा अविषह्यं तच्चापिजानामि । अद्य राज्यस्थैर्यार्थ । सामान्यापरिषत्यस्यतादृशः । भूत्वेतिशेषः ॥ ४४ ॥ शि० अर्थगुणैः अर्थसाधनीभूतवात्सल्यादिभिःश्रेष्ठं सर्वो- त्कृष्टं । सत्यधर्मपरायणं सत्यस्यधर्माणांवेदविहितकर्मणांच परायणं परमाश्रयः । तत्तत्फलादिदातेत्यर्थः । तत् मित्रं वद्भत्रप- रित्यक्तं । अतएवधर्मे नैवव्यवस्थितं । सनातनोधर्मस्त्यक्तइत्यर्थः । तत् तस्माद्धेतोः । द्वयं उभयलोकसुखंपरित्यक्तं । परित्यक्त- मित्युभयान्वयि ॥ ४८ ॥ ति० धर्मार्थसमाधियुक्तं तत्संबन्धयुक्तं | अगतार्थे भ्रष्टप्रयोजने। मनुजेन्द्र कार्ये तद्विषये । विश्वा- सयुक्तंयथातथा भूयः पुनः | उवाच ॥ ५० ॥ ति० अपकृष्टसत्वे हीने । सत्त्वावरुद्धः सहजसत्त्वगुणावरुद्ध विपरीतव्यापारः । सत्त्वाविरुद्धइतिपाठे सहजगुणाविरुद्धव्यापारः । अतएव तपसः प्रसूतिः ॥ ती० सत्त्वावरुद्धः रजस्तमसोरन नुप्रवेशाय सत्त्वगुणेन निरुद्धः ॥ शि० सत्त्वावरुद्धः विशुद्धसत्त्वमयः । अतएवतपसोविचारस्यप्रसूतिः ॥ ५२ ॥ ती० कामेन असक्तं सुग्रीवं । अद्य [पा० ] १ क. कृत्येष्वप्रति. २ क. श. ट. तत्कार्ये ३ ङ. ञ. मधुरस्वभावा. ४ क. कृतार्था. ङ. – ज. ञ. ट. गतार्था. ५ क. घ. -झ. ट. नचापि ६ ख. ग. ङ. च. छ. झ ञ ट. कोपं. ७ ङ. छ. ज. जनेऽवरुद्धं. सर्गः ३३ ] - श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । न कामतत्रे तव बुद्धिरस्ति त्वं वै यथा मन्युवशं प्रपन्नः ॥ न देशकालौ हि ने चार्थधर्मावपेक्षते कामरतिर्मनुष्यः ॥ ५५ ॥ तं कामवृत्तं मम सन्निकृष्टं कामाभियोगाच्च निवृत्तलज्जम् ॥ क्षमस्व तावत्परवीरहन्तस्त्वछ्रातरं वानरवंशनाथम् ॥ ५६ ॥ महर्षयो धर्मतपोभिकामाः कामानुकामाः प्रतिबद्धमोहाः ॥ अयं प्रकृत्या चपलः कपिस्तु कथं न संज्जेत सुखेषु राजा ॥ ५७ ॥ इत्येवमुक्त्वा वचनं महार्थं सा वानरी लक्ष्मणमप्रमेयम् ।। पुनः सखेलं मदविह्वलं च भर्तुर्हितं वाक्यमिदं बभाषे ।। ५८ ।। उद्योगस्तु चिराज्ञप्तः सुग्रीवेण नरोत्तम || कामस्यापि विधेयेन तवार्थप्रतिसाधने ॥ ५९ ॥ आगता हि महावीर्या हरयः कामरूपिणः ॥ कोटीशतसहस्राणि नानानगनिवासिनः ।। ६० ।। तँदागच्छ महाबाहो चारित्रं रक्षितं त्वया || अच्छलं मित्रभावेन सतां दारावलोकनम् ॥ ६१ ॥ तारया चाभ्यनुज्ञातस्त्वरया चापि चोदितः ॥ प्रविवेश महाबाहुरभ्यन्तरमरिन्दमः ।। ६२ ।। ततः सुग्रीवमासीनं काञ्चने परमासने || महार्हास्तरणोपेते ददर्शादित्यसन्निभम् || ६३ ॥ दिव्याभरणचित्राङ्गं दिव्यरूपं यशस्विनम् || दिव्यमाल्याम्बरधरं महेन्द्र मिव दुर्जयम् || ६४ । दिव्याभरणमाल्याभिः प्रमदाभिः समावृतम् ॥ संरैव्धतररक्ताक्षो बभ्रुवान्तकसन्निभः ।। ६५ ।। १४५ सुग्रीवं यस्मिन् जने कामेन असक्तं अनवरतं अवबद्धं | कामवशा: किमुत पृथग्जन इत्याह - महर्षय इति ॥ जानामि । तं च स्त्रीजनं जानामीतियोजना ॥ ५४॥ धर्मतपसी अभिकामयन्त इति धर्मतपोभिकामाः । लक्ष्मणसंरम्भोपशमनाय स्वप्रागल्भ्येन लोकस्थितिं कामस्याभिलाषस्य अनु पञ्चात् कामो येषां ते कामा- दर्शयति – न कामतत्रे इत्यादिना || त्वं यथा येन नुकामाः । प्रतिबद्धमोहाः नियतस्त्रीव्यामोहाः ॥५७|| कारणेनं । मन्युवशं प्रपन्नः तेन कारणेन | कामत | सखेलं सलीलं ॥ ५८–६० चारित्रं रक्षितं त्वया रतिक्रीडादौ । तव बुद्धिर्नास्ति | कामतन्त्राभिज्ञश्चेत्ता अन्तःपुररूयवलोकनमनुचितमिति बहिरेव तिष्ठता दृशं न द्विष्या इति भावः । किं कामतन्त्रप्रवणः त्वया सदाचारः सम्यगनुष्ठित इत्यर्थः । शरणागतर- किमपि न जानातीत्यत्राह- इ-न देशकालाविति ॥५५॥ क्षणाचारस्त्वया सम्यगनुष्ठित इति वा । अच्छलं. मम सन्निकृष्टं समीपस्थं । अतएव कामवृत्तं काम- अदोषावहं || ६१॥ तारयेत्यादिश्लोकचतुष्टयमेकं वाक्यं । व्यापारमिति क्रमेण योजना ॥ ५६ ।। महर्षयोपि समावृतं परिवृतं । संरब्धतरः कुपिततरः । अतएव 1 यस्मिञ्जने अवबद्धंजानामीति स्त्रीजनंजानामीतिवायोजना ॥ ५४ ॥ ति० ममसंनिकृष्टं स्वभार्यायाममसमीपेकामवशाद्वर्तमानं । कामाभियोगः कामावेशः । क्षमखेति । परवशप्रवृत्तापराघत्वात्स्वभ्रातृत्वाञ्चक्षमैवात्रयोग्यानतुकोपइत्याशयः ॥ स० कामवृत्तं स्वेच्छाचारिणं । अतएवममसंनिकृष्टं मच्छय्यासक्तं । वातरं सखित्वात् । एतादृशंसुग्रीवमुद्दिश्यक्षमस्व ॥५६॥ ति० काम- वशत्वंनास्यैवेत्याह—महर्षय इति । कामे कामभोगे अनुकामोऽभिलाषोयेषांते । अतएवस्त्रीषुप्रतिबद्धमोहाः । कपिः तत्रापिराजा ॥ ५६ ॥ ति० चारित्रंरक्षितंझटित्यन्तः पुरगमनेन । अच्छलं छलमधर्मः । सनेत्यर्थः । मित्रभावेननतुविकारेण ॥ शिo यतः चारित्रं सखाप्रबोधनीयइतिमर्यादा । त्वयारक्षितं । तत् तस्मात् । आगच्छ अन्तः प्रविश । ननुतत्प्रवेशेअनुचितपरस्त्रीदर्शनंभ- विष्यतीत्यतआह— मित्रभावेनदारावलोकनं सतां अच्छलं नाधर्मः ॥ ६१ ॥ ती० प्रमदाभिः समं इतिच्छेदः । प्रमदाभि- स्सम॑सु॒ग्रीवंददर्श । ततः संरब्धतररक्ताक्षोबभूवेतिसंबन्धः || ६५ ॥ इतित्रयस्त्रिंशः सर्गः ॥ ३३ ॥ [ पा० ] १ ङ. च. छ. झ ञ ट . यथार्थधर्माववेक्षते. २ क. ख. ङ. -ट. विमुक्तलज्जं. ३ छ. झ. य. तपोभिरामाः ४ छ. झ. ट. सखेदंमद विहलाक्षी. न. सखेलंमदविहलाक्षी ५ घ. महावीर्याः कपयः ६ घ. अथागच्छ. ७ ख. महेन्द्रवरुणो- पमं. ग. महेन्द्रसदृशद्युतिं. ८ ग. झ. ट. मालाभिः ९ क. घ. ङ. छ. - ट. समंततः १० ग. तंदृष्ाक्रोधताम्राक्षः बा. रा. १३८ श्रीमद्वाल्मीकिरामायणम् । रुमां तु वीरः परिरभ्य गाढं वरासनस्थो वरहेमवर्णः ॥ ददर्श सौमित्रिमदीनसत्त्वं विशालनेत्र: सुविशालनेत्रम् ।। ६६ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे त्रयस्त्रिंशः सर्गः ॥ ३३ ॥ १४६ [ किष्किन्धाकाण्डम् ४ - चतुस्त्रिंशः सर्गः ॥ ३४ ॥ लक्ष्मणेनसुग्रीवंप्रति रामप्रत्युपकारानुद्यम हेतुनाकृतघ्नताप्रतिपादनपूर्वकं तदकरणे रामबाणेन तस्वचालिमार्गानुसरणो- क्तिः ॥ १ ॥ तमप्रतिहतं क्रुद्धं प्रविष्टं पुरुषर्षभम् || सुग्रीवो लक्ष्मणं दृष्ट्वा बभूव व्यथितेन्द्रियः ॥ १ ॥ क्रुद्धं निश्श्वसमानं तं प्रदीप्तमिव तेजसा || भ्रातुर्व्यसनसंतप्तं दृष्ट्वा दशरथात्मजम् ॥ २ ॥ उत्पपात हरिश्रेष्ठो हित्वा सौवर्णमासनम् ॥ महान्महेन्द्रस्य यथा स्खलंकृत इव ध्वजः ॥ ३ ॥ उत्पतन्तमनूत्पेतू रुमाप्रभृतयः स्त्रियः || सुग्रीवं गगने पूर्णचन्द्रं तारागणा इव ॥ ४॥ संरक्तनयनः श्रीमान्विचचाल कृताञ्जलिः | बभ्रुवावस्थितस्तत्र कल्पवृक्षो महानिव ।। ५ ।। रुमाद्वितीयं सुग्रीवं नारीमध्यगतं स्थितम् || अब्रवीलक्ष्मणः क्रुद्धः सतारं शशिनं यथा ॥ ६ ॥ सत्त्वाभिजनसंपन्नः सानुक्रोशो जितेन्द्रियः ॥ कृतज्ञः सत्यवादी च राजा लोके महीयते ।। ७ ।। यस्तु राजा स्थितोऽधर्मे मित्राणामुपकारिणाम् || मिथ्या प्रतिज्ञां कुरुते को नृशंसतरस्ततः ॥ ८ ॥ शतमश्वानृते हन्ति सहस्रं तु गवानृते ॥ आत्मानं स्वजनं हन्ति पुरुषः पुरुषानृते ॥ ९ ॥ पूर्व कृतार्थो मित्राणां न तत्प्रतिकरोति यः ॥ कृतघ्नः सर्वभूतानां स वध्यः प्लवेगश्वर ॥ १० ॥ गीतोऽयं ब्रह्मणा श्लोकः सर्वलोकनमस्कृतः ॥ दृष्ट्वा कृतघ्नं क्रुद्धेन तं निबोध प्लवङ्गम ॥ ११ ॥ ब्रह्मने च सुरापे च चोरे भगवते तथा ॥ निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥ १२ ॥ अनार्यस्त्वं कृतघ्नश्च मिथ्यावादी च वानर || पूर्व कृतार्थो रामस्य न तत्प्रतिकरोषि यत् ॥ १३ ॥ रक्ताक्षश्च ।। ६२ – ६६ ॥ इति श्रीगोविन्दराजविर- अश्वानृते अश्वविषयानृते । शतं हन्ति शताश्वहनन- चिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने किष्कि- दोषभाग्भवेदित्यर्थः । एवं गवानृते गोविषयानृते । न्धाकाण्डव्याख्याने त्रयस्त्रिंशः सर्गः ॥ ३३ ॥ सहस्रं हन्ति सहस्रगोहननदोषभाग्भवेत् । पुरुषा नृते आत्मानं स्वजनं हन्ति । आत्मस्वजनहननदोष- भाग्भवेदित्यर्थः । महापुरुषरामविषयानृते तु सर्वह- ननदोषभाग्भवेदिति भावः ॥ ९ ॥ तत् मित्रकार्यं अथ सुग्रीवं प्रति रामसंदेशकथनं चतुर्खिशे— तमप्रतिहतमित्यादि ॥ १ ॥ महेन्द्रस्य ध्वज इव उत्पपात । स्वलंकृत इत्युभयविशेषणं ॥२ – ३ ॥ अनूत्पेतुः पश्चादुत्पेतुः ॥ ४ ॥ संरक्तनयनः मदेनेति- न प्रतिकरोति पुनर्न करोति ।। १० ।। ब्रह्मणा स्वा- शेषः ।। ५–७ ।। अधर्म इति च्छेदः ॥ ८ ॥ पुरुष: यंभुवमनुना ॥ ११ ॥ निष्कृतिः प्रायश्चित्तं रामानु० महेन्द्रस्यध्वजोयथास्खलङ्कृतः तथास्खलङ्कृतःहरिश्रेष्ठः सौवर्णमासनंहित्वा महाध्वजइवोत्पपातेतिसंबन्धः ॥ ३ ॥ ति० संचचार संमुखमाजगाम | अवस्थितोबभूवेत्यस्य लक्ष्मणइतिशेषः । कल्पवृक्षोपमयासर्वहितत्वंव्यङ्ग्यं ॥ ५ ॥ ति० प्र- थममात्मानंहन्ति आत्मघातदोषभाकू । निजंपुण्यलोकं नाशयतिवा । तथाखजनस्यपित्रादेः पुण्यलोकंचनाशयति ॥ ९ ॥ ति० ब्रह्मणा हिरण्यगर्भेण । अयं लोकः पूर्वोक्तः । सर्वलोकनमस्कृतः ब्रह्मवदेवसर्वस्मर्तृसंमतइत्यर्थः ॥ ११ ॥ [ पा० ] १ क. ङ. ज.–ट. सविशाल २ ङ. ञ. उत्पतन्तंसमुत्पेतुः ३ क. घ. -ट. पूर्ण. ख. तूर्णं. ४ ङ. –ट, श्रीमान्संचचार. ख. श्रीमान्मदलोल: ५ ग. घ. सहसंच ६ क. ग. - द. गोघ्नेचैवसुरापे. ७ छ. झ ञ, चौरे. सर्गः ३५ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । १४७ ननु नाम कृतार्थेन त्वया रामस्य वानर || सीताया मार्गणे यत्नः कर्तव्यः कृतमिच्छता ॥ १४ ॥ से त्वं ग्राम्येषु भोगेषु सक्तो मिथ्याप्रतिश्रवः ॥ न त्वां रामो विजानीते सर्प मण्डूकराविणम् ॥१५॥ महाभागेन रामेण पापः करुणवेदिना ॥ हरीणां प्राषितो राज्यं त्वं दुरात्मा महात्मना ॥ १६ ॥ कृतं चेन्नाभिजानीषे रामस्याष्टिकर्मणः || सद्यस्त्वं निशितैर्वाणैर्हतो द्रक्ष्यसि वालिनम् ।। १७ ।। न च संकुचितः पन्था येन वाली हतो गतः || समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः ॥ १८ ॥ न नूनमिक्ष्वाकुवरस्य कार्मुकच्युताञ्शरान्पश्यसि वज्रसन्निभान् || ततः सुखं नाम निषेवसे सुखी न रामकार्य मनसाऽप्यवेक्षसे ॥ १९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे चतुस्त्रिंशः सर्गः ॥ ३४ ॥ पञ्चत्रिंशः सर्गः ॥ ३५ ॥ तारया सुग्रीवायक्रुध्यतो लक्ष्मणस्य हेतुत्तयापुनःसान्त्वनम् ॥ १ ॥ तथा ब्रुवाणं सौमित्रिं प्रदीप्तमिव तेजसा || अब्रवीलक्ष्मणं तारा ताराधिपनिभानना ॥ १ ॥ नैवं लक्ष्मण वक्तव्यो नायं परुषमर्हति ॥ हरीणामीश्वरः श्रोतुं तव वऋाद्विशेषतः ॥ २ ॥ नैवाकृतज्ञः सुग्रीवो न शठो नापि दारुणः ॥ नैवानृतकथो वीर न जिह्मश्च कँपीश्वरः ॥ ३ ॥ - उपकारं कृतं वीरो नाप्ययं विस्मृतः कपिः ॥ रामेण वीर सुग्रीवो यदन्यैर्दुष्करं रणे ॥ ४ ॥ • रामप्रसादात्कीर्तिं च कपिराज्यं च शाश्वतम् ॥ प्राप्तवानिह सुग्रीवो रुमां मां च परन्तप ॥ १५ ॥ सुदुःखं शयितः पूर्व प्राप्येदं सुखमुत्तमम् || प्राप्तकालं न जानीते विश्वामित्रो यथा मुनिः ॥ ६ ॥ घृताच्यां किल संसक्तो दश वर्षाणि लक्ष्मण || अहोऽमन्यत धर्मात्मा विश्वामित्रो महामुनिः ॥७॥ ।। १२–१३ ।। कृतमिच्छता उपकारंस्मरता ||१४|| | न्दराजविरचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्या- मण्डूकराविणं मण्डूकग्रहणार्थ मण्डूकवद्रौति तमिव ने किष्किन्धाकाण्डव्याख्याने चतुत्रिंशः सर्गः ॥३४॥ वञ्चकं त्वां न जानातीत्यर्थः ॥ १५ - १८ ॥ राम- सन्दिष्टं वाक्यमभिधाय प्रकृतकार्योचितं स्ववाक्य- अथ पुनस्तारया लक्ष्मणसान्त्वनं पञ्चत्रिंशे-तथा माह - न नूनमिति || इक्ष्वाकुवरस्य कार्मुकच्युतान् ब्रुवाणमित्यादि ॥ १ ॥ वक्तव्यः परुषमितिशेषः बाणान् वज्रसन्निभान् न पश्यसि नाद्राक्षीः । नूनं ततो ॥ २ ॥ जिह्नः कुटिलः || ३ || विस्मृत इति कर्तरि नाम तस्मात्खलु । सुखं निषेवसे सुखी सन् रामकार्य निष्ठा । अन्यैर्दुष्करं तं उपकारं न विस्मृत इति मनसापि नावेक्षस इति योजना ॥१९॥ इति श्रीगोवि- | योजना ॥ ४–६ ॥ विश्वामित्रो घृताच्यामासक्तो ति० मण्डूकराविणं स्वगृहीत स्वमुखस्थमण्डूकशब्देनशब्दवन्तंसर्प यथाजनोऽनवलोकनान्मण्डूकमेवजानीतेनतुसर्प तथातव स्वरूपं रामोनाज्ञासीदितिभावः । कश्चित्तु मण्डूकग्रहणार्थंसपमण्डूकवद्रौति । तेनस्वरेणखगणइतिविस्रब्धः खसमीपमागतो - मण्डूकस्तेनगृह्यते । एवंवश्च कंत्वांनाज्ञासीदित्यर्थइत्याह । तत्तुतथालोकाप्रसिद्ध्योपेक्ष्यं ॥ १५ ॥ शि० किंच समये सम्यक्शुभाव- हकार्येतिष्ठ कुर्वित्यर्थः ॥ १८ ॥ इतिचतुस्त्रिंशः सर्गः ॥ ३४ ॥ • स० कृतमुपकारंजानातीतिकृतज्ञः सनभवतीत्यकृतज्ञः । तादृशोनैव । शठः गूढद्वेषी | अनृतकथः मृषावादी | जिह्यः . कुटिलः ॥ ३ ॥ स० यत् यस्मात् । अन्यैर्दुष्करंरामेणकृतं उपकारमुद्दिश्य यंवीरः सुग्रीवः । विस्मृतः भावेक्तः । विगत॑स्मृतं • यस्यसतथा । विस्मरणवानितियावत् । नापि नैवभवतीत्यर्थः । अतोपिनकृतघ्नइत्यर्थः ॥ ४ ॥ ति० यद्यपि पूर्वबालकाण्डेमेनका- [[पा० ] १ ज यस्त्वं. २ ङ. च. ज. कृतंत्वनाभि झ. कृतंचेन्नाति ३ डट. राघवस्यमहात्मनः ४ घ ङ. च. ज. अ. कार्मुकाच्युतान्. क. ग..ट. कार्मुकाच्छरांश्युतान्. झ. कार्मुकाच्छरांश्चतान्. ५ क. काकुत्स्थं. ६ ज. मैवं. ७ क. हरीश्वरः ८ क. कृतंपूर्वे. ९ ख प्रसादात्सौमित्रे. १० ङ. छ. - ञ. सुदुःखशयितः ११ क. ङ च ज ञ मुनिर्यथा. ^१४८ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ स हि प्राप्तं न जानीते कालं कालविवरः || विश्वामित्रो महातेजाः किं पुनर्यः पृथग्जनः ॥ ८ ॥ • देहधर्म गतस्यास्य परिश्रान्तस्य लक्ष्मण || अवितृप्तस्य कामेषु कामं क्षन्तुमिहार्हसि ॥ ९ ॥ नच रोवतात गन्तुमर्हसि लक्ष्मण || निश्चयार्थमविज्ञाय सहसा प्राकृतो यथा ॥ १० ॥ ' सेवयुक्ता हि पुरुषास्त्वद्विधाः पुरुषर्षभ || अविमृश्य न रोषस्य सहसा यान्ति वश्यताम् ॥ ११ ॥ ' प्रसादये त्वां धर्मज्ञ सुग्रीवार्थे समाहिता ॥ महान्रोषसमुत्पन्नः संरम्भस्त्यज्यतामयम् ॥ १२ ॥ रुमां मां कपिराज्यं च धनधान्यवसूनि च ॥ रामप्रियार्थं सुग्रीवस्त्यजेदिति मतिर्मम ॥ १३ ॥ समानेष्यति सुग्रीवः सीतया सह राघवम् || शशाङ्कमिव रोहिण्या निहत्वा रावणं रणे ॥ १४ ॥ शतकोटिसहस्राणि लङ्कायां किल राक्षसाः ॥ अयुतानि च षट्त्रिंशत्सहस्राणि शतानि च ॥ १५॥ अहत्वा तांश्च दुर्धर्षात्राक्षसान्कामरूपिणः ॥ नैं शक्यो रावणो हन्तुं येन सा मैथिली हृता ॥ १६ ॥ ते नै शक्या रणे हन्तुमसहायेन लक्ष्मण | रावणः क्रूरकर्मा च सुग्रीवेण विशेषतः ॥ १७ ॥ एवमाख्यातवान्वाली से ह्यभिज्ञो हरीश्वरः ॥ आगमस्तु न मे व्यक्तः श्र्वात्तस्माद्रवीम्यहम् ॥ १८ ॥ त्वत्सहार्येनिमित्तं वै प्रेषिता हरिपुङ्गवाः ॥ आनेतुं वानरान्युद्धे सुबहून्हरियूथपान् ॥ १९ ॥ 'तांश्च प्रतीक्षमाणोऽयं विक्रान्तान्सुमहाबलान् || राघवस्यार्थसिद्ध्यर्थं नै निर्याति हरीश्वरः ॥ २० ॥ दश वर्षाणि अहोऽमन्यत दिनममन्यत । घृताचीशब्दे- | घटयिष्यति । निहत्वेत्यत्रल्यबभाव आर्षः ॥ १४- नात्र मेनकैवोच्यते । मेनकासङ्गस्य बालकाण्डेमिधा- १६ ॥ ते न शक्या इति च्छेदः । ते राक्षसाः । नात् ॥ ७–८ ॥ देहधर्म गतस्य शरीरस्वभावं हन्तुं न शक्या: । रावणो विशेषेणासहायेन सुग्रीवेण प्राप्तस्य | कामं कामवर्तनं ॥ ९ ॥ अपराधमङ्गीकृत्य हन्तुं न शक्यः ॥ १७ ॥ तर्हि रावणवृत्तान्तः

सान्त्वयित्वा इदानीं विचार्यमाणे अपराधएव नास्ती- सर्वोप्याख्यायतामित्यंत्राह - एवमिति ॥ आगमः

· त्याह – नचेति ॥ निश्चयार्थं निश्चयरूपमर्थं सुप्रीवा- स्वयमवगमः । श्रवात् श्रवणात् । अत्र सुग्रीवेण भिप्रायमिति यावत् ॥ १० – ११ || संरम्भः अभि- युद्धाय निर्गमकाले तारयाङ्गदोक्तरामसुग्रीवसख्यकर- • निवेशः ॥ १२ ॥ धनधान्येत्यत्र धनशब्दो हस्तिरथा- | णेभिहिते एतादृशो रावणः सुग्रीवो दुर्बलः तं कथं रामो- वादिपरः । वसुशब्दो रत्नपरः ॥ १३ ॥ समानेष्यति । वलम्बत इति वालिनोक्तमिति ज्ञेयं ॥ १८-२० ।। संबन्धउक्तः । तथाप्येतद्वचनात् घृताची संबन्धोपितस्यज्ञेयइत्याहुः ॥ ७ ॥ ति० देहधर्मा: आहारनिद्रामैथुनानि । पशुधर्मइति पाठेप्ययमेवार्थः ॥ ९ ॥ ति० कथमयंरावणंह निष्यतीत्यत्रतत्साहाय्य कसाध्यत्वात्तद्वधस्येत्याह- शतेति । एषासंख्याविवक्षितैव दशकोटि:समुद्रः शतकोटिर्मध्यं । मध्यानांसहस्रं तथाषष्टिसहस्राधिकत्रिलक्षाणि । तदुपरिषट्त्रिंशत्सहस्राणि । तदुपरितावन्ति शतानीत्यर्थः ॥ १५ ॥ शि० कामरूपिणइत्यनेन लङ्कायामुक्तसंख्याकराक्षसस्थित्यसंभवाभावः सूचितः ॥ तेनकार्यवशादेवत- च्छरीराणांमहत्त्वमितिव्यक्तं ॥ १६ ॥ ति० तावतांवधेपरमशूरस्यापिसहायापेक्षास्तीत्याह – तेइति । यस्मादसहायेनरामेण ते हन्तुमशक्याः यस्माद्रावणश्चक्रूरकर्मा क्रूरपराक्रमः | तस्माद्विशेषतः सुग्रीवेणसहायेनप्रयोजनमस्ति । तत्समप्रतिसेनाघटनस्यसुग्री- वाधीनत्वात्सर्वेषां मनुष्यावध्यत्वाच्चेतिभावः । यत्तुतीर्थ : सुग्रीवेणसहायेनतेराक्षसाहन्तुमशक्याः रावणश्चहन्तुमशक्यइत्यन्वयंकृत्वा वालीकिलोक्तवान्रावणवधाय सुग्रीवंवृथाप्रार्थयतेरामः तस्यासावशक्यइतिकथांचकल्पयति तदपार्थकं । रामस्यसहायापेक्षासमर्थन- स्यैवप्रस्तुतत्वात् ॥ १७ ॥ ति० नन्वेषारक्षस्संख्यात्वया कथंज्ञातात त्राह — एवमिति । आगमस्तुनमेव्यक्तः रावणस्यैवंबलप्राप्ति- प्रकारस्तु नमयाज्ञातः । संख्यामात्रं प्रसंगात्पूर्वश्रुतं । तस्यश्रवणात्तन्मुखतोवाक्यश्रवणात् ॥ १८ ॥ [ पा० १ ख. ग. ङ. झ. ट. देहधर्मगतस्य क. पशुधर्मगतस्य. २ क, ख. ङ. ~ ज. रामःक्षन्तुमिहार्हति ३ ख. रोषवशात्तात. ४ क. लोकयात्रामविज्ञाय ५ क. सत्वयुक्ताच. ङ. च. ज. ज. सत्ववन्तोहि ६ ड – ट. सुग्रीवार्थ. ७ छ. श. ट. मांचाङ्गदराज्यं. ८ छ. झ. ट. हत्वातंराक्षसाघमं. क. ङ. च. ज. ज. हत्वातंरावणं. ग. हत्वारावणमाहवे. ९ ख. ट. रक्षसां. १० क. -घ. नशक्यंरावणं. चट. अशक्यंशवणं. ङ. अशक्योरावणो ११ ङ. च. ज. नशक्यो १२ ङ. सवभिज्ञः. १३ क..ख. श्रवणात्तद्रवीम्यहं. ङ. च. ज. ज. श्रवणात्तुब्रवीम्यहं. ग. छ. झ.ट. श्रवात्तस्यब्रवीम्यहं. १४ च.~~ट. निमित्त॑हि. १५ क. ङ. – ट. हरिपुङ्गवान्. १६ ग, तांस्तु. १७ क. सिद्ध्यर्थनौदासीन्यंगतोहरिः. + सर्गः ३६ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १४९ कृताऽत्र संस्था सौमित्रे सुग्रीवेण यथा पुरा || अद्य तैर्वानरैः सर्वैरागन्तव्यं महाबलैः ॥ २१ ॥ 'ऋक्षकोटिसहस्राणि गोलाङ्गुलशतानि च ॥ अद्य त्वामुपयास्यन्ति जहि कोपमरिन्दम || कोट्योनेकास्तु काकुत्स्थ कैपीनां दीप्ततेजसाम् ॥ २२ ॥ ( तव हि मुखमिदं निरीक्ष्य कोपात्क्षेतजनिभे नयने निरीक्षमाणाः ॥ हरिवरवनिता न यान्ति शान्ति प्रथमभयस्य हि शङ्किताः स सर्वाः ॥ २३ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे पञ्चत्रिंशः सर्गः ॥ ३५ ॥ षट्त्रिंशः सर्गः ॥ ३६ ॥ तारापरिसान्त्वनेन प्रसन्नमनसंलक्ष्मणप्रतिसुग्रीवेण राममहिमप्रशंसनपूर्वकं स्त्रापराधक्षमापणम् ॥ १ ॥ लक्ष्मणेनापि सुग्रीवंप्रति स्वपरुषभाषणक्षमापणपूर्वकं सत्वरंरामसमीपमेत्य सान्त्वनचोदना ॥ २ ॥ इत्युक्तस्तारया वाक्यं प्रश्रितं धर्मसंहितम् ॥ मृदुस्वभावः सौमित्रि: प्रतिजग्राह तद्वचः ॥ १ ॥ तस्मिन्प्रतिगृहीते तु वाक्ये हरिगणेश्वरः ॥ लक्ष्मणात्सुमहत्रासं वस्त्रं क्लिन्नमिवात्यजत् ॥ २ ॥ . ततः कण्ठगतं माल्यं चित्रं बहुगुणं महत् || चिच्छेद विमदश्वासीत्सुग्रीवो वानरेश्वरः ॥ ३ ॥ स लक्ष्मणं भीमबलं सर्ववानरसत्तमः || अब्रवीत्प्रश्रितं वाक्यं सुग्रीवः संप्रहर्षयन् ॥ ४ ॥ । प्रनष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम् ॥ रामप्रसादात्सौमित्रे पुनः प्राप्तमिदं मयां ॥ ५ ॥ कः शक्तस्तस्य देवस्य ख्यातस्य वेन कर्मणा | तादृशं विक्रमं वीर प्रतिकर्तुमरिन्दम ॥ ६ ॥ सीतां प्राप्स्यति धर्मात्मा वधिष्यति च रावणम् ॥ सहायमात्रेण मया राघवः स्वेन तेजसा ॥ ७ ॥ 66 अत्र सीतान्वेषणकार्यविषये । सुग्रीवेण पुरा त्वदागम- | इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे नात्पूर्वमेव । संस्था व्यवस्था त्रिपञ्चरात्रादूर्ध्वं नागन्त- मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने पञ्चत्रिं- व्यमित्येवंरूपा । यथा येन प्रकारेण कृता तथा । अद्य शः सर्गः ॥ ३५ ॥ अस्मिन्दिने । तैरागन्तव्यं ॥ २१ - २२ ॥ हिशब्द: पादपूरणे । सर्वाः हरिवरवनिताः तवेदं मुखं निरीक्ष्य अथ लक्ष्मणसुग्रीवसौहृदभाषणं षट्त्रिंशे - इत्युक्त प्रथमभयस्य शङ्किता: वालिवधजनितभयशङ्किता: | इत्यादि ॥ १ ॥ सुमहासमिति आन्महत — " सत्यः । रोषाद्धेतोः क्षतजसमे नयने निरीक्षमाणाः इत्याकाराभाव आर्षः । निं आ ॥ २ ॥ बहुगुणं शान्ति न यान्तिहि न यान्त्येव । प्रथमभयस्य श- बहुविधभोगप्रदं । महत् दिव्यं ।। ३ - ४ |॥ इदं पूर्वोक्तं इतिकर्मणि षष्ठी। " न लोकाव्यय - " इत्या- सर्वे || ५ || तादृशंविक्रमं प्रतिकर्तुं तादृशस्य विक्र- दिना षष्ठीप्रतिषेधेपि तत्प्रयोग आर्षः ॥ २३ ॥ | मस्य प्रतिकर्तुमित्यर्थः ॥ ६ ॥ सहायमात्रेणमयेत्युप- शि० गोलाङ्गूलशतानि अनन्तसंख्याकगोलाङ्गूलदैर्ध्यसदृश दैर्ध्यविशिष्टलाङ्गूलविशिष्टवानरविशेषाश्चेत्यर्थः ॥ २२ ॥ इति पत्रिंशः सर्गः ॥ ३५ ॥ स० धर्मसंहितंप्रश्रितंवचः अवाक्यंयथाभवतितथाप्रतिजग्राह । प्रत्युत्तरंनोक्तवानितियावत् । इतिवाक्यं उक्तः श्रावित इतिवा ॥ १ ॥ सुमहात्रासं अतिमहाभयं । सुमहत्रासमितिपाठे सुमहदितिव्यस्तंसद्वस्त्रपदेनान्वेति ॥ रामानु० सुमहत् सुम- हान्तं ॥ २ ॥ शि० देवस्य नित्यप्रमोदवतः ॥ ति० स्वेनकर्मणा धनुर्भङ्गवालिवधादिना | तादृशं तज्जनितोपकारसदृशं ॥ ६ ॥ [ पा० ] १ छ. झ. ट. कृतासुसंस्था. क. ख. ग. ङ. च. ज. ज. कृतातुसंस्था. २८. उद्यतैर्वानरैः ३ ग. हरीणां. ४ ङ. च. ज. – ट. त्क्षतजसमे ५ ज. लक्ष्मणोत्थमहत्. ६ छ. झ ट तादृशंप्रतिकुर्वीत अंशेनापिनृपात्मज. .१५० 'श्रीमद्वाल्मीकि रामायणम् । [ किष्किन्धाकाण्डम् ४ सहायकृत्यं किं तस्य येन सप्त महाद्रुमाः ॥ शैलच वसुधा चैव बाणेनैकेन दारिताः ॥ ८ ॥ धनुर्विस्फारयाणस्य यस्य शब्देन लक्ष्मण ॥ सशैला कम्पिता भूमि: सहायैस्तस्य किंनु वै ॥ ९ ॥ अनुयात्रां नरेन्द्रस्य करिष्येऽहं नरर्षभ | गच्छतो रावणं हन्तुं वैरिणं सपुरस्सरम् ॥ १० ॥ यदि किंचिदतिक्रान्तं विश्वासात्प्रणयेन वा ॥ प्रेष्यस्य क्षमितव्यं मे न कश्चिन्नापराध्यति ॥ ११ ॥ इति तस्य ब्रुवाणस्य सुग्रीवस्य महात्मनः अभवल्लक्ष्मणः प्रीतः प्रेम्णा चैवमुवाच ह ॥ १२ ॥ सर्वथा हि मम भ्राता सनाथो वानरेश्वर ॥ त्वया नाथेन सुग्रीव प्रश्रितेन विशेषतः ।। १३ ।। यस्ते प्रभावः सुग्रीव यच्च ते शौचमार्जवम् || अर्हस्त्वं कपिराज्यस्य श्रियं भोक्तुमनुत्तमाम् ॥ १४ ॥ सहायेन च सुग्रीव त्वया रामः प्रतापवान् ॥ वधिष्यति रणे शत्रून चिरान्नात्र संशयः ॥ १५ ॥ धर्मज्ञस्य कृतज्ञस्य संग्रामेष्वनिवर्तिनः ॥ उपपन्नं च युक्तं च सुग्रीव तव भाषितम् ॥ १६ ॥ दोषज्ञः सति सामर्थ्ये कोऽन्यो भाषितुमर्हति ॥ वर्जयित्वा मम ज्येष्ठं त्वां च वानरसत्तम ॥ १७ ॥ · सदृशश्वासि रामस्य विक्रमेण बलेन च ॥ सहायो दैवतैर्दत्तश्विराय हरिपुङ्गव ॥ १८ ॥ किं तु शीघ्रमितो वीर निष्काम त्वं मया सह ॥ सान्त्वय स्वैवयस्यं त्वं भार्याहरणकर्शितम् ॥ १९ ॥ यच्च शोकाभिभूतस्य श्रुत्वा रामस्य भाषितम् || मया त्वं परुषाण्युक्तस्तंच त्वं क्षन्तुमर्हसि ॥२०॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे षट्त्रिंशः सर्गः ॥ ३६ ॥ लक्षणे तृतीया । स्वयमेवार्थसाधकः । अहंतु तस्यप- | अर्ह | युक्तं युक्तियुक्तं ॥ १६ ॥ दोषज्ञः स्वदोषज्ञः । “रिकरमात्रमितिभावः ।। ७-१० ।। अतिक्रान्तं अति लोके हि समर्थः पुरुषः स्वदोषमपह्नुते नतुप्रकाशयति । क्रमणं । क्षमितव्यं क्षन्तव्यं ।। ११ - १५ ।। उपपन्नं न तथात्वमिति भावः ।। १७-१९॥ स्वोक्तपरुषवा- ति० सहायकृत्यं सहायसाध्यंकृत्यं । चेन पातालानितत्स्थ दैत्याश्च ॥ ८ ॥ तनि० इदंकृतापराधस्येतिपूर्वोपदिष्टार्थस्यानुष्ठानं । किंचिदिति । अधिकातिक्रमणस्यप्रसाद नेनानिवर्त्यत्वं । यदीति स्वल्पस्याप्य संभावनाचयोयते | विश्वासादिति बुद्धिपूर्वापराघव्या- वृत्तिः । प्रणयेनेति अतिक्रमस्याभासत्वात् । प्रेष्यस्येति बुद्धिपूर्वक वास्तवापराधेपिक्षन्तव्यमितिव्यजितं । क्षमितव्यमित्युक्त्या अक्ष- मणेप्रत्यवायोपिव्यञ्जितः । नकश्चिन्नापराध्यतीति विश्वासप्रणयपात्रभूतस्य स्वल्पापराघवेअयमपराधः सर्वत्रवर्जनीयइतिभावः । शि० प्रणयेन मृत्यविषयकस्वाभाविक स्नेहेन । क्षमितव्यं । कश्चिन्नापराध्यतीतिन । सर्वोपियत्किंचिदपराध्यतीत्यर्थः । तेना- पराधंदृष्ट्वा तवक्षमायाअभावेतवभृत्यस्नेहोनिर्विषयोभविष्यतीतिव्यजितं ॥ ११ ॥ शि० प्रश्रितेन स्नेहधुक्तेन । अतएवनाथेन अभिलाषप्रापकेणत्वयाममभ्राता सर्वथासनाथ: अभिलाषप्रापकसहितोऽभवदितिशेषः ॥ १३ ॥ तिं० शौचं इन्द्रियनिग्रहः । स० शौचं शुद्धान्तःकरणता ॥ १४ ॥ ती० दोषज्ञः विद्वान् | “ विद्वान्विपश्चिद्दोषज्ञः " इत्यमरः ॥ १७ ॥ तनि० शोका- भिभूतस्येत्यनेन रामःस्वभावतःपरुषभाषणंनवक्तीतिव्यज्यते । “ उच्यमानोपिपरुषंनोत्तरंप्रतिपद्यते इतिप्रसिद्धेरितिभावः । "" रामस्यभाषणंवा मयात्वमुक्तइत्यनेन उक्तानुवादस्यादोषत्वंव्यजितं । तच्चेति । सूचनस्यापि यद्भवेदित्यनुवादिताप्रयुक्त- मित्यर्थः ॥ अत्रेद॑वेदितव्यं । कार्याभिसन्धिसद्भावेजाग्रतिस्वामिनः श्रीरामस्यसंनिधिंप्रतिगन्तव्यत्वरांविस्मृत्यभोगप्रसंगसंगेनान्यपर त्वात्समयातिलङ्घनापराधंकृतवति महाराजे लक्ष्मणक्रोधवेगंनिरीक्ष्य मित्रश्रेष्ठेनहनुमता " कृतापराधस्यहितेनान्यंपश्याम्यहंक्षमम् । अन्तरेणाञ्जलिंबवालक्ष्मणस्यप्रसादनात् " इतिमहाराजाय हितोपदेशेकृतेसति महाराजोपिबुध्वा “ यदिकिंचिदतिक्रान्तं विश्वासा- प्रणयेनवा | प्रेष्यस्यक्ष मितव्यं मेनकश्चिन्नापराध्यति " इतिकथनेनभगवद्विषयेकृतापराधेनापि भागवतक्षमापणेकृतेसतितन्मुखेन भगवानपराधान्क्षमयते । ततोभगवदपचाररहितस्सन् तत्कैंकर्ययोग्योभवतीत्येन मर्थेविशदीचकार । तदनन्तरं " यच्चशोकाभि- भूतस्यक्रोधाद्रामस्यभाषितम् । मयावंपरुषाण्युक्तस्तच्चत्वंक्षन्तुमर्हसि " इतिलक्ष्मणस्तावदात्मीयपरुषवाक्यानांशोकविवशराम- [ पा० ] १ ङ.~-ट. गिरिव २ ङ. - ट. सहायैः किंनुतस्य ३ क. यात्रांतुरामस्य ४ क. ङ. छ. झ. ट. चेदमुवाचह. च. ज. ल. चैनमुवाचह. ५ ङ. छ. झ. ट. शौचमीदृशं. क. ग. घ. ज. ञ. शौचमुत्तमं च. शौर्यमुत्तमं. ६ ङ. छ. ट. सहायेन. ७ घ. सदृशश्चापि ८ छ. झ. ट. रामेण ९ ख. निष्कमख १० क्र. ख. ग. च. – ट. खवयस्यंच. ११क. ग. ङ. -ट. हरणदुःखितं. १२ ङ. ट. स्तत्क्षमस्वस खेमम. 1 सर्गः ३७.]८.. श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । सप्तत्रिंशः सर्गः ॥ ३७ ॥ सुग्रीवेण हनुमन्तंप्रति सकल दिगन्तपर्यन्तावस्थितसर्ववानरनिकरसमानयनाय दूतप्रेषणचोदना ॥ १ ॥ तैस्तैर्वानरैः सुग्रीवसंदेशश्रवणमात्रेण सत्वरं स्व स्वस्थानेभ्यः सुग्रीवसमीपंप्रत्यागमनम् ॥ २ ॥ पूर्वमेवनीलप्रेषितदूतैः सुग्रीवंप्रति नाना- फलमूलाधुपायनसमर्पणपूर्वकं सर्ववानरागमन निवेदनम् ॥ ३ ॥ १५१ एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना || हनुमन्तं स्थितं पार्श्वे सचिवं त्विदमब्रवीत् ॥ १ ॥ महेन्द्रहिमवद्विन्ध्यकैलासशिखरेषु च ॥ मन्दरे पाण्डुशिखरे पञ्चशैलेषु ये स्थिताः ॥ २ ॥ तरुणादित्यवर्णेषु आजमानेषु सर्वतः || पर्वतेषु समुद्रान्ते पश्चिमायां तु ये दिशि ॥ ३ ॥ आदित्यभवने चैव गिरौ सन्ध्याभ्रसन्निभे ॥ पद्मतालवनं भीमं संश्रिता हरिपुङ्गवाः ॥ ४ ॥ अञ्जनाम्बुदसंकाशा: कुँअरप्रतिमौजसः ॥ अञ्जने पर्वते चैव ये वैसन्ति प्लवङ्गमाः ॥ ५ ॥ मनःशिलागुहावासा वानराः कनकप्रभाः || मेरुपार्श्वगंताश्चैव ये धूम्रगिरिसंश्रिताः ॥ ६॥ तरुणादित्यवर्णाश्च पर्वते च महारुणे | पिबन्तो मधु मैरेयं भीमवेगा: प्लवङ्गमाः ॥ ७ ॥ वनेषु च सुरम्येषु सुगन्धिषु महत्सु च ॥ तापसानां च रम्येषु वनान्तेषु समन्ततः ॥ ८ ॥ तांस्तान्समानय क्षिप्रं पृथिव्यां सर्ववानरान् || सामदानादिभिः कैल्पैराशु प्रेषय वानरान् ॥ ९ ॥ प्रेषिताः प्रथमं ये च मया दूँता महाजवाः ॥ त्वरणार्थं तु भूय॒स्त्वं हरीन्संप्रेषैयापरान् ॥ १० ॥ ये प्रसक्ताच कामेषु दीर्घसूत्राश्च वानराः || इहानयस्व तान्सर्वा शीघ्रं तु मम शासनात् ॥ ११ ॥ क्यानां रामोक्तत्वशङ्का मा भूदिति स्वेनैवोक्तत्वमुपपाद- | अस्तगिरिपर्यन्तपर्वतेष्वित्यर्थ: । आदित्यभवने उद- यन् स्वापराधं शमयति- यश्चेति ॥ भाषितं सीतोद्देशेन यगिरौ । पद्माः चन्दनविशेषाः मनःशिलागुहावासा: श्रवणासह्यं विलापं ।। २० ।। इति श्रीगोविन्दराजवि- मनःशिलामयगुहावासाः | महारुणे महारुणाख्ये । रचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने किष्कि | यत्र यच्छब्दो नास्ति तत्राध्याहर्तव्यः । कल्पैः उपा- न्धाकाण्डव्याख्याने षट्त्रिंशः सर्गः ॥ ३६ ॥ यैः । समानय तदर्थं प्रेषय ॥ २९ ॥ प्रेषितदूत- अथ सर्ववानरसमानयनं सप्तत्रिंशे – एवमित्यादि | त्वरणार्थोक्तिः स्वस्य प्रकृतकार्ये पूर्वमेव सावधानतां ॥ १ ॥ महेन्द्रादय एव पञ्चशैलाः । पश्चिमायां लक्ष्मणाय द्योतयितुं || १० || दीर्घसूत्राः चिरक्रियाः दिशि ये स्थिताः तेषु ये वानराः स्थिताइतियोजना । उद्योगं कुर्वाणा इव कालयापका इत्यर्थः ॥ ११ ॥ क्रोधमवेक्ष्यतदनुरूपाणिवाक्यान्युक्तानीतिसोपाधिकत्वमुपपाद्यसोपाधिकखापराध निवृत्त ये सुमित्रात्मजस्सुग्रीवं प्रसादयन्सापराधेषु श्रीवैष्णवेषुपश्चात्तापेनकृतप्रायश्चित्तेष्वपराधान्निवृत्तेषुच सत्सु सापराधत्वदशायांखाचरितानामपचाराणांव्युदासार्थतेप्रसादनीया इतिशास्त्रार्थप्रकटनकृतवानितिभावः ॥ २० ॥ इतिषत्रिंशः सर्गः ॥ ३६ ॥ स० पाण्डुशिखरेमन्दरे | इतिपञ्चशैलेषु ॥ २ ॥ ति० पश्चिमस्यामित्या ॥ ३ ॥ ती० आदित्योस्मिन्भवतिप्रादुर्भवतीत्या- दिव्यभवनमुदयाद्रिः ॥ ति० आदित्यभवनेगिरौ उदयाचलास्ताचलयोरित्यर्थः ॥ पद्माचलोगिरि विशेषः ॥ ४ ॥ ति० तापसा- श्रमरम्येषु रम्यतापसाश्रमेषु । यद्वा तैरम्येष्वितिवनविशेषणं ॥ ८ ॥ ति० क्षिप्रमानयेत्युत्तेकिंमयैवगन्तव्यमित्याशङ्कयाह- सामदानादिभिरिति । आदिना दुष्टेदण्डः | कल्यैः उपायैः ॥ कतक० आनय आनाययेत्यर्थः ॥ ९ ॥ शि० दीर्घसूत्राः [ पा० ] १ ङ. ट.. वचनंचेदमब्रवीत्. क. ख. सचिवंवाक्यमब्रवीत्. २ ङ. – ट. नित्यशः. क. ग. घ. सर्वशः ३ ग.घ. पश्चिमस्यांच. क. ड. —ट. पश्चिमस्यांतु. ४ ङ. च. छ. झ. न. ट. पद्माचलवनं. ५ घ. येश्रिताः ६ छ. झ. ट. कुञ्जरेन्द्र महौ- जसः ७ ग. येचसन्ति ८ क. ङ. ट. महाशैलगुहा. ९ घ. काञ्चनप्रभाः १० क. गतायेच. ११ क. ग. ङ. च. ज. ट. येचधूम्रगिरिंश्रिताः. छ. येचधूम्रगिरिस्थिताः १२ क. ङ.. - ट. येमहारुणे. १३ ङ. - ट. तापसाश्रमरम्येषु. झ. ट. तांस्तांस्त्वमानय. १५ ङ. छ. ञ. ट. कल्पैर्वानरैर्वेगवत्तरैः . ग. कल्पैराशुप्रेरय. १६ ङ. छ. झ. ट. ज्ञाताः १७ छ. झ ट. संप्रेषयहरीश्वरान्. ख. ङ. च. ज. न. हरीन्प्रेषयचापरान्. १८ छ. झ. द. ताशीघ्रंसर्वानेवकपीश्वरान्. १९ ग. लंगम. १४ क. ग. छ. श्रीमद्वाल्मीकि रामायणम् [ किष्किन्धाकाण्डम् ४ अहोभिर्दशभिर्ये' हि नागच्छन्ति ममाज्ञया || हन्तव्यास्ते दुरात्मानो राजशासनदूषकाः ॥ १२ ॥ शतान्यथ सहस्राणां कोट्यश्च मम शासनात् ॥ प्रयान्तु कपिसिंहानां दिशो मैम मते स्थिताः ॥१३॥ मेघपर्वतसंकाशाश्छादयन्त इवाम्बरम् || घोररूपाः कपिश्रेष्ठा यान्तु मच्छासनादितः ॥ १४ ॥ ते गतिज्ञा गतिं गत्वा पृथिव्यां सर्ववानराः || आनयन्तु हरीन्सर्वास्त्वरिताः शासनान्मम ॥ १५ ॥ तस्य वानरराजस्य श्रुत्वा वायुसुतो वचः ॥ दिक्षु सर्वासु विक्रान्तान्प्रेषयामास वानरान् ॥ १६ ॥ ते पदं विष्णुविक्रान्तं पतत्रिज्योतिरध्वगाः ॥ प्रयाताः प्रहिता राज्ञा हेरयस्तत्क्षणेन वै ॥ १७ ॥ ते समुद्रेषु गिरिषु वनेषु च सरस्सु च ॥ वानरा वानरान्सर्वात्रामहेतोरचोदयन् ॥ १८ ॥ मृत्युकालोपमस्याज्ञां राजराजस्य वानराः || सुग्रीवस्याययुः श्रुत्वा सुग्रीवभयदर्शिनः ॥ १९ ॥ ततस्तेऽञ्जनसंकाशा गिरेस्तस्मान्महाजवाः ॥ तिस्रः कोट्यः प्लवङ्गानां निर्ययुर्यत्र राघवः ॥ २० ॥ अस्तं गच्छति यत्रार्कस्तस्मिन्गिरिवरे स्थिताः ॥ तप्तहेममहाभासस्तस्मात्कोट्यो दश च्युताः ॥ २१ ॥ कैलासशिखरेभ्यश्च सिंहकेसरवर्चसाम् || ततः कोटिसहस्राणि वानराणामुपागमन् ॥ २२ ॥ फलमूलेन जीवन्तो हिमवन्तमुपाश्रिताः ॥ तेषां कोटिसहस्राणां सहस्रं समवर्तत ॥ २३ ॥ अँङ्गारकसमानानां भीमानां भीमकर्मणाम् || विन्ध्याद्वानरकोटीनां सहस्राण्यपतन्द्रुतम् ॥ २४ ॥ क्षीरोदवेलानिलयास्तमालवनवासिनः || नारिकेलाशनाश्चैव तेषां संख्या न विद्यते ॥ २५ ॥ वनेभ्यो गहरेभ्यश्च सरियश्च महाजवाः ॥ आगच्छद्वानरी सेना पिबन्तीव दिवाकरम् ॥ २६ ॥ ये तु त्वरयितुं याता वानराः सर्ववानरान् || ते वीरा हिमँवच्छेलं दहशुस्तं महाद्रुमम् ॥ २७ ॥ तसिन्गिरिवरे रम्ये यज्ञो माहेश्वरः पुरा ॥ सर्वदेवैमनस्तोषो बभौ दिव्यो मनोमः ॥ २८ ॥ अन्ननिष्यन्दजातानि मूलानि च फलानि च ॥ अमृतास्वादकल्पानि दहशुस्तत्र वानराः ॥ २९ ॥ तदन्नसंभवं दिव्यं फैलं मूलं मनोहरम् ॥ यः कश्चित्सकृदश्वाति मासं भवति तर्पितः ॥ ३० ॥ १५२ शतानीति बहुसंख्याभिधानं लक्ष्मणाय वानरासंख्ये- | ततः तस्माद्धेतोः । तस्मागिरेः अञ्जनगिरेः । निर्ययुः यत्वद्योतनाथ ॥१२ - १४ || गम्यत इति गतिः वास- | ॥ २० - २४ ॥ अत्रापतन् द्रुतमित्यनुषज्यते । संख्या स्थानं । पृथिव्यां सर्वान्हरीन् आनयन्तु इति संबन्धः न विद्यतइति उत्तरत्र संख्याकीर्तनं प्रधानाभिप्रायेण ।। १५–१६ ॥ पतत्रिज्योतिरध्वगाः पक्षिनक्षत्रमा- ॥ २५ – २६ || तुशब्दो हनुमत्प्रेरितवानरव्यावर्तकः । र्गगाः सन्तः । विष्णुविक्रान्तं पदं आकाशं । प्रयाताः नीलेन पूर्व प्रेरिता इत्यर्थः । तेषामेव लक्ष्मणसन्निधाने ॥ १७–१९ ॥ यत्र येन हेतुनाराघवो वर्तते समागमनं । सद्यो हनुमत्प्रेरितानां तदसंभवात् । तं स्वभावतो विलंबेन कार्यकारिणः । तान्शीघ्रमिहानय ॥ ११ ॥ रामानु० आनेतृबहुसंख्याभिधानमानेतव्या नामसंख्यातत्वंल- क्ष्मणायद्योतयितुं ॥ १३ ॥ शि० गतिज्ञाः तत्तत्स्थानाभिज्ञाः । गतिं तत्तन्निवासं । गत्ला । गतिशब्दः कर्मसाधनः ॥ १५ ॥ ति० मृत्युकालोपमस्य निग्रहविषयेइतिशेषः ॥ १९ ॥ कतक० माहेश्वरोयज्ञः महेश्वरदेवत्यः | दिव्योश्वमेधः । सर्वदेवानांमन- स्तोषोयत्रसः ॥ २८ ॥ ती० अन्ननिष्यन्दजातानि होमद्रव्याज्यादिस्रवणाज्जातानि । तत्र यज्ञायतने ॥ २९ ॥ इतिसप्तत्रिंशः सर्गः ॥ ३७ ॥ ^ [ पा० ] १ क. ख. ग. ङ. –ट. र्येच. २ छ. ज. झ. ट. सहस्राणि ३ छ. झ. ट. निदेशेममयेस्थिताः ४ ग. ङ. च. ज. ञ. ज्ञावा. ५ छ. झ.ट. हरयस्तुक्षणेनवै. ६ घ. कपिराजस्य. ७ घ. सुग्रीवस्यवचः श्रुत्वा ८ डट. भयशंकिताः. ९ ङ. ट. न्महाबलाः १० क. ग. छ. ट. रताः ११ ङ. -ट. संतप्तहेमवर्णाभाः १२ ङ. - ट. वानराणांसमागमन्. १३ ङ. च. जं. ञ. अङ्गारसमवर्णानां ख. अङ्गारनिकराभाणां. १४ क. ग. ङ. च. ज. सहस्राण्यापतन्. १५ घ. शक्यते १६ क. ग. वानराश्चमहौजसः. ङ. – ट. सरिद्रयश्चमहाबलाः १७ छ ज झ ट . हिमवच्छेले. १८ क. ङ. च. छ. झ ञ ट. पुण्ये. १९ क. सर्वदेवप्रियकरो. २० ङ. -ट. बभूवसुमनोरमः २१ क. ग. डट. अमृतवादुकल्पानि २२ क. छ. झ. ट. फलमूलं. १५३ सर्गः ३८ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । तानि मूलानि दिव्यानि फलानि च फलाशनाः ॥ औषधानि च दिव्यानि जगृहुर्हरियूथपाः ॥३१॥ तैसाच्च यज्ञायतनात्पुष्पाणि सुरभीणि च ॥ आनिन्युर्वैनरा गत्वा सुग्रीवप्रियकारणात् ॥ ३२ ॥ ते तु सर्वे हरिवराः पृथिव्यां सर्ववानरान् || संचोदयित्वा त्वरिता यूथानां जग्मुरग्रतः ॥ ३३ ॥ ते तु तेन मुहूर्तेन यूँथपाः शीघ्रगामिनः || किष्किन्धां त्वरया प्राप्ताः सुग्रीवो यत्र वानरः ॥ ३४ ॥ ते गृहीत्वौषधीः सर्वाः फलं मूलं च वानराः ॥ तं प्रतिग्राहयामासुर्वचनं चेदमब्रुवन् ॥ ३५ ॥ सर्वे पेरिगताः शैलाः समुद्राश्च वनानि च ॥ पृथिव्यां वानराः सर्वे शासनादुपयान्ति ते ॥ ३६ ॥ एवं श्रुत्वा ततो हृष्टः सुग्रीवः प्लवगाधिपः ॥ प्रतिजग्राह तत्प्रीतस्तेषां सर्वमुपायनम् ॥ ३७॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे सप्तत्रिंशः सर्गः ॥ ३८ ॥ अष्टत्रिंशः सर्गः ॥ ३८ ॥ सुप्रीवेण सौमित्रिणासहशिबिकारोहणेन रामसमीपमेत्यतत्पादयोःप्रणामः ॥ १ ॥ रामेणपरिष्वङ्ग पूर्वस्वाज्ञयासमुपवि- टंसुग्रीवंप्रति संग्रहेणराजनीतिप्रदर्शन पूर्वक मुद्योगसमयसंप्राप्तिनिवेदनेन स्वकार्योद्यमनचोदना ॥ २ ॥ सुग्रीवेणश्रीरामंप्रति स्व विषयकतत्प्रसादप्रशंसनपूर्वक स्वोद्यमसूचकनानादेशसमागतासंख्येयकपिसेनासमागमननिवेदनेन तत्परितोषणम् ॥ ३ ॥ प्रतिगृह्य च तत्सर्वमुपायनसुपाहृतम् || वानरान्सान्त्वयित्वा च सर्वानेव व्यसर्जयत् ॥ १॥ विसर्जयित्वा स हरीशूरांस्तान्कृतकर्मणः ॥ मेने कृतार्थमात्मानं राघवं च महाबलम् ॥ २ ॥ स लक्ष्मणो भीमबलं सर्ववानरसत्तमम् || अब्रवीत्प्रश्रितं वाक्यं सुग्रीवं संग्रहर्षयन् || किष्किन्धाया विनिष्काम यदि ते सौम्य रोचते ॥ ३ ॥ तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य सुभाषितम् ॥ सुग्रीवः परमप्रीतो वाक्यमेतदुवाच ह ॥ ४ ॥ एवं भवतु गॅच्छावः स्थेयं त्वच्छासने मया ॥ ५॥ तमेवमुक्त्वा सुग्रीवो लक्ष्मणं शुभलक्षणम् ॥ विसर्जयामास तदा तौरामन्याश्च योषितः ॥ ६ ॥ ऍतेत्युच्चैर्हरिवरान्सुग्रीवः समुदाहरत् ॥ ७ ॥ तस्य तद्वचनं श्रुत्वा हरयः शीघ्रमाययुः ॥ बद्धाञ्जलिपुटाः सर्वे ये स्युः स्त्रीदर्शनक्षमाः ॥ ८ ॥ तानुवाच ततः प्राप्तान्राजार्कसदृशप्रभः ॥ उपस्थापयत क्षिप्रं शिविकां मम वानराः ॥ ९ ॥ श्रुत्वा तु वचनं तस्य हरयः शीघ्रविक्रमाः ॥ समुपस्थापयामासुः शिबिकां प्रियदर्शनाम् ॥ १० ॥ तामुपस्थापितां दृष्ट्वा शिबिकां वानराधिपः || लक्ष्मणारुह्यतां शीघ्रमिति सौमित्रिमब्रवीत् ॥ ११ ॥ प्रसिद्धं ॥ २७–३७॥ इति श्रीगोविन्दराजविरचिते अथ रामेण सुग्रीवसमागमोष्टत्रिंशे– प्रतिगृह्ये- श्रीमद्रामायणभूषणे मुक्ताहाराख्याने किष्किन्धाका - त्यादि ॥ उपायनं उपदां ॥ १-६ ।। एत आगच्छत ण्डव्याख्याने सप्तत्रिंशः सर्गः ॥ ३७ ॥ ।। ७-११ ।। - ति० विनिष्कामेति । प्रार्थनेलोट् ॥ ३ ॥ [ पा०] १ ग. ददृशुः २ झ. हरिपुङ्गवा: ३ ग. तस्मात्सु. ४ ग. र्वानरश्रेष्ठाः ५ क. - ट. त्वरितं. क. ङ. श्र. ज. अ. त्वरितंयूथपाः. ग. त्वरितमागच्छन्नग्रतस्तदा ६ च तेनतेनमुहूर्तेन. ७ ङ. च. झ ञ ट . कपयः शीघ्रचारिणः. ८ घ, ङ. छ. ट. फलमूलंच. ग. फलमूलानि ९ ङ. - ट. परिहृताः १० ज. परितश्चवनानिच. ङ. च. छ. झ ञ ट . सरितश्चवनानिच. ११ क. तच्छ्रुत्वातुततो. ख. एतच्छ्रुत्वावचोहृष्टः ञ. पूर्वश्रुत्वा १२ ग. घ. छ. झ ट जग्राहचप्रीतः क. च. ज. ब. जग्रा हसुप्रीतः १३ घ. किष्किन्धातोऽभि. १४ ग. ड–ज. ट. विनिष्कामो. १५ ङ. - ट. गच्छामः १६ ङ. छ. झ ञ ट ताराद्याश्चैव. १७ छ. झ. ट. एहीत्युच्चैः १८ ग घ. हरिवरः सुग्रीवः १९ घ. येच. २० घ. शीघ्रंसौमित्रिमिदमब्रवीत्. वा. रा. १३९ १५४ श्रीमद्वाल्मीकि रामायणम् । [ किष्किन्धाकाण्डम् ४ इत्युक्त्वा काञ्चनं यानं सुग्रीवः सूर्यसन्निभम् || बृहद्भिर्हरिभिर्युक्तमारुरोह सलक्ष्मणः ॥ १२ ॥ पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि | शुक्लैश्च वालव्यजनैर्धूयमानैः समन्ततः ॥ १३ ॥ शङ्खभेरीनिनादैश्च हेरिभिश्चाभिनन्दितः ॥ निर्ययौ प्राप्य सुग्रीवो राज्यश्रियमनुत्तमाम् ॥ १४ ॥ स वानरंशतैस्तीक्ष्णैर्बहुभिः शस्त्रपाणिभिः ॥ परिकीर्णो ययौ तत्र यत्र रामो व्यवस्थितः ॥ १५ ॥ स तं देशमनुप्राप्य श्रेष्ठं रामनिषेवितम् || अवातरन्महातेजा : शिबिकाया: सलक्ष्मणः ॥ १६ ॥ आसाद्य च ततो रामं कृताञ्जलिपुटोभवत् ॥ कृताञ्जलौ स्थिते तस्मिन्वानराश्राभवंस्तथा ॥ १७ ॥ तटाकमिव तैदृष्ट्वा रामः कुमलपङ्कजम् ॥ वानराणां महत्सैन्यं सुग्रीवे प्रीतिमानभूत् ॥ १८ ॥ पादयोः पतितं मूर्ध्ना तमुत्थाप्य हरीश्वरम् ॥ प्रेम्णा च बहुमानाच्च राघवः परिषस्वजे ॥ १९ ॥ परिष्वज्य च धर्मात्मा निषीदेति ततोऽब्रवीत् ॥ तं निषण्णं ततो दृष्ट्वा क्षितौ रामोऽब्रवीद्वचः ॥ २० ॥ धर्ममर्थं च कामं च यस्तु काले निषेवते ॥ विभज्य सततं वीर स राजा हरिसत्तम ॥ २१ ॥ हित्वा धर्म तैथार्थ च कामं यस्तु निषेवते ॥ स वृक्षाग्रे यथा सुप्तः _पंतितः प्रतिबुध्यते ॥ २२ ॥ अमित्राणां वधे युक्तो मित्राणां संग्रहे रतः || त्रिवर्गफलभोक्ता तु राजा धर्मेण युज्यते ॥ २३ ॥ उद्योगसमयस्त्वेष प्राप्तः शत्रुविनाशन || संचिन्त्यतां हि पिङ्गेश हरिभिः सह मत्रिभिः ॥ २४ ॥ एवमुक्तस्तु सुग्रीवो रामं वचनमब्रवीत् ॥ २५ ॥ प्रनष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम् ॥ त्वत्प्रसादान्महाबाहो पुनः प्राप्तमिदं मया || तव देव प्रसादाच आतुश्च जयतां वर ॥ २६ ॥ कृतं न प्रतिकुर्याद्यः पुरुषाणां स दूषकः ॥ २७ ॥ एते वानरमुख्याच शतशः शत्रुसूदन ॥ प्राप्ताश्रादाय बलिनः पृथिव्यां सर्ववानरान् ॥ २८ ॥ अक्षाश्रावहिताः शूरा गोलाला राघव ॥ कान्तारवनदुर्गाणामभिज्ञा घोरदर्शनाः ॥ २९ ॥ देवगन्धर्व पुत्राश्च वानराः कामरूपिणः ॥ स्वैः स्वैः परिवृताः सैन्यैर्वर्तन्ते पथि राघव ॥ ३० ॥ — हरिभिः वाहकहरिभिः ॥ १२ – १६ ।। तथाऽभवन् | तुशब्द: । धर्मेण राजधर्मेण ॥ २३ – २५ ॥ प्रनष्टे- कृताञ्जलिपुटा अभवन् ।। १७–१८ ॥ पूर्व दूराद- त्यादिसार्धश्लोकमेकं वाक्यं । देव त्वत्प्रसादात्तवभ्रातुः जलिः कृतः संप्रति समीपे पादयोः पतनं ॥ १९- २२ ॥ त्रिवर्गफलभोक्ता यथाकालं धर्मार्थकामरूप- प्रसादाञ्च कपिराज्यादिकं पुनश्च प्राप्तं ॥ २६ – २७ ॥ अयथाकालानुष्ठानवैषम्यं द्योतयति | आदाय आहूय ॥ २८-३० ॥ - फलभोक्ता स० एत आगच्छत । इत्युच्चैः समुदाहरत् । लक्ष्मणसंवादकालेदूरस्थत्वादितिभावः ॥ ति० एहि एतेत्यर्थः ॥ ति० स्त्रीदर्श - नक्षमाः स्त्रीसमूहेपिराजदर्शनक्षमाः । अत्याप्ताइतियावत् ॥ स० स्त्रीदर्शनक्षमाइत्यनेन तारादिविसर्जनंनैतद्दर्शनाभावार्थे किंतुरामं प्रतिगमनार्थमेवेतिसूचयति ॥ स० राज्यश्रियंप्राप्यनिर्ययौ । अनेन नपूर्ववचतुर्भिर्जगामेतिसूचयति ॥ १४ ॥ ति० वानरा- श्चतथाभवन् कृताञ्जलिपुटाअभवन्नित्यर्थः ॥ १७ ॥ ति० आहादकत्वात्तटाकोपमा । तदुपमेयं वानराणांमहत्सैन्यं ॥ स० कुट्मलपङ्कजं कुट्मलात्मकानिपङ्कजानिय स्मिंस्तादृशतटाकमिवस्थितंतत्सैन्यं दृष्ट्वासुग्रीवेप्रीतिमानभूत् । निश्शब्दत्वात्तटाकसाम्यो- क्तिः | संपुटाकारत्वात्कुट्मलपङ्कजमित्युक्तिः ॥ १८ ॥ ति० वृक्षाग्रेसुप्तः पतितः सन्यथाप्रतिबुध्यते तथाकामपरोराज्यभ्रष्टः सन्प्रतिबुध्यतइत्यर्थः ॥ २२ ॥ शि० कृतमुपकारंयोनप्रतिकुर्यात् सपुरुषाणांमहात्मनांदूषकः महात्मविघातदोषंलभतइत्यर्थः ॥ ति० पुरुषाणांमध्येस एवदूषकः धर्मनाशकइत्यर्थः ॥ २७ ॥ [ पा० ] १ ङ. – ट, बहुभिः. ग. महद्भिः २ घ ङ. - ट बन्दिभिवाभि ३ घ. शतैर्भमैः ४ ग. आसाद्यतु. ५ ग घ. ङ. छ. – ट. तंदृष्ट्वा च संदृष्ट्वा ६ ङ. ज. - ट. निषण्णंतं. ७ ङ. च. ज.ट. रामोऽब्रवीत्ततः. ग. रामस्ततोऽब्रवीत्. ८ क॰ ग. ङ. च. ज॰—ट. कालेयस्तु. ९ ख. ततोर्थंच. १० क. पतन्नप्रतिबुध्यते. ११ ग. झ. ट. भोक्ताच. १२ ङ.—ट. शत्रुनिषूदन. ख. शत्रुनिबर्हण १३ छ. झ. ट. पुरुषाणांहि १४ ग. छ. झ. ट. ऋक्षाश्चवानराः ख. ऋक्षाचवानराघोराः ङ. च. ज. ज. ऋक्षाश्चप्रहिताः क. घ. ऋक्षाचावाहिताः. सर्गः ३९ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । शतैः शतसहस्रैश्च कोटिभिव प्लवङ्गमाः ॥ अयुतैश्यावृता वीराः शङ्कुभिश्च परन्तप ॥ ३१ ॥ अर्बुदै रर्बुदशतैर्मध्यैश्चान्तैश्च वानराः ॥ समुद्रश्च परार्धेश्च हॅरयो हरियूथपाः ॥ ३२ ॥ आगमिष्यन्ति ते राजन्महेन्द्रसमविक्रमाः ॥ मेरुमन्दरसंकाशा विन्ध्यमेरुकृतालयाः ॥ ३३ ॥ ते त्वाम भिगमिष्यन्ति राक्षसं ये सबान्धवम् ॥ निहत्य रावणं संख्ये ह्यानयिष्यन्ति मैथिलीम् ॥३४॥ तंतस्तमुद्योगमवेक्ष्य बुद्धिमान्हरिप्रवीरस्य निदेशवर्तिनः ॥ बभूव हर्षाद्वसुधाधिपात्मजः प्रबुद्धनीलोत्पलतुल्यदर्शनः ॥ ३५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे अष्टत्रिंशः सर्गः ॥ ३८ ॥ १५५ एकोनचत्वारिंशः सर्गः ॥ ३९ ॥ रामसुग्रीवयोर्मिथः सहर्षसंभाषमाणयोः सतोः शतबलिप्रमुखैर ने कैर्वानरसेनापतिभिः नानादेशनिवासिभिर्नानाजाति- संख्याबलवर्णविशिष्टैर्धरणीतलचालक निज चरणाभिघातसमुत्थितरेणुभिः सूर्यच्छायामाच्छादयद्भिः स्वस्वसैन्यैः सह रामसु- ग्रीवसमीपमेत्यचरणप्रणामः ॥ १ ॥ इति ब्रुवाणं सुग्रीवं रामो धर्मभृतां वरः ॥ बाहुभ्यां संपरिष्वज्य प्रत्युवाच कृताञ्जलिम् ॥ १ ॥ यदिन्द्रो वर्षते वर्ष न तच्चित्रं भवेत्केचित् || आदित्यो वा सहस्रांशुः कुर्याद्वितिमिरं नभः ॥ २ ॥ चन्द्रमा 'रँश्मिभिः कुर्यात्पृथिवीं सौम्य निर्मलाम् ॥ त्वद्विधो वाऽपि मित्राणां 'प्रतिकुर्यात्परंतप || ३ || एवं त्वयि न तच्चित्रं भवेद्यत्सौम्य शोभनम् || जानाम्यहं त्वां सुग्रीव सततं प्रियवादिनम् ॥ ४ ॥ त्वत्सनाथः सखे संख्ये जेतासि सकलानरीन् || त्वमेव मे सुहन्मित्रं साहाय्यं कर्तुमर्हसि ॥ ५ ॥ शतैरित्यादि । अत्र केचित्पमध्याहर्तव्यं । केचित् | परार्धमाहुर्यथोत्तरं दशगुणं तथा ज्ञेयं || हरियूथपा प्लवङ्गमा: शतैः कपिशतैः । आवृता आगमिष्यन्ति । इत्येतत्प्रथमान्तविशेषणत्वेन सर्वत्र संबध्यते ॥ ३१ - केचिच्छतसहस्रैरावृता आगमिष्यन्ति । केचित्कोटि- ३४ || प्रबुद्धनीलोत्पलतुल्यदर्शन: विकसितनीलो- भिरावृता आगमिष्यन्ति केचिदयुतैरावृता आगमिष्य- | पलदर्शनीयवर्णः ॥ ३५ ॥ इति श्रीगोविन्दराजविर- न्ति । केचिच्छङ्कभिः । केचिदर्बुदैः । केचिन्मध्यैः । चिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने किष्कि- केचिदन्तैरावृता आगमिष्यन्ति । केचिद्धरयः |न्धाकाण्डव्याख्याने अष्टत्रिंशः सर्गः ॥ ३८ ॥ समुद्रैरावृता आगमिष्यन्ति । केचित्परार्वैरावृता आगमिष्यन्तीति योजना । संख्यालक्षणमुक्तं ज्योतिः- अथ सर्ववानरसेनासमागम एकोनचत्वारिंशे- शास्त्रे — “ एकं दशशतमस्मात्सहस्रमयुतं ततः परं | इति ब्रुवाणमित्यादि ॥ १ ॥ त्वद्विधः त्वादृशः सत्पु- लक्षम् | प्रयुतं कोटिमथार्बुदवृन्दे खर्व निखर्व च ॥ रुषः । मित्राणां प्रतिकुर्यात् प्रत्युपकारं कुर्यात् । न तस्मान्महासरोजं शङ्कु सरितांपतिं त्वन्तम् । मध्यं | तच्चित्रमिति संबन्धः । शोभनं प्रत्युपकाररूपं | सुहृत् ती० शतसहस्रंलक्षं । शतलक्षंकोटिः । अयुतं दशसहस्रं । कोटिलक्षं शङ्कः । शङ्कसह अस्माद्दशगुणोन्तः । अस्माद्विंशतिगुणः समुद्रः । अस्मात्रिंशद्भुणः परार्धः ॥ ३१ ॥ ३२ ॥ इत्यष्टत्रिंशः सर्गः ॥ ३८ ॥ [ पा० ] १ छ. झ. ट. वर्तन्तेकोटिभिस्तथा २ क अर्बुदैर्न्यर्बुदशतैः ३ छ. झ. समुद्राश्चपरार्धाच ४ ग. हरिभिर्हरि. क. येचान्येहरि. ५ ङ. -ट. मेघपर्वतसंकाशामेरुविन्ध्यकृतालयाः ६ ग. ज. लामनु. ७ छ. झ. राक्षसंयोद्धुमाहवे. ८ छ. झ. ट. युद्धे. ९ क. – ट, ततस्समुद्योगं. १० च. – ट. वीर्यवान्. ११ ङ च ज नीलोत्पलदर्शनस्तदा १२ ङ. ―ट. भविष्यति. क. ग. भवेद्भुवि. १३ ङ. छ. झ. ट. रजनीकुर्यात्प्रभयासौम्य. १४ क. ग. छ. झ ट प्रीतिंकुर्यात् १५ क. एतत्त्वयि १६.ग. निर्मलं. १७ त्वमेवमेइत्यर्धस्थाने क. पाठे. त्वंमेभ्रातासखाचत्वंप्रियः सौम्यसुहञ्चमे । त्वमेसुग्रीववैदेयाः साहाय्यं कर्तु- मर्हसि । इत्येकःश्लोकोदृश्यते. अर्बुदाद्दशगुणंमध्यं । १५६ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४. जहारात्मविनाशाय 'वैदेहीं राक्षसाघमः ॥ वञ्चयित्वा तु पौलोमीमनुहादो यथा शेचीम् ॥ ६ ॥ नॅचिरात्तं निष्यामि रावणं निशितैः शरैः ॥ पौलोम्याः पितरं दृतं शतऋतुविाहवे ॥ ७ ॥ एतस्मिन्नन्तरे चैवँ रजः समभिवर्तत ॥ उष्णां तीव्रां सहस्रांशो छायद्गगने प्रभाम् ॥ ८ ॥ दिशः पर्याकुलाश्चासत्रजसा तेन मूर्छता || चचाल च मही सर्वा सशैलवनकानना ॥ ९ ॥ ततो नगेन्द्रसंकाशैस्तीक्ष्णदर्महाबलेः ॥ कृत्स्ना संछादिता भूमिरसंख्येयैः प्लवङ्गमैः ॥ १० ॥ निमेषान्तरमात्रेण ततस्तैर्हरियूथपैः ॥ कोटीशैतपरीवारैः कामरूपिभिरावृता ॥ ११ ॥ नादेयैः पार्वतीयैश्च सामुद्रश्च महाबलैः ॥ हरिभिर्मेनिदैरन्यैश्च वैचारिभिः ॥ १२ ॥ तरुणादित्यवर्णैश्च शशिगौरव वानरैः ॥ पद्मकेसरवर्णैश्च श्वेतैरुकृतालयैः ॥ १३ ॥ कोटीसँह स्त्रैर्दशभिः श्रीमान्परिवृतस्तदा || वीरः शतबलिर्नाम वानरः प्रत्यदृश्यत ॥ १४ ॥ ततः काञ्चनशैलाभस्ताराया वीर्यवान्पिता || अनेकैदशसाहस्रैः कोटिभिः प्रत्यदृश्यत ॥ १५ ॥ तथापरेण कोटीनां सहस्रेण समन्वितः ॥ पिता रुमायाः संप्राप्तः सुग्रीव श्वशुरो विभुः ।। १६ ।। पद्मकेसर संकाशस्तरुणार्कनिभाननः ॥ बुद्धिमान्वानरश्रेष्ठः सर्ववानरसत्तमः ॥ १७ ॥ अनीकै हुसाहस्रैर्वानराणां समन्वितः ॥ पिता हनुमतः श्रीमान्केसरी प्रत्यदृश्यत ॥ १८ ॥

  • गोलालमहाराजो गवाक्षो भीमविक्रमः ॥ वृतः कोर्टिसहस्रेण वानराणामदृश्यत ॥ १९ ॥

ऋक्षाणां भीमवेगानां धूत्रः शत्रुनिबर्हणः ॥ वृतः कोटिसहस्राभ्यां द्वाभ्यां समभिवर्तत ॥ २० ॥ मेहाचलनि भैर्घोरैः पनसो नाम यूथपः ॥ आजगाम महावीर्यस्तिसृभिः कोटिभिर्वृतः ॥ २१ ॥ नीलाञ्जन चयाकारो नीलो नौमाथ यूथपः ॥ अदृश्यत महाकायः कोटिभिर्दशभिर्वृतः ॥ २२ ॥ ततः काञ्चनशैलाभो गवयो नाम यूथपः ॥ आजगाम महावीर्य : कोटिभिः पञ्चभिर्वृतः ॥ २३ ॥ शोभनहृदयः ॥ २५ ॥ जहारेति इन्द्रेण ईप्सितां त्यनन्तरं ॥ १० ॥ ततः सेनासमुदायव्याप्त्यनन्तरं । पौलोमीं तत्पितुः पुलोमस्यानुमत्यानुहादो जहार । नादेयैः नदीतीरवनभवैः । पार्वतीयैः पर्वतोत्पन्नैः। इन्द्रस्त्वनुमन्तारं पुलोमं हत्वा तां पुनरानीयोदवहदिति पौराणिकी कथा ज्ञेया || ६-७ ॥ समभिवर्तत वनचारिमि: आवृतेति पूर्वेणान्वयः ॥ ११ - १४ ॥ समभ्यवर्तत । मूर्छता व्याप्नुवता ।। ८-९॥ अथं तारायाः पिता सुषेणः ||१५|| रुमायाः पिता तारः सेनासमुदायव्याप्तिमाह - इ-तत इति ॥ ततः रजोव्या- || १६–२० ॥ कोटिभिः कोटिसंख्याकैः ॥ २१ - ति० य आत्मविनाशाय मैथिलींजहार मारीचेनमांवञ्चयित्वा तंनचिरात् शीघ्रं | अरिहा इन्द्रइववधिष्यामि । पौलोम्याः पित- रमिवेत्यनेन रावणकृतोजानक्यतिकमाभावः सूचितः ॥ ६ ॥ स० शशिगौरैः चन्द्रवद्धवलैः । तस्यापिकलङ्कित्वात्तदपेक्षयाधा- वल्यंवक्तं॒श्वेतैरित्युक्तं ॥ ति० हेमा हेमाचलः ॥ १३ ॥ शि० महाबलनिभैः महाबलेनप्रकाशमानैः ॥ २१ ॥ रामानु० सु- ग्रीवंसमुपस्थित मितिपाठः || शि० दरीमुखोयूथपः सुग्रीवंसमुपस्थितःसन् अभ्याययौ ॥ २३ ॥ [ पा० ] १ ग. छ. झ. ट. मैथिलीं. २ च. ज. ज. दिवि. ३ ख. अचिरात्तं. ४ क. ख. ग. ङ. - ट. वधिष्यामि. ५ क, ग.—ज. ज. ट. रिवारिहा. ६ ग. भीमरजः ७ घ. - ञ. उष्णंतीनं. झ. उष्णतीत्रां. ८ छ. झ. ट. वासंस्तमसातेन. ९ ग. च. –झ. मूर्चिछताः. १० घ. वसुमती. ११ ङ. च. ज. ञ. शतवृतैश्चान्यैः ख. शतवृतैश्चैवप्रच्छन्नाकामरूपिभिः. १२ छ. झ. ट. वानरैर्हरियूथपैः . १३ क. ग. च. – ट. पार्वतेयैश्च १४ ग. मेघसंकाशैर्ऋक्षैश्च. घ. मेघसंकाशैरन्यैश्च १५ क. ख. ग. ङ. —ट. वनवासिभिः १६ छ. झ. ट. हेमकृतालयैः १७ ग. सहस्रैर्बहुभिः १८ ङ. - ट. अनेकैर्बहुसाहस्रैः. १९ ग. तथाशतेन. २० घ. श्वशुरःप्रभुः ख. श्वशुरोमहान् २१ ङ. च. ज. ञ. गोलाङ्गूलाधिपः श्रीमान्, ग. गोलाङ्गूलो महावीर्यः २२ ग. कोटिसहस्राणांशतेनसमदृश्यत. २३ ङ. छ. ट. महाबलनिभैः• २४ ग. महावीर्यः पञ्चभिः, २५ ङ. - ट. नामैषयूथुपः, ख. नामाथवीर्यवान्. २६ क. घ. पञ्चभिःकोटिभिः, सर्गः ३९] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । देरीमुखश्च बलवान्यूथपोभ्याययौ तदा ॥ वृतः कोटिसहस्रेण सुग्रीवं समुपस्थितः ॥ २४ ॥ मैन्दश्च द्विविदश्वोभावश्विपुत्रौ महाबलौ | कोटिकोटिसहस्रेण वानराणामदृश्यताम् ॥ २५ ॥ गजश्च बलवान्वीरः कोटिभिस्तिसृभिर्वृतः ॥ आजगाम महातेजाः सुग्रीवस्य समीपतः ॥ २६ ॥ ऋक्षराजो महातेजा जाम्बवान्नाम नामतः ॥ कोटिभिर्दशभिः प्राप्तः सुग्रीवस्य वशे स्थितः ॥ २७ ॥ मण्वान्नाम विक्रान्तो वानरो वानरेश्वरम् || आययौ बलवांस्तूर्ण कोटीशतसमावृतः ॥ २८ ॥ ततः कोटिसहस्राणां सहस्रेण शतेन च ॥ पृष्ठतोऽनुगतः प्राप्तो हरिभिर्गन्धमादनः ॥ २९ ॥ ततः पद्मसहस्रेण वृतः शङ्कुशतेन च ॥ युवराजोङ्गद प्राप्तः पितृतुल्यपराक्रमः ॥ ३० ॥ ततस्तारातिस्तारो हरिर्भीमपराक्रमः || पञ्चभिर्हरिकोटीभिर्दूरतः प्रत्यदृश्यत ॥ ३१ ॥ ईन्द्रजानुः कपिर्वीरो यूथपः प्रत्यदृश्यत || एकादशानां कोटीनामीश्वरस्तैश्च संवृतः ॥ ३२ ॥ ततो रैम्भस्त्वनुप्राप्तस्तरुणादित्यसन्निभः ॥ अयुतेनावृतश्चैव सहस्रेण शतेन च ॥ ३३ ॥ ततो यूथपतिवींरो दुर्मुखो नाम वानरः ॥ प्रत्यदृश्यत कोटिभ्यां द्वाभ्यां परिवृतो बली ॥ ३४ ॥ १ कैलासशिखराकारैर्वानरैर्भीमविक्रमैः ॥ वृतः कोटिसहस्रेण हनुमान्प्रत्यदृश्यत ॥ ३५ ॥ नलश्चापि महावीर्यः संवृतो द्रुमवासिभिः ॥ कोटीशतेन संप्राप्तः सहस्रेण शतेन च ॥ ३६ ॥ तैंतो दैधिमुखः श्रीमान्कोटिभिर्दशभिर्वृतः ॥ संप्राप्तोभितस्तस्य सुग्रीवस्य महात्मनः ॥ ३७ शरभः कुमुदो वह्निर्वानरो रंह एव च ॥ एते चान्ये च बहवो वानराः कामरूपिणः ॥ ३८ ॥ आवृत्य पृथिवीं सर्वां पर्वतांश्च वनानि च ॥ यूथपाः समनुप्राप्तास्तेषां संख्या न विद्यते ॥ ३९ ॥ अंगताच विशिष्टाच पृथिव्यां सर्ववानराः ॥ ४० ॥ 2 आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः ॥ अभ्यवर्तन्त सुग्रीवं सूर्यमभ्रगणा इव ॥ ४१ ॥ कुर्वाणा बेहुशब्दांच प्रहृष्टा बौहुशालिनः || शिरोभिर्वानरेन्द्राय सुग्रीवाय न्यवेदयन् ॥ ४२ ॥ १५७ २३ || सुप्रीवं समुपस्थितः प्राप्तः ॥ २४ ॥ अदृश्यतां | न्धः ॥ ३५ ॥ कोटिशतेनेत्याद्युपलक्षणे तृतीया अदृश्येतां ।। २५-२७ ॥ रुमण्वान्नाम विक्रान्तो ॥ ३६-३९ ॥ पृथिव्यां विशिष्टाच अप्राकृताः । वानरो वानरेश्वरमाययौ ॥ २८-३० ॥ ताराद्युतिः | देवयोनय इत्यर्थः । सर्ववानराश्च प्राकृतवानराश्च । नक्षत्रतुल्यप्रभः । तारः रुमायाः पितुरन्योयं ॥ ३१ आगता एव ॥ ४० ॥ आप्लवन्तः लङ्घयन्तः । अभ्र- —३४ ॥ कोटिसहस्रेणोपलक्षितैर्वानरैर्वृत इति संब- | गणा: मेघगणाः ॥ ४१ ॥ न्यवेदयन् आत्मानमिति शि० कोटिसहस्राणांवानराणां शतेनसहस्रेण लक्षेणेत्यर्थः । वृतः । पृष्ठतोनुगतः पश्चाञ्चलितः । किंच पृष्ठतोनुगताअनुचरा यस्यसगन्धमादनः प्राप्तः ॥ २९ ॥ शि० आठवन्तः वृक्षादीन्समुल्लङ्घयन्तः । लवन्तः शाखादीनुल्लङ्घयन्तः ॥ ३१ ॥ ति०. शिरोभिर्न्यवेदयन् बहुसंमर्दाद्दूरे स्थित्वानमस्कारेणैवात्मानंन्यवेदयन्नित्यर्थः । स० न्यवेदयन् स्वनामोत्कीर्तनपूर्व कंवरूपंनिवेदि- तवन्तः ॥ ३२ ॥ ति० धर्मज्ञः राजधर्मज्ञः ॥ ३३ ॥ ति० योबलज्ञः बलतत्वज्ञः । प्रतिपत्तुं कआगतः कोनागत इतिज्ञातुं । ईष्टे ईशोभवेत् । लिडर्थेलट् ॥ ३५ ॥ इत्येकोनचत्वारिंशः सर्गः ॥ ३९ ॥ [ पा० ] १ घ. दधीमुखश्च २ ङ. – ट. समवस्थितः ३ क. ग. ङ. ट. वीरस्तिसृभिः कोटिभिः, ४ ङ.ट. दशभि र्व्याप्ति: ५ छ. झ. ज. रुमणोनामतेजस्वी विक्रान्तैर्वानरैर्वृतः ङ. च. ज. रुमण्वान्नामतेजस्वी विक्रान्तैर्वानरैर्वृतः ट. रुमण्वान्ना- मतेजखी विक्रान्तोवानरेश्वरं. ६ घ. वानरेश्वरः ७ च. – ट. आगतोबलवान्. ८ ख. घ. समन्वितः ९ क. ङ. -ट. पितुस्तुल्य. १० क. ङ. — ट. हरिभिर्भीमविक्रमैः ११ ङ. झ ञ ट . पर्यदृश्यत १२ ङ. ज. ट. इन्द्रभानुः १३ ज. मीश्वरैस्तैः. ख. घ. मीश्वरस्तैः समावृतः १४ ग. रंभश्वसंप्राप्तः १५ ङ. च. ज. ज. संवृतः शैलवासिभिः १६ ग घ. तथा १७ छ. झ. दरीमुखः १८ ग. संप्राप्तोमातुलस्तस्य. छ. झ ट संप्राप्तोऽभिनदंस्तस्य क. ङ. च. ज. संप्राप्तोऽभिरतस्तस्य ञ संप्राप्तोहरि- भिस्तस्य. १९ ग. ङ. — ट. प्राप्तायेषां. २० क. ड. - ट. आगताश्चनिविष्टाश्च. घ. आंगताश्चावशिष्टाये. ग. आगता विनिविष्टाच, २१ क. बहुशःशब्दान्. २२ छ. झ. प्रकृष्टाबाहुशालिन: ट. प्रकृष्टबलशालिन: ख प्रहृष्टाबलशालिनः, १५८ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ अपरे वानरश्रेष्ठाः संयम्य च यथोचितम् || सुग्रीवेण समागम्य स्थिताः प्राञ्जलयस्तदा ॥ ४३ ॥ सुग्रीवस्त्वरितो रामे सर्वोस्तान्वानरर्षभान् || निवेदयित्वा धर्मज्ञः स्थितः प्राञ्जलिरब्रवीत् ॥ ४४ ॥ यथासुखं पर्वर्तनिर्झरेषु वनेषु सर्वेषु च वानरेन्द्राः ॥ निवेशयित्वा विधिवद्धलानि बलं बलज्ञः प्रतिपत्तुमीष्टे ॥ ४५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकोनचत्वारिंशः सर्गः ॥ ३९ ॥ चत्वारिंशः सर्गः ॥ ४० ॥ सुप्रीवेण रामाज्ञयाविनतनामकसेनापतिप्रति प्राच्यांदिशिसूर्यसंचारार्हदेशावधि तत्तत्स्थलीय विशेषनिवेदनपूर्वकं तत्र- तत्र स्वसैन्यैः सहसीतान्वेषणचोदनेनसह मासातिक्रमेदण्डयत्वोक्तिः ॥ १ ॥ अथ राजा समृद्धार्थः सुग्रीवः प्लवगेश्वरः ॥ उवाच नरशार्दूलं रामं परबलार्दनम् ॥ १ ॥ आगता विनिविष्टाश्च बलिनः कामरूपिणः ॥ वानरा वारणेन्द्राभा ये मँद्विषयवासिनः ॥ २ ॥ त इमे बहुर्विक्रान्तैर्हरिभिर्भीमविक्रमैः ॥ आगता वानरा घोरा दैत्यै॒दानवसन्निभाः ॥ ३ ॥ ख्यातकर्मापदानाच बलवन्तो जितमाः ॥ पैराक्रमेषु विख्याता व्यवसायेषु चोत्तमाः ॥ ४ ॥ पृथिव्यम्बुचरा राम नानानगनिवासिनः ॥ कोटय्ग्रश इमे प्राप्ता वानरास्तव किङ्कराः ॥ ५ ॥ निदेशवर्तिनः सर्वे सर्वे गुरुहिते रताः ॥ अभिप्रेतमनुष्ठातुं तव शक्ष्यन्त्यरिन्दम ॥ ६ ॥ त इमे बहुसाहस्रैरैनीकैर्भीमविक्रमैः ॥ यन्मन्यसे नरव्याघ्र प्राप्तकालं तदुच्यताम् ॥ स्वत्सैन्यं त्वद्वशे युक्तमाज्ञापयितुमर्हसि ॥ ७ ॥ शेषः ॥ ४२ ॥ संयम्य वस्त्रादिकं संकुचितं कृत्वा अथ सीतान्वेषणाय पूर्वस्यां दिशि सुप्रीवेण विन- सन्नम्यति च पाठः ॥ ४३ ॥ सुग्रीवः प्राञ्जलिस्त्व- तप्रेषणं चत्वारिंशे- - अथ राजेत्यादि ॥ १ ॥ मद्वि- रितः सन् सर्वान् रामे निवेदयित्वा स्थितः तानत्र- बीच । तदेवाह—यथेति । भो वानरेन्द्राः पर्वतादिषु षयवासिनः मदवगतदेशवासिनः । “विषयो यस्य खानि बलानि यथासुखं निवेशयित्वा । बलज्ञो यो ज्ञातस्तत्र शब्दादिकेष्वपि” इत्यमरः । यद्वा मद्राज्य- यूथपः । स्वं बलं प्रतिपत्तुं ज्ञातुं । ईष्टे ईशो भवेत् । वासिनः ॥ २–३ ॥ ख्यातकर्मापदानाः कर्म लिङर्थे लट् । यद्वा रामे निवेदयित्वा तदधीनं कृत्वा । लङ्घनाधिक्रिया अपदानं पूर्ववृत्तं विस्मयनीयशत्रुनि- अब्रवीत् तत्तत्स्वरूपमब्रवीत् । यथेति वानरेन्द्र इति च रसनं ख्याते कर्मापदाने येषां ते तथा ॥ ४ ॥ पाठः । सुग्रीवः बलं प्रतिपत्तुमीष्टे स्म ।। ४४ – ४५ ॥ कोट्य इति बहुसंख्योपलक्षणं ॥ ५ ॥ गुरुहिते इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने एकोन- स्वामिहिते ॥ ६ ॥ बहुसाहस्रैर्भीमविक्रमैरनीकैः चत्वारिंशः सर्गः ॥ ३९ ॥ सहिताः । त इम इत्यङ्गुल्या निर्देश: । प्राप्तकालं स० ख्यातोधर्मोयेषांते । पदाताः यानंविनापादेनैवगमनशीलाः । व्यवसायोनिश्चयबुद्धिः | मत्वर्थीयप्रत्ययान्तत्वात्तद्वत्सूत्तमाः ॥ ४ ॥ ति० अंबुचराः समुद्रमध्यद्वीपचराः ॥ ५॥ [ पा० ] १ ख. धर्मज्ञस्तत: २ ग. पर्वतकन्दरेषु. ख. घ. छ. पर्वतनिर्दरेषु. ३ क. ग. प्लवगाधिपः ४ ख. आगताचवि- शिष्टाश्च. ५ छ. झ. ट. कामचारिणः . ६ च. – ट. वानरेन्द्रामहेन्द्राभाः क. ङ. वानरेन्द्र महाभागाः ७ मेविषय. ८ ङ.――ट॰ विक्रान्तैर्बलिभिः ख. विक्रान्तैरनेकैर्भीमदर्शनैः १२ ख. व्यवसायेपि. १३ ग. पृथिव्यंबर संचाराः कोठ्योघाश्चइमे, १५ च. छ, ज, न. ट, स्थिताः ९ ग. वानरश्रेष्टाः. १० ठ. ख्यातकर्मपदाताश्च ११ ख. पराक्रमेच. १४ ग. कोट्योघैस्तइमे ख. कोट्यग्रतइमे. क. कोट्यप्रगाइमे. छ. झ. ट. १६ ग. छ. झ. ट रनेकैर्बहुविक्रमैः, ङ. ज. स. रनेकैर्भीमविक्रमैः सर्गः ४० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । काममेषामिदं कार्यं विदितं मैम तत्वतः । तथापितु यथातत्वमाज्ञापयितुमर्हसि ॥ ८ ॥ ईति ब्रुवाणं सुग्रीवं रामो देशरथात्मजः || बाहुभ्यां संपरिष्वज्य इदं वचनमब्रवीत् ॥ ९ ॥ ज्ञायतां मैम वैदेही यदि जीवति वा न वा ॥ सच देशो महाप्राज्ञं यस्मिन्वसति रावणः ॥ १० ॥ अधिगम्य तु वैदेहीं निलयं रावणस्य च ॥ प्राप्तकालं विधास्यामि तस्मिन्काले सह त्वया ॥ १९ ॥ नाहमसिन्प्रभुः कार्ये वानरेश न लक्ष्मणः ॥ त्वमस्य हेतुः कार्यस्य प्रभुश्च प्लवगेश्वर ॥ १२ ॥ त्वमेवाज्ञापय विभो मम कार्यविनिश्चयम् || त्वं हि जानासि यत्कार्य मम वीर न संशयः ॥ १३ ॥ सुहृद्वितीयो विक्रान्तः प्राज्ञः कालविशेषवित् || भवानसद्धिते युक्तः सुकृतार्थोर्थवित्तमः ॥ १४ ॥ एवमुक्तस्तु सुग्रीवो विनतं नाम यूथपम् || अब्रवीद्रामसान्निध्ये लक्ष्मणस्य च धीमतः ॥ शैलाभ मेघनिर्घोषमूर्जितं वगेश्वरः ॥ १५ ॥ सोमसूर्यात्मजैः सार्धं वानरैर्वानरोत्तम ॥ देशकालनयैर्युक्तः कार्याकार्यविनिश्रये ॥ १६ ॥ वृतः शतसहस्रेण वानराणां तरखिनाम् || अधिगच्छ दिशं पूर्वी सशैलवनकाननाम् ॥ १७ ॥ तंत्र सीतां च वैदेहीं निलयं रावणस्य च ॥ मार्गध्वं गिरिशृङ्गेषु वनेषु च नंदीषु च ॥ १८ ॥ नदीं भागीरथीं रम्यां सरयूं कौशिकीं तथा ॥ कालिन्दीं यमुनां रम्यां यामुनं च महागिरिम् १९ सरस्वतीं च सिन्धुं च शोणं मणिनिभोदकम् ॥ महीं कालमहीं चैवं शैलकाननशोभिताम् ||२०|| ब्रह्ममालान्विदेहांच मालवान्काशिकोसलान् ॥ मागधांश्च महाग्रामान्पुण्ड्रान्वङ्गांस्तथैव च ॥ पैंत्तनं कोशकाराणां भूमिं च रजताकराम् ॥ २१ ॥ १५९ कालोचितं ॥ ७ ॥ एषां कार्य एभिः कर्तव्यं । मम | यद्भिर्भवद्भिः भागीरथ्यादिकं प्राप्य एतत् पूर्वोक्तं विदितं मया विदितं ॥ ८-१३ ॥ सुहृद्विनीत इति सर्वे | विचेतव्यमिति संबन्धः । अत्रेदमवधेयं । शरा- च पाठः ।। १४–१५ । कार्याकार्यविषये विनिश्चये |वती नाम काचिन्नदी हिमवद्विन्ध्यमध्यदेशे वलया- देशकालनयैः देशोचितनीतिभिः कालोचितनीतिभि- कारेण प्रवहति । तदपेक्षया प्राचीदिगिदानीं विचेयत्वे- श्वेत्यर्थः। देशकालानुगुणनयप्रवर्तनं कर्तव्यमित्यर्थः नोच्यते नतु किष्किन्धापेक्षया नापि मेर्वपेक्षयेति ॥ १६–१८ । नदीमित्यादि रजताकरामित्यन्त- यामुनं महागिरिं यमुनासंबन्धिनंपर्वतं । मह्यादयो मेकंवाक्यं । प्राप्येति शेषः । ततस्ततः सीतां मृग- देशविशेषाः । मागधान् मगधदेशान् । महाग्रामान् स० रावणनिवास उपलब्धश्वेत्तत्र किंकार्य किंरावणोहन्तव्यउतेहानेतव्य इत्यतआह-अधिगम्येति । अधिगम्य विज्ञाय | अनन्तरंतत्कालोचितंविधास्यामि ॥ ११ ॥ शि० यस्मिन्देशेरावणोवसतिसदेशः वैदेही जीवतिनवाइतिचय दिय स्मिन्क्रालेज्ञायतांत- स्मिन्कालेवैदेहीमभिगम्यरावणस्यनिलयंप्राप्तकालंविध्वंसाश्रयमित्यर्थः । श्लोकद्वयमेकान्वयि ॥ १०–११ ॥ ती० सुहृद्वितीयः लक्ष्मणापेक्षयाद्वितीयत्वं ॥ ननुमेरोः पूर्वदिगवस्थितोदयाचल पर्यन्त मन्वेष्टुंप्रेषितान्वानरान्प्रतिमेरोर्दक्षिणदिगवस्थितभागीरथ्या- दिनदी पर्वताद्यन्वेषण विधानंकथमुपपद्यतइतिचेत् हेमाचलविन्ध्यमध्यदेशवर्त्यार्यावर्तापेक्षयाप्राच्यादि विभागोविवक्षितः । नतुमे - र्वपेक्षया । स्वावस्थितमाल्यवदपेक्षयावेतिनदोषः ॥ १४ ॥ ति० विज्ञः त्वमितिशेषः ॥ १६ ॥ ति० निलयंरावणस्यनिलयंस्थानं | यद्वा चतुर्दिक्षुरावणवासस्थानमनेनसूचितं ॥ १८ ॥ ति० मार्गध्वमितिसामान्यतोनियोगः । विशेषेणाह – नदीमित्यादि द्वितीयान्तानांप्राप्येतिशेषः ॥ यामुनो गिरिःयमुनोत्पत्तिस्थानभूतः कालिन्दगिरिः ॥ १९ ॥ ति० महीकालमयौनद्यौ ॥ २० ॥ ति० कोशकाराणांभूमिं कौशेयकतन्तूत्पादकजन्तूत्पत्तिस्थानभूतांभूमिं । रजताकरां रजतखनिं ॥ २१ ॥ [ पा० ] १ च. श. ञ. काममेवमिदं. २ क. ख. घ. वीर. ३ क. ङ. – ट. यथायुक्तं. ४ क. ख. ङ. — ट. तथा. ५ ग. बुद्धिमतांवरः ६ क.ग. -ट. सौम्य. ७ ख. वीर. ८ ग. ङ–ट. वानरेन्द्र ९ ख. त्वमेव. १० छ. झ. मेकार्ये ११ ख. छ. प्राप्तकाल. १२ ग. सकृतार्थो. छ. झ. सुहृदाप्तो. १३ क. ङ. च. ज. मेघनिर्घोषंजीमूतं. १४ ख. छ. झ. ञ. ट. प्लवगेश्वरं. १५ छ. झ. ञ. ट. सूर्यनिभैः . १६ छ. झ. ट. विज्ञःकार्य. १७ ङ. च. ज. अ. ततः. १८ ख. च. – ट. दुर्गेषु. १९ ङ. नदेषुच. २० क. घ.—छ. झ. ञ, ट. चापि. २१ ङ. छ. झ.ज. ट. पुण्ड्रांस्त्वङ्गांस्तथैवच. ख. पुण्ड्रान्वङ्गाश्च सर्वशः २२ छ. झ.ट.भूमिंच, s १६.० श्रीमद्वाल्मीकि रामायणम् । [ किष्किन्धाकाण्डम् ४ संर्वमेतद्विचेतव्यं मार्ग द्भिस्ततस्ततः ॥ रामस्य दैयितां भार्या सीतां देशरथनुषाम् ॥ २२ ॥ समुद्रमवगाढांश्च पर्वतान्पत्तनानि च ॥ मैन्दरस्य च ये कोटिं संश्रिताः केचिदायताम् ॥ २३ ॥ कर्णप्रावरणाश्चैव तथा चाप्योष्ठकर्णकौः ॥ घोरलोहमुखाचैव जवनाश्चैकपादकाः ॥ २४ ॥ अक्षया बलवन्तश्च पुरुषाः पुरुषादकाः || किराताः कर्णचूडाच हेमाङ्गाः प्रियदर्शनाः ॥ २५ ॥ आममीनाशनास्तंत्र किराता द्वीपवासिनः ॥ अन्तर्जलचरा घोरा नरव्याघ्रा इति श्रुताः ॥ एतेषामीलयाः सर्वे विचेयाः काननौकसः ॥ २६ ॥ गिरिभिर्ये च गम्यन्ते प्लॅवनेन प्लवेन च ॥ रँलेवन्तं यवद्वीपं सप्तराज्योपशोभितम् || सुवर्णरूप्यकं चैव सुवर्णाकरमण्डितम् ॥ २७ ॥ यवद्वीपमतिक्रम्य शिशिरो नाम पर्वतः || दिवं स्पृशति शृङ्गेण देवदानवसेवितः ॥ २८ ॥ एतेषां गिरिदुर्गेषु प्रपातेषु वनेषु च ॥ मार्गध्वं सहिताः सर्वे रामपत्नीं यशस्विनीम् ॥ २९ ॥ ततो रक्तजलं शोणमगार्थं शीघ्रगामिनम् || गत्वा पौरं समुद्रस्य सिद्धचारणसेवितम् ॥ ३० ॥ महाग्रामयुक्तान् । कोशकाराणां राजविशेषाणां ॥१९ | ये गम्यन्ते । तान्द्वीपान् । सप्तराज्योपशोभितं सप्तख- - २२ ।। समुद्रं अवगाढान् प्रविष्टान् । पर्वतान् । ण्डोपशोभितं । यवद्वीपं च गच्छत । तं यद्वीपम- मन्दरस्य आयतां कोटिं च संश्रिताकर्णप्रावरणादयः |तिक्रम्य यः शिशिरोनाम पर्वतःशृङ्गेण दिवं स्पृशति एतेषामालयाः सर्वे विचेयाइतिसंबन्धः । काननौकस तं गच्छत । एतेषां द्वीपादीनां गिरिदुर्गेषु वनेषु च । । वरणा: आच्छादितकर्णाः । प्रपातेषु निर्झरेषु च । रामपत्नीं मार्गध्वमिति संबन्धः। निष्कर्णाइत्यर्थः । ओष्ठे कर्णी येषां से ओष्ठकर्णकाः । यवद्वीपसुवर्णरूप्यकावपि लङ्काद्वीपवत् समुद्रान्तर्वर्ति- लोहमुखाः लोहतुल्यमुखाः । कर्णेषु चूडा येषां ते नौ द्वीपविशेषौ ॥ २७-२९ ॥ एवं जम्बूद्वीप कर्णचूडा: । आममीनाशना इति पूर्वोक्तकिराता लवणसमुद्रं चोक्त्वा लक्षद्वीपप्रदेशानाह - तत इत्या- व्यावर्त्यन्ते । द्वीपवासिनः द्वीपान्तरेवसन्तो मन्दपि दिना ॥ समुद्रस्य पारं लवणसमुद्रापरपारस्थं । वसन्तीत्यर्थः । नरव्याघ्राः अर्धनररूपा व्याघ्ररूपाचे- रक्तजलं अगाधं शीघ्रगामिनं सिद्धचारणसेवितं शोणं त्यर्थः ।। २३–२६ ।। एवं जम्बूद्वीपान्वेषणं विधाय शोणाख्यं नदं । गत्वा । तस्य तीर्थेषु अवतारेषु | द्वीपान्तरान्वेषणं विधत्ते - गिरिभिरित्यादि । रामपत्नीं वनेषु च वैदेह्यासह रावणोमार्गितव्यः । केवलं रावणं यशस्विनीमित्यन्तमेकं वाक्यं ॥ ये द्वीपाः गिरिभिर्ग- केवलं सीतां च दृष्ट्वा नागन्तव्यं । रावणहननाय म्यन्ते । प्लवनेन लङ्घनेन च ये गम्यन्ते । प्लवेन उडुपेन | सीतानयनाय च उभावपि दृष्ट्वा आगन्तव्यमितिभावः सकर्णप्रावरणाः कर्णपुट स्यैव प्रावरणवस्त्रवद्विस्तृत त्वेनतथोक्तिः । तथा ओष्ठकर्णिकाः ओष्ठपर्यन्तंलंबमानकर्णाः । लोहमुखाः ताम्रमुखाः । चर्मपादुका: जानुपर्यन्तं विद्यमानचर्ममयपादत्राणाः । एकपादकाइत्यपिक्कचित्पाठः ॥ २४ ॥ शि० अक्षयाः नाश- रहिताः गृहरहितावा ॥ ति० अक्षयाः अक्षयसन्तानाः । एतेउक्ताः पुरुषाः । तथैवपुरुषादकाः रक्षोभेदाः । तीक्ष्णसूच्यप्रसदृशतै- क्ष्ण्यवतीचूडाकेशपाशोयेषां ॥ २५ ॥ ति० आममीनाशनाः अपक्वमत्स्यभुजः ॥२६॥ ती० यवद्वीपं यवकोटिपर्युपलक्षितद्वीपं । अस्तीतिशेषः । ति० ततः परंयत्नवन्तोभूत्वा । सप्तराज्योपशोभितंयवद्वीपं तथासुवर्णद्वीपंरूप्यंकद्वीपं विचेतव्यमितिशेषः । सुवर्ण- करमण्डितं सुवर्णकुर्वन्तियेतैः शोभितं ॥ २७ ॥ ति० ततोनित्यजलमितिपाठे नित्यजलमितितस्यसंज्ञा ॥ ३० ॥ [ पा० ] १ च. झ. ट. सर्वंचतद्विचेतव्यं. ग. सर्वमेतद्विचिन्वध्वं. २ क. ख. घ. – ट. मृगयद्भिः. ग. मृगयन्तः ३ छ. ज. भार्यादयितां. ङ. दक्षिणांभार्या ४क क्षुषांदशरथस्यच. ५ ख मन्दरस्यचकोटीश्चये किंचित्संश्रिता जनाः ६ क. ङ. – ट केचिदालयाः. ७ ख. ट. यवनाश्चैक. ठ जवनाश्चर्मपादुका ८ ङ. छ. झ. ट. तथैव. ९ ख. ङ. छ. झ ञ ट किरातास्ती - क्ष्णचूडाश्च. १० छ. झ. ट. हेमाभाः ११ ग. ङ. च. ज. श्चात्र. छ. झ, ञ ट चापि क. चैव. १२ छ. झ. ट. माश्रयाः . ङ. मालयाःकामं १३ क. कामरूपिणः १४ च. ज. लङ्घनेन. ङ. च. लङ्घनैः सुप्लवेनच. १५ झ. यत्नवन्तोयवद्वीपं. १६ ङ. सुवर्णद्वीपकंचैव. ख. सुवर्णकुड्यकंचैव. छ. झ. ट. सुवर्णरूप्यकद्वीपं. १७ छ. झ. ञ. ट. सुवर्णकरमण्डितं. प्रभूतेषु. १९ छ. झ. ट. रक्तजलंप्राप्यशोणाख्यंशीघ्रवाहिनं. २० क. ग. ज. शीघ्रवाहिनं. २१ क. समुद्रपारस्थं. १८ क. ग. सर्गः ४० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । तस्य तीर्थेषु रम्येषु विचित्रेषु वनेषु च ॥ रावणः सह वैदेद्या मार्गितव्यस्ततस्ततः ॥ ३१ ॥ पर्वतप्रभवा नद्यः सुरम्या बहुनिष्कुटाः || मार्गितच्या दरीमन्तः पर्वताच वनानि च ॥ ३२ ॥ ततः समुद्रद्वीपांच सुभीमान्द्रष्टुमर्हथ || ३३ ॥ ऊर्मिमन्तं समुद्रं च क्रोशन्तमनिलोद्धतम् ॥ ३४ ॥ तत्रासुरा महाकाया छायां गृह्णन्ति नित्यशः ॥ ब्रह्मणा समनुज्ञाता दीर्घकालं बुभुक्षिताः ॥ ३५॥ तं कालमेघप्रतिमं महोरगनिषेवितम् || अभिगम्य महानादं तीर्थेनैव महोदधिम् ।। ३६ ॥ ततो रक्तजलं भीमं लो॒हितं नाम सागरम् ॥ गुंता द्रक्ष्यथ तां चैव बृहतीं कूटशाल्मलीम् ॥ ३७॥ गृहं च वैनतेयस्य नानारत्तविभूषितम् || तत्र कैलाससंकाशं विहितं विश्वकर्मणा ॥ ३८ ॥ तत्र शैलनिभा भीमा मन्देहानाम राक्षसाः ॥ शैलशृङ्गेषु लम्बन्ते नानारूपा भयावहाः ॥ ३९ ॥ ते पतन्ति जले नित्यं सूर्यस्योदयनं प्रति ॥ निहि॑ता ब्रह्मतेजोभिरहन्यहनि राक्षसाः ॥ अभितप्ताश्च सूर्येण लम्बन्ते स पुनः पुनः ॥ ४० ॥ ततः पौण्डरमेघाभं क्षीरोदं नाम सागरम् ॥ गैंता द्रक्ष्यथ दुर्धर्षा मुक्ताहारमिवोर्मिभिः ॥ ४१ ॥ तस्य मध्ये महाश्वेत ऋषभो नाम पर्वतः || दिव्यगन्धैः कुसुमितै राजतैश्च नगैर्वृतः ॥ ४२ ॥ १६१ - ऊर्मिमन्तमित्यर्धं ॥ ऊर्मिमन्तं समुद्रं इक्षुसमुद्र- मित्यर्थः । अभिगच्छतेति शेष: । " लवणेक्षुसुरास- पि॒िर्दधिदुग्धजलैः समं ” इति समुद्रक्रमः ॥ ३४ ॥ इसमुद्रस्य दुर्गमत्वंदर्शयति — तत्रेति ॥ तत्र इक्षु- समुद्रे ॥ ३५ ॥ तीर्थेनाभिगम्य उपायेनाभिगम्य । “ तीर्थ मन्त्राद्यपाध्यायशास्त्रेष्वम्भसि पावने । पात्रोपायावतरणेषु " इति वैजयन्ती ॥ छायाग्राहि- परिहारेण गन्तव्यमित्यर्थः । यद्वा तीर्थेनावतरणेन मन्तव्यं नान्येन । तेन छायाग्राहि परिहारो भविष्य- तीति भावः ॥३६॥ ततो गताः इक्षुसमुद्रान्निर्गताः । तां कूटशाल्मलीं लोहितं नाम सागरं मधुसमुद्रं च । द्रक्ष्यथ ॥ ३७ ॥ तत्र शाल्मलिद्वीपे ॥ ३८ ॥ तत्र ।। ३०–३१ ॥ प्लक्षद्वीपपर्वतादीनाह – पर्वतेति ॥ | मधुसमुद्रे ॥ सूर्यस्योदयनं प्रतीत्यतः परं निहता इत्यर्धे । निष्कुटाः उद्यानविशेषाः ॥ ३२ ॥ अथेक्षुसमुद्रद्वीपा- ततः परं अभितप्ताश्चेत्यर्धं | लम्बन्ते वर्तन्त इत्यर्थः । नाह—तत इति ॥ ३३ ॥ इक्षुसमुद्रविशेषं वक्तुमा- ब्रह्मतेजोभिः गायत्रीप्रभावैः ॥३९-४०॥ ततः पाण्डु- रेति । अत्र मधुसमुद्रानन्तरं सर्पिर्दधिसमुद्रयोः कुश- क्रौञ्चद्वीपयोञ्च वक्तव्यत्वेपि तान्विहाय क्षीरोदप्राप्त्य- भिधानं तदुभयप्राप्तिमन्तरेण क्षीरोदप्राप्तेरसंभवात् । अतः अनुक्तावपि तावुक्तावेव समुद्रौ द्वीपौ चेति बोध्यं । यद्वा लवणसमुद्रं तन्मध्यद्वीपांञ्चोक्त्वा लक्ष- द्वीपशाल्मलिद्वीपकुशद्वीप पा इक्षुसुरासर्पि- घिसमुद्रांश्च तत्रेण दर्शयति-त - ततः समुद्रद्वीपांश्च सुभीमान्द्रष्टुमर्हथेति ॥ ततः ऊर्मिमन्तमित्यादिना इक्षुसमुद्रस्य विशेषणमुक्त्वा ततो रक्तजलमित्यादिना सुरासमुद्रस्य स्वरूपमुक्त्वा ततः शाल्मलिद्वीपवृत्तान्तं प्रदर्श्य अन्यत्र विशेषाभावात् क्षीरसमुद्रगमनं निर्दि- शति - ततः पाण्डुरमेघाभमित्यादिना ॥ ऊर्मिभिर्मु- शि० सुभीमबहुनिष्कुटाः भयङ्करानेकावनप्रदेशयुक्ताः ॥३२॥ ति० समनुज्ञाताः समनुज्ञातच्छायाद्वारकग्रहणसामर्थ्या दिमन्तः । छायागृहीतप्रांणिभक्षणानुमतिकाश्च ॥ ३५ ॥ ति० सूर्यस्योदयनंप्रति । सूर्योदयंप्राप्योर्ध्वमुखाः सूर्येणयुध्यमानाः सूर्येणाभितप्ताः | तन्मण्डलब्रह्मतेजोभितप्ताः । ब्रह्मतेजोभिरहन्यहनित्रैवर्णिकप्रवर्तितैर्ब्रह्मविद्याते जोभिर्निहताः सन्तः सुरोदजलेपतन्ति । ततः पुन- रुज्जीवितालंबन्तेस्म । शैलशृङ्गेष्वितिशेषः ॥ कतक० शैलशृङ्गेषुलंबन्तइत्यादिश्लोकद्वयंप्रक्षिप्तं । “तानिरक्षांसिमन्देहारुणेद्वीपेप्रक्षि- पन्ति " इतिश्रुतावरुणद्वीपेतत्प्रक्षेपोक्तेरत्रारुणद्वीपप्रसक्त्यभावात्प्राचीन पुस्तकेष्वदर्शनाच ॥ ४० ॥ कतक० ततः पाण्डुरेति । . [ पा० ] १ छ. . ट. सुभीमबहु. २ ग. – ट. महारौद्रं ३ ग. कालमेघप्रतिनिभं ४ ग. अतिक्रम्य. घ. अधिगम्य. ५.क.. ड.ट. गला. ६ छ. झ. प्रेक्ष्यथ. ७ ग महतीं. ८ ख. रत्नोपशोभितं. ९ क. घोराः १० ङ. तेषुङ्गेषु ११ निहता ब्रह्मतेजोभिः. अभितप्ताश्चसूर्येण इत्यनयोरर्धयोः पौर्वापर्ये ग. ङ. – ट. पाठेषुदृश्यते. ग. रहिताः १२ ङ. ट. अभितप्ताः स्म १३ क. पाण्डरसंघातं. १४ इ.ट. गत्वा. क. ततो. वा. रा. १४० १६२ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ सरश्च राजतैः पद्मैर्ज्वलितैर्हेमकेसरैः ॥ नाम्ना सुदर्शनं नाम राजहंसैः समाकुलम् ॥ ४३ ॥ विबुधाश्चारणा यक्षाः किँन्नराः साप्सरोगणाः ॥ हृष्टाः समभिगच्छन्ति नलिनीं तां रिरंसेवः ॥४४॥ क्षीरोदं समतिक्रम्य तँतो द्रक्ष्यथ वानराः | जलोद सागर श्रेष्ठं सर्वभूतभयावहम् ।। ४५ ।। तत्र तत्कोपजं तेजः कृतं हयमुखं महत् || अस्याहुस्तन्महावेगमोदनं सचराचरम् ।। ४६ ॥ तत्र विक्रोशतां नादो भूतानां सागरौकसाम् ॥ श्रूयते चं समर्थानां दृष्ट्वा तद्भडवामुखम् ॥ ४७ ॥ स्वादूदस्योत्तरे "देशे 'योजनानि त्रयोदश || जातरूपशिलो नाम महान्कनकपर्वतः ॥ ४८ ॥ तत्र चन्द्रप्रतीकाशं पन्नगं धरणीधरम् ॥ पद्मपत्रविशालाक्षं ततो द्रक्ष्यथ वानराः ॥ ४९ ॥ आसीनं पर्वतस्याने सर्वभूतनमस्कृतम् || सहस्रशिरसं देवमनन्तं नीलवाससम् ॥ ५० ॥ त्रिशिराः काञ्चनः केतुस्तालस्तस्य महात्मनः ॥ स्थापितः पर्वस्याग्रे विराजति सवेदिकः ॥ ५१ ॥ पूर्वस्यां दिशि निर्माणं कृतं तत्रिदशेश्वरैः ॥ ५२ ॥ ततः परं हेममयः श्रीमानुदयपर्वतः ॥ तस्य कोटिर्दिवं स्पृष्ट्वा शतयोजनमायता ॥ ५३ ॥ जातरूपमयी दिव्या विराजति सवेदिका || सालैस्तालैस्तमालैथ कर्णिकारैश्च पुष्पितैः जातरूपमयैर्दिव्यैः शोभते सूर्यसन्निभैः ।। ५४ ॥ योजन विस्तारमुच्छ्रितं दशयोजनम् || शृङ्गं सौमनसं नाम जातरूपमयं ध्रुवम् ॥ ५५ ॥ तत्र पूर्व पदं कृत्वा पुरा विष्णु त्रिविक्रमे || द्वितीयं शिखरे मेरोथकार पुरुषोत्तमः ॥ ५६ ॥ ताहारं मुक्ताहारयुक्तमिव स्थितं ॥ ४१ – ४२ ॥ | देशे अपरे पारे ॥ ४८ – ५१ ॥ पूर्वस्यां दिशि नाम्ना सुदर्शनं सर इत्यन्वयः ॥ ४३ – ४४ ॥ तन्निर्माणं कृतं । पूर्वदिगवधित्वेन तालरूपः केतुः जलोढुं शुद्धजलसमुद्रं ॥ ४५ ॥ तत्र शुद्धोदके । कृतं कल्पित इत्यर्थः ॥ ५२ – ५४ ॥ तत्र उदयपर्वतकोटौं निक्षिप्तं । कोपजलं और्वकोपजं । हृयमुखं तत् ॥ ५५ ॥ विष्णुः त्रिविक्रमे त्रिविक्रमप्रस्तावे | तत्र प्रसिद्धं । महत्तेजः वर्तत इति शेषः । अस्य तेजसः । सौमनसशृङ्गे । पूर्व पदं कृत्वा द्वितीयं पदं मेरोः सचराचरं महावेगं तत् जलमितिशेषः । ओदनमाहुः पश्चिमदिगवधिभूतस्य सावर्णिमेरोः शिखरे चकार। पू- सहारवेलायामिन्धनमाहुरित्यर्थः ॥ ४६ ॥ समर्था- र्वपश्चिमदिगवधिभूतयोरुदयाचलसावर्णिमेर्वोर्विष्णोः नामपि बडबामुख तत्तेजो दृष्ट्वा विक्रोशतां नादः पदविन्यास: बलेः कृत्स्नराज्यग्रहणार्थ: । भूमध्यस्थ- श्रूयते ॥ ४७ ॥ स्वादूदस्य शुद्धजलसमुद्रस्य | उत्तरे मेरौ पदविन्यासे कृत्स्नाक्रमणं न लभ्येत । वस्तुवस्तु अत्रसुराक्षीरोदयोर्मध्येसर्पिर्दधिसमुद्रयोर्विचयनानुक्तिस्तत्र विचेतव्यदुर्गस्थलाभावात् ॥ ४१ ॥ स० क्षीरोदमित्यादौक्षीरादीना- मुदकत्वेनव्यवहारदर्शनादत्रापिजलान्यस्यैवजलत्वेनोत्प्रेक्षानभवतीतिद्योतयितुंजलोदमित्युक्तं ॥ ४५ ॥ स० तत्कोपजं । तच्छ- ब्देनबुद्धिस्थ और्वः परामृश्यते । उक्तंचभारतेआदिपर्वणि और्वे — “ततस्तंकोधजंतात और्वाग्निवरुणालये । उत्ससर्जसचैवापउपभुङ्क्तेम- होदधौ । महद्धयशिरोभूत्वायत्तंवेदविदोविदुः । तमग्निमुद्वमन्वक्रात्पिबत्यापोमहोदधौ ।" इति । स० अस्यतेजसः । सचराचरं जगत् । ओदनंवदन्ति । ज्ञानिनइतिशेषः । चराचरमोदन मिति चराचरात्तृत्वकथनेनास्यतेजसोभगवद्रूपत्वंत्रतीयते । “अत्ताचराचरग्रह- णात् " इतिसूत्रात् । तथाआचार्यैरपि “ अश्वनत्वावारवन्तंवन्दध्या " इतिऋचि “ वारवान्बडबामुखः ” इत्यादिनास्पष्टमुक्ते- च ॥ ४६ ॥ स० तद्वडबामुखं दृष्ट्वास्थितानांअसमर्थानां तत्प्राप्यजीवितुं सामर्थ्यरहितानां । सागरौकंसांनादः आर्तस्वरः । श्रूयतेच | ति० असमर्थानां | चात्समर्थानामपि ॥ ४७ ॥ ति० त्रिशिराः शिरःप्रदेशवर्तित्रिस्कन्धवान् । सवेदिकः आधा- । [ पा० ] १ ग. ज्वलद्भिर्हेम. २ ङ. च. ज. ञ. हंसैर्निषेवितं. ३ ख. छ. झ.ट. किन्नराश्चाप्सरोगणा:. ४ ङ. - ट. समधि- गच्छन्ति ५ ङ. – ज. ञ. रिरंसया ६ छ. झ. ट. तदा. ङ. च. गत्वा. ज. ज. गताद्रक्ष्यथ ७ छ. झ. ट. सागरंशीघ्रं. च. ज. सागरंश्रेष्ठं ८ ङ. च. ज. अत्यद्भुतंमहा. ख. ग. घ. छ. झ ञ ट . अस्याद्भुतंमहा. ९ ख. सलिलोकसां.. १० घ. छ. झ. न. ट.. चासमर्थानां. ११ ख. ङ. च. ज. न. जलदस्योत्तरे. १२ ग. घ. छ. झ ट तीरे १३ ख. योजनानां. १४ छ. झ. ट. सुमहान्कनकप्रभः ङ. ञ महाकनकपर्वतः १५ ख. ङ.ट. देवनमस्कृतं. ख. सर्गः ४० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । उत्तरेण परिक्रम्य जम्बूद्वीपं दिवाकरः ॥ दृश्यो भवति भूयिष्ठं शिखरं तन्महोच्छ्रयम् ॥ ५७ ॥ तत्र वैखानसा नाम वालखिल्या महर्षयः || प्रकाशमाना दृश्यन्ते सूर्यवर्णास्तपस्विनः ॥ ५८ ॥ अयं सुदर्शनों द्वीपः पुरो यस्य प्रकाशते ॥ यस्मिंस्तेजव चक्षुश्च सर्वप्राणभृतामपि ॥ ५९॥ २२ शैलस्य तस्य शृङ्गेषु कन्दरेषु वनेषु च ॥ रावणः सह वैदेया मार्गितव्यस्ततस्ततः ॥ ६० ॥ काञ्चनस्य च शैलस्य सूर्यस्य च महात्मनः ॥ आविष्टा तेजसा सन्ध्या पूर्वा रक्ता प्रकाशते ॥६१॥ पूर्वमेतत्कृतं द्वारं पृथिव्या भुवनस्य च ॥ सूर्यस्योदयनं चैव पूर्वा द्वेषा दिगुच्यते ॥ ६२ ॥ तस्य शैलस्य पृष्ठेषु निर्झरेषु गुहासु च ॥ रावणः सह वैदेया मार्गितव्यस्ततस्ततः ॥ ६३ ॥ ततः परमगम्या स्यादिक्पूर्वा त्रिदशावृता || रहिता चन्द्रसूर्याभ्यामदृश्या तिर्मिंरावृता ॥ ६४ ॥ शैलेषु तेषु सर्वेषु कन्दरेषु वैनेषु च ॥ ये च नोक्ता मया देशा विचेया तेषु जानकी ॥ ६५ ॥ ऐतावद्वानरैः शक्यं गन्तुं वानरपुङ्गवाः || अभास्करममर्यादं न जानीमस्ततः परम् || ६६ ॥ अधिगम्य वैदेहीं निलयं रावणस्य च || मासे पूर्णे निवर्तध्वमुदयं प्राप्य पर्वतम् ॥ ६७ ॥ ऊर्ध्व मासान्न वस्तव्यं वसन्वध्यो भवेन्मम || सिद्धार्थाः सन्निवर्तध्वमधिगम्य च मैथिलीम् ॥६८॥ तु तु मेरोरेव शिखरे द्वितीयं पदं न्यस्तं । मेरुशिखरस्य | यस्मिन् द्वीपे प्रकाशते । अयं द्वीपः सुदर्शनो नामेत स्वर्गत्वात् । भूमावेकं स्वर्गे द्वितीयं तृतीयं ब्रह्मलोक योजना ॥ ५९ ॥ शैलस्य उदयशैलस्येत्यर्थः ॥ ६० इति पौराणिकीगाथा ।। ५६ ॥ दिवाकरः जम्बूद्वीपमु – ६१ ॥ हि यस्मादेतदुद्यपर्वतः । द्वारशब्दापेक्षया त्तरेण जम्बूद्वीपोत्तरभागे । “ एनपा द्वितीया " इति नपुंसकत्वं । पृथिव्याः भुवनस्य च पूर्व द्वारं कृतं द्वितीया । परिक्रम्य महोच्छ्रयं तत् सौमनसं शिखरं प्रथमद्वारत्वेन ब्रह्मणः सृष्टयादौ कल्पितं । सूर्यस्य प्राप्येति शेष: । दृश्यो भवति मेरोदक्षिणपार्श्ववर्तिनां परितो भ्रमणाय प्रथमं एतदुदयनं च कृतमुस्थानं दृश्यो भवतीत्यर्थः ॥ ५७ ॥ वैखानसाः ब्रह्मनखो- कल्पितं । तस्मादेषा पूर्वा दिगुच्यते ॥ ६२ ॥ त्पन्नाः । वालखिल्याः ब्रह्मरोमोत्पन्नाः “ ये नखास्ते तस्येत्यादि । सम्यगन्वेषणाय पुनरुक्तिः ॥ ६३ ॥ वैखानसाः | येवालास्ते वालखिल्या: " इति श्रुतेः त्रिदशावृता त्रिदशाधिष्ठिता । दिक् उदयाचलप्रदेश- ॥ ५८ ॥ अयं उदयपर्वतपार्श्वस्थो द्वीपः सुदर्शनो रूपा । ततः परं उदयाः परं | अगम्या || ६४ ।। । सुदर्शनसंज्ञान्वयाह – यस्येति । यस्य तेजसः । पुरः सन्निधौ । सर्वप्राणभृतामपि चक्षुः प्रकाशते विषयग्रहणशक्तं भवति । तत्तेजः सूर्याख्यं । नाम । उपसंहरति - शैलेष्विति ॥ ये मया नोक्तास्तेषु शैला- दिषु विचेया || ६५ ॥ अमर्याद ग्रामनगरादिमर्या- दारहितं । केवलान्धकारभूतमित्यर्थः ॥६६-६८॥ । रवेदिबन्धसहितः ॥ ५१ ॥ ति० अस्तानन्तरमुत्तरेणजंबूद्वीपंपरिक्रम्य तन्महोच्छ्रयं शिखरंसौमनसाख्यं प्राप्यस्थितोदिवाकरोजंबू- द्वीपवर्तिनांभूयिष्ठंदृश्योभवति । सौमनसेशिखरेइत्यर्थः ॥ इदंसत्ययुगाभिप्रायं । त्रेतायांक्षीरसागरमध्यगस्यद्वापरेसुरोमध्य कलौलङ्कामध्यगस्य जंबूद्वीपस्थ मनुष्यदृश्यतायाअन्यत्रोक्तत्वात् ॥ ५७ ॥ ती० अयंसुदर्शनोद्वीपः शोभनदर्शनोऽयंद्वीपःप्रकाशते । अयमितिश्शृङ्गग्राहिकयानिर्देशाज्जंबूद्वीपउच्यते । यद्वासुदर्शनाकारत्वात्सुदर्शन शब्देनजंबूद्वीपउच्यते ॥ स० सुदर्शन: तन्नामकस- रोवरचिह्नितोद्वीपःप्रकाशते ॥ ५९ ॥ ति० चोहेतौ । यतोभुवनस्यप्रकाशनहेतोः सूर्यस्योदय नमवेक्ष्यपूर्व प्रथमं । पृथिव्याएतद्वार ऊर्ध्वस्थानांपृथिवीप्रवेशस्यद्वारं । पृथ्वीस्थानांभुवनस्य ब्रह्मभुवनस्यप्रवेशद्वारं । एतत् उदयगिरिरूपंकृतं । अतएषापूर्वादिगुच्यते ॥ ६२ ॥ इतिचत्वारिंशः सर्गः ॥ ४० ॥ [ पा ] १ ख. घ. महोच्छ्रितं. २ ख. घ. ज. तस्यशैलस्य. ३ क. ख. घ. ङ. च. ज. ञ. कुञ्जेषु. छ. झ. ट. पृष्ठेषु. ४ क. ज. तस्यपूर्वासन्ध्या. ५ क. ख. सापूर्वादिकू. च. छ. ज. ट. सादिक्पूर्वा. ग. दिक्पूर्वाहि. ६ ख ङ. - ट. तमसावृता. ७ ङ. च. ज. र. नदीषुच. ८ ज. येयेचोक्ता. ट. येचनोक्तामयोद्देशाः ९ कं. एतच्चवानरैः १० ज. सिद्धार्थाचनिवर्तवं. [ किष्किन्धाकाण्डम् ४ श्रीमद्वाल्मीकिरामायणम् । महेन्द्रकान्तां वनषण्डमण्डितां दिशं चरित्वा निपुणेन वानराः ॥ अवाप्य सीतां रघुवंशजप्रियां ततो निवृत्ताः सुखिनो भविष्यथ ॥ ६९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे चत्वारिंशः सर्गः ॥ ४० ॥ एकचत्वारिंशः सर्गः ॥ ४१ ॥ सुग्रीवेण दक्षिणदिशितत्तद्देशीय विशेषाभिधानपूर्वकंसीतान्वेषणाय हनुमन्नीलाङ्गदादिप्रेषणम् ॥ १ ॥ ततः प्रस्थाप्य सुग्रीवस्तन्महद्वानरं बलम् || दक्षिणां प्रेषयामास वानरानभिलक्षितान् ॥ १ ॥ नीलमग्निसुतं चैव हनुमन्तं च वानरम् ॥ पितामहसुतं चैव जाम्बवन्तं महाबलम् ॥ २ ॥ सुहोत्रं च शरारं च शरगुल्मं तथैव च ॥ गजं गवाक्षं गवयं सुषेणमृषभं तथा ॥ ३ ॥ मैन्दं च द्विविदं चैव विजयं गन्धमादनम् || उल्कामुखमसङ्गं च हुताशनसुतावुभौ ॥ ४ ॥ अङ्गदप्रमुखान्वीरान्वीरः कपिगणेश्वरः ॥ वेगविक्रमसंपन्नान्संदिदेश विशेषवित् ॥ ५॥ तेषामग्रेसरं चैव महेद्रलमसङ्गगम् || विधाय हँरिवीराणा माँ दिशदक्षिणां दिशम् ॥ ६ ॥ ये केचन समुद्देशास्तस्यां दिशि सुदुर्गमाः ॥ कपीशः कपिमुख्यानां स तेषां तानुदाहरत् ॥ ७ ॥ सहस्त्रशिरसं विन्ध्यं नानाद्रुमलतायुतम् ॥ नर्मदां च नदीं दुर्गा महोरगनिषेविताम् ॥ ८ ॥ ततो गोदावरीं रम्यां कृष्णवेणीं महानदीम् ॥ वरदां च महाभागां महोरगनिषेविताम् ॥ ९ ॥ मेखलामुत्कलां चैव दशार्णनगराण्यपि ॥ अश्ववन्तीमवन्तीं च सर्वमेवानुपश्यत ॥ १० ॥ महेन्द्रकान्तां इन्द्रप्रियां । निपुणेन नैपुण्येन ॥ ६९ ॥ | नीलमित्यादि । अत्रोक्त: सुषेणस्तारापितुरन्यः । इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे वेगविक्रमसंपन्नप्रेषणे हेतुमाह - विशेषविदिति ॥२ मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने चत्वा- रिंशः सर्गः ॥ ४० ॥ ५ ॥ असङ्गं अविलम्बगामि । वेगवदितियावत् । बलं सैन्यं । अग्रेसरं अंग्रचरं । विधाय ॥ ६ ॥ तान् अथ दक्षिणदिशि वानरप्रेषणमेकचत्वारिंशे–ततः समुद्देशान् ॥ ७ ॥ सहस्रशिरसमित्यादि । पूर्ववन्मध्य- प्रस्थाप्येत्यादि । अभिलक्षितान् दृष्टापदानान् ॥ १ ॥ देशापेक्षया विन्ध्यस्य दक्षिणत्वव्यपदेशः ।।८ - १०॥ ति० अभिलक्षितान् कार्यसमर्थत्वेननिर्णीतान् ॥ १ ॥ ति० हुताशनसुताविति । अग्नित्वव्याप्यंहुताशनत्वमित्यग्नि हुताशन- योर्भेदः ॥ स० हुताशनसुतौ अभिपुत्रौ । नीलस्यसेनानीवेनपृथगुक्तिः ॥ ४ ॥ ति० विशेषवित् अन्वेष्टव्यदेशं विशेषवित् ॥ स० विशेषवित् कपिगतपराक्रमविशेषाभिज्ञः ॥ ५ ॥ ति० अग्रेसरं मुख्यं । असंग्रहंइतिपाठे असंकोचप्रभुमित्यर्थः ॥ ६ ॥ रामानु० सहस्रशिरसमित्यादिनापूर्वभागस्थान्देशानुपदिशति ॥ स० अत्रदिक्कल्पनाचजंबूद्वीपमध्यदेशमारभ्येतिज्ञेयं । तेनकथं- किष्किन्धादक्षिणदेशस्थखंविन्ध्यादीनामितिशङ्कापरास्ता ॥ तस्यानागकन्यात्वात्तत्रतेषांसंचारोयुक्तः || ति० अाया पेक्षयादक्षिणत्वं तदाह सहस्रशिरसं सहस्रशिखरं ॥ भेदाः ॥ १० ॥ ॥ ति० गोदावरीं विन्ध्यपूर्वप्रदेशवर्तिगोदावरीं ॥ ९ ॥ मेखलादयोदेश- [ पा० ] १ क. सुरेन्द्रकान्तां. २ ङ. – ट. महौजसं. ३ ख. ग. शरभं. ङ. —ट. सुषेणं. ४ छ. झ. ट. मनङ्गंच. ५ क. ग. महाबलमथाङ्गदं. ङ. - ट. बृहद्वलमथाङ्गदं. ६ क. कपिवीराणां. ७ ङ. च. ज. ञ. मादिदेशाथदक्षिणां. ८ ङ. ज. च॰ सुदारुणाः, ९ ङ.—ट. रम्यां• १० ग. भोगावतीं. ११ क. न. वरारोहां. ज. महारोहां. १२ क. च. अब्रुवन्तब्रुवन्तींच. ङ. ञ. ठ॰ अब्रुवन्तीमवन्तींच. ख. ग. अवन्तीमब्रुवन्तींच. छ. झ. आब्रवन्तीमवन्तींच. सर्गः ४१ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १६५ विदर्भानृषिकांश्चैव रम्यान्माहिषकानपि ॥ तथा वैङ्गान्कलिङ्गांच कौशिंकांच समन्ततः ॥ ११ ॥ अन्वीक्ष्य दण्डकारण्यं सपर्वतनदीगुहम् ॥ नदीं गोदावरीं चैव सर्वमेवानुपश्यत । तथैवान्ध्रांच पुण्ड्रांच चोलान्पण्डियान्सकेरलान् ॥ १२ ॥ अयोमुखश्च गन्तव्यः पर्वतो धातुमण्डितः ॥ विचित्रशिखरः श्रीमा॑श्चित्र पुष्पितकाननः ॥ १३ ॥ सचन्दनवनोद्देशो मार्गितव्यो महागिरिः ॥ १४ ॥ ततस्तामापगां दिव्यां प्रसन्नसैलिलां शिवाम् ॥ तत्र द्रक्ष्यथ कावेरीं विहितामप्सरोगणैः ॥ १५ ॥ तस्यासीनं नगस्याग्रे मलयस्य महौजसम् || द्रक्ष्यथादित्यसंकाशमगस्त्यमृषिसत्तमम् ॥ १६ ॥ ततस्तेनाभ्यनुज्ञाताः प्रसन्नेन महात्मना || ताम्रपर्णी ग्रहजुष्टां तरिष्यथ महानदीम् ॥ १७ ॥ सा चन्दनर्वैनैर्दिव्यैः शँच्छन्ना द्वीपशालिनी || कान्तेव युवतिः कान्तं समुद्रमवगाहते ॥ १८ ॥ ततो हेममयं दिव्यं मुक्तामणिविभूषितम् ॥ युक्तं कवाटं पाण्ड्यानां गँता द्रक्ष्यथ वानराः ।।१९।। ततः समुद्रमासाद्य संप्रधार्यार्थनिश्चयम् || अगस्त्येनान्तरे तत्र सागरे विनिवेशितः ॥ २० ॥ चित्रनानानगः श्रीमन्महेन्द्रः पर्वतोत्तमः ॥ जातरूपमयः श्रीमानवगाढो महार्णवम् ॥ २१ ॥ नानाविधैर्नगैः सर्वैलताभिचोपशोभितम् || देवर्षियक्ष प्रवरैरप्सरोभिश्च "सेवितम् ॥ २२ ॥ सिद्धूचारणसश्च प्रकीर्ण सुमनोहरम् || तमुपैति सहस्राक्षः सदा पर्वसु पर्वसु ॥ २३ ॥ तत्र सर्वमेवानुपश्यतेत्यन्तेन विन्ध्यस्य पश्चिमभाग- | वः ॥ १९ ॥ अथ महेन्द्रं वर्णयति - तत इत्यादिना ॥ स्थांस्तदक्षिणपार्श्वस्थांश्च नदीनगरदेशानुपदिशति - मार्गितव्या विशेषत इत्यन्तमेकान्वयं । ततः पाण्ड्य- विदर्भानित्यादिना । पूर्वभागस्थान्देशानुपदिशति-न- नगरात् । समुद्रमासाद्य अर्थनिश्चयं कर्तव्यसमुद्रल दींगोदावरीमिति । दण्डकारण्यवर्तिगोदावरीखण्डमि- वनाद्यर्थनिश्चयं । संप्रधार्य कृत्वा अगस्त्येन तत्र, त्यर्थः ॥११ – १२ ।। अयोमुखः सह्यः || १३ – १४॥ सागरे अन्तरे अवकाशे निवेशितः । श्रीमान् पुष्पफ- अप्सरोगणैः विहितां पूजितामित्यर्थः ॥ १५ ॥ तस्य लादिसमृद्धिमान् । श्रीमान् कान्तिमान् । महेन्द्रोऽस्ति । प्रसिद्धस्य ॥१६–१८॥ पाण्ड्यानां पाण्ड्यराजानां । तं पर्वतं । पर्वसु पर्वसु समुद्रस्नानायागच्छति । युक्तं योग्यं । कवाटं । अनेन नगरं लक्ष्यते । मुक्ता- तस्यापरे पारे अन्तरालिकतीरे द्वीपोऽस्ति तं मार्गध्वं । रूपैर्मणिभिः रत्नैः भूषितं । तदुत्पत्तिदेशत्वादितिभा- | तत्र सर्वात्मना सर्वप्रयत्नेन विशेषतः सीता मार्गित- ति० मत्स्याचकलिंङ्गाश्वतान् ॥ ११ ॥ स० अत्रनींगोदावरीमिति दण्डकारण्यस्थितगोदावरी प्रदेशग्रहणं । एतच तत्रैवसीता- यागममा द्विशेषतस्तत्रान्वेषणार्थ ॥ १२ ॥ स० अयोमुखइति मलयस्यनामान्तरं । सुचन्दनवनोद्देशइतितञ्चिह्रदर्शनात् " तस्या- सीनंनगस्याप्रेमलयस्य” इतिवक्ष्यमाणत्वाच ॥ १३ ॥ स० अप्सरोगणैर्विहृतां विहृतविहरणंअस्याअस्तीतिमत्वर्थीय प्रत्ययान्तोयं । ततश्च अप्सरोगणकर्तृकंयद्विहरणं तद्वतीमित्येकदेशेनान्वयोबोध्यः ॥ १५ ॥ ति० अगस्त्यमिति । यद्यपिपञ्चवटीतउदग्भागेअग- स्त्याश्रमः पूर्वमुक्तः तथाप्यत्रापिबोध्यः वाल्मीकेरनेकदेशेष्वाश्रमवत् । समाननामाऽन्य एवायमित्यन्ये ॥ १६ ॥ ति० चन्दनैःप्र- च्छन्नानिद्वीपानिवारिचयस्यास्साप्रच्छन्नद्वीपवारिणी । प्रच्छन्नशरीरेतियावत ॥ स० युवती कान्ता लज्जयायथा दिव्यदुकूलैः प्रच्छन्न- सर्वस्वावयवासतीस्वकान्तंगच्छति तद्वदियमपिदिव्यदुकूलस्थानीयैश्चन्दनैश्चित्रैः प्रच्छन्नद्वीपजलादिसर्वावयवासंती स्वकान्तंसमुद्रम- बगाहते ॥ १८ ॥ ति० सहस्राक्ष उपैतीत्यनेन महेन्द्राधिष्ठितत्वादन्वर्थनाम कत्वंमहेन्द्रस्यसूचितं ॥ २३ ॥ [पा० ] १ ङ. छ. झट. नृष्टिकांश्चैव. २ क ख वङ्गकलिङ्गांव. ङ. छ. झ ञ ट . मत्स्यकलिङ्गांच. घ. च. ज. वत्सक- लिङ्गांब. ३ क. -घं. काशिकांच ४ ख तथैवच ५ ख अन्विष्य. ६ ख चेति. ७ ग. ङ. च. ज. ल. पश्यथ. ८ ग. च- ट. पाण्ड्यांश्चकेरलान्. ९ क अधोमुखश्च १० ख पुष्पितपादपः ११ घ. ट. सुचन्दन १२ झ ट . सलिलाशयां. घ. स लिलांशुभां. १३ ख. ~~ट. विहृतामप्सरो. १४ क. –ट. महौजसः १५ ख. ग. महाप्राहां. १६ङ. ट. वनैश्वित्रैः. १७ छ. झ. प्रच्छन्नद्वीपवारिणीं. ट. प्रच्छन्द्वीपमालिनी १८ ख. ग. ङ. ट. युवतीकान्तं १९ क. मणिनिषेवितं . २० ङ. – ज. ञ, ततो. २१ ङ. च.ज. न.ट. चित्रसानुगतः झ. चित्रसानुनगः. ग. चित्रनानावनः २२ घ. श्रीमान्नगेन्द्रः २३ क०–ट. फुल्लैः. २४ ख. ग. गन्धर्वयक्ष. २५ घ.ट. शोभितं. २६ क. चारणगन्धर्वैः २७ ङ. ज.ट. सुमनोरमं. २८ ख. समुपैति [ किष्किन्धाकाण्डम् ४. श्रीमद्वाल्मीकिरामायणम् । द्वीपस्तस्यापरे पारे शतयोजनमायतः ॥ अगम्यो मानुषप्तस्तं मार्गध्वं समन्ततः || तत्र सर्वात्मना सीता मार्गितव्या विशेषतः ॥ २४ ॥ स हि देशस्तु वध्यस्य रावणस्य दुरात्मनः || राक्षसाधिपतेर्वासः सहस्राक्षमतेः ॥ २५ ॥ + 4

. दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसी ॥ अङ्गारकेति विख्याता छायामाकृष्य भोजनी ॥ २६ ॥ एवं निःसंशयान्कृत्वा संशयान्नष्टसंशयाः || मृगयध्वं नरेन्द्रस्य पत्नीममिततेजसः ॥ २७ ॥ तमतिक्रम्य लक्ष्मीवान्समुद्रे शतयोजने || गिरिः पुष्पितको नाम सिद्धचारणसेवितः ॥ २८ ॥ चन्द्रसूर्याशुसंकाशः सागराम्बुसमावृतः ॥ भ्राजते विपुलैः शृङ्गैरम्बरं विलिखन्निव ॥ २९ ।। - तस्यैकं काञ्चनं शृङ्गं सेवते यं दिवाकरः || श्वेतं राजतमेकं च सेवते यं निशाकरः ॥ ३० ॥ न तं कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः ॥ प्रणम्य शिरसा शैलं तं विमार्गत वानराः ॥ ३१ ॥ तमतिक्रम्य दुर्धर्षाः सूर्यवान्नाम पर्वतः ॥ अध्वना दुर्विगाहेन योजनानि चतुर्दश ॥ ३२ ॥ ततस्तमप्यतिक्रम्य वैद्युतो नाम पर्वतः ॥ सर्वकामफलैर्वृक्षैः सर्वकालमनोहरैः ॥ ३३ ॥ तत्र भुक्त्वा वरोर्हाणि मूलानि च फलानि च ॥ मधूनि पीत्वा मुख्यानि परं गच्छत वानराः ॥३४॥ तत्र नेत्रमनःकान्तः कुञ्जरो नाम पर्वतः ॥ अगस्त्यभवनं यत्र निर्मितं विश्वकर्मणा ॥ ३५ ॥ तत्र योजनविस्तारमुच्छ्रितं दशयोजनम् || शरणं काञ्चनं दिव्यं नानारत्नविभूषितम् ॥ ३६ ॥ तत्र भोगवती नाम सर्पाणामालयः पुरी ॥ विशालकक्ष्या दुर्धर्षा सर्वतः परिरक्षिता ॥

"" पापरक्षसः व्येत्यर्थः ॥ २०-२४ ॥ एवं रावणालयावगमेऽपि | यामीति न जान इति पूर्वमुक्तं । इदानीं तथाविध- इतरदिक्षु वानरप्रेषणं स्थानान्तरे सीतामादाय किं मप्यथर्मन्वषेणगौरवाय निश्चयेन ब्रवीमीतिभावः गच्छेदिति शङ्कयेति बोध्यम् ॥ २५ – २६ ॥ ननु ॥ २७ ॥ तमतिक्रम्येति “परावरयोगे चे” ति क्त्वा- पूर्व " न जाने निलयं तस्य सर्वथा प्रत्ययः । एवं पूर्वत्रापरत्र च बोध्यं ॥ २८ – २९ ॥ इत्युक्तं । संप्रति “ स हि देशस्तु वध्यस्य रावणस्य तस्यैकमिति दक्षिणायन इति शेषः ॥ ३०–३१ ॥ दुरात्मन: " इत्युच्यते । अतो विरुद्धमिमित्याशङ्कय परिहरति—एवमिति ॥ एवं मदुक्तरीत्या | संशयान् हे दुर्धर्षा : सूर्यवान्नाम पर्वतः वर्तत इति शेषः । संशयविषयभूतान्देशान् । निःसंशयान् संशयावि- दुर्विगाहेनाध्वना उपलक्षितः । योजनानि चतुर्दश षयीभूतान् । निश्चितसद्सद्भावान्कृत्वा नष्टसंशया: पुष्पितकसूर्यवतोरन्तराल इति शेषः ।। ३२–३३ ॥ सन्त : अमिततेजसो नरेन्द्रस्य पत्नीं मृगयध्वं । वराणां श्रेष्ठानामर्हाणीति वराहा॑णि । परं ततः परं यदृच्छादर्शनापरिस्फुटज्ञातमथै कथं निश्चयेन कथ- | देशं || ३४-३५ ॥ अगस्त्यभवनं विशेषयति — तत्र अपरेपारे अपरेपरतीरे । अपरशब्दोविशेषवाची परतीरविशेषेप्रतिष्ठितइतिशेषः । द्वीपइति । उत्तरभागेदक्षिणेलवणसमुद्रइति. तस्यद्वीपत्वं । सगरखातोप्ये कदेशेनोदग्भागेचसमुद्रसंबद्धः ॥ २४ ॥ ति० समुद्रसंबद्धत्वात्सागरोपिसमुद्रत्वेनसमुद्रश्चसागरत्वेनव्य- वृहियतइत्यविरोधः ॥ २६ ॥ स० एवं पूर्वोक्तप्रकारेण | संशयान् संशयविषयान् समुद्रतरणच्छायाग्रहनिवारणादीन्प्रति । निस्संशयान् निर्गतः संशयोयेषांतान्मयापरंतीरंप्राप्यतेवानवा | छायाग्रहोनिवार्यतेवान वेत्यादिसंशयर हिता नितियावत् । कृत्वा . नियोज्य तत्कार्य करणायतादृशानेवनियोज्येत्यर्थः । नष्टसंशयास्सन्तोमृगयध्वमित्यर्थः । एवमर्थकरणेपूर्वोक्तच्छायाग्रह निस्तरणो- पायाकथनेनासांगत्यापत्तिः ॥ २७ ॥ ति० तत्र कुअरपर्वते । अगस्त्यभवनवर्णनं । योजनेत्यादि । इदंतृतीयमगस्त्यस्थानं ॥ शरणं गृहं । अगस्त्यस्येतिशेषः ॥ ३६ ॥ तत्र कुञ्जरपर्वतएव । आलयशब्दोनियंपुल्लिङ्गः । यद्यपिभोगवतीरसातलेप्रसिद्धातथापि । [ पा० ] १ क. ख. ग. ङ. ट. विस्तृतः २ ज. मानुषैर्वापि ३ ग. महात्मनः• ४ क. मध्येवसति ५ क. ख. ग. ङ.ट. छायामाक्षिप्य ६ ज. सागरान्तसमाश्रयः ङ. च. छ. झ ञ ट सागरांबुसमाश्रयः ७ क रजतरामंच. ८ क. ख. ङ. ज. ज. दुर्धर्षः . ९ क. मनोरमैः १० क. - घ. महार्हाणि ११ च - झ. ट. जुष्टानि १२ क. विस्तीर्ण १३ क. ग. च.ट. विशालरथ्या. 1 सर्गः ४१ ] रक्षिता पनगैर्घोरस्तीक्ष्णदंष्र्महाविषैः ॥ ३७ ॥ सर्पराजो महाप्राज्ञो यस्यां वसति वासुकिः ॥ निर्याय मार्गितव्या च सा च भोगवती पुरी ॥३८॥ तंत्र चानन्तरा देशा ये केचन सुसंवृताः ॥ ३९ ॥

  • तं च देशमतिक्रम्य महानृषभसंस्थितः ॥ सर्वरत्नमयः श्रीमानृषभो नाम पर्वतः ॥ ४० ॥

'गोशीर्षकं पद्मकं च हरिश्यामं च चन्दनम् || दिव्यमुत्पद्यते यत्र तञ्चैवाग्निसमप्रभम् ॥ ४१ ॥ नँ तु तच्चन्दनं दृष्ट्वा स्प्रष्टव्यं च केदाचन ॥ रोहिता नाम गन्धर्वा घोरीं रक्षन्ति तनम् ॥ ४२ ॥ तत्र गन्धर्वपतयः पञ्च सूर्यसमप्रभाः ॥ शैलूषो ग्रामणीः शित्रुः शुभ्रो बभ्रुस्तथैव च ॥ ४३ ॥ रविसोमाग्निवपुषां निवासः पुण्यकर्मणाम् || अन्ते पृथिव्या दुर्धर्षास्तत्र स्वर्गजितः स्थिताः ॥ ४४ ॥ तैंतः परं न वः सेव्यः पितृलोकः सुदारुणः ॥ राजधानी यमस्यैषा कष्टेन तमसा वृता ॥ ४५ ॥ एतावदेव युष्माभिवरा वानरपुङ्गवाः || शक्यं विचेतुं गन्तुं वा नातो गतिमतां गतिः ॥ ४६ ॥ सर्वमेतत्समालोक्य यच्चान्यदपि दृश्यते ॥ गतिं विदित्वा वैदेयाः सन्निवर्तितुमर्हथ ॥ ४७ ॥ यस्तु मासान्निवृत्तोऽग्रे दृष्टा सीतेति वक्ष्यति ॥ मत्तुल्यविभवो भोगैः सुखं स विहरिष्यति ॥ ४८ ॥ ततः प्रियँतरो नास्ति मम प्राणाद्विशेषतः ॥ कृतापराधो बहुशो मम बन्धुर्भविष्यति ॥ ४९ ॥ अमितबलपराक्रमा भवन्तो विपुलगुणेषु कुलेषु च प्रसूताः ॥ मनुजपतिसुतां यथा लभध्वं तंदधिगुणं पुरुषार्थमारभध्वम् ॥ ५० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकचत्वारिंशः सर्गः ॥ ४१ ॥ श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १६७ यति ॥ शरणं गृहं । ३६ – ३७ || निर्याय | त्पुरुषात् । प्रियतरो नास्ति । मम प्राणाद्विशेषतः अगस्त्यभवनान्निर्गत्य ॥ ३८ ॥ ये अनन्तराः अव्यव- हिता देशाः । तेमार्गितव्या इति शेषः ॥ ३९ ॥ तं च देशमतिक्रम्य तस्माद्देशात्परत इत्यर्थः । ऋषभ- संस्थितः ऋषभतुल्य संस्थानः ॥ ४० ॥ गोशीर्षकं गोरोचनासदृशवर्ण | पद्मकं पद्मदलसवर्ण | हरि- श्यामं तमालदलवर्ण । अग्निसमप्रभं अग्निसदृशवर्ण । एवंविधं दिव्यं चन्दनं यत्रोत्पद्यते स ऋषभः पर्वतो ण्डव्याख्याने एकचत्वारिंशः सर्गः ॥ ४१ ॥ वर्तत इतिपूर्वेणान्वयः ।। ४१ - ४८ ॥ ततः तस्मा- सः प्रियतर इतिशेषः ॥ ४९ ॥ तद्धिगुणं तदनुगुणं । पुरुषार्थ पुरुषव्यापारं । अत्र संयमिनीपर्यन्तममिधा- नात् सप्तद्वीपसागरगमनमर्थसिद्धं । एवमुत्तरसर्गयो- रपिबोध्यं ॥ ५० ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने किष्किन्धाका, रावणस्य जनस्थानवत्सर्पाणामपिभोगवत्याख्यपुरंभूमावण्यस्तीति वासुकेर्भुवउपर्यपियोगवैभवात्स्थितिरितिचेतएवावगन्तव्यं । यथाग- स्त्यस्यकुञ्जरपर्वतावच्छिन्नेविश्वकर्म निर्मित भवनेनक्षत्रपदेमलये पञ्चवटीदक्षिणभागेचवासस्तथेतिध्येयं ॥ ३७ ॥ स० गोशीर्षकं गो- मेदमणिः | पद्मकं पद्मरागमणिः | हरिश्यामं इन्द्रनीलमणिः । चन्दनं चेत्येतावत्पदार्थजातंतथा अग्निसमप्रभंमाणिक्यंच यत्रो- पद्यतेत चैवेतिपूर्वोत्तरत्नापेक्षयाऽस्य विशेषंसूचयति ॥ यद्वा गोशीर्षादयस्सर्वेचन्दनप्रभेदाः ॥ ४१ ॥ स० मत्तुल्यविभवस्सन् सुर्खयथा भवति तथाविहरिष्यति । तस्मै मदर्घराज्याधिपत्यंदास्यामीत्यभिप्रायः ॥ ४८ ॥ इत्येकचत्वारिंशः सर्गः ॥ ४१ ॥ [[ पा० ] १ क. ग.ट. महाघोरो. २ क. घ. ततश्चानन्तरं. गं. छ. झं. ततश्चानन्तरोद्देशाः ३ छ. झ. ट. समावृताः ४. ग. तांश्चदेशान तिक्रम्य ५ च. ज. नृषभपर्वतः. ग. नृषभसंज्ञकः. छ. झ. ट. नृषभसंस्थितिः ६ ख. घ. गोशीर्षकंचपद्मंच. ७. ङ. च. ज... झ. ञ. नृच. ८ च.ट. स्प्रष्टव्यंतु. ९ ख कथंचन १० छ. झ. ट. घोरं. ११ क. ख. झ. ट. शिक्षः. ङ. च. ज. न. भिक्षुः १२ ङ. - ट. शुको. ग. घ. शुभो १३ क. ख. ङ. -ट. स्ततः. १४ ङ. च. ज. ञ. नातः परंनरैः सेव्यः घ. ततः परंनगन्तव्यः १५ क. ग. ङ. च. ज. ज. सेव्याः पितृलोकाः सुदारुणा: १६ क. ख. ङ. ट. यच. १७ ख. घ. प्रियतमो. १८ च. ज. यथोपलभ्य. १९ ख ङ च ज ञ ट तदनुगुणं, 5 १६८ श्रीमद्वाल्मीकिरामायणम् । द्विचत्वारिंशः सर्गः ॥ ४२ ॥ [ किष्किन्धाकाण्डम् ४ सुग्रीवेणपश्चिमदिशिसीतान्वेषणायसुषेणादिप्रेषणम् ॥ १ ॥ अथ प्रस्थाप्य सुग्रीवस्तान्हरीन्दक्षिणां दिशम् || अब्रवीन्मेघसंकाशं सुषेणं नाम यूथपम् ॥ १ ॥ तारायाः पितरं राजा श्वशुरं भीमविक्रमम् || अब्रवीत्प्राञ्जलिर्वाक्यमभिगम्य प्रणम्य च ॥ २ ॥ मैरीचिपुत्रं मारीचमर्चिष्मन्तं महाकपिम् ॥ वृतं कपिवरैः शरैर्महेन्द्र सदृशद्युतिम् ॥ ३ ॥ बुद्धि विक्रम संपन्नं वैनतेयसमद्युतिम् ॥ मरीचिपुत्रान्मारीचान चिंर्मालान्महाबलान् || ऋषिपुत्रांच तान्सर्वान्प्रतीचीमादिशद्दिशम् ॥ ४ ॥ द्वाभ्यां शतसहस्राभ्यां कपीनां कपिसत्तमाः ॥ सुषेणप्रमुखा यूयं वैदेहीं परिमार्गत ॥ ५ ॥ राष्ट्रान्सहबाँडीकाञ्यूरान्भीमांस्तथैव च ॥ स्फीताञ्जनपदात्र म्यान्विपुलानि पुराणि च ॥ ६ ॥ पुन्नागगहनं कुक्षि बकुलोद्दालकाकुलम् ॥ तथा केतकपण्डांश्च मार्गध्वं हेरियूथपाः ॥ ७ ॥ प्रत्यक्त्रोतोगमाचैव नद्यः शीतजलाः शिवाः ॥ तापसानामरण्यानि कान्तारा गिरयश्च ये ॥ ८ ॥ ततः स्थलीं मरुप्रायात्युच्चशिरसः शिलाः || गिरिजालावृतां दुर्गा माँगित्वा पश्चिमां दिशम् ॥ ९॥ ततः पश्चिममासाद्य समुद्रं द्रष्टुमर्हथ || तिर्मिनक्रायुतजलमक्षोभ्यमथ वानराः ॥ १० ॥ ततः केतकषण्डेषु तमालगहनेषु च ॥ कपयो विहरिष्यन्ति नारिकेलवनेषु च ॥ ११ ॥ तत्र सीतां चै मार्गध्वं निलयं रावणस्य च ॥ वेलोतट निविष्टेषु पर्वतेषु वनेषु च ॥ १२ ॥ ६ अथ पश्चिमदिशिवानरयोजनं द्विचत्वारिंशे - | प्रत्यक्त्रोतोगमाः । शिवाः पावनाः । कान्ताराः अथेत्यादि ॥ १ ॥ प्राञ्जलित्वां दिकथनार्थमन्नवीदिति । दुर्गममार्गाः । तान्मार्गध्वमिति पूर्वेण संबन्धः ॥ ७ –८ ॥ ततः स्थलीमित्यादिश्लोकद्वय मेकान्वयं । द्योतयितुं मरीचिपुत्रमित्युक्तिः । मरीचिपुत्रान्मारी- स्थल्यादिकं मार्गित्वा ततः तस्माद्देशात् । पश्चिमं अतो न पौनरुत्त्यं ॥ २ ॥ मारीचपदमन्वर्थसंज्ञेति चानित्यत्रापि तथा | मारीचमिति ज्येष्ठ उक्तः । मारीचा इति तदनुजा उच्यन्ते । अर्चिर्मालान् समुद्रमागम्य तिमिनक्रायुतमक्षोभ्यंतं द्रष्टुमर्हथ ।। ९ अर्चिष्मतः ॥ ३–६ ॥ पुन्नागगहनं पुन्नागवनं | - १० ॥ कपयो भवदीयाः ॥ ११ ॥ वेलातटनिवि- कुक्षिः मध्यदेशविशेषः । उद्दालका: वृक्षविशेषाः । ष्टेषु वेलायां अम्बुविकृतौ तटे च स्थितेषु । अब्ध्य केतकषण्डान् केतकवनानि । प्रत्यक् स्रोतो गच्छन्तीति म्बुविकृतौ वेला कालमर्यादयोरपि " इत्यमरः ॥ १२॥ स० अब्रवीदितिपुनर्वचनमादरसूचनार्थ ॥ २ ॥ स० महर्षिपुत्रंमारीचमित्यत्र महर्षिरूपोयोमरीचिस्तत्पुत्रमितिबुद्ध्याविवेके- नान्वयः ॥ महेन्द्रसदृशद्युतिं महेन्द्रद्युतिसदृशयुतिं । यद्वा महेन्द्रस्य सदृशीयोग्याधुतिर्यस्येति ॥ ती० अर्चिष्मन्तं तदाख्यं । अयंतेषुप्रधानः । अर्चिर्माल्याख्याअन्येपिमरीचिपुत्राः ॥ ३ ॥ ति० मारीचशब्दस्यव्युत्पत्त्यन्तरसंभवान्मरीचिपुत्रानित्युक्तं ॥ ४ ॥ ती० कुक्षिमित्यादिना केतुमालप्रदेशानुपदिशति ॥ ७ ॥ ति० कान्तारगिरयः कान्तारयुक्तागिरयः ॥ ८ ॥ स्थली [ पा० ] १ ख. ततः २ च ~~ट. सहरीन्सुग्रीवोदक्षिणां. ३ ङ. – ट. वानरं. ४ घ. -ट. महर्षिपुत्रं. ५ क. समंजवे. ६ छ. झ. ट. नचिर्माल्यान्. ख. नर्चिवलान्. ७ ख. घ. प्रतीचींदिशमादिशत्. ८ च. ज. सुग्रीवः कपिसत्तमः क. ङ. कपीनांकपिसत्तमः. ९ क. ग. – ट. मार्गथ. १० ङ. - ट. सौराष्ट्रान्. ख. सौराष्ट्रान्बाहि कांश्चैव. घ. सुराष्ट्रानथ. ११ ङ. ट. बाहीकांचन्द्रचित्रांस्तथैवच १२ ग. ड. - ट. हरिपुङ्गवा: १३ च ट क्स्रोतोवहाच. १४ क. ग. ङ. -ट. कान्तारगिरयः. १५ छ. झ. ब. ट. तत्रस्थलीर्मरुप्राया । अत्युच्चशिशिराः क. ग. तत्र. १८ क. तत्र. १९ क्र. ग. ड. -ट. मागम्य. २० क. ख. ग. ज. झ. तिमिनकाकुलजलंगलाद्रक्ष्यथ २१ क विमार्गध्वं. २२ च. १६ क. मत्युप्रशिखराः. मीननकायुत. ङ च छ. ञ. ञ. वेलातल १७ ख. घ. मार्गध्वं. ट. तिमिनकाकुलजलं. . सर्गः ४२ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । मुंरचीपत्तनं चैव रम्यं चैव जेटीपुरम् || अवन्तीमैङ्गलोपां च तथा चालक्षितं वनम् || राष्ट्राणि च विशालानि पत्तनानि ततस्ततः ॥ १३ ॥ सिन्धुसागरयोश्चैव संगमे तत्र पर्वतः ॥ महान्हेमगिरिर्नाम शतशृङ्गो महाद्रुमः ॥ १४ ॥ तस्य प्रस्थेषु रम्येषु सिंहाः पक्षगमाः स्थिताः ॥ तिर्मिमत्स्यगजांचैव नीडान्यारोपयन्ति ते ॥१५॥ तानि नीडानि सिंहानां गिरिशृङ्गगताच ये | हप्तास्तृप्ताश्च मातङ्गास्तोयदस्वननिःखनाः || विचरन्ति विशालेऽस्तिोयपूर्ण समन्ततः ॥ १६ ॥ तस्य शृङ्गं दिवस्पर्शे काञ्चनं चित्रपादपम् || सर्वमाशु विचेतव्यं कपिभिः कामरूपिभिः ॥ १७ ॥ कोटिं तत्र समुद्रे तु काञ्चनीं शतयोजनाम् || दुर्दर्शी पारियात्रस्य गंता द्रक्ष्यथ वानराः ॥ १८ ॥ कोट्यस्तत्र चैतुर्विंशगन्धर्वाणां तरविनाम् || वसन्त्यग्निनिकाशानां घोरणां कामरूपिणाम् ।। १९ ।। पवकाचि प्रतीकाशाः समवेताः सहस्रशः ॥ नात्यासादयितव्यास्ते वानरैर्भीमविक्रमैः ॥ २० ॥ नादेयं च फलं तैमाद्देशात्किचित्प्लवंगमैः ॥ दुरासदा हि ते वीराः सत्त्ववन्तो महाबलाः ॥ २१ ॥ फलमूलानि ते तत्र रक्षन्ते भीमविक्रमाः ॥ तत्र यत्नश्च कर्तव्यो मार्गितव्या च जानकी ॥ न हि तेभ्यो भयं किंचित्कपित्वमनुवर्तताम् ॥ २२ ॥ तत्र वैडूर्यवर्णाभो वज्रसंस्थानसंस्थितः ॥ नानाद्रुमलताकीर्णो वज्रो नाम महागिरिः ॥ श्रीमान्समुदितस्तत्र योजनानां शतं समम् ॥ २३ ॥ १६९ ॥ २० ॥ पूर्वस्यां दिश्यवन्त्यन्या । इयं चान्या | यत्र प्रविष्टा | बाधकस्थानगमने हेतुमाह - हप्ता इति ॥ १६ ॥ वननैरन्तर्येण न लक्ष्यन्ते तद्लक्षितं नाम | मार्गध्व- कपिभिः भवद्भिरिति शेषः ॥ १७ ॥ तत्र समुद्रे | मित्यनुषङ्गः ॥ १३ ॥ सिन्धुर्नद विशेषः । तत्र पश्चि- गतां पारियात्रस्य कोटिं शृङ्गं ॥१८ - १९॥ नात्या- मदिशि । पक्षैर्गच्छन्तीति पक्षगमाः । सपक्षा इति | सादयितव्याः नातिसमीपं प्राप्तव्याः विशेषणं । नीडानि वृक्षाग्रस्थस्वावासस्थानानि । अत- नादेयं न स्वीकार्य । तर्हि ते गन्धर्वा अस्मान्हनिष्य- एव महाद्रुम इति पूर्वमुक्तं ॥ १४-१५ ॥ तानी - न्तीत्यत्राह – तत्रेति । यत्नः फलचापलनिवृत्तौ यतः त्याद्यर्धत्रयं ॥ समन्ततस्तोयपूर्णेऽस्मिन् स्थले ये गजाः कर्तव्यः । विशालत्वादन्वेषणे यत्नो वा । न किंचि- सन्ति गिरिशृङ्गगताच ये ते गजास्तानि नीडानि द्भयं कपिसंचारस्य बनमात्रधर्मत्वादितिभावः । अनु- विचरन्ति । सिंहनीडाश्रयसानुषु विचरन्तीत्यर्थ: । वर्ततां अनुवर्तमानानां ॥ २१ – २२ ॥ तत्र वैडूर्ये- अकृत्रिमाभूः ॥ ९ ॥ ति० सिंहाः तदाख्याः | पक्षगमाः पक्षिणःस्थिताः । तेपक्षिणः तिमिमत्स्यगजान् नीडानि स्ववासस्थानानि । आरोपयन्ति प्रापयन्ति ॥ १५ ॥ स० सिंहानांयानितानिनीडानि । तेषुविचरन्तियेगजाः । दृप्तत्वादेवसिंहनीडसंचारित्वं । ति ० बाधकबाहुल्येपिसंचारात्पर्वतस्यातिरमणीयत्वमवगम्यते ॥ १६ ॥ ति० घोराणां अतएवपापकर्मणांसंहर्तॄणां ॥ १९ ॥ ती० नात्यासादयितव्याः नद्रष्टव्याः नापराद्धव्यावा ॥ २० ॥ ति० ननुपापकारित्वात्तदनासादनेकथंतत्रमार्गणसंभवः अतआह-नहि- तेभ्यइति । तद्देशेमृगपक्षादिवत्प्राकृतमृगस्वभावेतिष्ठता मित्यर्थः । अतएवनापराद्धव्याइतिपूर्वेव्याख्यातं | शि० ननुगन्धर्वाणाम- तिप्राबल्यात्कथमन्वेषणसिद्धिरित्यतआह । कपित्वं स्वाभाविकचाञ्चल्यं । अनुवर्ततां युष्माकंतेभ्यः गन्धर्वेभ्यः । किंचिद्भयंन । एतेन स्वाभाविकगमनव्याजेनैवान्वेषणं कर्तव्यमितिव्यजितं ॥ स० कपिलमनुवर्ततां विजातीयानांभवतां तेभ्योभयं किंचिदपिनभव- [ पा० ] १ ङ. ज. ट. मुरवीपत्तनं. २ ग. नदीपुरं. च. – झ. जलापुरं. ३ ग. झ ञ मङ्गलेपांच. ४ घ. तथैवालक्षितं. क. तथाचारक्षितं. ५ छ. झ ट महान्सोमगिरिः ६ ङ. ―ट. तंत्र. ७ ख. पक्षिमृगाः. मत्स्यान्गजांश्चैव. ९ ख. गताश्चते. १० क. विहरन्ति ११ छ. झ ञ ट समुद्रस्य ख. च. ज. समुद्रेथ. क. समुद्रेच. १२ ङ. —ट. गला. १३ क्र. चतुस्त्रिंशत् १४ क. महतां. १५ छ. झ. पापकर्मणां १६ क. पाकशासनसंकाशाः १७ ङ. च. ज. ञ॰ समेताच. १८ छ. श. ट. समन्ततः, १९ च. ज. नान्यैस्तेदर्शित व्यास्तैर्वानरैः, २० क. सर्वतस्माद्देशालवङ्गमैः २१ ख. रक्षन्तो. ८ ख. ग. वा० रा १४१ श्रीमद्वाल्मीकिरामायणम् । त्रिचत्वारिंशः सर्गः ॥ ४३ ॥ सुप्रीवेणोत्तरदिशिसीतापरिमार्गणायशत बलिप्रमुख कपिबलप्रेषणम् ॥ १॥ ततः संदिश्य सुग्रीवः वशुरं पश्चिम दिशम् || वीरं शतबलिं नाम वानरं वानरर्षभः ॥ १ ॥ उवाच राजा धैर्मज्ञः सर्ववानरसैत्तमम् || वाक्यमात्महितं चैव रामस्य च हितं तथा ॥ २ ॥ वृतः शतसहस्रेण त्वद्विधानां वनौकसाम् ॥ वैवस्वतसुतैः सार्धं प्रतिष्टस्व स्वमन्त्रिभिः ॥ ३ ॥ दिशं ह्युदीचीं विक्रान्तां हिमशैलावतंसकाम् || सर्वतः परिमार्गध्वं रामपत्नीमनिन्दिताम् ॥ ४ ॥ अस्मिन्कार्ये विनिर्वृत्ते कृते दाशरथेः प्रिये ॥ ऋणान्मुक्ता भविष्यामः कृतार्थार्थविदां वराः ॥ ५ ॥ कृतं हि प्रियमस्माकं राघवेण महात्मना || तस्य चेतत्प्रतिकारोऽस्ति सफलं जीवितं भवेत् ॥ ६ ॥ आर्थिनः कार्यनिर्वृत्तिमकर्तुरपि यथरेत् ॥ तस्य स्यात्सफलं जन्म किं पुनः पूर्वकारिणः ॥ ७ ॥ एतां बुद्धिमवस्थाय दृश्यते जानकी यथा तथा भवद्भिः कर्तव्यमस्मत्प्रियहितैषिभिः ॥ ८॥ अयं हि सर्वभूतानां मान्यस्तु नरसत्तमः || असासु चागतप्रीती रामः परपुरंजयः ॥ ९ ॥ इमानि वनदुर्गाणि नद्यः शैलान्तराणि च ॥ भवन्तः परिमार्गन्तु बुद्धिविक्रमसंपदा ॥ १० ॥ तत्र म्लेच्छा पुलिन्दांच शूरसेनांस्तथैव च ॥ प्रस्थंलान्भरतांश्चैव कुरूंच सह मद्रकैः ॥ ११ ॥ काम्बोजान्यवनांश्चैव शंकानारट्टकानपि || बौहीकानृषिकांश्चैव पौरवानथ टैङ्कणान् ॥ १२ ॥ चीनान्पर्मचीनांश्च निहारांश्च पुनःपुनः ॥ अन्वीक्ष्य दरदांश्चैव हिमवन्तं ' तथैव च ॥ १३ ॥ लोध्रपद्मकषण्डेषु देवदारुवनेषु च || रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ १४ ॥ ततः सोमाश्रमं गत्वा देवगन्धर्वसेवितम् || कालं नाम महासानुं पर्वतं तु गमिष्यथ ॥ १५ ॥ महत्सु तस्य शैलॅस्य निर्दरेषु गुहासु च ॥ " विचिनुध्वं महाभागां रामपत्नीं ततस्ततः ॥ १६ ॥ तमतिक्रम्य शैलेन्द्रं हेमगर्भं महागिरिम् || ततः सुदर्शनं नाम गन्तुमर्हथ पर्वतम् ॥ १७ ॥ [ किष्किन्धाकाण्डम् ४ | देशान् । कुरून् दक्षिणकुरून् । हिमवदन्तान् पुनः पुनरन्विष्य परिमार्गन्त्विति पूर्वेण संबन्धः ॥ ११ अथोत्तरदिशि शतबलिप्रेषणं त्रिचत्वारिंशे- ततः संदिश्येत्यादि ॥ १-३ || हिमशैलावतंसकां -हिमशैलालङ्कारां ॥ ४ ॥ कृतार्थाश्चार्थविदश्च कृता- – १३ ॥ पद्मकाञ्चन्दनविशेषाः । साहचर्यात् अर्थविदः तेषां वराः ॥ ५–९ ॥ इमानि वक्ष्यमा- ॥ १४–१६ ॥ तमतिक्रम्येति ॥ तं कालंनाममहा- णानि । नद्यः नदीः ॥ १० ॥ भरतान् इन्द्रप्रस्थादिप्र- गिरं अतिक्रम्य । ततः तस्मात् । सुदर्शनं पर्वसं ति० सर्वज्ञः देशवृत्ताभिज्ञः ॥ २ ॥ शि० प्रतिष्ठव समान कार्यकारित्वेनैकीभव ॥ ३ ॥ ति० विक्रान्तेतिशतबलस्य संबुद्धिः ॥ ४ ॥ ती॰ कृतार्थार्थविदांवराइत्यत्रसवर्णदीर्घआर्षः ॥ ५ ॥ रामानु० लोध्रपद्मकषण्डेष्वित्यत्र पद्मकशब्दश्चन्दनव्यतिरि- [ पा० ] १ घ. वानराधिपः . क. ग. ङ. च. वानरर्षभं. छ. झ. ट. वानरेश्वरः २ ख. ग. छ. झ. ज. ट. सर्वज्ञः. च. ज. मन्त्रज्ञः. ३ क. ख. ग. ङ. – ट. सत्तमः ४ च. मद्विधानां. ५ छ. झ. ट. प्रविष्टः सर्वमन्त्रिभिः. क. ग. च. ज. ञ, प्रतीक्षवस्वमन्त्रिभिः ६ झ. विक्रान्त ७ छ. झ ट पत्नींयशखिनीं. ८ क ख ग कार्येहि निर्वृत्ते. ९ ख बुद्धिंपुरस्कृत्ययथा- दृश्येतजानकी. क. घ. च. - ट. बुद्धिंसमास्थाय १० छ. झ. कांबोजयवनांश्चैव ङ. कांबोजान्पर्वतांश्चैव ११ छ. झ ञ ट शकानांपत्तनानिच १२ घ. बाहीकान्निषधांश्चैव. १३ क. ग. घ. कङ्कणान्. ङ. च. ज. ञ. कोकणान्. १४ क. ग. नगरांच. १५ घ. अन्विष्य बर्बरांश्चैव. ङ. -ट. अन्वीक्ष्यवरदांश्चैव. क. अन्विष्य १६ ख. छ. झ. ट. विचिन्वथ. १७ क. -ट. पर्वतंतं. १८ ङ. -ट. शैलेषुपर्वतेषु १९ क, ख, ग, ङ, छ, ज झ ट विचिन्वत २० ङ. द. रामपत्नीमनिन्दितां. २१ क, ख, ग. ङ. - ट. पर्वतंगन्तुमर्हथ, सर्गः ४३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १७३ ततो देवसखो नाम पर्वतः पतगालयः ॥ नानापक्षिगणाकीर्णो विविधद्रुमभूषितः ॥ १८ ॥ तस्य काननषण्डेषु निर्झरेषु गुहासु च ॥ रावणः सह वैदेया मार्गितव्यस्ततस्ततः ॥ १९ ॥ तमतिक्रम्य चाकाशं सर्वतः शतयोजनम् || अपर्वतनदीवृक्षं सर्वसत्वविवर्जितम् ॥ २० ॥ तं तु शीघ्रमतिक्रम्य कान्तारं रोमहर्षणम् || कैलासं पाण्डुरं शैलं प्राप्य हृष्टा भविष्यथ ॥ २१ ॥ तत्र पाण्डुरमेघाभं जाम्बूनद पॅरिष्कृतम् || कुबेरभवनं दिव्यं निर्मितं विश्वकर्मणा ॥ २२ ॥ विशाला नलिनी यत्र प्रभूतकमलोत्पला || हंसकारण्डवाकीर्णा ह्यप्सरोगण सेविता ॥ २३ ॥ तत्र वैश्रवणो राजा सर्वभूतनमस्कृतः ॥ धनदो रमते श्रीमान्गुह्यकैः सह यक्षराट् ॥ २४ ॥ तयं चन्द्रनिकाशेषु पर्वतेषु गुहासु च || रावणः सह वैदेद्या मार्गितव्यस्ततस्ततः ॥ २५ ॥ तु गिरिमासाद्य बिलं तस्य सुदुर्गमम् ॥ अप्रमत्तैः प्रवेष्टव्यं दुष्प्रवेशं हि तत्स्मृतम् ॥ २६ ॥ वैसन्ति हि महात्मानस्तत्र सूर्यसमप्रभाः || देवैरप्यर्चिताः सम्यग्देवरूपा महर्षयः ॥ २७ ॥ कञ्चस्य तु गुहायान्याः सानूनि शिखराणि च ॥ निर्दरींश्च नितम्बाश्च विचेतव्यास्ततस्ततः ॥२८॥ क्रौञ्चस्य शिखरं चापि "निरीक्ष्य च ततस्ततः ॥ अवृक्षं कामशैलं च मानसं विहगालयम् ||२९|| न गतिस्तत्र भूतानां देवदानवरक्षसाम् || स च सर्वैर्विचेतव्यः सानुप्रस्थभूधरः || ३० क्रौञ्चं गिरिमतिक्रम्य मैनाको नाम पर्वतः ॥ मयस्य भवनं यंत्र दानवस्य स्वयं कृतम् ॥ ३१ ॥ मैनाकस्तु विचेतव्यः ससानुप्रस्थकन्दरः || स्त्रीणामश्वमुखीनां च निकेतास्तत्र तत्र तु ॥ ३२ ॥ तं देशं समतिक्रम्य आश्रमं सिद्धसेवितम् || सिद्धा वैखानसास्तत्र वालखिल्याश्च तापसाः ॥ ३३ ॥ । गन्तुमर्हथ ॥ १७ ॥ पतगालय: पक्षिणामावासभूतः । ।। २६–२८ ।। शिखरं च प्रधानभूतं शिखरं च । पक्षिणां वैविध्यमाह - नानापक्षिसमाकीर्ण इति | अवृक्षं अवृक्षाख्यं प्रत्यन्तपर्वतं । विहगालयं मानसं ॥ १८ – १९ ॥ तमतिक्रम्य तस्माद्देवसखाख्यपर्व- मानसाख्यं गिरिं च निरीक्ष्य ते विचेतव्या इति तात्परं | अपर्वतनदीवृक्षं शून्यारण्यस्थलं | वर्तत इति शेषः ।। २० ।। कैलासमिति यद्यपि कैलासो हिमव- पूर्वेण संबन्धः ॥ २९ ॥ तत्र मानसाख्ये पर्वते । देकदेश इति पुराणान्तरोक्तं तथापि तदविरुद्धं ज्ञेयं । ससानुप्रस्थभूधरः सानव: उपत्यका: । प्रस्था मध्य- मध्ये शून्यप्रदेशेपि तावत्पर्यन्तं हिमवानिति ॥ २१ ॥ तटा: । भूधरा अधित्यकाः ॥ ३० ॥ क्रश्चं गिरि- तत्र कैलासे । नलिनी मानसाख्यसरसी ॥ २२ – मतिक्रम्य क्रौञ्चगिरेः परतः । मैनाको नाम पर्वतः । २३ ॥ तत्र कैलासे ॥ २४ ॥ तस्यकैलासस्य | पर्व- वर्तत इति शेषः ॥ ३१ ॥ अश्वमुखीनां किंपुरुषस्त्री- तेषु पर्यन्तपर्वतेषु ॥ २५ ॥ बिलं स्कन्दशक्तिकृतं | णां ॥ ३२ ॥ आश्रमं सिद्धसेवितं । अस्तीति शेष: ·क्तवृक्षविशेषवाची । अकालेवनद्रव्यभूत लोध्रा दिसहपाठात् ॥ १४ ॥ रामानु० ' ततोदेवस खोनामपर्वतः पर्वतालया: ' इतिपा- ठः । पर्वतालयाइतिवानराणांसंबोधनं ॥ १८ ॥ ति० कामशैलं कामतपस्स्थानशैलं | शि० अवृक्षं वृक्षरहितं । कामशैलं दर्शनमात्रेणकामनापूरकक्रौञ्चशैलशिखरं । विहगालयं विहगानां पक्षिगतीनांआसमन्ताद्भावेनलयःअभावोयस्मिंस्तत् । मानसंचशि खरमस्तीतिशेषः ॥ २९ ॥ ति० तत्र मानसे | भूतादीनांगतिर्न शून्यत्वेनप्रयोजनाभावाद्भूतादयस्तत्र नगच्छन्तीत्यर्थः ॥ ती० सानुपर्वतपार्श्वसमतलः प्रस्थस्तु विषमतलः ॥ स० तत्र मानसे | अयंमानसोमानसोत्तरभिन्नः ॥ ३० ॥ ति० मैनाकोऽयं समु- [ पा० १ ङ. च. छ. झ ञ ट समाकीर्णो. २ क. ङ. – ट. काञ्चनखण्डेषु. ३ क. ग. ङ. — ट. निर्दरेषु. ४ च.- झ. ट. पाण्डुरंप्राप्यहृष्टायूयं भविष्यथ. ५ ख. परिच्छदं. ६ ग. च. – झ. ट. रम्यं. ७ ङ. -ट. सर्वलोक. .९ ज. क्रौञ्चाख्यं. १० क. वसन्तिच. ११ ङ. ―ट. रभ्यर्थिताः १४ ग. निर्झराश्च. क. झ. दर्दराश्च. च. दर्यश्चैव. ट दर्दुराच. ८ • ससानुप्रस्थकंदरः १७ ख. द. तत्र. १८ ख. प्रस्थभूतलः वैखानसायत्र, ८ घ. तत्र. १२ क. सम्यदिव्यरूपाः. १३ क. घ. क्रौञ्चस्यास्य. १५ क. संनिरीक्ष्य, १६ ख पर्वतोबहुकन्दरः क. ग. ज. १९ क -घ, च. छ. झ. ट. मवमुखीनांतु. २०ङ, र V १७४ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ वैन्द्यास्ते तु तपःसिद्धास्तपसा वीतकल्मषाः ॥ प्रष्टव्या चापि सीतायाः प्रवृत्तिर्विनयान्वितैः ||३४|| हेमपुष्करे सछन तस्मिन्वैखानसं सरः | तरुणादित्यसका सैविचरितं शुभैः ॥ ३५ ॥ औपवाह्य कुबेरस्य सार्वभौम इति स्मृतः ॥ गजः पर्येति तं देशं सदा संह करेणुभिः ॥ ३६ ॥ तत्सरः समतिक्रम्य नष्टचन्द्रदिवाकरम् || अनक्षत्रगणं व्योम निष्पयोदमनादितम् ॥ ३७ ।। गभस्तिभिरिवार्कस्य स तु देशः प्रकाशते || विश्राम्यद्भिस्तपःसिद्धैर्देवकल्पैः स्वयंप्रभैः ॥ ३८ ॥ तं तु देशमतिक्रम्य शैलोदा नाम निम्नगा ॥ ३९ ॥ उभयोस्तीरयोस्तस्याः कीचका नाम वेणवः ॥ ते नयन्ति परं तीरं सिद्धान्प्रत्यानयन्ति च ॥४०॥ उत्तराः कुरवस्तत्र कृतपुण्यप्रतिश्रयाः ॥ ४१ ॥ ततः काञ्चनपद्माभिः पद्मिनीभिः कृतोदकाः ॥ नीलवैडूर्यपत्राभिर्नयस्तत्र सहस्रशः ॥ ४२ ॥ रक्तोत्पलवनैश्चात्र मण्डिताश्च हिरण्मयैः | तरुणादित्य संदृशैर्भान्ति तत्र जलाशयाः || ४३ ॥ महार्हर्मेणिपत्रैश्च काञ्चनप्रभकेसरैः ॥ 'नीलोत्पलवनैश्चित्रैः स देशः सर्वतो वृतः ॥ ४४ ॥ निस्तुलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैः ॥ उद्भूतपुलिनास्तत्र जातरूपैश्च निम्नगाः ॥ ४५ ॥ 66 ॥ ३३ ॥ तपःसिद्धाः अणिमाद्यष्टैश्वर्यसिद्धियुक्ताः | उभयतीरजा कीचकाः । अन्योन्यसंग्रथिततया ॥ ३४-३५ ।। औपवाह्य : राजार्ह वाहनं । " राजा- गमनसाधनभूताः सन्त: सिद्धान् परं तीरं नयन्ति र्हस्त्वौपवाह्यः ” इत्यमरः || ३६ || अथ महामेरुपर्य - प्रत्यानयन्ति च ॥ ४० ॥ उत्तराः कुरवः उत्तरकुरुसं न्तेलावृतप्रदेशानुपदिशति - तत्सर इति ॥ उत्तरत्र ज्ञिका: देशा: । वर्तन्त इति शेषः । कृतपुण्यानां “ हिमवन्तं च मेरुं च समुद्रं च तथोत्तरं " इति प्रतिश्रयाः आश्रयभूता: आवासभूताः ॥ ४१ ॥ वक्ष्यमाणत्वादत्र मेरुकीर्तनप्रसक्तिरेव नास्तीति न ततः कृतपुण्यप्रतिश्रयत्वाद्धेतोः । कृतपुण्यभोग्यभूमि- भ्रमितव्यं । व्योम वर्तत इति शेषः । व्योम्नो नष्टच- त्वात् उक्तविशेषा नद्यः सन्तीति भावः । पद्मिनीभिः न्द्रदिवाकरादित्वं नियतमार्गवर्तिनां चन्द्रसूर्यादीनां पद्मलताभिः । कृतोदकाः पर्याप्तोदकाः । “ युगपर्या- मेरुनिकटे किरणसंचाराभावात् । तदुक्तं विष्णुपुराणे तयोः कृतं " इत्यमरः ॥ ४२ ॥ रक्तेत्यविभ- यावत्पुरस्तात्तपति तावत्पृष्ठे च पार्श्वयोः । ऋते |क्तिकनिर्देश: । रक्तैरुत्पलवनैर्हिरण्मयैरुत्पलवनैः । हेमगिरिर्मेरोरुपरि ब्रह्मणः सभां ” इति ॥ ३७ | तरुणादित्यसदृशैरुत्पलवनैश्चेत्यर्थः । तत्रात्र तेष्वेतेषु स देशः अर्कस्य गभस्तिभिरिव स्थितैः स्वयंप्रभैः कुरुष्वित्यन्वयः ॥ ४३ ॥ महार्हमणयो नीलरत्नानि स्वतःसिद्धज्ञानैः तपःसिद्धैः प्रकाशते ॥ ३८ ॥ तत्तुल्यपत्रैः ॥ ४४ ॥ निस्तुलाभिः वर्तुलाभिः । निम्नगा वर्तत इति शेषः ॥ ३९ ॥ तस्याः शैलोदायाः । वर्तुलं निस्तुलं वृत्तं " इत्यमरः । महाधनैः उभयोस्तीरयोः कीचका नाम वेणवः सन्ति । ते बहुमूल्यैः । उद्भूतपुलिना: उन्नतपुलिनाः । निम्नगा: द्रमन्नादन्यः ॥ ३१ ॥ ति० वैखानसं वैखानसानामिदं ॥ ३९ ॥ ति० तत्सरोतिक्रम्यवर्तमानं व्योम | कियानवकाशः चन्द्रादि- सर्वज्योतिर्गणप्रकाशरहितः । शि० अनादिमत आदिरहितं । नित्यमित्यर्थः ॥ ३७ ॥ ति० नापिसान्धकारमित्याह – गभस्ति- भिरिवेति । चन्द्रादिज्योतींष्यभिभूयार्कंगभस्तिसदृशैः स्वीयैर्गभस्तिभिः प्रकाश्यते । केते यैर्गभस्तिभिः प्रकाश्यतेतत्राह – विश्राम्यद्भि रिति । सुखोपविठैःखतपस्सिद्धैः । अतएवदेवकल्पैः सूर्यादिदेवतुल्यैः स्वयंप्रभैश्च सूर्यादिवत्सदेशः प्रकाश्यते । यत्तु तत्रचन्द्रादीनांसं- चाराभावएवेतितन्न । अग्रेसुप्रसिद्धचन्द्रादिसंचार व दुत्तरकुरूणांत दूर्ध्वमुपदेशानुपपत्तेः ॥ ३८ ॥ ती० कृतपुण्यप्रतिश्रयाः पुण्या- नांप्रतिश्रयाः आश्रयभूताःज्योतिष्टोमादयः तेकृतायैस्तेकृतपुण्यप्रतिश्रयाः ॥ ४१ ॥ ति० कृतोदकाः कृतोदककार्याः ॥ ४२ ॥ [ पा० ] १ ङ. च. झ ञ ट वन्दितव्यास्ततः सिद्धा. क. ग. वन्द्यास्तुते. २ ज संपन्नं ३ क. ग. ङ. - ट. तत्रवै- खानसं. ४ ख. घ. श्रुतः ५ ख हस्तिक रेणुभिः ६ ख अनक्षत्रगतं. ७ ख. घ. – ज. ञ ट अनादिमत्. ८ ख. ग. घ. तैश्चयान्तिपतौरंसिद्धाः प्रत्यानयन्तिच. ९ ख. ङ. छ. झ. ट. पत्राढ्याः. ग. पद्माभा: च. ज. ज. पद्माढ्याः घ. चापि ११ घ. झ ट संकाशाभान्ति ख. च. ज. संकाशः. १२ छ. झ. द. मणिरनैश्च १३ ख. नीलनीरजषण्डैश्च. १४ क॰ ख, घ, छ. ज. उद्भूतपुलिनाः १५ ग. जातरूपमयाःशुभाः• 66 १० ख. श्वारु. ' सर्गः ४३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृ॑तम् । सर्वरत्न मयैश्वित्रैरवगाढा नगोत्तमैः ॥ जातरूपमयैश्चापि हुताशनसमप्रभैः ॥ ४६ ॥ नित्यपुष्पफेलास्तत्र नगाः पत्ररथाकुलाः || दिव्यगन्धरसस्पर्शा: सर्वकामान्त्रवन्ति च ।। ४७ ॥ नानाकाराणि वासांसि फलन्त्यन्ये नगोत्तमाः ॥ ४८ ॥ १७५ मुक्तावैडूर्यचित्राणि भूषणानि तथैव च ॥ स्त्रीणां चाप्यनुरूपाणि पुरुषाणां तथैव च ॥ सर्वर्तुसु खसेव्यानि फलन्त्यन्ये नगोत्तमाः ।। ४९ ॥ महार्हाणि च चित्राणि मान्यन्ये नगोत्तमाः || शयनानि प्रसूयन्ते चित्रास्तरणवन्ति च ॥ ५० ॥ मनःकान्तानि माल्यानि फलन्त्यत्रापरे द्रुमाः ॥ पानानि च महार्हाणि भक्ष्याणि विविधानि च ॥ ५१ ॥ स्त्रियश्च गुणसंपन्ना रूपयौवनलक्षिताः ॥ गन्धर्वाः किन्नराः सिद्धा नागा विद्याधरास्तथा ॥ रमन्ते संहितास्तत्र नारीभिर्भास्करप्रभाः ॥ ५२ ॥ 'सर्वे सुकृतकर्माणः सर्वे रतिपरायणाः ॥ सर्वे कामार्थसहिता वसन्ति सहयोषितः ॥ ५३ ॥ गीतवादित्रर्निर्घोषः सोत्कृष्टहसिखनः ॥ श्रूयते सततं तत्र सर्वभूतमनोहरः ॥ ५४ ॥ तंत्र नामुदितः कश्चिन्नास्तिक चिदसत्प्रियः || अहन्यहनि वर्धन्ते गुणास्तत्र मनोरमाः ।। ५५ ।। समतिक्रम्य तं देशमुत्तरः पयसां निधिः ॥ ५६ ॥ तत्र सोमँगिरिर्नाम मध्ये हेममयो महान् || इन्द्रलोकगता ये च ब्रह्मलोकगताच ये ॥ देवास्तं समवेक्षन्ते गिरिराजं दिवं गताः ॥ ५७॥ स तु देशो विसूर्योपि तस्य भासा प्रकाशते || सूर्यलक्ष्म्याभिविज्ञेयस्तपतेव विवस्वता ॥ ५८ ॥ भगवानपि विश्वात्मा शंभुरेकादशात्मकः || ब्रह्मा वसति देवेशो ब्रह्मर्षिपरिवारितः ॥ ५९ ॥ भान्तीति शेषः ॥ ४५ ॥ नगोत्तमैः पर्वतश्रेष्ठैः । | लवणसमुद्रः । अस्तीति शेषः ॥ ५६ ॥ तत्र लवणस- अवगाढा: प्रविष्टा इति निम्नगाविशेषणं ॥ ४६ ॥ मुद्रे | मध्ये मध्ये देशे | ये दिवं गता इत्यनुषज्यते पत्ररथाकुलाः पक्षिभिराकुलाः । सर्वकामान् सर्वाभी- ॥ ५७ ॥ स देश: विसूर्योपि रात्रौ विगतसूर्योपि । ष्टान् ॥ ४७–४८ ॥ सर्वर्तुसुखसेव्यानि हेमन्ताद्य- तस्य सोमगिरेर्भासा प्रकाशते । कथमिव । सूर्यलक्ष्म्या तुष्वपि सुखेन सेवितुं योग्यानि ॥ ४९–५२ ॥ अभिविज्ञेयः ज्ञातव्यपदार्थको देश: | तपता विवस्व - सहयोषितः योषित्सहिताः ॥५३॥ सोत्कृष्टहसितस्वनः तेव ॥ ५८ ॥ विश्वासा विश्वशरीरकः । भगवान् उत्कृष्टहासशब्दसहितः ॥ ५४ ॥ असत्प्रियः अविद्य- षाड्गुण्यपरिपूर्णो वासुदेव: । " एवमेव महाञ्शब्दो मानाङ्गनः । गुणाः सुखादयः ॥ ५५ ॥ पयसां निधिः मैत्रेय भगवानिति । परमब्रह्मभूतस्य वासुदेवस्य कतक० दिव्यगन्धेति ॥ इतउत्तरंकेचिलोका: " रमन्तेसततंतत्रनारीभिर्भास्वरप्रभाः ” इत्यन्ताः प्रक्षिप्ताः । प्राचीनपुस्तके. ध्वनुपलंभात् ॥ ४७ ॥ रामानु० नगोत्तमाः वृक्षश्रेष्ठाः ॥ ४८ ॥ शि० कामार्थसहिताः इच्छाविषयीभूतार्थै विद्यमानास्सन्तः रतिपरायणाः भवन्तीतिशेषः ॥ ५३ ॥ स० तत्रेत्यनेन बुद्धिसंनिहितत्वादत्रेत्युक्ति: । अव्ययानामनेकार्थत्वादत्रे त्यस्य तत्रेत्यर्थक- वंद्रष्टव्यं । अत्रेवेतिलुप्तोपमानंवा । अत्र किष्किन्धायां । असप्रियोयथानास्ति तथेत्यर्थः । ति० असत् अविद्यमानं प्रियंयस्यता- दृशः || शिo असत्प्रियः असत्कर्म विषयकप्रीति विशिष्टः । अत्र उत्तरकुरुषु ॥ ५५ ॥ ति० अत्रसुमेर्वन्वेषणंनोक्तं । तत्ररक्षसां वासासंभवादियाहुः । मध्ये उत्तरसमुद्रमध्ये ॥ ५७ ॥ रामानु० ब्रह्मर्षिपरिवारित इत्येतच भगवाञ्शंभुरित्यत्राक्सिंबध्यते । [ पा० ] १ क. रत्नमयैर्दिव्यैः २ ग. फलाश्चात्र. ३ च. छ. ज. न. सर्वान्कामान् ४ क. ख. ग. नानारूपाणि ५ क. ङ. — ट. यान्यनुरूपाणि ६ क. च. – ट. महार्हमणिचित्राणि ७ ङ. छ. झ. ट, फलन्त्यन्ये. ८ ख. फलन्त्यन्येनगोत्तमाः. क. फलन्त्यत्रवनेमाः ९ ग. फलानिच १० झ. ट. संततंतत्र. ११ च. - झ ट भीस्वरप्रभा • १२ ग. सर्वेचकृत. १३ ग. च. ज. निर्धुष्टाःसोद्धष्टहसितस्वराः । श्रूयन्तेसततंतत्र सर्वभूतमनोरमाः १४ ख. घ. सोद्धष्ट. १५ झ. स्खरैः . न. खरः. १६ झ. ञ. ट. मनोरमः १७ ङ. –झ. ट. नात्र. १८ ङ. – ट. तमतिक्रम्यशैलेन्द्रमुत्तरः १९ ख. हेमगिरिर्नाम. २० क. च. ज. ज. ट. गतं. २१ ग. स्वयालक्ष्म्याहि ख. सूर्यलक्ष्म्याहि २२ क. ग. च. – ट. भगवांस्तत्र, १७६ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ न कथंचन गन्तव्यं कुरूणांमुत्तरेण वः ॥ अन्येषामपि भूतानां नातिक्रामति वै गतिः ॥ ६० ॥ स हि सोमगिरिर्नाम देवानामपि दुर्गमः || तमालोक्य ततः क्षिप्रमुपावर्तितुमर्हथ ॥ ६१ ॥ एतावद्वानरैः शक्यं गन्तुं वानरपुङ्गवाः || अभास्करममर्यादं न जानीमस्ततः परम् || ६२ ॥ सर्वमेतद्विचेतव्यं यन्मया परिकीर्तितम् || यदन्यदपि नोक्तं च तत्रापि क्रियतां मतिः ॥ ६३ ॥ ततः कृतं दाशरथेर्महरिप्रयं महत्तरं चापि ततो मम प्रियम् ॥ कृतं भविष्यत्यनिलानलोपमा विदेहजादर्शनजेन कर्मणा ॥ ६४ ॥ ततः कृतार्थाः सहिताः सबान्धवा मयाचैिताः सर्वगुणैर्मनोरमैः ॥ चरिष्यथोव प्रतिशान्तशत्रवः सहप्रिया भूतधराः प्लवङ्गमाः ॥ ६५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे त्रिचत्वारिंशः सर्गः ॥ ४३ ॥ नान्यगः ” इत्युक्तेः । नचेदमपि शंभुविशेषणं || समुद्रद्वीपादिकं । अभास्करममर्यादं च अदेशं न एकादशात्मकत्वविरोधात् । नहि विश्वात्मकत्वमेकाद- जानीमः । ततः परस्य देशस्य सर्वैगन्तुमशक्यत्वेन शामकत्वं चैकत्र संभवति । एकादशात्मकः एकाद- मयापि अनवगतत्वादिति भावः || ६२ ॥ यदन्यदपि शमूर्तिः। शंभुः रुद्रः । देवेशो ब्रह्मा । ब्रह्मर्षिपरि- नोक्तं च तत्रापि क्रियतां मतिः । गम्यत्वेनोक्तप्रदेशानां वारितः तत्र वसति । इयं च क्रिया सर्वत्रापि संब- यत्पार्श्वादिकमनुक्तं तत्रापि अन्वेषणे मतिः कर्तव्येत्य- ध्यते । यद्यत्र कश्चित् प्रकरणाभावाद्विष्णुरत्र नोच्यत र्थः || ६३ || ततः अन्वेषणानन्तरं । विदेहजादर्शन- इति कथयेत् तर्हि रुद्रोपि नोच्यते । कथमिति चेत् जेन कर्मणा दाशरथेर्महत्प्रियं कृतं भविष्यति । मम शं भावयतीति शम्भुरिति व्युत्पत्त्या " शम्भू ब्रह्म- चापि ततः दाशरथिप्रियात् । महत्तरं प्रियं कृतं त्रिलोचनौ " इति कोशकारवचनाञ्च सर्वाण्यपि भविष्यतीति योजना ॥ ६४ ॥ भूतधराः प्राणिभृतः विशेषणानि ब्रह्मपराणि भवेयुरिति ॥ ५९ ॥ कुरूणा- प्राणिभिरुपजीव्या इति यावत् ॥ ६५ ॥ इति मुन्तरेण " षष्ठयपीष्यते " इत्यनेनैनपा योगे षष्ठी । श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषण मुक्ता- अन्येषामपि शक्तिविशेष विशिष्ट दैत्यादीनामपि । वः हाराख्याने किष्किन्धाकाण्डव्याख्याने त्रिचत्वारिंशः युष्माभिः । न गन्तव्यं ।। ६०-६१ ॥ एतावत् सर्गः ॥ ४३ ॥ उत्तरकुरुदेशपर्यन्तं । ततः परं उत्तरकुरुदेशात्परं अन्यथा तस्यसंनिहितब्रह्ममात्र संबन्धेआद्य योरेकै क विशेषणत्वं तृतीयस्य द्विविशेषणत्व मिति वैरूप्यं स्यात् ॥ ती० भगवान्नारायणः । रूढनामेदं । सहिभगवच्छब्देनझटितिप्रतीयते ॥ ति० विश्वमत तिव्याप्नोतीतिविश्वात्मा व्यापकः । तेनविष्णुरूपः । विष्ऌव्याप्तौइ- त्यनुसारात् । सएवशंभुः शंभवत्यस्मात्सः । स एवैकादशात्मकः एकादशानुवाकार्यैकादशरुद्रात्मकः । स एवब्रह्मा बृंहणत्वात्जग- त्स्रष्टृत्वात् एवंरूपत्रयात्माभगवान् तत्रसोमगिरौ । कार्यब्रह्मलोकत्वाद्वसतीत्यर्थः ॥ स० भगवान् खोचितश्वर्यादिगुणः । विश्वात्मा समस्तमनोनियामकः । एकादशात्मकः तद्द्वणस्वामी । शंभुः तत्रवसति । अनेनात्रभगवच्छन्दस्यश्रवणात्तस्यनारायणेरूढत्वा- त्सएवात्रतेनग्राह्यइतिनिरस्तं । " एतस्यांसाध्विसन्ध्यायांभगवान्भूतभावनः । परीतोभूतपार्षद्भिः " इत्यादौभागवतादौभवेपि भगवच्छब्दप्रयोगात् । ‘" अन्यतमोमुकुन्दात्कोनामलोकेभगवत्पदार्थः इतितुनिरवधिकैश्वर्यादिमद्बोधक भगवच्छन्दविवक्षया प्रवृत्तमितिनतद्विरोधः । ब्रह्माचवसति ॥ ५९ ॥ ति० नानुक्रामतिवैगतिः । तस्यकार्य ब्रह्मलोकत्वेन ब्रह्मर्षिव्यतिरिक्तस्यतत्रागतेः । ब्रह्मर्षिपदेनदहरा दिमार्गेणब्रह्मोपासकाऋषयउच्यन्ते ॥ ६० ॥ स० भूतधराः धरन्तीतिधराः भूतस्यधराः सीतालाभेनयथार्थवच नधराः म्यायमार्गधरावा | " भूतंक्ष्मादौपिशाचादौन्याय्येसत्योपमानयोः " इतिविश्वः ॥ शिo सहिताः हितसहिताः ॥ ६५ ॥ इति त्रिचत्वारिंशः सर्गः ॥ ४३ ॥ "" [ पा० ] १ ख. घ. कथंचनन. २ ङ. ज. ज. मुत्तरेणच. ३ ग. च. ज. – ट. नानुकामति ४ ख. हेमगिरिर्नाम. ५ ग वानरसत्तमाः• ६ छ. झ ट महत्प्रियं. ७ ङ. छ. ज. ट. शात्रवाः सर्गः ४४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥ हनूमतिकार्यसाधकतांनिश्चितवतासुग्रीवेणतंप्रतितत्पराक्रमप्रशंसन पूर्वकं विशेषतः सीतान्वेषणचोदनं ॥ १ ॥ तेन हनुमति कार्यसाधकतामनुमिमानेनरामेणसीताप्रत्ययायतस्मिन्नभिज्ञानत्वेन निजनामाङ्किताङ्गुलीयकदानम् ॥ २ ॥ हनूमता रामचरण: प्रणामपूर्वकंवानरसेनयासहसीतान्वेषणायप्रस्थानम् ॥ ३ ॥ विशेषेण तु सुग्रीवो हनुमत्यर्थमुक्तवान् || सहि तस्मिन्हरिश्रेष्ठे निश्चितार्थोऽर्थसाधने ॥ १ ॥ अब्रवीच हनुमन्तं विक्रान्तमनिलात्मजम् || सुग्रीवः परमप्रीतः प्रभुः सर्ववनौकसाम् ॥ २ ॥ न भूमौ नान्तरिक्ष वा नाम्बरे नामरालये || नाप्सु वा गैतिसङ्गं ते पश्यामि हरिपुङ्गव ॥ ३ ॥ सासुराः सहगन्धर्वा: सेनागनरदेवताः || विदिताः सर्वलोकास्ते संसागरधराधराः ॥ ४ ॥ गतिर्वैगश्च तेजश्च लाघवं च महाकपे ॥ पितुस्ते सदृशं वीर मारुतस्य महौजसः ॥ ५ ॥ तेजसा वापि ते भूतं समं भुवि न विद्यते ॥ तद्यथा लभ्यते सीता तत्त्वमेवोपपादयः ॥ ६ ॥ त्वय्येव हनुमन्स्वस्ति बलं बुद्धिः पराक्रमः || देशकालानुवृत्तिश्च नयश्च नयपण्डित ॥ ७ ॥ ततः कार्यसमासङ्गमवगम्य हनूमति || विदित्वा हनुमन्तं च चिन्तयामास राघवः सर्वथा निश्चितार्थोयं हनूमति हरीश्वरः ॥ " निश्चितार्थकरश्चापि हनुमान्कार्यसाधने ॥ ९ ॥ ८॥ १० १७७ अथ निश्चितकार्यसाधनसामर्थ्याय हनुमते अङ्गु- गतिविलम्वं । नपश्यामि ॥ ३–४ ॥ गतिः अप्रति- लीयकदानं चतुश्चत्वारिंशे — विशेषेणत्वित्यादि ॥ हतगतिः ॥ ५ ॥ भूतं जन्तुः । तत् तस्मात्कारणात् । हनुमति विषये । अर्थं वक्ष्यमाणार्थ । उक्तवान् । तत् सीतान्वेषणं । उपपादय संपादय || ६ || नयप- विशेषार्थकथनेहेतुमाह- इस हीति । अर्थसाधने विषये | ण्डितेत्यनन्तरमितिकरणंबोध्यं । इत्यब्रवीदिति पूर्वे- निश्चितार्थः ॥ १ ॥ संग्रहेणोक्तमर्थं विस्तरेण दर्शयति णान्वयः ॥ ७ ॥ ततः सुप्रीववचनात् । हनूमति ——अब्रवीञ्चेत्यादिना ॥ २ ॥ भूमौ सजातीयप्रतिप- कार्यसमासङ्गं कार्यविषयासक्तिं । अवगम्य अस्मिन् बहुलायां । अन्तरिक्षे निरालम्बे मेघादिसंचारमार्गे । सुग्रीवेण स्वकार्यभारो निक्षिप्त इति ज्ञात्वेत्यर्थः । अम्बरे वातचक्राक्रान्तप्रदेशे । अमरालये प्रबलाधिष्ठिते स्वयमपि हनुमन्तं कार्यसाधकं विदित्वाचिन्तयामासं स्वर्गे । अप्सु तिर्यक्संचारानर्हासु वा । गतिसङ्गं || ८ || चिन्ताप्रकारमाह - सर्वथेत्यादिना श्लोक- रामानु० हनुमत्यर्थमुक्तवान् निक्षिप्तवान् । घातूनामनेकार्थत्वात्कर्माधिकरणवाचिपदसमभिव्याहृतोवचिर्निक्षेपेवर्तते ॥ ती० अर्थ प्रयोजनं । उक्तवान् निक्षिप्तवानित्यर्थः । " वायुपुत्रसमीपंतुगत्वातंवाक्यमब्रवीत् । शृणुमद्वचनं वीरहनुमन्मारुतात्मज । अय- मिक्ष्वाकुदायादोराजारामःप्रतापवान् । सर्वात्मा सर्वलोकेशोविष्णुर्मानुषरूपधृत्" इति । अहेतुमाह - सहीति । यस्मात्कार- णात् सुग्रीवः अर्थसाधनेविषये तस्मिन्ह रिश्रेष्टेनिश्चितार्थ: । अयंभावः । सीतान्वेषणाय सर्वास्वपिदिक्षुवानरान्नियुज्य हनुमतस्स- र्वोत्तमत्वादनेनैवकार्यसिद्धिर्भविष्यतीतिनिश्चित्यतत्प्रशंसापूर्वकंतंप्रत्यर्थमुक्तवानिति ॥ १ ॥ ती० अन्तरिक्षे पतत्रिमेधंसंचारप्र देशे । अंबरे तदुपरिसिद्धविद्याधरादिसंचरणप्रदेशे ॥ स० गतिसङ्गंगमनव्यवधानकरं । अन्तरिक्षं पक्षिमार्ग: । अंबरं व्योम | अमरालयः स्वर्गः । यद्वा अंबरे अमरालयेइतिसामानाधिकरण्येनान्वयः । अथवा अप्सुआलये सर्वप्रलये । हेअमर अविना- शिन् । गतिसङ्गं ज्ञानप्रतिबन्धं । " प्रलयकालेपिप्रतिभातपरावरः " इत्युक्तेः । ना पुमान् अहं नपश्यामीतिभावः ॥ ३ ॥ स० पितुः वायोः । गत्या गतिः सदृशी । वेगेनवेगः । तेजसातेजः । लाघवेनलाघवं चेत्यन्वयोद्रष्टव्यः ॥ ५ ॥ ति० ततः एवंसुग्रीव वचनात् । कार्यसमासङ्गं कार्यसिद्धिसंबन्धं | अवगम्य स्वयंचतत्सामर्थ्याद्यनुभवेनतस्मिन्कार्यसाधकत्वं विदित्वा । चात्तद्गम्यदेश- एवसीतांविदित्वा चिन्तयामास । अस्मिन्स्वकर्तव्यसमर्पणंयुक्तमितिविचारयामास | शि० अवगम्यहनूमति अवगम्यः सर्वका- र्यसाधकत्वेनसर्वैर्ज्ञातव्यः । सचासौहनुमानितिकर्मधारयः । तस्मिन् | हनुमन्तंचिन्तयामास तद्गुणान्सस्मारेत्यर्थः ॥ ८॥ स० हनुमान् निश्चितार्थतरः । इदंच "अत्यन्तमन्तरङ्गखात्प्रधानाङ्गंहिमारुतिः” इत्युक्तेः प्रधानाङ्गत्वायुक्तमितिभावः । [पा० ] १ ङ. च. ज. ज. सविशेषेण. २ ङ, छ. ज. ञ. न्हरिश्रेष्ठो. ३ ज. गतिभनं. ४ घ. सामरा: च. ज. ससुरा:. ५ क. सनागहरिदेवताः. छ. सनागोरगदेवताः ६ ङ. च. झ ञ ट नसमंभुवि ७ ग. ङ च छ. ञ ट तलमेवानुचि- न्तय. ८ क. ग. छ. झ ट . हनुमन्नस्ति. ङ च ज ञ, हनुमन्सन्ति ९ ङ. च. ज. ज. विदित्वाचहनूमन्तं १० ग. छ. झ. ट. निश्चितार्थतरश्चापि क. निश्चितार्थतरश्चायं.

वा. रा. १४२ ट्ठे श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ ॥ तदेवं प्रस्थितस्यास्य परिज्ञातस्य कर्मभिः ॥ भत्र परिगृहीतस्य ध्रुवः कार्यफलोदयः ॥ १० ॥ तं समीक्ष्य महातेजा व्यवसायोत्तरं हरिम् ॥ कृतार्थ इव संवृत्तः प्रहृष्टेन्द्रियमानसः ॥ ११ ॥ ददौ तस्य ततः प्रीतः स्वनामाङ्कोपशोभितम् || अङ्गुलीयमभिज्ञानं राजपुत्र्याः परंतपः ॥ १२ ॥ अनेन त्वां हरिश्रेष्ठ चिह्वेन जनकात्मजा || मत्सकाशादनुप्राप्तमनुद्विग्नानुपश्यति ॥ १३ ॥ व्यवसायश्च ते वीर सत्वयुक्त विक्रमः ॥ सुग्रीवस्य च संदेशः सिद्धिं कथयतीव मे ॥ १४ ॥ सँ तं गृह्य हरीश्रेष्ठः स्थाप्य मूर्ध्नि कृताञ्जलिः ॥ वन्दित्वा चरणौ चैव प्रस्थितः ध्रुवगोत्तमः ॥१५॥ स तत्प्रकर्षन्हरिणां बैलं महद्धभूव वीरः पवनात्मजः कपिः ॥ गताम्बुदे व्योम्नि विशुद्धमण्डलः शशीव नक्षत्रगणोपशोभितः ॥ १६ ॥ अतिबल बलमाश्रितस्तवाई हरिवरविक्रम विक्रमैरनल्पैः ॥ पवनसुत यथाभिगम्यते सा जनकसुता हनुमंस्तथा कुरुष्व ॥ १७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥ 2 येन ॥ अन्ते इतिकरणं बोध्यं । कार्यसाधने विषये H " गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषणं निश्चितार्थः निश्चितकार्यसाधकः । हनुमानपि निश्चि- इत्युक्तेः ॥ १२ ॥ भवद्वचनमेवालं किमर्थमेतद्दीयते तार्थकरः ॥ ९ ॥ अस्य कार्यफलोदयः अस्य संब- तत्राह — अनेनेति ॥ पश्यति द्रक्ष्यति ॥ १३ ॥ न्धिनी कार्यसिद्धिः । ध्रुवः निश्चितः ॥ १० ॥ हनुमन्तं प्रशंसति - व्यवसाय इति ॥ सत्वयुक्तो व्यवसायोत्तरं व्यवसायेन उत्तरं श्रेष्ठं । कृतार्थ: विक्रमः बलं च विक्रमश्चेत्यर्थः ।। १४-१५ ।। प्रकर्षन संवृत्त इक् । अमन्यतेतिशेषः ॥ ११ ॥ राजपुत्र्याः नयन् | हरिणामित्यत्र दीर्घाभावआर्षः ॥ १६ ॥ अभिज्ञानं अभिज्ञायतेनेनेत्यभिज्ञानं । ननु व्यक्तसक- | पुनरपि गच्छन्तंप्रति रामवचनं – अतिबलेति ॥ लघनस्य वन्यवृत्त्या वर्तमानस्य कुतोङ्गुलीयकमिति अतिबलेति संबुद्धिः । हरिवरविक्रम सिंह श्रेष्ठविक्रम चेत् इदमेकमेतत्कार्यार्थ रक्षितवान् । अतएवाङ्गुली- यमुन्मुच्येति नोक्तं । यद्वा रामनामाङ्कितमङ्गुलीयकं सीतायाः कदाचिद्रावणागमनात्पूर्व प्रणयपरत्वेन रामेण स्वीकृतमिति बोध्यम् । यद्वा भार्यास्नेहेन कनि- सुप्रीवतुल्यविक्रमेति वा । श्लोकान्ते इति रामोऽब्रवी- दिव्यध्याहायै ॥ १७ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने किष्किन्धाका- ठिकायां सदा मुद्रिका धार्यत इति देशाचारः । यद्वा ण्डव्याख्याने चतुञ्चत्वारिंशः सर्गः ॥ ४४ ॥ विवाहकाले जनकेन दत्तमिदं वरालङ्कारत्वेन । शि० कार्य साधने निश्चितः अर्थतरः अत्युपायोयेनसः । योहनूमान् तस्मिन्हनूमति सर्वथा सर्वप्रकारेण । निश्चितः अर्थोजान की दर्शनं येनसः हरीश्वरः सुग्रीवः । अस्तीतिशेषः । एतेनसुग्रीवस्ययाथार्थ्यवेदितृत्वंव्यञ्जितं ॥ किंच हरीश्वरोहनुमतिनिश्चितार्थोस्ति । हनूमां- स्तुनिश्चितार्थतरः । एतेनहनुमतोज्ञानाधिकलंसूचितं । पूर्वकल्पे त्वरार्थस्याविवक्षयानेयंव्यञ्जनेतिबोध्यं ॥ ९ ॥ ति० प्रस्थितस्य भत्रीप्रस्थापितस्य । परिज्ञातस्य परीक्षितस्य । परिगृहीतस्य श्रेष्ठतयेतिशेषः । कार्यस्यफलोदयः सीतादर्शनप्राप्तिरूपः । स ध्रुवः निश्चितार्थः ॥ १० ॥ ति० ततः निश्चित कार्यसाधकत्वादेवहेतोः ॥ स० अभिज्ञानं प्रत्यभिज्ञानद्वारा विश्वासजनकं ॥ १२ ॥ ति० तत् अभिज्ञानपदार्थ ॥ १५ ॥ स० हरिणां हरीणां ॥ यद्वा हरः मनःयेषामस्तितेहरिणः मनस्विनः तेषां । जन्यजन- कयोरभिमन्यमानाभिमानिनोः " ब्रह्मादिकंमुखं " " महतचतुर्मुखात्" इत्यादिवदैक्यव्यपदेशात् हरिणांमनस्विनामित्यर्थस्संभव- तीतिज्ञेयं ॥ १६ ॥ ति० कतकेनतुचतुस्त्रिंशत्संख्य श्लोकः सर्गोऽयमुक्तः ॥ १७ ॥ इतिचतुश्चत्वारिंशः सर्गः ॥ ४४ ॥ [ पा० ] १ ग. छ. झ. ट. तदेव. २ छ. झ. ट. संहृष्ट:. ३ क्र. ग. छ. झ. ट. सतगृह्य ४ ङ. च. छ. झ, ञ. ट, कृत्वा. ५ क. चरणावेव. ६ क. ग. ङ. छ. ट. लवगर्षभः ७ च. झ. ट. महद्वलंबभूव. श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥ विनतादिभिश्चतुर्भिस्सेनाधिपैर्हर्षोत्कर्षात्सवीरवादंगर्जद्भिः स्वस्वसैन्यैः सह सुग्रीवोद्दिष्टस्वस्वादिगभिप्रस्थानम् ॥ १ ॥ सर्वांचाहूय सुग्रीवः प्लवगावर्षभः ॥ समस्तानब्रवीद्भूयो रामकार्यार्थसिद्धये ॥ एवमेतद्विचेतव्यं यन्मया परिकीर्तितम् ॥ १ ॥ तदुग्रशासनं भर्तुर्विज्ञाय हरिपुङ्गवाः ॥ शलभा इव संछाद्य मेदिनीं संप्रतस्थिरे ॥ २ ॥ रामः प्रस्रवणे तैस्मिन्यवसत्सहलक्ष्मणः ॥ प्रतीक्षमाणस्तं मासं यः सीताधिगमे कृतः ॥ ३ ॥ उत्तरां तु दिशं रँम्यां गिरिराजसमावृताम् ॥ प्रतस्थे सहसा वीरो हरिः शतबलिस्तदा ॥. पूर्वी दिशं प्रति ययौ विनतो हॅरियूथपः ॥ ४ ॥ ताराङ्गदादिसहितः प्लेवगो मारुतात्मजः ॥ अंगस्त्यचरितामाशां दक्षिणां हरियूथपः ॥ ५ ॥ पेंश्चिमां तु भृशं घोरां सुषेण: वगेश्वरः ॥ प्रतस्थे हरिशार्दूलो दिशं वरुणपालिताम् ॥ ६ ॥ ततः सर्वा दिशो रोज़ा चोदयित्वा यथातथम् ॥ कॅपिसेनापतीन्मुख्यान्मुमोद सुखितः सुखम् ॥ ७ ॥ एवं ¨संबोधिताः सर्वे राज्ञा वानरयूथपाः ॥ खां स्वां दिशभिप्रेत्य त्वरिताः संप्रतस्थिरे ॥ ८ ॥ आनयिष्यामहे सीतां हनिष्यामश्च रावणम् || नदन्तचोन्नदन्तश्च गर्जन्तश्च प्लवङ्गमाः ॥ क्ष्वेल॒न्तो धावमानाच विनंदन्तो महाबलाः ॥ ९ ॥ सर्गः ४५ ] १७९ । अथ प्रेषितानां वानराणां सन्नाह उच्यते पश्च- | पूर्व राज्यलाभेन सुखितो राजा सुखं यथा भवति चत्वारिंशे – सर्वोश्चेत्यादि ॥ सर्वानाहूय ततः सम - तथा मुमोद | उत्तरोत्तरं सुखं प्रापेत्यर्थः ॥ ७ ॥ स्तान् संघीभूतान् प्लवगान् अब्रवीत् । यद्वा सम् इति स्वांस्वांदिशं स्वांशभूमण्डलं ॥ ८ ॥ आनयिष्यामह च्छेदः । समः सर्वत्र पक्षपातरहितः । एतत् पूर्वोक्तं । इत्यत्र इतिकरणं द्रष्टव्यं । आनयिष्यामह इति नदन्त एवं अस्मदुक्तप्रकारेण । इत्यब्रवीदिति संबन्धः ॥१॥ शलभा इति बहुत्वमात्रेदृष्टान्तः ॥ २ ॥ सीताधिगमे इत्यन्वयः । नदन्तः शब्दं कुर्वन्तः । उन्नदन्तः पुनः सीताधिगमनिमित्तं । कृतः कृतसंकेतः ॥ ३ ॥ संतोषातिशयेन उच्चैर्नदन्तः । गर्जन्तः आत्मश्लाघां प्रतस्थे प्रस्थातुमुधुक्तः । सर्गान्ते सुग्रीवसन्निधौ सन्ना- कुर्वन्तः । क्ष्वेलन्तः सिंहनादं कुर्वन्तः । विनदन्तः हकथनात् ॥ ४-६ ॥ मुमोद सुखितः सुखमिति | विविधान्विकृतान्वा नादाकुर्वन्तः | संप्रतस्थिर इति स० सर्वान् वैरिहिंसकान् । षर्ब हिंसायमितिघातोः । यद्वा समस्तान् मासमध्येनायाताश्चेन्मच्छिक्षाविषयाइतिपूर्वसभ्य सिर- स्तान् । रामकार्यार्थसिद्धये कार्यसीतालाभश्चअर्थोमोक्षश्चतयोः सिद्ध्यर्थे । एवंच नार्थानर्थतेतिज्ञेयं ॥ १ ॥ स० अगस्त्यचरितां अगस्त्यस्य चरितंभावेक्तः । चरितंचरणंसंचारोयस्यास्सा | तां । अगस्त्यस्यचरितंचरित्रंयस्यामितिवा ॥ ६ ॥ शि० वानराणाम- नुकूलत्वेन सुखितोराजासुग्रीवः कपिसेनापतीन् यथातथं यथायोग्यं । सर्वादिशश्चोदयित्वा मुमोद दानसत्कारादिनाप्रमोदयामास || स० सुखितः आज्ञानुसारिभिर्हरिभिः सुखंप्रापितः । सुखं सु शोभनानि खानि इन्द्रियाणियस्मिन्कर्मणितद्यथा भवतितथा सुमोद स्वयंतुतोष ॥ ७ ॥ [ पा० ] १ ङ. – ट, समस्तांश्चाब्रवीद्राजा. २ ङ. – ट. भवद्भिर्वानरोत्तमैः ३ ग. तस्मिन्नुवाससह ४ छ. श. ट. सीताधिगमनेकृतः ङ. च. ज. ज. सीताभ्यधिगमेकृत: ५ ख सउत्तरां. क. उत्तरांच. ६ क. गम्यां. ७ ख. घ. नामयूथपः. ८ ग. ताराङ्गदाभ्यांसहितः ९ क ख हनूमान्मारुतात्मजः च - ट. प्लवगःपवनात्मजः ग. हनूमान्पवनात्मजः १० झ. ट. अगस्त्याचरितां. ११ ग. ङ. - ट. पश्चिमांच. क. पश्चिमांतांदिशंवीरः १२ क. ग. राजाप्रस्थाप्यविजयायतान्. १३ ख. यथाबलं. ङ. ज. यथायथं. १४ ङ. – ट. कपिसेनापतिर्वीरोमुमोद. १५ क. - ट. संचोदिताः. ग. संबोधितास्तेन. १६ क. ख. वानरपुङ्गवाः १७ क. तांतां. १८ च. जः ञ मनुप्रेत्य. १९ आनयिष्याम हेइत्यर्धे ङ–ट. पाठेषुक्ष्वेलन्तोधावमानाचे- त्यर्धात्परतोदृश्यते. २० ड. - ट. क्ष्वेडन्तो. २१ क ख ययुःलवगसत्तमाः. श्रीमहाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ १८० अहमेको हनिष्यामि प्राप्तं रावणमाहवे ॥ ततश्चोन्मथ्य सहसा हरिष्ये जनकात्मजाम् ॥ १० ॥ वेपमानां श्रमेणाद्य भवद्भिः स्थीयतामिह || एक एवाहरिष्यामि पातालादपि जानकीम् ॥ ११ ॥ विमथिष्याम्यहं वृक्षान्पातयिष्याम्यहं गिरीन् ॥ धरणीं दारयिष्यामि क्षोभेयिष्यामि सागरान् ||१२|| अहं योजनसंख्यायाः प्लविता नात्र संशयः ॥ शतं योजनसंख्यायाः शतं समधिकं ह्यहम् ||१३|| भूतले सागरे वापि शैलेषु च वनेषु च ॥ पातालस्यापि वा मध्ये न ममाच्छिद्यते गतिः ॥ १४ ॥ इत्येकैकं तदा तत्र वानरा बलदर्पिताः || ऊचुश्च वचनं तंत्र हरिराजस्य सन्निधौ ॥ १५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥ षट्चत्वारिंशः सर्गः ॥ ४६ ॥ रामेणाखण्डभूमण्डलविज्ञानकारणं पृष्टेनसुग्रीवेण तंप्रति वालिदुन्दुभियुद्धादिकथनेन तन्मूलकस्व विषयकवालि विद्वेषा- दिनिवेदनादिपूर्वकं स्वस्य सकलभूवलयपरिवर्तनस्य तत्कारणत्वोक्तिः ॥ १ ॥ गतेषु वानरेन्द्रेषु रामः सुग्रीवमन्नवीत् ॥ कथं भवान्विजानीते सर्व वै मण्डलं भुवः ॥ १ ॥ सुग्रीवस्तु ततो राममुवाच प्रणतात्मवान् ॥ श्रूयतां सर्वमाख्यास्ये विस्तरेण नरर्षभ ॥ २ ॥ यदा तु दुन्दुभिं नाम दानवं महिषाकृतिम् || 'पॅरिकालयते वाली मलयं प्रति पर्वतम् ॥ ३ ॥ तँदा विवेश महिषो मलयस्य गुहां प्रति ॥ विवेश वाली तत्रापि मलयं तजिघांसया ॥ ४ ॥

पूर्वेणान्वयः ॥ ९॥ अहमित्यादि सागरानित्यन्तमे- | " तदा विवेशमहिष:, महिषो विनशेदिति " इति कान्वयं ।। १०–१२ ।। अहं योजनसंख्यायाः शतं पुनः पुनरुक्तेश्च रामेण विदितवृत्तान्तश्च न वचनम - प्लवितेत्येकस्य वचन। योजनसंख्यायाः शतं समधि- र्हति । तर्हि कथमुपपत्तिरितिचेत् उच्यते । पूर्व माया- कमित्यन्यस्य । हिः प्रसिद्ध ॥ १३ – १५ ॥ इति विवृत्तान्ताभिधानादत्र महिषवृत्तान्ताभिधानाच त. श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मुक्ताहा- दानीमुभावप्यागताविति वेदितव्यं । तत्र महिषः राख्याने किष्किन्धाकाण्डव्याख्याने पञ्चचत्वारिंशः कथंचित्स्वात्मानं गोपयित्वा वालिनि विनिर्गते पुन- सर्गः ॥ ४५ ॥ र्मत्तः कदाचिदागत्य वालिना हत इत्यविरोधः । | वक्ष्यत्येवमन्यत्रापि विषये । रावणेन सीतोपप्लवे अथ रामाय सुग्रीवेण स्वस्य सर्वभूमण्डलज्ञानम्- उद्युक्ते मन्दोदरीधान्यमालिन्यौ निवारिण्यौ । तत्रैका लकथनं षट्चत्वारिंशे—गतेष्वित्यादि ॥ १ ॥ प्रणता- त्मवान् प्रणतदेहवान् ॥ २ ॥ केचिदत्र दुन्दुभिशब्देन पूर्वमुक्ता अन्याः वानरसन्निधावनुवादे । तस्मादयमृषेः उपचारान्मायाव्येवोच्यते । मायाविनो वृत्तान्तस्या- स्वभाव इति बोध्यम् । परिकालयते पलाययति । नुवादादित्याहुः । तन्न । महिषाकृतिमित्यस्य विरोधात् । कलतेर्मितो वृद्धिरार्षी । तत्रापि गुहायामपि । तज्जि-

ति० एकैकः एकशइत्यर्थः ॥ १५ ॥ इति पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥

स० अव्ययानामनेकार्थत्वाद्वै इत्यर्थे । ततश्चइत्यब्रवीदित्यन्वयः ॥ १ ॥ स० प्रणतात्मवान् प्रणतश्चासावात्मादेहवसोस्या- स्त्रीतिसतथा । एकदेशिनेत्यादिनिर्देशान्न कर्मधारयादितिनजानिर्देशाच्चमत्वर्थीयनिषेधोऽनित्यइतिप्रणतात्मवानितिसाधुः मनोस्यास्तीत्यात्मवान् । प्रणतश्वासावात्मवांश्चेतिवा ॥ २ ॥ स० दुन्दुभिरितिजनक इत्यादिवत्कुलनाम | मायावीतितन्मात्रनामेति दुन्दुभेः पितृत्वात्कथं माया विनिपुत्रे तन्नामेतिनिरस्तं । अथवा पितृनाम्नालक्षणयापुत्रगृह्यते ॥ ति० अत्रदुन्दुभिशब्देनमहिषशब्दे- आत्मा- [ पा०.] १ क. ग. -ट. वधिष्यामि २ ङ. च. ज. ञ. निर्मथिष्याम्यहं. क. – घ. छ. झ. ट. विधमिष्याम्यहं. ३ क. – ङ. छं. जॅ. झ. ट. वृक्षान्दारयिष्याम्यहं. ४ ङ. च. ज. ज. गिरिं. ५ ख. शोषयिष्यामि ६ ङ. – ट. प्रवेयं. ७ क. ख. घ.. शतयोजन. ८ क. तथा. ९ ज. चापि १० क. ङ. – ट. इत्येकैकः ११ ङ. – ट. तस्य. क. ग. घ. तस्मिन्हरि १२ च. ट सुप्रीवश्च १३ छ. —ट, वचोमम १४ घ. यदाहि. १५ ङ. द, प्रतिकालयते. १६ क, ख, पर्वतंप्रति १७ क. यदा.. सर्गः ४६ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ततोहं तत्र निक्षिप्तो गुहाद्वार विनीतवत् || न च निष्क्रमते वाली तदा संवत्सरे गते ॥ ५ ॥ ततः क्षतजवेगेन आपुपूरे तदा बिलम् ॥ तदहं विसितो दृष्ट्वा भ्रातृशोकविषार्दितः ॥ अथाहं कृतबुद्धिस्तु सुव्यक्तं निहतो गुरुः ॥ ६ ॥ शिला पर्वतसंकाशा बिलद्वारि मैयाऽऽवृता || अशक्नुवनिष्क्रमितुं महिषो विनशेदिति ॥ ७ ॥ ततोहँमागां किष्किन्धां निराशस्तस्य जीविते ॥ राज्यं च सुमहत्प्राप्तं तारया रुमया सह ॥ ८ ॥ मित्रैश्च सहितस्तत्र वसामि विगतज्वरः ॥ ९ ॥ आजगाम तैंतो वाली हत्वा तं दानवर्षभम् ॥ ततोऽहमददां राज्यं गौरवाद्भययन्त्रितः ॥ १० ॥ समां जिघांसुर्दुष्टात्मा वाली प्रव्यथितेन्द्रियः ॥ परिकालयते 'क्रोधाद्धावन्तं सचिवैः सह ॥११॥ ततोऽहं वालिना तेन सानुबन्धः प्रधावितः ॥ नदीश्च विविधाः पश्यन्वनानि नैंगराणि च १२ ॥ आदर्शतलसंकाशा ततो वै पृथिवी मया ॥ अलातचक्रप्रतिमा दृष्टा गोष्पदवत्तदा ॥ १३ ॥ पूर्वी दिशं ततो गत्वा पश्यामि विविधान्दुमान् || पर्वतांच नदी रम्याः सरांसि विविधानि च ॥१४॥ उदयं तत्र पश्यामि पर्वतं धातुमण्डितम् ॥ क्षीरोद सागरं चैव नित्यमप्सरसालयम् || पैरिकालयमानस्तु वालिनाभिद्रुतस्तदा ॥ १५ ॥ पुनरावृत्य सहसा प्रस्थितोऽहं तदा विभो ॥ पुनरावर्तमानस्तु वालिनाऽभिद्रुतो द्रुतम् ॥ १६ ॥ दिशस्त्वस्यास्ततो भूयः प्रस्थितोऽदक्षिण दिशम् ॥ विन्ध्यपाद पसंकीर्णा चन्दनद्रुमभूषिताम् ॥१७॥ घांसया मलयं विवेश |॥ ३-४ ॥ विनीतवत् विन - | सामात्यः | नदी: पश्यन्नहं प्रधावित इत्यन्वयः ययुक्तमिति क्रियाविशेषणं ॥ ५ ॥ भ्रातृशोक एवं ॥ १२–१३ ॥ पश्यामि अपश्यं ॥ १४ ॥ अप्सर- विषं तेन अर्दितः । अभवमिति शेषः । अहं गुरुर्नि- सा अप्सरसां । पूर्वसवर्णदीर्घः । वालिनाभिद्रुतः हत इति कृतबुद्धिः अभवमिति शेषः ॥ ६ ॥ विनशेत् परिकालयमानोहं द्रुमादिकमपश्यमिति पूर्वेणान्वयः विनश्येदित्यर्थः ॥ ७–८ ॥ वसामि अवसं ॥ ९ ॥ ॥ १५ ॥ पुनरित्यादि लोकद्वयमेकान्वयं । अस्याः दानवर्षभं मायाविनं । भययन्त्रितः भयपरवशः ॥१०॥ पूर्वस्या दिशः पुनरावृत्य प्रस्थितोस्मि । आवर्तमानोहं परिकालयते निरकासयत् ॥ ११ ॥ सानुबन्धः | पुनर्वालिनाभिद्रुतोस्मि । विन्ध्यपादपेत्यनेन किष्कि- नंचतत्पुत्रोमायाविनांमादानवउच्यते । पितुर्महिषाकारत्वात्तत्पुत्रस्य चतंदा कारत्व मितिचबोध्यं ॥ ३ ॥ स० : वाक्येतुसांविव- क्षामपेक्षते” इत्युक्तेः वेगेन आपुपूरेत्यत्रविवक्षाभांवादसंधिः | ति० गतबुद्धिः प्राप्तबुद्धिः जातंइतिशेषः ॥ ६ ॥ ति० परिकाल- यते सचिवस्सहधावन्तमनुधावतिस्म || स० वालीसचिवैस्सहधावन्तंमां अवालीति अवाली नविद्यतेवालीयस्येयवाली । अहंमृ- तइतिमत्व एवंकृतवानित्यवालीसुग्रीवइतिमत्वा प्रतिकालयतइत्यन्वये नपुनरुक्तिः ॥ ११ ॥ ति० सोहं- अनुबद्धः अनुद्रुतः ॥ १२ ॥ ति० ततोवै तदनुधावनहेतोः । मयागोष्पदवत्परिभ्राम्यमाणा इयंपृथिवी अलातचक्रप्रतिमा आदर्शतलसंकाशाचदृष्टा । गोष्पदवदित्यनेनलङ्घनेऽप्रयासउक्तः ! अलातचक्रेत्यनेनस्वीयोभ्रमणवेगः | आदर्शत लेत्यनेनभूचक्रवर्तिपदार्थस्यस्पष्टमनुभवउक्तः ॥ १३ ॥ ति० परिकाल्यमानः परिकालयमानः | पलायमानइत्यर्थः । अकारलोपआर्ष: । पुनरावृत्य उदयगिरिभुवः । स० `अहमित्यहंकारवाच्यव्ययमेकं । तेन अहं गर्वितेनवालिनेत्यन्वये नपुनरुक्तिः ॥ १५-१६ ॥

[ पा० ] १ क. विनीतवान्. २ ङ. वृता. ग. छ. झ. ज. ट. मयाकृता. ५ ङ. ट. भ्रातुःशोक. ३ क. ग. - ट. गतबुद्धिस्तुं. ४ क. ख. घ. कृतांमया. ज. समा• ट. विनशिष्यति ६ ङ. हमायां. ७ ग. छ. झ..ट. सुमहत्प्राप्य ८ कं. घ. चं. छ. ज. ज..ट. तारांच. ९ छ. झ ञ ट स्वस्य १० घ. गतविज्वरः ११ ग. तदा १२ ङ. - ट. वानरर्षभः १३ ड ठ. .वालीधावन्तं. क. कोपाद्धावन्तं. १४ छ. झ. सोनुबद्धः १५ ङ. च. ज. ञ. प्रधर्षितः १६ घ. विविधानिच. १७ ङ. छ.—ट. गोष्पदवत्कृता. १८ क. ख. चापि. १९ छ. झ. ट. परिकाल्यमानखुंतदावालिनाऽभिड़तोय. २० च. ज. ब. द्रुतोपहूं. २१ ङ. च. ज. म. द्रुमसेवितां क – घ. छ. झ ट द्रुमशोभितां. १८२ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ द्रुमशैलांस्ततः पश्यन्भूयो दक्षिणतोऽपरान् ॥ पैश्चिमां तु दिशं प्राप्तो बॉलिना समभिद्रुतः ॥ "संपश्यन्विविधान्देशानस्तं च गिरिसत्तमम् ॥ १८ ॥ श्रीप्य चास्तं गिरिश्रेष्ठ मुत्तरां संप्रधावितः ॥ हिमवन्तं च मेरुं च समुद्रं च तथोत्तरम् ॥ १९ ॥ यदा न विन्द शरणं वालिना समभिद्रुतः ॥ तदा मां बुद्धिसंपन्नो हनुमान्वाक्यमब्रवीत् ॥ २० ॥ इदानीं मे स्मृतं राजन्यथा वाली हरीश्वरः ॥ मतङ्गेन तदा शप्तो ह्यसिन्नाश्रममण्डले ॥ २१ ॥ प्रविशेद्यदि वै वाली मूर्धाऽस्य शतधा भवेत् ॥ तंत्र वासः सुखोस्माकं निरूद्विघ्नो भविष्यति ॥ २२ ॥ ततः पर्वतमासाद्य ऋश्यमूकं नृपात्मज ॥ न विवेश तदा वाली मतङ्गस्थ भयात्तदा ॥ २३ ॥ एवं मया तदा राजन्प्रत्यक्षमुपलक्षितम् ॥ पृथिवीमण्डलं कृत्वं गुहामस्थागतस्ततः ॥ २४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे षट्चत्वारिंशः सर्गः ॥ ४६ ॥ सप्तचत्वारिंशः सर्गः ॥ ४७ ॥ तत्रतत्रगवेषणेपि सीतामदृष्टवद्भिर्विनतादिभिर्मासादर्वागेवसरामंसुग्रीवमेत्यसाभिवादनंसीतायाअदर्शन निवेदनपूर्वकम- नेक हेतृत्वया सीतादर्शनस्य हनुमदेकसाध्यत्वोक्तिः ॥ १ ॥ दर्शनार्थं तु वैदेयाः सर्वतः कैपियूथपाः ॥ व्यादिष्टाः कपिराजेन यथोक्तं जग्मुरञ्जसा ॥ १ ॥ सैरांसि सरितः कक्षानाकाशं नगराणि च ॥ नदीदुर्गास्तथा शैलन्विचिन्वन्ति समन्ततः ॥ २ ॥ न्धाया दक्षिणतोपि विन्ध्यपर्वतशेषोस्तीति गम्यते | गुहां सीताभरणस्थानभूतां ॥ २५ ॥ इति श्रीगोवि- ॥ १६–१८ ॥ हिमवन्तमिति | अपश्यमिति शेष: न्दराजविरचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने ॥ १९ ॥ शरणं रक्षणं । न विन्दं नाविन्दं ॥ २० ॥ किष्किन्धाकाण्डव्याख्याने षट्चत्वारिंशः सर्गः॥४६॥ राजन् अस्मिन्नाश्रममण्डले वाली प्रविशेद्यदि तदास्य मूर्धा शतधा भवेदिति मतङ्गेन पुरा हरीश्वरो यथा- भिशप्तः तथा इदानीं मे स्मृतमिति योजना | निरु- द्विग्नः निर्भयः । भावे निष्ठा । इति हनुमान् वाक्य- मन्नवीदिति संबन्धः ॥ २१-२२ ॥ आसाद्य स्थितोहमिति शेषः॥२३ – २४|| अस्य ऋश्यमूकस्य | अथ दक्षिणेतरदिग्गतवानरागमनं सप्तचत्वारिंशे - दर्शनार्थं वित्यादि || यथोक्तं देशं ॥ १ ॥ तदेव विवृणोति - सरांसीत्यादिना || कक्षान् गुल्मान् | लतागृहानित्यर्थः । आकाशं वृक्षगुल्मादिरहितप्रदेशं । ति० द्रुमान्तरे शैलान्तरेच तव्यवहितंवालिनंपश्यन् अपरां पश्चिमांदिशं । समभिद्रुतइतिशेषः ॥ १८ ॥ ती० संपश्य- नित्यनुषज्यते । हिमवन्तंचमेरुंचउत्तरसमुद्रंचसंपश्यन् उत्तरांदिशंसंप्रघावितइतिसंबन्धः । हिमवन्तंसं पश्यन्नित्यभिधानात्प श्चिमदेशोपिहिमवत्पर्यंन्तंपुनरावृत्योत्तरांदिशंप्रधावितइत्यवगम्यते ॥ १९ ॥ ति० नविन्दे नलभे ॥ २० ॥ स० सुखमस्यास्ती- तिसुखः " त्रिषुद्रव्येपापपुण्यसुखादिच " इत्यमरस्याप्ययमेवभावो विभावनीयः ॥ २२ ॥ स० मतङ्गस्यभयात् । षष्ठीअपादान- त्वाविवक्षणात् । ततः पृथिवीभ्रमणात् ॥ २३ ॥ स० तदा गुहां ऋश्यमूकस्यगुहां । अतश्चतदेतिनपुनरुक्तं ॥ २४ ॥ इतिषट्चत्वारिंशः सर्गः ॥ ४६ ॥ ७ ख. छ. झ ञ. ट. [ पा० ] १ ङ. ―र. द्रुमशैलान्तरेपश्यन्. २ ङ. – ट. दक्षिणतोपरां. ३ छ. झ. ञ. ट. अपरांच. क.—घ. च. ज. पश्चिमांच. ४ ख. वालिनाऽभिद्रुतोभृशं. ५ ग. छ. झ. ट. सपश्यन्. ६ च. ज. म. प्राप्तश्चास्तं. विन्दे. ८ क. ख. घ.—ट. ततो. ९ च. ज. यतो. १० ख. अत्र. ११ ङ. ज. ज. ट. सर्वे. ग. कृत्स्नंयथास्यादर्शमण्डलं. १२ ख. स्तदा. १३ ङ. ट. कपिकुञ्जराः १४ क. ङ. - ट० तेसरांसिसरित्कक्षान्. ख. ग. सरांसिसरितोवृक्षान्. १५ घ. कक्षान्प्रामांश्च १६ छ. झ. ट. देशानू. १७ ख. घ. ततस्ततः• सर्गः ४७ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । १८३ सुग्रीवेण समाख्याताः सर्वे वानरयूथपाः || प्रदेशान्प्रविचिन्वन्ति सशैलव नकाननान् ॥ ३ ॥ विचित्य दिवस सर्वे सीताधिगमने धृताः ॥ समायान्ति स्म मेदिन्यां निशाकालेषु वानराः ॥ ४ ॥ सर्वर्तुकामान्देशेषु वानराः सैफलान्दुमान् | आसाद्य रजनीं शय्यां चक्रुः सर्वेष्वहस्सु ते ॥ ५ ॥ तदहः प्रथमं कृत्वा मासे भैँस्रवणं गताः ॥ कपिराजेन संगम्य निराशाः कॅपियूथपाः ॥ ६ ॥ 'विचित्य तु दिशं पूर्वी यथोक्तां सचिवैः सह ॥ अदृष्ट्वा विनतः सीतामाजगाम मेहाबलः ॥ ७ ॥ उत्तरां च दिशं सर्वा विचित्य स महाकपिः ॥ आगतः सह सैन्येन वीरः शतबलिस्तदा ॥ ८ ॥ सुषेणः पश्चिमामाशां विचित्य सह वानरैः ॥ समेत्य मासे संपूर्ण सुग्रीवमुपचक्रमे ॥ ९ ॥ तं प्रस्रवणपृष्ठस्थं समासाद्याभिवाद्य च ॥ आसीनं सह रामेण सुग्रीवमिदमब्रुवन् ॥ १० ॥ विचिताः पर्वताः सर्वे वनानि गैहनानि च ॥ निम्नगाः सागरान्ताच सर्वे जनपदाच ये ॥ ११ ॥ गुहाश्च विचिताः सर्वास्त्वया याः परिकीर्तिताः ॥ विचिताश्च महागुल्मा लताविततसंतताः ॥ १२ ॥ गहनेषु च देशेषु दुर्गेषु विषमेषु च || सत्वान्यतिप्रमाणानि विचितानि हतानि च ॥ १३ ॥ [" ये चैव गहना देशा विचितास्ते पुनःपुनः ॥ ] उदारसत्त्वाभिजनो महात्मा स मैथिलीं द्रक्ष्यति वानरेन्द्रः ॥ नदीदुर्गान् नदीमिर्दुर्गमान् ॥ २ – ३ || धृताः | दर्शयति — विचित्येत्यादिना । सचिवैः सहायभूतैः तत्पराः ॥४॥ विचित्येतिश्लोकोक्तं विवृणोति — सर्वे- ति || सर्वर्तुकामान् काम्यन्त इति कामाः पुष्पफला- दयः । सर्वर्तुसंभवफलपुष्पादियुक्तानित्यर्थः । सफलान् वानरैरुपभुज्यमानत्वेन सफलान् । दुमानासाद्य | सर्वेवर एकमासान्तर्गतसर्वदिनेषु । रजनीं रज- न्यामेव । शय्यां चक्रुः । अनेनाहारविश्रमादिकमहस्सु नास्तीत्यवगम्यते ॥ ५ ॥ तदहः प्रस्थानदिनं । प्रथमं कृत्वा तदारभ्य मासे पूर्णे सति । निराशाः सीतान्वे- षणे निरुत्साहाः सन्तः । कपिराजेन संगम्य तस्मै स्वागमनं निवेद्येत्यर्थः । प्रस्रवणं माल्यवन्तं । गताः ॥ ६ ॥ एवं सामान्येन वानरागमनमुक्त्वा प्रत्येकं च ॥७-८॥ उपचक्रमे उपागतः ॥ ९ ॥ प्रस्त्रवणपृष्ठस्थं प्रस्रवणाप्रस्थं । रामेण सहासीनं । रामेण सहितमित्यर्थः ॥ १० ॥ वनानि क्षुद्रवनानि । गहनानि महावनानि । सागरान्ताः समुद्रतीराणि ॥ ११ ॥ लताविततसंतताः लताभिर्वितता: व्याप्ताः संतताः निरन्तरा इति महा- गुल्मविशेषणं ॥१२॥ गहनेषु दुष्प्रवेशेषु | नाना द्वीपे- वित्यर्थः । दुर्गेषु दुःखेनगन्तव्येषु । निम्न्नोन्नतेष्वि- त्यर्थः । अतिप्रमाणानि अतिमात्रशरीराणि । विचि- तानि । किमयं रावणः उत नेतीति भावः ॥ १३ ॥ उदारसत्त्व : श्रेष्ठसत्त्वोऽभिजनो वंशो यस्य स उदार- सत्त्वाभिजनः । महाबलवतः पुत्र इति सीतादर्शने शि० सर्वेवानराः दिवसं विचित्य पृथक्पृथग्गत्वाअन्वीक्ष्य | निशाकालेषुमेदिन्यां सर्वसंमतिविषयीभूतभूमौ । समायान्ति सङ्घीभूयप्राप्नुवन्ति ॥ ४ ॥ ती० तेवानराः सर्वेष्वहस्सु दिवसेषु । सीतांविचित्य सर्वर्तुकान् सार्वकालिकपुष्पफलयुक्तान् । सफलान् तत्तत्कालीनफलयुक्तांश्चद्रुमानासाद्य फलादिभक्षणार्थी || ति० सर्वर्तुकान् नित्यसंनिहितसर्वर्तुयुक्तान् । तादृशवृक्षवत्त्वंच देशस्यरामप्रसादात् ॥ ५ ॥ स० महाबलइत्यनेन विनतगत दिशिनसीतास्तीतिसूचयति ॥ ७ ॥ शि० विविच्य विचित्यं ॥ ८ ॥ ति० सागरान्ताः सागरमध्यवर्तिद्वीपाः ॥ ११ ॥ ति० लताविततैः लताप्रतानैः । संतताः समन्ताध्याप्ताः । तादृशामहागुल्माः लतागृहविशेषाः ॥ १२ ॥ शि० सवानि अन्वेषणप्रतिबन्धकीभूतप्राणिजातानि । हतानिविचितानिच ॥ १३ ॥ स० यांदिशं [पा० ] १ क. ख. घ. समाख्यातान्. २ क. ख. घ. वानरपुङ्गवाः ३ क. च. छ. ज. ञ ट तत्रदेशान्विचिन्वन्ति ४ ख.–ट. सर्वर्तुकांश्चदेशेषु. ५ ख. ग. छ. – ट. सफलदुमान् ६ ख. प्रस्रवणाचले. ७ ङ. च. ज. अ. ट. कपिकुञ्जराः, ८ घ. विचित्यच. ९ घ. महाकपिः १० ङट दिशमप्युत्तरां. ख. उत्तरांतु. ११ क. ग. सीतां. १२ च. – झ. ट. विविच्य. १३ ङ. च. ज.―ट. पूर्णेतु. १४ ग. नगराणिच. १५ क. ग. सागराश्चैव १६ ख. ग. जनपदास्तथा १७ घ. विविधाः सर्वाः सशैलवनकाननाः ग. ङ. -ट. विचितास्सर्वायाश्च ते परिकीर्तिताः क. विचितास्सर्वाः सशैलवनकाननाः, १८ इदम क. - ट. पाठेषुदृश्यते. १९ च. - ट. हनूमान्समैथिलींज्ञास्यति. श्रीमद्वाल्मीकि रामायणम् । [ किष्किन्धाकाण्डम् ४ दिशं तु यामेव गैता तु. सीता तामास्थितो वायुसुतो हनूमान् ॥ १४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे सप्तचत्वारिंशः सर्गः ॥ ४७ ॥ अष्टचत्वारिंशः सर्गः ॥ ४८ ॥ हनुमता ताराङ्गदादिभिस्सहं विन्ध्यगुहागहनादिषुतत्रतत्रसीतान्वेषणम् ॥ १ ॥ पुत्रनिधनपरिखिन्न कण्डुमु निशापेन निर्जले निष्फलपुष्पादिवृक्षकेचकचन विजनदेशे पर्यटनपरिखिन्नैर्वानरैस्तत्र कस्यचिन्महाराक्षसस्यावलोकनम् ॥ २ ॥ अङ्गदेन मुष्ट्युद्यमनपूर्वकं वानरान्प्रति साटोपमभ्यापततस्तस्य रावणबुच्या तलघातेन हननम् ॥ ३ ॥ ततोगिरिगुहादिषुगवेषणेन परिश्रान्तैस्सर्वैर्वानरैः किंचिवृक्षमूलसमाश्रयणम् ॥ ४ ॥ 6 सह तारादाभ्यां तु गत्वा स हनुमान्कपिः ॥ सुग्रीवेण यथोद्दिष्टं तं देशमुपचक्रमे ॥ १ ॥ सतुदूरपागम्य सस्तैः कपिसत्तमैः ॥ विचिनोति स विन्ध्यस्य गुहाच गहनानि च ॥ २ ॥ पर्वताग्रा नदीदुर्गान्सरांसि विपुलान्दुमान् ॥ वृक्षषण्डांश्च विविधान्पर्वतान्धनपादपान् ॥ ३ ॥ अन्वेषमाणास्ते सर्वे वानराः सर्वतोदिशम् ॥ न सीतां दृशुर्वीरा मैथिली जनकात्मजाम् ॥ ४ ॥ ते भक्षयन्तो मूलानि फलानि विविधानि च ॥ अन्वेषमाणा दुर्धर्षा न्य्वसंस्तत्रतत्र छ ।।. र्सं तु देशो दुरन्वेषो गुहागहनवान्महान् ॥ ५ ॥ निर्जलं निर्जनं शून्यं गहनं रोमँहर्षणम् || त्यक्त्वा तु तं तँदा देशं सर्वे वै हरियूथपाः ॥ ६ ॥ • तादृशान्यप्यरण्यानि विचित्य भृशपीडिताः ॥ देशमन्यं दुराधर्षं विविशुचाकुतोभयाः ॥ ७ ॥ यंत्र वन्ध्यफला वृक्षा विपुष्पाः पर्णवर्जिताः ॥ निस्तोयाः सरितो यत्र मूलं यत्र सुदुर्लभम् ॥ ८ ॥ अथ सीतान्वेषणाय दक्षिणां दिशं गतानामसुरनि:- रसनपर्यन्तोवृत्तान्तोष्टचत्वारिंशे—सह ताराङ्गदाभ्या- प्रथमो हेतुः । महात्मा महाधैर्य इति द्वितीयः । दिशंत्वि- त्यादिना तृतीयो हेतुः । इत्यब्रुवन्वानरा इति पूर्वेणान्व- यः॥ १४॥ अस्मिन्सर्गे चतुर्दश श्लोकाः ॥ इति श्रीगोवि- न्वराजविरचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने मित्यादि ॥ १-२ ॥ पर्वताप्रान् विन्ध्यामप्रदेशान् । किष्किन्धाकाण्डव्याख्याने सप्तचत्वारिंशः सर्गः ॥४७|| पर्वतान् पर्यन्तपर्वतान् ॥ ३–७ ॥ वन्ध्यफला: गंतासीतेत्यनेन मनःपूर्वरक्षः क्षयायैवगता नतुखासामर्थ्येन नीतेतिध्वनयति । अन्यथा नीतेत्यवक्ष्यत् ॥ १४ ॥ इतिसप्तचत्वारिंशः सर्गः ॥ ४७ ॥ • ती० पर्वतान् विन्ध्यस्यप्रत्यन्त पर्वतान् गोमन्तत्र्यंबकादीन् | धनपादपानि तिसर्वत्र विशेषणं । स० पर्वतामनदी दुर्गान् पर्व ताप्रस्थिताश्चतानद्यश्च ताभिर्दुर्गान् दुस्साध्यगमनानूस्थलविशेषान् । विपुलदुमान् | दुर्गविशेषणमेतत् । वृक्षषण्डानिति सकीचकै- र्न्यायेनबोध्यं । घनाः मेघाः पादपेषुवृक्षेषुयेषु । एतेन मेघमण्डलपर्यन्तमौन्नत्यं पर्वतानांद्योत्यते ॥ ३ ॥ ति० भृशपीडिताः निर्ज- लारण्यान्वेषणेनक्षुत्पिपासाभ्यांपीडिताः । सदेश: निर्जलादिदेश: यद्यपिदुरन्वेष्यः अथापितंविचित्यततस्तं देशं त्यक्त्वाऽन्यदेशंविवि झुरित्यग्रिमेणान्वयः ॥ ६-७ ॥ स० वन्ध्यानि पुरोङ्करप्ररोहाहेतवः फलानियेषांते । वन्ध्यानि नीरसानिफलानियेषामितिवा । [ पा० ] १ क. घ. गताहि. २ ख. घ. तांप्रस्थितो. ३ ख. घ. सगत्वा. क. संगम्य. ङ. - ट. सहसा. ४ क. ख. ग. तंप्रदेशंप्रचक्रमे ङ. —ट गन्तुंदेशंप्रचक्रमे. घ. तंतंदेशंप्रचक्रमे. ५ ङ. ट. ततोविचित्य विन्ध्यस्य. ६ ग. विपिनानिच. ७ ङ. च. छ. झ. ञ. ट. पर्वताग्रनदी. ८ क. ङ. - ट. विपुलमानू. ग. विपुलानिच. न्वनपादपान्. १० ख अवेक्षमाणास्ते ११ ख. दहशुस्सर्वे १२ ङ. – झ ट . विविधान्यपि १३ इदमधे क. ग. ङ. —ञ. पाठेषुनदृश्यते. १४ क. निवसन्तस्ततस्ततः.. १५ ङ. च. ज. तत्रतु. ट. तत्रहि. १६ सतुदेशोदुरन्वेषो. निर्जलंनिर्जन त्यक्त्वातंतदा• तादृशान्यप्यरण्यानि इत्यर्धचतुष्टयं क. ग. ङ. - ञ. पाठेषु. निर्जलंनिर्जनं तादृशान्यप्यरण्यानि सदेशश्चदुर- न्वेषो. त्यक्त्वातुतंततो. इतिक्रमभेदेनदृश्यते ङ. झ. न. सदेशश्चदुरन्वेष्यो. १७ ग. ङ. - ञ. घोरदर्शनं. १८ ग. झ ञ. ट. ततो. क. तथा. ९ क. ग. ङ. झ. न. ट. सर्गः ४८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १८५ न सन्ति महिषा यत्र न मृगा न च हस्तिनः ॥ शार्दूलाः पक्षिणो वापि ये चान्ये वनगोचराः ॥ न यत्र वृक्षा नौषध्यो न लेता नापि वीरुधः ॥ ९ ॥ स्निग्धपत्राः स्थले यत्र पद्मिन्यः फुलपङ्कजाः ॥ प्रेक्षणीयाः सुगन्धाश्र भ्रमरैथापि वर्जिताः ॥१०॥ कण्डुर्नाममहाभागः सत्यवादी तपोधनः ॥ महर्षिः परमामर्षी नियमैर्दुष्प्रर्षणः ॥ ११ ॥ तस्य तस्मिन्वने पुत्रो बालः षोडशवार्षिक: ॥ प्रनष्टो जीवितान्ताय क्रुद्धस्तत्र महामुनिः ॥ १२ ॥ तेन धर्मात्मना शप्तं कृत्स्नं तत्र महद्वनम् || अशरण्यं दुराधर्षं मृगपक्षिविवर्जितम् ॥ १३ ॥ तस्य ते काननान्तांश्च गिरीणां कन्दराणि च ॥ प्रभवानि नदीनां च विचिन्वन्ति समाहिताः ॥१४॥ तत्र चापि महात्मानो नापश्यञ्जनकात्मजाम् ॥ हर्तारं रावणं वापि सुग्रीवप्रियकारिणः ॥ १५ ॥ ते प्रविश्याशु तं भीमं लतागुल्मसमावृतम् ॥ दृशुः क्रूरकर्माणमंसुरं सुरनिर्भयम् ॥ १६ ॥ तं दृष्ट्वा वानरा 'घोरं स्थितं शैलमिवारम् || गाढं परिहिताः सर्वे दृष्ट्वा तं पर्वतोपमम् ॥ १७ ॥ सोपि तन्वानरान्सर्वा नष्टाः स्थेत्यब्रवीद्धली ॥ अभ्यधावत संक्रुद्धो मुष्टिमुद्यम्य ' संहितम् ॥ १८ ॥ तमापतन्तं सहसा वालिपुत्रोऽङ्गदस्तदा || रावणोयमिति ज्ञात्वा तलेनाभिजाघन ह ॥ १९ ॥ स वालिपुत्राभिहतो वाच्छोणितमुद्रमन् || असुरोऽभ्यपतद्भूमौ पर्यस्त इव पर्वतः ॥ २० ॥ "तेपि तस्मिन्निरुच्छ्वासे वानरा जितकाशिनः ॥ व्यचिन्वन्प्रायशस्तत्र सर्वं तद्भिरिगह्वरम् ॥ २१ ॥ १७ फलैर्वन्ध्याः । निष्फला इत्यर्थः ॥ ८-९ ॥ स्निग्ध- | | १२ || अशरण्यं अनाश्रयं । अभवदिति शेषः पत्रा इत्यादि । अत्रापि न सन्तीत्यनुषज्यत इति ॥ १३ ॥ नदीनां प्रभवानि गिरिगणमध्यप्रदेशाः केचित् । तन्न | भ्रमरैश्चापि वर्जिता इत्यस्यानन्वयात् । ॥ १४-१५ ।। सुरनिर्भयं सुरेभ्यो निर्भयं ॥ १६ ॥ किंतु भ्रमरैरप्यनुपभुक्तं स्थलपद्मिनीमात्रमित्यर्थः । गाढं परिहिताः दृढं परिहितवसनाः । अभवन सर्वेपि महातटाका: स्थलपद्मिनीवंगता इतिभावः । अन्यं देशं विविशुरिति पूर्वेणान्वयः ॥ १० ॥ देशस्य ॥ १७ ॥ संहितं दृढमित्यर्थः ।। १८–१९ ।। पर्यस्तः तादृशत्वे निमित्तमृषिरित्याह – कण्डुरित्यादिना ॥११॥ पातितः ॥ २० ॥ तस्मिन् असुरे | निरुच्छ्रासे मृत तत्र वने विषये । जीवितान्ताय तस्य नाशाय कुपितः इत्यर्थः । तस्मिन्नसुरे रावणभ्रान्त्या तत्समीपवने अथवा वन्ध्यानांफलमिवफलंयेषांते । अनुत्पन्नफलाइतियावत् ॥८॥ स० वनगोचराः वनविषयाः । यद्वा वनगौ: वनभूमिः तत्रचर- न्तीतितथा । स० वलयः वृक्षालिङ्गिताः । वीरुधः स्थललताः ॥९॥ स० शापानन्तरमित्यत्र शापात्पूर्वमित्युत्तरत्र स्निग्धपत्राइत्यादौ चशेषोज्ञेयः। नेत्यनुकर्षकृत्वाव्याख्यानं पद्मिनीमहत्त्वकथनाननुगुणमित्यनादरणीयं । भ्रमरैश्च विवर्जिताः वर्जितविरुद्धाः विवर्जिताः अ- त्यक्ताइत्यर्थः । अथवागतैः एकप्रसूनरसपानतुन्दिलैरिन्दिन्दिरैर्विवर्जिताः सुगन्धाः सुगन्धयः सुगन्धाः सुगन्धद्रव्याणि । पृथग्विशेष्यं । अतो “गन्धस्येत् —" इतीलंकथंने तिशङ्कानवकाशः ॥ १० ॥ ति० यत्रस्थले नेत्यनुकर्षः । भ्रमरैश्च विवर्जिताः विगतंवर्जितंया- सुताः संयुक्ताइत्यर्थः । तादृशाः फुल्लपङ्कजाश्चयत्रनसन्ति । यत्रवनेकण्डुर्नाममहर्षिरासीत् ॥ ११ ॥ शि० जीवितान्ताय वनप्रध्वं- साय ॥ १२ ॥ ती० नदीशब्देन निस्तोय नदी प्रदेशाउच्यन्ते । " निस्तोयाः सरितोयत्र " इतिपूर्वमभिधानात् ॥ विषम० प्रभूतानि उत्पत्तिस्थानानि ॥ १४ ॥ स० सुरनिर्भयं निर्गताभीर्यस्यसतथा | सुरेभ्योनिर्भयः सुरनिर्भयस्तं । सुनिर्भयमितिपाठः स्फुटार्थः । नकेवलंकर्मणासुरप्रायत्वादसुरोऽयं । अपितुपितुरपितजातित्वमित्याह - आसुरमिति | असुरस्यायमासुरः “तस्येदं” [ पा० ] १ क. –ट. वयो. २ क. ख. ग. ङ. - ट. भ्रमरैश्वविवर्जिताः ३ क. –ट, बालकोदशवार्षिक: ४ छ. झ ट. क्रुद्धस्तेन. ५ ग. महावनं ६ ग. कृत्स्रंपक्षि ७ ज. काननेतांतु. ख. काननंतत्तु छ. झ ञ ट काननान्तांस्तु ८ च, ज. ञ. प्रभूतानि. ९ ङ. च. ज. ञ. ट. चापि १० ख. ङ. - ट प्रविश्यतु. ११ ङ. - ट. दहशुभमकर्माणं. १२ ठ. मासुरं, १३ क. ख. सुरमर्दनं. १४ क. घोराः १५ ङ.ट. मिषासुरं. १६ क ख मारीचतनयोनष्टाः ग. तान्वानरान्दृष्ट्वाति- ष्ठ तेत्यब्रवीत्. १७ ख. संस्थितान्. क. दक्षिणं. छ. झ. ट. संगतं. १८ क. ग. झ. र. असुरोन्यपतत्. १९ क. ख. ग. ङ. — द. तेतु. २० ख० व्यचिन्वन्बहुशः. ग. विचित्यप्रायशः २१ ज. - ट तेगिरिगह्वरं. वा. रा. १४३ १८६ श्रीमंद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ विचितं तु ततः कृत्वा सर्वे ते काननं पुनः ॥ अन्यदेवापरं घोरं विविशुर्गिरिगह्वरम् ॥ २२ ॥ ते विचित्य पुनः खिन्ना विनिष्पत्य समागताः ॥ एकान्ते वृक्षम्ले तु निषेदुनमानसाः ॥ २३ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे अष्टचत्वारिंशः सर्गः ॥ ४८ ॥ एकोनपञ्चाशः सर्गः ॥ ४९ ॥ अङ्गदेन परिश्रान्तान्वानरान्प्रति सुग्रीवस्यचण्डशासनताया अन्वेषणकालातिपातस्यच निवेदनेन निद्वातन्द्रादि वर्जयथाश- क्तिपुनरन्वेषणयत्नस्य साफल्यसंभावनोक्तिः ॥ १ ॥ गन्धमादनेन तदनुमोदनपूर्वकं तद्वचनस्यहितत्वोक्तौ सर्वैः पुनरुत्थानेन रजतगिरिगुहादिषुगवेषणम् ॥ २ ॥ पुनःसीतायाअदर्शनेन पिपासादिनाच परिश्रान्तैः सर्वैर्वृक्ष मूले किंचिद्विश्रमपूर्वकं पुनर- न्वेषणायप्रस्थानम् ॥ ३ ॥ अथाङ्गदस्तदा सर्वान्वानरानिदमब्रवीत् ॥ पॅरिश्रान्तो महाप्राज्ञः समाश्वस्य शनैर्वचः ॥ १. ॥ वनानि गिरयो नद्यो दुर्गाणि गहनानि च ॥ दर्यो गिरिगुहाञ्चैव विचितानि समन्ततः ॥ २ ॥ तत्रतत्र सहास्माभिर्जानकी न च दृश्यते ॥ तद्वा रक्षो हता येन सीता सुरसुतोपमा ॥ ३ ॥ कालश्च वो महान्यातः सुग्रीव योग्रशासनः ॥ तस्माद्भवन्तः संहिता विचिन्वन्तु समन्ततः ॥ ४ ॥ विहाय तन्द्रीं शोकं च निंद्रां चैव समुत्थिताम् || विचिनुध्वं यथा सीतां पश्यामो जनकात्मजाम् ॥५॥ अनिर्वेदं च दाक्ष्यं च मैनसचापराजयः ॥ कार्यसिद्धिकराण्याहुस्तरमादेतद्रवीम्यहम् ॥ ६ ॥ अद्यापि तद्वनं दुर्गं विचिन्वन्तु वनौकसः || खेदं त्यक्त्वा पुनः सर्वैर्वनमेतद्विचीयताम् ॥ ७ ॥ अवश्यं क्रियमाणस्य दृश्यते कर्मणः फलम् ॥ अॅलं निर्वेदमागम्य नहि नो मीलनं क्षमम् ॥ ८ ॥ सुग्रीवः कोफ्नो राजा तीक्ष्णदण्डच वानरः ॥ भेतव्यं तस्य सततं रामस्य च महात्मनः ॥ ९ ॥ चिरमन्वेषितवन्त इति बोध्यं ॥ २१ ॥ अपरं अदूरं । “परं दूरान्यमुख्येषु” इति वैजयन्ती । गिरिगह्वरं गिरिमध्यप्रदेशं ॥ २२ ॥ विनिष्पत्य विनिर्गत्य । समागताः संघीभूताः ॥ २३ ॥ इति श्रीगोविन्दराज- विरचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने कि- ष्किन्धाकाण्डव्याख्याने अष्टचत्वारिंशः सर्गः ॥४८॥ • इत्यण् ॥ १६ ॥ स० अपरं अनुत्तमं समीपवर्तिवा ॥ २२ ॥ इत्यष्टचत्वारिंशः सर्गः ॥ ४८ ॥ ति० रक्षः तद्रूपोपहर्तेत्याद्यर्थः ॥ स० रक्षस्सुराक्षसेषुतन्मध्यइतियावत् । अपहर्ताकश्चिद्राक्षसः | यद्वा रक्षः राक्षसः । अप- हर्ता अन्यःकोपि । अत्रच अपहत्रिंतिविपरिणतमन्वेति । तथैवदुष्कृतिचेति ॥ ३ ॥ ति० अनिर्वेदं अखेद ॥ दाक्ष्यं सामर्थ्य । अपराजयं कार्यापराङ्मुखवं ॥ स० अनिर्वेदं अभिसंधित्सितकार्यसाधनानौदासीन्यं ॥ ६ ॥ रामानु० विचयप्रकारमेवाह - खे दमिति | विचिन्वतामिति चिनोतेर्लोटिप्रथम पुरुषबहुवचनेरूपं | विचीयतामितिपाठे युष्माभिरितिशेषः ॥ स० पार्श्वद्वयस्थिता न्कपीन्पृथक्पृथगन्वशासदित्याह - अद्यापीति । हेवनौकसोभवन्तः वन॑सर्वमेव विचिन्वन्तु | पुनः । तदितरेभवन्तोपिसर्वमेववनं- विचिन्वतां। “पुनरप्रथमेव्यावृत्तौ” इत्यभिधानात् ॥ शि० विचिन्वतां अन्वेषणसाधकानांकरचरणादीनां । खेदं श्रमं । त्यक्त्वा- विस्मृत्य॒ । अद्यापीदंवर्नविचिन्वन्तु ॥७॥ ति० नोन्मीलनं अनुन्मीलनं अनुयोगइतियावत् ॥ ८॥ इत्येकोनपञ्चाशः सर्गः ॥४९॥ [पा०] १ क. च. ―ट. सर्वे. २ ङ. – ट. काननौकसः ३ ख. घ. समाहिताः ४ ख. ग. ड. – ज. ज. वृक्षमूलेषु. ५ ङ. च. ज. ञ. परिश्रान्तान्महाप्राज्ञान्. ६ क. ख. घ. - ट. समाश्वास्य. ग. समाश्वास्यच सर्वशः. ७ क. ख. ग. ङ.~~ट. दरीगिं- रिगुहाः. ८ छ. झ. ट. ठ. तथारक्षोपहर्ताचसीतायाश्चैवदुष्कृती. ङ. ज. तत्ररक्षो. ९ क. ख. ग. ङ. — ट. कालश्चनो. १० के. सहसा ११ क. निद्रांचसमुपस्थितां. १२ च. -ट. तथा. १३ ग. —ट. मनसश्चापराजयं.. क. मानसंचापराजितं १४ क. ख. घ. च.―ट. अद्यापीदंवनं. ग. अद्यान्यद्वनं. १५ ख. घ. - ट. सर्ववनमेवविचिन्वतां: क. ग. सर्ववनमेतद्विचिन्वतां. १६ छं. झ. ट. परंनिर्वेद. १७ ख. घ. च. – ट. नोन्मीलनं. १८ क. ङ. ट. क्रोधनो. १९ क ख. घ. छ. ज. झ. वानराः -- अथ पुनः प्रदेशान्तरान्वेषणमेकोनपञ्चाशे – अ थाङ्गद इत्यादि ॥ १–२ ॥ सह युगपत् ॥३–५॥ दाक्ष्यं उत्साहः । 66 दक्ष उत्साहे " इत्युक्तेः । मनस- चपराजयः धैर्यमित्यर्थः ॥ ६॥ वनमेतत् । विचीयतां |अन्विष्यतां ॥७॥ मीलनं नेत्रमीलनं । कर्तव्यमकृत्वा J सर्गः ५०] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १८७ हितार्थमेतदुक्तं वः क्रियतां यदि रोचते ॥ उच्यतां वा क्षमं यन्नः सर्वेषामेव वानराः ॥ १० ॥ अङ्गदस्य वचः श्रुत्वा वचनं गन्धमादनः || उवाचाव्यक्तया वाचा पिपासाश्रमखिन्नया ॥ ११ ॥ सदृशं खलु वो वाक्यमङ्गदो यदुवाच हं ॥ हितं चैवानुकूलं च क्रियतामस्य भाषितम् ॥ १२ ॥ पुनर्मार्गाम है शैलान्कन्दरांच देरींस्तथा ॥ काननानि च शून्यानि गिरिप्रस्रवणानि च ॥ १३ ॥ यथोद्दिष्टानि सर्वाणि सुग्रीवेण महात्मना || विचिन्वन्तु वनं सर्वे गिरिदुर्गाणि सँर्वशः ॥ १४ ॥ ततः समुत्थाय पुनर्वानरास्ते महाबलाः ॥ विन्ध्यकाननसंकीर्णो विचेरुदक्षिणां दिशम् ॥ १५ ॥ ते शारदाभ्रप्रतिमं श्रीमद्रजतपर्वतम् || शृङ्गवन्तं दरीमन्तमधिरुह्य च वानराः ॥ १६ ॥ तत्र कोद्रेवनं रम्यं सप्तपर्णवनानि च ॥ व्यचिन्वंस्ते हरिवरा : सीतादर्शनकाङ्क्षिणः ॥ १७ ॥ तस्याग्रमधिरूढास्ते श्रान्ता विपुलविक्रमाः || न पश्यन्ति स्म वैदेहीं रामस्य महिषीं प्रियाम् ॥१८॥ ते तु दृष्टिगतं कृत्वा तं शैलं बहुकन्दरम् || अवारोहन्त हरयो वीक्षमाणाः समन्ततः ॥ १९ ॥ अवरुह्य ततो भूमिं श्रींन्ता विगतचेतसः || स्थित्वा मुहूर्ते तत्राथ वृक्षमूलमुपाश्रिताः ॥ २० ॥ ते मुहूर्त सँमाश्वस्ता: किंचिद्भग्नपरिश्रमाः || पुनरेवोद्यताः कृत्स्त्रां मार्गितुं दक्षिणां दिशम् ॥ २१ ॥ हनुमत्प्रमुखास्ते तु प्रस्थिताः प्लवगर्षभाः || विन्ध्यमेवोदितस्तावद्विचेरुस्ते ततस्ततः ॥ २२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकोनपञ्चाशः सर्गः ॥ ४९ ॥ १७/ पञ्चाशः सर्गः ॥ ५० ॥

विन्ध्यगुहादीनांदुरन्वेषतया तत्रान्वेषणेसत्येव सुग्रीवसंकेतितसमयातिपाते क्षुत्पिपासार्दितैर्हनुमदादिभिः ऋक्षबिला-

ख्यस्य कस्यचिन्महाबिलस्यावलोकनम् ॥ १ ॥ बिलद्वारे आर्द्रपक्षनानापक्षिदर्शनाज्जलानुमानेन तद्विलस्यगाढान्धकारावृत- त्वेनदुष्प्रवेशतयाऽन्योन्यहस्तावलंबनेन तत्प्रवेशः ॥ २ ॥ तथा योजनपरिमित देशातिक्रमे काञ्चनमषवृक्षादिभासाविद्योत- मानेऽद्भुतदेशे कस्याश्चिन्महातपस्विन्या अवलोकनम् ॥ ३ ॥ हनुमता साभिवादनं तांप्रति तादृशदेशिस्य तस्याश्चयाथातथ्य- विवित्सयाप्रश्नः ॥ ४ ॥ सह ताराङ्गदाभ्यां तु संगम्य हनुमान्कपिः ॥ विचिनोति स्म विन्ध्यस्य गुहाथ गहनानि च ॥ १ ॥ सिंहशार्दूलैजुष्टेषु शिलाश्च सरितस्तथा ॥ विषमेषु नगेन्द्रस्य महाप्रस्रवणेषु च ॥ २ ॥ आसेदुस्तस्य शैलस्य कोटिं दक्षिणपश्चिमाम् ॥ तेषां तत्रैव वसतां स कौलो व्यत्यवर्तत ॥ ३ ॥ (6 अथ ऋक्षबिले स्वयंप्रभादर्शनं पञ्चाशे – सहेत्यादि ॥ १ ॥ नगेन्द्रस्य शार्दूलजुष्टेषु | विषमेषु विषमप्रदे- शेषु | शिलाः | महाप्रस्रवणेषु सरितश्च विचिनोति स्मेति पूर्वेणान्वयः ॥ २ ॥ कल: सुप्रीवोक्तमासः | मास: पूर्णो बिलस्थानां " इत्युत्तरत्राङ्गदवचनस्य स० कोटिं अग्रभागं । “ कोटिः स्यादप्रमात्रेपि " इतिकेशवः ॥ शि० दक्षिण पश्चिमां नैर्ऋत्यकोणस्थां । कोटिं शृङ्गं आसेदुः [ पा० ] १ ग. यथार्थ. २ ग. च. - ट. उच्यताहिक्षमंयत्तत्. ३ ख. ग. घ. छ. ज. झ. उवाचव्यक्तया ४ ख. चैवानुरूपं ५ छ. झ. ट. शिलास्तथा ६ ट वने. ७ छ. ज. अ. ट. संगताः ८ घ. संपूर्ण ९ क. – ट. लोध्रुवनं. १० ङ. छ. ट. बिचिन्वन्तो. क. ख.ग. विचिन्वन्तिस्महरयः ११ ङ. – ज. ज. ट. दृष्ट्वा. ग. गला. १२ छ. झ ट अध्यारोहन्त. १३ ख.घ. वीक्षमाणास्ततस्ततः, १४ ङ - ञ. भ्रान्ताः १५ ङ. – ज.ब.ट. स्थितामुहूर्ते. १६ क. समायस्ताः १७ क. किंचिद्भतपरिश्रमाः १८ छ. झ ञ ट प्रमुखास्तावत् ख. त्प्रमुखास्तत्र. १९ ग. ङ. ―ट. मेवादितः कृत्वा. २०ङ-ट. द्विचेरुश्चसमन्ततः २१ ङ. - ट. जुष्टाच. २२ ङ. छ. - ट. गुहाश्वपरितस्तथा च. गुहाञ्चसरितस्तदा २३ ग. –च. ज. कालोप्यत्यवर्तत. तूष्णींभाव इत्यर्थः ॥ ८–१२ || कन्दरान् भेदान् || १३ || विचिन्वन्तु वनं सर्व इति । भवन्त इति शेषः ।। १४–२२ ।। इति श्री गोविन्दराजविरचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने किष्किन्धाका- ण्डव्याख्याने एकोनपञ्चाशः सर्गः ॥ ४९ ॥ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ १८८ स हि देशो दुरन्वेषो गुहागहनवान्महान् ॥ ४ ॥ तत्र वायुसुतः सर्वे विचिनोति स पर्वतम् || परस्परेण हनुमानन्योन्यस्याविदूरतः ॥ ५ ॥ गजो गवाक्षो गवयः शरभो गन्धमादनः || मैन्दश्च द्विविदञ्चैव सुषेणो जांबवान्नलः ॥ ६ ॥ अङ्गदो युवराजश्व तारश्च वनगोचरः || गिरिजालावृतान्देशान्मार्गित्वा दक्षिणां दिशम् ॥ विचिन्वन्तस्ततस्तत्र ददृशुर्विवृतं बिलम् ॥ ७ ॥ दुर्गमृक्षविलं नाम दानवेनाभिरक्षितम् ॥ क्षुत्पिपासा पैरीताश्च आन्ताश्च सलिलार्थिनः ॥ अवकीर्ण लतावृक्षैर्दहशुस्ते मैहाबिलम् ॥ ८ ॥ ततः क्रौञ्चाथ हंसाथ सारसाथापि निष्क्रमन् || जलार्द्राश्चक्रवाकाश्च रक्ताङ्गाः पद्मरेणुभिः ॥ ९ ॥ ततस्तद्विलमासाद्य सुगन्धि दुरतिक्रमम् || विस्मयव्यग्रमनसो बभूवुर्वानरर्षभाः ।। १० ।। संजातपरिशङ्कास्ते तद्धिलं प्लवगोत्तमाः ॥ अभ्यपद्यन्न संहृष्टास्तेजोवन्तो महाबलाः ॥ ११ ॥ नानासत्वसमाकीर्ण दैत्येन्द्र निलयोपमम् || दुर्दर्शमतिघोरं च 'दुर्विगाहं च सर्वशः ॥ १२ ॥ ततः पर्वतकूटाभो हनुमन्पवनात्मजः ॥ अब्रवीद्वानरान्सर्वान्कान्ता रवन कोविदः ॥ १३ ॥ गिरिजालावृतान्देशान्मार्गित्वा दक्षिणां दिशम् ॥ वयं सर्वे परिश्रान्ता न च पश्याम मैथिलीम् ||१४|| असाच्चापि बिलासा: क्रौञ्चाश्च सह सारसैः ॥ जलार्द्राञ्चक्रवाकाञ्च निष्पतन्ति मैं सर्वतः ॥१५॥ नूनं सलिलवानत्र कूपो वा यदि वा हृदः ॥ तथा चेमे बिलेद्वारे स्निग्धास्तिष्ठन्ति पादपाः ॥१६॥ इत्युक्त्वा तद्धिलं सर्वे विविशुस्तिमिरावृतम् || अचन्द्रसूर्य हरयो ददृशू रोमहर्षणम् ॥ १७ ॥ बिल एवान्यो मासो गत इत्यर्थो वक्ष्यते ॥ ३ ॥ | धानाय ॥ ८ ॥ निष्क्रमन् निरक्रमन् ॥ ९ ॥ दुरति- ननु विचेतव्यप्रदेशेषु बहुषु विद्यमानेषु कथमत्रैव क्रमं दुष्प्रवेशं ॥ १० ॥ संजातपरिशङ्काः किमिदं मासं क्षपितवन्त इत्याशङ्कयाह – स हीति ॥ ४ ॥ पातालं उतान्यन्मायामयमिति संदिहानाः । असंहृष्टाः तत्रेति ॥ सङ्गमय्येत्यध्याहार्य । वायुसुतः हनुमानू । सन्तः । अभ्यपद्यन् अभ्यपद्यन्त ॥ ११ ॥ नानेति अन्योन्यस्याविदूरतः परस्परेण संगमय्य सर्वे पर्वतं श्लोको बिलविशेषणं ।। १२ ॥ कान्तारे दुर्गमार्गे वने विचिनोति स्ह्मेति संबन्धः ॥ ५ ॥ गज इत्यादि ॥ चकारार्द्धनूमांश्च । गजादयः गिरिजालावृतान् देशा- कोविदः समर्थः ॥ १३ ॥ गिरिजालावृतान् देशान् न्मार्गित्वा ततो दक्षिणां दिशं विचिन्वन्तः तत्र विवृतं दक्षिणां दिशं । तादृशदेशरूपां दक्षिणां दिशमित्यर्थः विस्तृतं । बिलं दहशुरिति संबन्धः ॥ ६–७ ॥ ॥ १४–१५ ॥ नूनमिति । अस्तीति शेषः ॥ १६ ॥ दानवेन मयेन । ऋक्षबिलं नाम ऋक्षबिलमिति इत्युक्त्वेति ॥ हनुमदुक्तप्रकारेण सर्वेप्युक्त्वा विवि- प्रसिद्धं । महाबिलं ददृशुरिति पुनरुक्तिर्गुणान्तरवि- शुः | तिमिरावृतं ददृशुश्च | अचन्द्रसूर्य चन्द्रसूर्यकिर- तत्रैवशृङ्गेवसतांतेषां सः अमार्गणीयः कालः रात्रिसमयः । अत्यवर्तत व्यतीतोऽभवत् ॥ ३ ॥ ती० दुर्गे दुर्गमं । दानवेन मयेनबिलस्यविशिष्टतांद्योतयितुंददृशुरितिपुनरभिधानं | स० बिलंसामान्यंददृशुः । महाबिलं तदन्तरसुसाधगमनंचददृशुः । अतोनपुनरुक्तिः ॥ ८ ॥ ति० संजातपरिशङ्काः संजातजलसंभावनाः । अतएवसंहृष्टाः । स० तेजोवन्तः तेजस्विनः । “ अ- स्माया —” इतिविन्यभावआर्षः । यद्वा तेजः स्वसामर्थ्य अवन्तीतितेतथा । स्वशक्तिसंरक्षकाइत्यर्थः । विस्तरस्तुसुधागतय शोवतेतिटिप्पणीतोऽवसेयः ॥ ११ ॥ स० दैत्येन्द्र निलयोपमं बलिनिलयतुल्यं ॥ १२ ॥ [ पा० ] १ ङ. छ. झ ञ ट रहिताअन्योन्यस्या. २ ख. – च. ज. ज. हनुमाआंांबवान्नलः छ. झ.ट. हनूमाआंबवानपि. क. हनूमान्पवनात्मजः ३ ख. ग. ङ. - ट. परीतास्तु. ४ घ ङ. ट. श्रान्तास्तु. ५ ख महद्विलं. ६ ख. ग. ङ–ट, तत्र. ७ क. ख. ग. ङ. - ट. अभ्यपद्यन्त संहृष्टाः ८ ङ. च. ज. ञ. महासर्पसमाकीर्णे. ९ छ. झ. ट. दुर्दर्शमिव १० क. ग. ङ. - ट. दुर्विगाह्यंच. ११ क. ग. ङ. ट. मारुतात्मजः १२ छ ज झ ट द्वानरान्घोरानू. १३ च. कोविदान. १४ ख. ग. ङ. च. ज. ज. ट. चसर्वशः क. छ. झ. स्मसर्वशः १५ च. ञ. ट. बिलद्वारि. ! ( L सर्गः ५० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १८९ निशाम्य तस्मात्सहांश्च तांस्तांश्च मृगपक्षिणः ॥ प्रविष्टा हरिशार्दूला बिलं तिमिरसंवृतम् ॥ १८ ॥ न तेषां सजते चक्षुर्न तेजो न पराक्रमः || वायोरिव गतिस्तेषां दृष्टिस्तमसि वर्तते ॥ १९ ॥ ते प्रविष्टास्तु वेगेन तद्धिलं कपिकुञ्जराः ॥ प्रेकाशमभिरामं च ददृशुर्देशमुत्तमम् ॥ २० ॥ ततस्तस्मिन्बिले दुर्गे नानापादपसंकुले || अन्योन्यं संपरिष्वज्य जग्मुर्योजनमन्तरम् ॥ २१ ॥ ते नष्टसंज्ञास्तृषिताः संभ्रान्ताः सलिलार्थिनः ॥ परिपेतुर्बिले तस्मिन्कंचित्कालमतन्द्रिताः ॥ २२ ॥ ते कृशा दीनवदनाः परिश्रान्ताः प्लवङ्गमाः ॥ आलोकं हृदशवरा निराशा जीविते तँदा ॥ २३ ॥ ततस्तं देशमागम्य सौम्यं वितिमिरं वैनम् || हृदशुः काञ्चनान्वृक्षान्दीप्तवैश्वानरप्रभान् ॥ २४ ॥ सालास्तालांच पुन्नागान्ककुभान्वेंञ्जुलान्धवान् || चंपकानागवृक्षांश्च कर्णिकारांच पुष्पितान् ॥ २५॥ स्तबकैः काञ्चनैश्वित्रै रक्तैः किसलयैस्तथा ॥ आपीडैश्च लताभिश्च हेमाभरणभूषितान् ॥ २६ ॥ तरुणादित्यसंकाशान्वैडूर्यकृतवेदिकान् || विभ्राजमानान्वपुषा पादपांच हिरण्मयान् || २७ ॥ नीलवैडूर्यवर्णाश्च पद्मिनीः पँतगावृताः ॥ महद्भिः काञ्चनैः पर्वृता बालार्कसन्निभैः ॥ २८ ॥ जातरूपमयैर्मत्स्यैर्मर्हद्भिश्च सकच्छपैः ॥ नलिनीस्तत्र दहशुः प्रसन्न लिलावृताः ॥ २९ ॥ काञ्चनानि विमानानि राजतानि तथैव च ॥ तपनीयगवाक्षाणि मुक्ताजालावृतानि च ॥ ३० ॥ हैमराजतभौमानि वैडूर्यमणिमन्ति च ॥ दहशुस्तत्र हरयो गृहमुख्यानि सर्वशः ॥ ३१ ॥ पुष्पितान्फलिनो वृक्षान्प्रवालमणिसन्निभान् ॥ काञ्चन भ्रमरांश्चैव वधूनि च समन्ततः मणिकाञ्चनचित्राणि शयनान्यासनानि च ॥ मैहार्हाणि च यानानि दहशुस्ते समन्ततः ॥ ३३ ॥ हैमराजतकांस्यानां भाजनानां च संचेयान् || अगरूणां च दिव्यानां चन्दनानां च संचयान् ||३४|| ३२ ॥ णरहितं ॥ १७ ॥ तस्मान्निर्गच्छतः सिंहान् तांस्तान् | || २३–२५ ॥ आपीडै: शेखरैः लताभिश्च । उपशो- नानाप्रकारान् मृगपक्षिणञ्च ॥ १८ ॥ वर्तते अयत्न- मितानिति शेषः । हेमाभरणभूषितान् फलितहे माभ- पूर्व प्रवर्तत इत्यर्थः ॥ १९ ॥ प्रकाशं निस्तमस्कं |रणान् ॥ २६ ॥ पादपांश्च हिरण्मयान् रजतमयांश्च || २० || संग्रहेणोक्तं प्रपश्चयति — ततस्तस्मिन्नित्या- दिना || अन्योन्यं संपरिष्वज्य अन्योन्यं हस्तावलं- बनं कृत्वा ॥ २१ ॥ परिपेतुः जग्मुः । कंचित्काल- मित्यत्यन्तसंयोगेद्वितीया ॥ २२ ॥ आलोकं प्रकाशं वृक्षान् ॥ २७ ॥ नीलवैडूर्येत्यादि श्लोकद्वय मे कान्वयं । उक्तविशेषणविशिष्टाः पद्मिनी: उक्त विशेषणयुक्ता नलिनीश्च दहशुरित्यन्वयः । अतो न पुनरुक्तिः ॥ २८ – २९ ॥ काञ्चनानीत्यादि ॥ हैमराजतभौ मानीति रामानु० तेजः प्रभावः । “ तेजः प्रभावेदीप्तौच " इतिविश्वः ॥ ति० नसजते नप्रतिबध्यते । अन्येतु तेषांदृष्टिर्न सज्जते तत्रत्यपदार्थेष्वितिशेषः । तिमिरावृतत्वात् । अतएवतेजःपराक्रमयोरपिकुण्ठितगमनं । यद्यपिवायोरिवगतिः तथापियतोदृष्टिस्तम- सिप्रतिबद्धावर्तते अतोवेगेनपरस्परहस्तग्रहणपूर्वकंप्रविष्टाइत्यर्थः । अतएव “गृह्यस्तैः परस्परं" इत्यमेहनुमदुक्तिरित्याहुः ॥ १९ ॥ ति० अन्योन्यंसंपरिष्वज्य तिमिरदेशविनिर्गमजसन्तोषवशादितिशेषः । यद्वा अन्योन्यंहस्तावलंबनंकृत्वा हस्तेनपरस्परस्योरआदि- सम्यत्वेतियावत् ॥ २१ ॥ शि० ते वानराः तस्मिन्विलेपरिपेतुः । अतएवकंचित्कालं अतन्द्रिताः अभवन्नितिशेषः ॥ २२ ॥ ति० आलोकमेव ददृशुर्नतुजलं । जीवितेनिराशायदाबभूवुस्तदोच्यमानलक्षणंदेशमागम्य काश्चनान्वृक्षांश्चददृशुः । यद्वाजीविते निराशाबभूवुः तदाभगवत्कृपयालोकंददृशुः उच्यमान विशेषणेदेशेकाञ्चनान्वृक्षान्ददृशुः ॥ २३ ॥ ७ ग. छ. झ. ट. यदा. [ पा० ] १ ख. व्याघ्रांश्चमृग. २ ख. विद्यते . ३ छ. झ ट दृष्टि: ४ ख. प्रविष्टास्स्म ५ छ. झ ट प्रकाशंचाभिरामंच. ६ छ. झ. ट. भीमे. ८ ङ. च. ज. ततस्ते. ९ ङ. च. ज. ज. सर्वे. घ. छ. झ. ट. सौम्याः. १० ग. समं. ङ. च.ज. अ. पुनः ११ ग. काञ्चनान्दिव्यान्. १२ घ. दीप्तान्वैश्वानर, १३ ङ. —ट. खालांस्तमालांश्चपुन्नागान्. क. स्तालांश्चपुन्नागान्बकुलान. १४ घ. छ. बकुलान्धवान्. १५ ङ. च. ज. ज. हेमभारविभूषितान्. १६ क. -ट. वैडूर्यमय १७ छ. झ. ट, पतगैर्वृताः ख. लवगैर्युताः. १८ ८. वृक्षैर्वृताः १९ झ ट महद्भिश्चाथपङ्कजैः. २० क. ग. घ. झ. ट. सलिलायुताः• २१ ग. ङ. ज. ट. विविधानि विशालानिददृशुः २२ ङ. छ. -ट. राशयः. श्रीमद्वाल्मीकि रामायणम् । [ किष्किन्धाकाण्डम् ४ शचीन्यभ्यवहार्याणि मूलानि च फलानि च ॥ महार्हाणि च पानानि मधूनि रसवन्ति च ॥ ३५॥ दिव्यानामम्बराणां च महार्हाणां च संचयान् || कम्बलानां च चित्राणामजिनानां च संचयान् ॥ ३६॥ तत्र तत्र च विन्यस्तान्दीप्तान्वैश्वानरप्रभान् || दशुर्वानराः शुभाञ्जातरूपस्य संचयान् ॥ ३७ ॥ तेत्र तत्र विचिन्वन्तो बिले तँस्सिन्महाबलाः || दहशुर्वानराः शूराः स्त्रियं कांचिददूरतः ॥ ३८ ॥ ती दृष्ट्वा भृशसंत्रस्ताचीरकृष्णाजिनाम्बराम् ॥ तापसीं नियताहारां ज्वलन्तीमिव तेजसा ॥ ३९ ॥ विस्मिता हरयस्तत्र व्यवातिष्ठन्त सर्वशः ॥ पप्रच्छ हनुमांस्तत्र काऽसि त्वं कस्य वा बिलम् ॥ ४० ॥ ततो हनुमान्गिरिसन्निकाशः कृताञ्जलिस्तामभिवाद्य वृद्धाम् || पप्रच्छ का त्वं भवनं बिलं च रत्नानि हेमानि वदव कस्य ॥ ४१ ॥ इत्या श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे पञ्चाशः सर्गः ॥ ५० ॥ १९० एकपञ्चाशः सर्गः ॥ ५१ ॥ स्वयंप्रभानाम्यातापस्या हनुमन्तंप्रति तद्विलंनिर्माणादिवृत्तान्त कथनेनसह फलादिभक्षणा दिनाश्रमापनोदनचोदनपूर्वक वानराणांवनागमनादिकारणमश्रः ॥ १ ॥ इत्युक्त्वा हनुमांस्तत्र पुनः कृष्णाजिनाम्बराम् || अब्रवीत्तां महाभागां तापसीं धर्मचारिणीम् ॥ १ ॥ इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् || क्षुत्पिपासापरिश्रान्ताः परिखिन्नाश्च सर्वशः ।। महद्धरण्या विवरं प्रविष्टाः स पिपासिताः ॥ २ ॥ इमांस्त्वेवंविधान्भावान्विविधानद्भुतोमान् ॥ दृष्ट्वा वयं प्रव्यथिताः संभ्रान्ता नँष्टचेतसः ॥ ३ ॥ कैंस्यैते काञ्चना वृक्षास्तरुणादित्य सन्निभाः ॥ शुचीन्यभ्यवहार्याणि मूलानि च फलानि च ॥ ४ ॥ काञ्चनानि विमानानि राजतानि गृहाणि च ॥ तपनीयगवाक्षाणि मणिजालावृतानि च ॥ ५ ॥ पुष्पिताः फलवन्तश्च पुण्या: सुरभिगन्धिनः || इमे जांबूनदमयाः पादपाः कस्य तेजसा ॥ ६ ॥ काञ्चनानि च पद्मानि जातानि विमँले जले ॥ कथं मत्स्याच 'सौवर्णाश्चरन्ति सह कच्छपैः ॥ ७ ॥ शेष: । गृहमुख्यविशेषणं वा ॥ ३० - ३६ ॥ शुभ्रान् अथ स्वयंप्रभया ऋक्षबिलवृत्तान्तोक्तिरेकपञ्चाशे निर्मलान् ॥ ३७–३८ ॥ व्यवातिष्ठन्त दूरे स्थिता - इत्युक्त्वेत्यादि ॥ १ ॥ परिखिन्नाः अध्वश्रमखिन्नाः। इत्यर्थः ॥ ३९–४० ॥ पप्रच्छेत्यर्धस्य विवरणं- क्षुत्पिपासापरिश्रान्तत्वेपि पिपासैव प्रवेशहेतुरित्याश- ततोहनुमानिति ॥ अस्मिन्सर्गे साधैँकचत्वारिंशच्छु- येनोक्तं - पिपासिता इति ॥ २ ॥ भावान् पदार्थान् । काः ॥ ४१ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रा- प्रव्यथिताः किमिदमसुरादिमायेति संजातव्यथाः । मायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्या नष्टचेतसः कर्तव्यबुद्धिरहिताः ॥ ३-४ ॥ मणिजा- ख्याने पञ्चाशः सर्गः ॥ ५० ॥ लावृतानि रत्नमयजालकानि । जालकगवाक्षयोर्भेद ति० यानानि शिबिकादीनि ॥३५॥ स० वदस्व वद " भासनोपसंभाषाज्ञानयत्नविमत्युपमन्त्रणेषुवदः " इत्युक्तेरात्मनेपदता । प्रकाशमानासतीवदेत्यर्थः ॥ ४१ ॥ इतिपञ्चाशः सर्गः ॥ ५० ॥ [ पा० ] १ झ ञ. ट. न्यभ्यवहाराणि २ च. माल्यानि, ङ. ज. झ. ट. यानानि. ३ ख.न्वैश्वानरोपमान्. ४ ख. वनरास्तत्रजातरूपस्य ५ ङ. च. ज. ञ. तेपितत्र. ६ क वने. ७ छ. झ ट तत्रमहाप्रभाः ङ. च. ज. ञ. तत्रमहाप्रभां. ८ छ. झ. तांचतेददृशुस्तत्रचीर ख. तांदृष्ट्रयस्तत्रचीर. क. ग. वानरास्तत्रचीर. ९ ख. ज. ञ. ट. व्यवतिष्ठन्त. १० ग. कस्यचवा ११ क. घ. – ट. चेमानि. ख. चैतानि १२ छ. झ. ट. चीरकृष्णाजिनांबरां. १३ नष्टचेतनाः १४ क. ख. ग. ङ. च. ज. ज. कस्येमे. १५ ग. ङ. च. ज. - ट. न्यभ्यवहाराणि १६ ङ. ट. सुरभिगन्धयः १७ क, ख. घ. विमलोदके, १८ छ. झ. ट. सौवर्णादृश्यन्ते. क. ग. घ. सौवर्णैश्चरन्ति. ङ. च. ज. ज. सौवर्णैः सहतिष्ठन्ति. संर्गः ५१ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १९१ • आत्मानमनुभावं च कस्य चैतत्तपोबलम् || अजानतां नः सर्वेषां सर्वमाख्यातुमर्हसि ॥ ८ ॥ एवमुक्ता हनुमंता तापसी धर्मचारिणी ॥ प्रत्युवाच हनूमन्तं सर्वभूतहिते रता ॥ ९ ॥ मयो नाम महातेजा मायावी दानवर्षभः ॥ तेनेदं निर्मितं सर्व मायया काञ्चनं वनम् ॥ १० ॥ पुरा दानवमुख्यानां विश्वकर्मा बभूव ह || येनेदं काञ्चनं दिव्यं निर्मितं भवनोत्तमम् ॥ ११ ॥ स तु वर्षसहस्राणि तपस्तत्वा महावने ॥ पितामहादूरं लेभे सर्वमौशनसं धनम् ॥ १२ ॥ वैनं विधाय बलवान्सर्वकामेश्वरस्तदा || उवास सुखितः कालं कंचिदस्मिन्महावने ॥ १३ ॥ तमप्सरसि हेमायां सक्तं दानवपुङ्गवम् || विक्रम्यैवाशनिं गृह्य- जँघानेशः पुरन्दरः ॥ १४ ॥ इदं च ब्रह्मणा दत्तं हेमायै नमुत्तमम् || शाश्वताः कामभोगाथ गृहं चेदं हिरण्मयम् ॥ १५ ॥ दुहिता मेरुसावर्णेरहं तस्याः स्वयंप्रभा || इदं रक्षामि भवनं हेमाया वानरोत्तम ॥ १६ ॥ मम प्रियसखी हेमा नृत्तगीतविशारदा || तथा दत्तवरा चासि रक्षामि भवनोत्तमम् ॥ १७ ॥ किं कार्य कस्य वा हेतोः कान्ताराणि प्रपश्यथ || कथं चेदं वनं दुर्गं युष्माभिरुपलक्षितम् ॥ १८ ॥ इँमान्यभ्यवहार्याणि मूलानि च फलानि च ॥ भुक्त्वा पीत्वा च पानीयं सर्वे मे वक्तुमर्हथ ॥ १९ ॥ [ एवं मुक्ते शुभे वाक्ये तापस्या धर्मसंहिते || हनुमान्हरिशार्दूलः प्रत्युवाच स्वयंप्रभाम् ॥ २० ॥ अर्थिनः म तदर्थे च चर धर्ममनुत्तमम् || मृगमाणानिराहारान्संजीवय तपोधने ॥ २१ ॥ तच्छ्रुत्वा वचनं तस्य तापसी धर्मचारिणी ॥ आदाय फलमूलानि विधिनोपजहार सा ॥ २२ ॥ उक्तः ॥ ५–७ ॥ आत्मानं त्वां । अनुभावं प्रभावं | | ॥१० - १३॥ तं स्वपुत्रीं मन्दोदरीं रावणाय दत्तवन्तं । कस्य चैतत्तपोबलं तच्चेत्यर्थः ॥ ८-९ ॥ मयो नाम एकान्ते हेमायां सक्तं विदित्वा ईश: त्रैलोक्याधिपतिः । त्रिपुराधिपतिः त्रिपुरे नष्टे स्वरक्षणार्थमिदं बिलं अशनिं वज्रं गृहीत्वा जघान ॥ १४ ॥ मयनाशानन्तरं कृतवानिति मात्स्यपुराणे त्रिपुरदहनप्रस्तावेभिहितं । इदं वनं ब्रह्मणा हेमायै दत्तं ।। १५-१६ ।। ममेति ।। मायया विचित्रशक्त्या | मायावी मायायुक्तः । दान- सेदानीं ब्रह्मसदनं गतेत्याशयेनाह - नृत्तेति ॥ १७ ॥ वर्षभ इत्यनेन नायमसुरतक्षा मय इति सूचितं किं कार्य किं प्रयोजनं | कस्य हेतोः कस्मात्प्रयोजनात् ति० कोमयइत्याशङ्कयतत्प्रसिद्धिमाह - पुरेति । विश्वकर्मा शिल्पी | ह प्रसिद्धं ॥ ११ ॥ ती० औशनसंधनं विचित्रनिर्मा- णप्रतिपादकशिल्पशास्त्रज्ञानं । शिल्पस्योशनसाप्रणीतत्वात्तद्धनवव्यपदेशः ॥ ति० वरं विचित्रसृष्टिसामर्थ्यरूपं ॥ स० महत् वने इतिच्छेदः । महावनइतिपाठे वनविशेषणं । महतोवनमितिवा । अथवा आदित्यादितएव निर्देशाद नित्यताऽऽत्त्वस्यज्ञापितेति । “ तस्यैवमहत्सुखत्वात्तेषां ” इत्यादिवदात्त्वाभावे ऐकपद्यंज्ञेयं ॥ १२ ॥ शि० तदा वरलाभसमये । सर्वकामेश्वरः सर्वविषयनि- र्माणस्वतन्त्रः ॥ १३ ॥ ति० दानवपुङ्गवं अशनिंगृह्य गृहीत्वा । विक्रम्यैव युद्धंकृत्वैव । पुरन्दरोजघान । यद्यप्यसुरशिल्पीम- योनित्य इति कथंहननंतस्य । तथापि यएवासुरशिल्पीपदस्थःसर्वोपिमयांख्यइतिप्रवाह नित्यतैवतस्येन्द्रवदितिनदोषः ॥ १४ ॥ ती० विचित्र निर्माण सामर्थ्यगुणयोगादत्रब्रह्मशब्दोदानवविश्वकर्ममयवाची ॥ ति० तस्मिंचहतेइदवनं शाश्वतःकामभोगः इदंगृहंच मयभुक्तायैहेमायैन्यायप्राप्तत्वाद्भगवता ब्रह्मणादत्तमित्यर्थः । एतेनात्रब्रह्मशब्दोमयदानवपरइत्यपास्तं । हतेनदानासंभवात् ॥ १५॥ शि० मेरुसावर्णेर्दुहिताऽहं । तस्याः हेमायाः । स्वयंप्रभा तदभिधंइदंभवनं । रक्षामि वाक्यार्थस्यकर्मतयान्वयान्न द्वितीया | स्वयं- प्रभाशब्दस्यमेरुसावर्णिदुहितुर्नामवेतु भवनमिति द्वितीयान्तमेव ॥ १६ ॥ ति० अभ्यवहाराणि अभ्यवहार्याणि ॥ १९ ॥ इत्येक- पञ्चाशःसर्गः ॥ ५१ ॥ [ पा० १ ग. ट. आत्मनस्त्वनुभावाद्वाकस्यवैतत् २ घ. रतं. ३ छ. झ. ट. वानरर्षभ. ४ . उ. महद्वने. ५ ग, ङ. च. छ. झ ञ. ट. विधायसर्वेबलवान्. ६ क. – च. ज. अ. दानवसत्तमं• ७ ङ. च. ज. च. ट. जघानसपुरन्दरः ८ ङ. च. ज. ज. भवनोत्तमं. ९ क. ग. नानास्वयंप्रभा १० घ. गीतनृत्त. ११ ङ. -ट. भवनंमहत्. १२ क. —घ. च. न. – ट. प्रपद्यत १३ घ. रमिलक्षितं. १४ छ ज झ ट . शुचीन्यभ्यवहाराणि. क. ख. ग. ङ. च. न. इमान्यभ्यवहाराणि. १५ ग. च. ज. ज. पीलातु. १६ क. ख. ग. सव्यं १७ झ मर्हसि १८ इमेषद्लोकाः क. ग. पाठ्योरधिकादृश्यन्ते. V १९२ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ प्रतिगृह्य तु ते तस्यास्तथाऽऽतिथ्यं वनेचराः ॥ क्षुधार्ता भक्षयामासुः प्रशंसन्तस्तपोधनाम् ॥ २३ ॥ ते भक्षयित्वा तत्सर्वं पीत्वा सुरभि वारि च ॥ सर्वे दहशुरालोकान्सर्वतो वानरा गुहाम् ॥ २४ ॥ प्रसन्नवदनाश्वास सर्वे संहृष्टमानसाः || संजातं बलवीर्ये च तत्र तेषां वनौकसाम् ॥ तर्पिता विविधैर्मूलैः फलैः शीतेन वारिणा ॥ २५ ॥ ] इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकपञ्चाशः सर्गः ॥ ५१ ॥ द्विपञ्चाशः सर्गः ॥ ५२ ॥ हमुमता स्वयंप्रभांप्रति रामवनप्रवेशप्रभृतिस्वस्वात्मीयगुहा प्रवेशावधि निखिलवृत्तान्त निवेदन पूर्वकं तत्कृतोपकारप्रशं- सनं ॥ १ ॥ अथ तानत्रवीत्सर्वान्विक्रान्ता हरिपुवान् || इदं वचनमेकाग्रा तापसी धर्मचारिणी ॥ १ ॥ बानरा यदि वः खेदः प्रनष्टः फलभक्षणात् || यदि चैतन्मया श्राव्यं श्रोतुमिच्छामि कैथ्यताम् ||२|| तस्यास्तद्वचनं श्रुत्वा हनुमान्मारुतात्मजः || आर्जवेन यथातत्त्वमाख्यतुमुपचक्रमे ॥ ३॥ राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः || रामो दाशरथिः श्रीमान्प्रविष्टो दण्डकावनम् ॥ लक्ष्मणेन सह भ्रात्रा वैदेद्या चापि भार्यया ॥ ४ ॥ तस्य भार्या जनस्थानाद्रावणेन हता बलात् ॥ ५ ॥ वीरस्तस्य सखा राज्ञः सुग्रीवो नाम वानरः ॥ राजा वानरमुख्यानां येन प्रस्थापिता वयम् ॥ ६ ॥ अगेस्त्यचरितामाशां दक्षिणां यमरक्षिताम् ॥ सहभिर्वानरैरैरङ्गप्रमुखैर्वयम् ॥ ७ ॥ रावणं सहिताः सर्वे राक्षसं कामरूपिणम् ॥ सीतया सह वैदेह्या मार्गध्वमिति चोदिताः ॥ ८ ॥ विचित्य तु वॅयं सर्वे समग्रां दक्षिणां दिशम् || बुभुक्षिताः परिश्रान्ता वृक्षमूलमुपाश्रिताः ॥ ९ ॥ विवर्णवदनाः सर्वे सर्वे ध्यानपरायणाः || नाधिगच्छामहे पारं मनाश्चिन्तामहार्णवे ॥ १० ॥ चारयन्तस्ततश्चक्षुर्दृष्टवन्तो वयं बिलम् || लतापादपसँछन्न तिमिरेण समावृतम् ॥ ११ ॥ असाद्धंसा जैलक्लिन्नाः पक्षैः सलिलविस्रवैः ॥ कुरराः सारसाचैव निष्पतन्ति पतत्रिणः ॥ साध्वत्र प्रविशामेति मया तूक्ताः प्लवङ्गमाः ॥ १२ ॥ ।। १८ – २५ ।। इति श्रीगोविन्दराजविरचिते अथ हनुमता स्वागमन हेतुरुच्यते द्विपञ्चाशे- श्रीमद्रामायणभूषणे मुक्ताहाराख्याने किष्किन्धाका- अथेत्यादि ॥१-२॥ आर्जवेन अकपटेन ॥३–५॥ ण्डव्याख्याने एकपश्चाशः सर्गः ॥ ५१ ॥ दक्षिणामाशां येन प्रस्थापिताः स राजास्तीति पूर्वेणा- स० महेन्द्रवरुणोपमः महेन्द्रवरुणाभ्यांउपमा साम्यं शौर्यगांभीर्यादौ यस्यसतथा ॥ ४ ॥ शि० अङ्गदप्रमुखैः सहितावयं वयं वः रामसख्यरक्षणस्य अयः प्राप्तिर्यस्मिंस्तद्यथाभवतितथा दक्षिणांदिशंप्रस्थापिताः ॥ ६-७ ॥ ति० नाधिगच्छाम । हेइति स्वयंप्रभासंबोधनं । पारं चिन्तामहार्णवस्येतिशेषः ॥ १० ॥ ति० सलिलरेणुभिः सलिलपद्मरेणुयुक्तपक्षैरुपलक्षिताइत्यर्थः । निष्पतन्ति निष्पतिताः ॥ १२ ॥ [ पा० ] १ क. -ट. न्विश्रान्तान्हरिथूथपान्. २ ग. यदिचैवंमया ३ छ. श. तांकथां. ४ ख. सीतयाचापि क. ङ. - ट. वैदेह्यासह. ग. घ. वैदेयाचैव. ५ घ. अगस्त्याचरितां. ६ क. -ट र्वानरैर्मुख्यैरङ्गद. ७ झ. ८. बनसर्वसमुद्रं. छ. वन॑सर्वेसमुद्रं. ङ. ज. ञ. वन॑सर्वेसमग्रां. च. वन॑सर्वेसमग्रं. ८ ग. छ. झ. ट. वयंबुभुक्षिताः सर्वेवृक्ष. ९ ख. सवाध्यान. १० ङ. -ट. महद्विलं. ११ ड. - ट. संपन्नं. १२ क. ख. ग. तस्मात् १३ घ. जलैः क्लिन्नाः . ख. ग. ङ. च. ज. ज. जलक्लिन्नानिर्या- तिविवृताद्विलात्. १४ क. छ. झ ट सलिलरेणुभिः १५ ग. चोक्ताः. सर्गः ५३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १९३ तेषामपि हि सर्वेषामनुमानमुपागतम् || गच्छाम प्रविशामेति भर्तृकार्यत्वरान्विताः ॥ १३ ॥ ततो गाढं निपतिता गृह्य हस्तौ परस्परम् || इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् ॥ १४ ॥ एतन्नः कार्यमेतेन कृत्येन वयमागताः ॥ त्वां चैवोपगताः सर्वे परिधूना बुभुक्षिताः ॥ १५ ॥ आतिथ्यधर्मदत्तानि मूलानि च फलानि च ॥ असामिपभुक्तानि बुभुक्षापरिपीडितैः ॥ १६ ॥ ये त्वयां रक्षिताः सर्वे म्रियमाणा बुभुक्षया || ब्रूहि प्रत्युपकारार्थं किं ते कुर्वन्तु वानराः ॥ १७ ॥ एवमुक्ता तु सर्वज्ञा वानरैस्तैः स्वयंप्रभा || प्रत्युवाच ततः सर्वानिदं वानरयथूपान् ॥ १८ ॥ सर्वेषां परितुष्टास्मि वानराणां तरविनाम् ॥ चरन्त्या मम धर्मेण न कार्यमिह केनचित् ॥ १९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे द्विपञ्चाशः सर्गः ॥ ५२ ॥ त्रिपञ्चाशः सर्गः ॥ ५३ ॥ हनुमत्प्रार्थनया स्वयंप्रभया स्वाज्ञानिमीलितलोचनानांकपीनां क्षणमात्रेणगुहोत्तारणं ॥ १ ॥ बिलाद्वहिर्गतेषुकपिषु वृक्षे पुपुष्पोद्गमदर्शनाच्छिशिरागमानुमानेन विषीदत्सु तान्प्रत्यङ्गदेन सुग्रीवस्य चण्डशासनत्वादकृतकार्याणां काला तिक्रमेण तत्समीपगमने मरण निर्धारणेन प्रायोपवेश स्यैवौचित्योक्तिः ॥ २ ॥ अङ्गदमातुलेनतारेण तद्वचनेन विषीदतोवानरान्प्रति स्वयंप्रभागुहायामेवनित्यवा से रामसुग्रीवभयाभावोपपादने सर्वैस्तदनुमोदनेन तथैवनिर्धारणम् ॥ ३ ॥ एवमुक्तः शुभं वाक्यं तापस्या धर्मसंहितम् || उवाच हनुमान्वाक्यं ताम॑निन्दितचेष्टिताम् ॥ १ ॥ शरणं त्वां प्रपन्नाः सः सर्वे वै धैर्मचारिणि ॥ यः कृतः समयोऽस्माकं सुग्रीवेण महात्मना ॥ २ ॥ सँच कालो तिक्रान्तो बिले " च परिवर्तताम् ॥ सा त्वमसार्द्वलाद्वोरादुत्तारयितुमर्हसि ॥ ३ ॥ मात्सुग्रीववचनादतिक्रान्तान्गतायुषः ॥ त्रातुमर्हसि नः सर्वान्सुग्रीवर्भयकर्शितान् ॥ ४ ॥ महच्च कार्यमस्माभिः कर्तव्यं धर्मचारिणि ॥ तच्चापि न कृतं कार्यमस्माभिरिहवासिभिः ॥ ५ ॥ न्वयः ॥ ६–१२ ।। अनुमानमुपागतं | जलचरस- | विरचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने कि त्त्वदर्शनेन जलबुद्धिर्जातेत्यर्थः । यद्वा भर्तृकार्यत्वरा - ष्किन्धाकाण्डव्याख्याने द्विपञ्चाशः सर्गः ॥ ५२ ॥ अन्विताः सन्तोगच्छामः | बिलद्वारमिति शेषः । बिलं प्रविशाम इति अनुमानं अङ्गीकरणं ॥ १३-१४ ।। अथ बिलादुत्तीर्णानां वानराणां निर्वेदः त्रिपञ्चाशे परिद्यूनाः परिक्षीणाः ।। १५ - १८ ।। सर्वेषामिति । – एवमुक्त इत्यादि ॥ १ – २ | बिलेचपरिवर्तता - संबन्धसामान्ये षष्ठी ।। १९ ॥ इति श्रीगोविन्दराज- मित्यनेन बहुकालं वानरैर्बिले स्थितमिति गम्यते स० आतिथ्यधर्मदत्तानि अतिथयइमानि आतिथ्यानिचतानि धर्मदत्तानिच । “अतिथेः ।” “ क्रमादातिथ्यातिथेये अतिथ्यर्थेऽत्रसाधुनि " इत्यमरः ॥ १६ ॥ स० किंतेकुर्वन्तुवानराः” इतिपरोक्षनिर्देशोदेवत्वात्स्वस्यः स्याअपिदेवीलायुक्तः । “परोक्षप्रियाइवहिदेवाः” इतिश्रुतेः ॥ १७ ॥ ति० परितुष्टास्मि प्रत्युपचिकीर्षावचनेनैवेतिभावः । अत्र कतकस्तु द्विपञ्चाशसर्ग- समाप्तिमाह ॥ १९ ॥ इतिद्विपञ्चाशःसर्गः ॥ ५२ ॥ [ पा० ].१ छ. झ. ट. अस्मिन्निपतितास्सर्वेऽप्यथकार्य २ क. गन्तुं. ३ झ ञ ट हस्तै:. क. ग. हस्तान्परस्परं. ख. घ. हस्ते. ४ ङ.—ट. रुपयुक्तानि ५ घ. येत्वया ६ क. ग. घ. धर्मज्ञैर्वानरैः ख़. धर्मज्ञावानरैस्तु. ७ ख. घ. वानरपुङ्गवान्, ·८ सर्वेषां परितुष्टास्मीतिश्लोकात्परतः ङ. छ – ट. पाठेषुद्विपञ्चाशसर्गसमाप्तिर्नदृश्यते किंतुएतत्कोशरीत्यादृश्यमान त्रिपञ्चाशसर्गे इत्युक्त्वातद्विलं श्री मत्प्रविवेश स्वयंप्रभेत्येतदनन्तरंदृश्यते ९ छ. श. मनिन्दितलोचनां. १० ट. सर्वेच. छ. सर्वेते. ११ क. झ. धर्मचारिणी १२ ङ. -ट. समयोऽस्मासु. १३ क ख ग ङ. – ज. अ. ट. सतु. १४ क. ख. ङ. ट. व्यतिक्रान्तो. १५ क. बिलेऽस्मिन्. १६ छ. झ. ट. द्विलादस्मानुत्तारयितुं. १७ ङ. अस्मान्सुग्रीव १८ क. -ट. भयशंकितान्, वा. रा. १४४ (6 श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ एवमुक्ता हनुमता तापसी वाक्यमब्रवीत् ॥ ६ ॥ [ इदं दैवतराजेन पुरा शक्रेण संयुगे || असुरार्थ विमुक्तेन तदा वज्रेण पातितम् ॥ ७ ॥ दुर्धर्ष तु दुरासादं नानारत्नसमन्वितम् || महाप्राज्ञेन रत्यर्थ निर्मितं विश्वकर्मणा ॥ ८ ॥ एवं दैवविसृष्टे तु विलेऽस्मिन्वज्रदास्तेि |] जीवता दुष्करं मन्ये प्रविष्टेन निवर्तितुम् ॥ ९ ॥ तपसस्तु प्रभावेन नियमोपार्जितेन च ॥ सर्वानेव बिलादसादुद्धरिष्यामि वानरान् ॥ १० ॥ निमीलयत चक्षूंषि सर्वे वानरपुङ्गवाः ॥ नहि निष्क्रमितुं शक्यमनिमीलितलोचनैः ॥ ११ ॥ तैंतः संमीलिताः सर्वे सुकुमाराङ्गुलैः करैः ॥ सहसापिदधुर्दृष्टिं हृष्टा गॅमनकाङ्ख्या ॥ १२ ॥ वानरास्तु महात्मानो हस्तरुद्धमुखास्तदा ॥ निमेषान्तरमात्रेण बिलादुत्तारितास्तया ॥ १३ ॥ ततस्तान्वारान्सर्वोस्तापसी धर्मचारिणी || 'निस्सृतान्विषमात्तस्मात्समाश्वास्येदमब्रवीत् ॥ १४ ॥ एष विन्ध्यो गिरिः श्रीमान्नानादुमताकुलः || एष प्रस्रवणः शैलः सागरोऽयं महोदधिः ॥ १५ ॥ स्वस्ति वोऽस्तु गमिष्यामि भवनं वानरर्षभाः ॥ इत्युक्त्वा तद्विलं श्रीमत्प्रविवेश स्वयंप्रभा ॥१६॥ ततस्ते ददृशुर्घोरं सागरं वरुणालयम् || अपारमभिगर्जन्तं घोरैरूमिंभिरावृतम् ॥ १७ ॥ मयस्य मायाविहितं गिरिदुर्ग विचिन्वताम् ॥ तेषां मासो व्यतिक्रान्तो यो राज्ञा समयः कृतः ॥ १८ ॥ विन्ध्यस्य तु गिरेः पादे संपुष्पितपादपे || उपविश्य महात्मानश्चिन्तामापेदिरे तदा ॥ १९ ॥ ततः पुष्पातिभाराग्राँल्लताशतसमावृतान् || दुमान्वासन्तिकान्दृष्ट्वा बभूवुर्भयशङ्किताः ॥ २० ॥ ते वसन्तमनुप्राप्तं प्रतिबुद्धा परस्परम् || नष्टसंदेशकालार्था निपेतुर्धरणीतले ॥ २१ ॥ ततस्तान्कवृद्धांस्तु शिष्टांश्चैव वनौकसः ॥ वाचा मधुरयाऽऽभाष्य यथावदनुमान्य च ॥ २२ ॥ स तु सिंहवृषस्कन्धः पीनायतभुजः कपिः ॥ युवराजो महाप्राज्ञ अङ्गदो वाक्यमब्रवीत् ।। २३ ।। शासनात्कपिराजस्य वयं सर्वे विनिर्गताः || मासः पूर्णो बिलस्थानां हरयः किं न बुध्यते ॥ २४ ॥ ॥ ३–१३ ॥ विषमात् संकटप्रदेशात् ॥१४ – १८|| | शिशिरे पुष्यन्ति | भयशङ्किता: सुग्रीवाद्भयविषयश- क्षणपश्चिमकोटावित्यर्थः । ङ्कावन्तः ॥ २० ॥ वसन्तं अनुप्राप्तं प्रत्यासन्नं । “ हिमवद्विन्ध्यशैलाभ्यां प्रायो व्याप्ता वसुंधरा " तदानीं हि शिशिरः । तथाहि । शरत्कालान्ते मार्ग- इति भेषजकल्पोक्तिः ॥ १९ ॥ पुष्पातिभाराग्रान् शीर्षे मासि सेनां सन्निधाप्य पौषमासमवधिं कृत्वा पुष्पैरतिभाराणि अप्राणि येषां तान् । वासन्तिकान् प्रस्थापितवान् । स पौषो माघश्चातीतः । फाल्गुन वसन्तफलिनचूतादीन् । ये वसन्ते फलन्ति ते एव प्रवृत्त इति । तेन वसन्तः प्रत्यासन्न एव न प्राप्तः स० अङ्गुलीनांसमूहाआङ्गुलानि । सुकुमाराणि आङ्गुलानियेषां तैः । एतेनादारुत्वादसंख्याव्ययादित्वात्कथंषजचावितिनिरस्तं ॥ १२ ॥ रामानु० धर्मचारिणी यान् बिलादुत्तारयामास तान् समाश्वास्य इदमब्रवी दितिसंबन्धः ॥ शि० तया स्वयंप्रभयैव । बिलादुत्तारिताः । उवाएवार्थौ । च अनन्तरं । धर्मचारिणी निस्सृतान्वानरान्समाश्वास्येदमब्रवीत् । श्लोकद्वयमेकान्वयि ॥१३-१४॥ ति० प्रखवणः किष्किन्धासमीपप्रस्रवणादन्योऽयमित्याहुः । अत्युच्चत्वात्ततोपितस्यदर्शन मित्यन्ये ॥ यत्रेच्छा तत्रगन्तव्यमितितात्पर्य ॥ १५ ॥ शि० वासन्तिकान् वसन्तकालिकानिवद्रुमान् । वासन्तिकशब्द आचारक्किबन्त प्रकृतिक कर्तृक्किबन्तः । एतेन तद्देशस्य प्रभावातिशयःसूचितः ॥ २० ॥ ति० नष्टः संदेशकाले राजसंदिष्टमासरूपेकाले अनुष्ठेयोऽर्थोयेषांते ॥ २१ ॥ ति० शिष्टान् [ पा० ] १ इदमर्धपञ्चकं ग. पाठे. दृश्यते. २ ङ. – ट. बिलात्तस्मात्तारयिष्यति ३ ङ. च. छ. ञ. निमीलयन्तु. ४ ङ, च. ज. ततस्तुमीलिताः. छ. झ ञ ट ततोनिमीलिता: ग. ततःसुमीलिताः क. ततस्तेवानराः सर्वे. ५ क. – घ. गमनकाङ्क्षि- णः. ६ ग. स्तदा. ७ च. ज. सर्वांस्तुतान्वानरांश्चतापसी. ङ. छ. झ. ट. उवाच सर्वोस्तांस्तत्रतापसी. ग. बिलादुत्तारयामासस- र्वान्वैधर्मचारिणी. ञ. उत्तार्यसवस्तांस्तत्रतापसी. ८ घ. निर्गतान्. ९ क. ख. ङ. – ट. लतायुतः १० ख. वानरोत्तमाः ११ क. ङ. — ट. राकुलं. १२ क. – ङ. ज. ज. महाभागाः १३ ख. घ. प्रतिबुद्धाः, ग. छ. झ ञ ट प्रतिवेद्य. च. ज. प्रतिपद्य. क. प्रतिबुध्य. १४ क. कार्यार्थाः १५ ङ.ट. वृद्धांच सर्गः ५३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १९५ बयमाश्वयुजे मासि कालसंख्या व्यवस्थिताः ॥ प्रस्थिताः सोऽपि चातीतः किंमतः कार्यमुत्तरम् ||२५|| भवन्तः प्रत्ययं प्राप्ता नीतिमार्गविशारदाः || हितेष्वभिरता भर्तुर्निसृष्टाः सर्वकर्मसु ॥ २६ ॥ कर्मस्वप्रतिमाः सर्वे दिक्षु विश्रुतपौरुषाः || मां पुरस्कृत्य निर्याताः पिङ्गाक्षप्रतिचोदिताः ॥ २७ ॥ इदानीमकृतार्थानां मर्तव्यं नात्र संशयः ॥ हरिराजस्य संदेशमकृत्वा कः सुखी भवेत् ।। २८ ।। तँसिन्नतीते काले तु सुग्रीवेण कृते स्वयम् || प्रायोपवेशनं युक्तं सर्वेषां च वनौकसाम् ॥ २९ ॥ तीक्ष्णः प्रकृत्या सुग्रीवः स्वामिभावे व्यवस्थितः ॥ न क्षमिष्यति नः सर्वानपराधकृतो गतान् ||३०|| अप्रवृत्तौ च सीतायाः पापमेव करिष्यति ॥ तस्मात्क्षममिहाद्यैव प्रायोपविशनं हि नः ॥ त्यक्त्वा पुत्रांश्च दारांच धनानि च गृहाणि च ॥ ३१ ॥ ध्रुवं नो हिंसिता राजा सर्वान्प्रतिगतानितः ॥ वधेनाप्रतिरूपेण श्रेयान्मृत्युरिहैव नः ॥ २॥ न चाहं यौवराज्येन सुग्रीवेणाभिषेचितः || नरेन्द्रेणाभिषिक्तोमि रामेणाक्लिष्टकर्मणा ॥ ३३ ॥ ॥ २१–२४ । वयमाश्वयुजे मासीति कालसंख्या- | वधे यत " इत्युक्तकालातिक्रमणप्रयुक्तरामकोप दर्श- व्यवस्थिताः कालसंख्यया नियमिताः । वयं आश्वयुजे नात् कार्तिकान्तो विवक्षितः । सोपि चातीतः समा- मासि हनुमच्चोदितेन सुप्रीवेण पञ्चदशरात्रसंख्यया र्गणावधिभूतमार्गशीर्षमासः | अपिचेत्याभ्यां पदाभ्यां नियम्य समाहूताः । ततो मार्गशीर्षे लक्ष्मणचोदितेन तदनन्तरभूतौ पौषमाघौ समुञ्चीयेते । अतश्च फाल्गुन तेन दशरात्र संख्यया समाहूताः । ततः सीतान्वेषणे एव प्राप्त इति भाव इत्याहुः । अत उत्तरं किं कार्य ॥ २५॥ पौषमासमवधिं कृत्वा तेन प्रेषिताः । एवमाश्वयुजमा- प्रत्ययं विश्वासं । नीतिमार्गे विशारदाः प्रगल्भाः । समारभ्य कालसंख्याव्यवस्थितानामस्माकं कालवि- निसृष्टाः दक्षा इति यावत् ॥ २६ - २८ ॥ प्रायाय स्मरणं न युक्तमित्यर्थः । अन्ये वाहु: - आश्वयुजे अन्तगमनाय उपवेशनं शयनं प्रायोपवेशनं ॥ २९ ॥ मासि दशम्यामुत्थितायामितिवत्सामीपिकाधिकरण- अप्रवृत्तौ अवार्तायां । प्रायोपविशनमिति गुणाभाव विवक्षया सप्तमी । तेन “कार्तिके समनुप्राप्ते त्वं रावण- | आर्षः || ३० – ३१ ॥ त्वां यौवराज्ये कृतवान्सुग्रीवः कार्तिकेसमनुप्राप्ते बृद्धेभ्योऽन्यान् ॥ २२ ॥ ति० कालाव्ययमेवाह —- वयमिति । आश्वयुजे अतीतप्रायेइतिशेषः । त्वंरावणवधे यत " इत्युक्तेः । ततः पञ्चदशरात्रकालसंख्यया प्रवर्तितदूतैः व्यवस्थिताः मिलिताः । एवंचामान्तमानेनाश्विनस्यो- त्तरे दीपोत्सवामायुतेपक्षे सर्वसेनागमनंकिष्किन्धायां । रामस्यकोषस्तु तत्रैवपक्षे कार्तिकसंनिधावपि तदुद्यमाभावकृतः । ततः ‘कार्तिकेऽवधिरन्वेषणस्य । ततोमार्गशुक्लेइदंवचनं । प्रायस्तद्वर्षे पौषः क्षयमासः । “ कार्तिकादित्रयेनान्यतः " इत्युक्तेः । अतो मार्गशुक्लएव आम्रादीनांपुष्पोद्गमः उत्पाततोवा | तादृशरीत्या पुष्पोद्वापि वसन्तासन्नतानुमानेन भयोपपत्तिः । कतकादयस्तु `अन्वेषणेऽवधित्वेनदत्तःपौषोमासः । आश्वयुजइत्यस्य तत्प्रत्यासन्नकार्तिकान्तेइत्यर्थः । कालसंख्येति । कार्तिकोत्तरं पञ्चदशरात्र- संख्याकालेनावधिना वानरानयनायदूतप्रेषणं । ततः पूर्णिमान्तमानेन मार्गशुक्लेन सर्ववानरागमनं । ततः पौषाद्यदिने दिक्ष्वन्वेष- गाय वानरप्रस्थानं । तत्रपौषे माघकृष्णीय किंचिद्दिनसहितेऽतीते इदंवाक्यमित्याहुः । तेषां सीतानयनोत्तरं सीतांप्रति द्वादश- मासाः रावणावधिरितिस्पष्टमेव | पंपायांचैत्रमासे आगमनमित्यस्योक्तत्वात् । ततःपूर्वेफाल्गुनेसीतापहारइतिच स्पष्टमेव । एवंच माघकृष्णे तच्छुक्लादौवा हनूमतःसीतासमीपगमने हनूमन्तंप्रति " वर्ततेदशमोमासोद्वौतुशेषौप्लवङ्गम " इतिसीतोक्तिविरोधः । किंच हनूमतोलङ्काप्रवेशदिने प्रदोषसमय एव पूर्णकल्पचन्द्रोदयवर्णनंच विरोधइत्याहुः ॥ २५ ॥ स० सर्वकर्मसु कर्तव्यत्वेनोप- स्थितेषु प्रत्ययं प्रभुविश्वासं । यस्मैहितेषु अभिरताः तस्माद्भर्तुर्निसृष्टाइति यत्तच्छन्दाध्याहा रेणयोजनायां " चतुर्थीतदर्थार्थबलि- हितसुखरक्षितैः " इत्यनुकूलितं भवति । यद्वा हनुमदितरेषां हिताभिरतेरभावमावेदयति भर्तुरितिषष्ठी ॥ २६ ॥ ती० प्रायो- पविशनं । " प्रायश्चानशनेमृत्यौ " इतिकोशः ॥ ति० पुत्रादित्यक्त्वाप्रायोपवेशनं गन्तुंकतु॑क्षमंयुक्तमित्यन्वयः ॥ ३१ ॥ शि० ननु " विषवृक्षोपिसंवर्ध्य स्वयंछेत्तुमसांप्रत" इति न्यायेन युवराजत्वेनाभिषेचितंत्वां सुग्रीवः कथंह निष्यतीत्यत आह - नेति [पा०] १ञ. किमेतत्कार्य. च. ञ. निर्विष्टाः. घ. निर्दिष्टाः ३. ग. कर्मस्वप्रतिघाताच. क. ख. कर्मस्वप्रतिमाःशूराः. " 66 ४ क. ख. विश्रान्त पौरुषाः ५ क. ख• पिङ्गाक्षेशप्रचोदिताः ६ झ. ट. अस्मिन्नतीते. ७ ङ. च. ज. ज. स्वयंकृते. ८ छ. झ. ट. गन्तुंप्रायोपवेशनं. ख. ग. ङ. च. ज. ज. हितंप्रायोपवेशनं. क. प्रायोपविशनंहितम्, ९. क. ध्रुवंवो. ख. ग. यावत्रोंघात- येद्राजा. १० घ. -ट. हिंसते .१९६ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् 8 स पूर्व बद्धवैरो मां राजा दृष्ट्वा व्यतिक्रमम् || घातयिष्यति दण्डेन तीक्ष्णेन कृतनिश्चयः ॥ ३४ ॥ किं मे सुहृद्भिर्व्यसनं पश्यद्भिर्जीवितान्तरे | इहैव प्रायमासिष्ये पुण्ये सागररोधसि ॥ ३५ ॥ एतच्छ्रुत्वा कुमारेण युवराजेन भाषितम् || सर्वे ते वानरश्रेष्ठाः करुणं वाक्यमब्रुवन् ॥ ३६ ॥ तीक्ष्णः प्रकृत्या सुग्रीवः प्रियासक्तश्च राघवः ॥ [समीक्ष्याकृतकार्यास्तु तस्मिंश्च समये गते] ॥ अदृष्टायां तु वैदेह्यां दृष्ट्वा चैव समागतान् ॥ ३७ || राघवप्रियकामार्थं घातयिष्यत्यसंशयम् ॥ न क्षमं चापराद्धानां गमनं स्वामिपार्श्वतः ॥ ३८ ॥ [ ग्रैधानभूताश्च वयं सुग्रीवस्य समागताः] ॥ इहैव सीतामन्विष्य प्रवृत्तिमुपलभ्य वा ॥ नो चेद्रच्छाम तं वीरं गमिष्यामो यमक्षयम् ॥ ३९ ॥ प्लवङ्गमानां तु भयार्दितानां श्रुत्वा वचस्तार इदं बभाषे || अलं विषादेन बिलं प्रविश्य वसाम सर्वे यदि रोचंते वः ।। ४० ।। इदं हि मायाविहितं सुदुर्गमं प्रभूतंवृक्षोदकभोज्यपेयकम् ॥ इहास्ति नो नैव भैयं पुरन्दरान्न राघवाद्वानरराजतोऽपि वा ॥ ४१ ॥ श्रुत्वाङ्गदस्यापि वचोनुकुलमृचुश्च सर्वे हरयः प्रतीताः ॥ यथा न हिंस्येम तथा विधानमसक्तमद्यैव विधीयतां नः ॥ ४२ ॥ • इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे त्रिपञ्चाशः सर्गः ॥ ५३ ॥ चतुःपञ्चाशः सर्गः ॥ ५४ ॥ अङ्गदादिभिस्तारमतानुमोदने हनुमता इतरवानरभेदन पूर्व कमङ्गदंप्रतियुक्तयुपन्यासेनभीषणम् ॥ १ ॥ तथा सुग्रीवस्य शुभ गुणवादिहेतूत्या ततोभयाभावाद्युपपादनपूर्वकं सुग्रीव समीपंप्रति गमनचोदाना ॥ २ ॥ तथा ब्रुवति तारे तु ताराधिपतिवर्चसि ॥ अथ मेने हृतं राज्यं हनुमानङ्गदेन तत् ॥ १ ॥ । कथं हिंस्यादित्यत्राह~न चाहमिति ।। ३२ – ३४ ॥ | विधानं कार्य | कर्मणि ल्युट् । असक्तं अविलम्ब मे जीवितान्तरे जीवितावधौ । व्यसनं पश्यद्भिः ॥ ४२ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामाय- सुहृद्धि: कंद मनप्रदर्शनेन क्लेशयित्वा मम णभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने किं प्रयोजनमित्यर्थः ॥ ३५-३८ । सीतामन्विष्य त्रिपञ्चाशः सर्गः ॥ ५३ ॥ तस्याः प्रवृत्तिं वृत्तान्तमुपलभ्य वीरं तं गच्छाम । नोचेदिहैव यमक्षयं यमगृहं गमिष्यामः || ३९ - ४१ ॥ अङ्गदस्याप्यनुकूलं तारस्य वचनं श्रुत्वेत्यन्वयः । अथ हनुमता अङ्गदमतभेदनपूर्वकमङ्गदस्य सुग्रीव- समीपगमनाय नियोजनं चतुःपञ्चाशे – तथेत्यादि । ॥ ३३ ॥ शि० जीवितान्तरे जीवनावधिमध्ये | मेव्यसनं राजहस्तान्मरणं | पश्यद्भिः सुहृद्भिः किं कर्तव्यमितिशेषः । नकिम- पीत्यर्थः । एतेन मत्सुहृदामप्यधिकः खेदो भविष्यतीति सूचितं ॥ ३५ ॥ स० पुरन्दरादित्युत्तयाकैमुत्यंसूच्यते ॥ ४१ ॥ इतित्रि- पञ्चाशः सर्गः ॥ ५३ ॥ • ति० ताराधिपतिवर्चसि तारे तथाब्रुवति । तुशब्दादङ्गदे प्रतिषेधाकरणात्तदनुमन्यमानेसति । अथ अनन्तरं । अङ्गदेन॒ राज्यं [ पा० ] १ क. ग. घ. छ. झ. ट. प्रियारक्तश्च २ इदमर्धं. ङ. ट. पाठेषुदृश्यते ३ क. ख. ङ. – ट. अदृष्टायांच. . ४ क. ख. ग. दृष्ट्वास्मांश्चसमागतान्. घ. दृष्ट्वाचास्मान्समागतान्. ५ ख. घ. ङ. – ट. कामाय. ६ञ सापराधानां ख. ग. ..घ. त्वपराद्धानां. ७ इदमर्धे. ङ. - ट. पाठेषुदृश्यते. ८ क. छ. झ. मन्वीक्ष्य. ९ ट. मुपलभ्यच. १० ङ. ज. रोचतेवचः ११ ङ. ट. पुष्पोदक. १२ क. – ट. पेयं. १३ ङ. च. ज. पुरंदराद्भयं. १४ क. – ट. हन्येम. 1 सर्गः ५४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । बुद्ध्या ह्यष्टाया युक्तं चतुर्बलसमन्वितम् ॥ चतुर्दशगुणं मेने हनुमान्वालिनः सुतम् ॥ २ ॥ आपूर्यमाणं शश्वच्च तेजोवलपराक्रमैः || शशिनं शुक्लपक्षादौ वर्धमानमिव श्रिया ॥ ३ ॥ बृहस्पतिसमं बुद्ध्या विक्रमे सदृशं पितुः || शुश्रूषमाणं तारस्य शुक्रस्येव पुरन्दरम् ॥ ४ ॥ भर्तुरर्थे परिश्रान्तं सर्वशास्त्रविदां वरम् || अभिसंधातुमारेभे हनुमानङ्गदं ततः ॥ ५ ॥ स चतुर्णामुपायानां तृतीयमुपवर्णयन् || भेदयामास तान्सर्वान्वानरान्वाक्यसंपदा ॥ ६॥ तेषु सर्वेषु भिन्नेषु ततोऽभीषयदङ्गदम् || भीषणैर्बहुभिर्वाक्यैः कोषोपायसमन्वितैः ॥ ७॥ त्वं समर्थतरः पित्रा युद्धे तारेय वै धुरम् || दृढं धारयितुं शक्तः कपिराज्यं यथा पिता ॥ ८ ॥ नित्यमस्थिरचित्ता हि कंपयो हरिपुङ्गव || नाज्ञाप्यं विसहिष्यन्ति पुत्रदारान्विना त्वया ॥ ९ ॥ त्वां नैते नुयुञ्जेयुः प्रत्यक्षं प्रवदामि ते ॥ यथायं जाम्बवानील: सुहोत्रश्च हाकपिः ॥ १० ॥ १९७ 2 णाः " 66 राज्यं हृतं मेने राज्यं कर्तुं सामर्थ्यमस्तीति मेन | स्थायां हितमुपदिशतः शुक्रस्य वचनं पुरंदरः श्रुतवा- इत्यर्थः ॥ १ ॥ अष्टाङ्गया " ग्रहणं धारणं चैव स्मरणं नित्यवगम्यते । गुरोरिव पुरंदरमित क्वचित्पाठः प्रतिपादनम् । ऊहोपोहोर्थविज्ञानं तत्त्वज्ञानं च धीगु- ॥ ४ ॥ अभिसंधातुं अनुकूलयितुं ॥ ५ ॥ चतुर्णी इत्युक्ताष्टाङ्गयुक्तया । चतुर्बलसमन्वितं सामादीनां । तृतीयं भेद । साम दानं च भेदश्व बाहुबलमँनोबलोपायबलबन्धुबलयुक्तं । चतुर्दशगुणं दण्डश्चेति यथाक्रमम् ” इति क्रमनियमात् ॥ ६ ॥ " देशकालज्ञता दाढयै सर्वक्लेशसहिष्णुता । सर्ववि- कोपरूप उपाय: कोपोपाय: दण्ड : तत्समन्वितैः ज्ञानता दाक्ष्यमूर्ज: संवृतमत्रता || अविसंवादिता ॥ ७ ॥ पित्रा पितुः ॥ ८ ॥ आज्ञाप्यं आज्ञापन | • शौर्य शक्तिज्ञत्वं कृतज्ञता | शरणागतवात्सल्यममर्ष- भावे कृत्यप्रत्ययः । पुत्रदारान् पुत्रदारैर्विरहिताः । त्वमचापलम्" ॥ इत्युक्तचतुर्दशगुणयुक्तं ॥ २–३॥ त्वयेति कर्तरि तृतीया । अस्य आज्ञाप्यमित्यनेन " शुश्रूषस्य शृणोतीतिवत्कारकशेष- संबन्धः ॥ ९ ॥ अयं जाम्बवान्नीलः सुहोत्रश्च एते वाषष्ठी | शुक्रस्येव पुरंदर मिति पुरंदरशब्दसन्निधा- त्वां यथा नानुयुञ्जेयुः नानुवर्तेरन् । तथाहमपि नादत्र शुक्रशब्दो बृहस्पतिपरः । यद्वा कस्यांचिदव - नानुवर्ते हि । त इमे सर्वे सामादिभिः सुग्रीवादपक- सुग्रीवराज्यं हृतमितिमेने । तद्राज्यं स्वयंप्रभाराज्यमित्यर्थ इत्यन्ये ॥ १ ॥ स० शुक्लपक्षत्वेनादिः कृष्णपक्षस्य | समग्रःशु- क्लृपक्षइत्यर्थः । तस्मिन् ॥ ३ ॥ ति० शुक्रस्येवपुरन्दरं विपरीतोपदेशग्रहे उपमैषा ॥ स० शुश्रूषमाणं आकर्णयन्तं । तारस्यव- चइतिशेषः । कदापि नैतद्धटतइति सूचयितुमभूतोपमितिमाह - शुक्रस्येवपुरन्दरमिति || शुक्रस्यवाक्यंशुश्रूषमाणं पुरन्दरमिवेत्यन्वयः ॥ ४ ॥ ति० अभिसंधातुं तारादिभ्योभेदयितुं ॥ शि० अङ्गदंअभिसन्धातुं भर्तुरर्थेसंयोजयितुं ॥ ५ ॥ ति० वाक्यसंपदा भेदजननक्षमन्यायोपेतेन “ हीनाश्रयोनकर्तव्यः कर्तव्योमहदाश्रयः " इत्यादिवाक्यसमूहेन || स० चतुर्णी सामदानभेददण्डानां द्वितीयउपायो दानं । तमुपवर्णयन् हेतौशतृप्रत्ययः । राम कार्येसाधिते राज्यादिप्राप्तिर्भवतीं- तिवर्णयित्वा तान् अङ्गदानुवर्तिनोभेदयामास खानुकूलांश्चकारेतियावत् ॥ द्वितीयोभेदइति नागोजिभट्टीयव्याख्यानंतु " सामं - दानेभेददण्डावित्युपायचतुष्टयं " इति क्वचित्पुस्तकसंपुट्यां " भेददण्डौसामदाने" इत्युभयथाप्यमरपाठे भेदस्य द्वितीय त्वानुक्तिवि- रोधात् इह भेदयामासेति द्वितीयस्यभेदस्य भेदन हेतुत्वा संभवा चोपेक्ष्यं ॥ ६॥ ति० भीषण मेवस्तु तिपूर्वकरोति — व मिति | त्वपित्रांसु- ग्रीवेणयुद्धेसमर्थतरः । यद्वा त्वं पित्रासदृशइतिशेषः । अतएव युद्धेसमर्थतरइत्यर्थः । दृढंधारयितुंशक्तः । अस्य यदिसर्वेकपय- स्त्वामनुवर्त्स्यन्तीतिशेषः ॥ ८ ॥ ति० कपिराज्यं किष्किन्धायांवा ऋक्षविलेवा | नचतदस्तीत्याह – नित्यमिति | स्वभावादिति भावः । अस्थैर्यैकारणान्तरमप्याह – पुत्रदारंविनेति । पुत्रदाराणां किष्किन्धावर्तिनां सुग्रीवायत्तत्वात्त्वयासह बिलेऽवस्थाने तद्वि- योगस्यस्पष्टत्वात् । निगृह्यस्थापनमप्यशंक्यमित्याहं - लयाज्ञाप्यं त्वत्कर्तृकमाज्ञापनं नसहिष्यन्ति । त्वत्तोप्यधिक बलत्वादिति- [ पा० ] १ ग. बुद्ध्याप्यष्टाङ्गया. २ क ख गुरोरिव ३ क. भर्तुरर्थपरिश्रान्तं ४ क. गं. घ. च. ज. विशारदं ङ. छं. झ. ज. ट. विशारदः. ५ ख. ङ. – झ. द्वितीयं. ६ क. ग. घ. भिन्नेषुसर्वेषु. ७ ङ. - ट. विविधैर्वाक्यैः ८ क. ङ. – ट. ध्रुवं. ९ घ. हरयो. १० क. - झ. ट. पुत्रदारविना. ज. पुत्रदारैर्विना, ११ ङ. छ. झ ञ ट ह्यनुरजेयुः. ग. ह्यनुजीवेयुः, १२ ख. यथाच. १३ ङ. च. ज. ञ. महाबलः १९८ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ न ह्यहं तं इमे सर्वे सामदानादिभिर्गुणैः ॥ देण्डेन वा त्वया शक्या: सुग्रीवादपकर्षितुम् ॥ ११ ॥ विगृह्यासनमप्या हुर्दुर्बलेन बैलीयसः || आत्मरक्षाकरस्तस्मान्न विगृह्णीत दुर्बलः ॥ १२ ॥ यां चेमां मन्यसे धात्रीमेतद्विलमिति श्रुतम् ॥ एतल्लक्ष्मण बाणाना मीषत्कार्य विदारणे ॥ १३ ॥ स्वल्पं हि कृतमिन्द्रेण क्षिपता ह्यशनि पुरा || लक्ष्मणो निशितैर्वाणैर्भिन्द्यात्पत्रपुटं यथा ॥ १४ ॥ लक्ष्मणस्य तु नाराचा बहवः सन्ति तद्विधाः ॥ वज्राशनिसमस्पर्शा गिरीणामपि दारणाः ॥१५॥ अवस्थाने यदैव त्वमासिष्यसि परंतप || तदैव हरयः सर्वे त्यक्ष्यन्ति कृतनिश्चयाः ॥ १६ ॥ मरन्तः पुत्रदाराणां नित्योद्विग्ना बुभुक्षिताः ॥ खेदिता दुःखशय्याभिस्त्वां करिष्यन्ति पृष्ठतः ॥ १७॥ स त्वं हीनः सुहृद्भिश्च हितकामैश्च बन्धुभिः ॥ तृणादपि भृशोद्विशः स्पन्दमानाद्भविष्यसि ||१८|| ने च जातु न हिंस्युस्त्वां घोरी लक्ष्मणसायकाः ॥ अपवृत्तं जिघांसन्तो महावेगा दुरासदाः ॥१९॥ असाभिस्तु गतं सार्धं विनीतवदुपस्थितम् || आनुपूर्व्यात सुग्रीवो राज्ये त्वां स्थापयिष्यति ॥ २० ॥ धर्मकामः पितृव्यस्ते प्रीतिकामो दृढव्रतः ॥ शुचिः सत्यप्रतिज्ञश्व नै त्वां जातु जिघांसति ॥ २१ ॥ प्रियकामश्च ते मातुस्तदर्थं चास्य जीवितम् ॥ तैस्थापत्यं च नास्त्यन्यत्तस्मादङ्गद गम्यताम् ॥ २२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे चतुःपञ्चाशः सर्गः ॥ ५४ ।। र्षितुं न शक्याः ॥१०- ११ ॥ बलीयसः प्रबलस्य | भिन्द्याद्धि ॥ १४ ॥ तद्विधाः तादृशाः । अपरिच्छि- दुर्बले समं विगृह्य आसनमण्यवस्थानमपि कर्तव्य - न्नवैभवा इति यावत् । गिरीणामपि दारणा: बिलस्य माहुः । नतु दुर्बलस्य बलीयसा | तस्मात् आत्मरक्षा- किमुतेति भावः ॥ १५ ॥ अवस्थाने बिले । यद्वा करः स्वक्षेमकाम इति यावत् । दुर्बल: बलीयसा न विगृह्यावस्थाने आसिष्यसि स्थास्यसि । विगृह्यावस्थानं विगृह्णीत विगृह्य नासीत ॥ १२ ॥ स्वतो बलाभावेपि यदाध्यवसिष्यसीत्यर्थः ॥ १६-१८ || लक्ष्मणसा- दुर्गबलमस्तीत्याशङ्कघाह - यां चेति ॥ यामिमां गुहां यकाः अपवृत्तं वृत्तहीनं स्वकार्याकरमित्यर्थः । त्वां न धात्रीं रक्षकां मन्यसे । एतद्विलमिति ताराच्छ्रतं । हिंस्युरिति न हिंस्युरेवेत्यर्थः ॥ १९ ॥ आनुपूर्व्यात् एतत् ऋक्षबिलं । विदारणे विषये लक्ष्मणबाणानामी- क्रमप्राप्तेः ॥ २० – २२ ॥ इति श्रीगोविन्दराजविर- षत्कार्यं अयत्नसाध्यमित्यर्थः ॥ १३ ॥ पुरा बिलवा- चिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने किष्कि- सिनं मयमुद्दिश्याशनिं व क्षिपतेन्द्रेण स्वल्पं कृतं न्धाकाण्डव्याख्याने चतुःपञ्चाशः सर्गः ॥ ५४ ॥ द्वारमात्रं कृतं । लक्ष्मणस्तु निशितैर्बाणैः पत्रपुटमिव भावः ॥ ९ ॥ स० इमां गुहां । इमां स्वयंप्रभांवा धात्रीं एकत्र रक्षयित्रीं । अपरत्र धारयित्रीं । एतत् परिदृश्यमानंबिलं । मन्यसे इतराशक्यस्थानंमन्यसे । एतत् विदारणं बुद्धिस्थंबिलविदारणं | लक्ष्मणबाणानां लक्ष्मणबाणैः । ईषत् कार्यमितिद्वेपदे । अल्पकार्यमित्यर्थः । तेननखलप्रसक्तिः । “ स्वल्पं हिकृतं " इत्युत्तरग्रन्थानुकूल मिदंव्याख्यानं | खलभावआर्ष इति व्याख्यानमैकप- द्याश्रयेणतस्यप्रतिकूलमितिमन्तव्यं ॥ १३ ॥ ति० पुरा पूर्वं । माययाभूतलान्तर्निर्मितैतत्पुरवर्तिमयवधार्थमशनिं तत्प्रदेशभुवि क्षिपतेन्द्रेण स्वल्पमेवकृतं मयवधमात्रंकृतं नतुपुरंभ | लक्ष्मणस्तु निशितैर्बाणैरेतत्पुरम पिपत्रपुटमिवभिन्द्यात् ॥ स० स्वल्पं द्वारमात्रं । पत्रपुटं पुति शब्दकरोती तितथा । पञ्चतत्पुटंच | शुष्कपर्णमितियावत् । पुटपत्रमितिभाव्यमितितुदत्तोत्तरं । “ बिलंवःशुष्कवर्णवत् ” इतिसंग्रहरामायणोक्तेः ॥ १४ ॥ ति० तद्विधाइत्यस्यविवरणं वज्राशनीत्यादि । वज्रं इन्द्रकरस्थं । अशनिर्मेघस्थः । यद्वातद्विधाः वालिहन्तृबाणसदृशाः ॥ १५ ॥ ति० सर्वत्रात्रलक्ष्मणनामग्रहणंतस्यक्रूर स्वभावत्वात् । ईदृशानां रामलक्ष्यत्वाच ॥ १९ ॥ ति० धर्मराजः धर्ममार्गवर्तीराजा तथाप्रीतिकामएवत्वयि नतुत्वद्वधकामः ॥ शि० धर्मराजः सद्धर्मैः शोभमानः ॥ २१ ॥ इतिचतुःपञ्चाशः सर्गः ॥ ५४ ॥ २ क. ग. ङ.. -ट. दण्डेनन, ख. घ. नदण्डेन. ३ न्च. छ. झ ञ ट बलीयसा. ४ छ. झ ञ ट विदारणं. ५ क. ङ. - ट. लक्ष्मणस्य च ६ छ. झ. ट. दारका. ७ ङ. छ. झ ट अवस्थानं. ८ च. ज. [ पा० ] १ क. ग. नचतेसर्वे. ९ क. ग. ज. झ. अत्युप्रवेगानिशिताघोराः १० ङ. रामलक्ष्मण, ११ च. –ञ, १३ च - झ. द. सत्लांजातुननाशयेत् १४८ तस्यापत्यंतु. दुःखाद्दुःखतरंगत्वा किं करिष्यन्तिदुर्गताः अपावृत्तं, १२ छ, झ, ट. धर्मराजः, Vi सर्गः ५५ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । पञ्चपञ्चाशः सर्गः ॥ ५५ ॥ हनुमदुक्तंसुग्रीवस्यगुणवत्वमसहमानेनाङ्गदेन सुप्रीवेदोषोद्भावनेन तद्गर्हणपूर्वकं वानरान्प्रति स्वस्यप्रायोपवेशनाभ्यनुज्ञा- नेन प्रायोपवेशनम् ॥ १ ॥ तथाभूतेऽङ्गदे सबाष्पमोचनं सुग्रीवगर्हणपूर्वकं स्वयमपि प्रायोपविष्टैः सकलकपिवरैः रामन- वेशादिस्वप्रायोपवेशावधिकसर्ववृत्तान्तोद्घोषणेन गिरिदरीपरिपूरणम् ॥ २ ॥ श्रुत्वा हनुमतो वाक्यं प्रश्रितं धर्मसंहितम् || खामिसत्कारसंयुक्तमङ्गदो वाक्यमंत्रवीत् ॥ १॥ स्थैर्यमात्ममनः शौच मानृशंस्यमथार्जवम् ॥ विक्रमश्चैव धैर्य च सुग्रीवे नोपपद्यते ॥ २ ॥ भ्रातुर्येष्ठस्य यो भार्या जीवतो महिषीं प्रियाम् ॥ धर्मेण मातरं यस्तु स्वीकरोति जुगुप्सितः ॥ ३ ॥ कथं स धर्मे जानीते येन भ्रात्रा महात्मना ॥ युद्धायाभिनियुक्तेन बिलस्य पिहितं मुखम् ॥ ४ ॥ सत्यात्पाणिगृहीतश्च कृतकर्मा महायशाः ॥ विस्मृतो राघवो येन स कस्य तु कृतं स्मरेत् ॥ ५ ॥ लक्ष्मणस्य भैयाद्येन नाधर्मभयभीरुणा || आदिष्टा मार्गितुं सीतां धर्ममसिन्कथं भवेत् ॥ ६ ॥ तस्मिन्पापे कृतघ्ने तु स्मृतिहीने चलात्मनि ॥ आर्यः को विश्वसेज्जातु तत्कुलीनो जिँजीविषुः ॥ ७ ॥ राज्ये पुत्रः प्रतिष्ठाप्यः संगुणो निर्गुणोऽपि वा ॥ कथं शत्रुकुलीनं मां सुग्रीवो जीवयिष्यति ॥८॥ भिन्नमन्त्रोपराद्धश्च हीनशक्तिः कथं ह्यहम् || किष्किन्धां प्राप्य जीवेयमनाथ इव दुर्बलः ॥ ९ ॥ उपांशुदण्डेन हि मां बैन्धनेनोपपादयेत् || शठः क्रूरो नृशंसश्च सुग्रीवो राज्यकारणात् ॥ १० ॥ तु 9 अथ हरीणां प्रायोपवेशः पञ्चपञ्चाशे - श्रुत्वेत्यादि | पाणिगृहीतः पाणौ गृहीतः ॥ ५ ॥ कथं तर्हि सेना- ॥ १ ॥ स्थैर्य स्थिरबुद्धिता | आत्ममनःशौचं आत्म- मानीतवान्सुग्रीव इत्याशङ्का – लक्ष्मणस्येति || शुद्धिः मनसः शौचं अन्तःकरणशुद्धिश्चेत्यर्थः । धैर्य नाधर्मभयभीरुणा भयशब्दोत्र भयहेतुपरः । अधर्म- गाम्भीर्यम् ॥ २ ॥ मनःशौचाभावमुपपादयति – रूपभयहेतोर्भीरुणा न च । किंतु लक्ष्मणस्य भयात् । भ्रातुरिति ॥ स कथं धर्म जानीत इति वक्ष्यमाणमा- लक्ष्मणदण्डनिमित्तभयादित्यर्थः ॥ ६–७ ॥ तव कृष्यते । जीवत इत्यनेन भ्रातुर्मरणानन्तरं तद्भार्याप यौवराज्यस्थापनं किं विस्मृतोसीत्यत्राह- - राज्य रिग्रहः कुलधर्म इत्यवगम्यते || ३ || आनृशंस्याभा- इति ॥ पुत्रः जनिष्यमाणः स्वपुत्रः ॥ ८ ॥ भिन्नमन्त्रः मुपपादयति — युद्धायेति ॥ युद्धायाभिनियुक्तेन प्रकाशितविगृह्यावस्थानमन्त्रः । अपराद्धः कृतापराधः। द्वारान्निर्गतस्य शत्रोः युद्धाय वालिना नियुक्तेनेत्यर्थः यद्वा पितृहिंसनेन संजातापराधः ॥ ९ ॥ उपांशुद- ॥ ४ ॥ आर्जवाभावमुपपादयति — सत्यादिति ॥ण्डेन रहस्यदण्डरूपेण । उपपादयेत् प्रापयेत् ॥ १० ॥ ति० ज्येष्ठस्यभ्रातुर्भार्या धर्मेणमातरं धर्ममार्गेणवर्तमानांज्येष्ठभ्रातृपत्नींतांमातृतुल्यां | जीवतोममसमक्षं । अनेन "देवराञ्चसु • तोत्पत्ति " इत्यतोपिधर्मत्वंवारितं । यद्वा जीवतोमहिषीमिति महिषयुद्धकालिकस्वीकारपरं । यःस्वीकरोति कथं स धर्मजानीते इत्यन्वयः । एतेन हनूमदुक्तं धर्मराजत्वंप्रत्याख्यातं । एतद्वचोऽङ्गदस्यकेवलरोषमूलं त्रैवर्णिकातिरिक्तधर्मास्मरणपूर्वकं ॥ स० धर्मेणमातरं ज्येष्ठभ्रातृपत्नीत्वरूपधर्मप्रयोज्यमातृत्ववतीं ॥ ३ ॥ ति० ' धर्ममस्मिन् ' इतिपाठे धर्मे धर्मधीमूलंप्रवर्तन मित्यर्थः ॥ ६ ॥ ति० स्मृतिभिन्ने स्मृतिर्मन्वादीनां भिन्ना व्यक्ता येन । तत्कुलीनः तज्ज्ञातिकोटिप्रविष्टः ॥ ७ ॥ ति० सुग्रीवः सगुणो निर्गुणोवास्तु नमे तद्विचारेण किंचित् । अपितु शत्रुकुलीनं मांपुत्रंराज्येप्रतिष्ठाप्य कथंसुग्रीवो जीवयिष्यति नकथमपीत्यर्थः ॥ स० शत्रुकुलीनं शत्रोर्वालिनः कुलंदेहः तत्रभवस्तस्मादुत्पन्नः । 66 कुलात्खः "1 कुलंगोत्रेदेहेपि ". इतिविश्वः ॥ ८ ॥ ति० भिन्नोबिलप्रवेशरूपोमन्त्रोयस्यसः । एवंमन्त्रस्ययस्य कस्यापिमुखाच्छ्रवणेऽवश्यंभावि निस्पष्टमपराद्धश्चभवामि । हीनशक्तिः सुग्रीवा- पेक्षयाहीनबलः । हनुमदुक्तरीत्यासहायबलहीनैश्च ॥ ९ ॥ स० उपांशुदण्डेन लोकाविदितशिक्षया | बन्धनेन कारागारस्थापना- दिना । शठोगूढद्वेषी । घोरः असह्यव्यापारः | नृशंसोघातकः । यद्यप्यर्थत एकताऽमीषां । तथापि त्रिवारंवदिष्यामीति हनूमतो [ पा० ] १ क. –ट दुरात्मना २ ग घ ङ. च. ज. बिलस्यापिहितं. ३ च. न. कस्यसुकृतं. ४ ग. च.ट. भयेनेह. ५ झ. धर्मस्तस्मिन् न. ट. धर्मस्त्वस्मिन् ६ छ. झ. स्मृतिभिन्ने ७ ङ. -ट, विशेषतः ८ ग. ङ. - ट. पुत्रंप्रतिष्ठा प्य. (6 ९ ग. ङ. च. ज. ज. सद्गुणो. १० डट. विगुणोपिवा. ११ ङ. च. ज. अ. भिन्नमन्त्रोविरुद्ध १२ क बाघनेन. २०० श्रीमद्वाल्मीकि रामायणम् । [ किष्किन्धाकाण्डम् ४ बैन्धनाद्वाऽवसादान्मे श्रेयः प्रायोपवेशनम् || अनुजानीत मां सर्वे गृहं गच्छन्तु वानराः ॥११॥ अहं वः प्रतिजानामि नागमिष्याम्यहं पुरीम् ॥ इहैव प्रायमासिष्ये श्रेयो मरणमेव मे ॥ १२ ॥ अभिवादन पूर्व तु राघवौ बलशालिनौ || अभिवादनपूर्वं तु राजा कुशलमेव च || वाच्यस्तातो यवीयान्मे सुग्रीवो वानरेश्वरः ॥ १३ ॥ आरोग्यपूर्व कुशलं वाच्या माता रुमा च मे ॥ मातरं चैव मे तारामाश्वासयितुमर्हथ ॥ १४ ॥ प्रकृत्या प्रियपुत्रा सा सानुक्रोशा तपस्विनी ॥ विनष्टमिह मां श्रुत्वा व्यक्तं हास्यति जीवितम् ॥१५॥ ऐतावदुक्त्वा वचनं वृद्धांस्तानभिवाद्य च || विवेशं चाङ्गदो भूमौ रुदन्दर्भेषु दुर्मनाः ॥ १६ ॥ तस्य संविशतस्तत्र रुदन्तो वानरर्षभाः || नयनेभ्यः प्रमुमुचुरुष्णं वै वारि दुःखिताः ॥ १७ ॥ सुग्रीवं चैव निन्दन्तः प्रशंसन्तश्च वालिनम् || परिवार्याङ्गदं सर्वे व्यवसायमासितुम् ॥ १८ ॥ मैंतं तद्वालिपुत्रस्य विज्ञाय लवगर्षभाः || उपस्पृश्योदकं तंत्र प्राङ्मुखाः समुपाविशन् ॥ १९ ॥ दक्षिणाग्रेषु दर्भेषु उदक्तीरं समाश्रिताः || मुमूर्षवो हरिश्रेष्ठा एतत्क्षममिति स्म ह ॥ २० ॥ रामस्य वनवासं च क्षयं दशरथस च ॥ जनस्थानवधं चैव वधं चैव जटायुषः ॥ २१ ॥ हरणं चैव वैदेह्या वालिनश्च वधं रैंणे ॥ रामकोपं च वदतां हरीणां भयमागतम् ॥ २२ ॥ सँ संविशद्भिर्बहुभिर्महीधरो महाद्रिकूटप्रतिमैः प्लवङ्गमैः ॥ बभूव सन्नादिर्तेनिर्दरान्तरो भृशं नदद्भिर्जलदै रिवोल्बणैः ॥ २३ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे पञ्चपञ्चाशः सर्गः ॥ ५५ ॥ बन्धनाद्वावसादान्म इति वेति प्रसिद्धौ । बन्धनरू - | मत्वेति शेषः ॥ १९-२० ॥ जनस्थानवधं जनस्था- पावसादात् ॥ ११–१२ ॥ राघवौ कुशलं वाच्या- नस्थरक्षोवधं ॥ २१ ॥ आगतं भयं प्रायोपवेशनरूप- वित्यनुषङ्गः ॥ १३–१४ ॥ तपस्विनी शोचनीया भयनिमित्तं च । वदतां वदत्सु च । स महीधरो भृशं ।। १५ -१६ ।। तस्य संविशतः तस्मिन् संविशति । | सन्नादितनिर्दशन्तरो बभूवेत्युत्तरेणान्वयः ॥ २२– २३ || इति श्रीगोविन्दराजविरचिते श्रीमद्रामायण- संवेशः शयनं ।। १७–१८ ।॥ तत्र विन्ध्ये | उदक्तीरं भूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने समुद्रस्योत्तरतरं । एतत् प्रायोपवेशनं क्षममिति पञ्चपञ्चाशः सर्गः ॥ ५५ ॥ । निश्चयजननाय शठायुक्तियुक्ता ॥ १० ॥ स० अहमहमितिद्विरुक्तिः प्रतिज़ानामि गमिष्यामीत्याख्यातद्वययोगादुपपन्ना | यद्वा अहमिति मान्तमहङ्कारवद्वाच्यव्ययं | अहं अहन्तावान् अभिमानीतियावत् ॥ १२ ॥ ति० राजा सुग्रीवः । कुशलमेववाच्य इत्यनुकर्षः । नत्विदानीं दुःखवशादुक्तमित्यर्थः ॥ ति० अथमातुःकुशल विज्ञापनाशेषतयाऽऽरोग्यपूर्वकत्व विशेषाभिधित्सयाच पुनः सुग्रीवेकुशल विज्ञापनमाह -- वाच्यस्तातइति ॥ १३ ॥ ति० निन्दन्तः । अङ्गदपक्ष्याइतिशेषः । व्यवसन् व्यवास्यन् ॥ शि० वालिनंप्रशंसन्तः वाली अतीवभाग्यवान् युद्धेरामसंमुखेमृतइतिवदन्तः ॥ १८ ॥ ती० उत्तरीयं समाहिता इति कर्तरि निष्ठा | उत्तरीयंसंवसितवन्तइत्यर्थः । उदक्तीसमाश्रिताइतिचपाठः || ति० हरिश्रेष्ठ अपि एतत्प्रायोपवेशन मेवास्माकमद्यक्षमं युक्तंइति मन्यन्ते स्मेतिशेषः । स्वामिनिम्रियमाणे तंपरित्यज्यास्माकंगमनमयुक्तमिति तत्क्षमत्वव्यवसायः ॥ २० ॥ ती० हरीणांभयमा- गतं संपातिरूपंभयनिमित्तंप्राप्तं | एतच्चानन्तरस र्गादौस्पष्टीभविष्यति ॥ स० रामकोपं सुग्रीवोपरि | हरीणांतेषां सुग्रीवादागतंभयं वदतामित्यन्वयः ॥ २२ ॥ ती० भयनिमित्तागमनेहेतुमाह - ससंविशद्भिरिति ॥ संनादित निर्दरान्तरत्वस्य भयनिमित्तसं- पात्यागमनहेतुत्वात् ॥ २३ ॥ इतिपञ्चपञ्चाशः सर्गः ॥ ५५ ॥ [ पा ] १ क. ख. ग. ङ.. - ट. बन्धनाचा. २ङ – ट. अनुजानन्तु ३ क. – घ. गृहान् ४ ङ. ट. नगमिष्याम्यहं. ५क. घ. • पूर्वेहि. ६ च. – ट. राजाकुशलमेवच | अभिवादन पूर्व राघवौबलशालिनौ. ७ ङ च ज ञ वाच्यः पिता. ८ क. –च. ज. ज. विनष्ट॑मामिहश्रुत्वा ९ क ख. घ. एतावद्वचनंचोक्त्वावृद्धानप्यभिवाद्यच १० क. – घ. संविवेशाङ्गदो. ११ ङ. —ट. दुर्मुखः १२ क. सुग्रीवंचापि १३ क. ख. घ. छ. ञ. व्यवास्यन्. ग. व्यतिष्ठन्. १४ ख. झ ट तद्वाक्यं वालिपुत्रस्य. १५ ख. घ. -ट सर्वेप्राङ्मुखाः क. विन्ध्येप्राङ्मुखाः. १६ ङ. -ट. तथा. १७ क. ख. एवंवदद्भिर्बहुभिः १८ ख. झ. निर्झरान्तरो. १९ ङ. -ट, रिवांबरं, सर्गः ५६ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । षट्पञ्चाशः सर्गः ॥ ५६ ॥ कपिकुलकोलाहलाद्विन्ध्यकन्दराद्विनिर्गतेनसंपातिना कपिकुलावलोकनेन चिरतराहारपरिकल्पनहर्षाद्विधिप्रशंसनपूर्वकं क्रमेण सर्ववानरभक्षणप्रतिज्ञानम् ॥ १ ॥ तदाकर्णनखिन्नेनाङ्गदेन हनुमन्तंप्रति रामकार्याकरणेन प्राणविमोक्षणाद्वामोप- काराय रावणान्मारणाधिगमाच्च क्रमेणात्मगर्हणजटायुःप्रशंसनपूर्वकमेतावद्विपत्ति निमित्तत्वोस्कीर्तनेन कैकेयीगर्हणम् ॥ २ ॥ तदा कर्णन निर्विण्णेनसंपातिनाऽङ्गदंप्रति स्वस्य जटायुरप्रजत्व निवेदनेन तन्मरणप्रकारप्रश्नपूर्वकं स्वस्थसूर्यकिरणनिर्दग्धपक्षस्वो- तया पर्वतादवतारणप्रार्थना ॥ ३ ॥ २०१ उपविष्टास्तु ते सर्वे यस्मिन्प्रायं गिरिस्थले || हरयो गृध्रराजश्च तं देशमुपचक्रमे ॥ १ ॥ संपातिर्नाम नाम्ना तु चिरंजीवी विहङ्गमः ॥ भ्राता जटायुषः श्रीमान्प्रख्यातबलपौरुषः ॥ २ ॥ कन्दरादभिनिष्क्रम्य स विन्ध्यस्य महागिरेः ॥ उपविष्टान्हरीन्दृष्ट्वा हृष्टात्मा गिरमब्रवीत् ॥ ३ ॥ विधिः किल नरं लोके विधानेनानुवर्तते ॥ यथाऽयं विहितो भक्ष्यश्चिरान्मह्यमुपागतः ॥ ४ ॥ परं पराणां भक्षिष्ये वानराणां मृतं मृतम् || उँवाचेदं वचः पक्षी तानिरीक्ष्य प्लवङ्गमान् ॥ ५ ॥ तस्य तद्वचनं श्रुत्वा भक्ष्यलुब्धस्य पक्षिणः ॥ अङ्गदः परमायस्तो हनुमन्तमथाब्रवीत् ॥ ६ ॥ पश्य सीतापदेशेन साक्षाद्वैवस्वतो यमः ॥ इमं देशमनुप्राप्तो वानराणां विपत्तये ॥ ७ ॥ रामस्य नैं कृतं कार्ये रौज्ञो न च वचः कृतम् ॥ हरीणामियमज्ञाता विपत्तिः सहसाऽऽगता ॥ ८ ॥ वैदेयाः प्रियकामेन कृतं कर्म जटायुषा | गृध्रराजेन यत्तत्र श्रुतं वस्तदशेषतः ॥ ९ ॥ तथा सर्वाणि भूतानि तीर्यग्योमिगतान्यपि ॥ प्रियं कुर्वन्ति रामस्य त्यक्त्वा प्राणान्यथा वयम् || अन्योन्यमुपकुर्वन्ति स्नेहकारुण्ययन्त्रिताः ॥ १० ॥ तेनं तस्योपकारार्थं त्यजतात्मानमात्मना || प्रियं कृतं हि रामस्य धर्मज्ञेन जटायुषा ॥ ११ ॥ अथ संपातिसंवादः षट्पञ्चाशे - उपविष्टा इत्या | ॥ ४ ॥ पराणां वानराणां मध्ये मृतंमृतं परं वानरं दि || उपचक्रमे प्राप्तुमुपक्रान्तः ॥ १ ॥ संपातिरि- भक्षिष्य इत्येवं वच उवाचेत्यन्वयः ।। ५ ।। परमायस्तः त्यादि लोकद्वयमेकान्वयं ॥ २ – ३ || विधिः दैवं । परमोद्विम इत्यर्थः ॥ ६-७ ॥ अज्ञाता अचिन्तिता विधानेन योगक्षेमसंपादनेन । यथा यस्मात्कारणात् | ॥८-९ ॥ स्नेहकारुण्ययन्त्रिताः स्नेहकारुण्याभ्यां 1 " स० विधिः दैवं कर्मफलंवा । विधानेनापूर्वकर्मानुरोधेन । नरमनुवर्तते । सामान्येनोक्तंस्खस्मिन्निगमयन्नवगमयति — यथेति । चिरादुपोषितायेतिशेषः । विहितोमह्यं मद्योग्यः | भक्ष्यः कपिपिशितरूपः । यद्वा मयमितिचतुर्थीद्वितीयार्थे । विहितोयोग्योभ- क्ष्योमामुपागतइत्यन्वयः ॥ ४ ॥ रामानु० पराणां श्रेष्ठानां । वानराणांमध्ये परं वानरं मृतंमृतं मारयित्वामारयित्वा भक्षि• ध्येइत्येवंवचउवाचेतिसंबन्धः ॥ पूर्वत्र “ हरीणांभयमागतं " इतिवचनस्य परत्र “ पश्यसीतापदेशेन " इत्याद्यङ्गदनिर्वेदवचन- स्यच स्वयंमृतभक्षणेऽनुपपन्नत्वान्मारयित्वामारयित्वेति व्याख्यातं || ति० यतः परंपराणां पतिउपविष्टानांवानराणांमध्ये मृतं मृतंक्रमाद्भक्षिष्ये । तस्मादितिपूर्वेण संबन्धः ॥ ५ ॥ स० सीतापदेशेन सीताव्याजेनप्राप्तप्रायोपवेशानामित्यर्थः । वानराणांविप त्तये साक्षाद्वैवस्वतोयमः अयंगृध्ररूपी इमंदेशमनुप्राप्तः । गृध्रापदेशेनेतिपाठे सुगमोर्थः । शनैश्चरव्यावृत्तयेयमइति । यमलंभ्रमभ्रं- शाय वैवस्वतइति ॥ ७ ॥ स० पूर्वपश्येति हनुमन्मात्रं संबोध्योक्तमिति तइतिवक्तव्येवइत्युक्तिः अङ्गदस्याङ्गस्मरणाभावेनेतिज्ञेयं ॥ यद्वा पूर्वेपश्येत्युक्तिर्मुख्यत्वाच्छ्रोतृषुहनुमतः संभवति । अत्रमुख्यामुख्योभयधिवक्षयावइत्युक्तिः ॥ ९ ॥ ति० रामस्यप्रियंकु- न्तीत्यनेन तस्मिन्सर्वप्रेमास्पदत्वंसूचयतासर्वात्मवंसूचितं ॥ सार्वात्म्यमेवढयति – अन्योन्यमिति । स्नेहकारुण्ययन्त्रिताः । रामेइ- तिशेषः । सर्वस्यरामत्वात्तदीय स्नेहेनैव परस्परोपकारकरणमित्यर्थः ॥ १० ॥ शि० तिर्यग्योनिगतानि जटायुःप्रभृतीनि । प्राणां- [ पा०] १ ख. उपविष्टांस्तुतान्सर्वोस्तस्मिन्प्रायंगिरेस्तटे । गृध्रराजोहरीन्प्रेक्ष्यप्रख्यातबलपौरुषः. २ घ. गिरेस्तटे, ३ ग. - ञ. चिरजीवी. ४ ङ.ट. निवख्यातबल. ५ क. ख. ग. मिहागतः ६ ख. च. ज. झ ञ. उवाचैतद्वचः. ग. घ. उवाचैवंवचः. ङ. छ. ट. उवाचतद्वचः ७ ङ. – ज. अ.ट. गृध्रापदेशेन. ८ ख. द्वैवस्वतंयमं. ९ ख मनुप्राप्तं १० छ. झ. ट. कार्यनकृतनकृतराजशासनं. ११ ङ च छ. ञ, राज्ञश्चनवचः १२ क. ग. च. -ट. ततस्तस्योप. १३ ङ. कारार्थे. वा. रा. १४५ २०२ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ राघवार्थे परिश्रान्ता वयं संत्यक्तजीविताः ॥ कान्ताराणि प्रपन्नाः स न च पश्याम मैथिलीम्॥१२॥ स सुखी गृध्रराजस्तु रावणेन हतो रणे ॥ मुक्तच सुग्रीवभयागतश्च परमां गतिम् ॥ १३ ॥ जटायुषो विनाशेन राज्ञो दशरथस्य च || हरणेन च वैदेह्याः संशयं हरयो गताः ॥ १४ ॥ रामलक्ष्मणयोर्वेस अरण्ये सह सीतया || राघवस्य च बाणेन वालिनच तथा वधः ॥ १५ ॥ रामकोपादशेषाणां राक्षसानां तथा वधः ॥ कैकेय्या वरदानेन ईंदं हि विकृतं कृतम् ।। १६ ।। तदसुखमनुकीर्तितं वचो भुवि पतितांश्च समीक्ष्य वानरान् ॥ भृशचॅलितमतिर्महामतिः कृपणमुदाहृतवान्स गृध्रराट् ॥ १७ ॥ तंतु श्रुत्वा तैदा वाक्यमङ्गदस्य मुखोद्गतम् || अब्रवीद्वचनं गृध्रस्तीक्ष्णतुण्डो महास्वनः ॥ १८ ॥ कोऽयं गिरा घोषयति प्राणै: प्रियतमस्य मे ॥ जटायुषो वधं भ्रातुः कम्पयन्निव मे मनः ॥ १९ ॥ कथमासीज्जनस्थाने युद्धं राक्षसगृधयोः ॥ नामधेयमिदं आतुर्थस्याद्य मया श्रुतम् ।। इच्छेयं गिरिदुर्गाच्च भवद्भिरवतारितुम् ॥ २० ॥ यवीयसो गुणज्ञस्य श्लाघनीयस्य विक्रमैः ॥ अतिदीर्घस्य कालस्य तुष्टोऽसि परिकीर्तनात् ॥ २१ ॥ तदिच्छेयमहं श्रोतुं विनाशं वानरर्षभाः ॥ आतुर्जटायुषस्तस्य जनस्थाननिवासिनः ॥ २२ ॥ बद्धाः । अन्योन्यं प्रत्येकं प्रत्येकं ॥ १० - १२ ॥ | कृतं हीति संबन्धः । इत्यङ्गदोब्रवीदितिसंबन्धः ॥ १५ परमां गतिं मुक्तिमित्यर्थः ॥ १३–१४ ॥ रामल- - १६ ॥ समीक्ष्य ज्ञात्वेत्यर्थः । ज्ञानं च वचनश्रवणं क्ष्मणयोरित्यादि ॥ रामवनवासमारभ्य प्रायोपवेशप- | वानराणां दर्शनं च । अस्य श्लोकस्यानन्तरं सर्गसमा- र्यन्तं यदस्ति तत्सर्वमिदं विकृतं कैकेय्या वरदानेन ! प्तिर्भवितुमर्हति ॥ १७ ॥ तीक्ष्णतुण्ड : तीक्ष्णमुखः । स्त्यक्त्वापि यथाराम स्यप्रियंकुर्वन्ति तथावयं करिष्यामइतिशेषः ॥ अन्योन्यमुपकुर्वन्ति शिष्टाः । ततस्तस्यरामस्योपकारार्थ आत्मना स्वस्वप्रयत्नेन आत्मानंदेहंत्यजत | स० स्नेहयन्त्रिताः उत्तमेषुस्नेहो भक्तिः | मध्यमेषुस्नेहः प्रीतिः । अधमेषु कारुण्यं कृपा । त्यजतेतितृतीयान्तं जटायुषोविशेषणं | आत्मानं शरीरं । आत्मना मनसा ॥ १०-११ ॥ ति० ननु प्राणत्यागेन कथंरामस्यसंतोषोतआह - प्रियमिति | हियतः जटायुषा प्राणांस्त्यजता प्रियंकृतमिति रामस्य मतमितिशेषः । तथाऽस्मन्मरणे - नापि रामस्तथा मंस्यतीतिभावः ॥ ११ ॥ स० सामान्यतस्तिर्यक्स्वामित्वंसुप्रीवस्येति सुग्रीवभयान्मुक्तइति जटायुषंप्रति वचन- मुचितमितिभावः । यद्वा स्वेषांसुग्रीवाद्भयंयथा तथा सर्वेषामपि भयंतस्मादिति भ्रान्तिपरवशतयाऽङ्गदेनैवमुक्त मितिमंतव्यं ॥ सुग्रीवभंयात् सुग्रीवस्य भयं स्वकार्याकरणे यस्मात्सतथा रामः तस्मात् । मुक्तः शरीरात् । परमांगतिंगतइत्यन्वयः । अनेन सुग्रीवोपि परतन्त्रइति भीतोस्मान्भीषयतीतिसूच्यते ॥ १३ ॥ ति० जटायुषोविनाशेन द्रागितिशेषः । यदिपुनर्मुहूर्त पपि युद्धेरा वर्णनिरुन्ध्यात्तदा रामदृग्गोचरोरावणः सीतां नहरेदितिभावः । राज्ञोदशरथस्यच द्राग्विनाशेन । यदि पक्षमात्रमपि राजजीवनं स्यात्तदा रामंप्रत्यानयेदेवेतिभावः । वैदेहीहरणंतु स्पष्टमेव वानराणांप्राणसंशयकारणं ॥ १४ ॥ रामानु० तदसुखमिति | श्रुत्वेतिशेषः । सगृध्रराडितिसम्यक् । अन्यथा वृत्तभङ्गः स्यात् । केषुचित्कोशेष्वस्यश्लोकस्यानन्तरं सर्गकरणंदृश्यते केषुचित्सूर्यांशु दग्धपक्षत्वादित्यस्यानन्तरंदृश्यते । प्रायेण सर्गसमाप्तिद्योतकवृत्तभेदसद्भावात्तदसुख मितिश्लोकानन्तरं सर्गकरणमुपपन्नसितिप्रती- यते ॥१७॥ स० गृध्रस्य खानुजमरणश्रवणतोङ्ग स्मरणं नास्तीतिसूचयितुं कविः पुनः तीक्ष्णतुण्डोवचनमब्रवी दितिवदति - तत्त्विति । या पूर्वेवानरान्प्रत्युदाहृतवानिति अत्रतु अङ्गदस्यमुखोद्गतं श्रुत्वा वचनमब्रवीदित्युक्त्या राजपुत्रवेनाङ्गदमात्रंप्रत्युक्तिरिति नपुनरु- क्तिः ॥ १८ ॥ ति० कोघोषयति समयाप्रष्टव्यइतिशेषः ॥ १९ ॥ स० रावणस्य ऋषिकुलजत्वेनाभ्यर्हितत्वाद्राक्षसगृध्रयोरि- तियुक्तं ॥ ति० अवतारितुमिच्छेयं । आत्मानमितिशेषः ॥ २० ॥ ति० अवतारणफलमाह - यवीयसइति कनिष्ठस्येत्यर्थः ॥ २१ ॥ ति० श्रोतुमिच्छेयं । युष्मत्समीपमागत्ये तिशेषः ॥ २२ ॥ ति० तस्येति । अन्वयस्तुयस्यरामः प्रियः पुत्रः स दशरथो [पा०] १ च. मरणेगताः• २ क. ख. घ. - ट. वसमरण्ये ३ क. वधस्तथा ४ क. रामकोपाचसर्वेषां. ५ ङ. – ट. रक्षसांच. ६ ङ. छ. झ. ट. इदंच. ७ ङ च छ. झ ञ ट निरीक्ष्य ८ छ. झ ञ ट चकितमतिः ९ ग. ङ.―ट. १० च. ज. ततः ग. इतिश्रुत्वा. ११ छ. झ ट तथा. १२ छ. ज. महाखगः. १३ क. ग. ङ. ट. प्रियतरस्य मे. १४ ङ. –ज, न. चिरायाद्य. १५ क. - ट. परितुष्टोस्मिकीर्तनातू. गृध्रराजः. सर्गः ५७ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २०३ तैस्यैव च मम भ्रातुः सखा दशरथः कथम् ॥ यस्य रामः प्रियः पुत्रो ज्येष्ठो गुरुजनप्रियः ॥२३॥ सूर्यांशुदग्धपक्षत्वान्न शैक्नोम्युपसर्पितुम् || इच्छेयं पर्वतादस्मदैवतर्तुमरिन्दमाः ॥ २४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये किष्किन्धाकाण्डे षट्पञ्चाशः सर्गः ॥ ५६ ॥ सप्तपञ्चाशः सर्गः ॥ ५७ ॥ अङ्गदेन संपातेः पर्वतादवतारणपूर्वकं तंप्रति रामवनप्रवेशादिस्वप्रायोपवेशान्तनिखिलवृत्तान्त निवेदनम् ॥ १ ॥ शोकाद्धष्टस्वरमपि श्रुत्वा ते हरियूथपाः || श्रद्दधुनैव तद्वाक्यं कर्मणा तस्य शङ्किताः ॥ १ ॥ ते प्रायमुपविष्टास्तु दृष्ट्वा गृधं प्लवङ्गमाः || चक्रुर्बुद्धिं तदा रौद्रां सर्वान्नो भक्षयिष्यति ॥ २ ॥ सर्वथा प्रायमासीनान्यदि नो भक्षयिष्यति ॥ कृतकृत्या भविष्यामः क्षिप्रं सिद्धिमितो गताः ॥ ३॥ एतां बुद्धिं तँतचक्रुः सर्वे ते वानरर्षभाः ॥ अवतार्य गिरेः शृङ्गामाहाङ्गदस्तदा ॥ ४ ॥ बभूवर्क्षरजा नाम वानरेन्द्र प्रतापवान् ॥ ममार्यः पार्थिवः पक्षिन्धार्मिकस्तस्य चात्मजौ ॥ ५ ॥ सुग्रीवश्चैव वाली च पुत्रावोघबलावुभौ || लोके विश्रुतकर्माभूद्राजा वाली पिता मम ॥ ६ ॥ राजा कृत्स्त्रस्य जगत इक्ष्वाकूणां महारथः ॥ रामो दाशरथिः श्रीमान्प्रविष्टो दण्डकावनम् ॥ ७ ॥ लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया || पितुर्निदेशनिरतो धर्म्य पन्थानमाश्रितः ॥ तस्य भार्या जनस्थानाद्रावणेन हता बलात् ॥ ८ ॥ रामस्य तु पितुर्मित्रं जटायुर्नाम गृध्रराट् || ददर्श सीतां वैदेहीं ह्रियमाणां विहायसा ॥ ९ ॥ " वफास्ये वदनं तुण्डं " इत्यमरः ॥ १८-२४ ।। अत्र “कथमासीज्जनस्थाने युद्धं राक्षसगृध्रयोः” “सखा दशरथः कथं ” इत्येवमनुवादात्पूर्वमिदमप्यङ्गदेनो- मिति " अथ संपातिप्रश्नोत्तरं सप्तपञ्चाशे - शोकादित्यादि । कर्मणा हिंसाकर्मणा ॥१॥ रौद्रां आमत्यागाध्यवसाय- रूपत्वेन क्रूरां ॥ २-४ ॥ आर्यः पितामहः । आत्मजौ ध्येयम् ॥ इति श्रीगोविन्दराजविरचिते औरसौ ॥ ५ ॥ ओघबलौ ओघसङ्ख्याकपुरुषबलौ । ओघसङ्ख्या च पूर्वोक्ता ||६-८|| रामस्य तु पितुर्मि- | त्रमिति कथनात् मैत्रीप्रकारं तु न जानामीत्युक्तं भवति ममभ्रातुस्तस्यैवजटायुषःसखा । अतस्तत्स्नेहात्प्रयतमानस्य तस्यजनस्थानवासिनः तस्य प्रसिद्धविक्रमस्य । जटायुषोविनाशः कथ. मभवदिति तस्यविनाशं श्रोतुमिच्छेयमिति । कथंसखा इत्यन्वयस्तुनोचितः । तदुत्तरस्याप्रेऽभावात् ॥ शि० यस्यरामःपुत्रः सं ममभ्रातुःसखा दशरथः कथंलोकान्तरंगतइतिशेषः ॥ २२ २३ ॥ ति० अवतर्तुं अवतारयितुं | स० अवतर्तुं अवतरितुं । आगमशासनमनित्यमितिवा तृ इतिहखान्तधातोरनिङ्कवाद्वा तद्रूपं । विस्तृतंचैतत्तत्रताराथेत्यनुव्याख्यानव्याख्यासुधापरिमले । ततोनुसन्धेयमिति ॥ २४ ॥ इतिषट्पञ्चाशः सर्गः ॥ ५६ ॥ श्रीमद्रामायणभूषणे मुक्ताहाराख्याने किष्किन्धाका- ण्डव्याख्याने षट्पञ्चाशः सर्गः ॥ ५६ ॥ ति० भ्रष्टस्वरं भक्षणवचनस्वरापेक्षया भ्रष्टस्वरमित्यर्थः । तेनखरेण यद्यपि सनिश्चितशोकः परितुष्टो स्मीतिश्रद्धेयवचनोभवति । तथापि नश्रद्दधुः यतस्तस्यकर्मणाशङ्किताः । भक्षणार्थं वञ्चनमेव करोतीति बुद्ध्येतिभावः ॥ स० कर्मणा मृतान्भक्षयिष्यामीतिव्या- हरणेन ॥ १ ॥ ति० सिद्धिं मरणरूपां ॥ ३ ॥ ति० एतांबुद्धिं भक्षणाभीष्टत्वबुद्धिं ॥ ४ ॥ ति० पार्थिवः वानराणामितिशेषः ॥ ५ ॥ ति० घनबलौ बहुबलौ ॥ ६ ॥ [ पा० ] १ ख. तस्यचैव. २ क. ग. ङ. छ. झ ञ ट . शक्नोमिविसर्पितुं. ख. शक्नोम्यपसर्पितुं. घ. शक्तोस्मिविसर्पितुं. ३ घ. दवतर्वुलवंगमाः ४ क. ग. ङ. – ट. श्रुलावानरयूथपाः ५ ग. क्रूरां. ६ च. सर्वांश्च ७ ग. तदाचक्रुः . ८ ङ.–ट॰ हरियूथपाः. "९ क. ग. घ. च. – झ. ट. बभूवर्क्षरजोनाम. १० ग. पूर्वकः ११ क. ख. ङ. – ट. पक्षिन्धार्मिकौतस्य. ग. ख्यातोधार्मिकः. १२ क. पुत्रौदेवबलौमतौ. ख. पुत्रौदेवबलान्वितौ. ग. पुत्रौतुल्यबलावुभौ• छ. झ. ट. पुत्रौघनबलावुभौ. १३ घ. महाबलः १४ ग. ङ.-ट. सह. .२०४ श्रीमद्वाल्मीकिरामायणम् । • [ किष्किन्धाकाण्डम् ४ रावणं विरथं कृत्वा स्थापयित्वा च मैथिलीम् ॥ परिश्रान्तश्च वृद्धश्च रावणेन हतो रणे ॥ १० ॥ एवं गृध्रो तस्तेन रावणेन बलीयसा || संस्कृतश्चापि रामेण गतश्च गतिमुत्तमाम् ॥ ११ ॥ ततो मम पितृव्येण सुग्रीवेण महात्मना ॥ चकार राघवः सख्यं सोऽवधीत्पितरं मम ॥ १२ ॥ मम पित्रा विरुद्धो हि सुग्रीवः सचिवैः सह ॥ निहत्य वालिनं रामस्ततस्तमभिषेचयत् ॥ १३ ॥ स राज्ये स्थापितस्तेन सुग्रीवो वानराधिपः ॥ राजा वानरमुख्यानां येर्ने प्रस्थापिता वयम् ॥ १४ ॥ एवं रामप्रयुक्तास्तु मार्गमाणास्ततस्ततः ॥ वैदेहीं नाधिगच्छामो रात्रौ सूर्यप्रभामिव ॥ १५ ॥ ते वयं दण्डकारण्यं विचित्य सुसमाहिताः ॥ अज्ञानात्तु प्रविष्टाः स्म धर्मिण्या विवृतं बिलम् ||१६|| मयस्य मायाविहितं तद्विलं च विचिन्वताम् || व्यतीतस्तत्र नो मासो यो राज्ञा समयः कृतः ॥१७॥ ते वयं कपिराजस्य सर्वे वचनकारिणः ॥ कृतां संस्थामतिक्रान्ता भयात्प्रायमुपास्महे ॥ १८ ॥ क्रुद्धे तस्मिंस्तु काकुत्स्थे सुग्रीवे च सलक्ष्मणे ॥ गतानामपि सर्वेषां तत्र नो नास्ति जीवितम् ॥ १९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे सप्तपञ्चाशः सर्गः ॥ ५७ ॥ अष्टपञ्चाशः सर्गः ॥ ५८ ॥ अङ्गदंप्रतिसंपातिना परस्परबलपरीक्षणाय जटायुषासह सूर्यमण्डलसमीपगमने सौरातपसंतप्तस्यजटायुषः परिरक्षणाय स्वेन तदुपरिस्वपक्षप्रसारणे स्वस्य सौरातप निर्दग्धपक्षतया विन्ध्यगिरौ पतननिवेदनम् ॥ १ ॥ अङ्गदेन सीतावृत्तान्तपरि- ज्ञानंपृष्टेनतेन कदाचन रावणेननीयमानायाः कस्याश्चित्तरुण्याः स्वस्य परिज्ञाननिवेदनेनसह तयारामनामोत्कीर्तनेन तस्याः सीतात्वनिर्धारणोक्तिः ॥ २ ॥ तथा तंप्रति स्वस्य दूरदर्शित्वोपपादनपूर्वकं लङ्कायाः शतयोजनोत्तरस्थत्वकथनेनसह तन्त्र तदानीं सीतायारावणस्यचावस्थाननिवेदनम् ॥ ३ ॥ संपातिना जटायुषेजलदानाय स्वस्य समुद्रप्रापणंप्रार्थितैर्वानरस्त समुद्रप्रापणेन पुनःपूर्वतनदेशं प्रत्यानयनम् ॥ ४ ॥ इत्युक्तः करुणं वाक्यं वानरैस्त्यक्तजीवितैः ॥ सँवाप्पो वानरान्गृधः प्रत्युवाच महास्वनः ॥ १ ॥ यवीयान्मम स भ्राता जटायुर्नाम वानराः || यमाख्यात हतं युद्धे रावणेन बलीयसा ॥ २ ॥ वृद्धभावादपक्षत्वाच्छृण्वंस्तदपि मर्पये ॥ न हि मे शैक्तिरस्त्यद्य भ्रातुर्वैरविमोक्षणे ॥ ३ ॥ पुरा वृत्रवधे वृत्ते परस्परजयैषिणौ ॥ आदित्यमुपयातौ खो ज्वलन्तं रश्मिमालिनम् ॥ ४ ॥ ।। ९-१३ ।। अभिषेचयत् अभ्यषेचयत् ॥ १४-१७॥ अथ संपातिना सीतास्थानकथनमष्टपञ्चाशे- संस्थां व्यवस्थां ।। १८-१९ ।। इति श्रीगोविन्दराज - इत्युक्त इत्यादि ॥ १ ॥ आख्यात भूते लोट् विरचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने कि- ॥ २–३ ॥ पुरेति परस्परवेगातिशयख्यापनपरावि- ष्किन्धाकाण्डव्याख्याने सप्तपञ्चाशः सर्गः ॥ ५७ ॥ | त्यर्थः । आदित्यमुपयातौ सूर्यसमीपंगतौ स्वः ॥४॥ ति० स्थापयित्वा भूमावितिशेषः ॥ १० ॥ ति० निरुद्धः निरुद्धराज्य: ॥ १३ ॥ इतिसप्तपञ्चाशः सर्गः ॥ ५७ ॥ ती० सबाष्पंधारयन्क्रुद्धइतिपाठे क्रोधोरावणविषयः ॥ ति० लक्तजीवितैः त्यतजीवितनाशभयैः ॥ १ ॥ ति० आख्यात आख्या- तवन्तः ॥ २ ॥ स० पूर्वशक्तियुक्तस्यत वेदानीमशक्तिः कुतइत्यतो निमित्त माह — पुरेति । पुरावृत्रवधे इतिकालविशेषकथनार्थमेव नवृत्रवधस्यप्रकृतोपयोगकथन मिति मानसमायसनीयं । स्वइत्युत्तम पुरुष द्विवचनमेकत्र | अपरत्र स्मेतिपाठः । तस्यचावसीदतीत्य- नेनान्वयः । ततोलडर्थकता । यदि बहुपुस्तकसंपुटीयुं स्वरितिवर्तेत तदा स्वरन्तरिक्षंगृह्यते । अन्तरिक्षा दिपदमपरिक्षिपन्परिक्षि- [पा० ] १ ङ. - ट. जगाम २ छ. झ ञ ट निरुद्धोहि. ३ ख. घ. –ट वानरेश्वरः क. ग. प्लवगेश्वरः ४ छ. झ. ट. तेन. ५ ख. प्रयुक्ताच. ६ घ. दण्डकारण्ये. ७ क. ख. घ. —ट. धरण्याविवृतं. ग. धरण्यांविवृतं. ८ ग. कृतसंस्थां.. ९ ङ. – ज. ञ. मुपाश्रिताः झ ट मुपासिताः. १० ख. घ. च. सबाष्पान्. क. सबाष्पनयनान्गृध्रः. १२ ख. घ. शक्तिरयास्ति १३ क. – ट. सचाईंचजयैषिणौ १४ ख मुपयातौस्म. ११ ग. महाबलः

+

सर्गः ५८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २०५ आवृत्याऽऽकाश मांगें तु जवेन से गतौ भृशम् ॥ मध्यं प्राप्ते दिनकरे जटायुरवसीदति ॥ ५ ॥ तमहं भ्रातरं दृष्ट्वा सूर्यरश्मिभिरर्दितम् || पक्षाभ्यां छादयामास स्नेहात्परमविलः ॥ ६ ॥ निर्दग्धपक्षः पतितो विन्ध्येहं वानरर्षभाः || अहमस्मिन्वसन्भ्रातुः प्रवृत्ति नोपलक्षये ॥ ७ ॥ जटायुषस्त्वेवमुक्तो भ्रात्रा संपातिना तदा ॥ युवराजो महाप्राज्ञः प्रत्युवाचाङ्गदस्तदा ॥ ८ ॥ जटायुषो यदि भ्राता श्रुतं ते गदितं मया || आख्याहि यदि जानासि निलयं तस्य रक्षसः ॥९॥ अदीर्घदर्शनं "तं वै रावणं रौक्षसाधिपम् || अन्तिके यदि वा दूरे यदि जानासि शंस नः ॥१०॥ ततोऽब्रवीन्महातेज़ा 'ज्येष्ठो भ्राता जटायुषः ॥ आत्मानुरूपं वचनं वानरान्संग्रहर्षयन् ।। ११ ।। . निर्दग्धपक्षो गृध्रोऽहं हीनैवीर्यः प्लवङ्गमाः ॥ वाङमात्रेण तु रामस्य करिष्ये साह्यमुत्तमम् ॥ १२ ॥ जानामि वारुणाँल्लोकान्विष्णो त्रैविक्रमानपि ॥ मँहासुरविमर्दान्वाऽप्यमृतस्य च मन्थनम् ॥ १३ ॥ रामस्य यदिदं कार्य कर्तव्यं प्रथमं मया ॥ जरया च हृतं तेजः प्राणाञ्च शिथिला-मम ॥ १४ ॥ आवृत्त्या मण्डलगत्या | स्मशब्दस्य अवसीदतीत्यनेन | अदीर्घदर्शनं आगाम्यनर्थानवेक्षकं ॥ १०-१२ ॥ संबन्धः ||५|| छादयामास आच्छादयं ।। ६–९ ॥ वारुणान् लोकान् । अतलवितलादिलोकान् । त्रैवि- पंश्च खःपर्द कविरवगमयाञ्चकार भूम्यांमङ्गलं गगनगमनान्तरायापनुत्त्यै कृतमिति । स्वश्शब्दस्यमङ्गलार्थकत्वंतु स्वशब्दस्यमङ्ग- लार्थवादादौ स्वरव्ययमिति प्रयोगइत्यमरभानुदीक्षित व्याख्यातोऽवसेयं ॥ तत्पक्षे वसन्ददर्शेत्यादिवत्कियाप्रबन्धे लडित लडेव लडर्थइतिबोध्यं । जयैषिणौ परस्परंस्पर्धयाराज्यंपणकृत्वा वेगेनंजयाभिलाषौ उपयातौ । प्रातरितिशेषः । भ्रातरंयवीयांसं परमवि- ह्वलः मरिष्यतीतिचश्चलचेताः । स्नेहात्पक्षाभ्यामाच्छादयामासं | आच्छादयां आसं इतिपदद्वयं । नित्ययोगादामन्तेनास्तेराच्छादि- तवानिति तदर्थः ॥ यत्तु नागोजिभट्टेन पुरा पूर्व वृत्रववृतेसति जटायुरहंच जयैषिणौ वृत्रवधेनेन्द्रस्यातिप्रबलत्वंनिर्णीय तज्जयै- षिणौभूला प्रथममाकाशमार्गेण स्वर्गगतौ ततोगरुडवद्भृशं जवेन तंविजित्य प्रत्यावर्त्याऽऽदित्यंदर्पादुपयातौखः । अथ तमुपयात- योरावयोर्मध्ये जटायुस्सवितरिमध्यं प्राप्तेऽवसीदतिस्मेतिकतकः ॥ अन्येतु - जयेषिणौ परस्परजयेषिणौ येनोत्पत्य आदित्यः प्रथमं - प्राप्यते आवयोः प्रबलइति प्रतिज्ञापूर्वमितिशेषइत्याहुः । तेषामावृत्येतिपदस्य इन्द्रप्रसङ्गस्यचासंगति रित्युक्तं । तदिदमाभाणकंना- तिवर्तते " गुणादोषायन्ते " "आत्मदोषंनपश्यति" इति । कतकमतमेवतन्मतमितिभाति पुनः खमतानुपन्यासाददूषितत्वांच | तञ्चसौवासौवसंमतप्रामाण्य कभारतविरुद्धं । तथाहि वनपर्वणिसंपातिवाक्ये – “संपातिर्नामतस्याहं ज्येष्ठो भ्राताजटायुषः । अन्यो- न्यस्पर्धयाऽऽरूढावावामादित्यसंसदम् । ततोदग्धाविमौपक्षौ नदग्धौतुजटायुषः ” इति । भारतानुयायिवाल्मीकि रामायणसंग्रह- रूपसंग्रहरामायणेच —" अरुणस्य सुतावावां तरुणवे ( ति ) नगर्वितौ । निजराज्यंपणकृत्वा पर्येक्षावहिवेगिताम् । आवामनुग- तौसूर्यमुदयन्तमथोदये । आमध्याहगतेः शौर्यात्ततो मोहोमहानभूत् । " इत्युक्तेः । प्रत्यावर्तनंपतत्रिधर्मः | इन्द्रकथायाश्च कालविशेषप्रतिपत्तिजनकतामात्रेणोक्तिसंभवाद्दूषणस्यालग्नत्वादन्यपक्षएव श्रेयानितिदिक् । शि० छादयामास अतिशोकेनवि- क्षिप्तचित्तत्वात्परोक्षक्रियानिर्देशः ॥ ४–६ ॥ स० यदि जटायुषोभ्रातेतिगदितं तर्हि मयाश्रुतं | रामसेवानुबन्धिनस्तत्संभा ष्यत्वेन तववचनस्यश्राव्यत्वमितिभावः | यदि तस्य तवयवीयसोभ्रातुर्घातकस्य रक्षसोनिलयंजानासि तर्ह्याख्याहीत्यन्वयः । तस्येत्युक्त्या नइवतवापि तत्स्थानंतद्वधश्च ज्ञीप्सितमीप्सितश्चेतिसूचयति ॥ ९ ॥ स० यदिद्वयस्य दूरेअन्तिकेइति पदद्वयेनान्व- यः ॥ १० ॥ रामानु० त्रैविक्रमान् त्रिविक्रममितान् | गोबलीवर्दन्यायेन त्रिविक्रमशब्द उपरितनलोकमात्रवाची ॥ ति० वारुणाल्लोकान् जलप्रधानाँल्लोकान् | अमृतस्यमन्थनंच अनेनच ब्रह्माहरादिक्षणमारभ्यैतत्क्षणपर्यन्तं सर्ववृत्तान्तज्ञत्वं स्वस्यनिवे- दितं ॥ स० त्रयश्चते विक्रमाथ त्रिविक्रमाः त्रयः पादविक्षेपाः तदाक्रान्ताः भूरादिलोकास्त्रैविक्रमाः | विष्णोर्वा मनस्य | यद्वा [ पा० ] १ घ. ङ. छ. झ. ट. मार्गेण च. मार्गेतु. ख. मार्गेच. २ छ. – ट. स्वर्गतौ ३ ग. प्राप्तेसवितरि • ख. प्रातेतुसू- र्येच. ङ.-ट. प्राप्तेतुसूर्येतु. ४ च. ज. छादयाम्येवं. ङ. ञ. छादयाम्येनं. ५ क. ख. ग. ङ. – ट. विह्वलं. ६ झ. निर्दग्ध- पत्रः. ७ ख. विन्ध्येस्मिन्. ८ क. – घ. वानरोत्तमाः ९ च. – ट. अदीर्घदर्शिनं. १० क. ख. घ. ङ. तंवा. ग. तत्र, ११ क. –च. ज. अ. राक्षसेश्वरं. छ. झ. ट. राक्षसाघमं. १२ क. ग. ङ. च. छ. झ. ञ. ट. भ्राताज्येष्ठो. १३ ग. ङ. – ट. गतवीर्यः १४ ङ. – ट. वाड्यात्रेणापि १५ ग. ङ. च. ज. ज. प्रियमुत्तमं. १६ छ. झ ट देवासुरविमर्दाश्चामृतस्य विमन्थनं. ख. देवासुरविमर्दाश्चाप्यमृतस्य ङ च ज ञ देवासुरविमर्दान्वायमृतस्यापिमन्थनं. १७ ग. दयितं. १८ ग.. जरयातु. क. ख. घ. जरयापहृतं. २०६ श्रीमद्वाल्मीकि रामायणम् । [ किष्किन्धाकाण्डम् ४ तरुणी रूपसंपन्ना सर्वाभरणभूषिता | हियमाणा मया दृष्टा रावणेन दुरात्मना ॥ १५ ॥ क्रोशन्ती रामरामेति लक्ष्मणेति च भामिनी ॥ भूषणान्यपविध्यन्ती गात्राणि च विन्वती ॥१६॥ सूर्यप्रभेव शैलाग्रे तस्याः कौशेयमुत्तमम् || असिते राक्षसे भाति यथा वा तडिदम्बुदे ॥ १७ ॥ तां तु सीतामहं मन्ये रामस्य परिकीर्तनात् ॥ श्रूयतां मे कथयतो निलयं तस्य रक्षसः ॥ १८ ॥ पुत्रो विश्रवसः साक्षाद्धाता वैश्रवणस्य च ॥ अध्यास्ते नगरीं लङ्कां रावणो नाम राक्षसः ॥ १९ ॥ इतो द्वीपे : समुद्रस्य संपूर्णे शतयोजने ॥ तल्लिकापुरी रम्या निर्मिता विश्वकर्मणा ॥ २० ॥ जाम्बूनदमयैर्द्वारैश्चित्रैः काञ्चनवेदिकैः ॥ [ [प्रसादैर्हेमवर्णैश्च महद्भिः सुसमा कृता ] ॥ प्राकारेणार्कवर्णेन महता सुसमावृता ॥ २१ ॥ तस्यां वसति वैदेही दीना कौशेयवासिनी ॥ रावणान्तः पुरे रुद्धा राक्षसीभिः सुरक्षिता ॥ २२ ॥ जनकस्यात्मजां राज्ञस्तत्र द्रक्ष्यथ मैथिलीम् ॥ लङ्कायामथ गुप्तायां सागरेण समन्ततः ॥ २३ ॥ संप्राप्य सागरस्यान्तं संपूर्ण शतयोजनम् ॥ आसाद्य दक्षिणं तीरं ततो द्रक्षथ रावणम् ॥ २४ ॥ तत्रैव त्वरिताः क्षिप्रं विक्रमध्वं प्लवङ्गमाः ॥ ज्ञानेन खलु पश्यामि दृष्ट्वा प्रत्यागमिष्यथ ॥ २५ ॥ आद्यः पन्थाः कुलिङ्गानां ये चान्ये धान्यजीविनः ॥ द्वितीयो 'बैंलिभोजानां ये च वृक्षफैलाशिनः ॥२६॥ भासास्तृतीयं गच्छन्ति क्रौञ्चाश्च कुरैः सह ॥ श्येनाश्चतुर्थं गच्छन्ति गृध्रा गच्छन्ति पञ्चमम् ||२७|| बलवीर्योपपन्नानां रूपयौवनशालिनाम् ॥ षष्ठस्तु पन्था हंसानां वैनतेयगतिः परा ॥ वैनतेयाच नो जन्म सर्वेषां वानरर्षभाः ॥ २८ ॥ " क्रमान् त्रिविक्रममितानुपरितनलोकानित्यर्थ: । महा- ! पक्षिविशेषाः कुलिङ्गाः । ये चान्ये धान्यजीविन इति सुरविन देवासुर संग्रामान् ॥ १३ – १५ ॥ वचनात् । बलिभोजानां काकानां ॥ २६ ॥ भासा अपविध्यन्ती छेदयन्ती ।। १६-१८ ॥ अध्यास्ते । जलवायसाः । “ भासस्तु जलवायसः इति निघ- “ अधिशीस्थासां कर्म " इति नगर्याः कर्मत्वं टुः । श्येनविशेषा इत्यप्याहुः २७ ॥ वैनतेयात् ॥ १९–२४ ॥ विक्रमध्वं । वेः पादविहरणे " गरुडात् । नः अस्माकं । जन्मउत्पत्तिः । तेन तस्यं इत्यामनेपदं । ज्ञानेन दिव्यज्ञानेन ॥ २५ ॥ दूरस्थ - या सप्तमी गतिः सैवास्माकमपीत्यर्थः । नन्वारण्य - दर्शनं भवतः कुतो जातं तत्राह — आद्य इत्यादिना ॥ काण्डे — “ द्वौ पुत्रौ विनतायास्तु गरुडोऽरुण एव कुलिङ्गानां भूमिप्रत्यासन्नगगनचारिणां । धान्यजीविनः च । तस्माजातोहमरुणात्संपातिस्तु ममाग्रज : " इति 'विष्णोर्लोकान् श्रीभागातिरिक्तान् श्वेतद्वीपादीन् । त्रैविक्रमान् त्रिविक्रमाक्रान्तान् । अतोनैकदेशान्वयक्लेशः ॥ १३ ॥ रामानु० तस्याउत्तमंकौशेयं असितेराक्षसे शैला ग्रे सूर्यप्रभेवभाति । अंबुदइवासिते राक्षसे विद्युद्यथा तथाभातीतियोजना ॥ १७ ॥ स० रामस्य रामेतिनाम्नः | परिकीर्तनातू उच्चारातू । क्लेशसमये पतिनामग्रहणस्यादोषत्वात् । 'भार्या पतेरपि' इत्यस्य स्वस्थचेत- स्कभार्यापरत्वात् । नित्यापरोक्षीकृताध्यक्षत्वेन ' दूराद्धूतेच ' इति प्रकृतिभावाभावाद्रामरामेतिसंभवति । अनेन प्रकृतिभावाभा- वेन सीताप्रकृतिभावाभावोपि ध्वन्यते । स्मृतिमात्रले नानाहानरूपत्वाद्वा तच्छास्त्रागोचरत्वात्प्रकृतिभावाभावः । 'तद्दूरे तद्वन्तिके " इत्येकतरनिष्कर्षस्यदुष्करत्वाद्वा नप्रकृतिभावःप्रगृह्यसंज्ञायां " द्रुतप्रगृह्याः – ” इत्यादिना ॥ १८ ॥ स० कुबेरन- गरीलाद्विश्वकर्म निर्माण युक्तम् ॥ २० ॥ स० राक्षसीभिरिति । अनेनाधुनापि नमर्यादाविपर्यासइतिथोत्यते ॥ २२ ॥ कतक० लङ्कायामभिगुप्तायामित्यादिश्लोकद्वयं प्रक्षिप्तं ॥ २३-२४ ॥ स० ज्ञानेन ज्ञायतेऽनेनेतिज्ञानं दिव्यंचक्षुः । पश्यामि जानामि । ति० देवयोनित्वेन दिव्यज्ञानेन यूयंतांदृष्ट्वा प्रत्यागमिष्यथेत्यपि पश्यामि । अतोनिस्संशयंगच्छतेतिशेषः ॥ २५ ॥ ति० अंथ स्वस्यदेवयोनित्वप्रदर्शनशेषतया पक्षिमार्गाना - आयइति ॥ पन्थाः आकाशमार्गः ॥ २६ ॥ ' [ पा० ] १ ङ. च. छ. झ ञ ट . यथा विद्यु दिवांबरे २ क. ख. ङ. - ट. द्वीपे. ३ ख. काञ्चनवेदिभिः ४ ङ.–ट. पुस्तकेष्विदमदृश्यते. ५ ङ. च. ज. — ट. चसमन्विता. ग. सुसमाहिता. ६ ङ. - ट. राज्ञस्तस्यां. ७ ग. छ. ञ. ट. सागरस्यान्ते. ८ ग. ड. च. छ. ञ. ट. संपूर्णेशतयोजने. ९ क. ङ. – ज. ज. ट. कूलं. १० ग. बलिपुष्टानां. ङ. च. ट. बलिभोज्यानां ११ ङ. -ट. फलाशनाः ✔ सर्गः ५९ ] श्रीमद्गोविन्दराजी यव्याख्यासमलंकृतम् । २०७ इहस्थोऽहं प्रपश्यामि रावणं जानकीं तथा ॥ अस्माकमपि सौवर्ण दिव्यं चक्षुर्बलं तथा ॥ २९ ॥ तस्मादाहारवीर्येण निसर्गेण च वानराः ॥ आयोजनशतात्साग्राद्वयं पश्याम नित्यशः ॥ ३० ॥ अस्माकं विहिता वृत्तिर्निसर्गेण च दूरतः ॥ विहिता पोदमले तु वृत्तिश्चरणयोधिनाम् ॥ ३१ ॥ गैर्हितं तु कृतं कर्म येन स्म पिर्शिताशिना || प्रतीकार्य च मे तस्य वैरं तुः कृतं भवेत् ॥ ३२ ॥ उपायो दृश्यतां कश्चिल्लङ्घने लवणाम्भसः ॥ अॅभिगम्य तु वैदेहीं समृद्धार्था गमिष्यथ ॥ ३३ ॥ समुद्रं नेतुमिच्छामि भवद्भिर्वरुणालयम् || प्रदास्याम्युदकं भ्रातुः स्वर्गतस्य महात्मनः ॥ ३४ ॥ ततो नीत्वा तु तं देशं तीरं नदनदीपतेः ॥ निर्दग्धपक्षं संपाति वीनराः सुमहौजसः ॥ ३५ ॥ पुनः प्रत्यानयित्वा च तं देशं पतगेश्वरम् || बभूवुर्वानरा हृष्टाः प्रवृत्तिमुपलभ्य ते ॥ ३६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे अष्टपञ्चाशः सर्गः ॥ ५८ ॥ एकोनषष्टितमः सर्गः ॥ ५९ ॥ जांबवता संपातिप्रति रावणेन सीताहरणावगमप्रकारप्रश्नः ॥ १ ॥ स्वस्थाहारानयनाय समुद्रंगतवता तत्रकेनचिद्रक्ष- सानीयमानां कांचन काञ्चनप्रभतिरुणीं दृष्टवता पश्चान्महर्षिवचसा तयोःसीतारावणभावंज्ञातवता सुपार्श्वनाम्नास्व पुत्रेण स्वस्मै एतद्वृत्तान्तनिवेदननिवेदनम् ॥ २ ॥ ततस्तदमृताखादं गृध्रराजेन भाषितम् || निशम्य मुदिता हृष्टास्ते वचः लवगर्षभाः ॥ १॥ बचनेन जटायुषोक्तेनेदं विरुद्धमिति चेन्न वैनतेया- | शेषः । अयं श्लोकः चरणयोधिनामित्यनन्तरं निवे- दित्यस्य विनतापुत्रादरुणादित्यर्थ इत्यदोषात् । वैनते- शनीयइत्याहुः ॥ ३२ ॥ एवं प्रासङ्गिकं परिसमाप्य यगतिरित्यत्र वैनतेययोररुणगरुडयोर्गतिरित्यर्थः । प्रकृतमाह - उपाय इति ॥ गमिष्यथेत्यत्र किष्किं- अनेन दिव्यज्ञानहेतुर्जन्मोत्कर्ष उक्तः ॥ २८ ॥ न न्धामितिशेषः ॥ ३३ ॥ नेतुमिच्छामि मामिति शेषः । केवलं दिव्यज्ञानं दिव्यचक्षुरप्यस्तीत्याह - इहस्थ | भवद्भिरिति करणे तृतीया ॥ ३४ ॥ तीरं देशं तीर- इति ॥ अपिशब्दो भिन्नक्रमः चक्षुरित्यनेन संबध्यते । प्रदेशमित्यर्थः । तं देशं संपात्यावासभूतं देशं । पुनः॑ सौवर्णमित्यनेन विशेषणेनातिदूरदर्शित्वमुक्तं ॥ २९ ॥ प्रत्यानयित्वा प्रवृत्तिं वृत्तान्तं । उपलभ्य ते वानराः आहारवीर्येण चक्षुष्याहारबलेनेत्यर्थः । निसर्गेण हृष्टा बभूवुः ॥ ३५ – ३६ ॥ इति श्रीगोविन्दरा सौवर्णत्वनिबन्धनस्वभावेन ॥ ३० ॥ वृत्तिः भक्ष्य- जविरचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने ग्रहणं । चरणयोधिनां कुक्कुटानां | पादमूले पादवि- किष्किन्धाकाण्डव्याख्याने अष्टपञ्चाशः सर्गः ॥५८॥ कीर्णप्रदेशे | वृत्तिः जीवन ॥ ३१ ॥ येन पिशिता- शिना गर्हितं कर्म सीतापहरणरूपं कृतं । मे भ्रातुर्हेतोः प्रतीकार्य तस्य वैरं कृतं प्रतिकृतं भवेत् । भवद्भिरिति अथ ततस्तदमृतास्वादमित्यारभ्य पञ्च सर्गाः प्रक्षिप्ताः । सर्वकोशेष्वदर्शनात् तान्विनापि कथासं 7 ति० ननु कथंलङ्कास्थासीतेति त्वयाज्ञातं तत्राह — इहस्थइति । सौपर्णे सुपर्णलिङ्गकचक्षुष्मती विद्यासिद्धिजं । साचविद्या बहुचब्राह्मणे तृतीय पञ्चिकायामुक्ता || शि० इहस्थोऽहंरावणंजानकींच प्रपश्यामि । तत्रहेतुः यथासौपर्णचक्षुर्बलंचदिव्यं तथा- ऽस्माकमपिदिव्यं ॥ २९ ॥ ति० साप्रात् किञ्चिदधिकात् योजनशतात् ॥ ३० ॥ ति० अस्माकंतु निसर्गेण जातिस्वभावेन । दूरतः दूरवर्तिदर्शनबलसंपादकेनभक्ष्यविशेषेण वृत्तिर्विहिता | धात्रेतिशेषः ॥ कुक्कुटादीनांतु स्वावासवृक्षमूलएव तावद्दूरदृष्टि- मात्रसंपादिकाच वृत्तिर्विहिता ॥ ३१ ॥ इत्यष्टपञ्चाशः सर्गः ॥ ५८

ति० तत् वदतः अनुवदन्तः | हृष्टाबभूवुरित्यर्थः ॥ वदतइत्यत्र नुमभावआर्षः ॥ [ पा० ] १ ख. ग. ड. - ट. सौपर्ण. २ ङ. च. छ. झ. ज. ट. वृक्षमूळेतु. स० अमृतस्खादं अमृतवन्मधुरं | ३ गर्हितं तुकृतंकर्मेतिश्लोकः क. ट, ६ द. पाठेषु. इहस्थोहंप्रपश्यामीति २९ तमलोकात्पूर्वेदृश्यते ४ झ. पिशिताशिनः. ५ घ. ङ. च. झ ञ ट भ्रातृकृतं. महत्. ७ ख अधिगम्यतु. ८ ख. च. छ. भविष्यथ ९ क ख ग. ङ. - उ. तीरे १० ज. वानरास्ते ११ ङ. ट. तं पुनः प्रापयित्वाचतंदेशं १२ ङ. च. ज. न. तत्रसंहृष्टास्ते. घ. चाभवन्हष्टास्ते. ग. छ. झ. ट. वदतोहटास्ते. श्रीमद्वाल्मीकि रामायणम् । [ किष्किन्धाकाण्डम् ४ जाम्बवान्वानरश्रेष्ठः सह सर्वैः प्लवङ्गमैः ॥ भूतलात्संहसोत्थाय गृध्रराजमथाब्रवीत् ॥ २ ॥ व सीता केन वा दृष्टा को वा हैरति मैथिलीम् ॥ तदाख्यातु भवान्सर्वं गतिर्भव वनौकसाम् ||३|| को दाशरथिबाणानां वज्रवेगनिपातिनाम् || स्वयं लक्ष्मणमुक्तानां न चिन्तयति विक्रमम् ।। ४ ।। से हरीन्प्रीतिसंयुक्ता सीताश्रुतिसमाहितान् || पुनराश्वासयन्त्रीत इदं वचनमब्रवीत् ॥ ५ ॥ श्रूयतामिह वैदेह्या यथा मे हरणं श्रुतम् ॥ येन चापि ममाख्यातं यत्र वाँऽऽयतलोचना ॥ ६ ॥ अहमसिन्गिरौ दुर्गे बहुयोजनमायते || चिरान्निपतितो वृद्धः क्षीणप्राणपराक्रमः ॥ ७ ॥ तं मामेवं गतं पुत्रः सुपार्श्वो नाम नामतः ॥ आहारेण यथाकालं बिभर्ति पततां वरः ॥ ८ ॥ तीक्ष्णकामास्तु गन्धर्वास्तीक्ष्णकोपा भुजङ्गमाः ॥ मृगाणां तु भयं तीक्ष्णं ततस्तीक्ष्णक्षुधा वयम् ॥९॥ स कदाचित्क्षुधार्तस्य ममाहाराभिकाङ्क्षिणः ॥ गंतसूर्येऽहनि प्राप्तो मम पुत्रो ह्यनामिषः ।। १० ।। स मया वृद्धभावाच्च कोपाच्च परिभत्सितः ॥ क्षुत्पिपासापरीतेन कुमारः पततां वरः ॥ ११ ॥ सं मामाहारसंरोधात्पीडितं प्रीतिवर्धनः ॥ अनुमान्य यथातत्वमिदं वचनमब्रवीत् ॥ १२ ॥ अहं तात यथाकालममिषार्थी खमाप्लुतः || महेन्द्रस्य गिरेद्वारमावृत्य च समास्थितः ॥ १३ ॥ ततः सत्त्वसहस्राणां सागरान्तरचारिणाम् || पन्थानमेकोऽध्यवसं सन्निरोद्धुमवाङ्मुखः ॥ १४ ॥ तत्र कश्चिन्मया दृष्टः सूर्योदय समप्रभाम् || स्त्रियँमादाय गच्छन्वै भिन्नाञ्जनचर्येप्रभः ॥ १५ ॥ घट्टनात् पूर्वोक्तार्थविरोधस्फोरकत्वाच्च । तथापि ते | व्याख्यास्यन्ते -- तत इत्यादि || हृष्टाः रोमाञ्चाञ्चि- वदता उ इतिपदं | यस्यगृध्रराजस्य वदता वाग्मिता । ततः तेनगृध्रराजेनभाषितंवचः निशम्य तेल्लवगर्षभाः हृष्टाः | उ विस्म- यइत्यर्थः । प्रायः प्रायोपवेशिनांहर्षोत्कर्षःक्वापिनावलोकित इतिदैव गतिर्विचित्रेति विसिस्मिरे इतिभावः । यद्वा वदतेतितृतीयैकव- चनं गृध्रराजपदेनान्वेति । निशम्यतत्रसंहृष्टाइतिपाठे नायासः | चदतइतिपदेवा वदशब्दात्तृतीयान्तात्तसिः । तस्य गृध्रराजे- मेत्यनेनान्वयः । वदतइति षष्ठीशेषेसती तृतीयार्थेवा ॥ १ ॥ ति० अब्रवीत् लङ्कायांसीतादर्शनं त्वदेकसाक्षिकमन्यसाक्षिकम- पिवेतिदार्ढ्यायापृच्छदित्यर्थः । भूतलादुत्थाय प्रायोपवेशत्यक्त्वेत्यर्थः ॥ शि० वानरश्रेष्ठः वानरेभ्योऽधिकवयस्कः । गृध्ररा- जानं समासान्त विधेरनित्यत्वादृजभावः ॥२॥ रामानु० अथजांबवान् लूनपक्षः कन्दरान्तर्गतःसन्संपातिदूरवृत्तं सीतापहरणादिकं केनप्रकारेणावगतवानिति मला विशेषतोऽवगन्तुंपृच्छति - वसीतेत्यादिना ॥ वि० सीतांकोहरतिस्म । ह्रियमाणाच केनदृष्टा स्वयाऽन्येनापिवा । हृताचं क्ववावर्तते इतिसर्वे भवानाख्यातु । सामान्यतः श्रुत्वा प्रायोपवेशादुत्थितानां विशिष्यवदलित्यर्थः ॥ ३ ॥ स० सीताप्रतिकृर्तिनेताऽनङ्ग स्मरणइत्याह — कइति । स्वयमिति दाशरथिबाणपदेनेव लक्ष्मणमुक्तपदेनाप्यन्वेति ॥ स्वयंदाशरथिः स्वेच्छयैव दाशरथिर्दशरथापत्यँरामः | तस्य बाणानामित्यत्रैवान्वयोवा । यद्वा दार्शरथिंपदेन रामरामानुजयोर्ब्रहणं । स्वयंलक्ष्मणमुक्तानांस्वयंलक्ष्मणं स्वस्वनाम रामेतिलक्ष्मणेतिच मुक्तशिल्पिभिर्येषु तेतथा । लक्ष्मणलाञ्छनेनानि " इतिविश्वः ॥ ४ ॥ रामानु० सीता श्रुतिसमाहितान् सीतावृत्तान्त श्रवणेनसमाहितान् ॥ ति० प्रतिसंमुक्तान् व्यक्तप्रायोपवे- शान् । सीताश्रुतिसमाहितान् सीताविषयवृत्तान्त श्रवणेसावधानान् पुनराश्वासयन् अन्यसाक्षिकताप्रदर्शनेनभूयः स्वोक्तार्थप्रत्या पयन् ॥ ५ ॥ ति० वैदेह्याहरणंयथा मेमयाश्रुतं येनचममाख्यातं यत्रसाऽऽयतलोचनावर्तते इतिश्रुतं तदपि इह इदानीं श्रूयतां ॥ ६ ॥ ति० क्षीणःप्राणोबलंपराक्रमश्चयस्यसः ॥ ७ ॥ स० गन्धर्वाः चित्ररथायाः | तीक्ष्णकामाः तीक्ष्णः समयासम- यपरीक्षांविनाऽऽयास्यन्कामःस्त्रीवाञ्छायेषांतेतथा । “ स्त्रीकामावैगन्धर्वाः ” इतिब्राह्मणात् । ततः ततोप्याधिक्येन । तीक्ष्णा बहुवाराहारहेतुःक्षुधा क्षुत्येषांतेतथा ॥ टाबन्तः क्षुधाशब्दः ॥ ९ ॥ रामानु० क्षुधार्तस्यमम । समीपमितिशेषः ॥ शि० अहनि अहोनिमित्तेसूर्ये आगतेसतीतिशेषः । सूर्योदयकालइत्यर्थः । गतः पुत्रः सायमनामिषः प्राप्तः आगतः ॥ १० ॥ ति० यत एवं अतः स मम प्रीतिवर्धनः मया आहारसंरोधात्पीडितः दुर्वचनेन खेदंप्रापितःसन् | मामनुमान्य क्षमापयित्वा । यथातत्वं

66 [ पा० ] १ ख. घ. सहसोत्पत्य. २ क. ख. घ. ङ. छ. झ. ट. गृध्रराजानमब्रवीत्. ग. च. ज. ज. गृध्रराजंतमब्रवीत्. ३ ग. जानाति ४ क. जानकीं. ५ छ. झ ट प्रतिसंमुक्तान्. ६ क. ख. ग. ङ. च. झ ञ ट चायतलोचना ७ ख. च. छ. ज. ञ. ट. गतःपुत्रः ८ क. –च. ज. ज. ममचाहारकाङ्क्षिणः ९ क. ख. ङ. – ट. गतः सूर्ये. १० क. ग. ङ.ट. समयाहारसंरोधात्पीडितः ११ ख. ग. प्रीतिवर्धनं. १२ ङ. मामिषार्थे. १३ ङ. -ट. सुसमाश्रितः. ग. चसमाश्रितः, १४ क. ख. घ. — टं. तत्रसव १५ ग. नारीमादाय १६ कट चयोपमः. २०८ i

  1. सर्गः ५९ ]

श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २०९ सोहमभ्यवहारार्थी तौ दृष्ट्वा कृतनिश्रयः ॥ तेन साम्ना विनीतेन पन्थानमैभियाचितः ॥ १६ ॥ नै हि सामोपपन्नानां प्रहर्ता विद्यते कंचित् || नीचेष्वपि जनः कश्चित्किमङ्ग बत मद्विधः ॥ १७॥ स यातस्तेजसा व्योम संक्षिपन्निव वेगतः ॥ अथाहं खचरैर्भूतैरभिगम्य सभाजितः ॥ १८ ॥ दिष्ट्या जीवँसि तातेति ह्यब्रुवन्मां महर्षयः ॥ कथंचित्सकलत्रो सौ गतस्ते स्वस्त्यसंशयम् || एवमुक्तस्ततोऽहं तैः सिद्धैः परमशोभनैः ॥ १९ ॥ सच मे रावणो राजा रक्षसां प्रतिवेदितः || हेरन्दाशरथेर्भाय रामस्य जनकात्मजाम् ॥ २० ॥ भ्रष्टाभरण कौशेयां शोकंवेगपराजिताम् || रामलक्ष्मणयोर्नाम क्रोशंन्तीं मुक्तमूर्धजाम् ॥ २१ ॥ एष कालाव्ययस्तावदिति कौलविदां वरः ॥ एतमर्थ समग्रं मे सुपार्श्वः प्रत्यवेदयत् ॥ २२ ॥ तच्छ्रुत्वाऽपि हि मे बुद्धिर्नासीत्काचित्पराक्रमे ॥ अँपक्षो हि कथं पक्षी कर्म किंचिदुपक्रमे ॥ २३ ॥ यत्तु शक्यं मया कर्तुं वाम्बुद्धिगुणवर्तिना ॥ श्रूयतां तत्प्रवक्ष्यामि भवतां पौरुषाश्रयम् ॥ २४ ॥ वाङ्मतिभ्यां तु सर्वेषां करिष्यामि प्रियं हि वः ॥ यद्धि दाशरथेः कार्य मम तन्नात्र संशयः ॥२५॥ ताः । बभूवुरिति शेषः ॥ १–१७ ॥ सभाजितः | प्रतिवेदितः ज्ञातः । सुपार्श्ववचनमिदं ॥ २० - २१ ॥ पूजितः ॥ १८ ॥ असौ सकलन : सरक्ष्यवर्गः । अतः कालात्यय: कालातिक्रमहेतुः । रावणदर्शनमितिभावः कथंचित् गतः । अतस्ते स्वस्त्यासीत् असंशयं । इति ॥ २२ – २४ ॥ सर्वेषां वः युष्माकं । वाङ्मतिभ्यां मां महर्षयोऽब्रुवन्नितियोजना ॥ १९ ॥ मेमया । प्रियं करिष्यामि हि । दाशरथेर्यत्कार्य तन्ममैव इदं वक्ष्यमाणं । वचनमब्रवीत् ॥ १२ ॥ ति० तौस्त्रीपुरुषौ । कृतनिश्चयः इमावेव हत्वा पितुरभ्यवहारार्थंनेष्यामीति कृतनिश्च- यइत्यर्थः । ततस्तेन विनीतेनसता सानैव पन्थानमभियाचितोस्मि । अतएवासौत्यक्तइतिशेषः ॥ १६ ॥ ति० दिष्ट्याजीवति सीतेतिपाठः । दिष्ट्यासीता त्वदृष्टिपथंप्राप्ता जीवतिस्म । त्वया तद्धननस्येषत्करत्वात् । एवं पूजयित्वा मांमहर्षयोऽब्रुवन् । असौत्वयादृष्टः पुरुषः सकलत्रः कथंचित्कुशलीगतः । अतोसंशयंतेस्वस्त्यस्तु इतिकतकः । अन्येतु दिष्टयाजीवसितातेतिपाठः । हेतात त्वंदिष्टया रावणंप्राप्यापि जीवसीत्यब्रुवन् । यतोसौ सकलत्रः अतोसंशयं त्वां संशयमप्रापय्य गतः अतस्ते स्वस्तिजात- मित्यर्थमाहुः ॥ स० हेतात वत्स असौ स्वस्ति क्षेमेण । कथंचित्रामोपेक्षितः गतः अधुनाऽध्वनिवर्ततइत्याहुः । सकलत्रइति । कलत्रेण दुर्गस्थानेनलङ्कयासहितः सकलन्त्रः । अभूदितिशेषः । कथंचित्रावणेनायुध्यतेतिवा । त्वंजीवसीतिमांप्रतिमहर्षयोऽब्रुवन् । इति अब्रुवन्नित्येतत्सदृशाद्यसंहित निर्देशाः विवक्षाभावात्साधवोज्ञेयाः । यद्वा कथंचित्सकलत्रः तेनखेनैवकलत्रत्वे संमततत्कइत्यर्थो- लभ्यते । 'उभयथापि महर्षयः' ' सिद्धैः परमशोभनैः ' इत्यत्रोत्तरत्रचोक्तर्वक्ष्यमाणत्वान्महत्त्वादिमतांकथमेतेषांसीतायांरावणक- लत्रत्वबुद्धिः परबोधनंचकथमिति निरस्तं ॥ “ कलत्रंश्रोणिभार्ययोः । दुर्गस्थानेनृपादीनां " इतिविश्वः ॥ १९ ॥ ति० अतोऽहं भ्रष्टाभरणत्वादिगुणांरामभायपश्यन् स्थितइत्येषतावन्मेकालात्ययः कालातिपातहेतुरितिसमग्रंएतदर्थेवाक्यविदांवरःसुपार्श्वः मेप्र- त्यवेदयत् ॥ २१ – २२॥ स० पराक्रमंश्रुतवतोपिते कुतोनपराक्रमे मतिरुदितेत्यतआह— अपक्षइति । पूर्वपक्षी इदानीमपक्षो हि यतः कथंचित्कर्मसमारभे प्रारंभंकुर्यो । आरभेदितिपाठे पारोक्षिकयुक्तिरितिमन्तव्यं । परस्मैपदितातु चान्द्री ॥ २३ ॥ स० वाग्बुद्धिगुणवर्तिना वाक्कबुद्धिश्चतयोर्गुणायेषांते आर्याः ताननुवर्तितुंशीलमस्यास्तीति सतथा । तेनमयाकर्तुयच्छक्यं तत्रतत् श्रूयतां । पौरुषाश्रयं पौरुषस्यपराक्रमस्यआश्रयोयस्मिंस्तत् । यद्वा वाग्बुद्धिगुणवर्तिना वाग्बुद्धिहेतुकोगुणउपकारः तन्मात्रानुवर्ति- ना । शि० वाग्बुद्धिगुणवर्तिना वचसाबुद्धिगुणेन समीचीनोपदेशादिनाचवर्तनशीलेनमया ॥ २४ ॥ [ पा० ] १ ग. ङ. छ. झ ञ ट . मभ्यवहारार्थ. २ ङ. – ट. मनुयाचितः ३ ङ. च. ज. अ. नच. ४ ङ. ट. भुवि. ५ क. —ट. वेगितः. ६ क. ग. झ.ट. खेचरैः. ७ क. ङ. छ. ट. जीवतिसीतेति. ८ क. ङ. च. छ. झ ञ ट . अब्रुवन् ९ छ. झ. ज. ट. पश्यन्दाशरथे. १० च. सीतांशोकपरायणां. ज. सीतांशोकपराजितां ११ ख. विक्रोशन्तींमुहुर्मुहुः १२ छ. झ. ट. स्तातइति. च. ज. स्तावद्विद्धि १३ क. ग. झ ञ ट . वाक्यविदांवरः. छ. वाक्यविशारदः १४ क. -ट. एतदर्थे. १५ क, पुत्रेणोक्तंवनौकसः १६ ख. घ. अपक्षोहं. १७ ङ. छ. झ ञ ट किंचित्समारभेत् च. ज. किंचित्समारभे. १८ ग, कामंमयाशक्यं. १९ ख वशवर्तिना. २० क. ङ. -ट, हिसर्वेषां वा. रा. १४६ २१० श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ 'ते भवन्तो मतिश्रेष्ठा बलवन्तो मैनस्विनः ॥ प्रेषिताः कपिराजेन देवैरपि दुरासदाः ॥ २६ ॥ रामलक्ष्मणबाणाञ्च निर्शिताः कङ्कपत्रिणः ॥ त्रयाणामपि लोकानां पर्याप्तास्त्राणनिग्रहे ॥ २७ ॥ कामं खलु दशग्रीवस्तेजोबलसमन्वितः ॥ भवतां तु समर्थानां न किंचिदपि दुष्करम् ॥ २८ ॥ तदलं कालसङ्गेन क्रियता बुद्धिनिश्रयः ॥ न हि कर्मसु सज्जन्ते बुद्धिमन्तो भवद्विधाः ॥ २९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकोनषष्टितमः सर्गः ॥ ५९ ॥ षष्टितमः सर्गः ॥ ६० ॥ अङ्गदादीन्प्रतिसंपातिना स्वस्य सीतावृत्तान्तपरिज्ञानकारणनिवेदनारंभः ॥ १ ॥ सूर्यकिरणनिर्दग्धपक्षतया मोहाद्विन्ध्य- शिखरेपतितेन षडात्रानन्तरं मोहादुत्तीर्णेनसंपातिना तस्यदेशस्य विन्ध्यगिरित्वप्रत्यभिज्ञानम् ॥ २ ॥ ततो गिरिशिखरा- कथंचिञ्चिरपरिचितस्य निशाकरना नोमहर्षेराश्रममवतीर्य तच्चरणप्रणामिनं संपातिंप्रति महर्षिणा दग्धपक्षतया कथंचि- संपातित्व प्रत्यभिज्ञानेन तत्पक्षदाहहेतुप्रश्नः ॥ ३ ॥ 99 ततः कृतोदकं स्नातं तं गृध्रं हरियूथपाः || उपविष्टा गिरौ दुर्गे परिवार्य समन्ततः ॥ १ ॥ तमङ्गदमुपासीनं तैः सर्वैर्हरिभिर्वृतम् ॥ जनितप्रत्ययो हर्षात्संपाति: पुनरब्रवीत् ॥ २॥ कृत्वा निःशब्दमेकाग्राः शृण्वन्तु हरयो मम || तत्त्वं संकीर्तयिष्यामि यथा जानामि " मैथिलीम् ॥३॥ अस्य विन्ध्यस्य शिखरे पतितोसि पुरा वने ॥ सूर्यातपपरीताङ्गो निर्दग्धः सूर्यरश्मिभिः ॥ ४ ॥ लब्धसंज्ञस्तु षड्रात्राद्विवशो विह्वलन्भिव || वीक्षमाणो दिश: सर्वा नाभिजानामि किंचन ॥ ५ ॥ ततस्तु सागरान्शैलानदीः सर्वाः सरांसि च ॥ वैनान्युदधिवेलां च सैंमीक्ष्य मतिरागमत् ॥ ६ ॥ ततः कृतोदकमित्यादि ॥ १ ॥ जनितप्रत्ययः जनि- इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे तविश्वासो यथा भवति तथाऽब्रवीदितियोजना । मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने एकोन- वानरदर्शनरूपस्वकार्यतो जनितविश्वास इत्यर्थ: षष्टितमः सर्गः ॥ ५९ ॥ ॥ २५-२८ ॥ कालसङ्गेन कालविलम्बेन ॥ २९ ॥ ॥ २–४ ॥ विह्वलन्निव मूर्च्छन्निव ॥ ५ - ६ ॥ स० कपिराजेन सुग्रीवेण । प्रहिताः प्रेषिताः । देवैरपिदुरासदाः । अतोमनस्विनः सीतान्वेषणमानसाः । भवतेतिशेषः ॥२६॥ स० निशिताः शाणोल्लीढाः । विहिताइतिपाठेदधातेर्हिरिति हौ विहिताः कृताइत्यर्थः । विहिताः विशिष्टहितकराः विगतहिताश्च । साध्वसाधूनामितिवा । त्राणेनस हितोनिग्रहः त्राण निग्रहः तस्मिन् । यद्वा त्रयाणांलोकानांमध्येविहिताः द्वेषिणः लोकानामित्यावर्तते । तेषांत्राणनिग्रहेपर्याप्ताः त्राणनिरोधेसमर्थाइतिवा ॥२७॥ स० भवतांतुसमर्थाना मित्यत्र तुशब्देन स्वयं समर्थानां तत्रापिरामानुगृही- तानांदुष्करंनेतिविशेषंयोतयति ॥२८॥ ति० सज्जन्ते अलसाभवन्ति ॥ शि० बुद्धिनिश्चयः । बुद्धिजनित निश्चय विशिष्टः सीता- दर्शनोद्योगइल्यर्थः ॥ क्रियतां । कालसङ्गेन कालविलंबेन | अलंनक्रियतामित्यर्थः ॥ २९ ॥ इत्येकोनषष्टितमः सर्गः ॥ ५९ ॥ । शि० कृतंउदकं उदकक्रिया येनतं ॥ १ ॥ ती० जनितप्रत्ययः निशाकरमुनिनोक्तप्रकारेण रामदूतवानरागमनदर्शनात्प- क्षप्ररोहाञ्च निशाकरोक्तार्थेजनितविश्वासः ॥ २ ॥ स० निश्शब्दंकृत्वा न विद्यतेशब्दोयस्मिंस्तन्निशब्दकरणं । तदुत्तरकालः क्वाप्रत्ययार्थः । ततश्चाशब्दाभिन्नकरणानन्तरकरणाश्रया भवन्तोभवन्विति ॥ ती० स्ववृत्तान्तकथनं सीतावृत्तान्त कथनोपयु- 'तमितिद्योतयितुं यथाजानामिमैथिलीमित्युक्तं ॥ ३ ॥ स० कपिप्रवरत्वेनानघेल्यङ्गदमात्रसंबोधनं युक्तं ॥ ४ ॥ ति० विह्वलन्निव परमार्तएवसन् ॥ ५ ॥ रामानु० सागरानित्यत्र सागरमित्यर्थः । विन्ध्यप्रदेशपतितस्य सकलसागरदर्शनस्यानुपपन्नत्वात् । मतिः प्रत्यभिज्ञा ॥ ६॥ [ पा० ] १ क. ग. ङ.―ट. तद्भवतो. २ ट, यशस्विनः ३ क. – घ. सहिताः ङ. – ट. प्रहिताः ४ च. ज. बाणाहि. ५ ङ. - ज. ज. ट. विहिताः• ६ ग. पर्याप्ताः शत्रु निग्रहे ७ ङ च ज ञ. गृधंच. ग. गृधंतं. ८ ग. हरिपुङ्गवाः ९ ङ. – ट. रम्ये. १० ङ. - ट तथ्यं. ११ ख जानकीं. १२ ख. अहं. १३ छ. झ.ट. पुराऽनघ. क. महावने. १४ ग. ङ. ट. सूर्यतापपरीताङ्गः १५ ङ. च. ज. न. वनान्यपिचदेशांश्च. छ. झ. ट. वनानिचप्रदेशांश्च १६ ङ. – ट, निरीक्ष्यमतिरागता. 1 सर्गः ६० ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । २११ हृष्टपक्षिगणाकीर्णः कैन्दरान्तरकूटवान् || दक्षिणस्योदधेस्तीरे विन्ध्योऽयमिति निश्चयः ॥ ७॥ आसीच्चा त्राश्रमं पुण्यं सुरैरपि सुपूजितम् ऋषिर्निशाकरो नाम यस्मिन्नुग्रता भवत् || ८ || अष्टौ वर्षसहस्राणि ते नासिनृषिणा विना || वसतो मम धर्मज्ञाः स्वर्गते तु निशाकरे ॥ ९ ॥ अवतीर्य च विन्ध्याग्रात्कृच्छ्रेण विषमाच्छनैः ॥ तीक्ष्णदर्भी वसुमती दुःखेन पुनरागतः ॥ १० ॥ तमृषिं द्रष्टुकामोमि दुःखेनाभ्यागतो भृशम् ॥ जटायुषा मया चैवँ बहुशोधिगतो हि सः ॥ ११॥ तस्याश्रमपदाभ्याशे वर्वाताः सुगन्धिनः ॥ वृक्षो वाऽपुष्पितः कश्चिदफलो वा न विद्यते ||१२|| उपेत्य चाश्रमं पुण्यं वृक्षमूलमुपाश्रितः || द्रष्टुकाम: प्रतीक्षेहं भगवन्तं निशाकरम् ॥ १३ ॥ अंथापश्यमदूरस्थमृषि ज्वलिततेजसम् || कृताभिषेकं दुर्धर्षमुपावृत्तमुदङ्मुखम् ।। १४ ।। तमृक्षाः सृमरा व्याघ्राः सिंहा नौगा: सरीसृपाः ॥ परिवार्योपगच्छन्ति धातारं प्राणिनो यथा ||१५|| ततः प्राप्तमृषिं ज्ञात्वा तानि सत्वानि वै ययुः ॥ प्रविष्टे राजनि यथा सर्व सामात्यकं बलम् ॥१६॥ वै ऋषिस्तु दृष्ट्वा 'मैं प्रीतः प्रविष्टश्याश्रमं पुनः ॥ मुहूर्तमात्रान्निष्म्य ततः कार्यमपृच्छत ॥ १७ ॥ सौम्य वैकल्यतां दृष्ट्वा रोम्णां ते नावगम्यते || अग्निदग्धाविमौ पक्षौ त्वक्चैव व्रणिता तव ||१८|| गृध्रौ द्वौ दृष्टपूर्वी मे मातरिश्वसमौ जवे || गृध्राणां चैव राजानौ आतारौ कामरूपिणौ ॥ १९ ॥ 'ज्येष्ठो हि त्वं तु संपाते जटायुरनुजस्तव || मानुषं रूपमास्थाय गृह्णीतां चरणौ मम ॥ २० ॥ किं ते व्याधिसमुत्थानं पक्षयोः पतनं कथम् ॥ दण्डो वायं कृतः केन सर्वमाख्याहि पृच्छतः ॥२१॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे षष्टितमः सर्गः ॥ ६० ॥ निश्चयः अभूदिति शेषः ॥ ७॥ भवत् अभवत् ॥ ८ ॥ | दृष्ट्वा नावगम्यते | स्वरूपमिति शेषः । रोमविकलत्वहे- वर्षसहस्राणि गतानीति शेषः ।।९ – १७|| विकल एव तुः – अग्निदग्धाविति । दृश्येते इति शेषः । व्रणितेत्यत्र वैकल्यं । चातुर्वर्ण्यादित्वात् स्वार्थे ष्यञ् । तस्य भावो दृश्यत इति शेषः ||१८ – २१॥ इति श्रीगोविन्दराज- वैकल्यता । व्रणिता संजातव्रणा | ते नावगम्यत इ- विरचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने कि- त्यत्र त इति भिन्नं पदं। हे सौम्य ते रोम्णां वैकल्यतां ष्किन्धाकाण्डव्याख्याने षष्टितमः सर्गः ॥ ६० ॥ ति० कन्दराण्युदरेयस्य सचासौकूटवान् शृङ्गवान् ॥ ७ ॥ स० आश्रमं आश्रमः | "आश्रमोखी" इत्यमरः । उमतपेतिलुप्त- प्रथमाकप्रातिपदिकनिर्देशः । आगमशासनस्यानित्यवादडभावोवा संधिरार्षइतिवा । अथवा सुरैरपिपूजितं भवत्सत् आश्रममासी- दित्यन्वयः । उप्रतपाऋषिर्यस्मिन्नासीदित्यावृत्त्यान्वयः ॥ ८ ॥ ति० तमृषिंद्रष्टुकामोस्मि द्रष्टुकामोऽभूवमित्यर्थः । अतएवदुःखेन तदभ्याशमभ्यागतः । ननुतद्वासोत्रे तित्वयाकथंज्ञातमतआह-जटायुषेति । अधिगतः प्राप्तः सेवितइत्यर्थः ॥ ११ ॥ स० सुग न्धिनः गन्धएषामस्तितेगन्धिनः । शोभनाश्चतेगन्धिनश्चेतिविग्रहः | योग्यतयाशोभनलंगन्धेज्ञेयं । एतेन कथमनित्यत्वंकर्मधारयाद्वे निरितिशङ्काद्वयंपरास्तं ॥ १२ ॥ ति० उदयुखमुपावृत्तं समुद्रस्नात्वोदच्युखतयाप्रत्यावृत्तं ॥ १४ ॥ ति० तस्य स्वसेवायोग्यल- प्रदर्शनायतिर्यंग्योनिसेव्यत्वं तपोमहिमजंदर्शयति-तमृक्षाइति ॥ ती० धातारं पोषकं ययुः प्रापुः ॥ १५ ॥ ति० शरीरके अल्पेशरीरे ॥ प्राणाः चाद्विक्रमबलेअपि । तेदग्धकल्पाः ॥ १८ ॥ ति० अवितः ज्ञातः ॥ २० ॥ ती० किं कीदृशं | व्याधि- समुत्थानं षष्ठीतत्पुरुषः । अयंदण्डोव्रणकरःप्रहारः खेनधृतः केनकृतः । स० अथवा व्याधेः समुत्थानंयस्मात्तत् रोगकारणं । अयं दण्डः पक्षक्षतिरूपः ॥ २१ ॥ इतिषष्टितमः सर्ग ॥ ६० ॥ [ पा० ] १ ङ. च. छ. झ ञ ट . कन्दरोदरकूटवान्. २ क. ख. ग. ङ. – ट. निश्चितः ३ ङ. च. छ. श. ञ. ट. गिरौ. ग. वने. ४ च. – ट. धर्मज्ञे. ५ ग. अवतीर्यतु. ६ ख. चापि . ७ क. - घ. च. छ. झ ञ ट नापुष्पितः ८ ग० दफलोत्र. ९ क. – ट. दृश्यते. १० क. – ट. प्रतीक्षेच. ११ ग. छ. ज झ ट अथपश्यामिदूरस्थं ङ. अथापश्य महंरम्यं. १२ क. ङ. छ. झ ञ ट. नानासरीसृपाः १३ ख. ग. ड. छ.ट. दातारं. १४ क. ग. ङ. च. छ. झ ञ ट मांतुष्ट: ख मांतत्र. १५ ङ. च. छ. झ. ञ.ट. निर्गम्य. १६ ङ. -ट. पक्षौप्राणाश्चापिशरीरके १७ क. ङ. द्वौगृध्रौ १८ छ. झ. ट. ज्येष्ठोऽवितस्त्वं. ङ. ञ. ज्येष्ठस्त्वंतुस. १९ क. ख. वपुरास्थाय. २० क. दण्डोयंवा. घ. दग्धोवायं. २१ ख. छ. झ. ट. धृतः. घ. हृतः, श्रीमद्वाल्मीकिरामायणम् । एकषष्टितमः सर्गः ॥ ६१ ॥ संपातिना निशाकरमुनिंप्रति विस्तरेण स्वपक्षदाहकारणाभिधानपूर्वकं गिरिशिखराड विपतनेन बलपक्षविहीनजर्झरनि- जकलेबर विमोक्षण प्रतिज्ञानम् ॥ १ ॥ २१.२ [ किष्किन्धाकाण्डम् ४ ततस्तद्दारुणं कर्म दुष्करं साहसात्कृतम् ॥ आचचक्षे मुनेः सर्व सूर्यानुगमनं तैदा ॥ १ ॥ भगवन्त्रणयुक्तत्वाल्लज्जया व्याकुलेन्द्रियः ॥ परिश्रान्तो न शक्नोमि वचनं प्रतिभाषितुम् ॥ २ ॥ अहं चैव जटायुश्च संघर्षाद्दर्पमोहितौ ॥ आकाशं पतितौ वीरौ जिज्ञासन्तौ पराक्रमम् ॥ ३ ॥ कैलासशिखरे बवा मुनीनामग्रतः पणम् || रविः स्यादनुयातव्यो यावदस्तं महागिरिम् ॥ ४ ॥ अथावां युगपत्माप्तावपश्याव महीतले ॥ रथचक्रप्रमाणानि नगराणि पृथक्पृथक् ॥ ५ ॥ कचिद्रादित्रघोषांच ब्रह्मघोषांश्च शुश्रुवः ॥ गायन्तीचाङ्गना बह्वीः पश्यावो रक्तवाससः ॥ ६ ॥ तूर्णमुत्पत्य चाकाशमादित्यपंथमाश्रितौ || आवामालोकयावस्तद्वनं शौइलसन्निभम् ॥ ७ ॥ उपलैरिख संछन्ना दृश्यते भूः शिलोच्चयैः ॥ आपगाभिच संवीता सूत्रैरिव वसुन्धरा ॥ ८ ॥ हिमांश्चैव विन्ध्यश्च मेरुश्च सुमहान्नगः || भूतले संप्रकाशन्ते नागा इव जलाशये ॥ ९ ॥ तीव्रः स्वेदश्च खेदश्च भयं चासीत्तदावयोः ॥ समाविशति मोहच तमो मूर्च्छा च दारुणा ||१०|| नै दिग्विज्ञायते याम्या नैग्नेियी न च वारुणी || युगान्ते नियतो लोको हँतो दग्ध इवाग्निना ॥ ११ ॥ मनश्च मे हतं भूयः सन्निवर्त्य तु संश्रयम् || यत्नेन महता पुनः संधाय चक्षुषी ॥ यत्नेन महता भूयो रविः समवलोकितः ॥ १२ ॥ ततस्तदित्यादि ॥ १-२ ॥ पतितौ प्राप्तौ ॥ ३ | दिकं दिगन्तराणामुपलक्षणं । नियतो लोकः नियत- ९ ॥ मोहः चित्तविभ्रमः । मूर्छा इन्द्रियैः सह सन्निवेशो लोकः | युगान्ते अग्निना दुग्धो हत इव | मनस उपप्लवः । तमः अज्ञानं ॥ १० ॥ याम्येत्या | अदृश्यतेति शेषः ॥ ११ ॥ संश्रयं आश्रयभूतं ति० तद्दारुणकर्म इन्द्रेणयुद्धरूपं । अनेनदुष्करं सहसा दर्पात्कृतं प्रथममाचचक्षे । तथा तदनन्तरकृतंसूर्यानुगमनस प्रकृतविन्ध्यपतनप्रयोजनत्वेनाचचक्षे || स० दारुणं पर्णनिधाय दर्पादुत्सर्पणरूपंक्रूरकर्म | दुष्करं अनन्यसाध्यं ॥ १ ॥ ति० व्रणयुक्तत्वात् इन्द्रयुद्धेवज्रप्रहारजवणयुक्तत्वात् परिश्रान्तः । तथापक्षनाशफलकानुचित कर्मकरणजलज्जयाआकुलेन्द्रियश्चाह प्रतिभा- षितुंनशक्नोमि । तथापि कथञ्चिद्रवीमीतिशेषः ॥ स० व्रणयुक्तत्वात् । तपनतापनजनितव्रणयुक्तत्वात् । लज्जया अन्योन्यस्पर्ध- येदंकार्यकृतमितिलज्जया । वचनं सामान्यवचनमुद्दिश्यनशक्नोमि । परिभाषितुंव्यक्तंवक्तुं शक्नोमीति किम्वित्यध्याहृतेनान्वयः ॥ परिभाषितुं सम्यग् वक्तुंनशक्नोमि । वचनंमन्दवचनं शृणुष्वेतिशेषोवा | उच्यतइतिवचनमभिप्रायस्तं परिभाषितुं शक्नोमीतिवा ॥ २ ॥ ति० संघर्षात् पतनविषयस्पर्धातः । गर्वमोहितौ इन्द्रजयगर्वमोहितौ ॥ स० गर्वमोहितौ अहमही नवेगइत्यहन्ताविष्ट- चित्तौ ॥३॥ शि० अस्तंमहागिरिंरविः यावत्स्यात् यायात् । तावदेव अनुयातव्यः आवाभ्यांप्राप्यः ॥ ४ ॥ शि० शालैः बालतृणैः । संवृतं आच्छादितमिववनमालोकयामः ॥ महातरवोदूर्वादलवद्दृश्यन्तेइत्यर्थः ॥७॥ स० उपलैः अल्पशिलाभिः । पर्वताअपिखर्वतयादृश्यन्तइतिभावः । सूत्रैः कटिसूत्रप्रायाभिः | आपगाभिः नदीभिः ॥ ८ ॥ स० नागाः गजाः | वक्रतया प्रायःस्थितेःसर्पावा ॥ ९ ॥ स० मोहोवैचित्यं | समाविशति आविशत् मां । ततः तंजटायुषं दारुणामूर्छाच आविशति आवि- शदित्यन्वयः । एवंच नपुनरुक्तिः तद्भयात्सामान्य विशेषभावाश्रयणंचनेतिज्ञेयं ॥ नकेवलंमां अपितु तंचेति चःसमुच्चये ॥ १० ॥ [ पा० ] १ क. घ. च. – ट. सहसाकृतं. २ ख. ग. घ. छ. झ ञ ट तथा ३ ग. झ ञ ट . चाकुलेन्द्रियः क. ख. ङ. च. ज. वाकुलेन्द्रियः ४ ख. ग. ङ. ट. परिभाषितुं. ५ ङ. – ट. संघर्षाद्गर्व. ६ ख. आकाशपतनातू. ७ छ. झ. ट. दूरात्. ८ घ. कृत्वा ९ छ. झ ञ अप्यावां. १० ङ. च. छ. झ ञ ट . द्वादित्रघोषश्चक्कचिद्रूषण निस्वनः । गायन्तीः स्माङ्गनाः. ११ क.च.—ट. पदमास्थितौ . ख. - ङ. पथमास्थितौ १२ क. ख. घ. न. शाइलसस्थितं. च. छ. ज. ट. शाद्वलसंत्रतं. १३ ङ. च. ज.—ट. सुमहागिरिः. छ. सुमहान्गिरिः १४ ख. घ. शोकश्चमोहोमूर्च्छाच. क. ङ. च. ज. ञ. शोकश्चमोहान्मूर्च्छाच. ग. शोकञ्चमोहान्मूर्च्छाति. छ. झ. ट. मोहश्चततो. १५छ. ट. नचदिग्ज्ञायते . १६ङ – ट. नचाग्नेयी- नवारुणी. १७ ख. हतदग्धइवा. १८ क. ग. च. ञ, महताप्यस्मिन् ख. महताब्रह्मन् १९ ङ. -ट, न्मनस्संधाय. २० ड. च. ज. ट. भास्करः प्रति लोकितः• सर्गः ६२ ] तुल्यः पृथ्वीप्रमाणेन भास्करः प्रतिभाति नौ ॥ १३ ॥ जंटायुर्मामनापृच्छय निपपात महीं तर्तः ॥ तं दृष्ट्वा तूर्णमाकाशादात्मानं मुक्तवानहम् ॥ १४ ॥ पक्षाभ्यां च मया गुप्तो जटायुर्न दह्यते ॥ प्रमादात्तत्र निंर्दग्ध: पतन्वायुपथादहम् ॥ १५ ॥ आशङ्के तं निपतितं जनस्थाने जटायुषम् ॥ अहं तु पतितो विन्ध्ये दग्धपक्षो जडीकृतः ॥ १६ ॥ राज्येन हीनो भ्राता च पक्षाभ्यां विक्रमेण च ॥ सर्वथा मर्तुमेवेच्छन्पतिष्ये शिखरागिरेः ॥ १७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकषष्टितमः सर्गः ॥ ६१ ॥ श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २१३ द्विषष्टितमः सर्गः ॥ ६२ ॥ संपातिना वानरान्प्रति निशाकरेण ध्यानादेष्यत्सीताहरणादिवृत्तान्तपरिज्ञानेन स्वंप्रति पुनःपक्षप्ररोहस्य भविष्यत्वा- भिधानपूर्वकं वानरेभ्यः सीतावृत्तान्तनिवेदनाय स्वस्य देहत्यागप्रतिषेधननिवेदनम् ॥ १ ॥ एवमुक्त्वा मुनीश्रेष्ठमरुदं दुःखितो भृशम् ॥ अथ ध्यात्वा मुहूर्त तु भगवानिदमब्रवीत् ॥ १ ॥ पक्षौ च ते प्रपक्षौ च पुनरन्यौ भविष्यतः ॥ प्राणाच चक्षुषी चैव विक्रमथ बलं च ते ॥ २ ॥ पुराणे सुमहत्कार्य भविष्यति मया श्रुतम् || दृष्टं मे तपसा चैव श्रुत्वा च " विदितं मम ॥ ३ ॥ राजा दशरथो नाम कश्चिदिक्ष्वाकुन्दनः ॥ तस्य पुत्रो महातेजा रामो नाम भविष्यति ॥ ४ ॥ अरण्यं च सह भ्रात्रा लक्ष्मणेन गमिष्यति ॥ अस्मिन्नर्थे नियुक्तः सन्पित्रा सत्यपराक्रमः ॥ ५ ॥ नैऋतो रावणो नाम तस्य भार्या हरिष्यति || राक्षसेन्द्रो जैनस्थानादवध्यः सुरदानवैः ॥ ६ ॥ सौ च कामैः प्रलोभ्यन्ती भक्ष्यैर्भोज्यैश्च मैथिली ॥ न भोक्ष्यति महाभागा 'दुःखे मना यशस्विनी ॥ ७ ॥ चक्षुरिन्द्रियं सन्निवर्त्य स्वेन विप्रयुज्य | भूयो भृशं धक्ष्यतीति बुद्ध्यवधानाभावात् ॥ १५ – १७ ॥ हतं मे मनः महतायत्नेन अस्मिन् चक्षुषि पुनः संधाय इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे महता यत्नेन भूयो रविः समवलोकित इति संबन्ध: मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने एकषष्टि- ॥१२ – १३॥ निपपात महीं महीं प्रति निपपातेत्यर्थः । तमः सर्गः ॥ ६१ ॥ पतन्तं दृष्ट्वा अहमाकाशात् पूर्वाधिष्ठिताकाशप्रदेशात् । आत्मानं तूर्ण मुक्तवान् । जटायुषो रक्षणार्थं तदुपरि अस्मिन्नर्थे अरण्यगमने ॥ १६ ॥ काम्यन्त इति सत्वरमागच्छमित्यर्थः ॥ १४ ॥ प्रमादात् सूर्यो कामैः अपेक्षणीयैः । प्रलोभ्यन्ती प्रलोभ्यमाना ॥७॥ ति० पृथ्व्यत्र जंबूद्वीपावच्छिन्नाबोध्या ॥ १३ ॥ इत्येकषष्टितमः सर्गः ॥ ६१ ॥ ति० पक्षप्रपक्षौ सूक्ष्मपक्षमहापक्षौ ॥ प्राणाः पुष्टप्राणाः । चक्षुषी उद्धृतशक्तिके ॥२॥ ति० पुराणे नारदादिभिरुच्यमानेभ- विष्यरामचरितरूपेपुराणे ॥ श्रुत्वाविदितं तपसादृष्टंच ॥३॥ स० ॥ सुरदानवैः सुरैस्सहितादानवास्तैः । एतेन " येषां च विरोध: शाश्वतिकः” इत्येकवद्भावाभावः कथमितिनिरस्तं ॥ ६ ॥ स० प्रलोभ्यन्ती प्रलोभ्यमाना । प्रलोभयितुंयोग्याःप्रलोभ्याः तद्वदाचरन्ती | वस्तुतस्तु नप्रलोभनीयेत्यर्थः । अदुःखमन्ना भोज्याभावप्रयोज्यदुःखरहिता । नित्यतृप्तत्वात्तस्यदुरन्नत्वाद्वा- sभोजनमितिमन्तव्यं । भोक्ष्यति भोक्ष्यते ॥ ७॥ [ पा० ] १ घ. मनांदृत्य २ च. ज. प्रति ३ ख. घ. पक्षाभ्यांतु. ४ क. ङ. ट. प्रदयत. ५ क. अहंनिपतितो. ६ क. ग. ङ. —ट. राज्याच. ७ छ. झ ट भृशदुःखितः ८ ङ. च. छ. ञ. ट. मुहूर्तेच. ९ ख. घ. छ. झ. ट. चक्षुषी चैवप्राणाश्च. क. चक्षुषीचैवतेप्राणा: १० क. विदितंभया ११ छ. झ ट वर्धनः १२ ख. र. तस्मिन्नर्थे. १३ ख. छ. झ ट जनस्थानेअवध्यः १४ क. साचप्रलोभितातेन १५ छ. झ. दुःखभग्ना. क. – च ज ञ ट दुःखमना. २१४ श्रीमद्वाल्मीकि रामायणम् । [ किष्किन्धाकाण्डम् ४ परमान्नं तु वैदेह्या ज्ञात्वा दास्यति वासवः || यदन्नममृतप्रख्यं सुराणामपि दुर्लभम् ॥ ८ ॥ तदनं मैथिली प्राप्य विज्ञायेन्द्रादिदं त्वति || अमुद्धृत्य रामाय भूतले निर्वपिष्यति ॥ ९ ॥ यदि जीवति मे भर्ता लक्ष्मणेन सह प्रभुः ॥ देवत्वं गच्छतोर्वापि तयोरन्नमिदं त्विति ॥ १० ॥ एष्यन्त्यन्वेषकास्तस्या रामदूताः प्लवङ्गमाः || आख्येया रोममहिषी त्वया तेभ्यो विहङ्गम ॥ ११ ॥ सर्वथा हि न गन्तव्यमीदृशः क गमिष्यसि || देशकालौ प्रतीक्षत्र पक्षौ त्वं प्रतिपत्स्यसे ॥ १२ ॥ नोत्सहेयमहं कर्तुमद्यैव त्वां सपक्षकम् ॥ इहस्थस्त्वं तु लोकानां हितं कार्ये करिष्यसि ॥ १३ ॥ त्वयापि खलु तत्कार्यं तयोश्च नृपपुत्रयोः ॥ ब्राह्मणानां सुराणां च मुनीनां वासवस्य च ॥ १४ ॥ इच्छाम्यहमपि द्रष्टुं भ्रातरौ रामलक्ष्मणौ | नेच्छे चिरं धारयितुं प्राणांस्त्यक्ष्ये कलेवरम् ॥ महर्षिस्त्वब्रवीदेवं दृष्टतत्त्वार्थदर्शनः ॥ १५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे द्विषष्टितमः सर्गः ॥ ६२ ॥ ज्ञात्वा अनशनमितिशेषः ॥ ८-१३ || नृपपुत्रयोः | राजविरचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने तत्प्रयोजनं त्वयापि कार्य कर्तव्यं । ब्राह्मणादीनां च किष्किन्धाकाण्डव्याख्याने द्विषष्टितमः सर्गः ॥ ६२ ॥ कार्यमिति संबन्धः ॥ १४-१५ ॥ इति श्रीगोविन्द - -- ति० परमान्नं पायसं ॥ वासवोदास्यति | स्वपुरुषद्वारेतिशेषः ॥ इन्द्रात् इन्द्रपुरुषात् नतुरावणपुरुषादिति विज्ञाय अभूतलस्प- शिवादिरूपैर्देवचिहैः । रामआगत्यैनंहत्वात्वांन यिष्यति । संवत्सरतृप्तिकर मिदमन्नंभुक्त्वा देवकार्यसिद्धये मनुष्यभाववृतवत्या प्राणाधर्तव्याः । देवैरपि मनुष्यभावे आहारं विनाजीवितुंनशक्यतेइत्यादिवचनैश्चनिश्चितेत्यर्थः । निर्वपिष्यति दास्यति । ननु त्रेतायाम स्निप्राणवासस्योक्तत्वाज्जीवितुंशक्यत एवेतिचेन्न । तथासत्यपि क्षीणतायां देहवैरूप्ये रावणस्यानुरागभङ्गेन तत्पुण्याक्षये तस्यवधोनस्यादिति रूपलावण्याद्यहानाय तद्दानेनादोषात् । रावणस्यतु तथैवरूपादिदर्शनेन मद्दत्ताहारा ग्रहणेपि वन्यफलाद्याहारं करोतीतिबुद्ध्या तस्यां नामनुष्यत्व निश्चयः । एतेनाहारविनापि पूर्वरूपादिसत्वज्ञानेन तस्य तस्याममनुष्यत्वबुद्धौ तत्संबन्धाद्रामेपि तत्त्वबुद्धौ रामतोरावणवधोनस्यादित्यपास्तं || स० नित्यतृप्तापि वासवसेवांनलङ्घयाञ्चकारेत्याह – परमान्नामति । ज्ञात्वा सेवाभवत्वितिज्ञात्वेतिशेषः । सर्वान्सुपर्वणोविहाय व्यवहारसिद्ध्यै इन्द्रस्य प्रतिकृतिप्रविष्टत्वात् पायसप्रदोवासवइति चोक्तिर्युक्तिमतीति वासवग्रहणेनद्योतयतिकविरित्यवधेयं । सीताप्रतिकृतित्वमात्रतएव सेवेत्यप्यवसेयं । तदन्नंप्राप्य । इन्द्रादितिपञ्चमी हेतौ । इन्द्रहेतुकमिदंदास्यतीतिप्रकृतंदानं विज्ञाय ज्ञात्वा निर्वपिष्यति ॥ ८-९ ॥ ति० उत्सहेयं यदित्वयादेवकार्यायेहस्थातव्यंस्यादिति शेषः । पक्षवत्त्वेहिचापल्यागन्तव्य मेवेतोन्यत्रत्वयेतिभावः ॥ शि० इहस्थस्त्वं लोकानांहितं सीतावृत्तान्तबोधनरूपं । कार्यकरि- ध्यसि । एतेन पक्षप्राप्तौ तवनिश्चलास्थितिर्नभवितेति सूचितं ॥ १३ ॥ ति० दृष्टतत्वार्थदर्शनः दृष्टंसिद्धं तत्वार्थदर्शनं यस्य समह र्षिरेवं भाव्यर्थमब्रवीत् । अतोहेतोरहमपि भ्रातरौरामलक्ष्मणौद्रष्टुमिच्छामि । यदि महर्षिरेवंमांप्रति नावक्ष्यत्तदा प्राणांश्चिरंधार- यितुं नेच्छे नैच्छं । अपितुकलेवरंत्यक्ष्ये इत्येवैच्छमित्यर्थ इतिकतकः । अन्येतु निशाकरवाक्यमेवेदं अहंपदार्थोपिस एवेत्याहुः ॥ १५ ॥ इतिद्विषष्टितमः सर्गः ॥ ६२ ॥ [ पा० ] १ ङ. च. ज.-ट. परमानंच. २ ग. सुराणामति ३ छ. झ. ट. लक्ष्मणोवापिदेवरः . क. ख. भ्रात्रासौमित्रि- णासह. ४ ङ. – ट. एष्यन्तिप्रेषितास्तत्र ५ ग. ङ. च. ज. ञ. रामभार्याहि. ६ क. ख. ग. च. – ट. सर्वथातु. ७ क. ग. – छ. झ. ञ. ट. उत्सहेयमहं. ८ ट. स्त्वंच. झ. स्त्वंहि. ९ क. ग. ङ. च. ज. ज. लोकानामिदं. १० ङ. च. ज. ज. कर्तव्यं. ११ छ. झ. ट. गुरूणांच सर्गः ६३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । त्रिषष्टितमः सर्गः ॥ ६३ ॥ वानरैः सह संभाषणसमयएष यथामुनिवचनं प्ररूढाभिनवपक्षेणसंपातिना वानरान्प्रति हर्षात्स्वपक्षप्ररोहमदर्शनपूर्वकं .तस्यदृष्टान्तीकरणात्तत् कार्य सिद्धि निवेदनेन गतिपरीक्षणाय नभसि समुड्डीनम् ॥ १ ॥ वानरैर्हर्षाद्दक्षिणसमुद्राभिमुख्येन प्रस्थानम् ॥ २ ॥ २१५ एतैरन्यैश्च बहुभिर्वा क्यैर्वाक्यविदां वरः || मां प्रशस्याभ्यनुज्ञाप्य प्रविष्टः समाश्रमम् ॥ १ ॥ कन्दरात्तु विसर्पित्वा पर्वतस्य शनैः शनैः ॥ अहं विन्ध्यं समारुह्य भवतः प्रतिपालये ॥ २ ॥ अद्य त्वेतस्य कालस्य साग्रं वर्षशतं गतम् || देशकालप्रतीक्षोसि हृदि कृत्वा मुनेर्वचः ॥ ३ ॥ महाप्रस्थानमासाद्य स्वर्गते तु निशाकरे || मां निर्दहति संतापो तिहुभिर्वृतम् ॥ ४ ॥ उँत्थितां मरणे बुद्धि मुनिवाक्यैर्निवर्तये || बुद्धिर्या तेन मे दत्ता प्राणानां रक्षणाय तु ।। सा मेऽपनयते दुःखं दीप्तेवाग्निशिखा तमः ॥ ५ ॥ बुध्यता च मया वीर्यं रावणस्य दुरात्मनः ॥ पुत्रः संतर्जितो वाग्भिर्न त्राता मैथिली कथम् ॥ ६ ॥ तस्या विलपितं श्रुत्वा तौ च सीताविनाकृतौ ॥ न मे दशरथस्त्रे हात्पुत्रेणोत्पादितं प्रियम् ॥ ७ ॥ तस्य त्वेवं ब्रुवाणस्य संपातेर्वानरैः सह || उत्पेततुस्तदा पक्षौ समक्षं वनचारिणाम् ॥ ८ ॥ स दृष्ट्वा खां तनुं पंक्षैरुद्गतैररुणच्छदैः ॥ प्रहर्षमतुलं लेभे वानरांश्चेदमब्रवीत् ॥ ९ ॥ ऋषेर्निशाकरस्यैव प्रभावादमितात्मनः || आदित्यरश्मिनिर्दग्धों पक्षों में पुनरुस्थितौ ॥ १० ॥ यौवने वर्तमानस्य ममासीद्यः पराक्रमः ॥ तमेवीद्यानुगच्छामि बलं पौरुषमेव च ॥ ११ ॥ सर्वथा क्रियतां यत्नः सीतामधिगमिष्यथ || पक्षलाभो ममायं वः सिद्धिप्रत्ययकारकः ॥ १२ ॥ इत्युक्त्वा सँ हरीन्सर्वान्संपाति: पँतगोत्तमः || उत्पपात गिरेः शृङ्गाजिज्ञासुः खगमो गतिम् ॥ १३॥ तस्य तद्वचनं श्रुत्वा 'प्रीतिसंहृष्टमानसाः || बभूवुर्हरिशार्दूला विक्रमाभ्युदयोन्मुखाः ॥ १४ ॥ एतैरित्यादि || १ - २॥ पूर्व निशाकरमुनिप्रयाणा- | अत: सायं वर्षशतं गतमित्येतदष्टवर्षसहस्रोपलक्षणं अष्टौ वर्षसहस्राणि व्यतीतानीत्युक्तवान् ॥ ३ ॥ वितर्कैः विविधविचारैः ॥ ४-८ ॥ अरुण- ति० मांप्रशस्य भाविदेवकार्यसाधकलेनस्तुत्वा । अभ्यनुज्ञाप्य आमन्त्र्य | शि० अनुज्ञाप्य वृत्तान्तंबोधयितुं नियुज्य ॥ १ ॥ स० देशकालौप्रतीक्षतइति देशकालप्रतीक्षः । कर्मण्यण् । देशकालयोःप्रतीक्षायस्यसइतिवा ॥ ३ ॥ स० महाप्रस्थानं अनिवर्त्य- मार्ग ॥ ति० संताप: पक्षादिहीनजीवनजः ॥ शिo संतापः मुनिवियोगजनितखेदः ॥ ४ ॥ स० निवर्तये क्रियासंबन्धेलट्सा- र्वकालिकइतिसंभवत्यतीतार्थता । न्यवर्तयमितितदर्थः ॥ ५ ॥ ति० रावणस्यवीर्यबुध्यता मत्पुत्रवीर्यादल्पमितिजानता ॥ ६ ॥ स० यद्वा अरुणाश्वतेछदाश्च । तैः । पक्षैः विहायोगमनसहायैः । “ पक्षःसहायेपि " इत्यमरः ॥ ९ ॥ स० निशाकरस्य तन्नामकस्य | राजर्षे: राजासन्नपिऋषिधर्मोपेतइतिसतथा । तस्य । यद्वा निशाकरस्यमुनेः राजर्षेः रामस्यच एतत्पक्षेअमितौजसइ- तिसमुचितार्थे पूर्बार्थेगौणंराजर्षेरित्यपीतिमन्तव्यं । राजभिः पूजितऋषिः राजर्षिस्तस्य । प्रसादात् उपदेशकथाकर्णनजनितात् ॥ १० ॥ ति० गतिंजिज्ञासुः उत्थितपक्षैः प्राग्वत्खगर्तिविज्ञातुमिच्छुः । विक्रमसाध्येऽभ्युदये सीताधिगमनरूपे | उन्मुखाः ॥१४॥ [ पा० ] १ क. एतैश्चान्यैश्च २ ख – ट. र्वाक्यविशारदः. ३ छ. झ. ट. स्वमालयं. ४ क प्रतिलक्षये. ५ ग. छ. विविधैः ६ ङ. १० क. ररुणप्रभैः. ११ ख. घ. – ट. निशाकरस्यराजर्षेः. ग. निशाकरस्यचमुनेः क. निशाकरस्यमहर्षे: १२ ग. ङ. —ट. प्रसादादमितौजसः क. प्रभावादमितौजसः १३ ङ. - ट. पक्षौपुनरुपस्थितौ वाद्यतुगच्छामि. क. वाद्याधिगच्छामि. १५ क. – घ. च. झं. ञ ट तान्हरीन्. संपतिः खगतिस्तदा १८ ग. प्रियसंहृष्ट. ञ. उदितां. ७ ङ. ट. प्राणसंरक्षणेमम. क. ग. घ. प्राणसंरक्षणायतु. ८ झ. संहतैः ९ क. ग. पत्रैः. १४ ग. घ. च. – ट. वाद्यावगच्छामि. ख. १६ क ख घ. पततांवरः १७क. श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ अथ पवनसमानविक्रमा: लवगवराः प्रतिलब्धपौरुषाः || अभिजिंदभिमुखा दिशं ययुर्जनकसुतापरिमार्गणोन्मुखाः ॥ १५ ॥ इत्या श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे त्रिषष्टितमः सर्गः ॥ ६३ ॥ २१६ चतुःषष्टितमः सर्गः ॥ ६४ ॥ दुस्तरसमुद्रदर्शनेन विषीदत्सुकपिषु अङ्गदेन कपिवीरसमुदायंप्रति योजनशतोल्लङ्घने सामर्थ्य प्रश्ने केनाप्युत्तराप्रदाने पुनस्तद्वलपराक्रमप्रशंसनपूर्वक तान्प्रति प्लवने स्वस्वशक्तिनिवेदनचोदना ॥ १॥ तु १२. " आख्याता गृध्रराजेन समुत्पत्य लवङ्गमाः ॥ संगम्य प्रीतिसंयुक्ता विनेदुः सिंहविक्रमाः ॥ १ ॥ संपातेर्वचनं श्रुत्वा हरयो रावणक्षयम् || हँष्टाः सागरमाजग्मुः सीतादर्शनकाङ्क्षिणः ॥ २ ॥ अभिक्रम्य तु तं देशं ददृशुर्भीमविक्रमाः ॥ कृत्स्नं लोकस्य महतः प्रतिबिम्बमिव स्थितम् ॥ ३ ॥ दक्षिणस्य समुद्रस्य समासाद्योत्तरां दिशम् || सन्निवेशं ततंबर्हरिवीरा महाबलाः ॥ ४ ॥ संवैर्महद्भिर्विङ्कृतैः क्रीडद्भिर्विविधैर्जले ॥ व्यत्यस्तैः सुमहाकायैरूर्मिभित्र समाकुलम् ॥ ५ ॥ प्रसुप्तमिव चान्यत्र क्रीडन्तमिव चान्यतः || कर्चिपर्वतमात्रैश्च जलराशिभिरावृतम् ॥ ६॥ संकुलं दानवेन्द्रैश्च पातालतलवासिभिः ॥ रोमहर्षकरं दृष्ट्वा विषेदुः कपिकुञ्जराः ॥ ७ ॥ आकाशमिव दुष्पारं सागरं प्रेक्ष्य वानराः | विषेदुः सहसा सर्वे कथं कार्यमिति ब्रुन् ॥ ८ ॥ विषैण्णां वाहिनीं दृष्ट्वा सागरस्य निरीक्षणात् || आश्वासयामास हरीन्भयार्तान्हरिसत्तमः ॥ ९ ॥ तान्विषादेन महता विषण्णान्वानरर्षभान् ॥ उवाच मैतिमान्काले वालिसुनुर्महाबलः ॥ १० ॥ च्छदै: अरुणबहिष्पत्रैः ॥ ९-१४ ॥ अभिजिभि | कृत्वा | संगम्य पुनरन्योन्यं समेत्य विनेदुः ॥ १ ॥ मुखाः अभिजिन्मुहूर्तप्रतीक्षकाः ॥ १५ ॥ इति हरय: संपातेर्वचनं श्रुत्वा सीतादर्शनकाङ्क्षिणः सन्तः श्रीगोविन्दराज विरचिते श्रीमद्रामायणभूषणे मुक्ता- रावणक्षयं रावणनिलयभूतं लङ्काद्वीपमुद्दिश्य सागरं हाराख्याने किष्किन्धाकाण्डव्याख्याने त्रिषष्टितमः तन्मार्गभूतं सागरं । आजग्मुरिति संबन्धः ॥ २ ॥ सर्गः ॥ ६३ ॥ | प्रतिबिम्बमिव प्रतिनिधिमिव । इदं तटविशेषणं । सर्वलोकस्थसमस्तवस्तुसंपूर्णमित्यर्थः । “प्रतिमानं प्रति- बिम्बं प्रतिमा प्रतियातना प्रतिच्छाया | प्रतिकृतिरर्चा पुंसि प्रतिनिधिरुपमोपमानं स्यात् " इत्यमरः ॥ ३ ॥ सन्निवेशं स्थानं ॥ ४ - ९ ॥ विषादेन विषादकारणेन ति० प्रतिलब्धं प्राप्तं पौरुषं पौरुषप्रवृत्तिकालोयैस्ते । अभिजिदभिमुखां अभिजिन्नक्षत्रसंमुखां । दिशं दक्षिणां । यद्वा अभिजित, बाहुलकात्कर्मणिक्विप् । अभिजेतव्योरावणः संमुखोयस्यांतांदिशं ॥ १५ ॥ इतित्रिषष्टितमः सर्गः ॥ ६३ ॥ ति० आख्याताः आख्यातसीतावृत्तान्ताः ॥ १ ॥ ति० रावणक्षयं रावणनाशरावणगृहं चोद्दिश्यो वचनं श्रुत्वा ॥ २ ॥ ति० यत्रमहतोलोकस्य सचन्द्रार्कग्रहस्य कृत्स्नंप्रतिबिंबंस्थितंतंसमुद्रंददृशुः । प्रतिबिंबमवस्थितंइतिप्राचीनः पाठः । प्रतिबिंबमिवस्थितमि- त्याधुनिकपाठोनयुक्तः । कृत्स्नलोकप्रतिबिंबभावाप्रसिद्धेः ॥ ३ ॥ ति० प्रसुप्तमिवचान्यत्र निस्तरङ्गप्रदेशे । अन्यतः अन्यत्र । पर्वतमात्रैः तत्सदृशैः | जलराशिभिः ऊर्मिभिः ॥ ६ ॥ एवं प्रक्षिप्ताः पञ्च सर्गा गताः । एवं कृतोदकं संपातिं स्वस्थानमानीय प्रकृतकार्याय वानरा गता इत्याह – आख्याता इति ॥ समुत्पत्य हर्षेण तत्र लङ्घनं [ पा० ] १ ग. छ. —ट. दभिमुखां. २ ङ. - ञ. संगताः ३ ख. प्रीतिसंघुष्टाः ४ ङ. ज. निनेदुः ५ क. ख. ग. भीमविक्रमाः ६ घ. रावणालयं. ७ ख प्रहृष्टाः सागरंजग्मुः ८ क. ख. ग. अतिक्रम्यतु. ङ. - झ. ट. अभिगम्यतु ञ अभिसंगम्य. ९ क. ग. घ. चक्रुः सहितावानरोत्तमाः १० ङ. ञ. सर्वैः . ११ ख. घ. विविधैः १२ ख. घ. विकृतैर्जले. १३ क. घ. - ज. व्यात्तास्यैः १४ क. पर्वतसंकाशै:. १५ ङ. छ. – ट. सहिताः सर्वे. क. सर्वेदुद्रुवुश्चततस्ततः १६ क. विद्रुतां. १७ क. सागरस्यचवीक्षणातू. १८ क. वचनंकाले, सर्गः ६४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २१७

न विषादे मनः कार्य विषादो दोषैवत्तमः ॥ विषादो हन्ति पुरुषं बालं क्रुद्ध इवोरगः ॥ ११ ॥ विषादो यं प्रसहते विक्रमे पर्युपस्थिते || तेजसा तस्य हीनस्य पुरुषार्थो न सिध्यति ॥ १२ ॥ तस्यां रात्र्यां व्यतीतायामङ्गदो वानरैः सह || हरिवृद्धैः समागम्य पुनर्मत्रममत्रयत् ॥ १३ ॥ सां वानराणां ध्वजिनी परिवार्याङ्गदं बभौ ॥ वासवं परिवार्येव मरुतां वाहिनी स्थिता ॥ १४ ॥ कोऽन्यस्तां वामरीं सेनां शक्तः स्तम्भयितुं भवेत् || अन्यत्र वालितनयादन्यत्र च हनूमतः ॥ १५ ॥ ततस्तान्हरिवृद्धांश्च तच्च सैन्यमरिंदमः ॥ अनुमान्याङ्गदः श्रीमान्वाक्यमर्थवदब्रवीत् ॥ १६ ॥ क इदानीं महातेजा लङ्घयिष्यति सागरम् || कः करिष्यति सुग्रीवं सत्यसंधमरिंदमम् ॥ १७ ॥ को वीरो योजनशतं लङ्ख्येच्च प्लवङ्गमाः ॥ इमांच यूथपान्सर्वान्मोक्षयेत्को महाभयात् ॥ १८ ॥ कस्य प्रभावादारांच पुत्रांश्चैव गृहाणि च ॥ इतो निवृत्ताः पश्येम सिद्धार्थाः सुखिनो वयम् ॥१९॥ कस्य प्रसादाद्रामं च लक्ष्मणं च महाबलम् || अभिगच्छेम संहृष्टाः सुग्रीवं च महाबलम् ॥ २० ॥ यदि कश्चित्समर्थो वः सागरप्लवने हरिः ॥ स ददात्विह नः शीघ्रं पुण्यामभयदक्षिणाम् ॥ २१ ॥ अङ्गदस्य वचः श्रुत्वा न कश्चित्किचिदत्रवीत् || स्तिमितेवाभवत्सर्वा तंत्र सा हरिवाहिनी ॥ २२ ॥ पुनरेवाद: ग्राह तान्हरीन्हरिसत्तमः ॥ सर्वे बलवतां श्रेष्ठा भवन्तो दृढविक्रमाः ॥ २३ ॥ व्यपदेश्यकुले जाताः पूजिताचाप्यभीक्ष्णशः ॥ न हि वो गमने सङ्गः कदाचित्कस्यचित्कचित् ॥ ब्रुवध्वं यस्य या शक्तिः प्लेवने वर्षभाः ॥ २४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे चतुःषष्टितमः सर्गः ॥ ६४ ॥ ॥ १० - ११ ॥ विषादो यं प्रसहते अभिभवति । न | इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे सिद्ध्यतीत्यनन्तरं इतिकरणंबोध्यं ॥ १२ – २३ ॥ मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने चतुःष- सङ्गः प्रतिहतिः । ब्रुवध्वमित्यार्षो निर्देशः ॥ २४ ॥ | ष्टितमः सर्गः ॥ ६४ ॥ ति० विषादंप्रसहते प्रसयविषादेप्रवर्तते । तेजसाहीनस्य विषादवशादितिभावः ॥ १२ ॥ ति० व्यपदेशकुले विगतोपदेशः कलङ्कोयस्मात्तादृशेकुलेपूजिताः राज्ञामहाबलत्वेनसत्कृताः ॥ २४ ॥ इतिचतुष्षष्टितमःसर्गः ॥ ६४ ॥ [पा० ] १ क. - घ. विषादेनन: २ ङ. छ. झ ञ ट दोषवत्तरः ३ क. पुरुषान्भीमरूपइवोरगः ४ क. ख. घ. च झ. ट. योविषादप्रसहते. ङ. ज. षादनसहते. ञ. यंविषादोनसहते. ५ ङ. – ट. समुपस्थिते. हरिभिःसह ख. वानरर्षभः ७ क. यथा. ८ ङ. शक्तोभर्त्सयितुं. ९ क.ज. ज. ट. लङ्घयेत. १० च. –ट मोचयेत् ११ क. ख. ग. ङ. च. झ ञ ट प्रसादाद्दारांव. १२ क. घ ङ. पश्यामः १३ क. अभिगच्छाम. १४ ङ.ट. वनौकसं. १५ क. घ. समर्थोय: १६ च – ट. सातत्र १७ झ. व्यपदेशकुले १८ क शक्ति: १९ ख. घ. कदाचिदपिकस्यचित् ङ. च. ज.–ट. कदाचिरकस्यचिद्भवेत्. ग. सर्वेषांचकदाक्कचित् २० क. गमनेचप्लवङ्गमाः ख ग घ. गमनेलवगर्षभाः. वा. रा. १४७

२१८ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ पञ्चषष्टितमः सर्गः ॥६५॥ अङ्गदचोदनया गजादिजांबवदन्तयूथपेषु एकैकेनोत्तरोत्तरं दशयोजनाधिक्यक्रमेण दशयोजना दिनवतियोजनपर्यन्तं लवने स्वस्वशक्तिनिवेदनम् ॥ १ ॥ अङ्गदेन जांववन्तंप्रति स्वस्य शतयोजनप्लवनेपि शक्तिनिवेदनपूर्वकं प्रतिनिवर्तनेश- क्सिंदेहकथनम् ॥ २ ॥ अङ्गदंप्रति जांबवता लौकिकरीत्यनुसारेण प्रतिनिवर्तनादिषु शक्तिकथनेन प्रशंसनपूर्वकं तस्य स्वामित्वोत्तया भृत्यकार्येप्रयतनस्यानौचित्योक्तिः ॥ ३ ॥ अङ्गदेन जांबवन्तंप्रति गस्यन्तराभावैनपुनःप्रायोपवेशनस्यैव शर- णीकरणीयत्वोक्तिपूर्वकं प्रकृतकार्यसि ड्युपायचिन्तनप्रार्थने तेन तंप्रति तदङ्गीकारेण हनुमतश्चोदना ॥ ४ ॥ `ततोङ्गदवचः श्रुत्वा सेर्वे ते बानरोत्तमाः ॥ स्वं स्वं गतौ समुत्साहमाहुस्तंत्र यथाक्रमम् ॥ १ ॥ गजो गवाक्षो गवयः शरभो गन्धमादनः ॥ मैन्दव द्विविदश्चैव सुषेणो जांबवांस्तथा ॥ २ ॥ आषभाषे गजस्तत्र प्लवेयं दशयोजनम् || गवाक्षो योजनान्याह गमिष्यामीति विंशतिम् ॥ ३ ॥ गवयो वानरस्तत्र वानरांस्तानुवाच ह || त्रिंशतं तु गमिष्यामि योजनानां प्लवङ्गमाः ॥ ४ ॥ शरभस्तानुवाचाथ वानरान्वानरर्षभः ॥ चत्वारिंशद्गमिष्यामि योजनानां वङ्गमाः ॥ ५॥ वानरस्तु महातेजा अब्रवीद्वन्धमादनः ॥ योजनानां गमिष्यामि पञ्चाशत्तु न संशयः ॥ ६ ॥ मैन्दस्तु वानरस्तत्र वानरांस्तानुवाच ह ॥ योजनानां परं षष्टिमहं विमुत्सहे ॥ ७॥ ततस्तत्र महातेजा द्विविदः प्रत्यभाषत ॥ गमिष्यामि न संदेहः सप्ततिं योजनान्यहम् ॥ ८ ॥ सुषेणस्तु हॅरिश्रेष्ठः प्रोक्तवान्कपिसत्तमान् || अशीतिं योजनानां तु प्लवेयं प्लवगेश्वराः ॥ ९ ॥ तेषां कथयतां तत्र सर्वोस्ताननुमान्य च ॥ ततो वृद्धतमस्तेषां जांबवान्प्रत्यभाषत ॥ १० ॥ पूर्वमस्माकमप्यासीत्कश्चिद्गतिपराक्रमः ॥ ते वयं वयसः पारमनुप्राप्ताः स सांप्रतम् ॥ ११ ॥ किंतु नैवं गते शक्यमिदं कार्यमुपेक्षितुम् ॥ यदर्थ कपिराजश्व रामच कृतनिश्चय ॥ १२ ॥ सांप्रत कालभेदेन या गतिस्तां निबोधत ॥ नवति योजनानां तु गमिष्यामि न संशयः ॥ १३ ॥ 'तांस्तु सर्वान्हरिश्रेष्ठाञ्जाम्बवान्पुनरब्रवीत् || न खल्वतावदेवासीगमने मे पराक्रमः ॥ १४ ॥ गतौ गमनविषये । यद्यपि गजादयोपि शतयोज- | इति पूर्वमङ्गदोक्तेश्च । तथापि रावणाधिष्ठितलङ्काप्रवे - नलङ्घने शक्ताः । “भूतले सागरे वापि शैलेषु च वनेषु शसीतान्वेषणादिकं दुष्करमन्येनेति तत्साधकहनुम- च । पातालस्यापिमध्ये वा न ममाच्छिद्यते गति: " इति सुप्रीवसंनिधौ वानरयूथपैः स्वस्वशक्तेः ख्यापितत्वात् । त्प्रोत्साहनाय तथोक्तवन्त इति ध्येयम् ॥ १–९॥ “ नहिवो गमने सङ्गः कदाचित्कस्यचित्कचित् " तेषां कथयतां तेषु कथयत्सु सत्सु ॥ १०–१४॥ स० विंशति॑ियोजनानि । “ विंशत्याद्याः सदैकले ” इत्यमरादेकवचनोपपत्तिः । एवमुत्तरत्रापिज्ञेयं ॥ ३ ॥ स० तेषांकथ- यतांसतां । तेषामिति निर्धारणेषष्ठी । तेषांवृद्धतमइति तेषांद्वयस्यान्वयः ॥ १ ॥ स० वयमिति । यद्यपि “अस्मदोद्वयोश्च” इस त्रसविशेषणत्वेतुप्रतिषेधइति बहुवचनप्रतिषेधोस्ति । तथापि विधेय विशेषणतावरणेन “ शैवावयं – पञ्चाक्षरीजपपराः " इत्या- [ पा० ] १ छ. झ. ट. अथाङ्गदवचः ख. तदाङ्गदवचः क. अङ्गदस्यवचः २ ङ. – ट. तेसर्वेवानरर्षभाः. ३ ङ–ट. मूचुस्तत्र. ४ ङ. — ज. ज. त्रिंशत्तुच. ५ क. – घ. छ. झ. ट. शरभोवानरस्तत्र वानरांस्तानुवाचह. ६ ङ. - ट. नसंशयः. ७ छ. झ झ वानरांस्तु क. वानरांस्तान्महा ८ छ. झ. ट. महातेजाः सत्ववान्कपिसत्तमः• ङ च ज ञ महातेजाः प्रोक्तवान्क- पिसत्तमः क. ग. हरिश्रेष्ठः प्रोक्तवान्हरिसत्तमः. ९ ख. छ. झ ट प्रतिजानेहंयोजनानांपराक्रमे १० ग. ङ. च. ज. ज. वानर्षभाः . क. घ. प्लवगोत्तमाः ११ ङ. ज. ञ वृद्धतरस्तेषां. ग. घ. वृद्धतमस्तत्र १२ छ. झ ट सांप्रतंकालमस्माकं. ज. संप्राप्ता का लभेदेन. १३ क.ट. तांच. १४ ख. घ. कपिश्रेष्ठान. १५ क. छ. झ. ट. खांबवानिदमब्रवीत्. सर्गः ६५ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । मैया महाबलेश्चैव यज्ञे विष्णुः सनातनः ॥ प्रदक्षिणीकृतः पूर्व क्रममाणविक्रमम् ॥ १५ ॥ स ईंदानीमहं वृद्धः प्लवने मन्दविक्रमः || यौवने च तैदासीन्मे बलमप्रतिम परैः ॥ १६ ॥ संप्रत्येतावती शक्ति गमने तर्कयाम्यहम् ॥ नैतावता च संसिद्धिः कार्यस्यास्य भविष्यति ॥ १७ ॥ अथोत्तरमुदारार्थमञवीदङ्गदस्तदा || अनुमान्य महाप्राज्ञं जांबवन्तं महाकपिः ॥ १८ ॥ अहमेतद्गमिष्यामि योजनानां शतं महत् ॥ निवर्तने तु मे शंक्तिः स्यान्न वेति न " निश्चिता॥१९॥ तमुवाच हैरिश्रेष्ठं जांबवान्वाक्यकोविदः ॥ ज्ञायते गमने शक्तिस्तव वृक्षसत्तम ॥ २० ॥ कामं शतं सहस्रं वा नह्येष विधिरुच्यते || योजनानां भवाञ्शक्तो गन्तुं प्रतिनिवर्तितुम् ॥ २१ ॥ न हि प्रेषयिता ताँत स्वामी प्रेष्यः कथंचन ॥ भवताऽयं जनः सर्वः प्रेष्यः प्लवगसत्तम ।। २२ ।। भवान्कलत्रमस्माकं स्वामिभावे व्यवस्थितः ॥ स्वामी कलत्रं सैन्यस्य गतिरेषा परंतप || तँस्मात्कलत्रवत्तात प्रतिपाल्यः सदा भवान् ॥ २३ ॥ अपिचैतस्य कार्यस्य भवान्मूलमरिंदम ॥ मूलमर्थस्य संरक्ष्यमेष कार्यविदां नयः || मूले हि सति सिध्यन्ति गुणाः पुष्पफलोदयाः ॥ २४ ॥ तद्भवानस्य कार्यस्य साधने सत्यविक्रम || बुद्धिविक्रमसंपन्नो हेतुरत्र परंतप ॥ २५ ॥ गुरुश्च गुरुपुत्रश्च त्वं हि नः कपिसत्तम ॥ भवन्तमाश्रित्य वयं समर्था ह्यर्थसाधने ॥ २६ ॥ उक्तवाक्यं महाप्राज्ञं जांबवन्तं महाकपिः ॥ प्रत्युवाचोत्तरं वाक्यं वालिसुनुरथाङ्गदः ॥ २७ ॥ यदि नाहं गमिष्यामि नोन्ये वानरपुङ्गवाः ॥ पुनः खल्विदमस्माभिः कार्य प्रायोपवेशनम् ||२८|| २१९ त्रयाणां विक्रमाणां समाहार: त्रिविक्रमं ।। १५-१९।। | शक्तः । एष विधिः भृत्यैः स्वामिप्रस्थापनं । नोच्यते हयृक्षसत्तमेति । ऋक्षत्वं वानरावान्तरजाति: । अतः न विधीयते ॥ २१ ॥ तदेव विवृणोति-नहीति ॥ सुग्रीवादे: ऋक्षराजत्वमिति ॥ २० ॥ भवान् योज- नानां शतं सहस्रं वा गन्तुं प्रतिनिवर्तितुंच कामं | ॥ २२ ॥ कलत्रं रक्षणीयं वस्तु ॥ २३-३३ ॥ दिवत्समाधिरवधेयः ॥ ११ ॥ स० जांबवतोबलस्खलन हेतु स्त्रिविक्रम क्रमणमिव तङ्क्रमणकाले मेरुसंताडनंजान्वोः पुराणान्तरो- “क्तमनुसंधेयमितिमन्द विक्रम इतिवदन्कविः सूचयामासे तिबोध्यं ॥ १५ ॥ स० महाकपिं महान्कपिर्यस्यसतथा नियामकत्वेनमहा- कपिसुश्रीववानिति जांबवान्महाकपिरित्यर्थः ॥ १८ ॥ ती० हरिश्रेष्टइतिजांबवतोव्यपदेशोह रिसाधर्म्यात् । अल्पमन्तरमृक्षाणांह- रीणांच । अतएवासौहरृक्षसत्तमेत्यङ्गदसंबोधयति । सजातीयस्य हिनिर्धारणंभवति । " ननिर्धारणे " इतिषष्ठीसमासस्यनिषे- धेपि मुनिप्रयोगात्साधुत्वं । सप्तमीसमासोवा | स० हर्यक्षसत्तम हरिणीपिङ्गेअक्षिणीयेषांकपीनां तेषुसत्तमः । यद्वा हर्यक्षः सिंह- इवसत्तमः श्रेष्ठः ॥ २० ॥ ति० भवान्कलत्रं कलत्रवदृढ स्वीयत्वबुद्ध्यायावत्स्वप्राणबलंपरिपाल्यइत्यर्थः । स्वामिभावे स्वामित्वे । एतेन लोकेकलत्रस्यभर्तासंसारव्यवहारविषये आज्ञाप्यस्तत्प्रभुत्वंचकलत्रस्येतिदर्शितं । तस्मात्खामी सैन्यस्य कलत्रवत्परिपाल्यः । स्वामिनाच कलत्रेण भर्तेवसैन्यमाज्ञाप्यं । एषागतिः लोकस्येतिशेषः ॥ शि० कलत्रं स्त्रीवद्रक्ष्यः । किंच कंसुखलातिददातितदेव त्रं रक्षाकर्तृ | सुखदाता त्राताचेत्यर्थः । सामान्येनपुंसकं ॥ २३ ॥ ति० गुणाः गुणभूताः अप्रधानभूताइतियावत् ॥ २४ ॥ २ ङ. छ. झ ञ. स्त्रिविक्रमः [ पा० ] १ छ. झ. ट. मयावैरोचनेयज्ञेप्रभविष्णुः ३ क. घ. ज. इदानींमहावृद्धः ४ ट. यौवनंच. ५ क. ग. यदासीन्मे. घ. यथासीन्मे ६ छ. झ.ट. परं. ७ छ. झ. ट. त्येतावदेवाद्यशक्यंमेगम नेखतः. ग. ङ. च. त्येतावतीशक्तिर्गमने. ८ क. ग. ङ. - ट. महाप्राज्ञो. ९ ङ. - ट. महाकपिं. १० क. शक्तिर्नस्यादितिमतिर्मम, ११ ख. ग. घ. छ. झ ट निश्चितं १२ च. छ. हरिश्रेष्टो. १३ ठ. हर्यक्षसत्तम. १४ क. ङ. -ट. शतसहस्रंवा. १५ च. ज. स्वामी प्रेष्यान्प्रेष्यः कथंचन १६ घ त्रस्तान्कलत्रवत्तत्र. क. ख. तस्मात्कलत्रवत्तत्र. ग. भवान्कलत्रवत्तत्र. ट. यस्मात्कलत्रव- त्तात. तस्मात्कलत्रवत्तात. अपिचैतस्यकार्यस्य इत्यनयोरर्धयोः पौर्वापर्य क. ङ. ―ट. पाठेषुदृश्यते. १७ छ. झ ट वैतस्य. १८ च. छ. ज. मेवं. १९ ङ. – ट. गुणाः सर्वे. क. घ. गुणाः पुष्पफलादयः २० क. ङ. - साधनं. २१ ख. ग. ड. च, ज. झ. ट. महाकपिं. २२ क. ख. घ. - ट. नान्योवा नरपुङ्गवः २२० श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ न ह्यकृत्वा हरिपतेः संदेशं तस्य धीमतः ॥ तत्रापि गत्वा प्राणानां पश्यामि परिरक्षणम् ॥ २९ ॥ स हि प्रसादे चात्यर्थ कोपे च हरिरीश्वरः ॥ अतीत्य तस्य संदेशं विनाशो गमने भवेत् ॥ ३० ॥ तैद्यथा ह्यस्य कार्यस्य न भवत्यन्यथा गतिः ॥ तद्भवानेव दृष्टार्थ: संचिन्तयितुमर्हति ॥ ३१ ॥ सोऽङ्गदेन तेंदा वीरः प्रत्युक्तः वर्षभः ॥ जांबवानुत्तरं वाक्यं प्रोवाचेदं ततोऽङ्गदम् ॥ ३२ ॥ अँस्य ते वीर कार्यस्य न किंचित्परिहीयते ॥ एष संचोदयाम्येनं यः कार्य साधयिष्यति ॥ ३३ ॥ ततः प्रतीतं प्लवतां वरिष्ठमेकान्तमाश्रित्य सुखोपविष्टम् ॥ संचोदयामास हरिप्रवीरो हरिप्रवीरं हनुमन्तमेव || ३४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे पञ्चषष्टितमः सर्गः ॥ ६५ ॥ षट्षष्टितमः सर्गः ॥ ६६ ॥ जांबवता हनुमन्तंप्रति तस्यवायोरञ्जनायांसंभवप्रकारनिरूपणेनसह हनुमन्नामलाभस्य ब्रह्मादिभ्योवरला भस्यचनिरूप- णेन तत्प्रभावप्रशंसनपूर्वकं कपिकुलविपदपनोदनाय जलवितरणचोदना ॥ १ ॥ अनेकशतसाहस्रीं विषण्णां हरिवाहिनीम् || जांबवान्समुदीक्ष्यैवं हनुमन्तमथाब्रवीत् ॥ १ ॥ वीर वानरलोकस्य सर्वशास्त्रविशारद || तूष्णीमेकान्तमाश्रित्य हनुमकिन जल्पसि ॥ २ ॥ हनुमन्हरिराजस्य सुग्रीवस्य समो ह्यसि || रामलक्ष्मणयोश्चापि तेजसा च बलेन च ॥ ३ ॥ अरिष्टनेमिनः पुत्रो वैनतेयो महाबलः ॥ गरुत्मानिति विख्यात उत्तमः सर्वपक्षिणाम् ॥ ४ ॥ बहुशो हि मया दृष्टः सागरे स महाबलः ॥ भुजगानुरन्पक्षी महावेगो महायशाः ॥ ५ ॥ अनेकेत्यादि ।॥ १-३ | अरिष्टनेमिनः काश्यपस्य । नकारान्तत्वमा ॥ ४-५ ॥ ति० यतोभवान्दृष्टार्थः बुद्धिमत्त्वाचिरवृद्धत्वाच अपरोक्षीकृतसमस्तकृत्याकृत्यतत्वार्थइस्यर्थः ॥ ३१ ॥ ति० एकान्तमाश्रित्येति । यूथाद्वहिःक्वचिदितिशेषः ॥ ३४ ॥ इतिपञ्चषष्टितमः सर्गः ॥ ६५ ॥ प्रतीतं प्रख्यातं ॥ ३४ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने किष्किन्धाका- ण्डव्याख्याने पञ्चषष्टितमः सर्गः ॥ ६५ ॥ सि० वीरवानरेति । वानरलोकस्यवीरेत्यन्वयः । निर्धारणेषष्ठी । यद्वा हेवीरवानर लोकस्यकृत्यमुद्दिश्य किंजल्पसीत्यन्वयः ॥ २ ॥ स० सुग्रीवस्यसमोसि । इतिसंमतमितिशेषः । नकेवलंममतत्समइतिसंमतं । किंतु रामलक्ष्मणयोश्चापीतिसमुच्चयः । रामस्योत्तमत्वेन लक्ष्मणस्याधमत्वेनात्युक्तिनैच्योक्तिप्रसक्तिनैवंव्याख्यान इतिमन्तव्यं । सुग्रीवस्यसमइति राजवेनबहुमानार्थमुक्तिः। स्तुतिसमयत्वाद्रामलक्ष्मणयोश्चापि समइत्युक्तिर्युक्तेतिवा ॥ ३॥ स० अरिष्टनेमिनः अरिष्टनेमे: कश्यपस्य । यद्यप्यरिष्टनेमिशब्दः प्रथमाष्टकषष्ठाध्यायषोडशवर्गीयप्रथमर्चद्वितीया " स्वस्तिनस्तार्क्ष्योऽरिष्टनेमिः " इति तथाऽष्टमाष्टकाष्टमाध्यायषट्त्रिंशत्प्रथमर्च- तृतीयपादे “अरिष्टनेमिंटतनाजमाशुं” इतिगरुड एवायंशब्दः श्रुतः । व्याख्यातचैतदृग्द्वयं तथापरैः तथापि गरुडेतार्क्ष्यतार्क्ष्यपुत्रश- ब्दवदयं पितापुत्रयोरुभयोरपि वाचकइति कश्यपस्येत्युक्तिः संभवति ॥ यद्वा अरिष्टोऽहिंसितश्चासौनेमःप्रकाशश्च सोस्यास्तीत्यरिष्ट- नेमी कश्यपस्तस्य । अतइन् । नकर्मधारयादितिसमाहितंप्राक् | " नेमः कीलेऽवधौगर्तेप्रकाशे " इति विश्वः ॥ ४ ॥ ति० महा- बलइति । एकत्र बलंशारीरं परत्राऽऽन्तर मितिभेदः ॥ स० महाबलः महत्बलं उड्डीन मितियावत् । यस्यसतथेत्यन्यतरस्यार्थः । तेन पुनरुक्तिरिव शारीरान्तरत्वाश्रयणंचनेतिज्ञेयं । महाबलः महारूपवान्महास्थौल्यवान्वा । " बलंचन्द्रे र सेरू पेस्थे मनिस्थौल्यसै- [ पा० ] १ छ. झ ञ ट नपश्ये. २ च. ज. कोपेपिचहरीश्वरः ३ ङ. च. ज. ज. तत्तदा झ. ट. तत्तथा. ४ क. ग. —च. ज. म. तथा. ५ घ ङ च ज झ ञ. नुत्तमं ६ ङ. - ट. तस्य. ७ ङ. छ. झ ञ ट परिहास्य से. ८ क. प्रवीरं, ९ ख.स.ट. त्रविदांवर १० ख. तूर्णमेकान्त ११ क. ग. च. ज. ज. भुजङ्गानू, १२ ङ. - ट महाबाहुर्महाबलः. सर्गः ६६ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । पक्षयोर्यद्धलं तस्य तावद्भुजबलं तव || विक्रमचापि वेगैश्च नै ते तेनावहीयते ॥ ६ ॥ बलं बुद्धिश्च तेजश्व सत्त्वं च हरिपुङ्गव || विशिष्टं सर्वभूतेषु किमात्मानं न बुध्यसे ॥ ७ ॥ अप्सरासरांष्ठा विख्याता पुञ्जिकस्थला ॥ अञ्जनेति परिख्याता पत्नी केसरिणो हरेः ॥ ८ ॥ विख्याता त्रिषु लोकेषु रूपेणाप्रतिमा भुवि | अभिशापादभूत्तात वानरी कामरूपिणी ॥ ९ ॥ दुहिता वानरेन्द्रस्य कुञ्जरस्य महात्मनः ॥ कपित्वे चारुसर्वाङ्गी कदाचित्कामरूपिणी ॥ १० ॥ मानुषं विग्रहं कृत्वा रूपयौवनशालिनी || विचित्रमाल्याभरणा महार्हक्षामवासिनी ॥ अचरत् पर्वतस्याग्रे प्रावृडम्बुदसन्निभे ॥ ११ ॥ तस्या वस्त्रं विशालाक्ष्याः ’पीतं रक्तदशं शुभम् ॥ स्थितायाः पर्वतस्याग्रे मारुतोपहरच्छनैः ॥ १२ ॥ स ददर्श ततस्तस्या वृत्तावूरू सुसंहतौ ॥ स्तनौ च पीनौ सहितौ सुजातं चारु चाननम् ॥ १३ ॥ तां विशालायतश्रोणीं तनुमध्यां यशस्विनीम् ॥ व शुभसर्वाङ्ग पवनः काममोहितः ॥ १४ ॥ स तां भुजाभ्यां दीर्घाभ्यां पर्यष्वजत मारुतः ॥ मन्मथाविष्ट सर्वाङ्गो गतात्मा तामनिन्दिताम् ॥ १५॥ सा तु तत्रैव संभ्रान्ता सुवृत्ता वाक्यमब्रवीत् || एकपत्नीव्रतमिदं को नाशयितुमिच्छति ॥ १६ ॥ अञ्जनाया वचः श्रुत्वा मारुतः प्रत्यभाषत ॥ न त्वां हिंसामि सुश्रोणि माऽभूत्ते सुभगे भयम् ।।१७।। मैंनसाऽसि गतो यत्वां परिष्वज्य यशस्विनीम् || वीर्यवान्बुद्धिसंपन्नस्तव पुत्रो भविष्यति ॥ १८ ॥ २२१ पक्षयोरिति॥ अत्र समानपदमध्याहार्यं । विक्रमादिकं | ॥ १२-१४ ॥ तां गतात्मा तद्गतचित्तः । तां पर्यष्व- तेन गरुत्मता समानं | नावहीयते न न्यूनं भवति । जतेति संबन्धः ॥ १५-१६ ॥ न हिंसामि पातिव्र - तेनेति पञ्चम्यर्थे तृतीया ॥ ६ ॥ विशिष्टं श्रेष्ठं ||७|| | त्यान्न प्रच्यावयामि ॥ १७ ॥ न केवलं पातिव्रत्यभ- अप्सरेति निर्देश आर्षः ॥८- ११॥ रक्तदशं रक्तामं ङ्गाभावः श्रेयोपि भविष्यतीत्याह – वीर्यवानिति न्ययोः ” इतिविश्वः ॥ ५ ॥ ति० भुजवीर्यबलंतवेतिप्राचीनपाठे तस्यपक्षयोर्यद्वलं तवचय द्रुजवीर्यबलं उभयंतुल्य मितिशेषः ॥ ६ ॥ ति० विशिष्टमात्मानं अभिजनबलपराक्रमवैभवविशिष्टमात्मानं | किंनसज्ज से समुद्रलङ्घनायकिंन सज्जीकरोषीत्यर्थः ॥ ७ ॥ ति० सुसंहतौ सुसंश्लिष्ठौ । सहितौ परस्परसंसक्तौ ॥ १३ ॥ स० काममोहितत्वादिप्रदर्शनं देवकार्यार्थमेववायोरितिज्ञातव्यं ॥ १४ ॥ स० पर्यध्वजत आलिलिङ्ग । गतात्मा गर्भरूपेणतद्गतखांशः । सतां सद्भिः अनिन्दितां तामित्यन्वयः । कृद्योगलक्ष- पाषष्ठी । एतेन तामितिनपुनरुक्तमिव | सांगतात्मा तांपर्यध्वजतेति नक्लिष्टान्वयीत्यपिबोध्यं । सतीमितिवाक्कचित्पाठः ॥ ति० मन्मथाविष्टसर्वाङ्गः कामाक्रान्तकृलज्ञानकर्मेन्द्रियः । अतएव तांगतात्मा तद्गर्भप्रविष्टात्मतेजाबभूव । देवत्वाद्विनापियो निसंबन्धं निज तेजःप्रवेशन मितिंबोध्यं ॥ १५ ॥ ति० त्वांनहिंसामि योनिसंबन्धेन तावकमेकपत्नीव्रतं ननाशयामि । अनेन बलात्पर- [ पा० ] १ क. भुजयोस्तद्वलं. झ. ट. भुजवीर्यबलं. २ क. ङ.ट. तेजश्व. ३ ङ. ज. तेनतेनापहीयते. क. छ, झ, ञ, ट. नतेतेनापहीयते. ४ ख. ग. घ. हरिसत्तम. ५ क. ग. विशिष्टः ६ ङ. च. छ. झ. ज. ट. सज्जसे. ७ ख. घ. आसीदप्स- रसां. ८ ज. अत्रिशापादभूत. ९ च. छ. झ. ट. सातकपिले. क. ख. ग. ङ. ज. त्तावद्वानरी १० ग. यौवनोत्तमशा- लिनी. ११ विचित्रमाल्याभरणा. अचरत्पर्वतस्याप्रे इत्यर्धयोः पौर्वापर्य क. - घ. पाठेषुदृश्यते. १२ च. – ट. कदाचित्क्षौम- धारिणी. ङ. कदाचित्कामचारिणी. १३ छ. ट पीतरक्तदशं. १४ क. – घ. च. ज. ब. ट. मारुतोपाहरत् १५ ग. तदी तस्याः १६ क. सुसंस्थितौ १७ ङ. च. ज. ज. सुजातो. २० क. – घ. पीनाभ्यां. २१ छ ज झ सुव्रता. न. संवृता. २४ ङ. छ. झ, ञ. ट. यशस्विनि २५ क. ख. ग. संपन्नः पुत्रस्तव. १८ झ ट बलादायतश्रोणीं. १९ च. ज. अ. मनस्विनीं. २२ ङ.. मनसोभयं. २३ क. ग. मारुतोस्मिगतोयस्त्वां. V 4 २२२ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ महासत्वो महातेजा महाबलपराक्रमः ॥ लङ्कने प्लवने चैव भविष्यति मया समः ॥ १९ ॥ एवर्मुक्ता ततस्तुष्टा जननी ते महाकपे ॥ गुहायां त्वां महाबाहो प्रजज्ञे प्लेवगर्षभम् ॥ २० ॥ अभ्युत्थितं ततः सूर्य बालो दृष्ट्वा महावने ॥ फलं चेति जिघृक्षुस्त्वत्याभ्युतो दिवम् ॥ २१ ॥ शतानि त्रीणि गत्वाऽथ योजनानां महाकपे || तेजसा तस्य निर्धूतो न विषादं गतस्ततः ॥ २२ ॥ तावदापततस्तूर्णमन्तरिक्षं महाकपे || क्षिप्तमिन्द्रेण ते वज्रं क्रोधाविष्टेन धीमता ॥ २३ ॥ सदा शैलाग्रशिखरे वामो हनुरभज्यत ॥ ततो हि नामधेयं ते हनुमानिति कीर्त्यते ॥ २४ ॥ ततस्त्वां निहतं दृष्ट्वा वायुर्गन्धवहः स्वयम् || त्रैलोक्ये भृशसंक्रुद्धो न ववौ वै प्रभञ्जनः ॥ २५ ॥ संभ्रान्ताच सुराः सर्वे त्रैलोक्ये 'क्षोभिते सति || प्रसादयन्ति संक्रुद्धं मारुतं भुवनेश्वराः ।। २६ ।। प्रसादिते च पवने ब्रह्मा तुभ्यं वरं ददौ || अशस्त्रवध्यतां तात समरे सत्यविक्रम ॥ २७ ॥ वज्रस्य च निपातेन विरुजं त्वां समीक्ष्य च ॥ सहस्रनेत्रः प्रीतात्मा ददौ ते वरमुत्तमम् || स्वच्छन्दतश्च मरणं ते" भूयादिति वै प्रभो ॥ २८ ॥ न स त्वं केसरिणः पुत्रः क्षेत्रजो भीमविक्रमः || मारुतस्यौरसः पुत्रस्तेजसा चापि तत्समः ॥ २९ ॥ [ ईदृशस्य हि ते तात वर्णयामः कथं बलम् || कार्य च लोकसंमान्यं कर्तुं शक्तस्त्वमेव हि ॥ ३० ॥ भँवाञ्जीवातवेऽस्माकमञ्जनागर्भसंभवः ] ॥ त्वं हि वायुसुतो वत्स प्लवने चापि तत्समः ॥ ३१ ॥ वयमद्य गतप्राणा भवान्नस्त्रातु सांप्रतम् || दीक्ष्यविक्रमसंपन्नः पक्षिराज इवापरः ॥ ३२ ॥ त्रिविक्रमे मया तात सरौलवनकानना || त्रिसप्तकृत्वः पृथिवी परिक्रान्ता प्रदक्षिणम् ॥ ३३ ॥ ।। १८-२१ ।। शतानि त्रीणि एतदनेकशतयोजना- | मध्यप्रदेशे । यद्वा यावती महाबलिभूमिः तावती नामुपलक्षणं । " बहुयोजनसाहस्रं क्रामत्येष: " इत्यु - पृथिवी अत्रविवक्षिता । तस्याः प्रदक्षिणं तद्वहिः प्रदे- तरकाण्डे वक्ष्यमाणत्वात् ॥ २२ - ३२ | पृथिवीत्य- शेन संगच्छते । यद्वा क्रमणानन्तरं जाम्बवान् विज- नेनाण्डकटाहमध्य उक्तः । तस्याः त्रिस्सप्तकृत्वः क्रमणं | यघोषणार्थं पृथिवीमात्रप्रदक्षिणं कृतवानितिप्रसिद्धिः । पुरुषेणालिङ्गनादावपि नपातिव्रत्यभङ्गः किंतु योनिभोगेनैवेतिसूचितं ॥ १७ ॥ स० महासत्वः महत् शुद्धं सत्त्वगुणोयस्यसतथा | चतुर्मुखात्मकत्वाद्युक्तंवायोः सत्वात्मकत्वं । लङ्घने समुद्रोपरिप्लवने | अलवने समुद्राद्युपर्यपिमन्दगमने ॥ १९ ॥ ति० ततस्तुष्टा मनसामहादैवततेजस्संक्रमकथनात् ॥ २० ॥ ति० उदयकालिक भास्करस्याम्रफलवद्रक्तवृत्तत्वात्फलबुद्धिविषयत्वं । यथा जात- मात्राजादिबालानां प्राचीनवासन यास्तनपानादौ प्रवृत्तिस्तथैवास्य जातमात्रस्य वानरोचितफलादानप्रवृत्तिरिति बोध्यं ॥ २१ ॥ ति० तस्य रवेः । तेजसा निर्धूतः क्षिप्तोपि । ततः वायुबलवत्त्वान्नविषादंगतः ॥ शि० योजनानांशतानित्रीणि "अङ्कानांवामतो- गतिः " इति न्यायेन शताधिकत्रिसहस्राणिगत्वा । शतानित्रीणीत्यस्य त्रिशतपरत्वेनव्याख्यानंतु " बहुयोजनसाहस्रं " इत्युत्त- रकाण्डेवक्ष्यमाणं विरुध्येत । अनेकशतयोजनानामुपलक्षणमिति भूषणोक्तिस्तु नयुक्ता । त्रीणीत्यस्यवैयर्थ्यापत्तेः ॥ २२ ॥ स० कोपाविष्टेन शरणागतराहुकार्यसाधनसंभृतकोपेन ॥ २३ ॥ स० हनुः गण्डाधोभागः | हनुमान् हनुर्हनूर्वाऽस्यास्तीति सतथा । " हनूमान्हनुमानपि " इति द्विरूपकोशः ॥ २४ ॥ स० गन्धवहः पुत्रघातेनस्वहिंसावहः । प्रभञ्जनः प्रकर्षेणभञ्जयति कोपेने- दानींजनानिति प्रगतंभञ्जनंयस्मादितिवासतथा । गन्धवहः पुत्रसंबन्धवहः | गन्धनं हिंसेत्युक्तेर्गन्धोपिहिंसा ॥२५॥ ति० वज्र- स्यनिपातेन । चाद्भिरौनिपातेनच ॥ २८ ॥ स० क्षेत्रजः पुत्रः । औरसः आलिङ्गनसमये उरस्संबन्धेनजातः । “ नमेहषीकाणि - [ पा० ] १ ख. घ. भविष्यतिहिमत्समः . २ ज. मुक्तातुसातुष्टा. ३ च. – ट. प्लवगर्षभ. ४ क. अभ्युद्यन्तं ५ ट. मुत्प त्याभ्युत्थितोदिवं. ६ क. ख. ग. ङ. च. ज. अ. ततोगतः ७ छ. झ ञ त्वामप्युपगतंतूर्ण. ग. च. ज. ट. तत्राप्युपगतस्तूर्ण. ख. अथाप्युपगतस्तूर्णे. ८ ङ. – ज. ज. ट. कोपाविष्टेनचेतसा झ. कोपाविष्टेन तेजसा. ९ ङ. – ज. ब. ट. कीर्तितं, १० च. अ. विक्षतं. ११ क. ङ. च. छ. झ ञ ट क्षुभिते. १२ ख. झ. तंक्रुद्धं. १३ च. ट, तत्रस्यादिति १४ ख. घ. विभो. १५ इदमर्धत्रयं ङ. च. ज. पाठेषुदृश्यते. १६ ङ. भवान्वीरतमोस्माकं. १७ ख. वापि. १८ ख. घ. त्र. भवानस्मासु. क. वानराःसाधुसांप्रतं, १९ ङ. च. ज. ज. दक्षोविक्रम. ख. ग. घ. तार्क्ष्यविक्रम. सर्गः ६६ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । २२३ तथा चौषधयोऽस्माभिः संचिता देवशासनात् || निष्पन्नममृतं याभिस्तदासीनो महलम् ॥ ३४ ॥ से इदानीमहं वृद्धः परिहीनपराक्रमः || सांप्रत कालमस्माकं भवान्सवर्गुणान्वितः ॥ ३५ ॥ तद्विजृम्भव विक्रान्तः प्लवतामुत्तमोह्यसि ॥ त्वद्वीर्ये द्रष्टुकामेयं संर्ववानरवाहिनी || ३६ ॥ उत्तिष्ठ हरिशार्दूल लङ्घयव महार्णवम् || परा हि सर्वभूतानां हनुमन्या गतिस्तव ॥ ३७॥ विषण्णा हरयः सर्वे हनूमन्किमुपेक्षसे || विक्रमस्व महावेगो विष्णुस्त्रीन्विक्रमानिव ॥ ३८ ॥ ततस्तु वै जांबवता प्रचोदितः प्रतीतवेगः पवनात्मजः कपिः ॥ प्रहर्षयंस्तां हरिवीरवाहिनीं चकार रूप मेंहदात्मनस्तदा ॥ ३९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे षट्षष्टितमः सर्गः ॥ ६६ ॥ अन्यत्सर्वमतिरोहितार्थं || ३३ – ३९ ॥ इति श्रीगो- | ख्याने किष्किन्धाकाण्डव्याख्याने षट्षष्टितमः विन्दराजविरचिते श्रीमद्रामायणभूषणे मुक्ताहारा - सर्गः ॥ ६६ ॥ पतन्त्यसत्पथे ” इति ब्रह्मणउक्तेर्वायोर्लोकानुकरणमिदमिति मन्तव्यं ॥ २९ ॥ ति० याभिः सागरेप्रक्षिप्यामृतंनिर्मथ्यं निर्मथ- नेनलभ्यं ॥ ३४ ॥ ति० सांप्रतंकालमितिसप्तम्यर्थेद्वितीया । अस्माकमितिनिर्धारणेषष्ठी । अस्मिन्कालेऽस्माकंमध्ये भवानेवस- र्धगुणान्वितइत्यर्थः ॥ ३५ ॥ स० लक्ष्यस्वमहार्णवं | स्वार्थेणिच् । णिचा महार्णवंव्यसनसमुद्रं कपीछँचयस्वेति जांबवदाशयइ- तिसूचयति । या तवगतिः समुद्रतरणं सा नकेवलंक पिमोदनमात्रफला । अपितु सर्वभूतानां परा पूरयित्री | अभिमतस्येति शेषः । हेहनुमन् या तवगतिः रामाख्यादेवता साः सर्वभूतानांपरा हि यतोतस्तत्सेवार्थमुत्तिष्ठतियोजनावा ॥ ३७ ॥ ति० विषण्णा: अर्थस्यस्खासाध्यत्वाद्दीनाः । किमुपेक्षसे तानितिशेषः ॥ ३८ ॥ ति० कपीनामृषभेण | कपिशब्दोत्रच्छत्रिन्यायेन ऋक्षसाधारणः । रूपं समुद्रतरणोचित महाविग्रहं । प्रकृतेस्तद्वय त्वाद्रूप महत्त्व स्वल्पत्वकरणं नानुपपन्नं । एवं जांबवताहनुमदभि- जनपराक्रमादिज्ञापनं तस्यसहजबलाविर्भावाय । तथाज्ञापनंहि तस्यतदाविर्भावकारणमितिदैवकृतःसमयः । यद्यपीतरदिक्त्रयप्रेषि- तवानराणामपि सप्तसमुद्रपरवर्क्युदयास्ताचलादिपर्यन्तगमनमुपदिष्टं । तथापि तन्मार्गेसमुद्रमध्ये विंशतित्रिंशदादियोजनेषु पर्वता- नांसत्त्वात्तदवलंबेनलवने नतथाकष्टं । इहतु निरवलबंशतयोजनप्लवनमन्यासाध्यमितिभावः । अत्रत्या मध्यपर्वतास्तु राक्षसैर्भक्त्वा मज्जितादुर्गसिद्धये । प्लवाश्चमज्जिताः । अतएवात्र सुग्रीवेण ते नोक्ताः । अतएव चत्वारिंशेसर्गे पूर्वदिक्प्रेषितवानरान्प्रति समुद्रा- न्तरगतदेशमुपक्रम्य " गिरिभिर्येचगम्यन्ते प्लवनेनच " इत्युक्तं ॥ स० नकेवलंजांबवटुक्तिमात्रेण । किंतु कपीनामृषभेण सुप्री- वेणचोदितः । यद्वा ऋषभेण श्रेष्ठेन वृद्धत्वेनमाननीयेनचोदितः । कपीनां कपिः सुग्रीवः इनः स्वामी यस्यास्सातां कपिवीरवा- हिनीं प्रहर्षयन्नित्यन्वयः । पूर्वपद्यात् विष्णुः इवेतिचानुवर्तते । तेनच पवनः आत्मजः पुत्रोयस्यसः विष्णुः त्रिविक्रमः | रूपमिव रूपंचकारेति दृष्टान्तदान्तिकभावःकथितः पुनरुक्तिपरिहारोपि जातइत्यव सेयं ॥ ' अवर्धतोच्चै हनुमान्महाद्रौ " इत्याद्युक्तेः रूपंमहच्चकार स्वीकृतवानित्यर्थः ॥ ३९ ॥ इतिषट्षष्टितमःसर्गः ॥ ६६ ॥ ९ ङ०–ट. द्रष्टुकामाहि. १० क. ग. ङ. स्त्रिविक्रमे. ज. यथाविष्णुस्त्रि विक्रमः. १४ ङ. -ट, पवनात्मजस्तदा. [ पा० ] १ क. ग. –च. ज. – ट. तदा. २ छ. झ. निर्मथ्यममृतं. ३ ङ. छ. झ. न. ट. तदानींनो. ४ क. ग. महाबलं. ५ ज. इदानीमस्म्यहंवृद्धः ६ क. परिक्षीणपराक्रमः• ७ क गतिरस्माकं. ८ ङ. च. ज. ञ. गुणाधिकः. – ट. सर्वांवानर ११ छ. झ ट महावेग. १२ क. ख. ग. च. ज. यथाविष्णु- १३ क. छ. झ ट ततःकपीनामृषभेणचोदितः ग ततस्तुवैजांबवताभिचोदितः. श्रीमद्वाल्मीकिरामायणम् । सप्तषष्टितमः सर्गः ॥ ६७ ॥ जल धिलङ्घनाय पृथुतरशरीरंपरिगृहीतवताहनुमता वानरनिकरभयापसारणाय निजप्रभावप्रशंसनपूर्वकं महेन्द्रगिरिशि- खरारोहणेन सागरतरणोद्यमनं ॥ १ ॥ २२४ [ किष्किन्धाकाण्डम् ४ तं दृष्ट्वा जृम्भमाणं ते क्रमितुं शतयोजनम् ॥ वीर्येणापूर्यमाणं च सहसा वानरोत्तमम् ॥ १ ॥ सहसा शोकंमुत्सृज्य ग्रहर्षेण समन्विताः || विनेर्दुस्तुष्टुवुयापि हनुमन्तं महाबलम् ॥ २ ॥ प्रहृष्टा विस्मिताश्चैव वीश्चन्ते स समन्ततः || त्रिविक्रमकृतोत्साहं नारायणमिव प्रजाः ॥ ३ ॥ संस्तूयमानो हनुमान्व्यवर्धत महाबलः || समाविष्य च लाङ्गूलं हर्षोच्च बलमेयिवान् ।। ४ ।। तस्य संस्तूयमानस्य वृ॑द्धैर्वानरपुङ्गवैः ॥ तेजसापूर्यमाणस्य रूपमासीदनुत्तमम् ॥ ५ ॥ यथा विजृम्भते सिंहो विवृद्धो गिरिगहरे || मारुतस्यौरसः पुत्रस्तंथा संप्रति जृम्भते ॥ ६ ॥ अशोभत मुखं तस्य जृम्भमाणस्य धीमतः | अम्बरीषमिवादीप्तं विधूम इव पावकः ॥ ७ ॥ हरीणामुत्थितो मध्यात्संग्रहृष्टतनूरुहः ॥ अभिवाद्य हरीन्वृद्धान्हनुमानिदमब्रवीत् ॥ ८ ॥ अरुजत्पर्वताग्राणि हुताशनसखोऽनिलः || बलवानप्रमेयश्च वायुराकाशगोचरः ॥ ९ ॥ तस्याहं शीघ्रवेगस्थ शीघ्रगस्य महात्मनः || मारुतस्यौरसः पुत्रः प्लवने नास्ति समः ॥ १० ॥ जृम्भमाणं वर्धमानं ॥१–६|| आदीप्तसम्बरीषमिव | इत्यस्मादौणादिक इलप्रत्ययः ||९|| शीघ्रवेगस्य शीघ्राः स्थितं जृम्भमाणस्य तस्य मुखं विधूमः पावक इव अशो- वैनतेयादयः तेषां वेग इव वेगो यस्य सः तस्य । भत । अम्बरीषं भ्राष्ट्रं। “क्कीबेम्बरीषं भ्राष्ट्रो ना" इत्य- तत्साम्यमसहमानस्ततोप्याधिक्यमाह - शीघ्रगस्येति । मरः ॥७–८॥ अनिलः गमनशीलः । “अन प्राणने" | यद्वा शीघ्रवेगस्य अतएव शीघ्रगस्य ॥ १० ॥ ति० अथगृहीत महाविग्रहस्यहनुमतोवानरबलाश्वासनाय निजबलप्रख्यापनपूर्व समुद्रलङ्घनाय महेन्द्रपर्वतारोहणमाह - त मिति । स० जृंभमाणं एधमानकायं शतयोजनंक्रमितुं एकपातेनगन्तुं | वेगेनापूर्यमाणमित्यनेन वेगकर्तृकपूरणकर्मीभूतमित्य थंडकः । तेन वेगस्यखाभाविकतयोद्बोधः सूचितोभवति । सहसेत्यनेनालोचनां सूचयति । तेन कपः सहसा : हसेनहासेनसहि- ताइतिवा ॥ १ ॥ सं० त्रिविक्रमं कृतोत्साहं कृते त्रिविष्टपांदिव्या पनव्यापारे उत्साहोयस्यसतथातं ॥ ३ ॥ स० लाङ्गूलं वालं | समाविध्य विलोल्य | कपिजातिस्वभावोऽयं ॥ ४ ॥ ति० अंबरीषं भ्रष्ट्रं । तदुपमं । अतएव दीप्तं प्रज्वलत् । अङ्गार- वर्णप्रतप्तभ्राष्ट्रोपममितियावत् ॥ स० अंबरीषोपमं अंबरीषेणसूर्येणोपमा यस्यसतथा । अंबरीष: " इत्यौणादिकसूत्रेणनिपा- तितःशब्दः । “ अंबरीषंरणेभ्राष्ट्रे क्लोबंपुंसिनृपान्तरे | नरकस्य प्रभेदेच किशोरेभास्करेपिच । आम्रात केऽनुपातेच” इतिमेदिनी । “ अंबरीषोनृपान्तरे। मार्ताण्डेखण्डपरशौ " इतिविश्वः ॥ भ्राष्ट्रमितिव्याख्या भाष्ठ्रकालिम्नस्तदनुरूपत्वायोगाद्विशेषाभिधानाना- लोचनमूलेत्युपेक्ष्या ॥ शि० तस्य हनूमतः विधूमः पावकइव दीप्तंमुखं अंबरीषोपमं सूर्यसदृशंयथाभवतितथा अशोभत । अंबरी- षशब्दार्थस्तु अंबरिणां आकाशवतांनक्षत्रगणानां ईषः तेजसापराभूतत्वंयस्मादिति अंबरिणः सर्वलोकानाकाशचारीणोवा ईषति स्वतेजसाप्राप्नोतीतिवा ॥ ७ ॥ ति० आरुजन् अत्यन्तंभिन्दमानः हुताशनस्यसखा उच्यमानगुणोयोवायुगमनशीलोऽनिलोस्ति ॥ सं० आकाशगोचरः आकाशरूपिण्यां गवि चरतीतिसतथा । अनिष्टत्यचू । आकाशोगोचरोविषयोगम्यत्वेनयस्यसतथा ॥ शि० ननिलीयतइत्यनिलः नित्यइत्यर्थः ॥ ९॥ ति० लवनेनगुणेनतत्समोस्मि ॥ स० शीघ्रवेगस्य शीघ्रंद्रुतंवेगःप्रवाहोयस्यसतथा । तस्य सरिदादेः सकाशात् शीघ्रगः शीघ्रंग तिसतथा । " वेगो जवेप्रवाहेच " इतिविश्वः । यद्वा अहंशीघ्रवेगस्येत्येकंपदं । अहमित्यभिमन्यमानवाचिनाऽभिमानीगृह्यते । तथाच अहमा रुद्रेण शीघ्रवेगंमनः | तस्य सकाशाच्छीघ्रगस्तस्य ॥ १० ॥ [ पा० ] १ ङ. - ट. वेगेनापूर्यमाणं. २ च. – ८. विनेदुर्विस्मिताश्चापि ३ क. ख. घ. – ज. ञ. ट. तेवीक्षन्ते. ४ च. ज. त्रिविक्रमे छ. झ ञ ट त्रिविक्रमं ५ ङ. ञ. न्प्रावर्धत ६ ग. महाकपिः, ७ ङ. – ट. हर्षाद्वलमुपेयिवान् ८ ख. ग. सर्वैर्वानर. ९ घ. ङ. छ. झ. अ. ट. विवृते. च. ज. वितते १० ग. तथाऽजृंभतवीर्यवान् क. तथाप्रतिविजृंभते. ११ क ख. घ. छ. झ. अंबरीषोपमंदीप्तं . १२ क. कपीन्. ख• ततोवृद्धान्. १३ झ. आरुजन्पर्वताप्राणि १४ ङ, छ. झ ञ ट तत्समः. 11 & सर्गः ६७ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । `उत्सहेयं हि विस्तीर्णमालिखन्तमिवाम्बरम् || मेरुं गिरिमसङ्गेन परिगन्तुं सहस्रशः ॥ ११ ॥ बाहुवेगप्रणुन्नेन् सागरेणाहमुत्सहे | समाप्ठावयितुं लोकं सपर्वतनदीइदम् || १२ || ममोरुजङ्घवेगेन भविष्यति समुत्थितः ॥ समुच्छ्रितमहाग्राह: समुद्रो वरुणालयः ॥ १३ ॥ पन्नगाशनमाकाशे पतन्तं पेक्षिसेविते ॥ वैनतेयमहं शक्तः परिगन्तुं सहस्रशः ॥ १४ ॥ उदयात्प्रस्थितं वाऽपि ज्वलन्तं रश्मिमालिनम् || अनस्तमितमादित्य मँभिगन्तुं समुत्सहे ॥ १५ ॥ ततो भूमिमसंस्पृश्य पुनरागन्तुमुत्सहे || प्रवेगेनैव महता भीमेन प्लवगर्षभाः ॥ १६ ॥ उत्सहेयमतिक्रान्तुं सर्वानाकाशगोचरान् || सांगरं शोषयिष्यामि दारयिष्यामि मेदिनीम् ॥ १७ ॥ पर्वतांचूर्णयिष्यामि प्लवमानः प्लवङ्गमाः || हरिष्याम्यूरुवेगेन प्लवमानो महार्णवम् ॥ १८ ॥ लतानां विविधं पुष्पं पादपानां च सर्वशः ॥ अनुयास्यन्ति मामय प्लवमानं विहायसा || भविष्यति हि मे पन्थाः खातेः पन्था इवाम्बरे ॥ १९ ॥ २२५ विस्तीर्णमिति मेरुविशेषणं । वानरसेनाभयनिवृत्त्यर्थं | उदयात् प्रस्थितं उदयगिरेर्निर्गच्छन्तं । आदित्यं स्वस्था- स्वोत्कर्षमपि स्वयं निवेदयति ।। ११-१३ ।। पन्न- नात्प्राप्य तेन सह गन्तुं प्रारभ्य ततः पूर्वमेवास्तगि- गाशनं वोचिताहारलाभाय निरवधिकत्वरासंपन्नं । रिमासाद्यानस्तमितं ज्वलन्तं रश्मिमालिनमादित्यम- यद्वा आहारग्रहणत्वरया सर्वेषां भयावहं पतन्तं नतु भिगन्तुं प्रत्युद्गन्तुं । समुत्सहे । ज्वलन्तमित्यनेन वर्तमानं । आकाशे स्वोचितक्षेत्रे । पक्षिसेवित इति मध्याह्न एवाभिगमनं सूच्यते ॥ १५ ॥ ततः सूर्यप्र स्वपरिकरसंपत्तिरुच्यते । वैनतेयं विनतापुत्रं । त्युद्गमनानन्तरं । भूमिमसंस्पृश्य कुत्राप्यविश्रम्य । अनेन कौमारावस्थायां बलवेगोत्कर्षः सूच्यते । अहं भीमेन महता प्रवेगेन प्रारब्धवेगेनैव पुनरागन्तुं पुन- तस्यापिप्राणदातुः पुत्रः । परिगन्तुं परितोगन्तुं रप्येकवारं सूर्यमभिगन्तुमुत्सहइत्यर्थः । शतयोजनस्थ प्रदक्षिणीकर्तुं । सहस्रशः एकयत्नेन सहस्रशः । परि- लङ्कां गन्तुं किमुतेति भावः ॥ १६ ॥ आकाशगोच- गन्तुं शक्तः आजानसिद्धसामर्थ्यास्मि ॥ १४ | रान् ग्रहनक्षत्रादीन् ॥ १७-१८ ॥ पुष्पमिति ति० मेरुंगिरिमसङ्गेन मध्येविश्रामायक्वचित्क्षणमपि स्थितिराहित्येनैव सहस्रशः परिगन्तुमुत्सहे एकेनैव वेगनसहस्रवारंप्रद- क्षिणंकर्तुं शक्नोमीत्याशयः ॥ ११ ॥ ति० समुत्थितः अतिक्रान्तवेलः ॥ स० वरुणालयः अब्धिः ॥ समुद्रः मुद्रया उत्तर णायकरिष्यमाणसेतुरेखाचिन सहवर्ततइति सतथा । तथाहिसंग्रहरामायणे — “ सेतुंविधातुंहरिवाहिनीनां पुरैवकुर्वनिव लक्ष्मरेखां ” इति । एतेन नान्यतराधिक्यशङ्का वरुणालयइत्यस्य शुद्धयौगिकत्वाश्रयणेनपरिहारश्चाखारम्यान्नयुक्तौ ॥ १३ ॥ सहस्रशः परिगन्तुं । एतेन गम्यमुद्दिश्य तदेकपातवेगेन बहुवारं तत्प्रदेशंगत्वा पुनरायातुमहंक्षमइतिवैनतेयादाधिक्यंद्योतयति । “वैनतेयगतिः परे” ति संपात्युक्तिस्तु पक्षिजात्यपेक्षयेति नतद्विरोधइतिज्ञेयं ॥ ति० पक्षिसेविते आकाशे वैनतेयगतिः पदेत्यत्तस्य पदेस्थित्वाततोऽधःपतन्तंपन्नगाशनंवैनतेयमुपर्यधोभ्रमणेनसहस्रशः परिगन्तुंशक्तः पन्नगाशनंपतन्तमितिपदद्वयेन आमिषार्थ: पवनवेगातिशयःसूच्यते ॥ ति० पक्षिसेवितं पक्षिराजं । वैनतेयं आकाशेपतन्तमहमपि सहस्रशः परिगन्तुंशक्तः । तस्यैकपातं यावदहंसहस्रवारंपतितुंशक्तइतियावत् ॥ १४ ॥ स० प्रवेगेन एकपातेन | भीमेन द्विषतां अभीमेनसतामित्यकारप्रश्लेषाप्रश्ले- षाभ्यामर्थद्वयंज्ञेयं ॥ १६ ॥ शि० उत्सहेयमिति | आकाशगोचरान् अतिक्रान्तुंउत्सहे। सागरान्शोषयिष्यामि शोषयितुमुत्सहे | शोषणपूर्वकोत्साहोधात्वर्थः । एवमुत्तरत्रापि तत्तद्धात्वर्थपूर्वकउत्साहोर्थः । अतएव नशोषादिप्रतिज्ञावाक्यस्वमेतस्य ॥ १७ ॥ ति० लतानांविविधंपुष्पं पादपानांच पुष्पहरिष्यामीत्यन्वयः । तच्चपुष्पं वायुवेगेनाहृतंमामनुयास्यति ॥ १९ ॥ [ पा० ] १ ङ. च. ज. ट. उत्सहेयंतु. २ घ ङ. च. ज. अ. वायुवेग. ३ क. समप्लावयितुं. ४ समूच्छित. झ. भ. ट. समुत्थित ५ छ. झ. पक्षिसेवितं. ६ क. –च. ट. चापि ७ ङ. - ट. महंगन्तुं. ८ ङ. छ. झ. ट. मसंस्पृष्ट्वा ९ ख. उत्सहे. यमभि. क. ङ. उत्सहेयमति १० ङ. - ट. सागराञ्शोषयिष्यामि. क. ग. घ. सागरान्क्षोभयिष्यामि ११ क. ग. घ. पर्वता- न्क्रॅपयिष्यामि. १२ क. ग. हरिष्येचोरुवेगेन. १३ क. ख. ग. छ. झ. न. ट. अनुयास्यति. १४ ख. ग. वायोः • वा. रा. १४८ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२२८ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२२९ २२८ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ पादाभ्यां पीडितस्तेन महाशैलो महात्मनः ॥ रँराज सिंहाभिहतो महान्मत्त इव द्विपः ॥ ४५ ॥ मुमोच सलिलोत्पीडान्विप्रकीर्णशिलोचयः ॥ वित्रस्त मृगमातङ्गः पंकस्थित महाद्रुमः ॥ ४६॥ नागगन्धर्वमिथुनैः पानसंसर्गकर्कशैः ॥ उत्पतद्भिव विहगैर्विद्याधरगणैरपि ।। ४७ ॥ त्यज्यमानमहासानु: संनिलीन महोरगः || चलशृङ्गशिलोद्धातस्तदाभूत्स महागिरिः ॥ ४८ ॥ निःश्वसद्भिस्तदार्तेस्तु भुजङ्गैरनिःसृतैः ॥ सपताक इवाभाति स तदा धरणीधरः ॥ ४९ ।। ऋषिमिस्त्रास संभ्रान्तैस्त्यज्यमानः शिलोच्चयः ॥ सीदन्महति कान्तारे सार्थहीन इवाध्वगः ॥ ५० ॥ स वेगवान्वेगसमाहितात्मा हरिप्रवीरः परवीरहन्ता | मैनः समाधाय महानुभावो जगाम लङ्कां मनसा मनस्वी ॥ ५१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशत्सहस्त्रिकायां संहितायां किष्किन्धाकाण्डे सप्तषष्टितमः सर्गः ॥ ६७ ॥ इति किष्किन्धाकाण्डः समाप्तः ॥ ४ ॥ पानसंसर्गकर्कशैः पानसंसर्गदृढैः । “कर्कशं कठिनं | न्दराजविरचिते श्रीमद्रामायणभूषणे मुता क्रूरं कठोरं निष्ठुरं दृढं " इत्यमरः । पानप्रवृत्तौ किष्किन्धाकाण्डव्याख्याने सप्तषष्टितमः सर्ग ॥ ६७ ॥ दृढाभिनिवेशैरित्यर्थः ॥ ४७ ॥ उद्धातः समूहः ॥४८—४९॥ सार्थहीनः । अभूदिति शेषः ॥ ५० ॥ बेगसमाहितात्मा वेगविषये समर्पितमनाः । मनः समाधाय मनः समाहितं कृत्वा ॥५१॥ इति श्रीगोवि- इत्थं शठारिगुरुवर्यपदारविन्दसेवारसाधिगतसर्व- रहस्यबोधः । गोविन्दराजविबुधः प्रमुदे बुधानां कैष्किन्धकाण्डविषयां विततान टीकाम् ॥ १ ॥ ति० ररास स्ववर्तिप्राणिशब्देनेतिशेषः ॥ ४५ ॥ स० पानेन संसर्गे परस्पररतौ कर्कशैः आसक्तैः ॥ ति० पानेसंसर्गेचकर्कशैः अव्यासक्तैः । गन्धर्वाणांतथास्वंच स्वभावः ॥ ४७ ॥ शि० धरणीधरः समहेन्द्र निश्वसद्भिः भीत्यानिश्वासंप्राप्नुवद्भिः । अतएवा- धनिस्सृतैः कथमिदंजात मितिदर्शनायनिस्सारितोर्ध्व भागः | भुजगैः सपताकः पताकाभिस्सहितइवाभाति ॥ ४९ ॥ ती० सार्थ- हीनः सहायहीनः । अध्वगः पथिकइव | अभूदितिशेषः ॥ ५० ॥ इतिसप्तषष्टितमः सर्गः ॥ ६७ ॥ 3 [ पा० ] १ ङ.ट. बाहुभ्यां. २ क. ग. ङ. —ट. महात्मना. ३. क. ङ. झ. टं. ररास. ४ क. ख. ग. ङ.-ज. ञ. महामत्तइव. ५ ख. ङ. च. ज. झ. ज. नानागन्धर्व. ६ क. च. ट. उत्पतद्भिर्विश्च ७ क ख स्कन्धलीनमहोरग: ८ ख. निष्पतद्भिस्तदातैस्तु. ग. ङ.. - ट. निश्वसद्भिस्तदातैस्तु. ९ क आसीन्महति १० ख. पवनात्मजःकपिः ११ क. ततः. १२ ङ. ज. हनूमान्. KOVE POGONIA BA हुँदं किष्किन्धाकाण्डम् कुंभघोणस्थेन टी. आर्. कृष्णाचार्येण मुंबय्यां निर्णयसागरमुद्रायो मुद्रापितम् । शकाउदा: १८३४ सन १९९२.