वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्
वाल्मीकिरामायणम्-किष्किन्धाकाण्डम् वाल्मीकिः १९१२ |
With the c0111111e1tary 0f Sri vildaraja Extracts froir rary 0t(er 8011ti78rtarigs 137 artd T. R. Krish1acharya, Printed by B, .ि (alameltr" 0ि' the propriet07, 92 Readings. (1898tered, 0 07ding to t6e 4ct XX7 0f 1867.) [All rights reserved by the publisher, ] ॥ श्रीः । श्रीमद्वाल्मीकिरामायणम् । श्रीमद्भोविन्दराजीयव्याख्यानसमलंकृतम् । तथा तिलकप्रभृत्यनेकापूर्वव्याख्यानोट्टतै गोविन्दराजीयानुक्तापूर्वीविषयैश्च संवलितम् । किष्किधाकाण्डम् ४. कुम्भघोणस्थेन श्रीमन्मध्वविलासपुस्तकालयाधिपतिना टी. आर्. कृष्णाचार्येण अनेकेषां विदुषां साहाय्येन नानादेशीयकोशानुसारेण संशोध्य तुकाराम जावजी इत्येतेषां निर्णयसागरमुद्रणयत्रे मुद्रयित्वा प्रकाशितम् । शाके १८३४ परिधाविनामसंवत्सरे । इदं पुस्तकं १८६७ संख्याकराजनियमस्य २५ संख्याकविभागानुसारती लेखारूढं कृत्वाऽस्य सर्वेऽधिकाराः प्रसिद्धिकर्तृभिः खाधीना रक्षिताः । श्रीमद्वाल्मीकिरामायणम् । श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । श्रीरामचन्द्राय नमः ।। •-8 प्रथमः सर्गः ॥ १ ॥ 8 पंपामुपागतेनरामेण लक्ष्मणसंबोधनेन पंपायास्तत्तीरवनादेश्च रामणीयकानुवर्णनपूर्वकमुद्दीपनसामग्रीसमुद्दीपितशोक तया सीतानुशोचनेनबहुधापरिदेवनम् ॥ १ ॥ सचिवैस्साकमृश्यमूकवासिनासुग्रीवेण पंपापरिसरचारिणोरामलक्ष्मणयो दर्शनम् ॥ २ ॥ स तां पुष्करिणीं गत्वा पद्मोत्पलझषाकुलाम् ।। रामः सौमित्रिसहितो विललापाकुलेन्द्रियः ॥१॥ ॥ श्रीरामचन्द्रायनम: । काहं मन्दमतिर्गभीरम- |ङ्कयक्तया चतुथ्र्यर्थ उक्तः । खरादिवधवृत्तान्तेन धुरं रामायणं तत्कच व्याख्यानेऽस्य परिभ्रमन्नहमहो | नमःशब्दार्थउक्त । अथ मारीचदर्शनवृत्तान्तमारभ्य हासास्पदं धीमताम्। को भारोऽत्र मम स्वयं कुलगुरु : |चेतनोज्जीवनप्रकार:प्रद्दश्यैते । तत्र मारीचदर्शनवृ कोदण्डपाणिः कृपाकूपारो रचयत्यदः सपदि मञ्जि- |त्तान्तेन भगवन्नित्यानुभवयोग्यस्य चेतनस्याप्राप्तवि ह्याग्रसिंहासनः । श्रीरामायणराजस्य समष्र्य मणि- |षयप्रावण्यं । तेन रावणरूपमहामोहाक्रमणं । जटा मेखलाम् । सारोद्धारमिमं हारमर्पयिष्यामि संप्रति ।। |युव्यापारेण रावणानिवृत्तिकथनात् केवलकर्मणा एवं पूर्वस्मिन्काण्डे दीनजनसंरक्षणरूपो धर्मो- | संसारस्यानिवत्त्वम् । लङ्काप्रवेशेन सांसारिकशरी ऽनुष्ठापितः । अथ किष्किन्धाकाण्डे मित्रसं- |रप्रवेशः । एकाक्ष्येककणप्रभृति व्यापारैस्तापत्रया रक्षणरूपो धर्मोऽनुष्ठाप्यते । तथा पूर्वस्मिन्का- | भिहतिः । रामान्वेषणेन भगवतश्चेतनोजीवनोपाय ण्डे मोक्षप्रदत्वरूपं परतत्त्वचिह्नमुपदर्शितं । अ- | चिन्तनं चोक्तमारण्यकाण्डे । अथाचार्यमुखेनचेतनस्य त्रासंख्येयकल्याणगुणाकरत्वं प्रतिपाद्यते । वस्तुतस्तु | स्वविषयभक्तयुत्पादनकृते तद्न्वेषणमुच्यते किष्कि प्रथमेकाण्डे श्रीमत्वं श्रीमत्पदोदीरितमुक्तं । द्वितीये |न्धाकाण्डे । तत्र प्रथमे सर्गे नित्यकैङ्कर्यपरनित्यसूरि सर्वजनव्यामोहविषयत्वोक्त्या नारायणशब्दार्थः । |दर्शनेन एतत्तुल्यभोगस्य प्राप्ताजीववर्गः किमिति न तृतीये पञ्चवटीवासपर्यन्तवृत्तान्तेन मुनिजनकृतकै- | मां प्राप्त इति भगवतः क्रुशातिशयं दर्शयति । स तनि० पद्येतिसीतायामुखानुस्मरणं । उत्पलेतिनेत्रानुस्मरणं । झषेतिनेत्रचाश्चल्यानुस्मरणं । सौमित्रेइतितस्यदुःखाविष्करणपा त्रत्वंचव्यज्यते। ती० सः विराधखरत्रिशिरोदूषणकबन्धादीनामयत्रसंहारप्रसिद्धपराक्रमयुक्तःश्रीरामः । तां चिकीर्षितरावणवधो पयोगिसुग्रीवाधिष्ठितऋश्यमूकसमीपवर्तिनीं । पुष्करिणीं पंपां । आकुलेन्द्रियः पुष्करिणीदर्शनजनितसीताविरहशोकातिशयेनक्षु भितसर्वेन्द्रियस्सन् विललाप परिदेवयामास ॥ टीका० अस्मिन्किष्किन्धाकाण्डेतदेवसुग्रीवसख्यंवतुमनाःप्रसङ्गात्पुरुषधौरेयाणा मपीष्टजनवियोगिनांकामोद्दीपकदर्शनेनचित्तविभ्रमोभवतीतिसूचनायपंपावर्णनमुखेनरामस्यचित्तविभ्रमंदर्शयितुमुपक्रमते-सता मिति ॥ ति० पुष्करिणीं पंपानद्यन्तरगतंपंपाख्यं मतङ्गाख्यंवा सरोविशेषः । सत्य० यद्वा सतामेवोपभोग्यांपुष्करिणीं ॥ १ ॥ [ पा० ] १ क. ग. सौमित्रिणासाधै. वा. रा. १२० श्रीमद्वाल्मीकिरामायण [ किष्किन्धाकाण्डम् तस्य दृष्टैव तां हर्षादिन्द्रियाणि चकम्पिरे ॥ स कामवशमापन्नः सौमित्रिमिदमब्रवीत् ।। २ ।। सौमित्रे शोभते पम्पा वैडूर्यविमलोदका ॥ फुलुपद्मोत्पलवती शोभिता विविधैर्तुमैः ।। ३ ।। सौमित्रे पश्य पम्पायाः काननं शुभदर्शनम् । यत्र राजन्ति शैलाभा दुमाः सशिखरा इव ।। ४ ।। मैं तु शोकाभिसंतप्त माधवः पीडयन्निव । भरतस्य च दुःखेन वैदेह्या हरणेन च ॥ ५ ॥ शोकार्तस्यापि मे पम्पा शोभते चित्रकानना ॥ व्यवकीर्णा बहुविधैः पुष्पैः शीतोदका शिवा ॥६॥ नलिनैरपि संछन्ना ह्यत्यर्थे शुभदर्शना ।। सर्पव्यालानुचरिता मृगद्विजसमाकुला ॥ ७ ॥ अधिकं प्रैतिभात्येतन्नीलपीतं तु शाद्वलम् ।। दुमाणां विविधैः पुष्पैः परिस्तोमैरिवार्पितम् ।। ८ ।। एकाकी न रमेतेति द्युक्तं । सतामित्यादि । पद्मोत्पल-| पवासादिनियमकृतदुःखेन । वैदेह्या: हरणेन च । झपैः कमलन्दीवरमत्यैः आकुलां । तां पम्पाख्यां । | पूर्वमेव संतप्त मां । माधवो वसन्त : । तु विशेषेण पुष्करिणीं सरसीं । गत्वा । मुखनयनकटाक्षवत्या: | पीडयन्निवभवतीत्यर्थः। वस्तुतः पीडाभावादिवशब्द: कान्तायाः स्मारकत्वेन व्याकुलेन्द्रियः मोहं प्रसादं | अनेन संसारतो जीवस्य दुःखेन दुःखितत्वमुक्तं च प्राप्तः । स रामः तादृशधैर्यविशिष्टोपि । सौमि सर्वेषुमद्भत्तेषु सुखं वसत्सु किमर्थमेते त्रिसहितः आश्वासकान्तरङ्गपुरुषसहितोऽपि विल-| संसारिण: क्रुिश्यन्तीत्यभिप्रायेणाह-शोकार्तस्येत्या लाप ॥ १ ॥ आकुलेन्द्रिय इत्येतद्विवृण्वन्नाह-तस्ये-| दिना । शोकार्तस्यापि मे मयि शोकार्तेपि । शोभते । ति । दृष्टा स्थितस्य तस्य । इन्द्रियाणि हर्षाचकम्पिरे | व्यर्थेयं शोभेति भावः ।। ६ । अपिशब्देन कुमुदा च्युतानीत्यर्थः ।। २ । प्रलापप्रकारमाह-सौमित्रे | दिकं समुचीयते । व्यालोऽजगरः । सर्पव्याला इत्यादिना। अनेन भक्तिदुतहृदयस्तत्सूचकमुखप्रसादः |एवानुचराः ते अस्य संजाता इति सर्पव्यालानुचरि सपरिकरः पुरुष उच्यते ।। ३ । यत्र कानने । | ता । सर्पव्यालानुचरितत्वेपि नलिनसंछन्नत्वाद्त्यर्थे सशिखरा इव उन्नताप्रशाखाभिः सञ्श्रृङ्गा इव स्थिताः।| शुभदर्शना भवतीत्यर्थः । अनेन ज्ञानिनो यःकश्चिद्दो अतएव शैलाभाः । अनेन भगवद्यारसोपजीविन | षोऽपि नतस्यहेयतापाद्क इत्युक्तं । “तेषां तेजोविशे आचार्याः तदुपजीविनोऽन्तेवासिनश्चोच्यन्ते । “ अत्र | षेण प्रत्यवायो न विद्यते” इति स्मृतेः ॥७॥ एतदिति परत्र चापि ? इति न्यायेन नित्यविभूतावपि शिष्य-| परिसरप्रदेशमङ्गुल्या निर्दिशति । नीलपीतमिति वत्त्वं सिद्धं ॥ ४ ॥ा भरतस्य दुःखेन नगराद्वहिर्वतो- ! मयूरकण्ठवर्ण इत्युच्यते । परिस्तोमैः कुंथै ति०. चकंपिरे उद्रिक्तविकाराणीवाभूवन् । कामवशमापन्नइव । शि० हर्षात् सीतावयवसदृशपङ्कजादिदर्शनजनितप्रमोदात् इन्द्रियाणि चकंपिरे चञ्चलतांप्रापुः । अतएव कामवशं सीतादर्शनविषयकातीच्छाहेतुकतदन्वेषणजनितविविधचेष्टोपलक्षितशो । भाविशेषं ॥ २ ॥ ति० वैडूर्यवत् तत्प्रभावत् निर्मलोदका । पंपा तदाख्यसरोवरावच्छिन्नापंपानदी। तज्जलस्यौपाधिकश्यामख प्रतिभासाद्वैडूर्यप्रभासादृश्यं । उपाधिमाह-फुलेति । दुमादिच्छाययातथाभानं ॥ ३ ॥ ति० पंपायाःकाननं तत्परिसरवर्ति काननं । यत्र कानने । सशिखराइव शैलावा शैलाइव राजन्ति ॥ स० शैलानां प्रत्यन्तपर्व उन्नताग्रशाखाभिःसश्श्रृङ्गाइवदुमाः तानां आभायैस्तेशैलाभाः महापर्वताः । सशिखराः महापर्वतवद्विद्यमानाः ॥ ४ ॥ रामानु० भरतस्यदुःखेन प्रार्थनाभङ्गजनि तभरतसंबन्धिदुःखेन । माधवः पीडयन्निव वर्ततइतिशेषः । इवशब्दोवाक्यालङ्कारे । आधयः पीडयन्तिवैतिपाठे वक्ष्यमाण वसन्तवर्णनखारस्यनास्ति । स० भरतस्यचदुःखेन तद्वियोगजनितेन । ति० राज्यभ्रंशसीतावियोगादिनाशो शोकाभिसंतप्तं कततं । आधयःपीडयन्तीत्युक्तं । तानाधीनाह-भरतस्येति । दुःखेन जटावल्कलादिदुःखस्मरणेन ॥ शि० भरतस्यदुःखेन मद्वियोगजनितभरतशस्मरणेन ॥ ५ ॥ पंपा शोकार्तस्यापिमेशोभते । एतेन सीतावयवसदृशकमलादिदर्शनेनसीतैवदृश्यत इतिखसंभावनासूचिता ॥ ॥ ६ ॥ ति० व्यालाः श्वापदाः ॥ रामानु० शोभते अतिरमणीयतयाहृदयङ्गमाभवतीत्यर्थ स० व्यालाः वनगजाः सर्पश्च । सर्पन्तोव्यालाइतिवा। ती० सपः बहुफणाः । तदन्ये व्याला ति० द्रुमाणामुच्छूितै रितिपाठे उच्छितगन्धैः । यद्वा परितोमैः परितोमभूतैः राशीभूतैरिवस्थितैःपुष्पैः अर्पितंयुतं । शि० विविधैः पुष्पैः अर्पितं [ पा० ] १ च. ज. तस्यदृष्टवतो. छ. झ. तत्रदृझैव. २ ड. च. छ. झ. ट. शैलावा. ३ घ. मांहि. ४ क. ख. ग ड-ट. व्याधयःपीडयन्तिवै. ५ ख. शोकेन. ६ ख. प्रविकीर्णा . ७ड. . शीतोदकै ८ ड. च. ज. अ. संकीर्णा. ९ क. डः च. ज. अ. ह्यत्यन्तशुभ. झ. ट, ह्यत्यर्थशुभ. ग. अत्यन्तंशुभ. १० क. ग. ड.-ज. ज. ट. प्रविभायेतत् सर्गः १ ] श्रीमद्वेोविन्दराजीयव्याख्यासमलंकृतम् पुष्पभारसमृद्धानि शिखराणि समन्ततः ॥ लताभिः पुष्पिताग्राभिरुपगूढानि सर्वतः ॥ ९ ॥ सुखानिलोऽयं सौमित्रे कालः प्रचुरमन्मथः गन्धवान्सुरभिमोसो जातपुष्पफलदुमः ॥ १ पश्य रूपाणि सौमित्रे वनानां पुष्पशालिनाम् ॥ सृजतां पुष्पवर्षाणि तोयं तोयमुचामिव ।। ११ ।। प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः वायुवेगप्रचलिताः पुष्पैरवकिरन्ति गाम् ।। १२ ।। पतितैः पतमानैश्च पादपस्थैश्च मारुतः ।। कुसुमैः पश्य सौमित्रे क्रीडन्निव समन्ततः ।। १३ विक्षिपन्विविधाः शाखा नगानां कुसुमोत्कचाः ॥ मारुतश्चलितस्थानैः षट्पदैरनुगीयते ॥ १४ मत्तकोकिलसन्नादैनर्तयन्निव पादपान् । शैलकन्दरनिष्क्रान्तः प्रेगीत इव चानिलः ॥ १५ ॥ तेन विक्षिपताऽत्यर्थ पवनेन समन्ततः ॥ अमी संसक्तशाखाग्रा ग्रथिता इव पादपाः ।। १६ । स एष सुखसंस्पर्शों वाति चन्दनशीतलः । गन्धमॅभ्यावहन्पुण्यं श्रमापनयनोऽनिलः ॥ १७ ॥ परिस्तोमःकुथोद्वयोः' इत्यमर अनेन नानागु- | मान्नीकामरूप्यनुसंचरन् एतत्साम गायन्नास्ते रुमुखलब्धज्ञानतया भगवद्वासयोग्यः पुरुष उच्यते | इत्युक्तरीत्या तमनुगच्छन्भक्तलोक उच्यते ।। १४ ।। शिखराणि वृक्षाग्राणि । समन्ततः सर्वत्रप्रदे- | मत्तकोकिलसन्नादैः मुखवाद्यस्थानीयैः । पादपान्नर्त शे । आमूलाग्रं उपगूढानि शोभन्तइतिशेषः । अनेन | यन् । शैलकन्दरनिष्क्रान्ततया तन्निष्क्रमणध्वनियु गार्हस्थ्येऽपि निरवधिकबोधा उच्यन्ते । ९ । सुखेति | क्ततया । प्रगीतइव गातुमुपक्रान्त इव आदिक अनेन जनकादिवदैश्वर्ये सत्यपि भगवज्ज्ञानरत उच्य र्मणि क्तःकर्तरिच ? इति कर्तरि निष्ठा । यद्वा पाद् ते ।॥१०॥ तोयं सृजतां तोयमुचां रूपाणीवेति पूर्णो पान् नर्तयन् नर्तयितुमिव लक्षणहेत्वो पमा । अनन परोपदेशप्रवृत्ता आचार्या उच्यन्ते ।॥११॥ | इतिशतृप्रत्यय मत्तकोकिलसन्नादैः प्रगीत: प्रहृष्ट प्रस्तरेषु पाषाणेषु । गां भूमिं प्रस्तरभूमिमित्यर्थ अ- | गीतः सन् । शैलकन्दरात् नैपथ्यस्थानान्निष्क्रान्त नेन कठिनहृदयेष्वपि द्यावशात् ज्ञानवार्षिणउच्यन्ते | अनेन वेद्प्रवर्तनमुखेन लोकस्य भक्तयुत्पादनाय १२। पतमानैः पतद्भिः । अनेन सर्वगुरुप्रेरणैक- | वैकुण्ठादवतीर्णो भगवा नित्युच्यते ।। १५ । विक्षि लील:सर्वान्तर्याम्युच्यते १३ । कुसुमोत्कचाः | पता विविधं प्रेरयता । पवनेन । अत्यथे समन्तत कुसुमोत्कटाः । विक्षिपन् कम्पयन् । मारुत: चलि-| संसक्तशाखाग्रा अमी पादपाः प्रथिताः मालावन्नि तस्थानैः स्वस्थानकुसुमोचालितैः । षट्पदैः अनुगीय- | बद्धाइवभान्ति । अनेन भगवत्कृपया परस्परमनुर ते । अनेन “ज्ञानीत्वामैवमेमतं ? इत्यात्मभूतज्ञानि क्ताभागवताउच्यन्ते ।। १६ मन्दमारुतं वर्णयति नां भक्तिवृद्धये भगवति भुवमवतीर्णे “इमॉलोकान्का स एष इति । स्पार्शनप्रत्यक्षत्वादेष इत्युक्तिः । युतं । अतएवनीलपीतं एतत् शाद्वलं अधिकमेवप्रविभाति । इवएवार्थे स० उपगूढानीत्यनेन खस्यसीतालिङ्गनजसु खाभावंसूचयति ॥ ९ ॥ ति० अयंकालः वसन्तः । प्रचुरमन्मथः कामोद्दीपक अतएव गन्धवान् गर्ववान् गन्धोगन्ध कआमोदेलेशेसंबन्धगर्वयोः' इति । सुरभिमर्मासः मधुमास जातानिपुष्पफलानियत्रतादृग्दुम स० प्रचुरः उद्दीपित मन्मथोयस्मिन्सः ॥ शि० अयंमासः चैत्रइत्यर्थः कालः वियुक्तानांचित्तविक्षेपहेतुः अस्तीतिशेषः । क्षेपणार्थककलधातु प्रकृतिकणिजन्तप्रकृतिकोच्चु ति० प्रस्तरेषु समशिलातलेषु शि० पश्य पश्यमृगोधावति' इतिवत्प्र योग १३ रामानु० षट्पदैरिवनीयतइतिपाठ नीयतइवपुष्परसोत्कण्ठयास्तूयतइव । अनुगीयतइतिपाठे अनुसृत्य गीयतइत्यर्थः । कतक० कुसुमोत्कचाइतिपाठे कुसुमैरुदूतकचाः संजातकेशाइवेत्यर्थः । स० चलितस्थानैः वायुवेगेनशाखा दिषुइतस्ततोगतेषुसत्सुचलितस्थानै:भ्रमरैः अनुगीयतइवदृश्यते ॥ शि० शाखाः विक्षिपन्चालयन्मारुतः चलितस्थानैः कुसुमेभ्य कुसुमान्तराणिप्रासैः षट्पदैः अनुगीयते गानेनप्रशस्यतइवेत्यर्थ १४ ॥ रामानु० अत्रवायोर्नर्तकगायकसाधम्र्यमुच्यते । नर्त यितुंमुखवाद्यस्थानीयैर्मत्तकोकिलसंनादैः पादपान्नर्तयन्निव ॥ श० प्रगीयते गानंकरोति ॥ ति० अत्रवायोर्गानकर्तृत्वेननर्तकाचा यैसाधम्र्यमुच्यते १५ ॥ टीका० विक्षिपता दुमाग्राणीतिशेष १६ । रामानु० पूर्वश्लोकेविक्षिपतेतिपठितं वायोस्तीत्र [ पा०] १ क. ग. छ. झ. ट. वर्ष. २ क. ग. ड ट. क्रीडतीव, ३ क. ग. दुमाणां. ४ ड. छ. ट. कुसुमोत्कटाः. च कुसुमोत्करा ५ ट. प्रगीयतइवानिलः. ६ झ. ज. ट. सएव, ७ ख. ग. ड १२ (८ (१८
-
- श्रीमद्वाल्मीकिरामायणम् ।
-
अमी पवनंनिक्षिप्ता विनदन्तीव पादपाः ।। षट्पदैरैनुकूजन्तो वनेषु मधुगन्धिषु ।। १८ ।। गिरिप्रस्थेषु रम्येषु पुष्पवद्भिर्मनोरमैः ॥ संसक्तशिखराः शैला विराजन्ते महादुमैः ॥ १९ ॥ पुष्पसंछन्नशिखरा मारुतोत्क्षेपचञ्चलाः ॥ अमी मधुकरोत्तंसाः प्रगीता इव पादपाः ॥ २० ॥ पुंष्पिताग्रांस्तु पश्येमान्कर्णिकॉरान्समन्ततः ॥ हाटकप्रतिसंछन्नान्नरान्पीताम्बरानिव ।। २१ ॥ अयं वसन्तः सौमित्रे नानाविहगनादितः ।। सीतया विप्रहीणस्य शोकसंदीपनो मम ॥ २२ ॥ मां हि शोकसमाक्रान्तं सन्तापयति मन्मथः । हँष्टः प्रवदमानश्च मामाह्वयति कोकिलः ॥ ॥ २३ एष नत्यूहको हृष्टो रम्ये मां वननिझेरे ॥ प्रणदन्मन्मथाविष्ट शोचयिष्यति लक्ष्मण ॥ २४ ॥ श्रुत्वैतस्य पुरा शब्दमाश्रमस्था मम प्रिया । मामाहूय प्रमुदिता परमं प्रत्यनन्दत।॥ २५ ॥ { { [ किष्किन्धाकाण्डम् ४ चन्दनशीतलः मलयगतचन्दनेनशीतलः दक्षिणमा- | नरानिवपश्य । पुष्पिताग्राः कर्णिकारा: सुवर्ण रुतइत्यर्थः । चन्दनवच्छीतलोवा । गन्धं पुष्पगन्धं | | वस्राभरणवन्तइवभान्तीत्यर्थ पुण्यं रम्यं ! सुखसंस्पर्श इत्यनेन मान्द्यमुक्तं । एवं | त्सारूप्यं गताउच्यन्ते । । २१ । एवं मद्भत्तेषु सर्वेषु शैत्यमान्द्यसौरभ्यवान् । अतएव श्रमापनयन:। अनेन | मदनुभवतृपेषु बद्धा मांदु:खीकुर्वन्तीत्याह-अयमिति सर्वगन्ध:सर्वरस:-' इत्युक्तस्य भगवतो भत्तेषु | । इदानींवसन्तवर्णनेन नगरनिर्गममारभ्य त्रयोदश सान्निध्यमुक्तं ।॥१७॥ अमीइति । अनेन भगवदनुभव - | वत्सरागताइतिगम्यते ॥ २२ ॥ एवं वासन्तपुष्पस बलास्कारेण * एतत्सामगायन्नास्ते ?’ इत्युक्तसाम- | मृद्धिं वर्णयित्वा तथैवोद्दीपनभूतपक्षिरवानह-माभि गानरसिकाउच्यन्ते ।। १८ । गिरिप्रस्थेषु निजप्रस्थे- | त्यादिना । पूर्वार्ध स्पष्ट । मां शोकिनंमां । हृष्टः ष्वित्यर्थः । तदुत्पत्रैर्दूमैः संसक्तशिखराः परस्परसं-| कोकिलः प्रवदमानः प्रवदन् विजयघोषं कुर्वन्सन् । श्लिष्टाग्रा: । शैलाभान्ति महान्तः पुष्पराशयइवभा| आह्वयति स्पर्धतइवेतिगम्योत्प्रेक्षा । ज्ञानैकवत्सलं न्तीत्यर्थः । अनेन सर्वेषां ज्ञानिनामेककण्ठत्वमुक्तं | मामविज्ञाय केवलं कर्मठा मांस्पर्धन्तइतिभावः ॥ २३॥ ॥ १९ ॥ मधुकरा एव उत्तंसाः शेखराणि येषां ते । | नत्यूहकः कुकुटभेदः । वननिझरे प्रणदन्नित्यन्वयः । पुंस्युक्तंसावतंसौ द्वौ कर्णपूरेपि शेखरे ?' इत्यमरः । | अनेन केवलजपपराउच्यन्ते। ज्ञानभत्तयोरेव भगवत पुष्पावृतशिखोपरिनीलोष्णीषधारिण: सगीतिकंनृत्य- | सद्यः:प्रीत्यावहत्वात् साधनान्तरपरो नातिप्रिय इतिर न्तइवभान्तीत्यर्थः । अनेन भगवद्भक्तयानर्तनपरा | हस्यं । * ज्ञानी वालेमैव मे मतं?) *भक्तिक्रीतो गम्यन्ते ॥ २० ॥ पुष्पिताग्रान् पुष्पितोपरिप्र-| जनार्दनः” इत्यादिवचनात् ।। २४ । किमयं सर्वदेत्थं देशान् । अतएव हाटकसंच्छन्नान् पीताम्बरांश्च | शोकावहः नेत्यह-श्रुत्वेति । श्रुत्वा प्रमुदिता प्रिया गतिखंनिवारयति-सएषइति । अचक्षुर्विषयेखनिले एषइतिनिर्देशस्तदानींतनानांसान्द्रपरागदर्शनात् ॥ १७ ॥ रामानु० गिरिप्रस्थेष्विति । अत्राविवक्षितसंबन्धप्रस्थेष्वित्यर्थः । तत्रोत्पत्रैर्महाद्रुमैः संसक्तशिखराइतिसंबन्धः । अनेनद्रुमाणामौन्नत्यंसूचि तं ॥ १९ ॥ टीका० हाटकप्रतिसंछन्नाः अत्रहाटकशब्देनतन्मयान्याभरणानि ॥ वि० हाटकसंछन्नान् पीतांबरांश्चनरानिवपश्य । पुष्पिताग्राःकर्णिकाराः सुवर्णवस्राभरणाइवभान्तीत्यर्थ ॥ २१ ॥ ति० हृष्टयथातथाप्रवदमानः समाह्वयति स्पर्धयेवेत्यर्थः । शि० शोकसमाक्रान्तंमांमन्मथः मन्निष्ठमदापहारिखंसंतापयति सीतापहर्तृविज्ञानमन्तराऽवस्थिर्तिनलभतइत्यर्थ । हृष्टयथाभव तिथाप्रवदमानःकोकिलः समाह्वयति प्रिययासंयोतुंप्रेरयतीवेत्यर्थः॥२३॥ ती० नत्यूहः जलकुकुटः ॥ ति० हृष्टः कामावेशेन । शि० हृष्टएषदात्यूहकः जलकुकुटः । प्रणदन्सन् मन्मथाविष्टं मदापहारकत्वविशिष्टंमां शोषयिष्यति प्रियापहारिणोविशेषज्ञानाभा वात्तन्मदापहरणस्याशक्यतयाशोकएवतिष्ठतीत्यर्थः ॥ २४ ॥ ति० मामाहूय प्रदर्शनार्थमितिशेषः ॥ २५ [पा०]१ क.-ट. विक्षिप्ता. २ च. छ. ज. विचरन्तीव. ३ क. ग. छ-ट. रनुकूजद्रिःसंरूद्वैः • ४ ख. , ५ ग.-ट. विराजन्ति. ६ क. ख. छ. झ. ट. सुपुष्पितांस्तुपश्यैतान्.घ. डं. च. ज. ज. सुपुष्पितांस्तु. ७ क. ग. काराननेकशः. ८ ड छ.-झ. अ. ट. हृष्टं, ९ घ. प्रयतमानश्च, १० क. छ. ज. अ. ट. समाह्वयति सर्गः १ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । एवं विचिंत्राः पतगा नानारावविराविणः ॥ वृक्षगुल्मलताः पश्य संपतन्ति ततस्ततः ॥ २६ ॥ विमिश्रा विहगाः पुंभिरात्मव्यूहाभिनन्दिताः ॥ भृङ्गराजप्रमुदिताः सौमित्रे मधुरस्वराः ।। २७। । [ अस्याः कूले प्रमुदिताः संघशः शकुनास्त्विह ।।] नत्यूहरुतविक्रन्दैः पुंस्कोकिलरुतैरपि ।। खनन्ति पादपाश्चेमे ममानङ्गप्रदीपनाः ।। २८ ।। अशोकस्तबकाङ्गारः षट्पदखननि:खनः । मां हि पलुवताम्राचैिर्वसन्ताग्ःि प्रधक्ष्यति ।। २९ ॥ न हि तां सूक्ष्मपक्ष्माक्षीं सुकेशीं मृदुभाषिणीम् । अपश्यतो मे सौमित्रे जीवितेऽस्ति प्रयोजनम् ॥३०॥ अयं हि दैयितस्तस्याः कालो रुचिरकाननः ।। कोकिलाकुलसीमान्तो दयिताया ममानघ ॥३१॥ मन्मथायाससंभूती वसन्तगुणवर्धितः । अयं मां धक्ष्यति क्षिप्रं शोकैग्नैिचिरादिव ।। ३२ ।। अपश्यतस्तां दयितां पश्यतो रुचिरदुमान् । ममायमात्मप्रभवो भूयस्त्वमुपयास्यति ।। ३३ ।। अदृश्यमाना वैदेही शोकं वर्धयते मम ।। दृश्यमानो वसन्तश्च खेदसंसर्गदूषकः ॥ ३४ ॥ मां ह्यद्य मृगशावाक्षी चिन्ताशोकबलात्कृतम्। सन्तापयति सौमित्रे रचैत्रो वनानिलः ।। ३५॥ मामाहूय परमं प्रकामं प्रत्यनन्दत । नत्यूहरवाकर्ण-| नकभक्तियुक्ता उच्यन्ते ॥ २९ ॥ नहीति । एतेष्वेवं नोद्दीपिता मामाहूय विविधं क्रीडारसमनुभूतवतीत्य- | मत्प्रेमपरतश्रेषु संसारिचेतनो दुःखमनुभवतीयेत र्थः । अनन्यप्रयोजनस्य जपः प्रीत्यावहइतिभाव | न्ममासह्यमिति भावः ।। ३० । अयं कालो मम ॥ २५-२६ । विहगाः स्त्रियः । पुंभि: पुंविहगैः । दयितायाः रुचिरोहि प्रियतरोहीत्यर्थः । यदीहेदा विमिश्राः आश्लिष्टाःसत्यः । आत्मव्यूहाभिनन्दिताः | नींदयितास्यात्तदातीव तुष्येदितिभावः । कोकेिलाकु अनुरूपेण कान्तेन सहितासीत्येवंसजातीयैःश्लाघिताः।|लसीमान्तः कोकिलरवाकुलचतुःसीम इत्यर्थः ।। ३१।। भृङ्गराजप्रमुदिताः भृङ्गराजझङ्कारश्रवणसन्तुष्टा । | मन्मथायाससंभूतः मदनपीडाजनित । वसन्तस्य तदुद्दीपनेन मधुरस्वरा: रम्यरतिकूजिताः । वर्तन्ते |गुणेन रामणीयकेन वर्धितः । क्षिप्रै धक्ष्यति नतुचि एतान्पश्येति शेषः । अनेनाचार्यपरतश्रा:सामगान- | रात् । इवशब्दोवाक्यालंकारे ॥ ३२ ॥ आत्मप्रभवः परा उच्यन्ते।॥२७॥ विक्रन्दैः शब्दैः । स्वनन्ति स्वन- | मन्मथः । भूयस्त्वं प्रवृद्धत्वं ।। ३३ । दृश्यमान न्तीव । अनेन नानाविधभगवन्नामकीर्तनपरा: |पुष्पादिद्वारा । खेदसंसर्गदूषकः मलयमारुतद्वाराखे श्लाघ्यन्ते ।। २८ । षट्पदखननि:खन इति । अग्रेः |दसंबन्धनिवर्तकः । रतिश्रान्तिहरइत्यर्थः ॥३४॥ क्रूरः निःस्वनवत्वं ज्वलनावस्थायां दृष्टं । अनेन स्वप्रेमज- | मन्मथोद्दीपकत्वात् । अत्र चकारोद्रष्टव्यः ।। ३५ ।। स० वृक्षगुल्मलताइतिद्वितीयाबहुवचनं ॥ २६ ॥ ति० यद्वा भृङ्गराजसंबन्धेनप्रमुदिताःमधुरखराभृङ्गयश्चात्रसन्तीतिशेष ॥ २७॥ ति० दात्यूहानांरतिसंबन्धिनोविक्रन्दाः दात्यूहरतिविक्रन्दातैः । शि० दात्यूहानां रतिविक्रन्दैः प्रीत्युत्पादकशब्दविशे पैः ॥ ति० दात्यूहरुतविक्रन्दैः दात्यूहगदितविरावैः ॥ २८ ॥ ती० नचिरादिवेत्यस्योत्तरश्लोकेनसंबन्धः । शि० मन्मथाया ससंभूतः मन्मथेनखनिष्ठमदमथनसामथ्र्यनिरोधेनयआयासः तन्निरोधजनितश्रमः तस्मात्संभूतः ॥ ३२ ॥ शि० मम आत्म प्रभव:मनोजनितः । चिन्तेत्यर्थः ॥ ३३ ॥ ति० खेदसंसर्गः कामविकारजः तेनदूषयति मलिनीकरोतितादृशः । यद्वा तंदूषयति नाशयति । मलयानिलसंबन्धात्तादृशः ॥ ३४ ॥ ति० चिन्ताशोकाभ्यांबलात्कृतं बलात्कृतपीडं । ती० चिन्ताशोकबलात्कृतं संततस्मरणादुःखपरवशमित्यर्थः । शि० चिन्ताशोकबलात्कृतं चिन्ताशोकबलहेतुकविविधकृतिमन्तं । अविवक्षितकर्मकत्वे नाकर्मकखात्कर्तरिनिष्ठा ॥ ३५ ॥ [ पा० ] १ क. च. छ. ज. अ. विचित्राविहगाः. २ च. विहगैः. ३ व. नादिताः. ४ भृङ्गराजप्रमुदिताइत्यर्धात्पू. के ग. पाठयोः. विचित्राविहगामत्ता:प्रवदन्तिमनस्सुखम्. इत्यर्धदृश्यते. ५ च.ज. ज . मधुरखनाः. ६ इदमधे घ.-छ. झ. ट पाठेषुदृश्यते. ७ ङ.ज.-ट, दात्यूहरति. ८ ड.-ट. प्रदीपकाः. ९ च.ज. अ. जीवितंनिष्प्रयोजनं. १० घ.-झ. ट. रुचि रस्तस्याः. ११ ड. च. ज. झ. अ. शोकान्निरचिरादिव. १२ क.ग. च.-ट. वनितां. १३ ग. घ. ड. छ.-ट. रुचिरान्दुमान १४ च. छ. ज. अ, ट. वर्धयतीहमे. १५ क. ग. ड .-ट, मांहिसा, घ, मांह्यसौ. १६ घ. ड. छ, जा. ट . चैत्रवनानिलः श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ अमी मयूराः शोभन्ते प्रनृत्यन्तस्ततस्ततः ॥ खैः पक्षेः पवनोदूतैर्गवाथैः स्फाटिकैरिव ।। ३६ ।। शिखिनीभिः परिवृतास्त एते मदमृच्छिताः ॥ मन्मथाभिपरीतस्य मम मन्मथवर्धनाः ।। ३७ ।। पश्य लक्ष्मण नृत्यन्तं मयूरमुपनृत्यति ॥ शिखिनी मन्मथातैषा भर्तारं गिरिसानुषु ।। ३८ ।। तामेव मैनसा रामां मयूरोयुपधावति । वितत्य रुचिरौ पक्षौ रुतैरुपहसन्निव ॥ ३९ ॥ मयूरस्य वने नूनं रक्षसा न हृता प्रिया ॥ तस्माल्यति रम्येषु वनेषु सह कान्तया ॥ ४० ॥ मम त्वयं विना वासः पुष्पमासे सुदुःसहः ॥ ४१ ।। पश्य लक्ष्मण संरगं तिर्यग्योनिगतेष्वपि । यदेषा शिखिनी कामान्तरं रमतेऽन्तिके ॥ ४२ ॥ ममप्येवं विशालाक्षी जानकी जातसंभ्रमा । मदनेनाभिवर्तेत यदि नापहृता भवेत् ॥ ४३ ॥ पश्यं लक्ष्मण पुष्पाणि निष्फलानि भवन्ति मे ॥ पुष्पभारसमृद्धानां वनानां शिशिरात्यये ॥ ४४ ॥ रुचिराण्यपि पुष्पाणि पादपानामतिश्रिया ॥ निष्फलानि महीं यान्ति समं मधुकरोत्करैः॥ ४५ ॥ ततस्ततः तत्रतत्र प्रदेशे । पवनोदूतैः अतएव स्पष्ट- | वने उपभोगयोग्ये देशेरावणः सीतां हृतवान् । दृष्टशुभ्रनालजालत्वात् स्फाटिकैर्गवाझैरिव स्थितैः । | नतु नगर इति हाद भावः । न हृता अस्यभाग्यव यद्वा स्फाटिकै: स्फटिकप्रधानैः चन्द्रार्कपरम्परायास्त- | शादेिति भावः । तस्मादित्यादि । एतादृशरम्यदेश तुल्यत्वादितिभावः । अनेन भगवत्कृपाप्रवर्तितविवि- | कालेषु धन्याः कान्ताभिः क्रीडन्तीति भावः ॥ ४० ॥ धकर्मपराउच्यन्ते ॥३६॥ शिखिनीभिः मयूरस्रीभिः। | अमुमेवाशयमुद्धाटयति -मम त्विति । विना सीत परिवृताः अतएव मद्मूर्छिताः मद्व्याप्ता । त एते |येति शेष ।। ४१ । सम्यग्राग: संरागः तं पूर्वेश्लोकोक्ता एते शिखिन: मन्मथाभिपरीतस्य पूर्वमेव | कान्तानुरागमित्यर्थः । तिर्यग्योनिगतेषु तिर्यग्योनि मन्मथाभिव्याप्तस्य । मम पुनर्मन्मथवर्धना । | जातेषु । लोके स्त्रियं पुमाननुवर्तते नतु स्री पुरुषं अन्यरतिदर्शनस्योद्दीपनत्वादिति भावः । सशिष्यभ- | अतोतीवास्याः कामः । अहो वसन्तवैभवइतिभाव क्तदर्शनं मे सर्वत्रभक्तयुत्पाद्नव्यामोहंजनयतीत्यर्थ | ॥ ४२ । विशालाक्षी मद्वलोकनविस्फारितेक्षणा । ॥ ३७ ॥ पश्येत्यादिश्लोकद्वयमेकान्वयं । नृत्यन्तं | जातसंभ्रमा जातत्वरा । यदि नापहृता भवेत् तदा स्वयंलीलारसप्रवृत्तं भर्तारं प्रति मन्मथार्ता रत्यर्थत- | मामेवाभिवर्तेत । अत्र चापलं नाम संचारीभावः माक्रष्टुकामा । शिखिनी उपनृत्यति । तामेव रामां |। ४३ । शिशिरात्यये वसन्ते । पुष्पभारसमृद्धानां कान्तां । मनसा उपधावति । समीपमागन्तुमिच्छती- |पुष्पाणि अमितानि पुष्पाणीत्यर्थः । संसारिदुःखं त्यर्थः । उपधावनंचरत्यर्थमितिद्योतयति-वितत्येति। | पश्यतो मे ज्ञानिलाभोऽकिंचित्करइव भातीत्यर्थ रुतैः रतिकूजितैः । उपलक्षितः । पक्षविस्तारणंच- |॥ ४४ । उक्तमर्थ विशिष्य दर्शयति-रुचिराण्य रत्यर्थव्यापारः । उपहसन्निव प्रसन्नमुख इत्यर्थः । | पीति । अतिश्रिया अत्यन्तकान्त्या । रुचिराण्यपि । कान्ताविरहिणंमामुपहसन्निवेत्युत्प्रेक्षा । अत्र | अस्मदनुप्रयोजनान्निष्फलानि भवन्ति । निर्भरमकर शिष्याचार्ययोरन्योन्यप्रावण्यमुच्यते ।। ३८-३९ ॥ |न्दभरिततया मधुकरसमूहैः समं महीं यान्ति ॥४५ ।। रामानु० पक्षे:बहँः । बहणांस्फाटिकगवाक्षसाम्यं नर्तनावस्थायां अन्तरान्तराविततोध्र्वशुभ्रनालतया ॥ ३६ ॥ ति० अनु धावति नृत्यप्रसङ्गेनाग्रेगतां॥३९॥रामानु० ममेति अस्यश्लोकस्यममाप्येवमिलेयतच्छोकानन्तरावस्थानमुचितं । वनदुर्गवर्णनप्रक रणखारस्यात् ॥ ती० मयूरस्यतिश्लोकानन्तरंमामप्येवमितिश्लोकः ॥४०॥ ति० नन्वेतावान्रागस्तवानुचितस्तत्राह-पश्येति । संरागः अतिशयितोरागः ॥ ४२ ॥ ति० वन्यानिपुष्पाणि मेसीतावियोगाद्रोगसाधनत्वाभावान्निष्फलानिभवन्ति ॥ ४४ ॥ [पा०] १ क ध. मन्मथान्नि. २ छ. झ. ट. सानुनि ३ क. तरसाकामातू. ४ घ. च. छ. झ. आ. ट. प्यनु धावति. क. ख. ग. प्यभिधावति. .५ ख. रपहसन्निव. ६ क. च. छ, ज. संयोगं. झ. ट. संरागः. ७ झ. अधुनाशिखिनी कामाद्रतरमभिवर्तते . ८ क. ग. घ. च. ज. अ. ट. द्रर्तारमभिवर्तते. ९ ट, ममाप्येवं १० च. छ. ज. भवन्ति.ि ११ च. छ • ज. समूहाना सर्गः १ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृत । वैदन्ति ररांवं मुदिताः शकुनाः संधैशः कलम् । अॉह्वयन्त इवान्योन्यं कामोन्मादकरामम॥ ४६ ॥ वसन्तो यदि तत्रापि यत्र मे वसति श्रिया । नूनं परवशा सीता साऽपि शोचत्यहं यथा ॥ ४७ ॥ नूनं न तु वसन्तोऽयं देशं स्पृशति यत्र सा । कथं ह्यसितपद्माक्षी वर्तयेत्सा मया विना ।। ४८ ।। अथवा वर्तते तत्र वसन्तो यत्र मे प्रिया। किं करिष्यति सुश्रोणी सैा तु निर्भत्सिता परैः ।। ४९ ॥ श्यामा पद्मपलाशाक्षी मृदुपूर्वाभूिभाषिणी । नूनं वसन्तमासाद्य परित्यक्ष्यति जीवितम् ॥ ५० ॥ दृढं हि हृदये बुद्धिर्मम सैप्रैतेि वर्तते । नालं वर्तयितुं सीता साध्वी मद्विरहं गता ।। ५१ । मयि भावस्तु वैदेह्यास्तत्त्वतो विनिवेशितः । ममापि भावः सीतायां सैर्वथा विनिवेशितः ॥५२॥ एष पुष्पवहो वायुः सुखस्पर्श हिमावहः । तां विचिन्तयतः कान्तां पावकप्रतिमो मम ॥ ५३ ॥ सदा सुखमहं मन्ये यं पुरा सह सीतया । मारुतः स विना सीतां शैोकं वर्धयते मम ।। ५४ ।। तां विना स विहङ्गो यः पक्षी प्रणदितस्तदा । वायसः पादपगतः प्रहृष्टमभिनर्दति ।। ५५ ॥ एष वै तत्र वैदेह्या विहगः प्रतिहारकः ॥ पक्षी मां तु विशालाक्ष्याः समीपमुपनेष्यति ॥ ५६ ॥ शकुनाः मम कामोन्माद्कराःसन्तः अन्योन्यमाह्वयन्त | वसन्तोद्दीपनतामुक्त्वा मलयमारुतोद्दीपनतामाह इव । कलं मधुरं । रावं वदन्ति शब्दं कुर्वन्तीत्यर्थः । | एष इत्यादिना । पुष्पवहः पुष्पगन्धवहः । अनेन मम कामोन्माद्करणार्थसंघीभवितुमन्योन्यमाह्वयन्त | सौरभ्यमुक्तं । सुखस्पर्श इत्यनेन मान्द्य । हिमावहः इवेत्युत्प्रेक्षा । अनेन खद्योत्तम्भकज्ञानिव्यापारउक्तः | हिमवत्त्वावह इति शैत्यं । * तुषारः शीतलः शीतो ।। ४६ । शोचति शोचेत् ॥ ४७ । गूढदेशप्रापणेन | हिम: सप्तान्यलिङ्गकाः” इत्यमरः । तां विचिन्तयत तद्देशे वसन्तप्रसङ्गाभावान्न तस्याः शोकप्रसक्तिरि- | विरहिण इत्यर्थःपावकप्रतिमः संतापकरइत्यर्थः॥५३॥ त्याशङ्कय वसन्ताभावेपि मां विना न जीवितं धारः - | उक्तमर्थे विवृणोति-सदेति । आभ्यां संसारिण्यकिं यिष्यतीत्याह-नूनमिति ।। ४८ । वसन्तप्राप्तिम- | चित्करी स्वद्या स्वस्याप्यसहयेत्युच्यते ॥५४॥ मध्ये ङ्गीकृत्याह--अथवेति ॥ ४९ । इयामा यौवनम- | यत्किंचिदाश्वसनं दृष्टमनुवदति द्वाभ्यां तदा प्रथमदर्श ध्यस्था ।। ५० । उक्तमर्थ सहेतुकं द्रढयति-दृढं | नकाले। सीताया वियोगपूर्वकाले वा । वायसः पक्षी। हीति । अस्यान्ते इतिकरणंद्रष्टव्यं । वर्तयितुं जीवि- | विहङ्गः आकाशगतःसन् । यः प्रणदितः परुषं वाशि तुं । नालं नसमर्था ।। ५१ । अत्र हेतुमाह-म - | तवान् । सः इदानीं तांविना तद्विरहावस्थायां। पाद् यीति । भावोऽनुराग । तन्त्वतः एकतन्त्वतया । | पगतःसन् प्रहृष्टं यथा तथा अभिनर्दति । पूर्वमाका सर्वथा “न चास्य माता न पिता न चान्यः स्रहा-|शगतःसन् परुषनादेन तद्विश्लेषं सूचितवान् । इदानीं द्विशिष्टोऽस्तिमया समो वा ? इत्युक्तप्रकारेण । अनेन | पादपगतःसन् प्रहृष्टनादेनास्याः संश्लेषंसूचयतीत्यर्थ स्वस्य जीवसंबन्धः स्वाभाविक उक्तः ।। ५२ । एवं | ॥५५॥ एतदेव विवृणोति--एष इति । तत्र तदानीं । ति० अथवावर्तते तत्रवसन्तः तथापिपरैःशत्रुभिःपीडितायत:सा । अतस्तस्यावसन्तःकिंकरिष्यति । परकृतपीडासत्त्वेकामपी डानवकाशादितिभावइतिप्राञ्चः ॥ परेतु तत्रवसन्तोनास्त्येव । तत्सत्त्वेमयाविनासाकथंतत्रतिष्ठत् । आगतैवस्यादित्यर्थः । तदेवसू चयन्नाह--अथवेति । परनिर्भत्सैनवशान्नायातीत्याशयइत्याहुः ॥४९॥ रामानु० साध्वीविरहंगतेतिवविशेषणद्वयंहेतुगर्भितं ॥ ति० साध्वीसीता मद्विरहंगता संप्राप्ता वसन्तस्यसत्त्वेऽसत्त्वेवासर्वथा वर्तयितुं जीवितुं । नालं नसमर्था ॥ शि० मद्विरहंगता सीता अलंवर्तयितुं शोभनतयास्थातुं । नशक्ष्यतीतिशेषः ॥ ५१ ॥ कतवक० पक्षीप्रणदितस्तथेति विहग:प्रीतिकारक [ पा० ] १ छ. झ. ट. नदन्ति. २ च. छ. झ. अ. ट. कामंशकुनामुदिताः. ३ घ. सर्वशः.४ ज. अ. अाह्वयन्तीवचा न्योन्यं. ५ ड. ज. अ. ननूनंतु. ६ क. ग .-ट. वसन्तस्तं. ७ घ. सापि. ड. च. ज. अ. साविनिर्भत्सिता. ८ ख. पद्मविशा लाक्षी. ९ च. छ. झ. झ. ट . मृदुभाषाचवमेप्रिया. क. मृदुभाषीचमेप्रिया. ड. ज. अ. विनाभूतामयाप्रिया. १० ड.-ट संपरिवर्तते. ११ क. ख. घ .-ट. भावोहि. ग. भावोपि. १२ क. सर्वश्वापिनिवेशितः. १३ क. ग .-ट. शोकसंजननोमम १४ क.-घ. छ,-ट. विनाथविहङ्गोसौ. १५ छ. झ. ट. मभिकूजति. १६ घ. पर्तिमांतु श्रीमद्वाल्मीकिरामायणम् । [ किष्कन्धाकाण्डम् ४ पैश्य लक्ष्मण सन्नादं वने मदविवर्धनम् ॥ पुष्पिताग्रेषु वृक्षेषु द्विजानामुपकूजताम् ॥ ५७ ॥ विक्षिप्तां पवनेनैतामसौ तिलकमञ्जरीम् ।। षट्पदः सहसाऽभ्येति मदोद्धतामिव प्रियाम् ॥ ५८ ॥ कामिनामयमत्यन्तमशोकः शोकवर्धनः । स्तबकैः पवनोत्क्षिसैस्तर्जयन्निव मां स्थितः ॥ ५९ ॥ अमी लक्ष्मण दृश्यन्ते चूताः कुसुमशालिनः । विभ्रमोत्सिक्तमनसः साँङ्गरागा नरा इव ।। ६० । सौमित्रे पश्य पम्पायाश्चित्रासु वनराजिषु । किन्नरा नरशार्दूल विचरन्ति तंतस्ततः ॥ ६१ ॥ इमानि शुभगन्धीनि पश्य लक्ष्मण सर्वशः । नलिनानि प्रकाशन्ते जले तरुणसूर्यवत् ॥ ६२ ॥ एषा प्रसन्नसलिला पद्मनीलोत्पलायुता । हंसकारण्डवाकीर्णा पम्पा सौगन्धिकायुता ॥ ६३ ।। जले तरुणसूर्याभैः षट्पदाहृतकेसरैः ॥ पङ्कजैः शोभते पम्पा समन्तादभिसंवृता ।। ६४ ।। चक्रवाकयुता नित्यं चिंत्रप्रस्थवनान्तरा । मतङ्गमृगयूथैश्च शोभते सलिलार्थिभिः ॥ ६५ ॥ पर्वनाहितवेगाभिरूर्मिभिर्विमलेऽम्भसि ॥ पङ्कजानि विराजन्ते ताड्यमानानि लक्ष्मण ।। ६६ ।। प्रतिहारकः िवयोजकःसन्। आभ्यां यादृच्छिकप्रास-) कुर्वन्तीत्यर्थः ।। ५९ ॥ पुनरपि ज्ञानिनां समृद्धिं ङ्गिकसुकृतदर्शनमुक्तं ।॥५६॥ पश्येति । अनेनन परमपदे | दर्शयन्वर्णयति--अमी इत्यादिना । कुसुमशालिन ज्ञानप्रधाने सामगायिनां नित्यमुक्तानां स्थितिरुक्ता | अतएव साङ्गरागा: । विभ्रमोत्सिक्तमनसः विलास ॥५७॥ पवनेन विक्षिप्तां कम्पितां । प्रियामिव स्थितां | गर्वितमनसः । रागिण इति यावत् । नरा इव तिलकमञ्जरीं षट्पदः भृङ्गोऽभ्येति । अनेन भगवद्द-| भान्तिं ।। ६०-६१ ॥ नलेिनानि रक्तोत्पलानि । याविषयभूतस्योत्तरक्षणे द्वयप्राप्तिर्भवितेत्युच्यते | जले तरुणसूर्यवत् प्रतितरङ्ग प्रतिफलितबालसूर्यवत् ॥५८॥ कामिनां विरहिणां । शोकवर्धनः दुःखवर्ध -|॥६२॥ विरज़ादृष्टयापम्पां वर्णयति-एषेत्यादिभिश्च नखभावः । स्वभावतो दुष्टप्रकृतिरित्यर्थः । अशोकः | तुर्भि:। “सौगन्धिकंतुकहारं? इत्यमरः शोभत इति पवनोक्षितैः वायुना पत्राणां बहिश्चालितैः । स्तबकैः | शेषः ।। ६३ ॥ पङ्कजैरभिसंवृतेत्यन्वयः ॥ ६४ ॥ मां तर्जयन्निव स्थित: । त्वत्संहारार्थमेि तप्तबाणाः | चित्रप्रस्थवनान्तरा चित्रतीरवनपरिधाना । अन्तरं पश्चबाणेन स्थापिता इति भीषयन्निव स्थित इत्युत्प्रे-| परिधानं ।। ६५ । पवनाहितवेगाभिः पवनोत्पादित क्षा । संसारिणमनुज्जीवयन्तं मां ज्ञानिनो लज्जितं | वेगाभिः । ताडयमानानि कशाभिस्ताड्यमानानीव इंतिचप्राचीनःपाठः । असौपक्षी तथा अतिसुखंयथाभवतितथा विहग:सन् आकाशगः । प्रणदितः नादंकृतवान् । अस्यपूर्वमिति शेषः । तत्संयोगकालइतिशेषः । अथेदानींतांविना तद्वियोगकाले । अन्यथेतिशेषः । दुःखनादइत्यर्थः । अथकंचिच्छकुनमाह । पादपगतोवायसः प्रहृष्टयथाकूजति । एषविहगः एवंनादविशिष्टोविहगोवायसः यत्रसीतातिष्ठतितत्रतस्याः प्रीतिकारकः अतिपी डाभावसूचकः। मांतु मांच । तस्यास्समीपंतत्समीपगमनद्वारं । उपनेष्यति उपस्थापयिष्यतीत्यर्थः॥ स० प्रतिहारकः द्वारपालकः । द्वारपालकोयथाखनार्थप्रतिनेष्यतिथाऽयमपिसीतायास्समीपमुपनेष्यति ॥ ५६ ॥ रामानु० संनादंपश्य शब्दंश्धृण्वित्यर्थः । शि० पश्य जानीहि ॥ ५७ ॥ ति० मदोद्धतां मदेनस्खलन्तीं ॥ ५८ ॥ ति० विचरन्ति किंनरीभिस्सहेतिशेषः । खनायिका सहितनायकान्तरदर्शनमुद्दीपनं ॥ ६१ ॥ शि० जलेतरुणसूर्यवत् उद्यकालिकसूर्यइव । इमानिनलिनानि अरुणकमलानि । प्रकाशन्ते अभूतोपमैषा ॥ स० शुभगन्धीनि शुभश्चासौगन्धश्च । सएषामस्तीतिशुभगन्धीनि । यद्वा गन्धोयेषामस्तितानिगन्धी नेि । शुभानिचतानिगन्धीनिच । शुभखंतु * दीप्तानलार्कद्युतिमप्रमेयं इत्यत्राप्रमेयत्वंद्युताविवविशेषणेऽन्वेति । प्रथमे “नञ्जा निर्दिष्टमनित्यं'इति द्वितीये“रसादिभ्यश्च'इतिप्रायिकंइतिचएकदेशिनेत्यादिनारूपीघटइत्यादिनाचावसेयं । एतेन उदादिपूर्वक लाभावात्कथमित्वमितिशङ्कानिरस्ता ॥ ६२ ॥ ति० पद्मनीलोत्पलैरासमन्ताद्युता ॥ ६३ ॥ ति० षट्पदाहृतकेसरैः जलेभ्रमरपातितपुष्पधूलिभिः । अभिसंवृता व्याप्ता । स० तरुणसूर्याभैः तरुणसूर्यकाभैः ॥ ६४ ॥ ति० चित्रप्रस्थानि चित्र प्रदेशानि वनान्तराणियस्यास्सा ॥ ६५ ॥ शि० पवनेन आहताः वेगाःयासांताभिः ॥ ६६ ॥ [पा० ] १ क.-च. ज. अ. शृणु. २ क. ड. च. झ. अ. ट मवकूजतां. ३ ग. साङ्गरागाङ्गनाइव यतस्ततः• ख. समन्ततः, ५ क. सौगन्धिकान्विता. ६ ड. च. ज, ज. चित्रस्थल. ७ क. ख. मातङ्गेग. ८ क, ख. ग ड.-ट, पवनाहृत सर्गः १] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । पद्मपत्रविशालाक्षीं सततं पङ्कजप्रियाम् । अपश्यतो मे वैदेहीं जीवितं नाभिरोचते ।। ६७ ।। अहो कामस्य वामत्वं यो गतामपि दुर्लभाम्। मारयिष्यति कल्याणीं कल्याणतरवादिनीम् ॥६८॥ शक्यो धारयितुं कामो भवेदद्यागतो मया । यदि भूयो वसन्तो मां न हन्यात्पुष्पितदुमः ॥६९॥ यानि मे रमणीयानि तया सह भवन्ति मे । तान्येवारमणीयानि जायन्ते मे तया विना ।। ७० ।। पद्मकोशपलाशानि दृष्टा दृष्टिर्हि मन्यते ॥ सीताया नेत्रकोशाभ्यां सदृशानीति लक्ष्मण ॥ ७१ ।। पद्मकेसरसंसृष्टो वृक्षान्तरविनिःसृतः ॥ निःश्वास इव सीताया वाति वायुर्मनोहरः ॥ ७२ ॥ ॥६६॥ एवं पम्पादर्शनजकामोद्रेकमरत्यवस्थया दर्श-|पूर्वमेवपरिहृत्यवर्तितव्यं तत्राह। वृक्षान्तरविनिःसृतः। यति-पद्येति। “स एकाकी न रमेत” इतिवद्विरजा- | दूरे दृष्टापरिहर्तु शक्यते । वृक्षषण्डे पूर्वमात्मानंसङ्गो तीरवासो मे न रोचत इति लक्ष्मणायाभिव्यनक्ति | प्यस्थित्वाझटितिविनिर्गतः । यद्वा यथाराजकुमार ॥६७॥ वामत्वं वक्रत्वं । गतां दूरगतां । स्मारयिष्यति | सौकुमार्येण छायामार्गेणागच्छ ति तथायमपीत्यर्थे स्मारयति । कल्याणतरवादिनीं शुभतरवचनशीलां । । यद्वा मन्मथतापेन विश्रमाय तरुच्छायमपिनाश्रयितुं मृगमाहरेति चरमश्रुतमेव वाक्यमस्य हृदये वर्तते | क्षमते । यदि तेऽहं बाधकः तर्हि दूराद्पसरेत्यत्राह । ॥६८॥ अद्यागतः इदानीं वर्तमानः । पुष्पिता: दुमाः | निःश्वास इवसीतायाः पूर्वपरिचितवद्वभासमानतया येन स पुष्पितदुमः । सर्वथा कामो दुःसह इत्युच्यते | परिहर्तुमपि नशक्रोमि । यद्वा सीतानिःश्वासतुल्यत ॥ ६९ । भोग्यस्य वसन्तस्य कुतो बाधकत्वं तत्राह | या सात्र किं वृक्षमूले निलीना समागच्छतीति चाप यानीति । ७० । नेत्रकोशाभ्यां नेत्रदलाभ्यां । | लातिशयेनान्यत्र न चलितुं शक्रोमि । “सुरभिणि सीतानेत्रे स्मारयित्वा सन्तापयन्तीत्यर्थः ।। । |श्वसितेद्धतस्तृषं ? इति निःश्वासस्य सौरभ्यं कविभि ७१ सर्वप्राणिनां प्राणहेतुर्वायुरेवास्मत्सर्वस्वापहारं कुरुत | रुक्तं । यद्वा नकेवलमनिलः सपरिकर एवबाधते । किंतु इत्याह-पद्मकेसरेति । पद्मकेसरसंसृष्ट: । धूलीक- | स्मारकतयापिवाति नकदाचिदायाति । सर्वदायाति । रणं वायुकायै सर्वप्राणहेतुरेव सर्वधूलीकर- | सकलमपि काननंसविलासंचरति । यद्वा वाति । तथाच णप्रवृत्तः। सर्वसंहारप्रवृत्त इत्यर्थः। यद्वा पद्माविरहात् |“वा गतिगन्धनयोः' स्वार्जितगन्धेन सर्वान्परवशी पद्मकेसराणि प्रतिकूलानिसन्ति वायो:साहाय्यंकुर्व- | करोति । एतादृशबाधकोपि न यःकश्चिदित्याह । वायुः न्ति । पादारुन्तुदमेवपङ्कजरजइति खजनसहजबाधकं | सर्वोजीवनहेतुः । यद्वा “भीषास्माद्वातः पवते’ इति थंनास्मद्वाधकं । राजसप्रकृतित्वादस्मानपिबाधितुमुः |मत्तो भीतो मां भत्र्सयति। बाधनप्रकारमाह । मनोहर पक्रमते । केसरशब्देन तत्स्थरजसोऽत्रविवक्षितत्वात् । | आन्तरमपि पदार्थमपहरति । पद्मकेसरसंस्पृष्ट इत्यनेन किञ्जल्कानामानयनायोगात् । एतन्मूलंकण्टकि- | शैत्यमुक्तं । वृक्षान्तरविनिःसृतइत्यनेन मांद्यां । निः संसर्गः । पद्मकेसरसंसृष्टः । नायं वातः किंतु केस-|श्वासइवसीताया इति सौरभ्यं । यद्वा पद्मकेसरसंसृ री । सिंहइत्यपिध्वनि । यद्वा पद्मकेसरैः संसृष्टः |ष्टइत्यनेन चोरसमाधिरुच्यते । स्वस्वरूपापरिज्ञानाय स्वयमेवसंहारक्षमः । तदुपरि ससहायः । यद्वा रूप- | भीरुजनभीषणायच भस्मोद्भलितवदनः समायाति । वान्ह्यसहायशूरः रूपरहितोयंकथं न सहायमपेक्षेत । | वृक्षान्तरविनिःसृतः पथिकानांस्वसमीपागमनपर्यन्तं रूपवान् दृढशरीरइत्यपिध्वनिः । वायुर्वाधकश्चेत्वया | गूढतयास्थित्वा तेषुसमीपमागतेषु सपदिसमुत्तिष्ठन्नि ति० अपश्यतोमे आत्मनेइतिशेषः। यद्वा कर्तुश्शेषखविवक्षायांमेइतिषष्ठी ॥६७ ॥ ति० दुर्लभां अद्याप्राप्यां । स्मारयिष्यति स्मारयतीत्यर्थः। चित्तवैकल्यबोधनद्वाराऽन्यथाप्रयोगोविरहपरिपोषाय ॥६८॥ ति० कामः कामकृततापः ॥६९।। रामानु० पद्मको शपलाशानि पद्ममुकुलोपरिदलानि । नेत्रकोशाभ्यां नेत्रकोशशब्देननेत्रपिधानभूतपक्ष्मप्रदेशउच्यते ॥ ति० पद्मकोशस्यपलाशानि दलानि । कामोद्दीपकान्यपि तन्नेत्रकोशाभ्यांतन्नेत्रपुटाभ्यांसदृशानीतिद्रधुंदृष्टिर्मन्यतइत्यर्थः । शि० पद्मकोशपलाशानीत्युभयान्व यि । एकत्रशाब्दः अपरत्रार्थः ॥ ७१ ॥ ति० पद्मकेसरेत्यादिनाशैत्यसौरभ्ये । वृक्षान्तरेत्यादिनामान्यं ॥ ७२ ॥ [ पा० ] १ ख- घ. छ. झ. ट. प्रियपङ्कजां. क. गः प्रियदर्शनां. २ क. ग. संरमणीयानि. ३ क, ग. ग. ज. ज.--ट द्रष्टुंदृष्टिर्हि. ख. द्र वा, रा. १२१ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् सौमित्रे पश्य पम्पाया दक्षिणे गिरिसानुनि । पुष्पितां कर्णिकारस्य यष्टिं परमंशोभनाम् ।। ७३ । अधिकं शैलराजोऽयं धार्तुभिः सुविभूषितः । विचित्रं सृजते रेणु वायुवेगविघट्टितम् ।। ७४ ।। गिरिप्रस्थास्तु सौमित्रे सर्वतः संप्रपुष्पितैः ॥ निष्पत्रैः सर्वतो रम्यैः प्रदीप्ता इव किंशुकैः ॥ ७५ ।। पम्पातीररुहाश्रेमे संसक्ता मधुगन्धिनः । मालतीमलुिकार्षण्डाः करवीराश्च पुष्पिताः ।। ७६ । । केतक्यः सिन्धुवाराश्च वासन्त्यश्च सुपुष्पिताः । मैधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च सर्वशः ॥७७॥ चिरिबिल्वा मधूकाश्च वधुला बकुलास्तथा ॥ चम्पकास्तिलकाश्चैव नागईक्षाः सुपुष्पिताः ॥ ७८ ॥ वभाति । निःश्वासइवसीतायाः चिरपरिचितइवसर | तदुपरि दृश्यन्त इत्यन्वयः । संसक्ताः अविरला ससँलापविशेषैः कस्तेग्रामः किंतेनामेतिसंभाषमाणइ- | मधुगन्धिन इति सर्वविशेषणं । लिङ्गवचनविपरिणा वस्थितः वाति । धनस्य हस्तगतिपर्यन्तं निःस्पृहतया |मः कार्यः । एवं पुष्पितपदमपि । पम्पातीररुहा इमे ततस्ततःसंचरन्निव स्थितः । वायुः चौर्यदृष्टाकेनचिद्व-| मालत्यादयः पदार्था उपशोभन्ते इत्येकोन्वयः। माल हीतुमुद्युक्तं चेवलाघवेन हस्तग्रहणानर्हः। मनोहरः नापा- | ती जातिः । मलिकाषण्डा मलिकासमूहा । ततोपाहरत् । अपितुसुगुप्तमपि । अनेन निर्हेतुकहरि- | करवीराः प्रसिद्धाः । सिन्धुवारा: निर्गुण्ड्यः । द्याप्रवाह उपवण्यैते । पद्मकेसरसंसृष्टः “ङयापो:सं- | वासन्त्यः पीतवर्णपुष्पालता : । * अत्र पीतायां ज्ञाछन्दसोः' इति ह्रस्वः। पद्मायाः केसरैः ततुल्यानु- | वासन्ती हेमपुष्पिका’ इति वैजयन्ती । माधव्य रागै:संसृष्टः पुरुषकारभूतलक्ष्मीप्रणयप्रवृत्त इत्यर्थः । | अतिमुक्तलता: । गन्धेन पूर्णाः गन्धपूर्णाः । कुन्दानां “पितेव त्वत्प्रेयाश्जननिपरिपूर्णागसि जने हितस्रोतो-|गुल्मा: कक्षाः कुन्दगुल्मा चिरिबिल्वा: नक्त वृत्त्या भवति च कदाचित्कलुषधीः । किमेतन्निर्दोषः क | माला : । मधूकाः मधुदुमाख्यावृक्षा । वजुला इह जगतीति त्वमुचितैरुपायैर्विस्मार्य खजनयसि | वेतसाः । बकुलाः प्रसिद्धाः । तिलकाः क्षुरकाः । माता तदसि नः ॥? वृक्षान्तरविनिःसृत: * ऊध्र्वे- | नागवृक्षाः नागकेसरा: । नीपाः जलकदम्बाः । मूलमधःशाखमश्वत्थं प्राहुरव्ययं” इति वृक्षत्वेनोक्त | वरणाः वरणवृक्षाः । खर्जराः प्रसिद्धाः । पद्मका संसारमण्डले प्रवृत्तः । निःश्वास इव सीताया:स्रीप्रा- | पद्मपण्र्याख्या वृक्षविशेषा । लोध्राः शाबरवृक्षाः । यमितरत्सर्वमिति परतत्रतया स्रीतुल्यानां लोकाना-|सिंहकेसरपिञ्जराः सिंहकेसरवर्णा इत्यर्थः । अङ्को माश्वासको धारकश्चेत्यर्थः । वाति अनवरतं प्रवहति । | ला: निकोचका : । कुरण्टाः पीतवर्णपुष्पा महास वायुः सार्वत्रिक:मनोहरः मानसिकसकलकल्मषहरः । | हाख्यागुल्माः । पूर्णकाः शाल्मलिभेदावृक्षविशे द्रविडोपनिषद्याख्याकारैव्याख्यातोयंश्लोकः ॥ ७२ ॥ | षाः । पारिभद्रकाः निम्बाः । पाटलयः इकारान्त अथ बिरजाया अर्वाक्प्रदेशवर्तिनां राजसतामससा - | आर्षः । । कोविदाराः युगपत्रकाख्या वृक्षाः । मुचुलि त्विकभेदभिन्नानां चेतनानां स्वरूपं खकटाक्षविषय न्दाः नारङ्गवृक्षाः । अजुनाः ककुभवृक्षाः । केतका भूतं दर्शयति-सौमित्र इत्यादिना । दक्षिण इत्यनेन |नि हेमवर्णपुष्पाणि इति पूर्वस्माद्विशेष उद्दालका पम्पादक्षिणतीरं क्रमेण प्रविष्ट इत्यवगम्यते । अनेन श्रेष्मातकवृक्षाः । शिरीषाः कपीतनाख्या वृक्षाः । कर्णिकारवर्णनेन सत्यलोकादिषु तृम्भमाणा राजसी वृत्तिरुच्यते । लतां ॥॥ आधिकमिति | शिंशुपाः भस्मगभोख्यावृक्षाः । धवाः मधुराख्यावृ- यष्टिं ७३। अनेन ऋश्यमूकसमीपगमनं द्योतितं । रजोवर्धक लोक |क्षविशेषाः । कुरवकाः रक्तवर्णपुष्पामहासहाख्या ७४ ॥ प्रदीप्ता: ज्वलिता ७५ पम्पे- | गुल्मा: । रक्तपदं विस्पष्टार्थे । तिनिशाः नेमिद्रुमा त्यादिसार्धसप्तश्लोकाः । इमे उपशोभन्त इत्यन्वयः । | नक्तमालाः चिरिबिल्वभेदाः । चन्दना प्रसिद्धाः। ति० संसिक्ताः तज्जलसेकेनवर्धिताः ॥ ७६ ॥ [ पा०] १ ख. झ. सानुषु . २ क. ख. ग. ड-ट. शोभितां. ३ ढ-ट. धातुभिस्तु. ख. धातुभिस्स. ४ घ. ग तावेमे. ५ झ. संसिक्ता ६ छ. झ. ट, पद्मकरवीराश्च ७ ज.-ट. मातुलिङ्गाश्चपूर्णाश्च ८ क, ख. घ. छ.- ट वृक्षाश्चपुष्पिताः
- सर्गः १ ]
श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । नीपाश्च वरणाचैव खर्जुराश्च सुपुष्पिताः ॥ पैद्मकाश्चोपशोभन्ते नीलाशोकाश्च पुष्पिताः ।। ७९ ॥ लोध्राश्च गिरिपृष्ठषु सिंहकेसरपिञ्जराः । अङ्कोलाश्च कुरण्टाश्च पूर्णकाः पारिभद्रकाः ॥ ८० ॥ चैताः पाटलयश्चैव कोविदाराश्च पुष्पिताः ॥ मुचुलिन्दार्जुनाथैव दृश्यन्ते गिरिसानुषु ॥ ८१ ।। केतकोद्दालकाश्चैव शिरीषाः शिंशुपा धवाः । शाल्मल्यः किंशुकाश्चैव रक्ताः कुरवकास्तथा ।
- तिनिशानक्तमालाश्च चन्दनाः स्पन्दनास्तथा।॥ [हिँन्तालास्तिलकाश्चैव नागवृक्षाश्च पुष्पिताः]॥८२॥
पुष्पितान्पुष्पिताग्राभिर्लताभिः परिवेष्टितान् ।। द्रुमान्पश्येह सौमित्रे पम्पाया रुचिरान्बहून् ॥८३॥ वातविक्षिप्तविटपान्यथासन्नान्दुमानिमान् ।। लताः समनुवर्तन्ते मत्ता इव वरैस्त्रियः ।। ८४ ।। पादपात्पादपं गच्छञ्शैलाच्छैलं वनाद्वनम् । वीति नैकरसास्वादः संमोदित इवानिलः ।। ८५ ।। केचित्पर्याप्तकुसुमाः पादपा मधुगन्धिनः ॥ "केचिन्मुकुलसंवीताः श्यामवर्णा इवाबभुः ।। ८६ ।। इदं मृष्टमिदं खादु प्रफुलुमिदमित्यपि । रागमत्तो मधुकरः कुसुमेष्ववलीयते ॥ ८७ ॥
- निलीय पुनरुत्पत्य सहसाऽन्यत्र गच्छति । मधुलुब्धो मधुकरः पम्पातीरदुमेष्वसौ ।। ८८ ।।
इयं कुसुमसंघातैरुपस्तीर्णा सुखाकृता ।। खयं निपतितैर्भूमिः शयनप्रस्तरैरिव ॥ ८९ ॥ विविधा विविधैः पुष्पैस्तैरेव नगसानुषु ॥ "विकीणैः पीतरक्ता हि सौमित्रे प्रस्तराः कृताः ॥९०॥ स्पन्दनाः वृक्षविशेषा ।। ७६-८२ ॥ पम्पाया: | करस्य चापलं दर्शयति-निलीयेति । निलीय कचि संबन्धिनइतिशेषः ॥ ८३ ॥ वातविक्षिप्तविटपान् ! त्पुष्पेक्षणमात्रंस्थित्वा । पुष्पान्तरेभूयसीमिवमधुसमृ वायुविधूतशाखानितिात्कालिककान्तिविशेषोक्ति । । द्धिं दृष्टा तत्क्षणादन्यत्र पुष्पे गच्छति । एवं सर्वत्रेति यथासन्नान् यथासंस्प्रष्टुंशक्यते तथा आसन्नान् । । ज्ञापयितुं पम्पातीरदुमेष्वित्युक्तं ।॥८८॥ इयं भूमिः। समीपवर्तिनइत्यर्थः । इयताग्रन्थेन विषयान्तरप्रव- | स्वयं निपतितैः अतिसुकुमारैरित्यर्थः । कुसुमसंघातै णा: प्राकृताउक्ता: ।। ८४ ॥ पादपात्पादपमिति | | उपस्तीर्णा व्याप्ता सती । शयनप्रस्तरैः शयनास्तरणै कच्छात्कच्छमित्यपिज्ञेयं । नैकरसाखादः अनेकमधु-रिव । सुखाकृता सुखावहाकृता ।। ८९ । नगरसानुषु रसकबलनेन संमोदितः संजातसंमोद इव ।। ८५ ॥ ! विकीणैः विविधैः पतितैः पुष्पै: । विवि इतस्ततःस्वयं पर्याप्तकुसुमाइत्यनेन मुकुलाल्पत्वं । मुकुलसंवीता धा: प्रस्तराः कृताहीत्युत्प्रेक्षा । विविधाइत्यस्यविवरणं मुकुलै:समन्तात्वेष्टिताइत्यनेन विकसितपुष्पस्वल्प त्वंचावगम्यते । श्यामवर्णाः वृन्तवर्णेनेति भावः । --पीतरक्ताइति । इदमुपलक्षणं । नानावणइत्यर्थः । आबभुः आभान्ति । लडथेलिट् ।। ८६ ॥ मृष्टं रम्यं । । कचित्पीतवर्णचम्पकादिपुष्पाणि पतितानि हेममयप स्वादु रसवत् । रागमत्तः अभिनवपुष्पकुतूहलाकुल |र्यङ्का इव भान्ति । कचिद्रक्तवर्णकर्णिकारादिपुष्पाणिप इत्यर्थः । अवलीयते सक्तोभवति ॥ ८७ ॥ पुनर्मधु- | तितानिपट्टवस्ररचिततलिमानीव । इत्येवं नानावर्ण रामानु० पुष्पात्पुष्पान्तरंगच्छन्तंमधुकरंविलोक्योत्प्रेक्षते-इदमिति ॥८७॥ ति० शयनप्रस्तरैः शयनार्थतल्पप्रसरणैरिव । सुखाकृता सुखकरी । “ सुखप्रियादानुलोम्ये ' इतिडाचू ॥ ८९ ॥ [ पा०] १ ख. पद्मकाश्चानु. क. ड ट. पद्मकाश्चैव. २ ख. छ. झ. ट. चूर्णकाः. ३ क. चूताश्चपाटलाश्चैव ट. श्रापि च. ज. तिमिशा ६ छ. ज• झ. स्यन्दनास्तथा। ७ इदमध क. ड ट. पाठेषुदृश्यते. क. ड. ज ज. हिन्तालाश्चैवपनसानाग . ८ क. लैताभिरनुवेष्टितान्. ९ क. ख. ग. विटपान्पंपासन्नान्दुमॉछताः. १० क. ग . घृता संपरिवर्तन्ते, ख. एताःसमनुवेष्टन्ते. ११ क. ग. पतिंत्रियः. १२ ख. याति. १३ ख. केचित्कुसुम. १४ ड. च. ज. झ, अ रागरक्तो. ट. रागयुक्तो. १५ छ. ज. झ. कुसुमेष्वेव. क. ग. कुसुमेषुनिलीयते. १६ घ. निपीय. १७ छ. झ. ट, विस्तीर्णाः पीतरक्ताभाः, ख. ग. ड. अ. विशीणैःपीतरक्ताभाः. च. ज. विशालैःपीतरक्ताभाः श्रीमद्वाल्मीकिरामायणम् । [किष्किन्धाकाण्डम् ४ हिमान्ते पश्य सौमित्रे वृक्षाणां पुष्पसंभवम् ॥ ९१ ॥ पुष्पमासे हि तरवः संघर्षादिव पुष्पिताः ॥ आह्वयन्त इवान्योन्यं नगाः षट्पदनादिताः ।। कुसुमोत्तंसविटपाः शोभन्ते बहुँ लक्ष्मण ।। ९२ ॥ एँष कारण्डवः पक्षी विगाह्य सलिलं शुभम् ।। रमते कान्तया सार्ध काममुंद्दीपयन्मम ।। ९३ ।। मन्दाकिन्यास्तु यैदिदं रूपमेवं मनोहरम् ॥ स्थाने जगति विख्याता गुणास्तस्या मनोरमाः ॥९४॥ यदि दृश्येत सा साध्वी यदि चेह वैसेमहि ॥ स्पृहयेयं न शक्राय नायोध्यायै रघूत्तम ।। ९५ ॥ न ह्यवं रमणीयेषु शाद्वलेषु तया सह ।। रमतो मे भवेचिन्ता न स्पृहाऽन्येषु वा भवेत् ।। ९६ ॥ अमी हि विविधैः पुष्पैस्तरवो रुचिरच्छदाः॥ काननेमिन्विना कान्तां चित्तमुन्मादयन्ति मे ॥९७॥ पश्य शीतजलां चेमां सौमित्रे पुष्करायुताम् ।। चक्रवाकानुचरितां कारण्डवनिषेविताम् । वैः क्रौचैश्च संपूर्णा वैराहमृगसेविताम् ॥ ९८ ॥ अधिकं शोभते पम्पा विकूजद्भिर्विहङ्गमै ॥ ९९ ।। दीपैयन्तीव मे कामं विविधा मुदिता द्विजाः। श्यामांचन्द्रमुखीं स्मृत्वा प्रियां पद्मनिभेक्षणाम्॥१००॥ नानाशय्या इवभान्तीतिभाव ॥ ९० । हिमान्त | वैदेह्या गिरिसानुषु रंस्यते । अहं सर्वं करिष्यामि इत्यर्ध । हिमान्ते वसन्ते । वृक्षाणां पुष्पसंभवं पुष्प- | जाग्रतः स्वपतश्च ते ? इत्युक्तवता त्वया सह वसेमे समृद्धिं । वक्ष्यमाणस्य संक्षेपेणोक्तिः ।। ९१ ॥ पुष्प- | त्याशयेन बहुवचनं । शक्राय शक्रत्वाय । ऐश्वर्येइन्द्र मासे वसन्त । संघर्षात् पुष्पिता अमी तरवः षट्प- | त्वस्य प्राथमिकत्वात्तथोक्तं । “रुच्यर्थानां प्रीयमा दनादिताःसन्तः परस्परमाह्वयन्त इव । यूयं वयमिव | णः” इति चतुर्थी । उत्तमं पुरुषं प्रति नासत्यमुच्यत न पुष्पिता इत्यन्योन्यं भृङ्गरवेण व्याजेन वदन्तीवे- | इत्याशयेन रघूत्तमेत्युक्तिः । ९५ । उक्तथे हेतुमा त्युत्प्रेक्षा । अर्धत्रयमेकान्वयं वा । आह्वयन्त इवेत्यु- | ह—नहीति । रमत: रममाणस्य । हि यस्मात् । क्त्वा कुसुमोत्तंसविटपाः पूर्वोक्तास्तरवः । बहु अधिकं । | चिन्ता न भवेत् अयोध्याया: अलाभकृताचिन्ता न शोभन्त इति ॥ ९२ ॥ काममुद्दीपयन् अन्यरतिद्- | स्यात् । अन्येषु शक्रत्वादिषु । रहस्यष्येवंविधमानुष र्शनस्योद्दीपकत्वादिति भावः ॥ ९३ । यदिदं | त्वभावनानुरूपंवचनं योगिनोबुध्येरन्निति ॥ ९६ । पम्पायाः रूपं एवं मन्दाकिन्याश्च मनोहरं रूपं । | विना वर्तमानस्येतिशेष: ॥ ९७ ॥ पश्येत्यादिसार्ध कथमेतत्सादृश्यं तस्या इत्यत्राह-स्थान इति । मनो- | श्लोकः । पुष्करैः पदैौः आयुतां व्याप्तां । कारण्डवाः रमाः जगति विख्याताः तस्या गुणाः स्थाने | जलकाकाः । एवैः जलकुकुटैः । वराहेति तीर इति युक्ताः ॥ ९४ । ननु परपुरुषेणापहृत कथं रतये |शेषः ॥ ९८ ॥ अधिकमित्यर्ध । विहङ्गमैः उक्तभि प्राथ्र्यंते तत्राह-साध्वीति । वसेमहि “भवांस्तु सह | त्रैः ।। ९९ । स्मृत्वा वर्तमानस्येति शेषः ।। १०० ।। रामानु० हिमान्ते शिशिरादौ । वृक्षाणांयःपुष्पसंभवोस्ति तं । अस्मिन्कालेपश्येत्यर्थः । ति० हिमान्ते शिशिरान्ते ॥९१ ॥ ति० मन्दाकिन्याः तत्सदृशपंपायाः । अतिशयोक्तिरत्र ॥ ती० मन्दाकिन्याः चित्रकूटपर्वतपरिसरवर्तिन्याः ॥९४॥ रामानु० यदिचेहवसेन्मयि । मयि मत्समीपे ॥ ९५ ॥ स० मेइत्येतचतुथ्र्यन्तमपि । तथाचमे मह्यस्पृहायस्याः तयासीतयारमतः मे अन्येषुविषयेषुचिन्ताभवेत्किं नभवेदेवेत्यर्थः । यद्वा स्पृहधातुयोगेचतुथ्र्यभावआर्षः ॥ ९६ ॥ ति० स्मृत्वा स्मारयित्वा ॥१००॥ पा० 1 १ क, ख. ड. च. ज. अ. पुष्पसंचयं. २ ख. षट्पदनिस्खनैः ३ ख. भुवि. ४ घ. एकः. ५ क. ड. झ. ट. मुद्दीपयन्निव. ६ क. घ. ड. च. ज. ल. यदितदूपं, ७ ज. झ. ट. मेतन्मनोहरं , ८ ख. वसेन्मम . ९ झ. झ. ट विविधच्छदाः. १० छ. झ. ट. विन्तामुत्पादयन्ति११ ड. च. ज. ल. संकीर्णा. १२ छ. झ. ट, महामृगनिषेवितां १३ च. दीपयन्तिच. १४ घ. स्मृखामन्मथोवर्धतेहिमे. १५ ड. चन्द्रनिभेक्षणां । । __ सगः १ ] _ _ ___ _ ____ ____ _ _ __ _----- - -- - - - - ---
श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । -- - - - - -
-
-- - - --- - - -
- - - -
- - - -- - --- पश्य सानुषु चित्रेषु मृगीभिः सहितान्मृगान् ॥ मां पुनमृगशावाक्ष्या वैदेह्या विरहीकृतम् ॥१०१॥ व्यथयन्तीव मे चित्तं संचरन्तस्ततस्ततः । अस्मिन्सानुनि रम्ये हि मत्तद्विजगणायुते ॥ १०२ ।। पश्येयं यदि तां कान्तां ततः स्वस्ति भवेन्मम ।। १०३ ।। जीवेयं खलु सौमित्रे मया सह सुमध्यमा । सेवते यदि वैदेही पम्पायाः पवनं सुखम् ।। १०४ ॥ पद्मसौगन्धिकवहं शिवं शोकविनाशनम् । धन्या लक्ष्मण सेवन्ते पैम्पोपवनमारुतम् ।। १०५ ॥ श्यामा पद्मपलाशाक्षी प्रिया विरहिता मया। कथं धारयति प्राणान्विवशा जनकात्मजा ॥१०६॥ किंनु वक्ष्यामि रजानं धर्मज्ञ सत्यवादिनम् ॥ सीताया जनकं पृष्टः कुशलं जनसंसदि ।। १०७ ॥ या मामनुगता मन्दं पित्रा मैत्राजितं वनम्।। सीता सत्पथमास्थाय क नु सैौ वर्तते प्रिया ॥१०८॥ तया विहीनः कृपणः कथं लक्ष्मण धारये । या मामनुगता राज्याद्रष्टं विगैतचेतसम् ।। १०९ ॥ तचार्वञ्चितपॅक्ष्माक्षं सुगन्धि शुभमत्रणम् । अपश्यतो मुखं तस्याः सीदतीव मैंनो मम ।। ११० ॥ पुनस्त्वर्थः । विरहीकृतं विरहिणमित्यर्थः । मृगीभिः | परिमलं वहतीत्युच्यते । शिवं शुद्धं । तथा चान्या सहितान् मृगान् पश्य । वैदेह्या विरहीकृतंमां पुन: | संस्पर्शितोक्त्या प्राथमिकमलयमारुत इत्युच्यते । पश्येत्यन्वयः । एतेषु सकलत्रेषु सुखं संचरत्सु ममै- | शोकविनाशनं । विरहिणो दक्षिणपवनः शोकवर्धनः कस्याहो कष्टावस्थेति भावः ।। १०१ ॥ संचरन्तः | नतु शोकविनाशनः । तथाच जीवतो हि शोकं मृगाद्यइतेिशेष ।। १०२ ॥ पश्येयमित्यर्ध । तत: | कुर्यात् जीवितापायकरणेन शोकधम्र्यभावाच्छोकवि तदा । खस्ति शुभं ।। १०३-१०४ ॥ पोति । |नाशनं । धन्याः एवंविधे मलयानिले वातिसति पद्मकह्लारगन्धवहमितिलक्ष्णयार्थः । धन्याः सका- |एकान्तस्थलमन्वेष्यशयनपरा: केचन सन्ति हि। सेवन्ते ताः । पदप्रयोजनंत्वाचार्या ऊचुः । पद्मं च सौग-|कदा समागमिष्यत्ययं पवन इत्यवसरप्रतीक्षा भवन्ति । न्धिकं च पद्मसौगन्धिके ते वहूति प्रापयतीति पद्म- | सेवाह्यवसरप्रतीक्षा । पम्पोपवनमारुतं आकरादाग सौगन्धिकवहं । अत्र पद्मसौगन्धिकयोर्वहनानुपपत्ते- | तान्निमिव स्थितं । समुद्रादुत्थितवडवानलमिवेत्यर्थः । स्तद्भन्धो लक्ष्यते । लक्षणायाश्च प्रयोजनेन भवितव्यं । |प्रत्यकश्लोकव्याख्यानेप्ययमेवाभिप्राय उक्तः ।। १०५॥ यथा गङ्गायां घोष इत्यत्र पावनत्वादि तथात्र प्रयो- |विवशा प्राणत्यागेपि न स्वतश्रेत्यर्थः ।। १०६ ।। जनं । यथा पद्मयैव घ्राणसमीपानयनेपिउपरेि | किंन्विति । सीतया सह मम कुशलं पृष्ट स्थितःपरिमल: शीतलोगृह्यते । नान्तःस्थित उष्णमि- | इत्यर्थः ।। १०७ ॥ मन्दं भाग्यरहितं । “मूढाल्पा श्रः । तथायं वायुरपि उपरिस्थशीतलपरिमलमादाय |पटुनिभर्भाग्या मन्दाः स्युः' इत्यमरः । सत्पथं पतित्र समागच्छतीत्यर्थः । यद्वा पद्मकेसरसंसृष्ट इत्यनुत्तेः | तामार्ग आस्थाय अनुगतेत्यन्वयः ।। १०८ । धारये पद्मसौगन्धिकोपरिवर्तिपरिमलावह इत्यर्थः । गुणगु-|जीवामि । विगतचेतसं विकलहृदयं । १०९ ॥ णिनोरभेदविवक्षया पद्मसौगन्धिकेत्युक्तिः । उभयो- | अश्चितपक्ष्माक्षं अश्चितानि पूजितानि निग्धानीति । क्या नानापुष्पग्रथितमालिकाधारिण इव नानापुष्प- | यावत् । पक्ष्माणि ययोस्ते । अश्चितपक्ष्मणी अक्षिणी रामानु० पुनश्शब्दोप्यर्थे । मामपिपश्येतिसंबन्धः । विरहीकृतं विरहः अर्श आद्यजन्तः । अविरहः विरहभिन्नः विरहत्बे नकृतस्तंमांपश्येत्यत्र च्विविरहस्यावास्तवखंद्योतयति ॥ १०१॥ ति० संचरन्तः मृगीभिस्सहितामृगाइतिशेषः ॥ १०२ ॥ ति० पृष्टासीताकेतियेनतं । वि० सीतयासहितस्यतव कुशलमितिपृष्टः ॥ ॥ १०७ [पा० ] १ क. चरन्तइतस्ततः. २ क. ड. रम्येऽहं. ३ ड .-ट. गणाकुले . ४ ड, छ, झ. ट. सेवेत. ५ छ. झ. ट . शुभं. ६ च- झ. ट. पंपायावनमारुतं. ख. पंपाविपिनमारुतं. ७ ड. च. ज. अ. धारयते. ८ क. ग. ड.-ट. धर्मज्ञराजानं ९ छ. झ. ट. जनकंपृष्टसीतं. ख. सीतयाजनकं . क. ग. ड. च. ज. ज. जनकंसीतया. १० छ. झ. ट. प्रस्थापितं ११ छ. झ. ट. धर्मसमास्थाय. १२ ग. संवर्तते. १३ छ. झ. ट. विहृतचेतसं. ड, च. ज. अ. विगतचेतनं. १४ क. ख ग, ड.-ट. पद्माक्षं. १५ छ. झ. मतिर्मम १४ श्रीमद्वाल्मीकिरामायणम् सितहास्यान्तरर्युतं गुणवन्मधुरं हितम् । वैदेह्या वाक्यमतुलं कदा श्रोष्यामि लक्ष्मण ।। १११ ।। प्रौप्य दुःखं वने श्यामा सौंमां मन्मथकर्शितम् ॥ नष्टदुःखेव हृष्टव साध्वी सीध्वभ्यभाषत ॥१२॥ किंनु वैक्ष्यामि कौसल्यामयोध्यायां नृपात्मज। कसा लुषेति पृच्छन्तींकथंचातिमनस्विनीम्॥११३॥ गच्छ लक्ष्मण पश्य त्वं भैरतं भ्रातृवत्सलम् । नह्यहं जीवितुं शक्तस्तामृते जनकात्मजाम् ॥११४॥ [ईति रामस्तु विलपन्हतनौरिव सागरे । न ददर्श तदा पारं शोकस्य पुरुषर्षभ] ॥ १५ ॥ इति रामै महात्मानं विलपन्तमनाथवत् । उवाच लक्ष्मणो भ्राता वचनं युक्तमव्ययम् ।। ११६॥ संस्तम्भ भद्रं ते शुचः पुंरुषोत्तम । नेदृशानां मतिर्मन्दा भवत्यकलुषात्मनाम् ॥११७॥ राम मा स्मृत्वा वियोगजं दुःखं त्यज लेहं प्रिये जने । अतिस्रहपरिष्वङ्गाद्वर्तिराद्रपि दह्यते ।। ११८ ।। यदि गच्छति पातालं ततो ह्यधिकमेव वा ॥ सर्वथा रौवणस्तावन्नभविष्यति राघव ॥ ११९ ।। प्रवृत्तिर्लभ्यतां तावत्तस्य पापस्य रक्षसः । तती हैोस्यति वा सीतां निधनं वा गमिष्यति ॥१२०॥ [ किष्किन्धाकाण्डम् ४ यस्य तत् । शुभं शोभमानं । अत्रणं । निर्दोषमित्य- | क्ष्यामि । अतिमनस्विनीमेित्यनेन यथार्थ वक्ष्यामिचे र्थः । त्रणकिणरहितं वा ॥ ११० । मितहास्यान्त-|त्तदानीमेव वात्सल्यातिशयान्नश्येदित्युच्यते ॥११३॥ रयुतं “कान्तस्मिता लक्ष्मण जातहासा 'इत्युक्तरी- | किमत्रयत्तं तत्राह-गच्छेति । ऋते विना ।॥११४ त्या स्मितेन नैसर्गिकस्मितेन हास्यान्तरेण आगन्तुकू-|११५ । अव्ययं युक्तिभिरविनाश्यं हास्येन च युक्तं । गुणवत् स्ववचनापक्षया उत्कर्ष- | संस्तम्भ संस्तम्भस्व । धेयेमवलम्बस्वेत्यर्थः । अकलु क्त्। मधुरं हितं प्रियहितं । अतुलं “प्रियवादि च |षात्मनां सधैर्यहृदयानां । ईदृशानां त्वादृशानां भूतानां” इत्युक्तरामवचनमप्यस्य न सदृशमेित्यर्थः । | ।। । वियोगजं मन्दा अल्पा । कलुषितेत्यर्थ ११७ संसारादुत्तीर्णस्यचेतनस्य “एतत्साम गायन्नास्ते’’ |दुःखं भवतीयेतलोकवृत्तं स्मृत्वा तद्धेतुभूतं प्रियजन इत्युक्तसामध्वनिं कदा श्रोष्यामीति व्यञ्ज विषयातिरुलेहं त्यजेत्यर्थः । तत्र श्लेषगर्भमर्थान्तरं यति ।। १११ । स्वयं दुःखं प्राप्य स्थितापि स्वदुः यस्यति--अतीति । स्नेहः प्रीति: तैलं च सप्रकाशयन्ती हषे भावयन्ती । साधु मन्मथार्ति निवर्तकं वचनमभ्यभाषत पूर्वमितिशेषः । । अनादि. वात्सल्यप्रवृत्तिं विहाय चेतनसंतरणोपायं चिन्तये कालं ममकैङ्कर्ययोग्योजीवइत्यर्थ ।। ११२ । सा | त्यर्थ ।। ११८ । । नभविष्यति विनशिष्यती स्नुषा क कथं कीदृक्प्रकारेतिपृच्छन्तींकौसल्यां किंव- | त्यर्थः ।। ११९ ॥ प्रवृत्तिः वातां ।। १२० ।। १२० ति० धारये प्राणानितिशेषः ॥ १०९ ॥ शि० मनःसीदत्येव । इवशब्दएवार्थे ॥ ११० ॥ ति० स्मितेन ईषद्धास्येनविनो दवचनेन अन्तरे मध्येएवयुतं नखोष्ठप्रदेशाद्वहिरितिपतिव्रतालक्षणसूचनं ॥ ती० स्मितहास्यान्तरयुतं प्रसन्नहास्यविशेषे णयुक्तं । यद्वास्मितंमन्दहासः । हास्यं प्रकटहासः । अन्तरं अवसरः । यथावसरंतद्युक्तमित्यर्थः । गुणवत् उपचारवत् । स० हास्यशब्दसमभिव्याहारात्स्मितशब्दस्यमान्द्यमात्रमर्थः । तथाच स्मितहास्योत्तरयुतं मन्दहासोपेतवचनमित्यर्थः । एतादृशं यन्महावाक्यंतत्कदाश्रोष्यामि ॥ १११ ॥ रामानु० नह्यहंजीवितुंशक्तस्तामृतेजनकात्मजामित्यस्यानन्तरं इतिरामस्तुविलप न्नित्यादयःकेचनश्लोकाःकतिपयकोशेषुदृश्यन्ते । तेबहुकोशेष्वदृष्टखाद्वाल्मीकिपाकाप्रतीतेश्चतैर्विनाकथासंगत्युपपत्तेश्चनव्याख्याताः ॥ ॥ स० अतिखेहकरणे कदाचिद्वियोगेनदुःखंभवति । अतोवियोगजदुःखस्मृत्वाप्रियेजनेतेनहंत्यज । तदेवदृष्टान्तेनाह ११४ --अतीति । आद्रपीत्यनेनविरोधाभासस्सूच्यते । लोके आद्रंवतुनोदाहाभावात् ॥ ११८ ॥ ति० तावत् प्रथमं । प्रवृत्तिः अत [ पा०]१ ख. मितहास्यान्तर. ठ. स्मितहास्योत्तरयुतं ३ ड. च. ज. अ. प्रासदुःखं मांमन्मथविझार्शतं. ५ ड. च. ज. ज. सात्वभ्यभाषत. ६ छ. झ. ट. धक्ष्याम्ययोध्यायांकौसल्यां.ि ७ ग. भ्रातरं. ८ अयं श्लोकः ड . च.ज. पाठेषुदृश्यते. ९ क. ख. व्यक्तमव्ययं १० ख. पुरुषषभ ११ ड. इस ट. रावणस्तातनभविष्यति. ख रावणस्तातविनशिष्यति, १२ क. ग. हास्यतिवै सर्गः १ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । यदि यात्यदितेर्गर्भ रावणः सह सीतया ॥ तत्राप्येनं हैनिष्यामि न चेद्वास्यति मैथिलीम् ॥१२१॥ स्वास्थ्यं भद्रं भजस्वार्य त्यज्यतां कृपणा मतिः॥ अर्थो हिनष्टकायथैनीयलेनाधिगम्यते ॥१२२॥ उत्साहो बलवानायैनास्त्युत्साहात्परंबलम्।। सोत्साहस्यास्ति लोकेसिन्न किंचिदपि दुर्लभम् ॥१२३॥ उत्साहवन्तः पुरुषा नावसीदन्ति कर्मसु ॥ उत्साहमात्रमाश्रित्य सीतां प्रति लभेमहि ॥ १२४ ।। त्यज्यतां कामवृत्तत्वं शोकं संन्यैस्य पृष्ठतः ॥ महात्मानं कृतात्मानमात्मानं नावबुध्यसे ॥ १२५ ।। एवं 'संबोधितस्तत्र शोकोपहतचेतनः । न्यस्य शोकं च मोहं च तँतो धैर्यमुपागमत् ।। १२६ ।। सोभ्यतिक्रामदव्यग्रस्तामचिन्त्यपराक्रमः ।। रामः पम्पां सुरुचिरां रम्यपारिपुवदुमाम् ।। १२७ ।। निरीक्षमाणः सहसा महात्मा सर्व वनं निरंकन्दरांश्च ।। उद्विग्रचेताः सह लक्ष्मणेन विचार्ये दुःखोपहतः प्रतस्थे । । १२८ ।। तं मत्तमातङ्गविलासगामी गच्छन्तमव्यग्रमैंना महात्मा । सलक्ष्मणो रौघवमप्रमत्तो रक्ष धर्मेण बलेन चैव ।। १२९ ।। अदितेः इन्द्रस्यमातुः ।। १२१ ॥ स्वास्थ्यं धैर्यं । नष्ट - | संसारिमण्डलाभिमुख्यंसूचितं ।। १२७ । सर्गार्थपु कार्यार्थेः नष्टकार्यरूपप्रयोजनैः पुरुषैः। अयन्नेन यत्रा- | न:संग्रहेणदर्शयति-द्वाभ्यां । विचार्य सीतामन्वि भावेन ॥१२२॥ अतो यन्नः कर्तव्य इत्याह-द्वाभ्या- | ष्येत्यर्थः ।। १२८ ॥ मत्तगजवत् विलासेनगन्तुं मुत्साह इत्यादिभ्यां ।। १२३-१२४ । कामे वृत्तो |शीलमस्यास्तीति तथा । अनेन वनदुर्गप्रदेशेपिनिर्भ व्यापारो यस्य स तथा तस्यभावस्तत्वं । पृष्ठतः संन्य - |यसंचारित्वमुच्यते । अव्यग्रमनाः अचभवलचित्तः । स्य तिरस्कृत्येत्यर्थः । आत्मानं कृतात्मानं शिक्षितम- | अप्रकम्प्यरामविषयप्रेमभारइत्यर्थ । महात्मा अप्र नस्कं । महात्मानं महाधैर्यं । नावबुध्यस्त । तस्मात्य- | च्युतधैर्यः । अप्रमत्तः गमनसौन्दर्यानुभवेष्यसक्तः । ज्यतामित्यन्वयः । किं वात्सल्येनतप्यसे । साधुका- | सः “रामे प्रमादं मा कार्षीः पुत्र भ्रातरि गच्छतेि'; रीसाधुर्भवति पापकारी पापी भवतीति भवद्भिरेव कृतांशास्रमर्यादां किं नावबुध्यसइत्यर्थः ।। १२५ ।। इति सुमित्रया संदिष्टः लक्ष्मणः कैङ्कर्यलक्ष्मीयुक्तः। तं एवमिति । अत्र शोकमोहशब्दाभ्यां द्यावात्सल्येउच्ये सीतावियोगार्त। गच्छन्तंमत्तमातङ्गगामिनमित्युक्तरी ते । शास्रमर्यादानुसारेणचेतनरक्ष. तयोस्त्यागोनाम | त्या गमनचारुतया सर्वान्वशीकुर्वन्तं राघवं । धर्मेण णोद्योगः ।। १२६ । अभ्यतिक्रामत् अनित्यत्वाद्ड - | संस्तम्भेत्यादिराजनीतिकथनेन । बलेन तत्राप्येनंहनि भावः । पारिप्वदुमां चञ्चलद्रुमां । अनेन | ष्यामीति स्वबलवकथनेन च । रक्ष निर्दू:खमक भगवतः ति० दितेः असुरमातुः ॥ १२१ । रामानु० खास्थ्यं खभावावस्थानं धैर्यमितियावत् ॥ १२२ । ति० उत्साहमात्रं शत्रुसंहारेपौरुषं ॥ १२४ ॥ ति० कामवृत्तत्वं कामपरतन्त्रलखं । शोकंपृष्ठतस्संन्यस्य कामजशोकसेवनेकामस्यवृद्धेस्तत्सेवनंपृष्ठतः कृखेत्यर्थः । महात्मानं रजस्तमोमलास्पृष्टचित्तं निरतिशयशैौर्यधैर्यादिखभावचित्तंच । कृतात्मानं श्रुतिस्मृत्यादिषुगुरुभिशिक्षि तखरूपं । किंनावबुध्यसे । यद्यपीश्वरस्यलोकवद्धर्माधर्माश्रयंचित्तंनास्ति । तथापि मायिकंतदाश्रयंतदस्ति । तत्खीकारेबाधका भावात् ॥ १२५ ॥ ति० मोहः कामजः । मोहजश्वशोकः ॥ १२६ ॥ ति० विचार्य लक्ष्मणोक्तर्युक्तत्वमितिशेषः ॥ १२८ ।। शि० इष्टचेष्टः इष्टरघुनाथेच्छाविषयीभूतेचेष्टाव्यापारोयस्य रामेप्सितसाधकइत्यर्थः । स० बलेनरक्षणचनिद्राक्षावन्योपद्रव परिहारेण १२९ [ पा० ] १ क ट. यातिदितेर्गर्भ. २ क. ख. घ. वधिष्यामि. ३ क. ख. घ. ड. च. ज ट. चेद्दास्यति. ४ ग जानकीं. ५ ख. घ. विनष्ट. ग. विनष्टधैर्यार्थे ६ छ. झ. ट. रयलेनाधिगम्यते. क. ग. र्यलेनापिनगम्यते सोत्साहस्यहिलोकेषुन. ख. सोत्साहस्यच. ८ क.-घ. छ. झ. ट. प्रतिलप्स्यामजानकीं. ड. च. ज. प्रतिलप्स्यसिजानकीं . ९ च. ज. कामवृत्तित्वं. १० ग. संत्यज्य. ११ क. ग. ड. च. ज. ल. किंनबुध्यसे. १२ क. ड ट. संबोधितस्तेन. १३ छ झ. ट. त्यज्य. १४ क. ग. ड.–ट. रामो. १५ क. ग. निर्दरकन्दरंच. घ. च .-ट. निरकन्दरंच. ड. वैगिरिकन्दरंच १६ ड.-ज. अ. विलासगामिनं. १७ घ. ड, मसौमहात्मा, १८ क. ग. च .-ट. राघवमिष्टचेष्टो १६ श्रीमद्वाल्मीकिरामायणम् । तावृश्यमूकस्य समीपचारी चरन्ददर्शदुतदर्शनीयौ । शाखामृगाणामधिपस्तरखी वितत्रसेनैव चिचेष्ट किंचित् ।। १३० ।। सै तौ महात्मा गजमन्दगामी शाखामृगस्तत्र चिरं चरन्तौ । दृष्टा विषादं परमं जगाम चिन्तापरीतो भयभारमग्रः ।। १३१ ।। तमाश्रमं पुण्यसुखं शरण्यं सदैव शाखामृगसेवितान्तम् ॥ त्रस्ताश्च दृष्टा हरयोऽभिजग्मुर्महौजसौ राघवलक्ष्मणौ तौ ॥ १३२ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे प्रथमः सर्गः ॥ १ ॥ द्वितीयः सर्गः ॥ २ [ किष्किन्धाकाण्डम् ४ रामलक्ष्मणदर्शिनासुग्रीवेण तयोर्वालिप्रेषितत्वबुच्द्या सचिवैःसहभीत्या गूढस्थानान्तरगमनम् ॥ १ ॥ हनुमता सयुक्ति कंसुग्रीवसमाश्वासनम् ॥ २ ॥ सुग्रीवेण रामलक्ष्मणभावपरीक्षणाय तौप्रतिहनुमत्प्रेषणम् ॥ ३ ॥ तौ तु दृष्टा महात्मानौ भ्रातरौ रामलक्ष्मणौ । चरायुधधरौ वीरौ सुग्रीवः शङ्कितोऽभवत् ॥ १ ॥ उद्विग्रहृदयः सर्वा दिशः समवलोकयन् ॥ न व्यैतिष्ठत कसिंश्चिद्देशे वानरपुङ्गवः ।। २ ।। नैव चक्रे मनः स्थाने वीक्षमाणो महाबलौ । कपेः परमभीतस्य चित्तं व्यवससाद ह ॥ ३ ॥ रोत् ।। १२९ । अथ सीताप्राप्तिबीजमुपक्षिपति– | वानरसेवितान्तं । वानरसेवितमध्यमिति दुष्प्रवेश ताविति ॥ ऋश्यमूकस्य ऋश्यमूकाख्यपर्वतस्य । । त्वोक्तिः । तौ दृष्टा। हरयः वानराः। वित्रस्ताः मुनि समीपचारी समीपसंचरणशीलः । वालिभयादिति | वेषेणवालेिप्रेरितौसमागतावितिशङ्कयेति भावः । शेषः । चरन् कदाचित्पम्पोपान्तेपर्यटन् । अद्भतं | हरयः तौदृष्टात्रस्ता:सन्तः आश्रममभिजग्मुरित्यन्व यथा भवति तथा दर्शनीयौ । शाखामृगाणां वानरा - | यः ॥ १३२ । इति श्रीगोविन्दराजविरचिते श्रीम णां अधिपः सुग्रीवः । तरस्वी बलवान् । वितत्रसे | द्रामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्ड तत्रास । व्यत्ययेनात्मनेपदं । भीतोऽभूत् । न चिचेष्ट | व्याख्याने प्रथमः सर्गः ।। १ ।। न चिचेष्ठ । व्यत्ययेन परस्मैपदं । स्तब्धोऽभूदि त्यर्थः ।। १३० । तत्र पम्पावने । विषादचिन्ताभ - | अथ सुग्रीवेण हनुमत्प्रेषणं द्वितीये—तौ त्वित्यां यहेतव उत्तरसर्गे व्यक्तीभविष्यन्ति ।। १३१ ॥ न | दि । महात्मानौ महाशरीरौ । भद्राकृती इत्यर्थः । केवलं सुग्रीव एव त्रस्तः तत्सचिवा अपीत्याह- | वरायुधधरौ अतएव वीरौ ॥ १ ॥ उद्विग्रहृदय तमिति । आश्रमं मतङ्गाश्रमं । पुण्यं धर्मवर्धकं । | भीतमनस्कः ॥ २ ॥ स्थाने स्वस्थाने । निश्चलत्वइति सुखं सुखकरं । शरण्यं मुनिजनवासयोग्यं । सदैव | यावत् । व्यवससाद् दुःखितमभूत् ॥ ३ ॥ ति० वितत्रसेवितत्रास । वाल्यानीतखशङ्कयात्रास विभ्रान्तिमत्तस्यबभूवचित्तंइत्याधुनिकपाठे तस्यसुग्रीवस्यचित्तं तद्दर्श नेनविभ्रान्तिमत् भयवद्वभूवेत्यर्थः ॥ १३० ॥ ति० भयभारभन्नः भयभारेणभम्रोत्साहः ॥ १३१ ॥ ती० तमाश्रमं मतङ्गशापा द्वालिनोदुष्प्रवेशखेनप्रसिद्धमतङ्गाश्रमं । अयंश्लोकः उत्तरसर्गार्थसंग्राहकः । एवमेवान्येषुपुराणेषुपंपादर्शनेनरामस्यकामार्तखंप्रति पादितं । अतएवरामोविरहृभरेणभ्रमरादीञ्शशापेत्युसंस्कान्दे । “वैमुख्यंगन्धफल्यास्तुभ्रमरानशपत्प्रभुः । कोकान्निशीथेविश्लेषं पिकमन्यविवर्धनम्। चन्दनंसर्पनिलयंवायुंसर्पौशनंतथा । ज्योत्स्रांकलङ्कसंछन्नांशशापरघुनन्दनः ।' इति । रामानु० हरय सुग्रीवादयः । बहुवचनप्रयोगस्तुसचिवापेक्षया । एतदुपरितनसर्गेव्यक्तीभविष्यति ॥ १३२ ॥ इतिप्रथमस्सर्गः ॥ १ ॥ [ततोमहात्मा पा०] १ क. ख. ग. ड. च. ज. अ. विभ्रान्तिमत्तस्यबभूवचित्तं. २ छ. ज. झ. ट. चेष्ट. ३ घ. ४ ख,-ड, छ,-ट, चरैश्चरन्तौ. ५ छ. ज. झ. ट. हरयोविजग्मुः ६ ग. ह्यतिष्ठत. ७ छ. झ. ट, स्थातुं सर्गः २ ] समागम्य र्चिन्तयित्वा स धर्मात्मा विमृश्य गुरुलाघवम् । सुग्रीवः परमोद्विग्रः सैवैरनुचरैः सह ॥ ४ ॥ ततः स सचिवेभ्यस्तु सुग्रीवः एवगाधिपः । शशंस परमोद्विग्रः पश्यंस्तौ रामलक्ष्मणौ ॥ ५ एतौ वनमिदं दुर्ग वालिप्रणिहितौ धुवम् ।। छद्मना चीरवसनौ प्रचरन्ताविहागतौ ।। ६ ततः सुग्रीवसचिवा दृष्टा परमधन्विनौ ॥ जग्मुर्गिरितटात्तस्मादन्यच्छिखरमुत्तमम् ॥ ७ ॥ ते क्षिप्रमधिगम्याथ यूथपा यूथपर्षभम् ॥ हरयो वानरश्रेष्ठ परिवार्योपतस्थिरे ॥ ८ ॥ एँकमेकायनगताः पवमाना गिरेर्गिरिम् । प्रकम्पयन्तो वेगेन गिरीणां शिखराण्यपि ।। ९ । ततः शाखामृगाः सर्व एवमाना महाबलाः बभक्षुश्च नगांस्तत्र पुष्पितान्दुर्गसंश्रितान् ॥१०॥ आप्तवन्तो हरिवराः सर्वतस्तं महागिरिम् ॥ मृगमार्जारशा लांस्रासयन्तो ययुस्तदा।॥ ११॥ ततः सुग्रीवसचिवाः पैर्वतेन्द्रं समाश्रिताः संगम्य कपिमुख्येन सर्वे प्राञ्जलयः स्थिताः ॥ १२ ॥ ततैस्तं भयसंवि' वालिकिल्बिषशङ्कितम् । उवाच हनुमान्वाक्यं सुग्रीवं वाक्यकोविदः ॥ १३ ॥ संभ्रमस्त्यज्यतामेष संवैर्वालिकृते महान् ॥ मलयोऽयं गिरिवरो भयं नेहास्ति वालिनः ॥ १४ ॥ यस्मादुद्विग्रचेतास्त्वं मैदुतो हरिपुङ्गव ॥ तं कूरदर्शनं क्रूरं नेह पश्यामि वालिनम् ॥ १५ ॥ धर्मे राजधर्मे आत्मा मतिर्यस्य स धर्मात्मा । अनुचरैः | उक्तरीत्या। एकायनगतास्ते प्रकम्पयन्तोभवन्नितियो मत्रिभिः सह चिन्तयित्वा गुरुलाघवं विमृश्य | जना ।। ९ । दुर्ग गिरिः ॥१०॥ आप्लवन्तो ययुः नतु स्थाने पलायने च गुरुलाघवं विमृश्य च । परमोद्वि-|मन्दं ययुरित्यर्थः ।। ११ । पर्वतेन्द्रं ऋश्यमूकं । स्रोऽभवत् ।। ४ रामलक्ष्मणौ तत्त्वभावं शशं-|पर्यन्तपर्वतेषुतत्रतत्रगत्वा पुनस्तमेव ऋश्यमूकं ययु प्रणिहितौ चारौ । छद्मना ऋषिवेषव्या- | रित्यर्थः ।। १२ वालेिकिल्बिषेण वालिकपटेन जन ॥ ६ जग्मुः सुग्रीववचने हेितत्वबुद्धयेति | शङ्कितं । वालिना प्रेषिताविमाविति शङ्कितमित्य अधिगम्य नानादिक्षुपलायिताएकत्र | थैः ॥ १३ । वालिकृते वालिनिमित्तं संभ्रमस्यज्य ८ ॥ पुनरपि गिरेरगिरिं एवमाना तां । मलय इतिपर्वतमात्रस्य नाम गिरीणां शिखराण्यपि प्रकम्पयन्त एकायनगताः | अयंपर्वतः । गिरिवरः ऋश्यमूक इत्यर्थः ।। १४ । क्रमेणैकस्थानगता: सन्त एकं एकाकिनं सुग्रीवमु- | वाली वेषान्तरधारी समागत इति भ्रमं वारयति पतस्थिर इत्यनुषङ्गः । एवमेकायनगता इति पाठे एवं | यस्मादित्यादिना । यस्मात् वालिनः । क्रूरं क्रूरकर्मा स० गुरु गुरुकार्य । लाघवं लघुकायै । खार्थिकोऽण् । यद्वा गुर्वितिभावप्रधान तथाच कार्यगौरवंलाघवंवविमृश्य अथवा अत्रावस्थानविषये गुरुलाघवं अतिलाघवंविमृश्येत्यर्थः । शि० चिन्तयित्वा वालिबलंसंस्मृत्य गुरुलाघव तद्वदलस्यगुरु खसंखबलस्यलाघवंलघुखंव । विमृश्यं निश्चित्य । वानरैस्सहपरमोद्विमआसेतिशेषः ॥ ४ ति० ततोविचारानन्तरंप्रस्थानेच्छयास चिवेभ्यश्शशंस । भयहेतुमितिशेष ५ ॥ ति० जग्मुः सुग्रीवेणसहेतिशेषः । अन्यंशिखरमितिपाठे पुंस्त्वमार्षे ॥ ७ ॥ रामानु० अपिशब्दोभिन्नक्रमः । एवमेकायनगताअपि पूर्वोक्तप्रकारेणैकस्थानगताअपि । गिरीणांशिखराणिप्रकंपयन्तः गिरेर्गि विमानाः जग्मुरितिशेषः । अत्रगिरिशब्दोगियेकदेशवाची । एकमेकायनगताइतिपाठे एकं पलाय नेनैकाकिनंयूथपर्षभंसुग्रीव मधिगम्य अतएवएकायनगताः एकस्थानगता परिव योपतस्थिरइतिपूर्वेणसंबन्धः ॥ ति० उक्तमेवविवृणोति--एवमिति । उक्तरीत्यास्थितिगतिभयाभयसुखदुःखादावेकायनंएकमार्गसमानलखंगता ति० वालिकिल्बिषातू वालिप्रवर्तनयाकिल्बिषात्। वघात् शङ्कितं ॥ शि० वालिकिल्बिषशङ्कितं वालिनिभासमानखापराधेनभीतं अतएवभयसंत्रस्तं भयाभ्यांवालिप्रेषि विमावितिसंभावनयाभयहेतुभ्यांसंत्रासवन्तंसुग्रीवं भयसंत्रस्तं भयसाधनेनभीतं १३ ॥ शि० यतः अयंगिरिर्मल मस्य भवद्विघातकवालिनः लयःऋषिशापाद्विध्वंसोयस्मिन्स अतइहवालिनोभयंनास्ति ॥ १४ ॥ रामानु० मलयोर्यऋश्यमूः कावयव:पर्वत पर्वतादृश्यमूकातुपुषुवेयत्रराघवौ ?' इतिमलययैवऋश्यमूकशब्देनवक्ष्यमाणत्वात् शि० वालिनं [पा०] १ क. ग. चिन्तयिखातु. २ छ. झ. ट. सवैस्तैर्वानरैस्सह. ३ ख. ग. ड. छ. झ. . ट. एवमेकायन. च एकायनगतास्तेपिधावमानाः. ४ ड.-ट. शिखराणिच. ५ ड.-ट. दुर्गमाश्रितान्, ६ छ. झ. ट ग. ड.-ट. ततस्तूभयसंत्रस्तं. ८ ड. ज. अ. वाक्यकोविदं. ९ क. ग. ड. ज. ल. वालिकृतो. १० ड. छ.--ट. विदुतो ( म् । ४ १७ १४ ७ क यस्मात्तव भयं सौम्य पूर्वजात्पापकर्मणः । स नेह वाली दुष्टात्मा न ते पश्याम्यहं भयम् ॥ १६ ॥ अहो शाखामृगत्वं ते व्यक्तमेव पुवङ्गम ॥ लघुचित्ततयाऽऽत्मानं न स्थापयसि यो मतौ ।। १७ बुद्धिविज्ञानसंपन्न इङ्गितैः सर्वमाचर । न ह्यबुद्धिं गतो राजा सर्वभूतानि शास्ति हि ।। १८ सुग्रीवस्तु शुभं वाक्यं श्रुत्वा सर्व हनूमतः । ततः शुभतरं वाक्यं हनूमन्तमुवाच ह ।। १९ दीर्घबाहू विशालाक्षौ शरचापासिधारिणौ ॥ कस्य न स्याद्भयं दृष्टा ह्येतौ सुरसुतोपमौ ।। २० ।। वालिअँणिहितावेतौ शङ्गेऽहं पुरुषोत्तमौ ।। राजानो बहुमित्राश्च विश्वासो नत्र हि क्षमः ॥ २१ ॥ अरयश्च मनुष्येण विज्ञेयाश्छेन्नचारिणः । विश्वस्तानार्मविश्वस्ता रन्धेषु प्रहरन्ति हि ॥ २२ ॥ कृत्येषु वाली मेधावी राजानो बहुँदर्शनाः ॥ भवन्ति परहन्तारस्ते ज्ञेयाः प्राकृतैर्नरैः ॥ २३ ॥ तौ त्वया प्रकृतेनैव गत्वा ज्ञेयौ पुवङ्गम।॥ इङ्गितानां प्रकारैश्च रूपव्याभाषणेन च ॥ २४ ॥ लैक्षयख तयोर्भावं प्रहृष्टमनसौ यदि । विश्वासयन्प्रशंसाभिरिङ्गितैश्च पुनःपुनः ।। २५ ।। मैवाभिमुखं स्थित्वा,पृच्छ त्वं हरिपुङ्गव ॥ प्रयोजनं प्रवेशस्य वनस्यास्य धनुर्धरौ ॥ २६ ॥ शुद्धात्मानौ यदि त्वेतौ जानीहि त्वं एवङ्गम ॥ व्याभाषितैर्वा विज्ञेयाँ स्याहुष्टादुष्टता तयोः ॥२७॥ ण ॥ १५ पापकर्मण न्ति हि ।। २२ । कृत्येषु कर्तव्यकार्येषु । वाली भयहेतुं ॥ १६ ॥ मतौ सम्यग्विचारे ॥ १७ ॥ मेधावी दूरदर्श । स्वभावश्चायं राज्ञामित्याह बुद्धिः सामान्यतो ज्ञानं । विशेषतो ज्ञानं विज्ञानं राजान इति । राजानः बहुदर्शनाः बहूपायज्ञा इङ्गितं अभिप्रायंसूचको व्यापारः । सर्व कार्य । | परहन्तारो भवन्ति । ते प्राकृतैः दीनवेषधरैः । नरै अबुद्धिं अबुद्धयादिकं ।॥१८॥ ततः शुभतरं तद्वाक्या २३ । प्राकृतेन प्राकृतवेषेण । इङ्गितानां दत्यन्तशुभं ।। १९ । दीर्घ बाहवो ययोस्तैौ दीर्घबा हू । इत्येवं सर्वत्र समास भावसूचककायिकव्यापाराणां । प्रकारैः अवान्तरभे २० नाहं वाली समागत इतिबिभेमि किंतु तत्प्रेषिताविति दैः । रूपेण सौम्यासौम्यलक्षणेन । व्याभाषणेन मत्वेतिभावः । एतादृशतदीयपुरुषस्य का प्रसक्तिस्त अन्योन्यसंभाषणेन च । तौ ज्ञेयौ ।। २४ त्राह-राजान इति । अत्र राजविषये प्रहृष्टमनसौ यदि शुद्धभावौ । तदा प्रशंसाभि: तदनु छन्नचारिणोऽरयः मनुष्येण शत्रुमता ज्ञेया कुत | कूलङ्गितैश्च पुनः पुनः विश्वासयन् ममैवाभिमुखं इत्यत्राह-विश्वस्तानामिति । विश्वस्तानां शत्रूणां | अनुकूलं यथा भवति तथा । स्थित्वा स्थापयित्वा रन्धेषु प्रमादेषुसत्सु । स्वयमविश्वस्ताः सन्तः प्रहर- |धनुर्धरौ धनुर्धरतयात्र वने प्रवेशस्य प्रयोजनं इहनपश्यामि तस्येहागमनंनसंभावयामीत्यर्थः ॥ १५ रामानु० मतौ सम्यग्विचारविषयबुद्धौ ॥ १७ ॥ ति० ननुततोभया भावेपितत्प्रेरिताद्भयंतत्राह-बुद्धीति १८ ॥ टीका० सुरसुतः सुरराजः तदुपमौ । “पा र्थिवेतनयेसुतः' इत्यमर ति० ननुवनचारिणावानरेणवालिनाकुतोऽनयोःप्रवर्तनातत्राह-राजानइति । बहुमित्राः जात्यन्तरेष्वपिमित्रवन्त दशरथोगृध्रराजेनमित्रवान् । एवंवालिनापिनरमैत्र्यंसंभावितमितिभाव ति० राजानोबहुमित्राः वेषान्तरधारिभिर्मित्रैः शत्रू न्घातयिष्यन्तीतिभावः ॥ २१ ॥ ती० विज्ञेयाः शोधनीयाः॥ २२ ॥ ति० प्राकृतेनेव उदासीनेनेव । व्याभाषणेन तत्तत्प्रसङ्गे दीयमानोत्तरेणच ॥ २४ ॥ ति० तयोर्मनुष्ययोः । यदित्वयिसमीपस्थिते प्रहृष्टमनसौ उत्तरप्रत्युत्तरादौसंतुष्टमनसौ । तदा तयो रभिमुखंस्थित्वा ममैवप्रशंसाभिः तद्वोधकवाक्यैः । इङ्गितैः मामकाभिप्रायबोधनैः । मयितौविश्वासयन्नस्यवनस्यप्रवेशस्यप्रयोजनं पृच्छ । यद्वा ममैवाभिमुखंयथातथास्थिखाप्रशंसाभिः तयोस्तुतिभिः। इङ्गितैः खीयैः । तवात्मनिमयिचविश्वासयन्पृच्छेल्यन्वय खाभिमुखस्थितिकथनमन्यादृशवचनकथनसंभावनयातनिरासायेतिबोध्यं ॥ २५-२६ । ति० प्रश्रावसरंदर्शयति-शुद्धेति । [पा०]१ ख. नेह. २ ग. च. ज. मेमतैौ. ३ छ. झ. प्रणिहितावेव. ४ घ. नास्तिहिक्षमः. ५ छ. झ. अ. ट. इछद्म चारिणः. ६ छ. झ. मविश्वस्ताश्छिद्रेषु ट. बहुदर्शिन ८ च. झ. प्राकृतेनेव. ९ ख. घ. रूपेणाभाषणेनच १० ज. लक्षयंश्च. ११ ख. विद्धित्वं. १२ ग. संभाषणैर्वा. क. व्याभाषणैर्वा. १३ छ. ज. झ. ट. रूपैर्वाविज्ञेयादुष्टतानयो ज्ञया यथा सर्गः ३ ] श्रीमद्रोविन्दराजीयव्यांख्यासमलंकृतम् । इत्येवं कपिराजेन संदिष्टो मारुतात्मजः ॥ चकार गमने बुद्धिं यत्र तौ रामलक्ष्मणौ ॥ २८ ॥ तथेति संपूज्य वचस्तु तस्य तैत्कपेः सुंभीमस्य दुरासदस्य च ।। महानुभावो हनुमान्ययौ तदा स यत्र रामोतिर्बलश्च लक्ष्मणः ।। २९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे द्वितीयः सर्गः ।। २ ।। तृतीयः सर्गः ॥ ३ ॥ हनुमता भिक्षुवेषपरिग्रहेण श्रीरामलक्ष्मणवुपेत्य सप्रणामंसप्रशंसनंच तदीययाथात्म्यप्रश्नः ॥ १ ॥ तथा तयोःसुग्रीव वृत्तान्तादिनिवेदनपूर्वकं तस्यतत्सख्याकाङ्कनिवेदनम् ॥ २ ॥ हनुमतोव्यवहारचातुरीतुटेनरामेण लक्ष्मणे हनुमतःसाङ्गस कलवेदवेतृत्वनिवेदनपूर्वकं तच्छुघनम् ॥ ३ ॥ लक्ष्मणेन रामचोदनया हनुमन्तंप्रति रामस्यापिसुग्रीवसख्यापेक्षानिवे दनम् ॥ ४ वचो विज्ञाय हनुमान्सुग्रीवस्य महात्मनः । पर्वतादृश्यमूकातु पुष्वे यत्र राघवौ ॥ १ ॥ कपिरूपं परित्यज्य हनुमान्मारुतात्मजः । भिक्षुरूपं ततो भेजे शठबुद्धितया कपिः ॥ २ ॥ ततः स हनुमान्वाचा श्लक्ष्णया सुमनोज्ञया ॥ विनीतवदुपागम्य राघवौ प्रणिपत्य च ।। अँबभाषे तदा वीरौ यथावत्प्रशशंस च ॥ ३ ॥ पृच्छ ।॥ २५-२७ । यद्येतौ शुद्धात्मानौ तदा पुन - | लोक्यदूयमानमानसस्य द्यावृत्तिविशेष:प्रतिपादितः । रपि जानीहि । किं तेनेत्यत्राह -व्याभाषितैरिति । | द्वितीये चेतनस्य भगवद्पराधदण्डभीतस्य तस्मिन्ना वाकारश्चार्थः । अदुष्टतेति च्छेदः । सुग्रीववचनं | भिमुख्यमुक्तं । अथ तलाभहेत्वाचार्यकृत्यं दर्शयति समीचीनममन्यतेत्याह--इतीति ।। २८ । संपूज्य | तृतीये-वच इत्यादि । १ । रूपान्तरपरिग्रहसाम श्लाघयित्वा । सुभीमस्य दुरासद्स्येत्येताभ्यांसुनीति- | १थ्र्यमुच्यते मारुतात्मजइति । शठबुद्धितया वचकबु त्वं सूचितं । महानुभावः वेषान्तरधारणसमर्थः । | द्वितया । भिक्षुरूपं संन्यासिवेषं । * भिक्षुःपरिव्राट् स: हनुमान् । यत्ररामोलक्ष्मणश्च तंदेशंययावित्य- | कर्मन्दी पाराशर्यपि मस्करी ?' इत्यमरः ।। २ । तत न्वयः ।। २९ ॥ इति श्रीगोविन्दराजविरचिते श्रीम-|इति सार्धः । विनीतवत् सविनयं । उपागम्य प्रणि द्रामायणभूषणमुक्ताहाराख्यानाकाष्कन्धाका - | पत्य नमस्कृत्य । श्लक्ष्णया अपरुषया । सुमनोज्ञया ख्याने द्वितीयः सर्ग: ।। २ ।। अर्थतोतिरम्यया । वाचा आबभाषे । यथावत्परमा थेतया प्रशशंस च । अत्राभक्षुरुरूपस्यहनुमतःप्रणामा प्रथमे सर्गे वैकुण्ठवासिनो भगवतः स्वीयेषु केषां- | दन्यत्रापि भिक्षेोर्तृहस्थादिविषये प्रणामः कर्तव्यएवे चित्स्वपरत्वेवर्तमाने केषांचिद्विषयान्तरप्रावण्यमव- | तिविज्ञायते । संन्यासिनो गृहस्थादिप्रणामनिषेधवच यद्येतौशुद्धात्मानौ अस्मासुद्वेषरहितौजानीहि ज्ञास्यसि तत्व तदभिमतंप्रयोजनंपृच्छ । उपसंहरति-व्याभाषितैरिति । दुष्टता अदुष्टताचेतितन्त्रेणपदच्छेद ॥ २७ ॥ रामानु० तावित्यादि । रूपव्याभाषणेनचतयोर्भावंलक्षयख । यदिप्रदुष्टमनसौ प्रशंसा भिरिङ्गितैश्चपुनःपुनर्विश्वासयन् ममैवाभिमुखंयथाभवतितथास्थित्वा स्थापयिखा । अस्यवनप्रवेशस्यप्रयोजनंपृच्छ । धनुर्धरावे तौशुद्धात्मानौयदि तदानीमपिपूर्वोक्तप्रकारेणतौमदीयौकृत्वा आगमनप्रयोजनंजानीहि ॥ २४-२७ ॥ इतिद्वितीयःसर्गः ॥ २ ॥ ति० विज्ञाय तात्पर्यंतोशाखा ॥ १ ॥ टीका० भिक्षुरूपं नैष्ठिकब्रह्मचर्यरूपं । शि० अशठबुद्धितया वानरखसूचितशठबु द्धित्वाभावेनोपलक्षितः । एतेन वानरत्वसूचितशठबुद्धिंमांविज्ञाय रामोनसंभाषेतेतिहनुमत्संभावनासूचिता । रूपान्तरमगृहीत्वा भिक्षुरूपंभेजइत्यनेन इमौदीनदयालूइतिहनुमताज्ञातमितिव्यञ्जितं । तेनतद्वद्धेः प्रभावातिशयोव्यक्तः ॥ २ ॥ ति० यथावत्प्रशः [ पा० ] १ क. ग. अ. हरिराजेन. २ छ. झ. ट. तत्कपिः. ३ क. ख. ग. ड.-ट. सुभीतस्य. ४ घ. छ. झ. ट बलीसलक्ष्मणः. ५ ज. दृश्यमूकात्स. ६ च. भिक्षुवद्रह्मचारीचरामदर्शनलालसः. ज. भिक्षुवद्वैक्षचारीचरामदर्शनलालसः. ७ क ख. घ. छ. झ. ट. आबभाषेचवतौवीरौ. ड. च. ज. ज. आबभाषेहितौ. ग. आबभाषेथतौ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ संपूज्य विधिवद्वीरो हनुमान्मरुतात्मजः ॥ उवाच कामतो वाँक्यं मृदु सत्यपराक्रमौ ॥ ४ ॥ राजर्षिदेवप्रतिमौ तापसौ संशितव्रतौ । देशं कथमिमं प्राप्तौ भवन्तौ वरवर्णिनौ ॥ ५ ॥ त्रासयन्तौ मृगगणानन्यांश्च वनचारिणः ॥ पम्पातीररुहान्वृक्षान्वीक्षमाणौ समन्ततः ॥ ६ ॥ इमां नदीं शुभजलां शोभयन्तौ तपखिनौ ॥ धैर्यवन्तौ सुवर्णाभौ कौ युवां चीरवासौ ॥ ७ ॥ निःश्वसन्तौ वरभुजौ पीडयन्ताविमाः प्रजाः ॥ सिंहविप्रेक्षितौ वीरौ सिंहातिबलविक्रमौ ॥ ८ ॥ शक्रचापनिभे चापे गृहीत्वा शत्रुसूदनौ ॥ श्रीमन्तौ रूपसंपन्नौ वृषभश्रेष्ठविक्रमौ ॥ ९ ॥ नान्यज्ञविषयाणीतिमन्तव्यानि । यदिहिज्ञानाधिकं | इत्यूचिरे । तत्पक्षेतु पूर्वोक्तयादिशादूषणंचिन्त्यं ॥३॥ दृष्टा कर्ममात्रेणाधिको यतिर्नप्रणमेत् तर्हि “ विप्रा-|कामतः भक्तया। पूर्वोक्तप्रशंसा भक्तिकृता नतु केवल णांज्ञानतोज्यैष्ठयं ?” इति मनुवचनं विरुध्येत । नहि | परीक्षाकृतेति भावः ।। ४ । राजर्षीत्यादिश्लोकद्वयं । तत्प्रणामनिषेधकं मनुवचनं किंचिदृश्यते । किंत्वनाः | मृगगणान् अन्यान्वनचारिणश्च । त्रासयन्तौ समन्ततः रभ्याधीतमदृष्टाकरं यत्किचिद्यतिप्रणामनिषेधवचनं |पम्पातीररुहान्वृक्षान् वीक्षमाणौ च भवन्तौ वरव किंवदन्तीसिद्धं । तस्य च विषयोऽज्ञगृहस्थादिरूप । |र्णिनौ स्रिग्धरूपवन्तौ । कर्मधारयादपि मत्वर्थयो यत्तु कैश्चिदुक्तं [ रामानुजीयं ] अत्यदुतरामलक्ष्म- | दृष्टचरः । अतएव राजर्षिदेवप्रतिमौ । संशितव्रतौ णरूपदर्शनसंजातातिविस्मयस्सन्नङ्गीकृतं भिक्षुरूपं | तीक्ष्णव्रतौ । अतएव तापसौ तपस्विवेषौ भूत्वा । विस्मृत्य * अवशा:प्रतिपेदिरे ?” इतिवत्प्रणनामेति | इमं दुर्गमं देशं कथं प्राप्तौ ।। ५-६ ॥ इमामित्यादि नविरोध इति । तन्न । उपक्रमविरोधात् । इङ्गितव- | सार्धश्लोकत्रयमेकान्वयं । पम्पाया:सरस्वेपि स्वल्प चनादिभि:परहृदयज्ञानार्थ हेि प्रेषितोयं । नहि तथा- | तयापूर्वापरप्रवाहवत्वेन नदीत्वमविरुद्धं । शोभयन्तौ। नियुक्तःसुनिपुणमतिःसचिवधुरंधरः स्वकार्यविरोधकरं | स्वतेजसेति शेषः । सुवर्णाभौ रामस्य श्यामवेपि परिगृहीताकारविरुद्धमविस्रम्भहेतुत्वेन परेङ्गिताना- | लक्ष्मणस्य पीतवर्णत्वाच्छत्रिन्यायात्सुवर्णकान्तित्वं । विष्कारहेतुभूतं कार्यकुर्यात् । यद्ष्युक्त [ रामानु० | निःश्वसन्तौ वनसञ्चारायासात् । वरभुजौ सुन्दर तीर्थीयं ] * रूपमेवायैतन्महिमानंव्याचष्टे?’ इति | भुजौ । हस्तिहस्तेत्यनेन दैध्र्यपीवरत्वयोर्वक्ष्यमाण न्यायेन दर्शनमात्रेणैतौसुग्रीवविरोधिनिरसनद्क्षावि- | त्वात् । इमाः प्रजाः पक्षिमृगादीन् । पीडयन्तौ । तिनिश्चित्य परिगृहीतवेषान्तरस्य स्वस्य चारत्वंप्रकट- | अपूर्वद्दर्शनेन विद्रावकावित्यर्थः । सिंहस्येवविप्रेक्षितं यितुंनमस्कारं कृतवानिति न दोषइति । तदपिन । | वीक्षणं ययोस्तौ । सिंहातिबलविक्रमौ सिंहातिशा तथासति सुग्रीवोनामेत्यादिवक्ष्यमाणमेव प्रथमंकथ- | यिबलपराक्रमौ । शक्रचापनिभेइन्द्रधनुस्तुल्ये चापे येत् । केचित्तु [ टीका० ] भिक्षुर्बह्मचारी । अतो गृहीत्वा । शत्रुसूदनौ शत्रुसंहारकौ । नीलभेद्परभा न दोष इत्याहुः । तन्न । तादृशभिक्षुकत्वस्यपूर्वमेव | गतयाधनुषोराभरणत्वं शत्रुसंहारकत्वेनायुधकोटिप्र सिद्धत्वेन इदानीमपरिग्राह्यत्वात्। अपरे तु[रामानु०] | विष्टत्वंचदर्शितमाभ्यांविशेषणाभ्यां। श्रीमन्तौ कान्ति सर्वथा कपिरूपं परित्यज्येत्युपक्रमात् उपरिष्टात्प्रच्छ- | मन्तौ । रूपसंपन्नौ सौन्दर्ययुक्तौ । वृषभश्रेष्ठविक्रमौ न्नत्वोक्त्या च मानुषरूपाङ्गीकारावश्यंभावात्तदूपवि-|वृषभश्रेष्ठगमनौ । द्युतिमन्तौ तेजस्विनौ । तेजस्तु शिष्टं ब्रह्मचर्यमेवात्र भिक्षुशब्देनोच्यतइतिनविरोध | श्रियोभिन्नमिति न पुनरुक्तिः । एवंभूतौ युवां कावि शंस नतुमिथ्यास्तुतिरित्यर्थः ॥ ३ ॥ रामानु० कामतः सुग्रीवोपदेशाविरुद्धखेच्छातः ॥ शि० कामतः सुग्रीवेच्छानुसारात् ॥ ४ ॥ रामानु० वर्णिनौ प्रशस्तवर्णी । वरौचतौवर्णिनौचेतिविग्रहः ॥ ति० वरवर्णिनौ ब्रह्मचारिश्रेष्ठौ ॥ ५ ॥ ति० सम ततोवीक्षमाणौ किंचिद्वस्खन्वेषमाणाविवेत्यर्थः ॥ ६ ॥ ति० इमांनदीमिति सरस्यपिविस्तृतत्वेननदीखोपचारइतिकेचित् । नद्येवेत्यन्ये ॥ शि० दुतसुवर्णस्यश्यामत्वेनदृश्यमानत्वात् अदुतस्यचगौरवर्णखेनदृश्यमानत्वात्सुवणाभावितिनविरुद्धं । सुवर्णशब्दे [ पा० ] १ क. ख. घ -ट. द्वीरौ. २ छ. झ. ट. न्वानरोत्तमः. ३ ख. वाग्भिर्भूद्वीभिस्सत्यविक्रमौ. ४ क-ट. तरखिनौ ५ झ महाबलपराक्रमौ. ६ ड.-ट. शत्रुनाशनौ. क. ग. घ. शत्रुनाशने सर्गः ३] श्रीमदोविन्दराजीयव्याख्यासमलंकृतम् । हस्तिहस्तोपमभुजौ द्युतिमन्तौ नरर्षभौ ।। १० ।। प्रभया पर्वतेन्द्रोऽयं युवयोरवभासितः ।। ११ ।। राज्याहवमरप्रख्यौ कथं देशमिहागतौ । पद्मपत्रेक्षणौ वीरौ जटामण्डलधारिणौ ॥ १२ ॥ अन्योन्यसदृशौ वीरौ देवलोकौदिवागतौ । यद्येच्छयेव संप्राप्तौ चन्द्रसूयौं वसुन्धराम् ॥ १३ ॥ विशालवक्षसौ वीरौ मानुषौ देवरूपिणौ । सिंहस्कन्धौ मैहोत्साहौ समदाविव गोवृषौ ॥ १४ ॥ आयताश्च सुवृत्ताश्च बाहवः परिघोपमाः ॥ सर्वभूषणभूषाः किमर्थ न विभूषिताः ॥ १५ ॥ उभौ योग्यावहं मन्ये रक्षितुं पृथिवीमिमाम् । ससागरवनां कृत्स्नां विन्ध्यमेरुविभूषिताम् ।। १६॥ इमे च धनुषी चित्रे श्लक्ष्णे चित्रानुलेपने । प्रकाशेते यथेन्द्रस्य वत्रे हेमविभूषिते ।। १७ ।। संपूर्णा निशितैर्बाणैस्तूणाश्च शुभदर्शनाः ॥ जीवितान्तकरैर्षेरैः श्रृंसद्भिरिव पन्नगैः ॥ १८ ॥ महाप्रमाणौ विस्तीर्णो तप्तहाटकभूषितौ ॥ खङ्गावेतौ विराजेते निर्मुक्ताविव पन्नगौ ॥ १९ ॥ एवं मां परिभाषन्तं कैस्माद्वै नाभिभाषथः ।। २० ।। सुग्रीवो नाम धर्मात्मा कश्चिद्वानरयूथपः । वीरो विनिकृतो भ्रात्रा जगद्रमति दुःखितः ॥ त्यन्वयः ।। ७-१० ॥ प्रभयेत्यर्ध ॥ ११ । राज्ये- | भरणत्वं किमितिनप्रकाशितमित्यर्थः । यद्वा दृष्टिदोष त्यादित्रय एकान्वयाः । अमरप्रख्यौ देवतुल्यपरा-|परिहाराय एतादृशबाहुसौन्दर्यमाच्छादयितव्यं क्रमौ । देवलोकादागतौ वीराविवस्थितौ । यदृच्छया | तत्किमर्थ नाच्छादितमितिभावः । यद्वा आभरणच्छ । वसुन्धरांप्राप्तौ चन्द्रसूर्याविव स्थितौ । देव- | न्नसौन्दर्यमेवालमस्मद्वशीकरणाय । अधिकं निरावर रूपिणौ देवतुल्यरूपिणेौ । वीरौ मानुषौ युवां |णसौन्दर्यप्रदर्शनमितिभावः । यद्वा राजकुमाराणां राज्याह्वपि राज्यं त्यक्त्वा वीरौ जटामण्डलधा- | क्षणमात्रं ताम्बूलाभावेम्लानतावत्क्षणमात्रविरहेपि रिणौ अविच्छिन्नजटामण्डलधारिणौ भूत्वा । इह- | स्थातुमनहीं भूषा:किमर्थ विश्लेषिताइतिभावं: । यद्वा देशं वनदेशं । कथं किमर्थ । आगतौ । समस्तराज- |एवं भूषणविरहःकस्यवा शत्रोर्मूलघातायेतिभावः । लक्षणलक्षितयोर्युवयोः राज्यभोगएवोचितः । नतु वन- | अनेन अप्रतिहतसंकल्पत्वेपि नित्यसूरीन्विहाय धतु वास इतिभाव ॥ १२-१४ । आयता: आजानुवि- |धवतरणे को हेतुरित्युक्तं ।। १५ । विन्ध्यमेरुविभू लम्बिन । सुवृत्ता: भुजगभोगवदृत्ता: । बाहवः | षितामिति दृष्टान्तार्थः--यथा विन्ध्यमेरू भूरक्षकैौ रामस्यदक्षिणोबाहुरितिलक्ष्मणस्य रामबाहुत्वात्तद्वा- | तथा भवन्तावपीति ।। १६ । चित्रे लोकेएतादृशध हुभ्यां बहुवचनं । यद्वा हनुमतो भक्तत्वेन तस्य चतु- |नुषोरदर्शनाद्द्रुतावहे । वत्रे इत्यभूतोपमा ।। १७ ।। भुजवेषेण द्दश्याऽभवत् । यद्वा द्वयाबाहुचतुष्टयव- | तृणा इतिबहुवचनं एकैकस्य पार्श्वद्वयेपि तूणीरद्वयस त्वाद्वहुवचनं । परिघोपमाः परिघोगदाविशेषः तदुः | त्वात् । १८ । महाप्रमाणाविति दीर्घत्वं । विस्ती पमाः । खसौन्दर्यानुभवपराणां समस्तविरोधिनिव-|र्णाविति विशालता । तप्तहाटकं द्रुतकनकं । निर्मुक्तौ र्तनक्ष्मा इत्यर्थः । सर्वभूषणभूषा: * आभरण- | निर्मुक्तत्वचौ ।। १९ । परिभाषन्तं पुनःपुनर्भाष स्याभरणं ? इत्युक्तरीत्या भूषणान्यपि भूषयितुमहः ।.| माणं । नाभिभाषतः नाभिभाषेथे । व्यत्यय आर्ष किमर्थनविभूषिताः इमान् भूषणैरलंकृत्य आभरणा - | ।। । एवं स्ववाक्सौष्ठवेन तूष्णींभूतौदृष्टास्वका २० नावस्थाद्वयापन्नयोग्रेहणेबाधकाभावात् ॥ ति० शोभनोवर्ण आभाकान्तिश्चययोस्तैौ ॥ ७ ॥ ती० एकत्वेनप्रसिद्धस्यापिवज्रायु स्यानेकखकल्पनमुपमेयानेकखनिबन्धनमित्यविरुद्धं । । स० अनेकेन्द्रापेक्षयावन्नेइत्युक्तिः ॥ १७ ॥ ति० ननुकस्खंकस्यवा यस्या [पा० ] १ छ. झ. ट. पर्वतैन्द्रोसौ. २ ङ.च.ज.ज. देशमुपागतौ. ३ ड.–ट. दिहागतौ. ४ घ. ड. च.ज. अ. यदृच्छ येह. ५ क.ख. घ.च.ज. अ. महासत्वौ. ६ ग. सुधनुषी. ७ छ. झ. ट. संपूर्णाश्चशितैः. ८ ख. स्तूण्यश्च. ९ क. ख. ड.-ट, ज्वलद्रिरिव. ग. ज्वलद्भिरिवपावकैः. १० क. ख. ग. ड. च. छ. झ. अ. ट. विपुलैौ. घ. विवृतौ. ११ ज. झ. ट. भूषणौ ट. निर्मुक्तभुजगाविव. क. निर्मुक्तौभुजगाविव. १३ क.ख. ग. कमात्रैवाभिभाषतः. १४ छ. झ. ट. द्वानरपुङ्गव श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ प्राप्तोऽहं प्रेषितस्तेन सुग्रीवेण महात्मना ।। राज्ञा वानरमुख्यानां हनूमान्नामवानरः ॥ २२ ॥ युवाभ्यां सह धर्मात्मा सुग्रीवः सख्यमिच्छति ॥ तस्य मांसचिवं वित्तं वानरं पवनात्मजम् ॥२३॥ भिक्षुरूपतिच्छन्नं सुग्रीवप्रियकाम्यया ।। ऋश्यमूकादिह प्राप्त कामगं कामरूपिणम् ।। २४ ।। एवमुक्त्वा तु हनुमांस्तौ वीरौ रामलक्ष्मणौ । वैाक्यज्ञौ वाक्यकुशलः पुननॉवाच किंचन ॥२५॥ एतच्छुत्वा वचस्तस्य रामो लक्ष्मणमब्रवीत् । प्रहृष्टवदनः श्रीमान्भ्रातरं पार्श्वतः स्थितम् ॥ २६ ॥ सचिवोऽयं कपीन्द्रस्य सुग्रीवस्य महात्मनः । तमेव काङ्कमाणस्य ममान्तिकमुपागतः ।। २७ ।। तमभ्यभाष सौमित्रे सुग्रीवसचिवं कपिम् । वाक्यज्ञ मधुरैर्वाक्यैः स्रहयुक्तमरिंदम ॥ २८ ॥ नानृग्वेदविनीतस्य नायजुर्वेदधारिणः ॥ नासामवेदविदुषः शक्यमेवं प्रैभाषितुम् ॥ २९ ॥ नूनं व्याकरणं कृत्स्रमनेन बहुधा श्रुतम् ॥ बहु व्याहरताऽनेन न किंचिदपशब्दितम् ॥ ३० ॥ र्यमावेदयति-सुग्रीव इत्यादिना । विनिकृत:वञ्चितः | शेषाणांदुर्विज्ञेयत्वात् सामवेदविदुष इति । आथर्वण २१ । महात्मना महाबुद्धिना ।। २२ वित्तं | स्याध्ययनादिनियमाभावादनुि एवं प्रभाषितुं । विदेलोंटि मध्यमपुरुषद्विवचनं ।। २३ । तार्ह कथं |देशं कथमिमं प्राप्तावित्यारभ्य उक्तरीत्या व्यक्तंवत्तं भिक्षुरसीत्यत्राह-भिक्ष्विति ।। २४ । नोवाच । | न शक्यमिति । अनृग्वेदविनीतस्य एवं प्रभाषितुंन तद्वचनश्रवणेच्छयेतिभावः ।। २५ । एतदिति । हनु-|शक्यं । अयजुर्वेदधारिण एवंप्रभाषितुं नशक्यं । मन्तंस्तोतुंलक्ष्मणं प्रत्युक्तिः ।। २६ । उपागतः । स | असामवेदविदुषः एवंप्रमाषितुं नशक्यमिति प्रत्येक एव सचिवद्वारेति शेषः । २७ । स्रहयुक्तं । मयि | मन्वयः । प्रत्येकं नव्यप्रयोगात् दाढ्यर्थव्यतिरेकमु सुग्रीवेचप्रीतियुक्तमित्यर्थः । अभ्यभाष अभिभाषस्व । |खेनोक्तिः । अनृग्वेदविनीतस्य * उभौ योग्यावहं अडागमपरस्मैपदे आर्षे । मत्रिणा स्वामिनो वचनं मन्ये रक्षितुं पृथिवीमिमाम् ? इत्यादिनोक्तसृष्टिस्थि न सौमित्रिं नियोजयति ॥ २८ । अथ | तिसंहारकर्तृत्वं वतुं नशक्यं । ऐतरेयके हि *ब्रह्मवा नीतिरिति चेतनोजीवनस्याचार्यमुखमन्तरेणासंभवादाचार्यला- | इदमेक एवाग्र आसीत् ? इत्यादिना तथात्वंप्रथमत भं दर्शयति-नानृग्वेदेत्यादिना ।। * आचार्यो वेद्- | प्रतिपाद्यते । अयजुर्वेदधारिण: “मानुषौ देवरूपिणी संपन्नो विष्णुभक्तो विमत्सरः । मत्रज्ञो मत्रभक्तश्च |इत्यादिना “अजायमानो बहुधा विजायते' इत्यु सदा मन्नार्थदः शुचिः । गुरुभक्तिसमायुक्तःपुराण- |क्तावताररहस्यं वतुं न शक्यं । असामवेदविदुष ज्ञोविशेषतः । एवंलक्षणसंपन्नो गुरुरित्यभिधीयते ? |“सुवर्णाभौ पद्मपत्रेक्षणौ' इत्येवं भाषितुं न शक्यते । इत्युक्तमाचार्यलक्षणंदर्शयति । ऋग्वेदेषु विनीतस्य |छान्दोग्येहि * अथ य एषोन्तरादित्ये हिरण्मयः शिक्षितस्य । विनयधारणवेदनानि सर्वत्रवेदेषुयो- |पुरुषो दृश्यते ? इत्यारभ्य * तस्य यथाकप्यासं ज्यानि । यद्वा प्रतिवर्णस्वरभूयस्त्वेनमनोनियमनेन |पुण्डरीकमेवमक्षिणी ? इत्याम्रायते ॥ । न २९ सावधानोचार्यत्वादृग्वेदविनीतस्येत्युक्तिः । एकैकानु-|केवलं वेदाध्ययनं अङ्गाध्ययनंच कृतमित्याह-नून वाके अनुवाकान्तरवाक्यासाङ्कर्येणधारणस्यदुष्करत्वा- |मिति । तत्र हेतुमाह-बह्विति । अपशब्दितं अप द्यजुर्वेदधारिणइत्युक्तं । ऊहरहस्यादिगर्भितगानवि- | कृष्टं नशब्दितं । अत्रादौ यदित्यध्याहार्य । व्याकरणं स्माभिःप्रत्युत्तरंदेयंतत्राह-सुग्रीवइति । सुग्रीवस्याक्षुद्रखबोधनायतत्तुतिपूर्वकमुक्तिः । विनिकृतः निरस्तः ॥२१॥ ति० न जुखद्राजेनास्मत्समीपेप्रेषणंकिमर्थ। तत्राह-युवाभ्यामिति ॥२३॥ति० ननुवानरराजसचिवस्यमानुषंरूपंकुतस्तत्राह-भिक्षु रूपेति । अनेनशुद्धवानररूपखमेवनेल्यपिबोध्यं ॥ २४ ॥ शि० वाक्यज्ञः वाक्यतात्पर्यज्ञाता । वाक्यकुशलः वाक्यप्रयोगेनि पुणः ॥ २५ ॥ रामानु० नकिंचिदपशब्दितमित्यनेन संस्कृतभाषयैवव्यवहृतवानित्यवगम्यते ॥ ति० ननुवेदमात्राध्यायिनान किंचिद्राजमन्त्रादिज्ञातुंशक्यंतत्राह-नूनमिति । कृत्त्रं पदतदर्थखरूपनिर्णयोपयोगिन्यायसहितं । व्याकरणबोध्यसाधुखस्या पा० ]१ ख. हनूमान्मारुतात्मजः. २ झ. ट. सहि. ३ क. ग.-च.ज, ट. विद्धि. ४ घ. परिच्छनं. ५ क. ग. ड ट. कारणातू. ६ छ. ज. झ. कामचारिणं ७ ट. वाक्यज्ञो ८ ख. वाक्यकुशलौ. ९ ड. च. ज. अ. तच वचनंतस्य. ख एतञ्छुलाशुभवाक्य, १० छ. झ. ट. मिहागत ११ ख. घ. अभिभाषख, १२ छ. झ. मरिन्दमं. १३ छ. झ. विभाषितुं
- सर्गः ३ ]
श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । न मुखे नेत्रयोर्वाऽपि ललाटे च ध्रुवोस्तथा । अन्येष्वपि च गात्रेषु दोषः संविदितः कचित्॥३१॥ औविस्तरमसंदिग्धमविलम्बितमंदुतम् ॥ उरःस्थं कण्ठगं वाक्यं वर्तते मध्यमे खरे ॥ ३२ ॥ संस्कारक्रमसंपन्नामैदुतामविलम्बिताम् । उच्चारयति कल्याणीं वाचं हृदयहॉरिणीम् ।। ३३ ॥ अनया चित्रया वाचा त्रिस्थानव्यञ्जनस्थया । कस्य नाराध्यते चित्तमुद्यतासेररेरपि ॥ ३४ ॥ एवंविधो यस्य दूतो न भवेत्पार्थिवस्य तु । सिध्यन्ति हि कथं तस्य कार्याणां गतयोऽनघ ॥३५॥ श्रुतं । अतो नापशब्दितं । कृत्त्रं श्रुतम् । अतो न |मान्वितम् । व्याकुलं तालुभिन्न च पाठदोषाश्चतु प्रकृतिप्रत्ययसमाससन्ध्यादिषु | र्देश इति । अन्यत्राप्युतं * उपांशुदष्टं त्वरितं किंचिदपि नापभ्रंशितमित्यर्थः । बहुधा श्रुतंएकवार- | निरस्तं विलम्बितं गद्भदितं प्रगीतम् । निष्पीडितं श्रवणे कचिदन्यथाभावोपि स्यात् ।। ३० । शिक्षा | ग्रस्तपदाक्षरं च वदेन्न दीनं नतु सानुनास्यम् ।। ३२ ।। चानेन श्रुतेत्याह चतुर्भिर्न मुख इत्यादिभिः ॥ लोके |एवं पाठदोषा उक्ताः । अथ तदुणानाह-संस्कारेति । केषांचिद्वयवहारदशायां मुखादिषु सर्वत्र यत्र कुत्रा-|संस्कारो व्याकरणकृता शब्दशुद्धिः व्यक्तपदत्वमिति पिवा विकारोदृश्यते न तथात्रेति भावः । दोषः |यावत् । क्रमः वर्णानांक्रमिकता । व्यक्ताक्षरत्वमिति विकृतिः । न संविदित इत्यनेन स्वेन सूक्ष्ममवलोकि- | यावत् । कल्याणीं इतरगुणवतीं । हृदयहारिणीं तमिति गम्यते । तदुक्तं शिक्षायां । “ गीती शीघ्री | मधुरां । वाणीं उचारयति उचरति । तदिदमुक्तं शिरःकम्पी तथा लिखितपाठकः । अनर्थज्ञोल्पकण्ठश्च | शिक्षायां । “माधुर्यमक्षरव्यक्तिः पद्च्छेदस्तथा षडेते पाठकाधमाः । न शिरः कम्पयेद्रात्रं ध्रुवौ |ऽत्वरा। धैर्य लयसमत्वं च षडेतेपाठकागुणाः' इति चाप्यक्षिणी तथा । तैलपूर्णमिवात्मानं तत्तद्वर्णे प्रयो - | ।। ३३ । माधुर्यपराकाष्ठामाह-अनयेति । चित्रया जयेत् ? इति ।। ३१ । एवमुञ्चारणशक्तिरुक्ता । | आश्चर्यावहया । त्रिस्थानानि उरःकण्ठशिरांसि । अथवाक्यप्रयोगचातुरीं दर्शयति-अविस्तरमिति ॥ | व्यज्यन्ते एषु वर्णइतिव्यञ्जनानि । त्रिस्थानरूपव्य अविस्तरं शब्दप्रपञ्चरहितं । “ प्रथनेवावशब्दे ? | जनेषु तिष्ठतीति तथा । तथात्वं च न तदुत्पन्नत्व । इति घञ्पोनिषेधात् * ऋदोरप् ?' इत्यप्प्रत्ययः । शिरस्यत्वस्य निषिद्धत्वात् । शीर्षगतं तथेति द्युदाहृतं । असंदिग्धं पदवर्णसंदेहरहितं । अविलम्बितं विल- | किंतु उदात्तानुदात्तस्वरितवत्वं । तथोत्तं शिक्षायां म्बितत्वे स्वाशक्ति:प्रकटिता स्यात् । अदुतं दुतोचारणे |* अनुदात्तो हृदि ज्ञेयो मूध्र्युदात्त उदाहृतः । परप्रत्यायनं न स्यात् । उरःस्थं मन्द्रं। कण्ठगं मध्यमं । | खरितः कण्ठमूलीय: पाश्चास्ये प्रचयस्य तु ? इति ॥ तादृशं वाक्यं मध्यमे स्वरे वर्तते । न मन्द्रं न मध्यमं | नाराध्यते न तोष्यते । कस्येत्यस्य विवरणं उद्यतासे न द्रुतं न विलम्बितं चेत्यर्थः । इदं चतुर्दशदोषाभा-|ररेरपीति । उद्यतासेः छेत्तुमुद्धृतासेरित्यतिकूरतोक्तिः । वानामुपलक्षणं । तथाह शिक्षाकार* शङ्कितं भीत- | अनेन हनुमदादिभी रामादीनां संस्कृतभाषयैव व्यव मुद्धष्टमव्यक्तमनुनासिकम् । काकुस्वरं शीर्षगतं तथा | हार इति गम्यते ।। ३४ ॥ एवं हनुमतो वाक्चातु स्थानविवर्जितम् । विस्वरं विरसं चैव विश्लिष्टं विष-|रीमभिनन्द्य बुद्धिचातुरीमभिनन्दति--एवंविध इति । र्थघटितत्वात् । अनेनसर्वज्ञत्वंसूचितं । तथाश्रवणेहेतुमाह-बह्निति ॥ ३० ॥ इङ्गितैरप्यसौविश्वासयोग्यइत्याह-नमुखइति । दोषःसंविदितः । व्यवहारकालेइतिशेषः ॥ ३१ ॥ ति० अव्यर्थ नविद्यतेश्रोतृश्रुतेव्र्यथायस्मात्तादृशं ॥ तेनाश्रुतिकटुवर्णमित्यर्थः । उरस्थं मध्यमारूपेण । कण्ठगं वैखरीरूपेण । कण्ठविवराच्छेोतृश्रोत्रंगतं । अतएवमध्यमखरं नात्युचैः नातिनीचैः ॥ ३२ ॥ ति० संस्कारक्रमसंपन्न संस्काराणांक्रमे क्रमेणजनने संपन्नांसमर्था । “विशिष्टानुपूर्वीविशेषरूपेणपदादीनांग्रहणायकमवत्तत्तद्वर्णा कारसंस्कारानन्तःकरणउत्पाद्यतत्क्रमेणक्रमवद्वर्णावभासपदवाक्यज्ञानं ?” इतिवाक्यप्रदीपादौस्पष्टं । तेनमध्यमवृत्योच्चारणंसूचितं । तदाह-अदुतामविलंबितामिति । अतएवहृदयहर्षिणीं ॥ ३३ ॥ ति० कार्याणांगतयः परिपाकाः ॥ ३५ ॥ [ पा० ] १ छ, झ. ट. नेत्रयोश्चापि. २ क. ग. ड.-ट. सर्वेषु. ३ घ. अविखरं. ४ क. ग. ड.-ज. मव्ययं. ख. झ थ. ट. मव्यथं. ५ ड. च. ज. अ. मध्यमेबर्ततेखरे. छ. झ. ट. वर्ततेमध्यमखरं. ख. वर्ततेमध्यमखरे. ६ क. मन्यूनाधिकविस्तरां. ७ घ.--ट, हर्षिणीं २४ श्रीमद्वाल्मीकिरामायणम् । एवं गुणगणैर्युक्ता यस्य स्युः कार्यसाधकाः । तस्य सिद्धयन्ति सवैर्था द्वैतवाक्यप्रचोदिताः ॥३६॥ एवमुक्तस्तु सौमित्रिः सुग्रीवसचिवं कपिम् ॥ अभ्यभाषत वाक्यज्ञो वाक्यज्ञे पवनात्मजम्।॥३७॥ विदिता नौ गुणा विद्वन्सुग्रीवस्य महात्मनः ॥ तमेव चावां मार्गावः सुग्रीवं पुवगेश्वरम् ।। ३८ ॥ यथा ब्रवीषि हनुमन्सुग्रीववचनादिह ॥ तत्तथा हि करिष्यावो वचनात्तव सत्तम ॥ ३९ ॥ तत्तस्य वाक्यं निपुणं निशुम्य प्रहृष्टरूपः पूवनात्मजः कपिः ॥ मनः समाधाय जयोपपत्तौ सख्यं तदा कर्तुमियेष ताभ्याम् ॥ ४० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे तृतीयः सर्गः ॥ ३ ॥ [ किष्किन्धाकाण्डम् चतुर्थः सर्गः ॥ ४ ॥ हनुमता श्रीरामंप्रति पैपासंप्राप्तिहेतुप्रश्नः ॥ १ ॥ लक्ष्मणेन रामचोदनयातंप्रति सीतावियोगान्तरामवृत्तान्तकथनपूर्व कं कबन्धवचनानुवादेन रामागमनस्य सुग्रीवसख्यसंपादनफलकत्वोक्तिः ॥ २ ॥ हनुमता रामलक्ष्मणौप्रति सुग्रीवस्य समानदुःखतानिवेदनेन रामप्रसादापेक्षितया । तेनसीतान्वेषणेसाहाय्यकरणोक्तयानिजरूपपरिग्रहणपूर्वकंतयोःस्वस्कन्धारो पणेनऋश्यमूकप्रापणम् ॥ ३ ॥ ततः प्रहृष्टो हनुमान्कृत्यवानिति तद्वचः । श्रुत्वा मधुरसंभाषं सुग्रीवं मनसा गतः ॥ १ ॥ भैव्यो राज्यागमस्तस्य सुग्रीवस्य महात्मनः ॥ यदयं कृत्यवान्प्राप्तः कृत्यं चैतदुपागतम् ॥ २ ।। ततः परमसंहृष्टो हनुमान्वगर्षभः । प्रत्युवाच ततो वैौक्यं रामं वाक्यविशारदः ॥ ३ ॥ एवंविधः एवंप्रष्टा । अस्मत्प्रशंसाव्याजेन कुलगोत्र - | अथाचार्यमुखेन चेतनलाभश्चतुर्थे-तत इत्या नामधेयराज्यत्यागकारणादीनां प्रष्टा । गतयः सिद्धयः |दि । मधुरसंभाषं मधुरभाषणं । तद्वचः श्रुत्वा कृत्य ॥ ॥ उक्तमर्थमन्वयमुखेनापि -| ३५ दर्शयति--एव वान् कार्यवान् रामः इति प्रहृष्ट:सन् सुग्रीवंमनसा मिति । दूतवाक्यप्रचोदिता द्धयन्ति । नप्रधानापेक्षा इतिभावः ।। गतः । “मार्गावः ३६ । वाक्यज्ञो |तमेव चावां 7इति वचनभावतया वाक्यज्ञमित्युक्त्या यथारीत्या हनुमतोत्तं तथैवसौ-|रामस्य कृत्यवत्त्वज्ञानं ॥ १ ॥ मनसा गत इत्येतद्द मित्रिणापीत्युच्यते ।। ३७ ॥ विद्वन्निति हनुमत्संबो- | र्शयति-भव्य इति । यद्स्माद्यं कृत्यवान्प्राप्तः । धनं ।। ३८ । यथेति अनेन ये तावदाचार्याभिमा तस्मात् महात्मनः महाभाग्यस्य । तस्य सुग्रीवस्य ननिष्ठाः तेषां कार्यं तद्वचनादेव करिष्यामीति भग वत:प्रतिज्ञासचिता ।। ३९ ॥ जयोपपत्तौ वालिज- | राज्यागमः भव्यः भावी । एतत्कृत्यं राज्यागमनरूप योपपत्तिनिमित्तं । ४० । इति श्रीगोविन्दराजविर-कायै । उपागतं समीपे आगतं । निष्पन्नप्रायमित्य | चिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने किष्कि-|थैः ॥ २ ॥ अस्मिञ्श्लोकेष्वगर्षभ गकारो न्धाकाण्डव्याख्याने तृतीयः सर्गः ॥ ३ ।। इत्यत्र गायत्र्या दशमाक्षरं । नवसहस्रश्लोका गताः ॥ ३॥ ति० नौ आवयोः । तमेव सुग्रीवमेव ।मार्गावः मार्गयावः ॥३८॥ यथाब्रवीषि सख्यमिच्छतीतियदवादीः । तत्तथैवकरिष्या वइत्यर्थः ॥ ३९ ॥ ति० ताभ्यां रामसुग्रीवाभ्यां ॥ स० ताभ्यां रामलक्ष्मणाभ्यां ॥ टीका० “सुग्रीवोमारुर्तितत्रप्रेषयामास राघवम् । मारुतिप्रेषणंश्रुत्वासदुरुलभतेनरः । राममारुतिसंवादश्रवणाद्राज्यमाप्नुयात्' इतिस्कान्दे ॥४०॥ इतितृतीयस्सर्गः ॥३॥ ती० एतदितिषष्ठी । एतस्यरामस्येत्यर्थः । कृत्यंच उपागतं उपसमीपे आगतं निष्पन्नप्रायमितियावत् । शि० कृत्यंतत्प्रयोजनं च एतदुपागतं एतंसुग्रीवंउपागतं सुग्रीवसाध्यत्वेननिश्चितमित्यर्थः ॥ २ ॥ शि० ततः सुग्रीवराज्यप्राप्तिनिश्चयाद्धेतोः परम [पा०] १ ज. . गणैर्युक्तोयस्यस्यात्कार्यसाधकः. २ छ. झ. ट. सर्वर्थाः. ३ छ. हितवाक्य. ४ क. ग. च.ज. ल मधुरं. ५ ख. सहृष्टो. ६ क.-ज. अ. मधुरभाषेच. झ. ट. मधुरभावंच. ७ च. छ. झ. ट. भाव्यो. ८ क. यद्रामः. ९ झ न्शवगोत्तमः. . १० ड. च, छ। ज. अ, रामंवाक्यं. ११ क. छ. ज. झ. ट. वाक्यविशारदं. ग. वाक्यविदांवरं . सर्गः ४ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २५ किंमर्थ त्वं वनं घोरं पम्पाकाननमण्डितम् ॥ आगतः सानुजो दुर्ग नानाव्यालमृगायुतम् ।। ४ । तस्य तद्वचनं श्रुत्वा लक्ष्मणो रामचोदितः । आचचक्षे महात्मानं रामं दशरथात्मजम् ।। ५ ।। राजा दशरथो नाम द्युतिमान्धर्मवत्सलः ॥ चातुर्वण्यै खधर्मेण नित्यमेवाभ्यपालयत् ।। ६ ।। न द्वेष्टा विद्यते तस्य नैच स द्वेष्टि कंचन ।। सं च सर्वेषु भूतेषु पितामह इवापरः । अमिष्टोमादिभिर्यज्ञेरिष्टवानाप्तदक्षिणैः ॥ ७ ॥ तस्यायं पूर्वजः पुत्रो रामो नाम जनैः श्रुतः ॥ शरण्यः सर्वभूतानां पितुर्निर्देशपारगः ।। ८ ।। वीरो दशरथस्यायं पुत्राणां गुणवत्तमः ।। राजलक्षणसंपन्नः संयुक्तो राजसंपदा ।। ९ ।। राज्याद्रष्टो वने वस्तुं मया सार्धमिहागतः । भार्यया च महातेजाः सीतयाऽनुगतो वशी । दिनक्षये महातेजाः प्रभयेव दिवाकरः ॥ १० ॥ अहमस्यावरो भ्राता गुणैर्दास्यमुपागतः ॥ कृतज्ञस्य बहुज्ञस्य लक्ष्मणो नाम नामतः ॥ ११ ॥ सुखार्हस्य महार्हस्य सर्वभूतहितात्मनः ॥ ऐश्वर्येण चै हीनस्य वनवासाश्रितस्य च ॥ १२ ॥ रक्षसाऽपहृता भार्या रहिते कामरूपिणा । तच न ज्ञायते रक्षः पली येनास्य संॉ हृता ॥ १३ ॥ दनुर्नाम "दितेः पुत्रः शापाद्राक्षसतां गतः । आख्यातस्तेन सुग्रीवः संमर्थो वार्नरर्षभः ।। १४ ॥ पम्पाकानने पम्पोपवने मण्डितं वनं दण्डकारण्यं । | तसर्वविधकैङ्कर्यप्राप्तइत्युच्यते । इदमपि कैङ्कर्य तन्मु दण्डकारण्येप्येतत्प्रदेशं किमर्थमागत इति भावः । | खोलासार्थ न तु मदर्थमित्याह-कृतज्ञस्य बहुज्ञस्ये अनुजत्वमाकारसाम्यात्तमभ्यभाषेति नियोजनाचे-|ति । अल्पमपि कृतं बहुतया जानत इत्यर्थः । इदम ति ।। ४ ॥ महात्मत्वन दशरथात्मजलेवेन चाचचक्ष |पि कैङ्कर्य सहजमित्याशयेनाह-नाम्रा लक्ष्मणो इत्यर्थः ।। ५-६ । सर्वेषु भूतेषु मध्ये पितामह इव | नामेति । खनामतः कैङ्कर्यलक्ष्मीसंपन्न इतिप्रसि श्रेष्ठ इत्यर्थः ।। ७-८ । पुत्राणां पुत्राणां मध्ये ॥९ ॥ | द्वः ।। ११ । सुखेत्यादिश्लोकद्वयमेकान्वयं । यद्वा ऐश्वर्यभ्रंशदशायामप्यनुवर्तनद्योतनाय दिनक्ष्य इत्यु-|प्रथमश्लोकस्य पूर्वेणान्वयः । सहजत्वमुपपादयत त्तं ।। १० । भवानस्य कइत्याकाङ्कायामाह-अस्या- | सुखेति । महार्हस्य ऐश्वर्यसंपन्नस्य । वनवासाश्रित वरो भ्राता एतदभिप्रायेणभ्रातास्मि । अहंतु गुणैर्दा- | स्य दुःखितस्येत्यर्थः । तथाच समृद्धिदशायामसमृ स्यमुपागतः गुणवशीकृतहृदय:सन् तस्य दासोस्मि । |द्विदशायां च दास्योक्त्या सहजत्वमुपपादितं । सह यद्यपि परवानस्मीत्यादौ खरूपप्रयुक्तदास्यमुक्तं तथा- | जमेवकैङ्कयै । गुणास्तुतद्वर्धकाइतिभाव ।। १२ ।। पि योग्यताप्रकर्षादुणोत्तम्भितद्दास्यमितितदविरो-रहित आवाभ्यांरहितदेशे ।। १३ । दनुः दनुवंशज धोद्रष्टव्यः । उपेत्यनेन सर्वदेशसर्वकालसर्वावस्थोचि- | कबन्धः । दितेः पुत्रः पुत्रप्रायः । तेनसुग्रीवः समर्थ संहृष्टः ॥ ति० एवंसुहृदयखमवगल्यखखाम्युक्तंपृच्छति-ततइति ॥ ३ ॥ ती० सामान्याकारेणावगतकार्यवत्वंविशेषतः पृच्छति-किमर्थमित्यादिना । स० पंपाकाननमण्डितं पंपाया यान्युदकानि तेषामनेनचेष्टया मण्डितमितिवा ॥ ति० रामचोदितः इङ्गितेनेतिशेषः । ५ ॥ ति० पितामहइव पालकखेनेत्यर्थः । स० द्वेष्टतितृजन्तं । तेनषष्ठयुपपत्ति ॥ ७ ॥ ति० निर्देशः नियोगः तत्पारगः तस्यसमाप्तकल्पत्वादेवमुक्तं । शि० निर्देशपारगः निर्देशपाराय आज्ञापितसमाप्तयेगच्छतिस ॥ ८ ॥ ति० संयुक्तः संयुज्यमानः ॥ ९ ॥ रामानु० दिवाकरप्रभया=दिवाकरानुगमनस्यसायंकालएवसम्यक्प्रतीयमानत्वाद्दि नक्षयपदोपादानं ॥ ती० सीतायाःप्रभासाम्यंसर्वावस्थाखपिनित्यसंनिहितत्वात् ॥ १० ॥ तनि० अस्यावरोभ्राता अहंतुदास्यं गतः । सर्वदेशसर्वकालादिषुअविश्लेषणकैङ्कर्यकारित्वंद्योतयितुमुपपदं । सहजसिद्धदास्यव्रतसंबन्धिनोपिभोग्यतमत्वमाह-गुणैरि ति ॥ ११ ॥ ति० नज्ञायते विशिष्येतिशेषः ॥ स० संहृतेत्यत्र समः नज्ञायतइत्यनेनान्वयः ॥ येनास्यचाहृतेतिपाठे नकाप्य पा० ] १ क. ग.झ. ल. ट. किमर्थेच. २ ख. दुर्ग. ३ ख. घोरं. ४ क. ग. झ. मेवाभिपालयन्, ५ छ. झ. ट. सतुद्वेष्टिन कंचन. घ. सचनद्वेष्टिकंचन. ६ छ. झ. ट. सतु. ७ घ. लोकेषु. ८ झ.ट, ज्येष्ठो. ९क मयावस्तुवने. ११ छ. झ. ट, महाभाग. १२ ख. ड झ. ट. विहीनस्य. १३ छ. झ. ट. वनवासेरतस्यच. १४ ठ. संहृता. झ वाहृता. छ, ट, चाहृता. १५ क. ख. च. श्रियःपुत्रः, १६ ङ. च. ज. अ, सामात्यो. १७ क. ग. ड. छ, झ, ट. वानराधिपः वा. रा. १२३ श्रीमद्वाल्मीकिरामायणम् । [किष्किन्धाकाण्डम् ४ सं ज्ञास्यति महावीर्यस्तव भार्यापहारिणम् । एवमुक्त्वा दनुः खर्ग भ्राजमानो गैतः सुखम्॥१५॥ एतत्ते सर्वमाख्यातं याथातथ्येन पृच्छतः ॥ १६ ॥ अहं चैवै हि रामश्च सुग्रीवं शरणं गतौ ॥ १७ ॥ एष दत्त्वा च वित्तानि प्य चानुत्तमं यशः ॥ लोकनाथः पुरा भूत्वा सुग्रीवं नाथमिच्छति ॥१८॥ पिंता यस्य पुरा ह्यासीच्छरण्यो धर्मवत्सलः । तस्य पुत्रः शैरण्यश्च सुग्रीवं शरणं गतः ॥ १९ ॥ सर्वलोकस्य धर्मात्मा शरण्यः शरणं पुरा । गुरुर्मे राघवः सोयं सुग्रीवं शरणं गतः ॥ २० ॥ [इक्ष्वाकूणां कुले जातो रामो दशरथात्मजः । धर्मे निगदितथैव पितृनिर्देशपालकः ॥ २१ ॥ तस्यास्य वसतोऽरण्ये नियतस्य महात्मनः ।। रावणेन हृता भार्या सुग्रीवं शरणं गतः ॥ २२ ॥ ] यस्य प्रसादे सततं प्रसीदेयुरिमाः प्रजाः ।। स रामो वानरेन्द्रस्य प्रसादमभिकाङ्कते ॥ २३ ॥ येन सर्वगुणोपेताः पृथिव्यां सर्वपार्थिवाः ॥ मानिताः सततं राज्ञा सदा दशरथेन वै ॥ २४ ॥ तस्यायं पूर्वजः पुत्रत्रिषु लोकेषु विश्रुतः ॥ सुग्रीवं वानरेन्द्रं तु रामः शरणमागतः ॥ २५ ॥ शोकाभिभूते रामे तु शोकार्त शरणं गते । कर्तुमर्हति सुग्रीवः प्रसादं हैरियूथपः ॥ २६ ॥ एवं बुवाणं सौमित्रिं करुणं संश्रुलोचनम् । हनुमान्प्रत्युवाचेदं वाक्यं वाक्यविशारदः ॥ २७ ॥ इत्याख्यातः ॥ १४-१५ ॥ ते तुभ्यं याथातथ्ये - | अग्रजः ।। २० -२२ ।॥ इमाः प्रजाःसततं प्रसीदेयुः नाख्यातं ।। १६ । अहमित्यर्धम् ।। १७ ॥ परत्व-|तत्प्रसादलब्धसकलपुरुषार्थतयासर्वदाप्रसन्नचित्ताभ सौशील्ये दर्शयति-एष इति । त्रैलोक्यनाथत्वमेव | वेयुः । वानरेन्द्रस्य स्वप्रसाद्यप्रजैकदेशक्षुद्रतरजनस्य । सुग्रीवनाथत्वेच्छायां हेतुः । परत्वं विनासौशील्य- | प्रसादमभिकाङ्कते । स्वतश्रेच्छस्य नियन्तुमशक्यत्वा स्यागुणत्वात् । इच्छति लप्स्यते नवा स्वयमभिलष- | दिति भावः ।। २३ । येनेत्यादिश्लोकद्वयमेकान्वयं । ति । अपर्यनुयोज्याहिस्वतत्राइतिभावः । चकारेण |येन सततं सर्वगुणोपेता: सर्वोपचारोपेतायथा भवन्ति लब्धा चेत्युच्यते । अनुत्तमं परत्वापेक्षयावतारप्रयु- | तथा सदा मानिताः । वानरेन्द्रं वनमात्रप्रसिद्धशा क्तातिशयवत् । लोकनाथः सर्वलोकैयांच्यमानःसर्व- | खामृगमिति सौशील्यातिशयध्वनि ।। २४-२५ ।। स्वामीच । “नाथू नाधृ याच्योपतापैश्वर्याशीष्षु' |शोकेनाभिभूते शोकपरतत्रे । शोकार्ते शोकपीडिंते । धातुः ॥ १८ ॥ तदेव सौशील्यं प्रकारान्तरेणाह- | कर्मपरतत्रंशोकाकुलं स्वजनमालोक्य स्वयं शोकाकुल पितेति । शरण्यः प्राप्यः । शरणं रक्षवकं ।। १९ ॥ | स्याचार्यमुखं विनोभयशोकानुद्धारादिति भावः ॥२६॥ शरण्य इत्युक्तं विशेषयति-सर्वलोकस्येति । गुरुः | साश्रुलोचनमिति रामदुःखदर्शनाहुःखितत्वमुच्य नुपपत्तिः ॥१३॥ ति० खगैगन्तुं दिवमाकाशं गतः उत्पतितः ॥ स० यद्वा सदादिवंगतएव इदानींतुशापान्मुक्तःखर्गगतः ॥१५॥ शि० रामेरक्षणसामथ्र्यमस्तीतिसुग्रीवविश्वासंद्रढयितुंरामगुणान्पुनःपुनर्वर्णयति-एषइत्यादिभिः ॥ नाथं रक्षाकामं । सुग्रीव मिच्छति रक्षकत्वेनप्रामुंवाञ्छतीत्यर्थः ॥ १८ ॥ शि० शरणं रक्षाकामं सुग्रीवं गतः प्राप्तः ॥ २० ॥ ति० सर्वगुणोपेता मूर्धाभिषिक्ताइतियावत् । सदा प्रतिदिनं । सततं अनुक्षणं ॥ शि० मानिताः खसेवकत्वेनसत्कृताः ॥ २४ ॥ स० शोकः अभिभूतोयेनस शोकाभिभूतः । वस्तुतस्ताट्टशेपि इदानींशोकार्ते इवविद्यमाने । शि० सुग्रीवःहरियूथपैस्सहप्रसादंप्रसन्नतांकर्तु मर्हति । एतेनइतःप्रभृतिसुग्रीवेभयंनप्राप्स्यतीतिसूचितं ॥ २६ ॥ ति० साश्रुपातनं अस्माकमप्यन्यशरणापेक्षेल्यश्रुपातन सहितं ॥ २७ ॥ [पा० ] १ ख. संज्ञास्यति. २ छ. झ. अ. ट. दिवंगतः. ३ ग. -ट. चैवच. ४ क. ग. ड.-ज. अ. प्राप्तवानुत्तमं ड०. ५ छ. झ. ट. सीतायस्यस्नुषाचासीत्, ६ क. ग.-ट. शरण्यस्य. ख. शरण्यस्सन्सुग्रीवं. ७ इदंश्लोकद्वयं क. पाठेदृश्यते.८ घ प्राज्ञाः. ९ छ, झ. ट. सहृयूथपेः ग. हरियूथपेः. १० क घ. छ. झ. ठ, साश्रुपातनं. ड. व. ज. अ. साधुभाषितं | सर्गः ४ ] श्रीमद्भोविन्दराजीयव्याख्यासमलैकृतंम् । २७ ईदृशा बुद्धिसंपन्ना जितक्रोधा जितेन्द्रियाः ॥ द्रष्टव्या वानरेन्द्रेण दिष्टया दर्शनमागताः ॥ २८ ॥ स हि राज्यात्परिभ्रष्टः कृतवैरश्च वालिना । हृतदारो वने त्यक्तो भ्रात्रा विनिकृतो भृशम् ॥२९॥ कैरिष्यति स साहाय्यं युवयोर्भास्करात्मजः ॥ सुग्रीवः सह चास्माभिः सीतायाः परिमार्गणे ॥३०॥ इत्येवमुक्त्वा हनुमाञ्श्लक्ष्णं मधुरया गिरा । बभाषे सोभिगच्छेम सुग्रीवमिति राघवम् ॥ ३१ ॥ एवं बुवाणं धर्मात्मा हनुमन्तं स लक्ष्मणः । प्रतिपूज्य यथान्यायमिदं प्रोवाच राघवम् ।। ३२ ॥ कपिः कथयते हृष्टो यथाऽयं मारुतात्मजः ॥ कृत्यवान्सोपि संप्राप्तः कृतकृत्योसि राघव ॥ ३३ ॥ प्रसन्नमुखवर्णश्च व्यक्तं हँष्टश्च भाषते ॥ नानृतं वक्ष्यते वीरो हंनुमान्मारुतात्मजः ।। ३४ ॥ ततः स तु महाप्राज्ञो हनुमान्मारुतात्मजः ॥ जगामादाय तौ वीरौ हरिराजाय राघवौ ।। ३५ ।। भिक्षुरूपं परित्यज्य वानरं रूपमास्थितः । । पृष्ठमारोप्य तौ वीरौ जगाम कपिकुञ्जरः ॥ ३६ ॥ स तु विपुलयशाः कपिप्रवीरः पवनसुतः कृतकृत्यवत्प्रहृष्टः । गिरिवरमुरुविक्रमः प्रयातः सुशुभमतिः सह रामलक्ष्मणाभ्याम् ।। ३७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे चतुर्थः सर्गः ॥ ४ ॥ ते ।। २७ । द्रष्टव्याः अन्वेषितव्या: ।। २८ ॥ | न्नेति । वक्ष्यते वक्ष्यति । अनृतं न वदेदित्यर्थः ।॥३४॥ विनिकृत: वञ्चित: ।। २९ । क रिष्यतीति परिमा- | हरिराजाय वानरराजाय ॥३५ । उक्तं विवृणोति र्गणे साहाय्यं करिष्यति । ततःपरंभवतोरग्रे का |भिक्ष्विति ।। ३६ ॥ विपुलयशाः सर्वदेववरप्रसादेन शत्रुवार्तेतिभावः ।। ३० । बभाषे पुनरपीति | विशालकीर्तिः । कपिप्रवीरः सुग्रीवमपि नियन्तुं शेषः ।। । यथान्यायं दूतानुरूपं ॥ ३२ ॥ | समर्थः । अनेनभगवलाभ आचार्याधीनइत्युक्तं ।॥३७॥ ३१ अयं हृष्टः सन् यथा यथार्थ कथयते । यथार्थकथने |इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे हृष्टत्वं हेतुः । सीतापरिमार्गणं करिष्यतीति यथार्थ- | मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने चतुर्थः मेव । सोपि सुग्रीवः कृत्यवान् प्राप्तः जातः । तस्मात् | सगेः ।। ४ ।। कृतकृत्योसि ॥३३॥ हृष्टपदसूचितं विवृणोति-प्रस स० दर्शनमागताइतिबहुवचनंगौरवात् ॥ २८ ॥ स० वालिनेयेतद्देहलीदीपन्यायेनोभयत्रान्वेति ॥ २९ ॥ ति० यदेवं अतः परिमार्गणेसाहाय्यंकरिष्यतीत्यन्वयः ॥ ३० ॥ रामानु० अत्रेतिकरणैद्रष्टव्यं । राघव संप्राप्तोऽयंकपिर्मारुतात्मजः हृष्ट मद्वाक्यश्रवणात्संजातहर्षः । सोपि सुग्रीवोपि । कृत्यवानितियथावत्कथयते अतःकृतकृत्योसीतियोजना ॥ ति० सोपिखयाकृत्यवा नितियथाकथयतेतथाजाने एनंदेशंसंप्राप्तस्खंकृतकृत्योसीत्यर्थः । संप्राप्तः इहागतस्खंकृतकृत्यः सिद्धप्रयोजनोसि । एतेन नष्टा श्वदग्धरथन्यायेनद्वयोस्सख्यमेवद्वयोःकार्यसाधकंभवितेतिध्वनितं ॥ ३३ ॥ रामानु० हनुमदुक्तवाक्यस्याथाथ्र्यसमर्थयते प्रसन्नेति ॥ ३४ ॥ शि० हरिराजाय सुग्रीवायजगाम । “गत्यर्थकर्मणि-” इतिकर्मणिचतुर्थी ॥ ३५ ॥ ति० वानरं वानरस्येदं । आर्षोंऽण् ॥ ३६ ॥ स० किंचिद्यवधानात्कृतकृत्यवदित्युक्ति ॥ ३७ ॥ इतिचतुर्थस्सर्गः ॥ ४ ॥ [ पा०] १ क. छ. झ. ट. राज्याचविभ्रष्टः. २ क. ग. ड.-झ. ट. त्रस्तो. ३ ख. करिष्यतिहि. घ. करिष्यतिच ४ ड.-ट. साधुगच्छामः ग. सौम्यगच्छामः. ५ च. छ. ज. ल. ट. बुवन्तंधर्मझं८ छ. झ . ६ घ. . ७ क. ग. ह्यष्टच. ट. सुमहाप्राज्ञो. ९ ग. कृतकृत्यवान्प्रहृष्टः. १० ख. ड-ट, सशुभमतिः. क. ग. सशुभमुख २८ श्रीमद्वाल्मीकिरामायणम् । पञ्चमः सर्गः ॥ ५ ॥ [ किष्किन्धाकाण्डम् ४ हनुमता मलयस्थंसुग्रीवमेत्य स्वेनराघवयोः ऋत्श्यमूकप्रापणनिवेदनपूर्वकं सामस्त्येनराभवृत्तान्तनिवेदनम् ॥ १ ॥ सुग्रीवेण सहर्षमानुषवेषस्वीकारेण राममेत्य तंप्रति सप्रशंसनं स्वपाणिप्रसारणपूर्वकं मर्यादाबन्धाय तत्पाणिनास्वपाणिग्रह णप्रार्थना ॥ २ ॥ रामेण सुग्रीवपाणिग्रहणपूर्वकं तत्परिष्वङ्गः ॥ ३ ॥ रामसुग्रीवाभ्यामद्भिसाक्षिकं सख्यकरणम् ॥ ४ ॥ सुग्रीवेण स्ववृत्तान्तनिवेदनपूर्वकं वालिवर्धप्रार्थितेनरामेण तंप्रतितत्प्रतिज्ञानम् ॥ ५ ॥ ऋश्यमूकातु हनुमान्गत्वा तु मलयं गिरिम्। आचचक्षे तदा वीरौ कपिराजाय राघवौ ॥ १ ॥ अयं रामो महाप्राज्ञः संप्राप्तो दृढविक्रमः ।। लक्ष्मणेन सह भ्रात्रा रामोऽयं सत्यविक्रमः ॥ २ ॥ इक्ष्वाकूणां कुले जातो रामो दशरथात्मजः ॥ धर्मे निगदितश्चैव पितुर्निर्देशंपारगः ।। ३ ।। तैस्यास्य वसतोऽरण्ये नियतस्य महात्मनः ।। रावणेन हृता भार्या स त्वां शरणमागतः ।। ४ ।। राजसूयाश्वमेधैश्च वह्निर्येनाभितर्पितः । दक्षिणाश्च तथोत्सृष्टा गावः शतसहस्रशः ।। ५ ।। तपसा सत्यवाक्येन वसुधा येनै पालिता ।। स्त्रीहेतोस्तस्य पुत्रोऽयं रामस्त्वां शरणं गतः ॥ ६ ॥ भवता सख्यकामौ तौ भ्रातरौ रामलक्ष्मणौ ॥ प्रतिगृह्यार्चयस्खैतौ पूजनीयतमावुभौ ॥ ७ ॥ श्रुत्वा हनुमतो वाक्यं सुग्रीवो हृष्टमानसः ॥ भैयं च राघवाद्धोरं प्रजहौ विगतज्वरः ॥ ८ ॥ स कृत्वा मानुषं रूपं सुग्रीवः वगर्षभः ।। दर्शनीयतमो भूत्वा प्रीत्या प्रोवाच राघवम् ॥ ९ ॥ भवान्धर्मविनीतश्च विक्रान्तः सैर्ववत्सलः ॥ आख्याता वायुपुत्रेण तत्त्वतो मे भवदुणाः ॥ १० ॥ तन्मैवैष सत्कारो लाभचैवोत्तमः प्रभो ॥ यत्वमिच्छसि सौहार्द वानरेण मया सह ।। ११ ।। रोचते यदि वा सख्यं बाहुरेष प्रसारितः ॥ गृह्यतां पाणिना पाणिर्मर्यादा बध्यतां ध्रुवा । १२॥ एततु वचनं श्रुत्वा सुग्रीवेण सुभाषितम् ।। सै प्रहृष्टमना हँस्तं पीडयामास पाणिना ।। १३ ।। अथपापभीतस्यकर्मानुरूपंफलंदिशतोभगवतोपित्रस्त- | तत्रप्रतिष्ठाप्य सुग्रीवंतत्रानीतवानिति बोध्यम् ॥ १ ॥ आचार्यमुखाद्भगवदुणाञ्श्रुत्वा तदेकोपायनिष्ठासू अयं संप्राप्तः अयं रामः । रामः सत्यावक्रमः त्वच्छ च्यतेपञ्चमे-ऋश्यमूकात्वित्यादि । रामलक्ष्मणदर्श- | त्रुनिबर्हणक्ष्म इत्यर्थः ।। २ । निगदितः प्रसि नभीतःसुग्रीवः ऋश्यमूकादुत्प्लुत्य गहनं मलयाख्य- | द्वः ।। ३-८ । राघवं प्राप्येति शेषः ।। ९- ११ ।। मृश्यमूकपर्यन्तपर्वतं गतः । हनुमान् रामलक्ष्मणौ ! मर्यादा व्यवस्था ।। १२ । एतत्विति राम इति ति० अयंरामः मलयस्थसुग्रीवदृष्टिपथवार्तिलादेवंनिर्देशः । पुनराहादराद्रामोयमिति । शि० सत्यविक्रमः सत्याय सत्य परिपालनाय विक्रमः पादन्यासोयस्यस ॥ आरामः सर्वाभिरामदाता । अरामः अरं अतिप्रकाशं अमतिप्राष्ट्रोतिसः । अयंरामः अयं शापवशेनवालिनाप्रामुमशक्यंऋश्यमूकंसंप्राप्तः । श्लोकद्वयमेकान्वयि ॥ स० सत्यविक्रमः सति बलेसत्यपि अविक्रम इदानीमप्रदर्शितविक्रमः । भ्रात्रारामः भ्रातुः तवभ्रातुर्वालिनः आसम्यक् अरामोदुःखंयस्मात्सतथा संप्राप्तइत्यन्वयः ॥ २ ॥ स० धर्मे धर्मविषये । रामएवेतिनिगदितः लोकैः ॥ ति० धर्मे खसल्यपरिपालनरूपधर्मनिमित्तं । निगदितः प्रेरित पित्रेतिशेषः ॥ ३ ॥ ति० प्रगृह्य दर्शनाकाङ्किणोर्दर्शनंदखा । ती० प्रतिगृह्य प्रत्युद्भम्य ॥ ७ ॥ ती० वानरेण तिरश्चा । असमानेनेत्यर्थः ॥ ११ ॥ ति० धुवामर्यादा अनुछङ्कनीयोऽन्योन्यकार्यसंपादनविषयोनिश्चय । बध्यतां बुछद्याविचार्यप्रतिज्ञायतां [ पा० ] १ क.-ट. तंमलयं. २ च. हरिराजाय, ३ घ. शूरोयं. ४ ड.-ट. कारकः. ५ अयंश्लोकः झ. पाठे. तपसासत्यवाक्येनेतिश्लोकानन्तरंदृश्यते. ६ क. ग. रक्षसापहृता. ७ छ, झ. ट, तेन. ८ छ. झ. ट. रामोरण्यंसमागतः, क ९ च. ज-ट, प्रगृह्यचार्थयख. १० ख. स्वेमौ. ११ ड. छ. झ. ज. वानराधिप १२ भयंचराघवाद्धोरं. सकृत्वामानुषंरूपं. इत्यर्थद्वयं झ. पाठेनदृश्यते. क. ख. घ. ड. च. ज. ट. भयंस. १३ ग. ड च. ज अन. ट. वगाधिपः. १४ क. ग छ झ. ट. प्रीत्योवाचवच. १५ ग. छ. झ. ट. सुतपाः. क. सुनिय १६ ड. च. ज. छत्र सत्यविक्रमः, १७ च. तन्ममैवच. १८ डः ट. यदिमे, १९ क. डः ज. ल. ध्रुव• २० क. ड. छ ट. सुग्रीवस्य. २१ क. ख. घ, ड. छ, झ. ज. ट. संप्रहृष्ट. २२ क. ग. च. ज, पाणिं सर्गः ५] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । हँद्य सौहृदमालम्ब्य पर्यष्वजत पीडितम् ॥ १४ ॥ ततो हनूमान्संत्यज्य भिक्षुरूपमरिंदमः । काष्ठयोः स्खेन रूपेण जनयामास पावकम् ॥ १५ ॥ दीप्यमानं ततो वहिं पुष्पैरभ्यच्यै सत्कृतम् । तयोर्मध्येऽथ सुप्रीतो निंदधे सुसमाहितः ॥ १६ ॥ ततोऽयिं दीप्यमानं तौ चक्रतुश्च प्रदक्षिणम् । सुग्रीवो राघवचैव वयस्यत्वमुपागतौ ।। १७ ।। ततः सुग्रीतमनसौ तावुभौ हरिराघवौ ॥ अन्योन्यमभिवीक्षन्तौ न तृप्तिर्मुपजग्मतुः ।। १८ ।। त्वं वयस्योसि मे हृद्यो ह्येकं दुःखं सुखं च नौ । सुग्रीवो राघवं वाक्यमित्युवाच प्रहृष्टवत् ॥१९॥ ततः स पर्णबहुलां छित्त्वा शाखां सुपुष्पिताम् ॥ सालस्यास्तीये सुग्रीवो निषसाद सराघवः ॥२०॥ लक्ष्मणायाथ संहृष्टो हनुमान्एवगर्षभः । शाखां चन्दनवृक्षस्य ददौ परमपुष्पिताम् ।। २१ । ततः प्रहृष्टः सुग्रीवः श्लक्ष्णं मधुरया गिरा । प्रत्युवाच तदा रामं हर्षव्याकुललोचनः ।। २२ ।। अहं विनिकृतो रैम चरामीह भयार्दितः । हृतभार्यो वने त्रस्तो दुर्गमेतदुपाश्रितः ॥ २३ ॥ सोहं त्रस्तो वने भीतो वसाम्युद्धान्तचेतनः । वालिना निकृतो भ्रात्रा कृतवैरश्च राघव ॥ २४ ॥ वालिनो मे महाभाग भयार्तस्याभयं कुरु । कर्तुमर्हसि काकुत्स्थ भयं मे न भवेद्यथा ॥ २५ ॥ एवमुक्तस्तु तेजखी धर्मज्ञो धर्मवत्सलः । प्रत्यभाषत काकुत्स्थः सुग्रीवं प्रहसन्निव ॥ २६ ॥ उपकारफलं मित्रं विदितं मे महाकपे । वालिनं तं वधिष्यामि तव भायांपहारिणम् ।। २७ ।। अमोघाः सूर्यसंकाशा मैते निशिताः शराः । तस्मिन्वालिनि दुवृत्ते निपतिष्यन्ति वेगिताः ॥२८॥ कङ्कपत्रप्रैतिच्छन्ना महेन्द्राशनिसन्निभाः ॥ तीक्ष्णाग्रा ऋजुपर्वाणः सैरोषा भुजगा इव ॥ २९ ॥ तमद्य वालिनं पश्य क्रूरैराशीविषोपमैः । शरैर्विनिहतं भूमौ विकीर्णमिव पर्वतम् ॥ ३० ॥ शेषः ।। १३ । हृद्यमित्यधै । पीडितं दृढं ॥ १४ ॥ | त्वहुःखेन मम दुःखंभवतु त्वत्सुखेनममसुखंभवत्वि मर्यादा बध्यतामिति वदतः सुग्रीवस्याशयं विदित्वा- | त्यर्थः । अनेन परसाम्यापत्यभ्यर्थनंसूचितं ।। १९ ।। चरति--तत इति । भिक्षुरूपंसंत्यज्येत्यनेन सुग्रीव-| सराघव इत्यनेन एकासनत्वमुक्तं ।। २०- २१ ।। विश्वासार्थ “तौत्वयाप्राकृतेनैवगत्वाज्ञेयौ प्रवङ्गम” |प्रत्युवाच तदा राममिति पाठः ॥२२-२३॥ त्रस्त इतिदुक्तप्रकारेणपुनभिक्षुरूपेणैवतदन्तिकं गतइत्यव-|भीत: उत्तरोत्तरं भीतः । यद्वा वालित्रस्तोहमस्मिन्वने गम्यते । खेन रूपेण वानररूपेण । काष्ठयोः अरणि- | अभीतो वसामीत्यर्थः ।। २४ । अभयं भयाभावं भूतशमीकाष्ठयोः । सप्तम्यन्तंपदं ।। १५ । सत्कृतमि- | कुरु । आयैतिशयेनदाढ्ययपुनरुच्यते-कर्तुमित्यर्धे त्यभ्यच्र्येत्यस्यानुवादः । तयोः रामसुग्रीवयोः ॥१६॥ | न । मे भयं यथानभवेत्तथाकर्तुमर्हसीत्यन्वयः ॥२५॥ प्रदक्षिणंचक्रतुः अन्योन्यं पाणिंगृहीत्वेति शेषः । |प्रहसन्निव कियन्मात्रमेतदितिहसित्वा । इवशब्दो उपागतौ अन्निसाक्षिकमिति शेषः ।। १७ । अभिवी- | मन्दस्मितत्वे ।। २६-२८ । कङ्कपत्रप्रतिच्छन्ना क्षन्तौ अभिवीक्षमाणौ ।। १८ । एकं समानं । । कङ्कपत्रैर्बद्धाइयंर्थः ।। २९ । अद्य पश्यत्यनेन क्रिया ॥ १२ ॥ ती० काष्ठयोरितिसप्तम्यन्तं । अत्र हनुमतापावकोत्पादनंरामाभ्यनुज्ञयैव । अन्निसाक्षिकंलेहंकुर्वितिकबन्धेनोक्तत्वात् १५ ॥ ति० प्रहृष्टवत् प्रहृष्टस्सन् ॥ १९ ॥ ति० एतावत्पर्यन्तंसम्यग्विश्वासाभावात्सुग्रीवः पृथगासनस्थएवासीदितिज्ञायते । तदाह-ततस्सुपर्णेति ॥२०॥ ति० लक्ष्मणायविषादपरिहारार्थचन्दनशाखास्तरणदानं ॥२१॥ रामानु० त्रस्तः चकितः । अत्रस्तइतिवा ॥ २३ ॥ ति० अभयंकुरु अभयप्रतिज्ञांकुरु ॥ २५ ॥ सू० वालिसंहर्तुर्वाणस्यैकत्वेप्यनेकबाणसाध्यमहाकार्यकर्ते [पा० ] १ छ. झ. अ. ट. हृष्टः, २ ख. पूजितं. ३ छ. झ. ट. निदधौ. . निदधेस्स४ ट. मभिजग्मतु ५ क• डः ख. ग. –ट. हृद्योमे. ६ ग .-ज. ज. सुग्रीवंराघवो. ख. सुग्रीवोराघवचैवमूचतुस्तौप्रहृष्टवत्. ७ क. ग. ड.-ट सुपर्णबहुलां. ८ क.ख. ग. ड.- ट. भङ . ९ ड.-ट, हनूमान्मारुतात्मजः. १० ख. ततो. ११ ड. ज. अ. भ्रात्रा. १२ क ग.च.-ट, मगे. १३ क. ध. छ. परिच्छन्नाः. १४ ख. सरोषाइवपन्नगाः, १५ ड.-ट. तीक्ष्णैः. १६ च.झ. ट. प्रकीर्णमिवं. श्रीमद्वाल्मीकिरामायणम् । स तु तद्वचनं श्रुत्वा राघवस्यात्मनो हितम् । सुग्रीवः परमप्रीतः सुमहद्वाक्यमब्रवीत् ।। ३१ ।। तव प्रसादेन नृसिंह रौघव प्रियां च राज्यं च समापुयामहम् । तथा कुरु त्वं नरदेव वैरिणं यथा निहंस्यद्य रिपुं ममाग्रजम् ॥ ३२ ॥ सीताकपीन्द्रक्षणदाचराणां राजीवहेमज्वलनोपमानि । सुग्रीवरामप्रणयप्रसङ्गे वामानि नेत्राणि समं स्फुरन्ति ॥ ३३ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे पञ्चमः सर्गः ।। ५ ।। षष्ठः सर्गः ॥ ६ ॥ [ किष्किन्धाकाण्डम् ४ सुग्रीवेण रामंप्रति हनुमत्सकाशात्स्वस्यतदीयवृत्तान्तपरिज्ञाननिवेदनपूर्वकं सीतान्वेषणप्रतिज्ञानम् ॥ १ ॥ तथा गगने रावणेननीयमानायाःसीतायाः स्वैरवलोकननिवेदनेनसह स्वेषुतयासोत्तरीयस्वाभरणोत्सर्जननिवेदनपूर्वकं तदाभरणप्रदर्श नम् ॥ २ ॥ रामेण लक्ष्मणेनसह तदाभरणानांसीतासंबन्धित्वप्रत्यभिज्ञानेन परिदेवनपूर्वकं सुग्रीवंप्रतिरावणयाथात्म्य प्रश्नः ॥ ३ ॥ पुनरेवाब्रवीत्प्रीतो राघवं रघुनन्दनम् ।। १ ।। अयमाख्याति मे राम सैचिवी मत्रिसत्तमः । हनुमान्यन्निमित्तं त्वं निर्जनं वनमागतः ॥ २ ॥ लक्ष्मणेन सह भ्रात्रा वसतश्च वने तव ।। रक्षसाऽपहृता भार्या मैथिली जनकात्मजा ॥ ३ ॥ त्वया वियुक्ता रुदती लक्ष्मणेन च धीमता । अन्तरप्रेप्सुना तेन हेत्वा गृध्र जटायुषम् ।। [भर्यवियोगजं दुःखं प्रापितस्तेन रक्षसा ] ॥ ४ ॥ भार्यावियोगजं दुःखमचिरात्त्वं विमोक्ष्यसे । अहं तामानयिष्यामि नष्टां वेदैश्रुतीमिव ।। ५ ।। झाटित्यमुक्तं ।। ३०-३१ । कुरु यतखेल्यथेः । |श्रीमद्रामायणभूषणे मुक्ताहाराख्याने किष्किन्धाका वैरिणं रिपुमितिद्विरुक्तया वैरकृतंशात्रवं नतुजाये -|ण्डव्याख्याने पञ्चमः सर्गः ॥ ५ ॥ त्युक्त ॥ ३२ ॥ प्रसङ्गात्कविराह-सीतेति । सीतानेत्रं राजीवोपमं । वालिनेत्रं हेमोपमं । पिङ्गा - |. एवंरामेण वालिवधेप्रतिज्ञाते सुग्रीवेणापि रामका यैसिद्धिः प्रतिज्ञायते षष्ठ-पुनरेवेत्यादि । राघवमि क्षत्वात् । रावणनेत्राणि ज्वलनोपमानि । पुरुषस्य | ति नाम । सुग्रीव इति शेषः ॥ १ ॥ त्वं यन्निमित्तं घामनेत्रस्फुरणमनर्थकरं स्रियास्तु शोभनमिति नेमेि- | वनमागतः तदाख्याति स्म ।॥२॥ लक्ष्मणेनेत्यादिश्लो तिशास्त्रविदः ॥ ३३ ॥ इति श्रीगोविन्दराजविरचिते । कद्वयं । तेन पूर्वमविज्ञातेन ।। ३-४ । विमोक्ष्यसे खाद्वहत्वेनोक्तिः ॥२८॥ स० सीतायावामनेत्रस्फुरणं त्रिकालदर्शिनात्रऋषिणादृछैवोक्तमितिवक्तव्यं ॥३३॥ इतिपश्चमःसर्गः ॥५॥ स० राघवं रघुकुलोत्पन्न । रघूणां नन्दयतीतितथा तं ॥ १ ॥ रामानु० आख्याति आख्यातवान् । “ वर्तमानसामीप्ये वर्तमानवद्वा' इतिभूतेलट् । शि० मेसेवकोऽयंहनुमान् मे आख्याति ॥ २ ॥ ती० अन्तरप्रेप्सुना तवानवस्थानंप्रासुमिच्छता । वैदेही अपहृतेतिहनुमानाख्यातील्यब्रवीदितिपूर्वेणसंवन्धः ॥ ति० तेनरक्षसामैथिलीहृता । त्वंभार्यावियोगजदुःखंप्रापितइतिचाख्या तवान् ॥ स० अन्तरमवकाशं ॥४॥ ती० वेदश्रुतीमिव श्रूयतइतिश्रुतिरितिव्युत्पत्त्या श्रुतित्वंवेदशास्रसाधारणं । तद्वयावृत्त्यर्थ बेदश्रुतीमित्युक्तं । मधुकैटभाभ्यांपातालेगुसंवेदजातंमत्स्याकृतिर्हरिर्यथाऽऽनीतवान् तद्वत्सीतामानयिष्यामि आनेष्यामीत्यर्थ [पा०] १ ख. राघवस्यमनोहितं. २ . ड .-ट. परमंवाक्यं. ३ क.ख. ग. ड.-ट. वीर. ४ ड. च.ज. ज. निहन्म्यद्य . छ. झ. ट, नहिंस्यात्सपुनर्ममाग्रजं. ५ ख. मेवीर. झ. तेराम. ६ छ. झ. ट. सेवको . ७ ड. ज. ज. वैदेही. ८ छ.- ट. अन्तरं. ९ क. ग. गृध्रहला. १० इदमधे ड. छ, श. अ. ट, पाठघुद्रश्यते . ११ छ, झ. दुःखैनविरात्त्वं. १२ क. गा . घेदश्रुतिंयथा. झ. देवश्रुतीमिव सर्गः ६] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । रसातले वा वर्तन्तीं वर्तन्तीं वा नभस्तले । अहमानीय दास्यामि भार्यामरिंदम ॥ ६ ॥ तव इदं तथ्यं मम वचस्त्वमवेहि च राघव ॥ न शक्या सा जरयितुमपि सेन्दैः सुरासुरैः ।। ७ ।। तव भार्या महाबाहो भक्ष्यं विषकृतं यथा ॥ ८ ॥ त्यज शोकं महाबाहो तां कान्तामानयामि ते । अनुमानातु जानामि मैथिली सा न संशयः ॥९॥ हियमाणा मया दृष्टा रक्षसा क्रूरकर्मणा ।। क्रोशन्ती रामरामेति लक्ष्मणेति च विखरम् ।। स्फुरन्ती रावणस्याङ्के पन्नगेन्द्रवधूर्यथा ॥ १० ॥ आत्मना पञ्चमं मां हि दृष्टा शैलतटे स्थितम् ॥ उत्तरीयं तया त्यक्तं शुभान्याभरणानि च ॥११॥ तान्यस्माभिगृहीतानि निहितानि च राघव ॥ आनयिष्याम्यहं तानि प्रत्यभिज्ञातुमर्हसि ।। १२ ।। तमब्रवीत्ततो रामः सुग्रीवं प्रियवादिनम् । आनयस्व सखे शीघ्र किमर्थ विलम्बसे ॥ १३ ॥ एवमुक्तस्तु सुग्रीवः शैलस्य गहनां गुहाम् । प्रविवेश ततः शीघ्र राघवप्रियकाम्यया ॥ १४ ॥ उत्तरीयं गृहीत्वा तु शुभान्याभरणानि च ॥ इदं पश्येति रामाय दर्शयामास वानरः ॥ १५ ॥ ततो गृहीत्वा तद्वासः शुभान्याभरणानि च ॥ अभवद्वाष्पसंरुद्धो नीहारेणेव चन्द्रमाः ॥ १६ ॥ सीतालेहप्रवृत्तेन स तु बाष्पेण दूषितः ॥ हा प्रियेति रुदन्धैर्यमुत्सृज्य न्यपतत्क्षितौ ॥ १७ ॥ हृदि कृत्वा तु बहुशस्तमलंकारमुत्तमम् । निशश्वास भृशं सपों बिलस्थ इव रोषितः ।। १८ ।। अविच्छिन्नाश्रुवेगस्तु सौमित्रिं वीक्ष्य पार्श्वतः ॥ परिदेवयितुं दीनं रामः समुपचक्रमे ।। १९ ।। पश्य लक्ष्मण वैदेह्याँ संत्यक्तं हियमाणया । उत्तरीयमिदं भूमौ शरीरादूषणानि च ।। २० ।। शाद्वलिन्यां ध्रुवं भूम्यां सीतया ह्रियमाणया । उत्सृष्टं भूषणमिदं तथारूपं हि दृश्यते ॥ २१ ॥ त्यक्ष्यसि । नष्टां मधुकैटभापहृतां । वेदश्रुतीं श्रूयतइति | प्रत्यभिज्ञातुं स्मर्तु । उत्तरीयमाभर श्रुतिः शब्दः । वेदरूपश्रुतीमिव वेदगिरमिव । दीर्घ | णानि च उत्तरीयबद्धानीत्यर्थ ।। १५-१७ ।। आर्षः ।। ५ । वर्तन्तीं वर्तमानां ॥ ६ ॥ जरयितुं | अलंकारमिति जात्येकवचनं । रोषितः संजातरो आत्मसात्कर्तु । विषकृतं विषेण पकम् ।। ७ -८ ।॥ |षः ॥ १८ ॥ परिदेवयितुं प्रलपितुं । दीनमिति अनुमानात् योग्यतया । या दृष्टा सा मैथिली न | क्रियाविशेषणं ।। १९ । । शरीरात् अपनीयेति संशयः । अनुमानात्तजानामीत्यस्यैव विवरणमिद्-|शेषः ।। २० । अत्र शाद्वलशब्देन हरिततृणान्युच्य म् ।। ९- १० ॥ आत्मना मया पञ्चमम् ।। ११ । । न्ते । स्वार्थे वलजार्षः । तद्वत्यां भूमौ मृदुस्थले ति० देवस्य धर्मस्य ब्रह्मणश्च ज्ञानसाधनभूताश्रुतिःत्रयी तामिव ॥ ५ ॥ शि० ननुतस्याःस्थितिरेवनविज्ञायते इतिकथमानेष्यसी त्यत आह-रसातलइति ॥ ६ ॥ शि० जरयितुं गोपयितुमित्यर्थः ।॥ ७ ॥ क्षि० विषकृतं विषमिश्रितं ॥ शि० भार्या भार्याहरणं ॥ ८ ॥ रामानु० मैथिलीलयत्र इतिकरणंद्रष्टव्यं । ति० यादृष्टासामैथिलीत्यनुमानात् त्वद्भार्यात्वानुमापकाद्रामेल्या क्रोशालिङ्गात् जानामीत्यन्वयः । शि० अनुमानप्रकारस्तु-इयंनैतत्संबन्धिनी एतत्स्पर्शभीतत्वात् चण्डालस्पर्शभीतब्राह्मणवत् । इयंसीता निरन्तरंराममनस्कत्वातूयत्रैवंतत्रैवं । इयंराममनस्का असकृत्तत्प्रार्थनाबोधकशब्दवत्वात् शंभुवदिति ॥ ९ ॥ वि० आत्मनापञ्चमं मन्त्रिचतुष्टयसहितंमामित्यर्थ । स० आत्मनाखेनपञ्चमंपञ्चलखसंख्यापूरकंमांदृष्टेत्यनेन इतरेषांदर्शनकर्मत्वाभावे अस्यपञ्चखसंख्यापूरकखमेवनभवतीतिभाव ११ ॥ ती० निहितानि निगूढानि विधिवद्रक्षितानीत्यर्थः । ति० आनयि ध्यामि आनेष्यामि । दृष्टेत्यत्र प्रमाणप्रदर्शनमिदं ॥ १२ ॥ ति० गहनां दुष्प्रवेशां ॥ १४ ॥ ति० हाप्रियेतीलयत्रसंधिरार्षः । स० हाप्रिये तिरुदन्नितिच्छेदः । इतिशब्दोऽध्याहार्यः । प्रियेतिलक्ष्मणसंबोधनंवा । शि० बाष्पेणदूषितः व्याप्तः ॥ १७ ॥ ति० हृदीति प्रियासंबन्धेनप्रीत्यतिशयात् ॥ १ [ पा०] १ क. ग. च. जरयितुंसेन्दैरपि. २ ज. कान्तांतां. ३ छ. झ. ट. रौद्रकर्मणा. ४ ख. वधूरिव. ५ छ. झ. ट शैलतले. ६ ड. ज. अ. प्रियदर्शनं. ७ क. खंविलंबसे. ८ ज. प्रतिकाम्यया. ९ ड. गृहीत्वास. १० झ. ट. सतान्याभरणानिच ११ क• छ. झ. ट. वाससुतु. १२ छ.-ट, कृलास, १३ इ.-ट, प्रेक्ष्य. १४ ख. संत्यक्तवैदेह्या श्रीमद्वाल्मीकिरामायणम् । ८/एवमुक्तस्तु रामेण लक्ष्मणो वाक्यमब्रवीत् ॥ नाहं जानामि केयूरे नाहं जानामि कुण्डले । नूपुरे त्वभिजानामि नित्यं पादाभिवन्दनात् ॥ २२ ॥ ततंः स राघवो दीनः सुग्रीवमिदमब्रवीत् ।। २३ ॥ बूहि सुग्रीव कं देशं ह्रियन्ती लक्षिता त्वया ।। रक्षसा रौद्ररूपेण मम प्राणैः प्रिया प्रिया ॥ २४ ॥ क वा वसति तद्रक्षेो महद्यसनदं मम । यैन्निमित्तमहं सर्वान्नाशयिष्यामि राक्षसान् ।। २५ ।। हरता मैथिलीं येन मां च रोषयता भृशम् । आत्मनो जीवितान्ताय मृत्युद्वारमपावृतम् ॥ २६ ॥ मम दैयिततरा हृता वनन्ताद्रजनिचरेण विमथ्य येन सा । कथय मम रिपुं त्वैमद्य वै एवगपते यमसादनं नयामि ॥ २७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे षष्ठः सर्गः ।। ६ ।। सप्तमः सर्गः ॥ ७ । [ किष्किन्धाकाण्डम् ४ सुग्रीवेण रामंप्रति स्वस्यरावणकुलनिलयाद्यपरिज्ञाननिवेदनपूर्वकं सीतान्वेषणप्रतिज्ञानेन समाश्वासनम् ॥ १ ॥ सुग्रीव समाश्वासनविगतशोकेनरामेण सुग्रीवप्रशंसनपूर्वकं सशपथं वालिवधप्रतिज्ञानम् ॥ २ ॥ एवमुक्तस्तु सुग्रीवो रामेणार्तेन वानरः । अब्रवीत्प्राञ्जलिर्वाक्यं सबाष्पं बाष्पगद्दः ॥ १ ॥ न जाने निलयं तस्य सर्वथा पापरक्षसः ॥ सामथ्र्य विक्रमं वैऽपि दौष्कुलेयस्य वै कुलम् ॥ २ ॥ उत्सृष्टत्वात् तथारूपं अविकलरूपं दृश्यते ।। २१– | सप्तमे-एवमुक्त इत्यादि । बाष्पगद्द: रामबाष्प २३ । कं देशं कां दिशं प्रति । हियन्ती ह्रियमाणे- | दर्शनेन स्वयमपि बाष्पगद्वदः । एकं दुःखं सुखं च त्यर्थः । प्राणैः प्राणेभ्यः ॥२४॥ अपावृतं उद्धाटितं येन | नावेित्यस्य प्रथमोदाहरणमिदं ।। १ । दौष्कुलयस्य । तत्क वसतीत्यन्व ।। २५-२६ ॥ ममेति विषमवृ-|दुष्कुले भवोदौष्कुलेय । “दुष्कुलाढूकू ? ' इति ढक् । तं ।। २७ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रा- | तस्यपापरक्षसः परदारापहरणरूपपापकृतो राक्षसस्य। मायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्या- | निलयं वासस्थानं । सामथ्र्य शक्तिं । विक्रमं वा । रख्यानं षष्ठः सर्गः ॥ ६ ॥ । सर्वथा न जाने । किंचिदपि नजानामीत्यर्थः । नन्विदं वक्ष्यमाणेन विरुध्यते । वक्ष्यति वानरप्रेष एवमाभरणदर्शनव्याजेन चेतनस्य यादृच्छिकप्रा-| णावसरे –“ द्वीपस्तस्यापरे पारे शतयोजनमायत : । सङ्गिकसुकृतदर्शनेन तलाभत्वरा भगवत उच्यते | अगम्यो मानुषेर्देवैस्तं मार्गध्वं समन्ततः ।। सहि तिo नाहमिति ऊध्र्वदृष्टयापरस्त्रीत्वेनकदाप्यदर्शनादितिभावः ॥ २२ ॥ ती० कंदेशं अत्यन्तसंयोगेद्वितीया । कस्मिन्देशेल क्षितेत्यर्थः ॥ ति७ प्राणप्रिया प्राणेभ्योपीष्टा । प्राणसंबन्धस्यतदधीनत्वादितिभावः ॥ २४ ॥ ति० यन्निमित्तं प्रियापहारि स० महदितिभिन्न ॥ २५ रामानु० अस्मिन्सर्गान्तेममदयिततरेत्ययंश्लोकोबहुषुकोशेषुनदृश्यते ॥ २७ इति षष्ठःसर्गः ॥ ६ ॥ ति० नजानइति । सर्वप्रकारेणनजाने किंचिज्ज्ञानामीत्यर्थः । उत्तरत्रसीतान्वेषाणार्थहनुमदादिवानरप्रेषणसमये “सहिंदेश तुवध्यस्यरावणस्यदुरात्मनः । राक्षसाधिपतेर्वासः सहस्राक्षसमद्युतेः” इतिवचनेनरावणावासस्यसुग्रीवावगतत्वप्रतीतेरेवंव्याख्या तं ॥ ति० पापरक्षसः पापंकृतवतोरक्षसः । निलयं निलयस्थानं गुप्तवासस्थानं । सर्वथानजाने ।. नहीदृशंपापंकर्मकृत्वाराजधा न्यांवतुमर्हतीतिभावः । सामथ्र्य शौर्यादि । विक्रमं विशेषेणक्रामतिपादविक्षेपंकरोतियत्रतद्वासनगरं । दौष्कुलेयस्येत्यनेन रक्षः कुलजत्वंध्वनितं । एवेतिशेषः । वाशब्दस्त्वर्थे । अतएवलङ्काद्वीपंनिर्दिश्य “ सहिदेशस्तुवध्यस्य-'इतिहनुमदादिप्रेषण तज्जाने [ पा०] १ झ. ट. ततस्तुराघवोवाक्यं. २ छ. झ. अ. प्राणप्रियाहृता. ख. ग. ड. ट. प्राणप्रियाप्रिया. ३ ड. च. ज म. , ४ छ. झ. ट. धुवं. ५ छ, झ. ट. . ६ ग. घ. छ. झ. वनाद्रजनिचरेण. ७ क यन्निमित्तमिमान्सर्वान्दयिततमा छु, झ. ट. तमद्यवै. ८ क -ट. यमसंनिधिं. ९ ख, वाष्पगद्वदं. १० ज. चापि. ११ छ. वैकुलं सर्गः ७ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । संत्यं ते प्रतिजानामि त्यज शोकमरिन्दम । करिष्यामि तथा यत्रं यथा प्राप्यसि मैथिलीम् ॥३॥ रावणं सगणं हत्वा परितोष्यात्मपौरुषम् । तथाऽसि कर्ता नचिराद्यथा ग्रीतो भविष्यसि ॥ ४ ॥ अलं वैकब्यमालम्ब्य धैर्यमात्मगतं सर । त्वद्विधानामसदृशमीदृशं विद्धिं लाघवम् ॥ ५ ॥ ३३ देशस्तु वध्यस्य रावणस्य दुरात्मनः । राक्षसाधिपते- | पश्चात्तारया ज्ञातवानिति किंन विकल्प्यतइतिचेन्न । वर्वासः सहस्राक्षसमद्युतेः ? इति । तत्र हि रावणस्य |तारादर्शनात्प्रभृति कामपरवशेन सुग्रीवेण तारया निलयसामथ्र्यपराक्रमाः सुग्रीवेण स्पष्टमवगता इति | सह रामकार्यपर्यालोचनाप्रसत्तेः । गम्यते । सत्यं । तथापि स्वकार्ये प्रथमं प्रवर्तयितुमे- | सर्वथा नजानीयात् तदा सीताक्रोशादिना स्फुटमव वमुक्तवान्सुग्रीवः । अतएव “ बूहि सुग्रीव कं देशं गतांदिशंवदेव । यच कैश्चिदुक्तं । निलयं नजाना ह्रियन्ती लक्षिता त्वया ? इत्यस्यापि प्रतिवचनंनोक्त- |मीत्यस्य इदानींतद्वस्थानदेशं नजानामीत्यर्थइति । वान् । कथंगमनदेशमपिन जानीयात् । य एवमाह तन्न । सर्वात्मना रावणवृत्तान्तमपरिज्ञायकेियद्पित ह्रियमाणा मया दृष्टा' इति । न चैवमादावेव मित्र- | त्स्वरूपज्ञानं भवत्वितिात्पर्येण क वावसति तद्रक्ष द्रोहः कृतःस्यादिति वाच्यं । दूरदर्शिना सुग्रीवेणैवं | इतिपृष्टवन्तंप्रतिज्ञातांशमात्रमप्यनुक्त्वा इदानींतद् मनसि कृतं । यदि मया ‘रावणवृत्तान्तो मया ज्ञात' |वस्थानभूमेिं न जानामीत्युत्तरस्य छलल्वापत्तेः । इत्युक्तः स्यात् । तदातिव्यसनी रामोयं सीतान्वेषणे | तद्वासमात्रज्ञानेतद्भञ्जनेसस्वयमेवेहागमिष्यतीतिहेि प्रथमं मां प्रवर्तयेत् । तचायुक्तं । वानराणां वालिवशं- |रामाभिप्रायः । किंच इदानीं निलयापरिज्ञानेपि वद्त्वेनास्मद्धीनत्वाभावात् । कथंचित्केषांचिद्वशी- | सामथ्र्यपराक्रमौवा वक्तव्यौ स्यातां । इतरदिशः करणेपि रावणेनकृतसख्यो वाली चास्मन्मनोरथा- | प्रतेिवानराणांप्रेषणं तान्प्रति –“रावण:सहवैदेह्यामा नुरूपां प्रवृत्तिं कथंसहेत । तथा चोभयकार्यभङ्ग |र्गितव्यस्ततस्ततः ?' इतिवचनंच बहुकालविलम्बेन इत्यज्ञानमभिनीतवान्सुमति:सुग्रीवः । न चैवंसति | यत्रकुत्रापि सीतां स्थापयेत्तिष्ठद्वेतिसंगच्छते । एतेने वानरप्रेषणकालेिकसुग्रीववचनेन कथमिव रामोनाश-|दमपिनिरस्तं । सर्वथा सर्वप्रकारेणापितन्निलयंनजाः ङ्कतेति वाच्यं । तारोक्तलक्ष्मणवचनश्रवणेनरामस्यन |नामीतिविशिष्टाभावोर्थः । तथाचाग्रे केनचित्प्रकारेण शङ्कावकाशः । पूर्वमयंनजानाति पश्चात्तारावचनै- | तन्निलयज्ञानाविरोधइति । वानरान्प्रति यावन्मात्र ज्ञतवानितिरामस्यापिप्रतिपत्तिर्भवेत् । । एवं ह्याह |मुच्यतेतावत आदावपिवक्तव्यत्वात् । यदपि केनचि लक्ष्मणंप्रतिारा * शतकोटिसहस्राणि लङ्कायांकेि- | दुन्नीतं । संवत्सरपर्यन्तं सीतादु:खकरणाभावे राव लराक्षसाः । अयुतानिचषदत्रिंशत्सहस्राणि शतानि | पणकृतशिवपूजाफलं नभवेदितिदैवप्रतिबन्धवशात्त च । अहत्वा तांश्च दुर्धर्षात्राक्षसान्कामरूपिणः । दानीं सुग्रीवस्याज्ञानमिति । ततुच्छं । दृष्टे संभवत्य नशक्योरावणोहन्तुं येनसामैथिली हृता ? इत्यादि । | दृष्टकल्पनाया अन्याय्यत्वात् । सम्यक्च परदारध किंच कथंवालोकालोकपर्यन्तं पर्यटतस्तद्परिज्ञानं । |र्षणं शिवपूजाफलमिति तस्माद्यथोक्तएवाथेग्राह्य अतएवहेि रामबलपरीक्षासमये दुन्दुभ्यादिधर्षणक- |।। २-३ । सगणं सपरिवारं । रावणं हत्वा भवन्तं थनप्रसङ्गेश्वक्तव्यमपिरावणजयवृत्तान्तं नोक्तवान् । | परितोष्य आत्मपौरुषं तथाकर्तास्मि । यथा प्रीतोभ नन्वेवमिदानीं परमार्थतो न विजानातिसुग्रीवः । विष्यसीतिसंबन्धः ।। ४ । वैकुब्यं दैन्यं ।। ५ ।। कालिकसुग्रीववचसानविरोधः । शि० दौष्कुलेयस्येति । तत्कुलस्यदुष्कुलत्वंतुतन्मातूराक्षसीत्वेन । आकुलं चञ्चलचित्तत्वं तत्का रणंचेत्यर्थः ॥ २ ॥ ति० यद्यप्येतावज्जानामि तथापितदुपवर्णनंनिष्फलं । तावन्मात्रज्ञानेपितद्वधासंभवात् । कचिदुतेस्थिति संभवात् । एतावत्ववगम्यतामित्याह-सत्यंत्विति । ति० परितोष्यं भवतःपरितोषार्ह । आत्मनः सपरिवारस्यमम पौरुषं । अवलंब्येतिशेषः । स० अपरितोष्यं आत्मपौरुषंयस्यतंरावणं ॥ शि० आत्मपौरुषं सेनामित्यर्थः । परितोष्य संतोष्य ॥ ४ ॥ [ पा० ] १ क. ग. ड.-ट, सत्यंतु. २ क. ग. ड, च. झ. ज. ट. खद्विधानांनसदृशं ३ क बुद्धिलाघवं ड. छ ३४ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ मयाऽपि व्यसनं प्राप्त भयहरणजं महत् ॥ नै चाहमेवं शोचामि नै च धैर्यं परित्यजे ॥ ६ ॥ नॉहं तामनुशोचामि प्राकृतो वानरोपि सन् । महात्मा च विनीतश्च किं पुनर्धतिमान्भैवान् ॥७॥ बाष्पमापतितं धैर्यान्निग्रहीतुं त्वमर्हसि । मर्यादां सत्त्वयुक्तानां धृतिं नोत्स्रष्टुमर्हसि ॥ ८ ॥ व्यसने वाऽर्थकृच्छे वा भये वा जीवितान्तके ॥ विमृशन्वै खया बुद्धया धृतिमान्नावसीदति ॥९॥ बालिशस्तु नरो नित्यं वैक्रब्यं योऽनुवर्तते । स मज्जत्यवशः शोके भाराक्रान्तेव नौर्जले ॥ १० ॥ एषोञ्जलिर्मया बद्धः प्रणयात्वां प्रसादये । पौरुषं श्रय शोकस्य नान्तरं दातुमर्हसि ।। ११ ।। ये शोकमनुवर्तन्ते न तेषां विद्यते सुखम् ॥ तेजश्च क्षीयते तेषां न त्वं शोचितुमर्हसि ॥ १२ ॥ शोकेनाभिप्रपन्नस्य जीविते चापि संशयः । स शोकं त्यज राजेन्द्र धैर्यमाश्रय केवलम् ॥ १३ ॥ हितं वयस्यभावेन बूमि नोपदिशामि ते ॥ वयस्यतां पूजयन्मे न त्वं शोचितुमर्हसि ॥ १४॥ मधुरं सान्त्वितस्तेन सुग्रीवेण स राघवः । मुखमश्रुपरिकिन्नं वस्रान्तेन मार्जयत् ।। १५ ।। प्रकृतिस्थस्तु काकुत्स्थः सुग्रीववचनात्प्रभुः ॥ संपरिष्वज्य सुग्रीवमिदं वचनमब्रवीत् ।। १६ ।। कर्तव्यं यद्वयस्येन स्रिग्धेन च हितेन च ॥ अनुरूपं च युक्तं च कृतं सुग्रीव तंत्वया ।। १७ ।। एष च प्रकृतिस्थोऽहमनुनीतस्त्वया सखे । दुर्लभो हीदृशो बन्धुरस्मिन्काले विशेषतः ॥ १८ ॥ किंतु यत्रस्त्वया कार्यो मैथिल्याः परिमार्गणे ।। राक्षसस्य च रौद्रस्य रावणस्य दुरात्मनः ॥ १९ ॥ मया च यदनुष्ठेयं विस्रब्धेन तदुच्यताम् । वर्षाखिव च सुक्षेत्रे सर्व संपद्यते मयि ।। २० । । मया च यदिदं वाक्यमभिमानात्समीरितम् ॥ तत्वया हरिशार्दूल तत्त्वमित्युपधार्यताम् ॥ २१ ॥ अनृतं नोक्तपूर्व मे नच वक्ष्ये कदाचन । एतत्ते प्रतिजानामि सत्येनैव च ते शपे ॥ २२ ॥ ततः प्रहृष्टः सुग्रीवो वानरैः सचिवैः सह ।। राघवस्य वचः श्रुत्वा प्रतिज्ञातं विशेषतः ॥ २३ ॥ एवमेकान्तसैपृक्तौ ततस्तौ नरवानरौ उभावन्योन्यसंदृशं सुखं दुःखं प्रभाषताम् ।। २४ परित्यजे परित्यजामि ।। ६ । प्राकृतः हीनः । |।। १४ । प्रमार्जयत् । स्वार्थे णिच् । * अनित्यमा विनीतः वृद्वै:सुशिक्षितः ।। ७ । सत्त्वयुक्तानां व्यव -|गमशासन ? इत्यडभाव ।। १५-१६ । अनुरूपं सायवतां । * द्रव्यासुव्यवसायेषु सत्त्वमस्रीतुज- | मित्रत्वानुरूपं । युक्तं शोकनिवारणयोग्यं । कृतं न्तुषु ?' इत्यमरः । मर्यादां व्यवस्थारूपांधृतिं ।। ८ ॥ | उत्क्तमित्यर्थ ।। १७-१९ । विस्रब्धेन न्निग्धेन अर्थकृच्छे धननाशे ।। ९-१० । अन्तरं अवकाशं |॥ । अभिमानात् शौर्याभिमानात् । त्वय्यभि २० ॥ ११-१३ । ब्रमेि ब्रवीमि । वयस्यतां मित्रत्वं | मानाद्वा । तत्त्वं यथार्थे ।। २१-२३ । एकान्तसं ति० व्यसने इष्टवियोगजे । भये चोरव्याघ्रादिजे । जीवितान्तगे जीवितनाशप्रापके । विमृशन् प्रारब्धवेगमितिशेषः । ती० व्यसने विपदि । अर्थकृच्छे कार्यसंकटे ॥ ९ ॥ शि० पौरुषं खैकनिष्ठपरमपुरुषत्वंश्रय स्मरेत्यर्थः ॥११॥ ती० प्रकृतिस्थः खभावस्थः दुःखरहितइत्यर्थः ॥ १६ ॥ शि० स्निग्धेन तेहविशिष्टन । युक्तं युक्तिविशिष्टं ॥ ॥ ति० अस्मिन्काले व्यस १७ नकाले ॥ १८ ॥ ति० रावणस्य संहारेचेतिशेषः ॥ स० रावणस्यच परिमार्गणे ॥ ॥ ति० यदनुष्ठेयं तवेतिशेषः । १९ वर्षाखिवसुक्षेत्रे उसैबीजमितिशेषः । संपद्यते सफलंभविष्यतीत्यर्थः । शैघ्रयप्रत्यायनायवर्तमानप्रयोगः । स० विस्रब्धेन विश्व स्तेनमया यत्कर्तव्यंतदुच्यतां । अनन्तरंच वर्षासुतत्रापिचसुक्षेत्रे उसंयथासंपद्यते तथातवसर्वसंपद्यते ॥ २० ॥ ती० इदंवाक्यं [पा०] १ छ. झ. ट. भार्याविरहजं. २ छ. झ. ट. नाहमेवंहेि. ३ ग. छ. झ. ट. धैर्थेनच. ४ ग. अहंतावन्नशोचामि ड. अ. नाहंखमिवशोचामि. ५ छ. झ. ट. न्महान्. ६ ख. ग. घ. छ.-ट. जीवितान्तगे. ७ च. छ. झ. ज. ट. विमृशंश्च ८ क. ग. मोनुगच्छति. ९ क. ग. गन्तुमर्हसि. १० छ. झ. क्षयते. ११ ख. वापि १२ क. नोपदिशाम्यहं. १३ क प्रमार्जितं. ख. ममार्जतत्. १४ क. ग. मेखया. १५ क. ग. ड. च. छ. झ. उ. ट. तव. १६ छ. झ. ट. शपाम्यहं. क.- च ज. ज. शपामिते. १७ ज. हरिवानरौ, १८ क. ग. सदृशौ. १९ ख. ड. चसुखंदुःखमभाषतांसुसुखप्रत्यभाषतां . झ. अ. ट. . ज. । सर्गः ८] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । महानुभावस्य वचो निशम्य हरिर्नराणामृषभस्य तस्य । कृतं स मेने हरिवीरमुख्यस्तदा खकार्य हृदयेन विद्वान् ॥ २५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे सप्तमः सर्गः ।। ७ ।। ३५ अष्टमः सर्गः ८ ॥ रामेण सहैकशाखाऽसनगतेनसुग्रीवेण रामंप्रति स्वस्मिन्वालिकृतापकारनिवेदनपूर्वकमभययाचना तथा रामेण वालिवधप्रतिज्ञाने विस्तरेणभार्याहरणादिरूपवाल्यपकारनिवेदनेन तद्वधप्रार्थना ॥ २ ॥ रामेण सुग्रीवंप्रति वालिनासह तादृशविरोधकारणप्रश्नः ॥ ३ ॥ सुग्रीवेण तंप्रति तत्कथनोपक्रमः ॥ ४ ॥ परितुष्टस्तु सुग्रीवस्तेन वाक्येन वानरः ।। लक्ष्मणस्याग्रतो राममिदं वचनमब्रवीत् ।। १ ।। सर्वथाऽहमनुग्राह्यो देवतानामसंशयः । उपपन्नगुणोपेतः सख्खा यस्य भवान्मम ।। २ ।। शक्यं खलु भवेद्राम सहायेन त्वयाऽनघ ॥ सुरराज्यमपि प्रामुं स्वराज्यं किं पुनः प्रभो ।। ३ ।। सोहं सभाज्यौ बन्धूनां सुहृदां चैव राघव । यस्यान्निसाक्षिकै मित्रं लब्धं राघववंशजम् ॥ ४ ।। अहमप्यनुरूपस्ते वयस्यो ज्ञास्यसे शनैः ॥ नतु वतुं समर्थोऽहं खैयमात्मगतान्गुणान् ॥ ५ ॥ महात्मनां तु भूयिष्ठं त्वद्विधानां कृतात्मनाम् । निश्चला भवति प्रीतिधैर्यमात्मवतामिव ।। ६ ।। रजतं वा सुवर्ण वा वैस्राण्याभरणानि च । अविभक्तानि साधूनामवगच्छन्ति साधवः ॥ ७ ॥ आढ्यो वाऽपि दरिद्रो वा दुःखितः सुखितोपि वा। निर्दोषो वा सदोषो वा वयस्यः परमा गतिः ॥८ ।। धनत्यागः सुखत्यागो देहत्यागोपि वा पुनः । वयस्यार्थे प्रवर्तन्ते खेहं दृष्टा तथाविधम् ।। ९ ।। पृक्तौ एकान्ते रहसि संयुक्तौ एकान्तंनियतं यथा- | ऽभवं । यस्य मे भवान् सखाऽऽसीत् । कीदृशः सखा। तथा संयुक्तौवा । प्रभाषतां । व्यत्ययेन परस्मैपद-| उपपन्नगुणोपेतः राजयोग्यशौर्यवीर्यादिसर्वगुणोप मडभावश्च ।। २४-२५ । इति श्रीगोविन्दराजवि-| पन्नः ।। चतुश्चत्वारिंशत् २ । शक्यमित्यादि ॥ ३ ॥ रचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने किष्कि-|सभाज्यः पूज्यः ।। ४-५ । भूयिष्ठं अतिशयेन । न्धाकाण्डव्याख्यान्न सप्तमः सर्गः ।। ७ ।। आत्मवतां आत्मज्ञानिनां ।। ६ । साधूनां मित्राणां । साधवो मित्राणि ॥ ७-८ ।तथाविधं स्वरुन्नेहस अथ सुग्रीवस्य स्वशोकमूलविज्ञापनमष्टमे–परि- | दृशं रुन्नेहंदृष्टास्थितस्य वयस्यस्य वयस्यार्थे धनत्यागा तुष्ट इत्यादि । १ । देवतानामनुग्राह्यः दयनीयो-| दय:प्रवर्तन्तइतियोजना । अनया सुग्रीववचनभङ्गया वालिनंवधिष्यामीतिवाक्यं ॥ २१ ॥ ती० खकार्य वालिवधरूपकायें ॥ सर्गश्रुतिफलमुत्तंस्कान्दे–“रामसुग्रीवसँछापश्रुत्वा दुःखाद्विमुच्यते ?' इति ॥ २५ ॥ इतिसप्तमःसर्गः ॥ ७ ॥ ति० तेनवाक्येन अनृतंनोक्तपूर्वमेइत्यादिवाक्येन । स० तुष्टं तोषः । भावेक्तः । परि उपरतं तुष्टयस्यसपरितुष्टः । तुरप्यर्थे । तादृशोपि तेनरामेणवाक्येनहर्षितः । “ परिस्यात्सर्वतोभावइत्यारभ्य-दोषाख्यानेप्युपरमेव्याप्तौनिवसनेपिच ।” इति िवश्व ॥ १ ॥ शि० उपपन्नः खाभाविकसकलसंपत्तिविशिष्टः । गुणोपेतः सकलसदुणयुक्त ति० अनुरूपः योग्य ज्ञास्यसे आनुरूप्यमितिशेषः । नतुवतुंसमर्थः । “ आत्मप्रशंसामरणं ” इतिन्यायात् ॥ ५ ॥ ती० महात्मनां विमलान्तःकर णानां । आत्मवतां प्रशस्तबुद्धीनां । स० कृतात्मनां शिक्षितमनस्कानां ॥ ६ ॥ ती० अविभक्तानि स्वेनतुल्यानि ॥ ७ । [ पा० ] १ ख. ड. छ. झ. ज. ट. हरिर्तृपाणामधिपस्य २ ड. च. छ. झ. अ. ट. हर्षित ३ क. ग. ड. च. छ। झ. . ट. स्याग्रजंशूरमिदं. ज. स्याग्रतस्तत्त्वमिदं. ४ ड. च. छ. झ. ट. देवतानांनसंशयः. ५ छ. झ. ट. किमुतप्रभो । ६ छ. झ. खयि आत्मगतान्, ७ छ. झ. मात्मवतांवरा. ८ ड. च. झ. ट. शुभान्याभरणानिच. ९ ड.–आ. निर्दोषश्चस दोषश्च. क. ग, निर्दोषश्चाक्षमश्चैव. १० ड. च. छ. झ. अ. ट. देशत्यागोपिवाऽनघ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् तत्तथेत्यब्रवीद्रामः सुग्रीवं प्रियवादिनम् ॥ लक्ष्मणस्याग्रतो लक्ष्म्या वासवस्येव धीमतः ॥ १० ॥ ततो रामं स्थितं दृष्टा लक्ष्मणं च महाबलम् ॥ सुग्रीवः सर्वेतश्चक्षुर्वने लोलमपातयत् ॥ ११ ॥ स ददर्श ततः सालमविदूरे हरीश्वरः ॥ सुपुष्पमीषेत्पत्राढ्यं भ्रमरैरुपशोभितम् ॥ १२ ॥ तस्यैकां पर्णबहुलां भङ शाखां सुपुष्पिताम् ॥ सॉलस्यास्तीर्य सुग्रीवो निषसाद सराघवः ॥१३॥ तावासीनौ ततो दृष्ट्रा हनूमानपि लक्ष्मणम् ।। सालशाखां समुत्पाट्य विनीतमुपवेशयत् ॥ १४ ।। सुखोपविष्टं रॉमं तु प्रसन्नमुदधिं यथा ।। फैलपुष्पसमाकीर्णे तस्मिन्गिरिवरोत्तमे ॥ १५ ॥ ततः प्रहृष्टः सुग्रीवः श्लक्ष्णं मधुरया गिरा । उवाच प्रणयाद्रामं हर्षव्याकुलिताक्षरम् ॥ १६ ॥ अहं विनिकृतो भ्रात्रा चराम्येष भयार्दितः ।। ऋश्यमूकं गिरिवरं हृतभार्यः सुदुःखितः ॥ १७ ॥ सोहं त्रस्तो भये मस्रो वैसाम्युद्धान्तचेतनः । वालिना निकृतो भ्रात्रा कृतवैरश्च राघव ॥ १८ ॥ वालिनो मे भयार्तस्य सर्वलोकाभयंकर । ममापि त्वमनाथस्य प्रसादं कर्तुमर्हसि ॥ १९ ॥ एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मवत्सलः । प्रत्युवाच स काकुत्स्थः सुग्रीवं प्रहसन्निव ।। २० । उपकारफलं मित्रमपकारोरिलक्षणम् । अद्वैव तं हनिष्यामि तव भार्यापहारिणम् ।। २१ ।। इमे हि मे मैहावेगाः पत्रिणस्तिग्मतेजसः ॥ कार्तिकेयवनोद्भताः शरा हेमविभूषिताः ।। २२ ।। कङ्कपत्रप्रतिच्छन्ना महेन्द्राशनिसन्निभाः ॥ सुपर्वाणः सुतीक्ष्णाग्राः सरोषा भुजगा इव ॥ २३ ॥ भ्रातृसंज्ञममित्रं ते वॉलिनं कृतकिल्बिषम् । शरैर्विनिहतं पश्य विकीर्णमिव पर्वतम् ॥ २४ ॥ आवाभ्यामेवं वर्तितव्यमितिव्यवस्थाद्योत्यते ॥ ९ ॥ | गम्भीरमित्यर्थः ।। १५-१८ ।॥ हे सर्वलोकाभयं लक्ष्म्या कान्त्या वासवस्येव स्थितस्य लक्ष्मणस्याग्रत | कर । वालिनः सकाशात् भयार्तस्य मे ममापि अत्य इतिसंबन्धः । अनेनोक्तार्थे लक्ष्मणानुमतिद्योतिता | न्तभाग्यहीनस्यापि । प्रसादं कर्तुमर्हसि ।। १९ ।। ॥ १० ॥ स्थितं भूषणग्रहणकालात्प्रभृतितिष्ठन्तमि-| प्रहसन्निव पूर्वमेव प्रतिज्ञातेपि चापलातिशयात्पुन त्यर्थः । लोलंचक्षुरपातयदिति । समीचीनशाखाला-|प्रार्थयत इति मन्दस्मितवानित्यर्थः । २० । अरि भाथै सर्वत्रोन्मेषयामासेत्यर्थः ।। ११ । ईषत्पत्राढ्य-| लक्षणमित्यनन्तरं अत इत्युपस्कायै ॥ २१ ॥ पत्रिण मिति पलवप्रचुरमित्यर्थः ।। १२ । पर्णबहुलां पल्लव-| प्रशस्तपत्रिणः । तिग्मतेजसः क्रूरतेजसः । कार्तिके बहुलां ॥ १३ ॥ विनीतं । एकासने स्थितिमनङ्गीकु-| यवनोद्भताः शरवणोद्भताः । कङ्कपत्रप्रतिच्छन्ना र्वन्तमित्यर्थः । उपवेशयत् उपावेशयत् ॥ १४ ॥ | इति पत्रेिण इत्युक्तं विशेष्यते । महेन्द्रपदेनाशनेस्त सुखोपविष्टमित्यादिश्लोकद्वयमेकान्वयं । द्वितीयराम- | त्सन्निहितत्वातिशय उच्यते । इमे मे शराः महावे पद्मभिरामार्थकं प्रसन्नमुदधिं यथा तद्वत्प्रसन्ने । । गत्वादिविशिष्टाहि । अतः एतैः शरैर्वालिनं विनिह रामानु० लक्ष्मणः तेजोविशेषेणवासवसदृशइत्यर्थः ॥ १० ॥ स० ततः परदिने । अतोनपौनरुक्तयं ॥ ११ ॥ रामानु० आस्तीर्येति । पुनरासनप्रदानकथनेनायंपरेद्युर्तृत्तान्तइत्यवगम्यते ॥ १३ ॥ शि० गिरिवरोत्तमे गिरिवरस्योत्तमप्रदेशे । रामं ददर्शतिशेषः ॥ १५ ॥ रामानु० अत्रद्वितीयोरामशब्दोऽभिरामवचनः । क्रियाविशेषणंवा ॥ १५-१६ ॥ स० अहमिल्या दिपुनःपुनर्वचनं खप्रमेयदाढ्र्याय ॥ ति० अहंविनिकृतइतिपूर्वदिवसोक्तार्थस्मारणं तदर्थस्यावश्यानुष्ठेयत्वाभिप्रायेण ॥ १८ ॥ रामानु० सर्वलोकाभयंकर अतएवममाप्यभयंकर । वालिनोभयार्तस्यमेप्रसादंकर्तुमर्हसि । सखित्वेनमह्यविशेषत:प्रसादःकर्त व्यइत्यभिप्रायः । स० आपिनोभावः आपित्वं प्राप्तिरित्यर्थः । मम भमतया आपित्वंयस्य तंप्रसादं । मे मत्संबन्धिनोवालिन इतिवा ॥ १९ ॥ शि० कार्तिकेयवनोद्भताः स्कन्दोत्पत्तिभूमिकाननप्रादुर्भूतकाण्डकाः । एतेनतेषामभेद्यत्वंबोधितं । तदुद्भतश राणामभेद्यत्वेनप्रसिद्धत्वात् ॥ २२ ॥ ति० भ्रातरं अमित्रमप्येकोदरजन्ममात्रेणतथाव्यवहृतं । पश्य द्वित्रैर्दिवसैरितिशेषः ॥२४॥ [पा०] १ ड.-झ. ट. प्रियदर्शनं. अ. प्रियदर्शनः. २ क. च. ज. अ. त्पर्णाढ्यं. ३ ड ट. शाखांभ ४ क.-ट. रामस्यास्तीर्य. ५ च. ज. रामंतं. ६ ग. छ. झ. ट. सालपुष्पावसंकीर्णे. ७ क. ग.-ट. श्लक्ष्णयाशुभयागिरा ८ ग. चवराम्येव. ९ क. ग. ड. च. छ. झ. अ. ट, वनेसंभ्रान्तचेतनः. १० ख. वानरोत्तमं. ११ डः -ट. वधिष्यामि १२ च. झ. ट. महाभाग, १३ ड, ज. अ. इवपन्नगाः, १४ ड ट. वालिसंज्ञ. १५ ड ट. भ्रातरं । सर्गः ८ ] श्रीमद्वेोविन्दराजीयव्याख्यासमलंकृतम् । ३७ राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः । प्रहर्षमतुलं लेभे साधुसाध्विति चाब्रवीत् ।। २५ ।। राम शोकाभिभूतोऽहं शोकार्तानां भवान्गतिः ॥ वयस्यइति कृत्वा हि त्वय्यहं परिदेवये ।। २६ ।। त्वं हि पाणिप्रदानेन वयस्यो मेऽसिाक्षिकम् । कृतः प्रॉणैर्बहुमतः सैत्येनापि शपामि ते।। २७॥ वयस्यइति कृत्वा च विस्रब्धं प्रवदाम्यहम् ।। दुःखमन्तर्गतं यन्मे मनो हँरति नित्यशः ॥ २८ ॥ एतावदुक्त्वा वचनं बाष्पदूषितलोचनः । बाष्पोपहतया वाचा 'नीचैः शक्रोति भाषितुम् ॥२९॥ बाष्पवेगं तु सहसा नदीवेगमिवागतम् । धारयामास धैर्येण सुग्रीवो रामसन्निधौ ॥ ३० ॥ सन्निगृह्य तु तं बाष्पं प्रमृज्य नयने शुभे । विनिःश्वस्य च तेजस्वी राघवं वैक्यमब्रवीत्।। ३१ ।। पुराऽहं वालिना राम राज्यात्खादवरोपितः । परुषाणि च संश्राव्य निर्धतोसि बलीयसा ।। ३२॥ हृता भार्या च मे तेन प्राणेभ्योपि गरीयसी । सुहृदश्च मदीया ये संयता बन्धनेषु ते ।। ३३ ।। यतवांश्च सुदुष्टात्मा मद्विनाशाय राघव ॥ बहुशस्तत्प्रयुक्ताश्च वानरा निहता मया ॥ ३४ ॥ शङ्कया त्वेतया चेह दृष्टा त्वामपि राघव ॥ नोपसर्पम्यहं भीतो भये सर्वे हि बिभ्यति ।। ३५ ॥ केवलं हि सहाया मे हनुमत्प्रमुखास्त्विमे । अतोऽहं धारयाम्यद्य प्राणान्कृच्छूगतोपि सन् ॥ ३६ ॥ एते हि कपयः स्निग्धा मां रक्षन्ति समन्ततः॥ सह गच्छन्ति गन्तव्ये नित्यं तिष्ठन्ति चें स्थिते ३७ सङ्गेपस्त्वेष "ते राम किमुक्त्वा विस्तरं हि ते ।। स मे ज्येष्ठो रिपुभ्रता वाली विश्रुतपौरुषः ॥३८॥ तद्विनाशाद्धि मे दुःखं प्रनष्टं स्यादनन्तरम् ॥ सुखं मे जीवितं चैव तद्विनाशनिबन्धनम् ॥ ३९ ।। तंपश्येतिसंबन्ध ।। २२-२४ । वाहिनीपतिः | मन्येतेति भियाधारयामासेतिभावः ॥ ३०-३१ ।। । वानरसेनाधिपतिः ॥ २५ ॥ वयस्य इति । वयस्य | खाद्राज्यात् यौवराज्यात् । निधूतः निरस्तः ॥ ३२ ॥ इतिचेत्यर्थः । त्वयि त्वत्समीपे ॥ २६-२८ ॥ | बन्धनेषु कारागृहेषु ।। ३३-३४ । एतयाशङ्कया एतावदुक्त्वा पुराहं वालेिनेत्यादि वक्तुकामस्तदुपो-| वालिप्रयुक्तत्वशङ्कया । भीत:नोपसपमि नोपासर्प । द्वातत्वेन * दुःखमन्तर्गतं यन्मेमनो हरतिनित्यशः ? | भये भयनिमित्ते ।। ३५ । केवलं अद्वितीयंयथातथा इत्येतावदुक्त्वा । शक्तोति अशन्नोत् ।। २९ । राम-| ।। ३६। केवलत्वमुपपादयति--एतेहीति । गन्तव्ये । सन्निधाविति । मांप्रत्युपदिश्य खयंनशक्रोतीति रामो | मयिगच्छतीत्यर्थ ।। ३७ । संक्षेपइत्यादिद्वयं । ॥ २४ ॥ वि० दुःखातिशयात्पुनराह-रामेत्यादि । शोकार्तगतित्वाद्वयस्यलाच खयिपरिदेवनं ॥२६॥ ति० अवक्तव्यमपिव यस्यइतिकृखाविस्रब्धः विश्वस्तः । वदामि । क्षीणंकरोति ॥ २८ ॥ रामानु० अत्रपुनश्शब्दोऽध्याहर्तव्यः । एतावदुक्खा हरतेि वचनं “ रामशोकाभिभूतोऽहं इत्यारभ्य “ मनोहरतिनित्यश ' इत्येतदन्तंवचनजातंपुनरुक्त्वा ॥ २९ ॥ स० अवरोपितः अपहृताधिकारः । परुषाणि निष्ठुरवचांसि । संश्राव्य श्रावयिखा । निर्धतोस्मि ॥ ३२ ॥ रामानु० बन्धनेषु बध्यतेऽस्मिन्निति बन्धनंकारगारं ॥ ३३ ॥ रामानु० परमकारुणिकंखामपि ॥ ति० भये यत्किंचिद्रयप्राप्तौ । बिभ्यति सर्वतएवेतिशेषः ॥३५॥ शि० सः मद्वधविषयकयन्नवान् । अतएवरिपुः । वाली अस्तीतिशेषः ॥ ३८ ॥ रामानु० सख्यकरणादिना लब्धमपिसुखा दिकंनलब्धप्रायमितिभावः ॥ ति० यद्यपिभ्रातृनाशोदुःखाय । तथाप्यनन्तरं संप्रतिविद्यमानंमेदुःखं तद्विनाशेएवप्रमृष्ठस्यात् । [पा० 1 १ घ. वानराधिपः. २ घ. शोकाभितप्तोहं . ३ क. ख. ड.-ज. अ. साक्षिकः. ४ क. ग. च. ज. व्य . प्राणे:प्रियतमः. ५ क. ग. ड .-ट. सल्येनचशपाम्यहं. ख. घ. सल्येनापिशपाम्यहं. ६ ख .-ट. विस्रब्धः. ७ ड. छ.-ट तन्मे. ८ क. ख. दहति. ९ ग. ड. छ.-ट. बाष्पदूषितया. १० ख. नचशक्तोऽभिभाषितुं. ११ क. ख. ग. पुनरब्रवीत्। ड.-ट. पुनरूचिवान्. १२ क. ग. बहवः. १३ घ. सदोद्यताः. १४ झ. चास्थिते. १५ क. ड. छ. ज. झ. ट. मेराम १६ ख, बहुविस्तरैः, १७ छ. झ. ट, तद्विनाशेपि. ड. च. ज. ल. तद्विनाशेन, १८ ज. अ. दनन्तकं श्रीमद्वाल्मीकिरामायणम् । एष मे राम शोकान्तः शोकार्तेन निवेदितः।। दुःखितः सुखितो वाऽपिसख्युर्नित्यं सखा गतिः॥४०॥ श्रुत्वैतद्वचनं रामः सुग्रीवमिदमब्रवीत् ॥ किंनिमित्तमभूद्वैरं श्रोतुमिच्छामि तत्त्वतः ॥ ४१ ॥ सुखं हि कारणं श्रुत्वा वैरस्य तव वानर ॥ ऑनन्तर्य विधास्यामि संप्रधार्य बलाबलम् ।। ४२ ।। बेलवान्हि ममामर्षः श्रुत्वा त्वामवमानितम् । वैर्तते हृदयोत्कम्पी प्रावृङ्गेग इवाम्भसः ॥ ४३ ॥ हृष्टः कथय विस्रब्धो यावदारोप्यते धनुः ।। ष्टश्च हि मया बाणो निरस्तश्च रिपुस्तव ।। ४४ ॥ एवमुक्तस्तु सुग्रीवः काकुत्स्थेन महात्मना ॥ प्रहर्षमतुलं लेभे चतुर्भिः सह वानरैः ।। ४५ ।। ततः प्रहृष्टवदनः सुग्रीवो लक्ष्मणाग्रजे । वैरस्य कारणं तत्त्वमाख्यातुमुपचक्रमे ॥ ४६ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे अष्टमः सर्गः ॥ ८ ॥ १ घ नवमः सगः ॥ ९ ॥ [ किष्किन्धाकाण्डम् ४ दुन्दुभेरग्रजेन मायाविनाभ्रामयसुतेन स्त्रीनिमित्तकवैरादर्धरात्रेकिष्किन्धामेत्य युद्धाय वालिनःसमाह्वानम् ॥ १ ॥ किष्किन्धातो निर्गतयोर्वालिसुग्रीवयोरवलोकनेन भयादुहांप्रविष्टमायाविनि वालिना सुग्रीवंप्रति स्वागमनावधि गुहामुखे ऽवस्थाननियोजनपूर्वकमसुरवधाय गुहाप्रवेशः ॥ २ ॥ वत्सरान्तं वाल्यागमनप्रतीक्षया गुहाद्वारितिष्ठता तावद्वधि तदाग मनमपश्यता पश्यताच गुहामुखात्सफेनरुधिरधारानिस्सरणमुपशण्वताचासुरकण्ठकोलाहलं सुग्रीवेण वालिनोनिर्धननि धरणेन महत्याशिलया बिलद्वारपिधानेन तसै जलदानपूर्वकं किष्किन्धाप्रवेशः ॥ ३ ॥ बलान्मत्रिभीराज्येऽभिषेचितेन सुग्रीवेण रिपुहननपूर्वकं प्रत्यागतवतः कोपाद्भत्र्सयतोवालिनःप्रसादनाय तदभिवादनम् ॥ ४ ॥ [श्रयैतां राम यद्वत्तमादितःप्रभृति त्वया । यथा वैरं समुद्भदूतं यथा चाहं निराकृतः ] ॥ १ ॥ तद्विनाशाद्नन्तरं मे दुःखं प्रनष्टं स्यात् । मेसुखं मे-| वेगः प्रावृद्वेगः ।। ४३ । वालिवैरस्वल्पत्व आह जीवितं चैव तद्विनाशनिबन्धनमित्येषसङ्गेपइत्यन्वयः | ह्यष्ट इति । हृष्टइत्यनेन वालिहननानन्तरं शोकं ॥ ३८-४१ ॥ तव वैरस्य कारणं श्रुत्वा बलाबलं | माकुर्वित्यर्थः । क्रमेण तत्काले वक्ष्यत इत्यत्राह संप्रधार्य वैरकारणं वा वैरं वा बलवदिति विचार्य । | सृष्ट इति । यदा बाणो विसृष्टस्तदैव रिपुर्नष्ट इत्यवे आनन्तर्यम् अनन्तरम् । स्वार्थे घ्यञ् । तव सुखं | हीत्यर्थः ॥४-४५॥ लक्ष्मणाग्रज इति निमित्तस विधास्यामि । स्वल्पापराधेप्रबलवैरंतेनकृतंचेत्तमयैव | प्तमी । तन्निमित्तमित्यर्थः ।। ४६ । श्रीगोविन्दराज हत्वा तवसुखंविधास्यामि । अनल्पापराधेस्वल्पवैरंचे-| विरचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने त्समाधानमुखेन सुखं विधास्यामीतिभाव ॥ ४२ ॥ | किष्किन्धाकाण्डव्याख्याने अष्टमः सर्गः ।। ८ ।। अपराधस्वल्पत्वपक्ष आह-बलवानिति । प्रावृषि अपिरेवार्थे । तदेवाह-सुखमिति ॥ ३९ ॥ स० वैरं उभयोरितिशेषः ॥४१॥ रामानु० संप्रधार्य बलाबलंगुणदोषौविचा । आनन्तर्य अनन्तरप्राप्तकर्म । तवसुखंयथाभवतितथा विधास्यामिहि विधास्याम्येव । गर्हितमगर्हितंवा तवाभिमतंकरिष्या म्येवेत्यर्थः । ति० तवतेनवैरस्यकारणंध्रुखा युवयोर्बलाबलंचश्रुखा आनन्तर्यात् तदनन्तरोत्पन्नविमशत् । संप्रधार्य निश्चित्य हि निश्चयेन । तवसुखं त्वत्सुखसाधनंवालिवधं । विधास्यामि ॥ ४२ ॥ शि० अवमानितंश्रुत्वेत्यनेन तदपराधाभावेतंनहन्तास्मीति व्यञ्जितं । दारोप्यते आरोपयिष्यामि । सृष्टः विसृष्टः । रिपुर्निरस्तश्च । समुच्चयालङ्कारः व्यङ्गयातिशयोक्तिश्च तेनरामस्यमर्यादापालकत्वंव्यक्तं । अमर्षवर्धतइत्यनेन कोपोद्रममन्तरावधस्याशक्यत्वंसूचितं ॥ ४३ ॥ ति० याव ४४ ॥ स० विरसस्यभाव वैरस्यं तत्कारणं वैरस्यत्कारणंतदितिवा ॥ ४६ ॥ इत्यष्टमः सर्गः ॥ ८ ॥ [ पा०] एषरामसशोकान्तः. ख. ग. एषमेरामशोकान्निः. २ क. ग. घ. दुःखितोऽदुःखितो. ३ क. ग. डः छ-ट. श्रुत्वैतचवचो. ४ ड. ख. छ.-ट. आनन्तर्याद्विधास्यामि. ५ बलवान्वै. ६ क. घ.-ट. वर्धते. ज, अ. सृष्टवेद्धि. ८ ख. तस्मादाख्यातुं. ९ अयंश्लोकः घ. पाठे दृश्यते ७ क सर्गः ९] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । वाली नाम मम भ्राता ज्येष्ठः शत्रुनिघूदनः । पितुर्बहुमतो नित्यं ममापि च तथा पुरा ॥ २ ॥ पितर्युपरैतेऽस्माकं ज्येष्ठोऽयमिति मत्रिभिः ।। कपीनामीश्वरो राज्ये कृतः परमसंमतः ॥ ३ ॥ राज्यं प्रशासतस्तस्य पितृपैतामहं महत् । अहं सर्वेषु कालेषु प्रेष्यवत्स्थित प्रणतः ४ ॥ मायावी नाम तेजस्वी पूर्वजो दुन्दुभेः सुतः । तेन तस्य महद्वैरं स्वीकृतं विश्रुतं पुरा ॥ ५ ॥ स तु सुप्तजने रात्रौ किष्किन्धाद्वारमागतः ॥ नर्दति स्म सुसंरब्धो वालिनं चाहृयद्रणे ॥ ६ ॥ प्रसुप्तस्तु मम भ्राता नैर्दितं भैरवखनम् ॥ श्रुत्वा न ममृषे वाली निष्पपात जवात्तदा ॥ ७ ॥ स तु वै निःसृतः क्रोधात्तं हन्तुमसुरोत्तमम् ॥ वार्यमाणस्ततः स्त्रीभिर्मया च प्रणतात्मना ।। ८ ।। स तु निर्धय सैर्वान्नो निर्जगाम महाबलः । ततोऽहमपि सौहार्दान्निःसृतो वालिना सह ।। ९ ।। स तु मे भ्रातरं दृष्टा मां च दूरादवस्थितम् ॥ असुरो जातसंत्रासः प्रदुद्राव ततो भृशम् ॥ १० ॥ तमिन्द्रवति संत्रस्ते ह्यावां द्रुततरं गतौ । प्रकैौशश्च कृतो मार्गश्चन्द्रेणोद्वच्छता तदा ॥ ११ ॥ स तृणैरावृतं दुर्ग धरण्या विवरं महत् । प्रविवेशासुरो वेगादावामासाद्य विष्ठितौ ॥ १२ ॥ तं प्रविष्टं रिपुं दृष्टा बिलं रोषवशं गतः ॥ मामुवाच तैदा वाली वचनं क्षुभितेन्द्रियः ॥ १३ ॥ इह त्वं तिष्ठ सुग्रीव बिलद्वारि समाहितः । यॉवत्तत्र प्रविश्याहं निहन्मि संहंसा रिपुम् ॥ १४ ॥ मया'त्वेतद्वचः श्रुत्वा याचितः स परंतपः । शापयित्वा तुं मां पद्भद्यां प्रविवेश बिलं महत् ।। १५ ।। तस्य प्रविष्टस्य बिलं साग्रः संवत्सरो गतः । स्थितस्य च मम द्वारि स कैलो व्यत्यवर्तत ।। १६ ॥ अहं तु नष्टं ज्ञात्वा तं ज्ञेहादागतसंभ्रमः ॥ भ्रातरं नेच पश्यामि पापाशङ्किः च मे मनः ।। १७ ।। अथ वाल्यपराधवृत्तान्तो नवमे । वालीनामेत्यादि-|सुप्तजनः । अर्धरात्र इत्यर्थः ।। ६ । भैरवखनं षड्विंशतिश्लोकाः ॥१-२॥ अयं ज्येष्ठः अत: कपीना- | भैरवखनरूपं । नार्दतं गर्दितं ।॥७-१०॥ उद्च्छता मीश्वरइति राज्ये कृतः स्थापितः ।। ३ । पितृपैतामहं |उद्यमानेन ।। ११ । आसाद्य बिलद्वारमिति स्वपितुः ऋक्षरजसः पित्राब्रह्मणातस्मैदत्तत्वात् ॥ ४ ॥ | शेषः ।। १२-१४ । याचितः सहंप्रवेशनमिति दुन्दुभेः पूर्वजः अग्रजः । सुतः मयस्येति शेषः । |शेषः । पद्भयां स्वपदाभ्यां । * श्लाघहुङ्थाशपां वक्ष्यत्युत्तरकाण्डे मय : “मायावी प्रथमस्तात दुन्दु-| ज्ञीप्स्यमानं: 'इतिचतुर्थी ।। १५ । तस्यप्रविष्टस्य भिस्तदनन्तरः? इति । तेन मायाविना तस्य | तस्मिन्प्रविष्ट । साग्रः संपूर्ण: । स कालः संवत्सरः । वालिनः । स्त्रीकृतं स्त्रीनिमित्तं । महद्वैरमस्तीति पुरा | ममापि संवत्सरो गत इत्यर्थः ।। १६ । अहंतंनष्ट विश्रुतं ।। ५ । सुप्तजने सुप्तः जनोयमित्रात्र्यंशे स | ज्ञात्वा साग्रसंवत्सरमदृष्टंबुद्धा । रुन्नेहादागतसंभ्रमो ति० पितुः क्षेत्रिणः । मात्रैक्याचभ्रातृवंभीमार्जुनादिवत् ॥ स०पुरा कलहात् ॥२॥ ति०पितृपैतामहं आर्षत्वादुत्तरपदवृद्धिः ॥४॥ ति० मायावीयन्वर्थनाम । पूर्वज: ज्येष्ठः । स्त्रीकृतं स्रीनिमित्तं । अयमितिहासः कचित्पुराणेशोधनीयोबहुदर्शिभिः ॥५॥ ति० तृणैरावृतं छन्ने । विवरं बिलं । आसाद्य प्राप्य । विष्ठितौ स्थितैौ ॥ १२ ॥ स० क्षुभितेन्द्रियः परिवृत्तनेत्रादिः ॥ १३ ॥ ती० याचितः वालिनासहृबिलप्रवेशनमितिशेषः । शापयित्वातुमाँपश्यामिति बिलद्वार्येवतिष्ठामिनानुव्रजामीतिखपादस्पर्श नपूर्वकंशपर्थमयाकारयिखेत्यर्थः ॥१५॥ स० पापशङ्कि पापजन्यमरणशङ्कि । शि० पापशङ्कि पापात् पापिनोमायाविनः शङ्कते खभ्रातृकर्मकवर्धसंभावयतितच्छीलं । मेमनोजातमितिशेषः । अतएव तंभ्रातरंनष्टं हिंसितंज्ञात्वा लेहात् तद्विषयकातिप्रीतेर्हेतोः । [ पा०] १ क. ग. शत्रुनिबर्हणः. ख. शक्रनिघूदनः. २ क. ग. ड. च. छ. झ. श. ट. ममचापि. ३ छ. झ• ट रतेतस्मिन् ४ ड. परमसत्तमः. ५ झ. ट. वालिनःस्रीकृतंपुरा. ६ झ. ट. सुतेजने. ७ ड. झ. म. ट. नर्दती- ८ ख. निर्गत ९ क. ग. ड .-ट. तास्सर्वानिर्जगाम. १० ग. डः -ट. तदा. ११ छ. झ. ट. प्रकाशोपि. क.ङ. प्रकाशोहेि. १२ ज. तिष्ठतौ १३ ख. घ. ड. च. ज.-ट. ततो. १४ घ.-ट. तिष्ठाद्य. १५ क. ग. ड.-ट. यावदत्र. १६ क. ख. डः .--ट. समरे. १७ छ .-ट. समां. ख. ड. चमां. १८ ड.-ट, ततः. १९ छ. झ. ट. बिलंद्वारि. २० ख. घ. ज. कालोप्यत्यवर्तत. २१ क. ड. छ.-ट. तंज्ञात्वा . २२ क. ग. ड. छ.-ट. नप्रपश्यामि. ख. नहिपश्यामि. घ. तुनपश्यामि ४० श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ अथ दीर्घस्य कालस्य बिलात्तस्माद्विनिःसृतम् । सफेनं रुधिरं रक्तमहं दृष्टा सुदुःखितः ।। १८ ।। नर्दतामसुराणां च ध्वनिमें श्रोत्रमागतः ॥ निरस्तस्य च संग्रामे क्रोशैतो निःखनो गुरोः ॥ १९॥ अहं त्वगतो बुछद्या चिद्वैतैभ्रातरं हँतम् । पिधाय च बिलद्वारं शिलया गिरिमात्रया । शोकार्तश्चोदकै कृत्वा किष्किन्धामागतः सखे ॥ २० ॥ गूहमानस्य मे तत्त्वं यतो मत्रिभिः श्रुतम् । ततोऽहं तैः समागम्य संम्मतैरभिषेचितः ॥ २१ ॥ राज्यं प्रशासतस्तस्य न्यायतो मम राघव ॥ आजगाम रिपुं हत्वा वैली तमसुरोत्तमम् ।। २२ ।। अभिषिक्तं तु मां दृष्टा वैली संरक्तलोचनः । मदीयान्मत्रिणो बद्धा परुषं वाक्यमब्रवीत् ।। २३ ।। निग्रहेऽपि संमर्थस्य तं पापं प्रति राघव । न प्रावर्तत मे बुद्धितुिगौरवयत्रिता ॥ २४ ॥ हत्वा शत्रु स मे भ्राता प्रविवेश पुरं तदा ॥ मानयंस्तं महात्मानं यथावचाभ्यवादयम् ॥ २५ ॥ उँक्ताश्च नाशिषस्तेन संतुष्टनान्तरात्मना ॥ २६ ॥ नत्वा पादावहं तस्य मुकुटेनास्पृशं प्रभो ॥ अपि वैली मम क्रोधान्न प्रसादं चकार सः ॥ २७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे नवमः सर्गः ॥ ९ ॥ ऽभवं । भ्रातरं च न पश्यामि नापश्यं । ततः मे | प्रति निग्रहेसमर्थस्य प्रकृतिबलसंपन्नत्वादिति भावः । मनः । पापाशङ्कि तन्मरणाशङ्कि जातं ।। १७ ॥ | यत्रिता नियमिता ।। २४ । प्रविवेश पुरमित्युक्त्या रक्तं रक्तवर्ण ॥ १८-१९ ।। चिहै: मरणकालिक-| मत्रिबन्धनादिकं पुराद्वहिरिति ज्ञेयं ।। २५-२६ ।। स्वरैः ।। २० ॥ तत्त्वं यथार्थ । वालिमरणं गृहमान-| मम क्रोधात् मयि कोपात् ॥ २७।। इति श्रीगोविन्द् स्य प्रच्छाद्यत: । मे मत्तः । यत्रतः बहुयतेन । | राजविरचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने स्वविषयशापादिना श्रुतमासीत् ।। २१-२३ । पापं | केिष्किन्धाकाण्डव्याख्याने नवमःसर्गः ॥ ९ ॥ अज्ञानकृतमिति सान्त्वनेपि धिकरणात् पापिष्ठं । तं । आगतसंभ्रमः प्राप्तोद्वेगः आसमितिशेषः ॥ १७ ॥ वि० संग्रामेरतस्य निरतस्य । क्रोशतोपिगुरोःखनोनश्रोत्रमागतइत्यनुकर्ष ॥ ॥ ति० चिहैः बिलद्वारिरुधिरनिस्सरणासुरीयसंप्रामक्रोशनादिभिः । १९ ॥ ती० गिरिमात्रया पर्वतप्रमाणया भ्रातरंहतं अवगतः ज्ञातवान् । पिधाय राक्षसनिर्गमशङ्कया । स० अहंअवगतः कर्तरिक्तः ज्ञातवान् । गिरिमात्रया गिरिप्रमाणया । यद्यपि“टिड्राण-'इत्यादिनाटापोपवादकेनडीपाभवितव्यं । तथाप्यार्षलाट्टाप् । यद्वा नार्यमात्रच्प्रत्यय । किंतु“मात्रापरिच्छ दे”इत्यमरोत्तेः परिमाणवाचीमात्राशब्दः । अतोनपूर्वोक्तदोषः ॥ २० ॥ शि० तस्वं वालिवधं । यत्रतः अनेकविधोपायै । गृहमानस्य शञ्चाक्रमणादिशङ्कयागोपयमानस्य । मेमत्रिभिः अमात्यैः । श्रुतं तेषांसंनिधौमयाकथितमित्यर्थः । ततः तस्माद्धेतोः । समेतैः तैर्मत्रिभिः ॥ २१ अहमभिषेचितः ॥ शि० तत्परुषवाक्यादिनिरोधे ॥ स० मेममनिग्रहेसमर्थस्यापिवालिनः निग्रहे तंपापैमांप्रति तादृशीबुद्धिर्नप्रावर्तत । तत्रहेतुः भ्रातृगौरवेत्यादि । भ्राता ज्येष्ठभ्राताऽहं किंकनिष्ठभ्रातृबन्धनेनेतिभ्रातृ गौरवयन्त्रितासती नप्रावर्तत । एतेनसुग्रीवस्यवालिनिग्रहेसामथ्र्याभावात्कथंनिग्रहेचसमर्थस्येतिवचनमितिशङ्कापरास्ता ॥ २४ ॥ ति० उक्तानुवादपूर्वमवशिष्टव्यापारकथनं हत्वेत्यादि ॥ २५ ॥ ति० अपि तथापीत्यर्थः ॥ २७ ॥ इतिनवमःसर्गः ॥ ९ ॥ [ पा०] १ छ. झ. ट. दृष्टाततोहंभृशदुःखितः. २ छ. झ. अ. नरतस्यच. ३ ख. ध. च .-ट. क्रोशतोपिखनो. ४ ख गतं. ५ क.ङ.-ट. समेतैरभि. ६ ड. च. ज. अ. न्यायेन. ७क. ग. ड. छ. झ. अ. ट. दानवंसतुवानरः. ८क -ड. झ. अ ट. क्रोधात्संरक्त. ९ ग. ड. छ. झ. अ. ट. निग्रहेच. १० ड. समर्थेहेि. ११ क.-ट, भ्रातृगौरव. १२ ड.- अ. नोक्ताममाशि षस्तेन. च. ज. नोक्तामेचाशिषस्तेन. १३ छ. झ. ट. प्रहृष्टेन. १४ क. ग. राममम सर्गः १० ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । दुशमः सगाः ॥ १० ॥ ४१ सुग्रीवेण वालिनंप्रति राज्येस्वाभिषेचनस्य भ्रमान्मन्निकृतत्वनिवेदनपूर्वकं पुनाराज्यप्रत्यर्पणोत्तया सप्रणामं क्षमापणम् ॥ १ ॥ वालिना पौराद्यानयनेन तेषु स्वकृतशत्रुवधवृत्तान्ताभिधानपूर्वकं सुग्रीवेदोषारोपणेन क्रोधात्तस्य नगरान्निर्वासनम् ॥ २ ॥ एवं सुग्रीवेणोभयोवैरकारणंनिवेदितेनरामेण तंप्रति वालिवधप्रतिज्ञानेन समाश्वासनम् ॥ ३ ॥ ततः क्रोधसमाविष्ट संरब्धं तमुपागतम् । अहं प्रसादयांचक्रे भ्रातरं प्रियकाम्यया ॥ १ ॥ दिष्टयाऽसि कुशली प्राप्तो निहतश्च त्वया रिपुः। अनाथस्य हि मे नाथस्त्वमेकोऽनाथनन्दनः ॥२॥ इदं बहुशलाकं ते पूर्णचन्द्रमिवोदितम् ।। छत्रं सवालव्यजनं प्रतीच्छख मंयोद्यतम् ।। ३ ।। और्तश्चाथ बिलद्वारि स्थितः संवत्सरं नृप ।। छैष्टाऽहं शोणितं द्वारि बिलाचापि समुत्थितम्।। ४ ।। शोकंसंविग्रहृदयो भृशं व्याकुलितेन्द्रियः । अपिधाय बिलद्वारं शैलंशृङ्गेण तैत्तथा ॥ तस्माद्देशादपाक्रम्य किष्किन्धां प्राविशं पुनः ।। ५ ।। विषादात्विह मां दृष्टा पौरैर्मन्त्रिभिरेव च । अभिषिक्तो न कामेन तन्मे त्वं क्षन्तुमर्हसि ।। ६ । त्वमेव राजा मानार्हः सदा चाहं यथापुरम् ।। रौजंभावनियोगोऽयं मैंया त्वद्विरहात्कृतः ।। ७ ।। सामात्यपौरनगरं स्थितं निहतकण्टकम् । न्यासभूतमिदं राज्यं तव निर्यातयाम्यहम् ।। ८ ।। मा च रोषं कृथाः सौम्य मयि शत्रुनिबर्हण ॥ याचे त्वां शिरसा राजन्मया बद्धोऽयमञ्जलिः ॥९॥ बलादसि समागम्य मत्रिभिः पुरवासिभिः ।। राजभावे नियुक्तोऽहं शून्यदेशजिगीषया ॥ १० ॥ स्निग्धमेवं बुवाणं मां स तु निर्भत्र्य वानरः॥धिक्त्वामिति च मामुक्त्वा बहु तत्तदुवाच ह ॥११॥ अथवालिदोषदर्शनेनरामस्य दृढतररावालिवधप्रति-| त्वयादृष्टप्रकारेण । अपिधाय प्रच्छाद्य । प्राविशं । ॥५॥ ज्ञा दशमे-तत इत्यादि । १ । अनाथान् नन्द्य- | इह विषादादागतं मां दृष्टा । विषादात् राज्यनाश तीत्यनाथनन्दनः ।। २ । उद्यतं आर्पितं । प्रतीच्छ-| विषादात् ।। ६ । अहं यथापुरं पूर्ववद्युवराजोभवा स्व प्रतीच्छ ॥ ३ । संवत्सरं बिलद्वारिस्थितः । अहं | मीत्यर्थः । राजभावनियोग राजत्वेन राज्यशा च बिलद्वारिसमुत्थितंशोणितंदृष्टा आर्तश्चास्मि ॥४ ॥ | सनं ।। ७-९ । शून्यदेशजिगीषया राजशून्यदेश शोकसंविग्रहृद्यः शोककम्पितद्वदयः । तद्विलद्वारं तथा | वशीकरणेच्छया ।। १० ॥ तत् परुषभाषणं । अश्ली शि० क्रोधेनसमाविष्टं संयुक्तं । अतएवसंरब्धं क्रोधसूचकचेष्टावन्तं। हितकाम्यया खकल्याणवाञ्छया। अहंप्रसादयांचक्रे ॥१॥ स० दिष्टयेति प्राप्सेनेव निहतेनाप्यन्वेति ॥ २ ॥ ति० राजभावे राज्ये । अयंममनियोगः मत्रिभिस्खद्विरहात्कृतः । अमा त्यपौरसहितंनगरं निहतकण्टकं अराजखप्रयुक्तदोषरहितं । कर्तुमितिशेषः । तचेदंखदीयराज्यं मयिन्यासभूतंस्थितं । अहंतवनि यतयामिप्रत्यर्पयामि । मारोषंकृथाइल्यन्वयः ॥ ७-८ । रामानु० शून्यदेशजिगीषया देशस्यराजशशून्यखापनिनीषयेत्यर्थः । वि० शून्यदेशस्यराजहीनदेशस्ययापरेषांजिगीषातया तन्निवृत्तिहेतुना । “ मशकार्थोधूमः' इतिवदयंप्रयोगः । शून्यदेशजिगी षया । शून्येतिभावप्रधानं । शून्यत्वंददतीतिशून्यदाः तेचतेईशाश्चद्विषन्तोराजानः तजिगीषया तज्जयेच्छया । यद्वा शून्यो देशइतियाजिगीषा प्राप्तीच्छातया । जिरत्रप्राप्यर्थकोधनजितइत्यादिवत् । न्निग्धं लेहपूर्वे ॥ शि० शून्यदेशजिगीषया राज [ पा० ] १ ड. च. ज. अ. क्रोधसमायुक्तं. २ छ.-ट. हितकाम्यया. ३ ज. कुशलं . ४ ड. अ. दिष्टयासंनिहतोरिपुः च. ज. दिष्टयाचनिहतोरिपुः. ५ छ. झ. अ. ट. मयाधृतं. ६ झ. आर्तस्तस्य. ड.-ज. अ. ट. आर्तस्तत्र. ७ क. ख. ग ड.-ट. दृष्टाच. ८ ख. शोकसंरक्तनयनो. ९ क. पिधायच. १० ग. गिरिशशृङ्गेण. ११ क.ख. ड.-ट. तत्तदा. १२ ड.-ट क्षेतुंखमर्हसि. १३ क.-ड. छ.- ट. यथापुरा. १४ ड. छ .-ट. राजभावे. १५ ङ. छ.-ट. मम. १६ ड. चव. छ. झ ट, ममशत्रुनिघूदन. .-ट. विनिर्भत्स्यै. १८ ङ. बहुनातदुवाचह् १७ क. डः श्रीमंद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ प्रकृतीश्च समानीय मत्रिणश्चैव संमतान् ॥ मामाह सुहृदां मध्ये वाक्यं परमगर्हितम् ॥ १२ ॥ विदितं वो यथा रात्रौ मायावी स महासुरः । मां समाह्वयत क्रूरो युद्धकाङ्की सुंदुर्मतिः ॥ १३ ॥ तस्य तद्वचनं श्रुत्वा निःसृतोहं नृपालयात् ॥ अनुयातश्च मां तूर्णमयं भ्राता सुदारुणः ॥ १४ ।। स तु दृष्टव मां रात्रौ सद्वितीयं महाबलः । प्राद्रवद्रयसंत्रस्तो वीक्ष्यावां तैमनुदुतौ ।। १५ ।। अँनुद्रुतश्च वेगेन प्रविवेश महाबिलम् ।। १६ ।। तं प्रविष्टं विदित्वा तु सुघोरं सुमहद्विलम् । अयमुक्तोथ मे भ्राता मया तु क्रूरदर्शनः ॥ १७ ॥ अहत्वा नास्ति मे शक्तिः प्रतिगन्तुमितः पुरीम् । बिलद्वारि प्रतीक्ष त्वं यावदेनं निहन्म्यहम् ॥ १८ ॥ स्थितोयमिति मैत्वा तु प्रविष्टोहं दुरासदम् । 'तं च मे मार्गमाणस्य गतः संवत्सरस्तदा ।। १९ ।। स तु दृष्टो मया शत्रुरनिर्वेदाद्भयावहः । निहतश्च मया तत्र सोसुरो बन्धुभिः सह ॥ २० ॥ तैस्यास्यातु प्रवृत्तेन रुधिरौघेण तद्विलम् ॥ पूर्णमासीडुराक्रामं स्तनतस्तस्य भूतले । । २१ । सूदयित्वा तु तं शत्रु विक्रान्तं दुन्दुभेः सुतम्। निष्क्रामत्रैव पश्यामि बिलस्य पिहितं मुखम् ॥२२ ।। विक्रोशमानस्य तु मे सुग्रीवेति पुनः पुनः यदा प्रतिवचो नास्ति ततोऽहं भृशदुःखितः।।२३ पादप्रहारैस्तु मया बहुभिस्तद्विदारितम् । ततोऽहं तेन निष्क्रम्य पंथा पुंरमुपागतः ।। २४ ।। अंत्रानेनास्मि संरुद्धो राज्यं प्रेर्थियताऽऽत्मनः । सुग्रीवेण नृशंसेन विस्मृत्य भ्रातृसौहृदम् ॥ २५ ॥ एवमुक्त्वा तु मां तत्र वस्त्रेणैकेन वानरः । निर्वासियामास तदा वाली विगतसाध्वसः ।। २६ ।। तेनाहमपंविद्धश्च हृतदारश्च राघव ॥ तद्भयाच मेही कृत्स्रा क्रान्तेयं सवनार्णवा ।। २७ ॥ लतया विशिष्य नोक्तं ।। ११ । प्रकृतीरिति मामुद्दि-| बोध्यम् । “पूर्वजो दुन्दुभेःसुतः? इतिहिपूर्वमप्युतं । इय प्रकृत्यादीनाहेत्यर्थः ।। १२-१९ । अनिर्वेदात् | पिहितमिति हेतुगर्भ । पिहितत्वान्मुखं न पश्या अझेशात् ॥२०॥ भूतले भूविवरे । स्तनतः गर्जतः । तत् पूर्वोक्तं । तस्य बिलं स्तनतः तस्य आस्यात्प्रवृ मि ।। २२ । विक्रोशमानस्य आह्वयतः । “कुश तेन रुधिरौघेण पूर्णसत् दुराक्रममासीदितियोज-| आह्याने रोदने च ” इति धातुः ॥ २३ ॥ तत् ना ।। २१ । दुन्दुभेः सुतं भ्रातरमित्यर्थः । यद्वा | बिलं । विदारितं कचित्सरन्ध्रीकृतं । तेनपथा रन्ध्र नायं मायावी मयपुत्रः किंतु दुन्दुभिपुत्रोऽन्यइति । मार्गेण ।। २४ । अत्र बिले ।। २५-२६ । अपः रहितदेशकर्तृकोत्कर्षप्राप्तीच्छया । शत्र्वाक्रमणनिवारणायेत्यर्थः । १० । ति० आपुरा युद्धाकाह्नातिपूरकेणमया युद्धाकाङ्की महासुरःमायावी मांसमाह्वयत । तत् वोयुष्माकंविदितं ॥ १३ ॥ शि० दुरासदं असुरातिरितैःप्रवेष्टुमशक्यंविवरं । अहंप्रवि ष्टः ॥ १९ ॥ रामानु० भूतले भुवोऽधस्तले । “ अधस्खरूपयोरस्रीतलं'इत्यमरः । तत् प्रसिद्धं ॥ २१ ॥ ती० अत्रैकस्त च्छब्दःप्रसिद्धपरः ॥२२॥ स० “प्राचां'इतियोगविभागा“दूरादूतेच' इत्यादेवैकल्पिकत्वेननसुग्रीवेत्यत्रश्रतिसंप्रयुक्तप्रकृतिभा वः ॥ नास्ति नासीत् ॥ २३ ॥ ती० यथाशब्दोवाक्यालङ्कारे ॥ २४ ॥ शि० सर्वामहींक्रान्तवान् अस्मीतिशेषः । एतेन [ पा० ] १ झ. कुद्धो. २ क. छ. झ. ट. युद्धाकाही. ३ क. ख. छ. झ. ट. तदापुरा. ४ क.ख. छ. झ. ट. तद्राषितं घ. ड. च. ज. ज. तद्भाजितं. ५ ग. तूर्णभ्राताह्यष ६ ड ट. समुपागतौ. ख. ग. घ. समनुदुतौ. क. समभिद्रुतौ ७ क. ड ट. अभिदुतस्तु ८ क. ड.-ट, विवेशसमहाबिलं ९ ड.-ट, मखाहंप्रविष्टस्तु. १० क. ख. छ. इस अ. ट. तंमेमार्गयतस्तत्र. ११ ड.-ट. मयासद्यःससवैःसहबन्धुभिः. १२ छ. झ. तस्यैवच. १३ क. ड. छ. झ. ट विक्रान्तंतमहंसुखं. च. ज. विक्रामन्तंमहासुरं. ख. ग. बलिनंदुन्दुभेः. ड. अ. विक्रान्तंचमहासुरं. १४ च.-ट. निष्क्रामन्नेह १५ ख. ड. छ. झ. ट. यतः १६ ग. ड. च. ज. अ. बहुशस्तद्विदारितं. क. . बहुभिस्सविदारितः. छ. झ. ट. बहु भिःपरिपातितं. १७ ख. यन्नात. च. यथा. १८ ख च. ज. अ. पुनरुपागतः. क. पुनरिहागत तत्रानेन २० छ. झ. ट. मृगयतात्मनः. घ. ड. च. ज. अ. मार्गेयतात्मन २१ क. ड.-ट. तदानिर्वासयामास २२ छ. झ. ट, महींसर्वाकान्तवान्सवनार्णवां. ड, च. अ, महीसर्वा १९ क, ख. घ सर्गः ११ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ४३ ऋश्यमूकं गिरिवरं भार्याहरणदुःखितः । प्रविष्टोस्मि दुराधर्ष वालिनः कारणान्तरे ॥ २८ ॥ एतत्ते सर्वमाख्यातं वैरानुकथनं महत् । अनागसा मया प्राप्तं व्यसनं पश्य राघव ॥ २९ ॥ वैलिनस्तु भयार्तस्य सैर्वलोकाभयंकर । कर्तुमर्हसि मे वीर प्रसादं तस्य निग्रहात् ॥ ३० ॥ एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मसंहितम् । वचनं वतुमारेभे सुग्रीवं प्रहसन्निव ।। ३१ ।। अमोघाः सूर्यसंकाशा मैते निशिताः शराः । तस्मिन्वालिनि दुवृत्ते निपैतिष्यन्ति वेगिताः ॥३२ ।। यावत्तं नाभिपश्याभि तव भार्यापहारिणम् ॥ तावत्स जीवेत्पापात्मा वाली चारित्रदूषकः ॥३३ ।। आत्मानुमानात्पश्यामि मं त्वां शोकसागरे। त्वामहंतारयिष्यामि कामं प्राप्स्यसि पुष्कलम् ॥३४॥ तस्य तद्वचनं श्रुत्वा रौघवस्यात्मनो हितम् । सुग्रीवः परमप्रीतः सुमहद्वाक्यमब्रवीत् ।। ३५ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे दशमः सर्गः ।। १० ।। एकादशः सर्गः ॥ ११ ॥ सुग्रीवेण रामबलपरीक्षणाय वालिबलप्रकारकथनोपक्रम ॥ १ ॥ महिषाकृतिना दुन्दुभिनान्नामहासुरेण वीर्योत्सेका द्युद्धायवालिनः समाह्वानम् ॥ २ ॥ वालिना बाहुयुद्धेन तन्मारणपूर्वकं तद्भात्रस्य मतङ्गाश्रमपरिसरेवेगात्क्षेपणम् ॥ ३ ॥ दूरात्पतनवेगेन महिषमुखोदूतैरक्तबिन्दुभिराकीर्णे निजाश्रमे रुटेन मतङ्गमहर्षिणा वालिनस्तदीयानांच स्वाश्रमप्रवेश क्रमण प्राणवियोजनशैलीभवनप्रयोजकशापदानम् ॥ ४ ॥ सचिवमुखादृषिशापप्रकारं ज्ञातवतावालिना तदाप्रभृति ऋश्य मूकप्रवेशवर्जनम् ॥ ५ ॥ एवं वालिबलवर्णनेनसह तेनदुष्प्रवेशत्वादृश्यमूकस्य स्वेनशरणीकरणोक्तिपूर्वकं वालिवधे संदिहा नंसुग्रीवंप्रति लक्ष्मणेन रामेवालिवधशक्तिप्रत्यायकनिवेदनचोदना ॥ ६ ॥ सुग्रीवेण प्रत्यायकनिवेदितेनरामेण दुन्दुभिश रीरास्थ्नो निजपादाङ्गुष्ठेन दृशयोजनानन्तरदेशेक्षेपणम् ॥ ७ ॥ तावताप्यपरितुष्टनसुग्रीवेण सालसप्तकप्रदर्शनेन तेषुवालि बलप्रकारनिवेदनपूर्वकमेकबाणेनतेष्वेकतमविदारणस्य स्वप्रत्यायकत्वोक्ति रामस्य वचनं श्रुत्वा हर्षपौरुषवर्धनम् ॥ सुग्रीवः पूजयांचक्रे राघवं प्रशशंस च ।। १ ।। असंशयं प्रज्वलितैस्तीक्ष्णैर्मर्मातिगैः शरैः । त्वं दहेः कुपितो लोकान्युगान्त इव भास्करः ॥ २ ॥ विद्धः ताडितः ।। २७ ॥ कारणान्तरे मतङ्गशापनि-| राजविरचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने मित्तसति । वालिनो दुराधर्ष दुराक्रमं ॥ २८ ॥ | किष्किन्धाकाण्डव्याख्याने दशमः सर्ग ।। १० ।। वैरानुकथनं वैरकारणाख्यानं ।। २९ । वालिनइति पञ्चमी ॥३०-३३॥ आत्मानुमानात् “आत्मवत्स-| अथ सुग्रीवो वालिवधक्ष्मं रामबलं परीक्षितुका वेभूतानि' इतिन्यायादित्यर्थः । तारयिष्यामि शोक-| मस्तद्वलं दर्शयत्येकादशे-रामस्येत्यादि । पूजयां सागरादितिशेषः ।। ३४-३५ । इति श्रीगोविन्द्- | चक्रे अञ्जलिबन्धादिना । प्रशशंस तुष्टाव ॥ १-२ ।। निर्वासितेपिसुप्रीवेऽनेकविधविघातयत्रंकृतवानितिव्यक्तं । तेनतस्यमहानपराधोव्यञ्जितः ॥ २७ ॥ शि० प्रहसन्निव प्रहसन्नेव ॥ ३१ ॥ ति० चारित्रदूषकः निषिद्धानिषिद्धज्ञानवत्वेसतिजीवतोभ्रातुर्भार्यापहारात् । स० चारित्रं सदाचारः ॥ ३३ ॥ ती० पुष्कलं सर्व। पुष्कलं श्रेष्ठमित्यर्थः ॥ ति० आत्मानुमानात् अयंशोकाब्धिमग्रः रिपुहृतदारखातू मद्वत्इत्यनुमानं बाढं प्राप्स्यसि भायां पुष्कलं राज्यंच ॥ ३४ ॥ स० आत्मनोहितमिति रामदर्शनक्षणएव हितं खस्मैखसंबन्धिजनायचजातप्राय मितिषष्ठयास्पष्टयति । अन्यथा चतुर्थीयेतेतिज्ञेयं । यद्वा आत्मनाखेन ऊहितं एवंरामोवदिष्यतीतिर्कितंवचःश्रुत्वा ।। ३५ ।। इतिदशमः सर्गः ॥ १० स० युगान्ते प्रलये । दहेः । दहेदितिपाठे युष्मद्योगेपिप्रथमपुरुषः । “खैदेवशक्तयांगुणकर्मयोनौरेतस्त्वजायांकविरादधेऽज [ पा० ] १ ख. घ. वालिना २ झ. ट. वालिनश्च क. ख. छ. सर्वभूतभयापह. छ. झ. ट. सर्वलोकभयापह ४ क. छ. श. ट. मुक्तस्स ५ ख. धर्मवत्सल ६ ड. छ. ज. झ. ट. निशितामेशराइमे. क. ख. च. ज. ममे ७ क. ड. छ.-ट. पतिष्यन्तिरुषान्विताः. घ. पतिष्यन्तिरुतान्विताः. ८ क. ड.-ट. नहेिपश्येयं. ग. घ. नहेिपश्यामि ९. ग. तावज्जीवेत्सपापीयान्वाली. १० ड.-ट. मग्रस्त्वं. ११ छ. झ. ट. बाढं. ख. ड. च. ज. अन. सुखं. १२ ड. छ, झ ट. हर्षपैौरुषवर्धनं. क. ख. राघवस्यमनोहितं ४४ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ वालिनः पौरुषं यत्तद्यश्च वीर्य धृतिश्च या । तन्ममैकमनाः श्रुत्वा विधत्ख यदनन्तरम् ॥ ३ ॥ समुद्रात्पश्चिमात्पूर्व दक्षिणादपि चोत्तरम् ॥ क्रामत्यनुदिते सूर्ये वाली व्यपगतक्रमः ॥ ४ ॥ अग्राण्यारुह्य शैलानां शिखराणि महान्त्यपि ॥ ऊध्र्वमुत्क्षिप्य तरसा प्रतिगृह्णाति वीर्यवान् ।। ५ ।। बहवः सारवन्तश्च वनेषु विविधा द्रुमाः । वालिना तरसा भन्ना बेलं प्रथयताऽऽत्मनः ।। ६ ।। [३णु चापि रघुश्रेष्ठ विस्तरेण कथामिमाम्] ।। ७ ।। महिषो दुन्दुभिनाम कैलासशिखरप्रभः ।। [ यथा संनिहितः पापो वालिना क्रूरकर्मणा] ॥ ८ ॥ आसीन्महासुरः कश्चिदुन्दुभिर्नाम नामतः । बलं नागसहस्रस्य धारयामास वीर्यवान् ॥ ९ ॥ वीयेत्सेकेन दुष्टात्मा वरदानाच मोहितः । जगाम सुमहाकायः समुद्रं सरितां पतिम् ॥ १० ॥ ऊर्मिमन्तमतिक्रम्य सागरं रलसंचयम् । मह्य युद्धं प्रयच्छेति तमुवाच महाणेवम् ॥ ११ ॥ ततः समुद्रो धर्मात्मा समुत्थाय महाबलः ॥ अब्रवीद्वचनं राजन्नसुरं कालचोदितम् ॥ १२ ॥ समर्थो नासि ते दातुं युद्धं युद्धविशारद । श्रूयतां चैभिधास्यामि यस्ते युद्धं प्रदास्यति ॥ १३ ॥ शैलराजो महारण्ये तपस्विशरणं परम् । शङ्करश्वशुरो नाम्रा हिमवानिति विश्रुतः ॥ १४ ॥ गुंहाप्रस्रवणोपेतो बहुकन्दरनिर्दरः ॥ स समर्थस्तव प्रीतिमतुलां कर्तुमाहवे ।। १५ ।। तं भीत इति विज्ञाय समुद्रमसुरोत्तमः । हिमवद्वनमार्गच्छच्छरश्चापादिव च्युतः ।। १६ ।। ततस्तस्य "गिरेः श्रेता गैजेन्द्रविपुलाः शिलाः ॥ चिक्षेप बहुधा भूमौ दुन्दुभिर्विननाद च॥१७॥ ततः श्वेताम्बुदाकारः सौम्यः प्रीतिकराकृतिः । हिमवानब्रवीद्वाक्यं ख एव शिखरे स्थितः।। १८ ।। पौरुषं बलं । अनन्तरं यत्कर्तव्यं तद्विधत्स्व ॥ ३ ॥ | णीति । कंतुकानीवेति भावः ।। ५ । बहव इति । समुद्रादिति । “ ब्राहे मुहूर्त उत्थाय ?' इति ब्राह्म- | मक्षिकोत्सारणरीत्येति भावः । सारवन्त: स्थिरांश मुहूर्तस्य सन्ध्याकर्मकालत्वेन तस्मिनुत्थाय अनुदिते | वन्त: । “ सारोबलेस्थिरांशेच ? इत्यमरः ।। ६ ।। सूर्येसन्ध्याकर्मकरणार्थ पश्चिमात्समुद्रात्पूर्वसमुद्रं | कैलासशिखरप्रभः । तदाकार इत्यर्थः ।। ७९ ।। - दक्षिणात्समुद्रादुत्तरं समुद्रंचव्यपगतकुमःसन्क्रामति । इदं व्यक्तमुत्तरकाण्डे । तार:–“चतुभ्योंपिसमुद्रेभ्य वीर्योत्सेकेन वीर्यगर्वेण । दुष्टात्मा दुर्बुद्धिः । अति सन्ध्यामन्वास्यरावण । इमं मुहूर्तमायातिवाली पूर्वकालोनविवक्षित मुहूर्तकं ? ' इति । ननु कथं चतुष्र्वप्येकसन्ध्याक मेत्यर्थः ।। १०-११ । समुत्थाय पुरुषवेषेणो रणं । उच्यते । एकस्मिस्तटाकेपार्श्वभेदइव रुन्नानाच- | त्थाय ।। १२-१३ । परं तपस्विशरणं तपस्विनांपर मनाघ्र्यप्रदानजपानां कर्तु शक्यत्वात् ।। ४ । अप्रा- । मावासस्थानं । नित्यनपुंसकं ॥ ॥ प्ररुवणं १४ इतिवत्संभवति । विस्तृतंचैतत्प्राक् ॥ २ ॥ स० अनुभूतभ्रातृप्रभावस्यकपेर्ममचाल्पतोविज्ञसिंश्रुण्वितिभ्रातृपराक्रमंकथयति वालिनइति । पौरुषं शारीरबलं । ममसकाशात् । ति० वीर्यं परसंहारशक्तिः । धृतिः रणेधैर्य ॥ ३ ॥ रामानु० अनुदि तेसूर्येइत्युत्तरावधिरभिहितः । पूर्वावधिस्तु–“ब्राह्ममुहूर्तउत्थाय'इत्यनुष्टानाङ्गत्वेनविहितःकालः ॥ ४ ॥ ति० महिषः तदूप धरः ॥८॥ शि० नागसहस्रस्य गजसहस्रस्य ॥९॥ वि० समुद्रमतिक्रम्य अविगणय्य । तं तदधिष्ठातृदेवतां ।। स० रन्नानांसं चयोयस्मिन्सः । अथवा रन्नानिसंचीयन्तेऽनेनेतिरन्नसंचयस्तं ॥११॥ स० प्रीतिकराकृतिः नम्रतादिभिःप्रीतिकृदाकारः ॥ १८ ॥ [पा० ] १ क. ड, च. ज. ज. ट. तदनन्तरं. २ ख. घ. त्पूर्वात्. ३ ख. घ. चोत्तरात्. ४ छ. झ. ट. मुत्पात्य ५ क. बलंदर्शयतात्मनः. ज. बलजिज्ञासयात्मनः. ६ इदमधे ज. पाठेदृश्यते ७ ज. वीर्यवान्सुमहाबलः. ८ कुण्ड लितमिदमर्धद्वयं ज. पाठेदृश्यते. ९ क. ख. ग. झ. ट. सवीर्योत्सेकदुष्टात्मा. घ. सवीर्योत्सिक्तदुष्टात्मा१० क. ख. ग ड.-ट, मम. ११ झ. ठ. खभिधास्यामि. १२ छ. झ. ट. महाप्रस्रवणो. १३ ग. घ. ड. छ. ज. झ. ट. निर्शरः. १४ ख दातुमाहवे. छ. झ. ट. कर्तुमर्हति. १५ छ. झ. मागम्यशरः, १६ च. छ. ज. गिरेचैव. १७ झ. ट, गजेन्द्रप्रतिमाः च. ज. नरेन्द्रविपुलाः, १८ ग. ननादह. सर्गः ११ ] श्रीमद्रौविन्दराजीयव्याख्यासमलंकृतम् । ४५ हेष्टुमर्हसि मां न त्वं दुन्दुभे धर्मवत्सल ॥ रणकर्मखकुशलस्तैपखिशैरणं ह्यहम् ॥ १९ ॥ तैस्य तद्वचनं श्रुत्वा गिरिराजस्य धीमतः । उवाच दुन्दुभिर्वाक्यं रोषात्संरक्तलोचनः ॥ २० ॥ यदि युद्धेऽसमर्थस्त्वं मद्रयाद्वा निरुद्यमः ॥ तैमाचक्ष्व प्रदद्यान्मे योऽद्य युद्धं युयुत्सतः ॥ २१ ॥ हिमवानब्रवीद्वाक्यं श्रुत्वा वाक्यविशारदः । अनुक्तपूर्व धर्मात्मा क्रोधात्तमैसुरोत्तमम् ॥ २२ ॥ वाली नाम महाप्राज्ञः शक्रतुल्यपराक्रमः । अध्यास्ते वानरः श्रीमान्किष्किन्धामर्तुलप्रभाम् ॥२३॥ स समर्थो महाप्राज्ञस्तव युद्धविशारदः । द्वन्द्वयुद्धं महद्दातुं नमुचेरिव वासवः ।। २४ ।। तं शीघ्रमभिगच्छ त्वं यदि युद्धमिहेच्छसि ।। स हि दुर्धर्षणो नित्यं शूरः सैमरकर्मणि ॥ २५ ॥ श्रुत्वा हिमवतो वाक्यं क्रोधाविष्टः सदुन्दुभिः ॥जगामतां पुरीं तस्य किष्किन्धां वालिनस्तदा ॥२६॥ धारयन्माहिषं रूपं तीक्ष्णशृङ्गो भयावहः । प्रावृषीव महामेघस्तोयपूर्णो नभस्तले ॥ २७ ॥ ततस्तद्वारमार्गम्य किष्किन्धाया महाबलः । ननर्द कम्पयन्भूमिं दुन्दुभिदुन्दुभिर्यथा ॥ २८ ॥ सँमीपस्थान्दुमान्भञ्जन्वसुधां दारयन्खुरैः । विषाणेनोलिखन्दपत्तद्वारं द्विरदो यथा ।। २९ ।। अन्तःपुरगतो वाली श्रुत्वा शब्दममर्षणः ॥ निष्पपात सह स्त्रीभिस्ताराभिरिव चन्द्रमाः ॥ ३० ॥ मितं व्यक्ताक्षरपदं तमुवाचाथ दुन्दुभिम् ।। हरीणामीश्वरो वाली सर्वेषां वनचारिणाम् ।। ३१ ॥ किमर्थ नगरद्वारमिदं रुद्वा विनैर्दसि ।। दुन्दुभे विदितो मेऽसि रक्ष प्राणान्महाबल ।। ३२ ।। तस्य तद्वचनं श्रुत्वा वानरेन्द्रस्य धीमतः । उवाच दुन्दुभिर्वाक्यं रोषेत्संरक्तलोचनः ॥ ३३ ॥ नै त्वं स्त्रीसन्निधौ वीर वचनं वैतुमर्हसि । मम युद्धं यच्छाद्य ततो ज्ञास्यामि ते बलम् ॥ ३४ ॥ अथवा धारयिष्यामि क्रोधमद्य निशामिमाम् ॥ गृह्यतामुदयः खैरं कामभोगेषु वानर ।। ३५ ।। निरः । निर्दराः विदीर्णपाषाणरन्ध्राणि ॥१५-२० ॥|। मदातिरेकादितिभावः ॥ ३० ॥ सहस्रीभिरिति त्वं वा युद्धासमर्थो यदि यदि समर्थोपि मद्भयान्निरु-| व्यक्तान्यक्षराणियेषु तानि व्यक्ताक्षराणि पदानि द्यमः"। । उभयथापिनत्वांयोत्स्यामीत्यर्थ युयुत्सत स्मिन्कर्मणि तद्यक्ताक्षरपदमितिक्रियाविशेषणं योद्धमिच्छत ।। २१ । अनुक्तपूव इतःपूवकनाप्य - | .. ...... नुक्तवाक्यं । । ३१-३३ । स्रीस अतएवक्रोधात् ।। २२-२३ । दातुं वनचारिणां भल्लूकादी समर्थ इत्यन्वयः ।। २४-२७ । तद्दारं किष्किन्धा-| न्निधौ वचनं । स्त्रीजनभ्रामकंवचनमित्यर्थः ।। ३४ ।। द्वारं । विषाणेन उलिखन् उद्भिन्दन् ।। २८-२९ । । उद्यः सूर्योदयः । गृह्यतां अवधित्वेन गृह्यतां । ॥३५॥ स०शरणगन्तृत्वेनशरणवान् । अर्शआद्यच् । शरणागतइतियावत् । तपखिशरणइत्येकपदत्वेनकचित्पाठः ॥शि० तपखिशरणः तपखिनएवशरणानिरक्षकायस्यसोहमसि ॥ १९ ॥ ति० अनुक्तपूर्व इतःपूर्वेनोक्तःयुद्धदातायस्यतमसुरं । अनुक्तपूर्व अन्यं गच्छेतिकदाप्यनुत्तं । क्रोधआत्तः खीकृतोयेनसक्रोधात्तस्तं ॥२२॥ ति०एकस्सशब्दःप्रसिद्धपराक्रमार्थकः ॥२४॥ ति०मेविदितोसि मयाज्ञातबलोसि । अत:प्राणान्नक्षख ॥शि० विदितोसीत्यनेन तत्पराक्रमस्याल्पत्वंध्वनितं।॥३२॥ती० गृह्यतां अवधित्वेनगृह्यतां । सूर्योदयपर्यन्तंत्र्यादिभोगाननुभवेतिभावः ॥ ति० स्त्रीसमूहगतोयुद्धायनाहातव्यइतिस्मृत्वापक्षान्तरमाह--अथवेति ॥ ३५ ॥ [पा० ] १ ठ. स्तपखी. २ ड-ट. शरणोह्यहं. ३ ज, ततस्तद्वचनं. ४ ग. ड. झ. म. ट. क्रोधात्संरक्त. ज. क्रोधसंरक्त छ. क्रोधात्माक्रोधवत्सलः. क. कोपात्संरक्त. ५ घ. ममाचक्ष्व. ६ झ. ट. योहेि. ७ ट. मसुरेश्वरं. ८ ख. ड. छ.-ट. शक्रपुत्रः प्रतापवान्, ९ ख. ज. मतुलप्रभ १० छ. झ. अ. ट. सदातुंते. ११ क. च झ. ट. दुर्मर्षणो. १२ ड. च. ज. अ संग्रामकर्मणि. १३ ड.-ट. कोपाविष्ट . १४ क. ख. ड.--ट. वेषं. १५ क. ख. ड.-ञ्ज. ततस्तुद्वारं. १६ ट. मागल्य १७ क. ग. ड. च. ज.-ट. समीपजाम्. १८ क. ख. ड -ट. तमुवाचस. १९ छ. झ. ट. विनर्दसे. २० क. कोपात्संरक्त ख. घ-ट. क्रोधात्संरक्त. ग. क्रोधसंरक्त. २१ ख. ड. च. अ. किंत्वं. २२ क. ख. ड. च. अ. वतुमिच्छसि. २३ क. ख ना ४६ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ दीयतां संप्रदानं च परिष्वज्य च वानरान् ॥ सर्वशाखामृगेन्द्रस्त्वं संसादय सुहृज्जनान् ।। ३६ ।। सुद्वैष्टां कुरु किष्किन्धां कुरुष्वात्मसमं पुरे ॥ क्रीडख च सह स्त्रीभिरहं ते दर्पनाशनः ॥ ३७ ॥ यो हि मत्तं प्रमत्तं वा सुतं वा रहितं भृशम् ॥ हन्यात्स भ्रूणहा लोके त्वद्विधं मदमोहितम् ॥३८॥ स प्रहस्याब्रवीन्मन्दं क्रोधात्र्मसुरोत्तमम् । विसृज्य ताः स्त्रियः सवॉस्ताराप्रभृतिकास्तदा ॥३९ ।। मैत्तोऽयमिति मा मंस्था यद्यभीतोसि संयुगे ॥ मदीयं संप्रहारेऽस्मिन्वीरपानं समथ्र्यताम् । ४० ।। तमेवमुक्त्वा संकुद्धो मालामुत्क्षिप्य काञ्चनीम् । पित्रा दत्तां महेन्द्रेण युद्धाय व्यवतिष्ठत।॥४१॥ विषाणयोगृहीत्वा तं दुन्दुभिं गिरिसन्निभम् ॥ आविध्यत तदा वाली विनदन्कपिकुञ्जरः ॥ ४२ ॥ वाली व्यापातयाञ्चक्रे ननदं च महाखनम्।। श्रोत्राभ्यामथ रक्तं तु तस्य सुस्राव पात्यतः ॥४३ ।। तयोस्तु क्रोधसंरम्भात्परस्परजयैषिणोः ॥ युद्धं समभवद्धोरं दुन्दुभेर्वानरस्य च ॥ ४४ ॥ अयुध्यत तदा वाली शक्रतुल्यपराक्रमः ॥ मुष्टिभिर्जानुभिचैव शिलाभिः पादपैस्तथा ॥ ४५ ॥ परस्परं नतोस्तत्र वानरासुरयोस्तदा ।। औसीददसुरो युद्धे शक्रसूनुव्र्यवर्धत ।। ४६ ।। व्यापारवीर्यधैयैश्च परिक्षीणं पराक्रमैः ॥ तं तु दुन्दुभिर्मुत्पाट्य धरण्यामभ्यपातयत् ।। ४७ ॥ युद्धे प्राणहरे तस्मिन्निष्पिष्टो दुन्दुभिस्तदा ॥ [ स्रोतोभ्यो बहुरत्तं तु तस्य सुस्राव पात्यतः ॥ ] पपात च महाकायः क्षितौ पञ्चत्वमागतः ।। ४८ ।। [तैस्मिन्पञ्चत्वमापन्ने वाली क्रोधेन चान्वितः॥ तत्कायं लोष्टवत्क्षेसुमारब्धो वीर्यवांस्तदा ॥४९॥] संप्रदानं देयद्रव्यं । वानरान् बन्धून् । परिष्वज्य | कृतमिति मन्यतां। वीरपानंनाम युद्धोपक्रमे उत्साहव तेभ्यः संप्रदानं दीयतां । चरमकालदानंदीयतामि-|र्धनायवीरैःक्रियमाणं पानं ।॥४०॥ उत्क्षिप्यं अंसयो त्यर्थः । संसाद्य कंचिदपिकालंसंगच्छस्व । आत्म- | रुपरि विन्यस्य । एतत्काञ्चनमालाधारणकालेयःपुरो समं राजानमित्यर्थः । क्रीडख क्रीड । अद्येतिशेषः । |युद्धायागच्छति तस्यबलंसर्व तवैव भविष्यतीति महे दर्पनाशनः । पश्चादिति शेषः ।। ३६-३७ । मत्तं |न्द्रेण दत्तामित्यर्थः । व्यवतिष्ठत व्यवातिष्ठत ॥४१॥ मधुपानादिना मत्तं । प्रमत्तं अनवहितं । रहितं | आविध्यत अभ्रामयत् ।। ४२ । व्यापातयांचक्रे आयुधादिशून्यं । त्वद्विधं त्वामिवस्रीमध्यगतं । मद्-|भूमौपातयामास । अथ पात्यतः पात्यमानस्य श्रोत्रा मोहितं मदनमोहितं । यो हन्यात्सः धूणहा गर्भव- | भ्यांरक्तसुस्राव । श्रोत्रमूलविषाणपीडनादितिभावः धकृत् ॥ ३८ ॥ मन्दंप्रहस्य धर्मान्वितवाक्यत्वादिति |॥ ॥ क्रोधसंरम्भात् क्रोधवेगात् ।। ४४-४५ । ४३ भावः । ताः विसृज्याब्रवीत् ।। ३९ । संयुगे यद्य- | न्नतोः सतोः ।। ४६-४७ । प्राणहरे तस्मिन्युद्धे भीतोसि तदा अयं मत्त इति मा मंस्थाः । अयं मदः । | निष्पिष्टो दुन्दुभिः । पश्वत्वं भूतानां पृथग्भावं । अस्मिन् संप्रहारे युद्धे । वीरपानं समथ्यैतां वीरपानं ! मरणमिति यावत् । आगतः प्राप्तः । पपात ति० संसाधय आमन्त्रयख । ती०संप्रदानं युद्धं ॥ स० क्रीडखेतिपदव्यत्ययेन पुन:क्रीडांकुर्यामित्याशानाशासनीयेतिद्योल्यते ॥३६॥ ति० सुदृष्टां पुनर्दर्शनासंभवात् । आत्मसमं पुत्रादिकं ॥ ३७ । रामानु० मदमोहितं स्त्रीभोगार्थमधुपानमदादितिकर्त व्यतामूढं ।॥२८॥ स० व्यापादयाञ्चक्रे संहृतवान् । एष्यन्निश्चयेनेयमुक्तिः। यद्वा व्यापादनं पाश्चात्यपादपूर्वकंयापनं ॥४३॥ ति० हीनः हीनबलः ॥४६॥ ति० उद्यम्य हस्ताभ्यामूध्वीकृत्य । उत्साद्येतिपाठे उत्पाटितविषाणंकृत्वेत्यर्थः ॥४७॥ स्रोतोभ्यः ति० [पा०] १ घ.-ट• ससाधयसुहृज्जनं. २ क. ध. च. ज. अ. सुहृष्टां. ३ छ. झ. भमंवा. घ. स्त्रीभोगरहितं. ख सुसंवाव्यथितं. ४ झ. ट. मसुरेश्वरं. ५ इ. च. ज. . मत्तोहमिति. ६ क. ख. ड. च. ज. अ. विनर्दन् ८ ड. च. ज. अ. बहुसुस्राव. ९ ग. आविध्यत. १० घ. ततो. ११ क ज. अ. ट. आसीद्दीनोसुरो झ. आसीद्धीनोसुरो. १२ ख. परिक्षीणपराक्रमं. १३ झः मुद्यम्य. १४ इदमर्ध क. ग. घ. छ. झ. ट. पाठेषुदृश्यते १५ छ. झ. महाबाहुः. १६ अयंश्लोकः ख. पाठेदृश्यते सर्गः ११ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ४७ तं तोलयित्वा बाहुभ्यां गतसत्त्वमैचेतनम् । चिक्षेप बैलवान्वाली वेगेनैकेन योजनम् । तस्य वेगप्रविद्धस्य वैक्रात्क्षतजबिन्दवः । प्रपेतुर्मारुतोत्क्षिप्ता मतङ्गस्याश्रमं प्रति ।। ५१ ।। तान्दृष्टा पतितांस्तस्य मुनिः शोणितविपुषः । कुंद्धस्तत्र महाभागश्चिन्तयामास को न्वयम् ॥५२॥ येनाहं सहसा स्पृष्टः शोणितेन दुरात्मना । कोयं दुरात्मा दुबुद्धिरकृतात्मा च बालिशः ॥ ५३ ॥ इत्युक्त्वाथ विनिष्क्रम्य ददर्श मुनिपुङ्गवः ॥ महिषं पर्वताकारं गतासुं पतितं भुवि ॥ ५४ ।। स तु विज्ञाय तपसा वानरेण कृतं हि तत् । उत्ससर्ज मैहाशापं क्षेप्तारं वालिनं प्रति ॥ ५५ ॥ इह तेनाप्रवेष्टव्यं प्रविष्टस्य वधो भवेत् । वनं मैत्संश्रयं येन दूषितं रुधिरस्रवैः । संभैग्राः पादपाश्चमे क्षिपतेहासुरीं तनुम् ॥ ५६ ॥ संमन्ताद्योजनं पूर्णमाश्रमं मामकं यदि । आगमिष्यति दुबुद्धिव्येत्तं स नभविष्यति ।। ५७ ।। ये चैपि सचिवास्तस्य संश्रिता मामकं वैनम् । न च तैरिह वस्तव्यं श्रुत्वा यान्तु यथासुखम् ॥ ५८ ॥ यैदि तेपीह तिष्ठन्ति शपिष्ये तानपि धुवम् । वनेऽस्मिन्मामके नित्यं पुत्रवत्परिरक्षिते । पत्राडुरविनाशाय फलमूलाभवाय च ।। ५९ ।। दिवसश्चाँस्य मर्यादा यं द्रष्टा श्धोसि वानरम् । बहुवर्षसहस्राणि स वै शैलो भविष्यति ।। ६० ।। ततस्ते वानराः श्रुत्वा गिरं मुनिसमीरिताम् । निश्चक्रमुर्वनात्तस्मात्तान्दृष्टा वालिरब्रवीत् ।। ६१ ।। किं भवन्तः समस्ताश्च मतङ्गवनवासिनः ॥ मत्समीपमनुप्राप्ता अपि स्वस्ति वनौकसाम् ।। ६२ ।। ततस्ते कारणं सर्वं तैदा शापं च वालिनः । शशंसुर्वानराः सर्वे वालिने हेममालिने ॥ ६३ ।। ॥ ४८-४९ । तोलयित्वा चालयित्वा । एकेनव- | तपोमाहात्म्येन ।। ५५ ॥ अप्रवेष्टव्यं न प्रवेष्टव्यमिः गेन एकप्रयत्रेन ।। ५० । वेगप्रविद्धस्य वेगेनक्षि- | त्यर्थः । संभम्रा इति । आसुरींतनुमिह क्षिपतेत्यन्वय प्तस्य ।। ५१ । शोणितविपुष इति पुंलिङ्गत्वमार्ष । । ५६ । स नभविष्यति नश्यतीत्यर्थः ।। ५७ ।। तत्र शोणितबिन्दुविषये । क्रुद्धः:सन् कोन्वयमिति |तस्य वालिनः ।। । अस्मिन्वने पत्राङ्करविना ५८ चिन्तयामास ।। ५२ ॥ कोन्वयमित्येतद्विवृणोति - | शाय फलमूलाभवायच यदीहतिष्ठन्तीत्यन्वयः ॥५९॥ येनेति । स्पृष्टः अन्तर्भावितण्यर्थः । दुरात्मा दुःस्व- | अस्य शापस्य । एकोयं दिवसो मर्यादा । श्वः परेद्युः । भावः । अतएव दुर्बुद्धिः । अकृतात्मा अवशीकृता- | यं द्रष्टास्मि सः शैलो भविष्यति ।। ६० । गिरं शापं न्तःकरण: । बालिशः मूर्खः ॥ । |॥ ६१ । वनौकसां वानरेभ्य ॥ ६२ । ५३-५४ तपस्सा कारण नासादिद्वारेभ्यः ॥ ४८ ॥ ति० तोलयित्वा हस्तग्रहणेनभारंज्ञाखा । योजनंतावडूरं । शि० एकेन अल्पेन । वेगेन योजनंचि क्षेप ॥ ५० ॥ ति० तस्यविपुषःकर्तारं कोन्वयमितिचिन्तयामास । स० विपुषइतिषष्ठी । तत्संबन्धिनः तान्बिन्दून् । यद्वा बिन्दवोत्रकिञ्चिद्धनाः । विपुषस्खल्पीयांसः ॥ ५२ ॥ ति० शापमेवहेतूपन्यासपूर्वमाह-वनेइति । फलाद्यभावाय तन्नाशाय । [ पा० ] १ ख. सतोलयित्वा. २ क. मचेतसं. ३ ख. ग. च.-ट. वेगवान्वाली. ४ क. मुखात्क्षतज. ५ तान्छे त्यर्धानन्तरं क. ड. व. ज. पाठेषु. मतङ्गश्चमहाप्राज्ञःकुद्धःकस्येतिचाब्रवीत्.. इत्यर्धदृश्यते. ६ ख. ड.-ट. स्तत्र. ७ ठ ट. कुद्धस्तस्य. ८ ख. ग. येनायमाश्रमस्पृष्टः. ९ . ग. सबालिशः. १० छ. झ. ट. इत्युक्त्वास. क. ड. चव. ज. अ . इत्युक्त्वाच. ख. इत्युक्त्वाथाभि. ११ क -ट. ददृशेमुनिसत्तमः. १२ ख. वानरेन्द्रकृतंमहत्. ड. च.ज.ज. वानरेन्द्रकृतंहेि छ. वानरेणहतंहेि. १३ ग. तदाशापं १४ छ. झ. ट. वानरं १५ ग. मत्संश्रितं. ड. ज. अ. महत्खर्क. १६ छ. झ. ट क्षिपतापादपाश्चमेसंभन्नाश्चासुरीं. १७ क. ड. च. ज. ल. क्षिपताह्यासुरीं. १८ छ. झ. ट. समन्तादाश्रमंपूर्णयोजनं. १९ ग ड. छ. झ. अ. ट. आक्रमिष्यति. २० क. ख. ड.-ट, चास्यसचिवाःकेचित्तू. २१ अ. यदि. २२ छ. झ. ट. तेपिवायदि ड. च.ज. अ. यदितेचेह. २३ ख. ग. त्परिपालिते. २४ क. ग. छ. झ, अ. ट, श्राद्य. ड. च. ज. श्चात्र. २५ ङ. छ. झ. ट, तथा ४८ श्रीमद्वाल्मीकिरामायणम् । एतच्छुत्वा तदा वाली वचनं वानरेरितम् । सै महर्षि तैदासाद्य याचते स्म कृताञ्जलिः ॥ ६४ । । महर्षिस्तमनादृत्य विवेशाश्रमं तँदा ॥ शॉपधारणभीतस्तु वाली विह्वलतां गतः ।। ६५ ॥ ततः शापभयाद्रीत ऋश्यमूकं महागिरिम् । प्रवेष्टुं नेच्छति हरिद्रष्टुं वापि नरेश्वर ॥ ६६ ॥ तस्याप्रवेशं ज्ञात्वाऽहमिदं राम महावनम् । विचरामि सहामात्यो विषादेन विवर्जितः ॥ ६७ ।। एषोस्थिनिचयस्तस्य दुन्दुभेः संप्रकाशते । वीर्योत्सेकान्निरस्तस्य गिरिकूटोपमो महान् ॥ ६८ ।। इमे च विपुलाः सालाः सप्त शाखावलम्बिनः । यत्रैकं घटते वाली निष्पत्रयितुमोजसा ॥ ६९ । । एतदस्यासमं वीर्य मया राम प्रैकीर्तितम् । कथं तं वालिनं हन्तुं समरे शक्ष्यसे नृप ।। ७० ।। तथा युवाणं सुग्रीवं प्रहसँलुक्ष्मणोऽब्रवीत् । कस्मिन्कर्मणि निवृत्ते श्रद्दध्या वालिनो वैधम्॥७१॥ तमुवाचाथ सुग्रीवः सप्त सालानिमान्पुरा ॥ एवमेकैकशो वाली विव्याधाथ स चासकृत् ॥ ७२ ॥ रॉमोपि दारयेदेषां बाणेनैकेन चेहुँमम् । वालिनं निहतं मन्ये दृष्टा रामस्य विक्रमम् ॥ ७३ ॥ हतस्य महिषस्यास्थि पादेनैकेन लक्ष्मण । उद्यम्याथ प्रक्षिपेचेत्तरसा द्वे धनुःशते ।। ।। ७४ दुन्दुभिपतनं ।। ६३-६४ । विह्वलतां गत इति । |धनुप्रैहणाभावेपि लीलार्थं धनुरस्तीतिध्येयम् जगामेतिशेषः ॥ ६५-६७ । अस्थिनिचयः शुष्क - |।। ६९-७० । कस्मिन्निति । मुहूर्तेनचतु:समुद्रग कायइतियावत् ॥ ६८ । विपुलाः स्थूलाः । शाखाव- |मने उत्क्षिप्तपर्वतशिखरग्रहणे दुन्दुभिकायोत्क्षेपणे लम्बिनः लम्बितशाखाः । शाखावृतत्वेन दुइँयलक्ष्या | सालभेदनेवेत्यर्थः ।। ७१ । पुरा वाली इमान् सप्त इत्यर्थः । यत्र सालेषु एकं सालं । ओजसा नतुध- | सालान् । विव्याध । अथच अनन्तरमपि । एवमे नुषा । निष्पत्रयितुं निर्गतशरपत्रकर्तु। घटते शक्रोति। कैकशः असकृद्विव्याधेतियोजना । यद्वा सवाली एकंसालंभित्त्वा शरोनिष्पत्रं यथातथा वृक्षान्तरास- | एवंविधानिमान्सप्त सालान् एकैकशः पुरा विव्याध । क्तमूलंगच्छति तथावेढुंसमर्थइत्यर्थः । धनुर्विना केव | अनन्तरमप्यसकृद्विव्या । एषां मध्ये एकं दुमं लबाणेन एकंसालंविध्यतीत्यर्थः । यद्वा वेढुंशक्तः |एकेन बाणेन यदि विदारयेत् तदा तादृशं विक्रमं नतु कदाचित्तथाकृतवानिति घटतइतिपदेनव्यज्यते । | दृष्टा वालिनं निहतंमन्ये । उद्यम्य अङ्गुष्ठेनोत्क्षिप्य । एवमुत्तरत्रापि योज्यं । यद्वा स्वजातिविरुद्धत्वेनयुद्धे |द्वे धनुःशते धनुःशतद्वयदूरं । धनुर्नाम चतुर्हस्तमानं । जायन्तेयतः अत:शपिष्यामि ॥ ५९ ॥ वि० याचतेस्म अयाचत । शापमोक्षमितिशेषः ॥ ६४ ॥ ति० शापधारणेन शाप विषयदोषज्ञानेन । स० शापकारणभीतः शापकारणखदोषभीत ॥ ६५ ॥ स० शापेनभयमातयतिप्रापयतीतिशापभयात् मुनिः तस्माद्रीतः शापभयाद्रीतः ॥ ६६ ॥ ति० विपुलाः विशालमूलस्कन्धाः । शाखावलंबिनः प्रशस्तबहुशाखावन्तः । यत्र येषु । एकं एककालमेव । वाली ओजसा ओजोयुक्तकंपनेन । सर्वान्निष्पत्रयितुं पत्रहीनान्कर्तु घटते चेष्टते । तइमेसप्तसालाइत्यर्थः । अनेनवायोरप्यधिकंबलंसूचितं । नहिवायोर्युगपत्कंपनेनसकलार्दपत्रपातनंकचिदृष्ट । कश्चितु निष्पत्रयितुं निष्पत्रीकर्तुमित्यर्थः । एकंसालं शरेणभित्त्वा शरोनिष्पत्रंयथागच्छतितथाकतुं अतिव्यथयितुमितियावत् । “ सपत्रनिष्पत्रादतिव्यथने ?” इति शास्रात् । अप्राकृतकपित्वाचबाणव्यापारस्यापिसंभवइतिव्याचख्यौ ॥ ६९ ॥ प्रहसन् भगवद्वीर्याज्ञानादेवंवादइतिहासः ॥ ७१ ॥ ती० पुरा सवाली इमान् पुरतःस्थितान् सप्तसालान् एकैकशः एकमेकंविव्याध । अथच अनन्तरं । एवं पूर्वोक्तप्रकारेणासकृद्विव्याधेति संबन्धः । एतेषुसालेषु एकंपूर्वेभित्वा तत्रखानितंशरं समुद्धृत्यतस्मित्रन्ध्रपुनरन्यैशरंनिधाय तमपिसमुद्धृत्य तथाऽन्यंविध्वा एव मसकृदेताञ्छिद्रीकृतवानितिवाक्यार्थः । ति० एवमुक्तप्रकारेण एकैकशः एकैकस्मिन्काले सप्तापि सः वाली । असकृद्विव्याथ पीडितवान् । आर्षपरस्मैपदं ॥ सकृत्कृतेःकाकतालीयत्वव्युदासायासकृदिति । विव्याधेतिपाठान्तरं ॥ ७२ ॥ ति० एकेनबाणेन एषामेकंद्वममपिचेन्निदर्दारयेत् तदापि वालिनंहर्तमन्ये । तद्वधयोग्यतासंभावनयेतिभावः ॥ पादेन अस्थ्नोहस्तेनस्पशयोग्यखात् । [पा०] १ ग. ट. तंमहाषिं. २ क. ख. च. तमासाद्य. छ -प्रविवेशाखमाश्रमं-ट अ. समासाद्य. ३ ख. . ४ ड. छ प्रति.५ ठ. शापकारण. ६ क. मिमंराममहागिरिं . ७ क. ख. घ. चवर्जित ट. कूटनिभो. ९ छ. झ. ट प्रकाशितं . १० छ. वधे. ११ झ. विव्याथाथ. १२ग. घ, झ. ट . रामोनिर्दारयेदेषां. १३ क. ख. ग. च. छ. झ. ट. चदुमं १४ ड.-ट, उद्यम्यप्रक्षिपेचापि ८ क, ख. ड सर्गः ११ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ४९ एवमुक्त्वा तु सुग्रीवो रामं रक्तान्र्तलोचनम्। ध्यात्वा मुहूर्त काकुत्स्थं पुनैरेव वचोऽब्रवीत् ॥७५ ॥ ३शूरश्च शूरघाती च मख्यातबलपौरुषः । बलवान्वानरो वाली संयुगेष्वपराजितः ॥ ७६ ।। दृश्यन्ते चास्य कर्माणि दुष्कराणि सुरैरपि ॥ यानि संचिन्त्य भीतोऽहमृश्यमूकं समाश्रितः ॥७७॥ तमजय्यमधृष्यं च वानरेन्द्रममर्षणम् । विचिन्तयन्न मुञ्चामि ऋश्यमूकर्महं त्विमम् ॥ ७८ ॥ उद्विग्रः शैङ्कितश्चापि विचरामि महावने । अनुरतैः सहामायैर्हनुमत्प्रमुखैर्वरैः ॥ ७९ ।। उपलब्ध च मे श्लाध्यं सन्मित्रं मित्रवत्सल । त्वामहं पुरुषव्याघ्र हिमवन्तमिवाश्रितः ॥ ८० ॥ किंतु तस्य बलज्ञोऽहं दुभ्रतुर्बलशालिनः ॥ अप्रत्यक्षं तु मे वीर्य समरे तव राघव ॥ ८१ ॥ न खल्वहं त्वां तुलये नावमन्ये न भीषये ॥ कर्मभिस्तस्य भीमैस्तु कातर्य जनितं मम ।। ८२ ॥ कामं राघव ते वाणी प्रमाणं धैर्यमाकृतिः ॥ सूचयन्ति परं तेजो भस्मच्छन्नमिवानलम् ॥ ८३ ॥ [ स्निग्धानां प्रीतियुक्तानां सुहृदां सुहृदं प्रति । कातरं हृदयं राम प्रत्ययं नाधिगच्छति ।। ८४ ।। यदि बाणेन भेत्ता त्वं सालान्सप्ताद्य राघव ॥वालिनं समरे हन्तुं समर्थः स्यात्ततो भवान् ।। ८५ ।।] तस्य तद्वचनं श्रुत्वा सुग्रीवस्य महात्मनः । मितपूर्वमथो रामः प्रत्युवाच हैरिं प्रभुः ॥ ८६ ॥ यदि न प्रत्ययोस्मासु विक्रमे तव वानर । प्रत्ययं सैमरे श्लाध्यमहमुत्पादयामि ते ।। ८७ ।। एवमुक्त्वा तु सुग्रीवं सन्त्वं लक्ष्मणपूर्वजः । राघवो दुन्दुभेः कायं पादाङ्गुष्ठन लीलया । तोलंयित्वा महाबाहुश्चिक्षेप दशयोजनम् ॥ ८ ॥ असुरस्य तर्नु शुष्कं पादाङ्गुष्ठन वीर्यवान् । क्षितं दृष्टा ततः कायं सुग्रीवः पुनरब्रवीत् ।। ८९ ॥
- केिष्कु :स्याद्वटोहस्तश्चतुर्विशतिरङ्गुला: । चतुर्ह - | भस्मच्छन्नमनलमिवस्थितं । तेपरं तेजः कामं अतेि
स्तोधनुर्दण्डोधनुर्धन्वन्तरंयुगं ? इंतिवैजयन्ती । एवं |शयेन सूचयन्ति । अथापि मे कातयै . जनितमिति सुग्रीवस्तमुवाचेति पूर्वेणान्वयः ।। ७२-७४ ॥ एव- |पूर्वेणान्वयः ॥ ८३-८६ । विक्रमे विषये । प्रत्ययं मविश्वासकरणे सुहृदुर्मनायेतेत्यालोच्य यथा रामः संतुष्यति तथावदति एवमुक्त्वेत्यादिना ॥विश्वासं । समरे विषये ॥ ८७ । सान्त्वमित्यनेन ७५-७८ उद्विग्रः भीतः ॥ ७९-८२ । वाणी एकरूपंवचनं । प्रत्ययप्रश्रेन सुग्रीवस्य दुःखितत्वं द्योत्यते । पादाङ्गु प्रमाणं बुद्धिः । धैर्य अचञ्चलता । आकृतिर्वेषश्च । ष्ठन अनुद्धतेन । तोलयित्वा चालयित्वा ॥८८॥ तर्नु तरसा बलेन । प्रक्षिपेदपिचेत् तदापि रामस्यविक्रमंदृष्ट्रा वालिनंहर्तमन्यइतिसंबन्धः ।। ७३-७४ ॥: ति० ध्याखा रामवीर्य स्याप्रत्यक्षत्वाद्रामेणवालिवधः शक्योनवेतिसंचिन्त्य ॥ ७५ ॥ अतएवशूरमानी शूरकर्तृकसत्कारवान् । बलवान् शि० शूरः प्रशस्तसेनाविशिष्टः । वाली अस्तीतिशेषः ॥ ७६ ॥ ति० वाणी वालिवधविषया । प्रमाणं विश्वसनीया । यतः धैर्य अकात येणतृणीकृत्यवादः । आकृतिः अनुभवसिद्धोदिव्यविग्रहः । एते परंतेजः सकलजगत्संहारकंतेजः । कामं अतिशयेन । सूचय न्ति सूचयतः । भस्मच्छन्नानलोपमयागुप्तावस्थितिमहाशक्तिमत्त्वंसूचितं ॥ ८३ ॥ शि० दुन्दुभेःकायं पादाङ्गुष्ठनतोलयित्वा शुष्कांतर्नु पादाङ्गुष्ठनलीलयादशयोजनंचिक्षेप । कर्मणः करणस्यचपुनरुपादानमुभयत्रशाब्दान्वयविवक्षया ॥ ८८-८९ ॥ [ पा०] १ छ. झ. लोचनः. २ क. पुनरेवाब्रवीद्वचः. ३ छ. झ. ट. शरश्वश्रमानीच. क. ख. ड. च. अ. शूरश्चासुर घातीच . ४ छ. झ. ट. मृश्यमूकमुपाश्रितः. ५ ख. चिन्तयन्नविमुञ्चामि. ६ ख. ग. ड. च. ज .-ट. . घ. महंगिरिं ममुंत्वहं ७ क.-ट. शङ्कितश्चाहं. ८ ग. मिहाश्रितः. ९ च. छ. झ. . ट. भीमैश्व. १० क. ख. रामभवद्वाणी. ११ इदंश्लोकद्वयं क. ड. च. ज. पाठेषुदृश्यते. १२ ड. छ.-ट. हरिंप्रति. क. गिरिंप्रभुः. १३ ख. ग. ड. . १४ ड. छ. झ. अ समरश्लाघ्यं ट. सान्वयेंलक्ष्मणाग्रजः. १५ क. ड. अ. तोलयन्. च. ज. लोलयन. १६ क. ड.'च. ज. अ. पुनश्चलीलयारामविक्षेप १७ क. ख. ड.-ट. शुरुकां. १८ क. पुनः. १९ क. झ. सुग्रीवोराममब्रवीत्। वा. रा. १२६ श्रीमद्वाल्मीकिरामायणम् । लक्ष्मणस्याग्रतो राममिदं वचनमब्रवीत् ।। ९० ।। आद्रेः समांसः प्रत्यग्रः क्षिप्तः कायः पुरा सखे ।। लैघुः संप्रति निमंसस्तृणभूतश्च राघव ॥ ९१ ॥ परिश्रान्तेन मत्तेन भ्रात्रा मे वालिना तदा ॥ क्षिप्तमेवंप्रहर्षेण भवता रघुनन्दन ।। नात्र शक्यं बलं ज्ञातुं तव वा तस्य वाऽधिकम् ।। ९२ ।। आद्र शुष्कमिति खेतत्सुमहद्राघवान्तरम् । स एव संशयस्तात तव तस्य च येद्धले ।। ९३ ॥ सालमेकं तुं निर्भिन्द्या भवेद्वयक्तिर्बलाबले ॥ ९४ ॥ कृत्वेदं कार्मुकं सज्यं हस्तिहस्तमिवाततम् ॥ आकर्णपूर्णमायम्य विसृजस्व महाशरम् ॥ ९५ ।। इमं हि सालं संहितस्त्वया शरो न संशयोत्रास्ति विदारयिष्यति । अलं विमर्शन मैम प्रियं धुवं कुरुष्व रॉजात्मज शापितो मया ।। ९६ ।। यथा हि तेजस्सु वरः सदा रविर्यथा हि शैलो हिमवान्महाद्रिषु । यथा चतुष्पात्सु च केसरी वरस्तथा नराणामसि विक्रमे वरः ।। ९७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकादशः सर्गः ॥ ११ ॥ पूर्वापेक्षया स्वल्पं । कायं शरीरं ।॥८९॥ कथं कमेित्य- | व्यक्ति: विशेषज्ञानं ।। ९४-९५ ॥ पुनर्निर्बन्धेन त्राह-लक्ष्मणस्येति ॥९०॥ आर्दू: सरक्तः । प्रत्यग्रः | कुपितोभवेदितिसान्त्वयति-इममिति । सहित : यत्किंचित्प्राणचेष्टायुक्त । । “ इतिमलोपः । लघुत्वसदृष्टान्तमाह-- | संहित समोवा हितततयोः ? तृणभूत इति ॥ ९१ पुनःकिमर्थ ॥ एवं प्रक्षेपेष्यवैषम्यमुक्त्वा |शरो विदारयिष्यति । विमर्शन प्रत्ययोः प्रक्षेप्तृतारतम्यमाह-परिश्रान्तेनेति । एवंप्रहर्षेण |त्पादनमिति विमर्शन । ममप्रियं नतुत्वत्परीक्षार्थ एवंविधप्रहर्षवता । अत्र दुन्दुभिकायक्षेपकर्मणि । ॥ ९६ ॥ तेजस्सु तेजस्विषु । विक्रमे । स्थिताना तववा तस्यवा अधिकंबलमिति ज्ञातुंनशक्यं ।। ९२ ।। पुन:संग्रहेणाह-आद्रमिति । आद्वै शुष्कमित्येत |मितिशेषः ।। ९७ ॥ इति श्रीगोविन्दराजविरचिते त्सुमहत् अन्तरं तारतम्यं यद्यस्मादस्ति । अतस्तवच |श्रीमद्रामायणभूषणे मुक्ताहाराख्याने किष्किन्धाका तस्यच बले युवयोर्बलतारतम्ये । सएव संशयोवर्तते । | ण्डव्याख्याने एकादशः सर्गः ॥ ११ ॥ संशयोननिवृत्तइत्यर्थः ।। ९३ । निर्भिन्द्याः भञ्जय । [ किष्किन्धाकाण्डम् ४ ट. प्र | ती० प्रत्यप्रः अभिनवः ॥ ९१ ॥ ति० मत्तेन भोगार्थपीतमदेन ॥ ९२ ॥ ति० यद्वलं तत्रेतिशेषः । यद्वले इतिपाठेयदित्य व्ययं । यःसंशयोऽस्थिप्रक्षेपात्प्राग्बलविषये आसीत् सोऽद्याप्यस्येवेत्यर्थः ॥ विनिर्भिदद्य ९३ ॥ ती० एकंसालं बलाबले प्रथमा द्विवचनं । व्यक्तिभवेत् भवेतामित्यर्थः । एकसालभेदनेकृते त्वंबलाधिकइत्यहंज्ञास्यामीत्यर्थः ॥ ९४ ॥ ति० मया सख्या । संप्रतिशापितः शपथपूर्वनियुक्तः । अतोममप्रियधुवकुरुष्वेत्यर्थ ॥ ९६ ॥ ती० सर्गफलं–“विद्याबलंदैवबलंज्ञानबन्धुबलं तथा । सेनाबलंभवेत्तस्यवालिनोबलकीर्तनात् ॥” इतिस्कान्दे ॥ ९७ ॥ इत्येकादशः सर्गः ॥ ११ ॥ [ पा० ] १ एतदर्धस्यप्रतिनिधितया क.-ट. पाठेषु. लक्ष्मणस्याग्रतोरामंतपन्तमिवभास्करम् । हरीणामप्रतोवीरमिदं वचनमर्थवत्. इत्येकःश्लोकोदृश्यते. २ घ. कायस्तदा. ३ लघुःसंप्रतिनिर्मासः. परिश्रान्तेनमत्तेन. इत्यनयोरर्धयोःपौर्वापर्य ड, च. ज. झ. अ. पाठेषुदृश्यते. ४ ग. झ. क्षिप्तएवं. क. ड. च. ज. ज. ट. क्षिप्तएव. ५ ड.-ट. यद्वलं. ६ ड.-ट ७ च. भवेद्यत्तेबलाबले. ८ च.-ट. कृखैतत्कार्मुकं. ९ छ. झ. ट. मिवापरं. क. घ. ड. च. अ. मिवायतं १० क, ख. घ हितस्त्वया. ११ ड. च. ज. अ. संशयोह्यत्र. १२ क. तवप्रियं. १३ छ. झ. ट. राजन्प्रतिशापितो . ड. च. ज, ज. राजंस्त्वयिशापिती सर्गः १२ ] सुग्रीवविखंभाय राममुत्तेनैकेनैवबाणेन युगपत्सालससकरसातलादिभेदनपूर्वकं पुनःस्वतूणीप्रवेशः । तद्दुत्ताव लोकनविस्मितेनसुग्रीवेण सप्रणामं प्रशंसनपूर्वकं रामंप्रति वालेिवधप्रार्थना ॥ २ । रामेण सुग्रीवंप्रति समरायवालिसमा ह्यानचोदनपूर्वकं लक्ष्मणादिभिःसह वृक्षमूलेनिलीयावस्थानम् ॥३॥ सुग्रीवेण निजाह्वानमसहमानेनवालिना नियुद्धे निज बलभञ्जने वालिसुग्रीवयोःस्वराकारादिसादृश्याद्विशेषानुपलब्ध्या रामेण वालिनि शरामोचने सुग्रीवेण पुनर्कश्यमूकंप्रति पलायनम् ॥ ४ ॥ सर्वैःसह सुग्रीवसमीपमुपागतेनरामेण तंप्रति वालिवधाकरणे कारणाभिधानेन समाश्वासनपूर्वकं पुन वर्वालिनासह नियुद्धचोदना ॥ ५ ॥ लक्ष्मणेन रामचोदनया प्रत्यभिज्ञानाय सुग्रीवग्रीवायां सपुष्पगजपुष्पीलता श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । बन्धनम् ॥ ६ एतच वचनं श्रुत्वा सुग्रीवेण सुभाषितम् ॥ प्रत्ययार्थे महातेजा रामो जग्राह कार्मुकम् ॥ १ ॥ स गृहीत्वा धनुघोरं शरमेकं च मानदः । सालमुद्दिश्य चिक्षेप जैज्याखनैः पूरयन्दिशः ।। २ ।। स विसृष्टो बलवता बाणः खणेपरिष्कृतः । भित्त्वा सालान्गिरिप्रेस्थे सप्त भूमिं विवेश ह ।। ३ ।। प्रविष्टश्च मुहूर्तेन धैररां भित्त्वा महाजवः । निष्पत्य च पुनस्तूर्ण स्वैतूणीं प्रविवेश ह ॥ ४ ॥ तान्दृष्ट्रा सप्त निर्भिन्नान्सालान्वानरपुङ्गवः ।। रामस्य शरवेगेन विस्मयं परमं गतः ।। ५ ।। स मूभ्र न्यपतद्भमौ प्रलम्बीकृतभूषणः । सुग्रीवः परमप्रीतो राघवाय कृताञ्जलिः ।। ६ ।। इदं चोवाच धर्मज्ञ कर्मणा तेन हैर्षितः ।। रामं सर्वास्त्रविदुषां श्रेष्ठं शूरमवस्थितम् ।। ७ ।। सेन्द्रानपि सुरान्सर्वास्त्वं बाणैः पुरुषर्षभ ॥ समर्थः समरे हन्तुं किं पुनर्वालिनं प्रभो ॥ ८ ॥ अथ प्रत्ययपूर्वकं वालिवधाय गमनं द्वादशे–|निर्गत्य । पुनस्तां तूर्णीं प्रविवेश । मन्त्रप्रभावेनाचेत एतचेत्यादि । १-२ । सः एकसालोद्देशेन विसृष्टः । नस्यापिपुनरागमनं ।। ४ । दृष्टेत्यनेनाल्पज्ञत्वात्सुग्रीव स्वर्णपरिष्कृतः स्वर्णपट्टालंकृतः । अनेन सर्वोत्तमत्व| सालानेवभिन्नान्ददर्श । सप्तभूमिप्रवेशंत्वहमेवधर्मवी मुक्तं । सप्त सालान् भित्त्वा । गिरिप्रस्थे गिरिप्रस्थ मार्गेण भूमेिं विवेश । इत्थंद्युक्तमभियुतै । “सालांश्च |परमप्रीतः येण पश्यामीतिभावः ।। ५ । ससुग्रीवः सप्त सगिरीन्सरसातलान् ? इति । संक्षेपेच “गिरिं | सन् राघवायकृताञ्जलिः मूर्धाभूमौन्यपतत् रसातलंचैव' इति। अन्यस्त्वपपाठः ॥३॥धरां भित्त्वा | शिरसा भूमेिं स्पृष्टा प्रणनामेत्यर्थ । प्रलम्बीकृतभू प्रविष्टः स शरः महाजवत्वान्मुहूर्तेन । निष्पत्य । षणइत्यनेन उद्रास्पर्शउक्तः । अनेनभगवद्विषयेप्रणा ती० मानंबहुमानंददातीतिमानदः ॥२॥ ती० सप्तसालान् गिरिप्रस्थेच भित्त्वा भूमिविवेश। सप्तसालान्भिक्त्वा गिरिप्रस्थंपर्वत मपिभित्त्वा भूमिंप्रविश्यतामपिभित्त्वा रसातलंगत्वेतिद्रष्टव्यं । गिरिंरसातलंचेत्युक्तत्वात् । तथाचस्कान्दे–“सप्तभूमीःसप्तगिरी न्सप्तसालान्महाबलान् । सबाणोवेगसंपन्नोभित्त्वातूणीरमाविशत्' इति । शि० सालान् गिरिप्रस्थं तदाश्रयीभूतगिरिखण्डं-व सप्तभूमिं अधस्सप्तलोकावरकांश्चभित्त्वाविवेश उद्देश्यातिरिक्तभेदनस्यसामथ्र्यसूचकत्वान्नप्रयोकृनैपुण्यहानिः । उपलक्षणतयाऽन्य स्याप्युद्देश्यतावा ॥ ३ ॥ ति० निष्पत्य रसातलपर्यन्तंगत्वा । तत्रत्यासुरान्हत्वा तमेवतूर्ण पूर्वाधारंतूर्ण । अनेनरामबाणानांचे तनपरशक्तिमद्देवताऽधिष्ठितत्वंसूचयति । तदुक्तं —“युगपत्सप्ततालांश्चरघुनाथोबिभेदह्।पातालदानवान्हत्वापुनस्तूर्णविवेशच'इति ॥ ४ ॥ ति० प्रलंबीकृतभूषणः साष्टाङ्गप्रणामवशालंबमानावस्थापन्नोरःकण्ठादिवर्तिसकलभूषणः । कृताञ्जलिः उत्थानानन्तर [ पा० ] १ छ ट. सुग्रीवस्य. २ घ. मेकंतु. ३ क. ग. ड. छ. ज. झ. ट. पूरयन्सरवेर्दिशः. ४ ड. च. छ. ज. ज बाणोहेमविभूषितः. ५ छ -ट. प्रस्थं. ६ ख. छ. झ. ट. सायकसुतुमुहूर्तेन. ग. प्रविश्यच. क. सप्रविष्टो. च. ज. ल. प्रवि कृष्टतु. ७ छ. झ. ट. सालान्भित्वा. क. घ. ड. च. ज. अ. रसांभित्त्वा. ८ च. ज. महाशरः. ९ क. निपल्यच. १० छ. झ तमेवप्रविवेशह. ख. ग. खतूणींपुनराविशत्. घ, खतूणींतामुपाविशत्. ११ घ. तोषित श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ येन सप्त महासाला गिरिभूमिश्च दारिताः ॥ बाणेनैकेन काकुत्स्थ स्थाता ते को रणाग्रतः ॥ ९ ॥ अद्य मे विगतः शोकः श्रीतिरद्य पैरा मम ॥ सुहृदं त्वां समासाद्य महेन्द्रवरुणोपमम् ॥ १० ॥ तमछैव प्रियार्थ मे वैरिणं भ्रातृरूपिणम् ॥ वालिनं जहि काकुत्स्थ मया बद्धोऽयमञ्जलिः ॥ ११॥ ततो रामः परिष्वज्य सुग्रीवं प्रियदर्शनम् ॥ प्रत्युवाच महाप्राज्ञो लक्ष्मेणानुमतं वचः ।। १२ ।। अस्मादच्छेमं किष्किन्धां क्षिप्रै गच्छ त्वमग्रतः ॥ गत्वा चाह्वय सुग्रीव वालिनं भ्रातृगन्धिनम् ॥१३॥ सर्वे ते त्वरितं गत्वा किष्किन्धां वालिनः पुरीम् ॥ वृक्षरात्मानमावृत्य व्यतिष्ठन्गहने वने ॥ १४ ॥ सुग्रीवो व्यनदद्धोरं वालिनो हृानकारणात् । गाढं परिहितो वेगान्नादैर्भिन्दन्निवाम्बरम् ॥ १५ ॥ तं श्रुत्वा निनदं भ्रातुः कुद्धो वाली महाबलः । निश्चक्राम सुसंरब्धो भास्करोस्ततटादिव।।१६ ॥ ततः सुतुमुलं युद्धं वालिसुग्रीवयोरभूत् । गगने ग्रहयोघेरं बुधाङ्गारकयोरिव ॥ १७ ॥ तलैरशनिकल्पैश्च वज्रकल्पैश्च मुष्टिभिः ॥ जन्नतुः समरेऽन्योन्यं भ्रातरौ क्रोधमूर्छितौ ।। १८ ।। ततो रामो धनुष्पाणिस्तावुभौ समुदीक्ष्य तु । अन्योन्यसदृशौ वीरावुभौ देवाविवाश्विनौ ॥१९॥ येन्नावगच्छत्सुग्रीवं वालिनं वाऽपि राघवः । ततो न कृतवान्बुद्धिं मोक्कुमन्तकरं शरम् ॥ २० ॥ एतस्मिन्नन्तरे भन्नः सुग्रीवस्तेन वालिना । अपश्यन्राघवं नाथमृश्यमूकं प्रदुवे ।। २१ ।। मप्रकारः शिक्षितोभवति ।। ६-११ ।॥ लक्ष्मणानु-|ननाशहेतुरितिद्योतनार्थमस्तटादित्युक्तं । अस्मद्देशो मतमिति क्रियाविशेषणं । भ्रातृगन्धिनं भ्रातृहिंसकं । दयगिरिः प्रदेशान्तरापेक्षया अस्तगिरिरित्युक्तमित्य गन्धनावक्षेपण-' इत्यत्र तथा प्रयोगात् । इति | रामः सुग्रीवं प्रत्युवाचेतिपूर्वे णान्वयः ॥ १२-१३ ।। प्याहुः ।। १६ । बुधाङ्गारकाख्ययोर्महयोरिव १७ अशनिः मेघज्योतिः ।। १८ । तत इत्यादिश्लोकद्वय आत्मानं खंस्खमित्यर्थः ।। १४ ॥ ह्वानं आह्वानं । गाढं परिहितः बलवृद्धयेदृढबद्धपरिधानः ।। १५ । भास्क | मेकान्वयं । उभावश्विनौदेवाविवस्थितौ तावुभौसमु रोस्ततटादिवेति । सूर्योस्ततटाद्वतरन्नदृष्टरश्मि! दीक्ष्य यथा -सुग्रीवं वालिनंवा विशेषतोयन्नावगच्छत् । र्भवति तथेदानींकिष्किन्धानिर्गमनं वालिनोल्पकाले- । ततः तस्मात् रामः शरं मोक्तुं बुद्धिं न कृतवानित्य मितिशेषः । रामानु० प्रलंबगतभूषणइतिपाठान्तरं प्रलंबगतभूषणः प्रलंबखंप्राप्तभूषणइत्यर्थः ॥ ६ ॥ ति० भूमिश्च । चात् सप्तपातालास्तद्वर्तिनोसुराश्च ॥ ९ ॥ टीका० भ्रातृगन्धिनं गन्धःसंबन्धः । भ्रातृखमात्रेणसंबन्धी नतुदानमानादिनेतिभाव ॥ १३ ॥ ति० वेगात् नादकारणप्राणवेगात् । उत्पत्रैरितिशेषः ॥ १५ ॥ ति० भास्करोस्ततटादतिदूरमप्युदयपर्वतमत्यल्पेन कालेनयाति । एवमदृश्यस्थानतयाततुल्यगुहातःक्षणेनबहिरागतइत्यर्थः । यत्तु अस्तपदेनोदयगिरिलक्षणं यदपिमेरूत्तरवासिनोऽधि कृत्येयमुक्तिरितिव्याख्यानं तत्कृिष्टमसंगतंचेतिस्पष्टंसुधियां । रामानु० अस्माकमुदयपर्वतः सिद्धपुरवासिनामस्तगिरिरितिद पेक्षयाऽस्ततटादित्युक्तं । “ उदयोयोलङ्कायांसोस्तमयःसवितुरेवसिद्धपुरे'इत्यार्यभटोत्तेः ॥ ती० मेरोरुत्तरवासिनोऽधिकृत्येदः मुच्यते । अस्माकमस्तमयपर्वतोमेरोरुत्तरपार्श्वस्थानामुदयगिरिः । तेषामस्तगिरिस्माकमुदयगिरिः । अतोस्तगिरेरपिभानोर्निर्ग मर्नसंभवति ॥ स० अस्ततटात् । ल्यब्लोपनिमित्तापञ्चमी । अस्तटमुद्दिश्यथानिष्पतति तथावाल्यपिनिष्पपात । उदयगिरेरि त्यनुक्त्वाऽस्ततटादितिकथनेनवालिनोल्पकालशेषोद्योत्यते । प्राचीनेचैतच्छोकव्याख्यानेसंगतेअसंगतेवासुधियोविभावयन्तु ॥१६ ॥ ति० बुधाङ्गारकयोरिव । “ वज्रगोकर्णयोर्यथा'इतिपाठान्तरं । वज्रगोर्केण तदाख्यपर्वतौ । यथा तथेतिशेषः ॥ १७ ॥ ति० अशनिः दंभोलिः । वत्रं वज्रायुधं ॥ १८ ॥ शि० यत् यस्माद्धेतोः राघवः नावगच्छत् मिलितखात्समानाकारखाचविविच्यबो डुनैच्छत् ततः तस्माद्धेतोः । अन्तकरंशरंमोतुं बुद्धिं निश्चयं । नकृतवान् । एतेन वालिनिरामस्यन्नेहः सूचितः । तेनसुग्रीवविष यकन्नेहस्यपराकाष्ठाव्यञ्जिता । तेनेदानीमपियदिद्वयोमैत्रीस्यात्तर्हि नहनिष्यामीतिरामाभिप्रायोव्यक्तः ॥ २० ॥ स० स्तेनश्चासौ [ पा० ] १ क. पराहिमे. २ ङ. छ ट. लक्ष्मणानुगत. ३ क. छ. झ. अ. ट. द्रच्छाम. ड. च. ज. द्वच्छाव. ४ ख ड. छ. झ. ट. ह्यतिष्ठन्. ५ च. ज. न्गहनेतुते. ६ ग. ड. छं. ज. झ, ट. सुग्रीवोप्यनदतू. ७ क. ख. ड ट. निष्पपात ८ छ. झ, अ. ट. समुदैक्षत. ९ ख. यन्नाध्यगच्छतू. १० ध. च.छ.ज. ल. चापि सर्गः १२ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । क्रान्तो रुधिरसिक्ताङ्गः प्रहारैर्जरीकृतः । वालिनाऽभिदुतः क्रोधात्प्रविवेश महावनम् ।। २२ ।। तं प्रविष्टं वनं दृष्टा वाली शापभयार्दितः ॥ मुक्तो ह्यसि त्वमित्युक्त्वा सैन्निवृत्तो महाद्युतिः । [निवृत्तः खपुरीं प्राप क्रोधाविष्टो महाबलः ।। २३ ।।] राघवोपि सह भ्रात्रा सैह चैव हनूमता । तदेव वनमागच्छत्सुग्रीवो यत्र वानरः २४ तं समीक्ष्यागतं रामं सुग्रीवः सहलक्ष्मणम् । ह्रीमान्दीनमुवाचेदं वसुधामवलोकयन् ॥ २५ ॥ आह्वयखेति मामुक्त्वा दर्शयित्वा च विक्रमम् । वैरिणा घातयित्वा च किमिदानीं त्वया कृतम्॥२६॥ तामेव वेलां वक्तव्यं त्वया राघव तत्वत वालिनं नै निहन्मीति ततो नाहमितो व्रजे [ किंनु तत्कारणं येन शतेन हि न हन्यते ।। २७ ।।] तस्य चैवं बुवाणस्य सुग्रीवस्य महात्मनः ॥ करुणं दीनया वाचा राघवः पुनरब्रवीत् ।। २८ । सुग्रीव श्रूयतां तात क्रोधश्च व्यपनीयताम् । कारणं येन बाणोऽयं न मया स विसर्जितः ।। २९ अलंकारेण वेषेण प्रमाणेन गतेन च ॥ त्वं च सुग्रीव वाली च सदृशौ स्थः परस्परम् ।। ३० ।। स्वरेण वर्चसा चैव प्रेक्षितेन च वानर ॥ विक्रमेण च वाक्यैश्च व्यक्ति वां नोपलक्षये । ततोऽहं रूपसादृश्यान्मोहितो वानरोत्तम ॥ ३१ ॥ नोत्सृजामि महावेगं शरं शत्रुनिबर्हणम् । जीवितान्तकरं घोरं सादृश्यातु विशङ्कितः ॥ मूलघातो न नौ स्याद्धि द्वयोरपि कृतो मया ॥ ३२ । १९-२१ जझेरीकृतः परुषत्वकृत वर्चसा तेजसा । प्रेक्षितेन वीक्षणेन । २२-२४ । वसुधामवलोकयन्निति लज्जानुभावः | वाक्यैः भाषणैः । व्यक्ति विशेषं । मोहितः संजात २५ । दर्शयित्वाचविक्रममिति व्यतिरेकोक्ति: । |मोहः । विशेषानभिज्ञइत्यर्थः ।। ३१ । नोत्सृजामी त्वया किंकृतं किंचिन्तितमित्यर्थ कृतिरनकार्थ: | त्यादिसार्धश्लोक एकान्वय अन्ते इतिकरणं तामेववेलामिति । अत्यन्तसंयोगे द्वितीया । द्रष्टव्यं । द्वयोरपि नौ मया मूलघातो न कृत:स्यादि वालिनंजहि काकुत्स्थेतिप्रार्थनवेलायामित्यर्थ ततः | तिहि शरंनोत्सृजामि नोत्सृष्टवानस्मीति योजना तथोक्तचेत् ।। २७ करुणं सद्यं अब्रवीत् ।। २८ ननु काश्चनमालारूपो वालिनोविशेषोस्ति । सत्यं येनकारणेन बाणो नविसर्जितः तत्कारणं श्रूयतां | तस्मिन्दिने तन्नधृत्वागतवानितिज्ञेयं । यद्यप्यत्र मत्त श्रुत्वा क्रोधश्चापनीयतामितियोजना ।। २९ वेषेण | त्वभोगचिह्नाश्रान्तत्वपुरनिर्गतत्वादिकं वाल्यसाधारण प्रमाणेन औन्नत्येन । गतेन गमनेन । मस्ति । समीपस्थाहनुमदाद्यश्वप्रष्टुंशक्याः स्वयंचवसू वालीचतेनेत्यप्यर्थ भार्यापहृत्रेत्यभिप्राय २१ स० विक्रमंदर्शयित्वा सालभेदनादिनेतिशेषः ॥ ति० किंकृतं अनुचितमेवकृतमित्यर्थ शि० हेसुग्रीव खंवालीच अलङ्कारादिनाखरादिनाचपरस्परंसदृशौस्थ द्वयोर्विभिन्नलोकप्रसेिं । नोपलक्षये नानुमिनोमि । वालिनिमृते खमपितत्स्रहान्मरिष्यसीतितात्पर्य । वाक्यैः वचनरचनाविशेषे अतएववचसेल्यनेननपौनरुक्तयं ३० ३१ ॥ ति० मोहितइति । नन्विदमनुचितंयद्रगवतोमोह अमोहेमोहइत्यनृतक थनंच । किंचपलायनसमयेऋश्यमूकाभिमुखधावनेनव्यक्तिरस्येवेतिचे वालिन आयुर्दायासमायातथाकरणेपिसुप्रीवसंतोषा यखस्मिन्मानुष्यबुछद्यनुत्पादायचात्मनिमोहोत्प्रेक्षयासमाधानादक्षतेः । मोहितइत्यस्यइवेतिशेषः । ईदृशेविषयेएवंविधानृतंवचनंन दोषायेत्यप्यनेनध्वनितं । नोत्सृजामि नोदसृजें ॥ शि० तत: तस्मात्रूपसादृश्याद्धेतोः । मोहितः मा न ऊहितं तकिंतैयेनसोहं शरंनोत्सृजामि । ननुममापिमरणेतवकाक्षतिरित्यत आह सादृश्यातू तन्मूलकात्तवापिमरणादित्यर्थः । हेतोःनौ आवयोर्द्धयो मूलघातः मूलयोः राज्यप्राप्तिस्रीप्राप्तिरूपहेखोः विघातोविनाशोनस्यात् इतिविशङ्कितोहमभवमितिशेषः । सदृशभ्रातृमरणेतज्जनित [ पा० ] १ क. ग. महद्वनं ३ क. ग. ड. छ. झ. सनिवृत्तोमहाबलः. ल. ट ४ इदमधे क. पाठेदृश्यते. ५ क. सचिवैश्व. ६ ग. ड. च. अ. तंनहन्मीति. ख. नहिन्मीति, ७ इदमर्ध क. ड. च. ज, ज. पाठेषुदृश्यते. ८ घं. छ. ट, वचसा. ९ छ, झ. ट, द्वयोरिति ५४ श्रीमद्वाल्मीकिरामायणम् । [किष्किन्धाकाण्डम् ४ त्वयि वीरे विपन्ने हि अज्ञानालुाधवान्मया ॥ मौढ्यं च मम बाल्यं च ख्यापितं स्याद्धरीश्वर ॥३३॥ दत्ताभयवधो नाम पातकं मैहदुच्यते ॥ ३४ ॥ अहं च लक्ष्मणधैव सीता च वरवर्णिनी । त्वदधीना वयं सर्वे वनेऽसिञ्शरणं भवान् ॥ ३५ ॥ तस्माद्युध्यख भूयस्त्वं मैं मा शङ्कीश्च वानर । एतन्मुहूर्ते सुग्रीव पश्य वालिनमाहवे ।। निरस्तमिषुणैकेन वेष्टमानं महीतले ।। ३६ ।। अभिज्ञानं कुरुष्व त्वमात्मनो वानरेश्वर ॥ येन त्वामभिजानीयां द्वन्द्वयुद्धमुपागतम् ।। ३७ ।। गजपुष्पीमिमां शुभलक्षणाम् ॥ कुरु लक्ष्मण कण्ठेऽस्य सुग्रीवस्य महात्मनः ॥ ३८ ॥ फुलुामुत्पाट्य ततो गिरितटे जातामुत्पाट्य कुंसुमाकुलाम् ॥ लक्ष्मणो गजपुष्पीं तां तस्य कण्ठे व्यसर्जयत्।॥३९॥ स तया शुशुभे श्रीमॉलुतया कण्ठसक्तया । विपरीत इवाकाशे सूर्यो नक्षत्रमालया ।। ४० ।। मालयेव बलाकानां संसन्ध्य इव तोयदः ॥ विभ्राजमानो वपुषा रामवाक्यसमाहितः ।। जगाम सह रामेण किष्किन्धां वौलिपालिताम् ।। ४१ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे द्वादशः सर्गः ॥ १२ ॥ क्ष्मज्ञः *प्रेक्षितज्ञास्तुकोसलाः ?’ इत्युक्तः । तथापि |लतां ।। ३८ । व्यसर्जयत् अमोचयत् बद्धवान्
- त्वया मया च कुन्त्या च' इति न्यायेनसाधारण्यं |॥३९॥ विपरीत इवेत्याद्युपरि विव्रीयते ॥४०॥ ससन्ध्य
परिहर्तु दृष्टहेतून्कांश्चिदुक्तवान्राम इति ज्ञेयं | इवतोयदइति । सुग्रीवस्यहेमपिङ्गलत्वादितिभाव ॥ ३२-३५ । मा मा शङ्कीरिति । मा मां प्रति । | । । ४१ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामाय मा शङ्की: शङ्कां मा कुरु । व्यत्ययेनपरस्मैपदं ।॥३६॥ |णभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने अभिज्ञानं चिहं ॥ ३७ । गजपुष्पीं नागपुष्पनाम ' द्वादशः सर्गः ॥ १२ ॥ दुःखेनयदिसुग्रीवमृतिस्यात् तर्हितद्राज्यप्राप्तिविघातःस्यात् अतस्तद्यापारसाध्यसीताप्राप्तिविरहोभवेदितिात्पर्य । अतएवमया कृतःप्रक्षेपाभावइतिशेषः ॥ ३१-३२ ॥ ति० दत्तमभयमस्मै सदत्ताभयः तस्यवधोमहत्पातकमितिनाम प्रसिद्धं ॥ ३४ ॥ खमूलघातमप्याह-अहमिति ॥३५॥ ति० मामाशङ्कीरित्याबाधायांद्विखं ॥ ३६ ॥ शि० अभिज्ञानमिति । येन द्वन्द्वयुद्ध मुपागतंखां अहमभिजानीयां भ्रातृमरणजनितं महडुःखमस्मिन्नभविष्यतीतिनिश्चिनुयां । तत् आत्मनोऽभिज्ञानं । अतिशोकानुत्प त्यभिज्ञापकचिहंकुरुष्व ॥ ३७ ॥ ति० शुभंसम्यग्लक्षयतीतिशुभलक्षणा तां ॥ शि० हेलक्ष्मण शुभलक्षणां अतिशोकानुत्पा दकत्वेनशुभप्रापिकां गजपुष्पीं । सुग्रीवस्यकण्ठेकुरु । एतेनगजपुष्पीनिबद्धानामतिशोकोनभवतीतिसूचितं ॥ ३८ ॥ टीका० मुत्पाट्यशुभदारुजामितिपाठः । शुभदारुजां देवदारुदुमाश्रितां । “ भद्रदारुदुकिलिमंदेवदारुच इत्यमरः ॥ ३९ ॥ स० सतयेत्यर्धानन्तरं “विपरीतइवाकाशेसूर्योनक्षत्रमालयेतिपाठःकचिदृश्यतेचेत्तस्यायमर्थः । विपरीते रात्रौ । “विपरीतंतुशर्वरी इत्यभिधानात् । सूर्यः राकामध्यगतश्चन्द्रः । * राकामध्यगतश्चन्द्रःसूर्यइत्यभिधीयते'इत्युक्तेः ॥ नक्षत्रमालयासूर्यइवायमपिशु शुभइतिविपरीतः अभूतोदृष्टान्तइतिवा ॥ ४० ॥ इतिद्वादशःसर्गः ॥ १२ ॥ [पा०]१ क.-ट. स्यात्कपीश्वर. २ झ. ट. महदद्रुतं. ३ अ. मामां. ख. ग. माशङ्कांगन्तुमर्हसि. क. निश्शङ्कोवानरेश्वर ४ क.-ड. एतन्मुहूर्ततुमया. च.-ट. एतन्मुहूर्तेतु. त. ५ ग. वानरोत्तम. ६ क. जातांसमुत्पाट्यसुपुष्पितां. ७ ड.-ट कुसुमायुतां. ८ क. ड. च. ज. समार्पयत्. ख. न्यवेशयत्. घ. न्यसर्जयत्. ९ ड• च. ज. अ. श्रामान्मालया. १० इदमध्धे झ. ठ. पाठयोर्नदृश्यते. ११ क, सन्ध्याताम्रोवलाहकः, १२ झ. पुनरापसः. छ. पुनरागतः सर्गः १३ ] श्रीमद्वैोविन्दराजीयव्याख्यासमलंकृतम् । त्रयोदशः सर्गः ॥ १३ ॥ ५५ रामेणवालिवधायसुग्रीवादिभिःसहकिष्किन्धांप्रतिप्रस्थानम् ॥ १ ॥ तथासुग्रीवंप्रतिमध्येमार्गदृष्टस्यससजनाश्रमस्यतत्व प्रश्वः ॥ २ ॥ सुग्रीवेणतंप्रतितत्रदुश्चरतपश्चर्ययासशरीरंदिवंगतानांसप्तर्षीणांतपःप्रभावेनतदाश्रमस्यसुरादिदुरधिगमत्वादिम हिमानुवर्णनपूर्वकंश्रेयःप्राप्तयेलक्ष्मणेनसहतन्महर्षिनमनचोदना ॥ ३ ॥ रामेणमुनिनमनपूर्वकंसुग्रीवादिभिःसहकिष्किन्धा गमनम् ॥ ४ ऋश्यमूकात्स धर्मात्मा किष्किन्धां लक्ष्मणाग्रजः ॥ जगाम सहसुग्रीवो वालिविक्रमपालिताम् ॥ १॥ समुद्यम्य महचापं रामः काश्चनभूषितम् । शरांश्चादित्यसंकाशान्गृहीत्वा रणसाधकान् ।। २ ।। अग्रतस्तु ययौ तस्य राघवस्य महात्मनः ॥ सुग्रीवः संहतग्रीवो लैक्ष्मणश्च महाबलः ॥ ३ ॥ पृष्ठतो हनुमान्वीरो नलो नीलश्च वानरः ॥ तारश्चैव महातेजा हरियूथपयूथपः ।। ४ ।। ते वीक्षमाणा वृक्षांश्च पुष्पभारावलम्बिनः । प्रसन्नाम्बुवहाश्चैव सरितः सागरंगमाः ।। ५ ।। कन्दराणि च शैलाश्च निर्देराणि गुहास्तथा ॥ शिखराणि च मुख्यानि दरीश्च प्रियदर्शनाः ॥ ६ ॥ वैडूर्यविमलैः पणैः पदैश्चाकोशकुड्मलैः । शोभितान्सजलान्मार्गे तटाकांश्धं व्यलोकयन् ॥ ७ ॥ कारण्डैः सारसैर्हसैर्वधुलैर्जलकुकुटैः ॥ चक्रवाकैस्तथा चान्यैः शैकुनैरुपनादितान् ॥ ८ ॥ मृदुशष्पाङ्कराहाँरान्निर्भयान्वैनगोचरान् ॥ चरतः सैर्वतोऽपश्यन्थलीषु हरिणान्स्थितान् ॥ ९ ॥ तटाकवैरिणश्चापि शुकृदन्तविभूषितान् ।। घोरानेकचरान्वन्यान्द्विरदान्कूलघातिनः ॥ १० ॥ मत्तान्गिरितैटोत्कृष्टान्पर्वतानिव जङ्गमान् । वैरणान्वारिदप्रख्यान्महीरेणुसमुक्षितान् ॥ ११ ॥ वने वनचरांश्चान्यान्खेचरांश्च विहङ्गमान् । पश्यन्तस्त्वरिता जग्मुः सुग्रीववशवर्तिनः ।। १२ ।। तेषां तु गच्छतां तत्र त्वरितं रघुनन्दनः ॥ दुमषण्डं वनं दृष्टा रामः सुग्रीवमब्रवीत् ।। १३ ।। अथ पुनः कीष्किन्धाप्रवेशस्त्रयोदशे-ऋश्यमू- | तमुकुलैः ।। ७ ॥ कारण्डैः । * कारण्डको महापक्षी कादित्यादि । १-२ । संहतग्रीवः निबिडकण्ठ | इति वैजयन्ती । सारसैः सरोनिवासैःशकुनैरुपनादि । इत्यर्थः । इदं स्वरूपकीर्तनं गजपुष्पीबन्धनेन वा तान्तटाकान् व्यलोकयन्निति पूर्वेणान्वयः॥८॥ चरत ॥ ३-४ ।॥ अथ कार्यसिद्धिसूचकपदार्थानुभवविशे स्थितांश्चापश्यन् ॥९॥ तटाकवैरिणः कलुषीकरणात् । दर्शयति-ते वीक्षमाणा इत्यादिना ।। ५ । कन्द् । राणि गृहाकारगुहाविशेषान् । निर्दराणि स्फुटितशै- |एकचरान् एकाकिनः । द्विरदाः द्विदन्ताइति लरन्ध्रविशेषान् । देवखातबिलानि । दरीः | चतुर्दन्तव्यावृत्ति गुहाः गिरितटोत्कृष्टान् उल्लिखितगि गुहाविशेषान् ॥ ६ ॥ आकोशाकुडलैः ईषद्विकसि- | रितटान् ।। १०-१२ । दुमषण्डंवृक्ष्षण्डमयमिति
स० आदित्यसंकाशान् आदित्यं प्रागादित्यंसुग्रीवं सम्यक्प्रकाशयन्तीतितथातान् ॥ २ ॥ ति० हरियूथपानामपियूथंपाति तादृशः ॥ ४ ॥ रामानु० “ कन्दराणिगुहाश्चैवशैलांस्तानिवनानिच' इतिबहुकोशेषुपाठः । कन्दराणि मन्दिराकाराकारितशि लाविवरविशेषान् । गुहाः देवखातबिलानि । दरीः स्फुटितशैलरंभ्रविशेषान् ॥ ६ ॥ अकोशकुड्मलैः अकोशैः विकसितैः । कुड्मलैः मुकुलैः ॥ ७ ॥ टी० कारण्डः कारण्डवः नामैकदेशेनामग्रहणं । एतैरुपलक्षितांस्तटाकानपश्यन्नित्यन्वयः ॥ ८ ॥ शि० पश्यन् पश्यन्तः ॥ ९ ॥ रामानु० द्विरदवारणशब्दयोस्तत्तत्स्थलावस्थितव्यक्तिभेदवाचकखेननपौनरुक्तयं । गिरितटा [ पा० ] १ घ. ऋश्यमूकातु. २ क. कनकभूषितै. ३ छ, झ. ट. लक्ष्मणस्य. ४ छ, ज. झ. ट. वीर्यवान्. ५ छ.-ट विमलैस्तोयैः. ६ क. ग. ड. छ ट. श्वावलोकयन् ७ क. ख. ग. ड. छ ट. शकुनै:प्रतिनादितान् हारान्मृगपोतांश्चनिर्भयानू. ९ ड. छ. अ. ट. न्वनचारिणः. १० च. ज. पर्वतेपश्यन्. ड. अ. ट. सर्वतःपश्यन्. ११ ग हरिणान्मृगानू. क. हरिणांस्तथा. १२ ड. छ. झ. ट. तटोदुष्टानू. ग. तटोत्कृष्टाञ्जङ्गमानिवपर्वतान. १३ छ. झ. ट. वानररा द्विरदप्रख्यान्. १४ ग, रेणुसुभूषितान्, ५६ श्रीमद्वाल्मीकिरामायणम् । ४ [ किष्किन्धाकाण्डम् ४ एष मेघ इवाकाशे वृक्षषण्डः प्रकाशते ॥ मेघसंघातविपुलः पर्यन्तकदलीवृतः ॥ १४ ॥ किमेतज्ज्ञातुमिच्छामि सखे कौतूहलं हि मे । कौतूहलापनयनं कर्तुमिच्छाम्यहं त्वया ॥ १५ ॥ तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ॥ गच्छन्नेवाचचक्षेऽथ सुग्रीवस्र्तन्महद्वनम् ।। १६ ।। एतद्राघव विस्तीर्णमाश्रमं श्रमनाशनम् ॥ उद्यानवनसंपन्न खादु मूलफलोदकम् ॥ १७ ॥ अत्र सप्तजना नाम मुनयः संशितव्रताः ।। ससैवासन्नधःशीर्षा नियैतं जलशायिनः ॥ १८ ॥ सप्तरात्रकृताहारा वॉयुना वनवासिनः ॥ दिवं वर्षशतैयतिाः सप्तभिः सकलेवराः ।। १९ ।। तेषामेवंप्रभावानां दुमप्राकारसंवृतम् । आश्रमं सुदुराधर्षमपि सेन्दैः सुरासुरैः ॥ २० ॥ पक्षिणो वर्जयन्त्येतत्तथाऽन्ये वनचारिणः । विशन्ति मोहाँद्ये तत्र निर्वर्तन्ते न ते पुनः ॥ २१ ॥ विभूषणरवास्तत्र श्रूयन्ते सकलाक्षराः ॥ तूर्यगीतखेनाश्चात्र गन्धो दिव्यश्च राघव ॥ २२ ॥ त्रेतान्नयोपि दीप्यन्ते धूमो ह्यत्र प्रकाशते । वेष्टयन्निव वृक्षाग्रान्कपोताङ्गारुणो घनः ॥ २३ ।। एते वृक्षाः प्रकाशन्ते धूमसंसक्तमस्तकाः ॥ मेघजालप्रतिच्छन्ना वैडूर्यगिरयो यथा ॥ २४ ॥ कुरु प्रणामं धर्मात्मंस्तान्समुद्दिश्य राघव ॥ लक्ष्मणेन सह भ्रात्रा प्रयतः संयताञ्जलिः ॥ २५ ॥ प्रणमन्ति हि ये तेषां मुनीनां भावितात्मनाम् । न तेषामशुभं किंचिच्छरीरे राम दृश्यते ।॥२६॥ ततो रामः सह भ्रात्रा लक्ष्मणेन कृताञ्जलिः ॥ समुद्दिश्य महात्मानस्तानृषीनभ्यवादयत् ॥ २७ ॥ अभिवाद्य तु धर्मात्मा रामो भ्राता च लक्ष्मणः । सुग्रीवो वानराचैव जग्मुः संहृष्टमानसाः ॥२८॥ लतागुल्मव्यावृत्ति ॥१३॥ मेघ इवेति नीलवर्णे उपमा | तूर्यशब्दोत्र गीतभिन्नवाद्यपरः ।। २२ । त्रेतान्निदी ।। १४- १८ । सप्तरात्रकृताहाराः वायुना सप्तरा- |पने लेिङ्गमाह-धूमो हीति । घनः निबिड : त्रस्य एकवारंकृताहाराः । सप्तभिर्वर्षशतैरित्यन्वयः |।। २३-२४ । समुद्दिश्य किंचित्फलमुद्दिश्य । ॥ १९ ॥ ये मोहाद्त्राश्रमे विशन्ति न ते निवर्तन्ते | तेषां प्रणामं कुरु ॥२५॥ शरीरे अशुभं व्याध्यादिकं किंतु तत्रैव नश्यन्तीत्यर्थः ।। २०-२१ । दिवं |।॥२६॥ महात्मानः महात्मनः ॥२७॥ अभिवाद्येति । गता:शरीरान्तरेण पुनरत्रागत्याप्सरोभिः क्रीडन्ती- | अनेन सर्वेषामभिवादनमनूद्यते । अत्राभिवादनं नम त्याशयेनाह-विभूषणेत्यादिना । भूषणरत्रेण नृत्त- | स्कारः । तेषां परोक्षत्वात् । अनेन सज्जनप्रणामो मुपलक्ष्यते । सकलाक्षराइति गीतस्वनविशेषणं । । विजयावह् इत्यमर्थः सूचितः । तदिदं द्योत्यते उप नुत्कर्षन्तीतिगिरितटोत्कृष्टाः तान् । कर्तरिक्तः ॥ स० गिरितटोत्कृष्टान् गिरितटापेक्षयाउत्कृष्टान् ॥ ॥ ११ ती० गच्छन्नेवेति शतृप्रत्ययेन कार्यत्वरासूचिता ॥ १६ ॥ शि० सप्तजननान्निनिमित्तंबोधयन्नाह-सप्तति । सप्तरात्रेव्यतीतेसतीतिशेषः । वायु नाकृताहाराः । अचलवासिनः निश्चलनिवसनशीलाः ॥ १९ ॥ ति० एतदाश्रमं । अर्धचदिराश्रमशब्दः । स० नपुंसकत्वमार्षे । संबन्धमनुवर्तिष्यते'इतिमहाभाष्यानुसारेण “घञ्जजपाः-' इत्यस्यप्रायिकत्वाद्वानदोषः ॥ २० ॥ शि० वर्जयन्ति अतितेजो दर्शनजनितभियानगच्छन्तीत्यर्थः ॥ २१ ॥ ति० सकलाक्षराः कलाक्षराभिर्मधुराक्षराभिर्वाग्भिःसहिताः । भूषणरवाः अप्स रसामितिशेषः ॥२२॥ ति० तेषामुद्दिश्य तानुद्दिश्येतियावत् ॥२५॥ शि० हेराम भावितात्मनां परिशीलितपरमात्मनां । ऋषी णांयेप्रणमन्ति तेषांशरीरे अशुभं शुभविरोधि शोकादिकमित्यर्थः । नविद्यते नभवति ऋषीणामित्यत्रसंबन्धसामान्यविवक्षयाषष्ठी ॥ २६ ॥ ति० वानराः हनुमदादयः । एतत्कथाप्रश्रादिकं वाल्यायुस्समासिकाललाभाय ॥ ॥ २८ [ पा० ] १ क. ड.-ट मम. ख. ग. महत्. २ क. ग. स्तन्महावनं. ड. च. ज. ज. स्तद्वनंमहत्. ३ क. ड. नियताः ४ छ. झ. ट. वायुनाचलवासिन ५ क. छ. झ. ट. तेषामेतत्प्रभावेण. ६ च. झ ७ झ. ट. ननिवर्तन्ते ८ क. ख. घ. ड. च. ज.-ट. रवाश्चात्र. ९ ड. ज.-ट. खनाश्चापि. घ. खराश्चात्र. १० क. ड. छ.-ट. ह्येषप्रदृश्यते. च ह्यत्रप्रदृश्यते. ख. ह्यद्यप्रकाशते. ११ क. धूमसंरक्तसच्छदाः. १२ क -ड. छ.-ठ. तेषामुद्दिश्य. १३ .-ड. ज. झ. ट तेषामृषीणां. १४ ख. ड. ज. ट. विद्यते. १५ ड. छ.-ट. अभिवाद्यच सर्गः १४.] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ते गत्वा दूरमध्वानं तस्मात्सप्तजनाश्रमात्।। ददृशुस्तां दुराधर्षी किष्किन्धां वालिपालिताम् ॥२९॥ ततस्तु रामानुजरामवानराः प्रगृह्य शस्राण्र्युदितायतेजसः ।। पुरीं सुरेशात्मजवीर्यपालितां वधाय शैत्रोः पुनरागताः सह ।। ३० ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे त्रयोदशः सर्गः ॥ १३ ॥ चतुर्दशः सर्गः ॥ १४ ५७ रामादिभिःकिष्किन्धासमीपवनेवृक्षेत्रात्माच्छादनेनावस्थानम् ॥ १ ॥ सुग्रीवेणरामंप्रति वालिवधप्रतिज्ञायाःसफलीकर णप्रार्थना ॥ २ ॥ रामेणसुग्रीवंप्रतिप्रत्ययोत्पादनपूर्वकंवालिवधप्रतिज्ञानेनतदाह्वानचोदना ॥ ३ ॥ सु ग्रीवेणसगर्जनंयुद्धाय वाल्याह्वानम् ॥ ४ ॥ सर्वे ते त्वरितं गत्वा किष्किन्धां वॉलिपालिताम् ॥ वृक्षरात्मानमावृत्य व्यतिष्ठन्गहने वने ।। १ ।। विचार्य सर्वतो दृष्टि कानने काननप्रियः । सुग्रीवो विपुलग्रीवः क्रोधमाहारयद्भशम् ॥ २ ॥ ततः स निनदं घोरं कृत्वा युद्धाय चाह्वयत् ॥ परिवारैः परिवृतो नादैर्भिन्दन्निवाम्बरम् ।। गर्जन्निव महामेघो वायुवेगपुरस्सरः ।। ३ ।। अथ बालार्कसदृशो दृप्तसिंहगर्तिस्तदा ।। दृष्टा रामं क्रियादक्षं सुग्रीवो वाक्यमब्रवीत् ।। ४ ।। हरिवागुरया व्याप्तां तप्तकाञ्चनतोरणाम् ॥ प्राप्ताः स ध्वजयत्राढ्यां किष्किन्धां वालिनः पुरीम् ॥५॥ तिज्ञा या त्वया वीर कृता वालिवधे पुरा ।। सफलां तां कुरु क्षिप्रै लतां काल इवागतः ॥ ६॥ एवमुक्तस्तु धर्मात्मा सुग्रीवेण स राघवः ॥ तैमथोवाच सुग्रीवै वचनं शत्रुसूदनः ॥ ७ ॥ कृताभिज्ञानचिह्नस्त्वमनया गजसाह्वया ॥ लक्ष्मणेन समुत्पाट्य यैर्षों कण्ठे कृता तव ॥ ८ ॥ रितनश्लोके उदिताम्रयतेजसइति । प्रणामेनेतिभाव |॥ ३-४ । हरिवागुरया हरय एव वागुरा मृगप्र ॥ २८-२९ ॥ सह युगपत् ।। ३० । इति श्रीगो-|हणपाशः तया व्याप्तां इतरदुष्प्रवेशामित्यर्थः । यद्वा विन्दराजविरचिते श्रीमद्रामायणभूषणे मुक्ताहारा-|हरिवागुरया हरिगृहैः । जात्येकवचनं । * वागुरा किष्किन्धाकाण्डव्याख्याने त्रयोदशः | मृगशालिका ? इति वैजयन्ती अागत सर्गः ।। १३ काल: फलक्रालः ॥ ६-७ । अभिज्ञापकंचिह्न अभिज्ञानचिहं । कृतमभिज्ञानचिह्न यस्य स तथा । अथ वाल्याह्वानभीतं सुग्रीवं निस्रासयति रामश्च- | गजपुष्प्यामेव गजसाशब्दः । यद्वा गजेन समा तुर्दशे-सर्व इत्यादि । १-२ । वायुवेगपुरःसरः | आह्वा आख्या यस्याः सा गजसाह्वा तया शोभस वायुवेगान्मेघे आधिको ध्वनिरिति प्रसिद्धिः । यतः | इति । अत्राहुः-विपरीते रात्रौ । सूर्यः पूर्णचन्द्रः । वायुवेगपुरस्सरः अतएव गर्जन्महामेघइव स्थितः । |* परीतं तु दिवा प्रोक्तं विपरीतं तु शर्वरी 1; परिवारैः परिवृतः सः नादैरम्बरं भिन्दन्निव घोरं |* राकामध्यगतश्चन्द्रः सूर्य इत्यभिधीयते ? इति निनदं कृत्वा युद्धायाह्वयत्। । वालिनमितेिशेषः । वचनात् । यद्वा नक्षत्रमालया विपरीतः विशेषेण ति० शस्त्राणि वानराणांशस्त्रं शिलादि ॥ ३० ॥ इतित्रयोदशःसर्गः ॥ १३ ॥ ति० बालार्कसदृशः वर्णेनप्रतापेनच ॥ ४ ॥ ति० ध्वजैर्यन्त्रैः प्राकारयुद्धापेक्षितैः । आढ्यां ॥ ५ ॥ [ पा०] १ क. ड. छ ण्युदितोग्रतेजसः. २ ज. सज्जाः. ३ छ. झ.ज. ट. रागतास्त्विह. ४ क. ख. ग. ड.-ट वालिनःपुरीं. ५ क.-ट. विसायै. ६ ज. झ. ट. ततस्तु. ७ ख. ड.-ट. स्ततः. ८ क. ग. ड. च. ज.-ट. भूषणां. ९ ग . वालिपालितां. १० ख. याप्रतिज्ञा. छ. झ. अ. ट. प्रतिज्ञायाकृतावीरखया ११ छ. झ. ट. कुरुतां. १२ घ. सुग्रीवेणहि. १३ क ग, तमेवोवाच. छ. झ. ट. तमेवोवाचवचनंसुग्रीवं. ड. व. ज. ज तदेवोवाचवचनंसुग्रीवं. १४ घ. छ, ज, झ, ट. एषा श्रीमद्वाल्मीकिरामायणम् {{ [ किष्किन्धाकाण्डम् शोभसे ह्यधिकं वीर लतया कण्ठसक्तया । विपरीत इवाकाशे सूर्यो नक्षत्रमालया ॥ ९ ॥ अद्य वालिसमुत्थं ते भयं वैरं च वानर । एकेनाहं प्रमोक्ष्यामि बाणमोक्षेण संयुगे ॥ १० ॥ मम दर्शय सुग्रीव वैरिणं भ्रातृरूपिणम् ॥ वाली विनिहतो यावद्वने पांसुषु वेष्टते ॥ ११ ॥ यदि दृष्टिपथं प्राप्तो जीवन्स विनिवर्तते । ततो दोषेण माऽऽगच्छेत्सद्यो गहेंच मा भवान् ॥१२॥ प्रत्यक्ष सप्त ते साला मया बाणेन दारिताः ॥ तेनावेहि बलेनाद्य वालिनं निहतं मैया ।। १३ ।। अनृतं नोक्तपूर्वं मे वीरें कूच्छेऽपि तिष्ठता । धर्मलोभपरीतेन न च वक्ष्ये कथंचन ॥ १४ ॥ सफलां च करिष्यामि प्रतिज्ञां जहि संभ्रमम् ॥ सूतं कलमं क्षेत्रे वर्षेणेव शतक्रतुः ।। १५ ।। तदाह्वाननिमित्तं त्वं वालिनो हेममालिनः । सुग्रीव कुरु तं शब्दं निष्पतेद्येन वानरः ।। १६ ।। जिंतकाशी बलश्लाघी त्वया चाधर्षितः पुरा ॥ निष्पतिष्यत्यसङ्गेन वाली स प्रियसंयुगः ॥ १७ ॥ परिवृतः । सूर्यइव चन्द्रइव । अन्यशब्दे-|प्रमोक्ष्यामि प्रमोचयिष्यामि । अनिट्त्वमार्ष ॥१०॥ नान्यस्याभिधानं कथमिति चेत् । * नवो नवो |यावद्वेष्टते वेष्टिष्यते । * यावत्पुरानिपातयोर्लट् भवति ? इति श्रुतौ अहां केतुः सूर्यः चन्द्राप्यायक-|इति लट् ।। ११ । सवाली दृष्टिपथं प्राप्तः सन् पुन त्वाचन्द्रमाइत्युच्यते । तद्वचन्द्रोपिसूर्यकिरणानुप्रवे- | जीवन्यदि विनिवर्तते । ततः तदा । दोषेणेोपलक्षितं । शायत्तप्रकाशविशेषवत्वात्सूर्यशब्देनाभिधीयतइति । |मा मां । आगच्छेत् । सद्यो मा मां । भवान् गर्हच यद्वा विशेषेणपरीतो विपरीतः नक्षत्रावृत सूर्य | गर्हतच । यदि दृष्टमात्रेण तं नहन्यां तदामत्समीप इवेत्यभूतोपमा । विपरीतइत्यनेन तात्कालिकतेजोव-|मागच्छ मां गर्हखचेत्यर्थः ।। १२-१३ ॥ मया । में त्वमुच्यते । यद्वा विपरीते विपरीतकाले । सूर्यो | “तेमयावेकवचनस्य” इत्यतत्तृतीयायामप्यार्षे दृश्यते । नक्षत्रमालयेवानया लतयाशोभसे । उत्पातकालेहि | अतस्तद्विशेषणेपि तृतीयाप्रयोगः । धर्मलोभपरीतेन । मध्याहे नक्षत्राणिदृश्यन्तइत्युच्यते ज्योतिश्शास्त्रे । | लोभोलब्धस्य त्यागासहिष्णुता । धर्महान्यसहिष्णु रात्राविन्द्रधनुर्दशे दिवानक्षत्रदर्शने । तद्राष्ट्रनाथ-|नेत्यर्थः ।। १४ । संभ्रमं संशयकृतचाचल्यं । परा नाश:स्यादितिगर्गस्यभाषितम् ? इति । अतः भावि- | क्रमेण प्रतिज्ञासफलत्वकरणे दृष्टान्तमाह-प्रसूत वालिवधरूपफलानुसारेण तेजसा ज्वलन्सुग्रीवः शुभ्र-|मिति । कलमं सस्यं ॥ १५ ॥ तत् तस्मात् ॥ १६ ॥ पुष्पावलीशोभमानगजपुष्पीमालया उत्पातकाले नक्ष- | जितेन जयेन काशते प्रकाशत इति जितकाशी । त्रमालया सूर्यइव बभावित्यस्मदाचार्योक्तम् ॥८-९॥ ! ताच्छील्ये णिनिः । असङ्गेन अविलम्बेन ॥ १७ ॥
रामानु० चन्द्रसूर्यकिरणानुप्रवेशप्रकाशवत्वंविष्णुपुराणेप्रसिद्धं । “क्षीणंसोमंसुरैःपीतमाप्याययतिदीप्तिमान् । मैत्रेयैककलं सन्तंरश्मिनैकेनभास्करः ॥” इति ती० सुवतिप्रेरयतीतिसूर्यइतिव्युत्पत्त्या नक्षत्रमण्डलपरिवृतखविशेषणेनचचन्द्रएवसूर्यशब्देनो च्यते । यद्वा अभूतोपमेयं । आकाशेनक्षत्रमालयाविपरीतःविशेषेणपरिवृतःसूर्यइवखंशोभसे । यद्वा विपरीतइतिसप्तम्यन्तं । विप रीते रात्रौ । सूर्यः पौर्णमासीचन्द्रः । “परीतंतुदिवाप्रोक्तविपरीतंतुशर्वरी । पौर्णमासीगतश्चन्द्रःसूर्यइत्यभिधीयते” इतिवचनात् । रात्रावाकाशेपूर्णचन्द्रोनक्षत्रमालयायथाशोभते तथाकण्ठसक्तमालयाखंशोभसइति । गजसाह्वया गजेनसमा आह्माआख्यायस्या स्साकुन्दलतेतियावत् । तया ॥ ति० नक्षत्रमालया आकाशेविपरीतःविशेषेणवेष्टितःसूर्यइव । कविविकल्पितोपमाऽलीकोपमा । तेनतादृशस्सूर्योयदिभवेत्तदा तरुणार्कवर्णस्यकण्ठसक्तशुक्पुष्पमालस्योपमास्यादितिल्यशयोक्तिरत्रव्यङ्गया ॥ ९ ॥ स० एकेनबाणमो क्षेणेत्यनेन तस्यैवबाणस्यद्वितीयवारंमोचनमपिनास्तीतिसूचितं । प्रमोक्ष्यामि अन्तणतण्यर्थः ॥ १० ॥ स० दृशेण्र्यन्तखदशायां द्विकर्मकखेनमामितिवक्तव्येममेत्युक्तिः खतस्सर्वज्ञखाद्रामस्यदर्शयेत्युक्तिरौपचारिकीतिदर्शयितुं । वालीविनिहतस्सन्यावद्वनेवेष्टते तावन्ममदर्शय । यावद्वनेसमप्रवनइतिवा ॥ ११ ॥ शि० कृच्छे अत्याज्यपितृगुर्वादिपरस्परविरुद्धोक्तिसंशयजनितकष्ट ॥ १४ ॥ ति० जितकाशी जितश्वासोजितभयोवा ॥ ति० ननुकृतेप्याह्वानेरुयादिसक्तोननिष्पतिष्यतितत्राह-निपतिष्यतीति । अस [पा० ] १ च. ज. क्षिविनिहतोयावचेष्टतेपांसुलुण्ठितः. २ क. ख. ग. छ. झ. अ. ट. ततोवेत्सि. ३ छ.-ज. रणे ४ ख. कृच्छेमहति. ५ ख. प्रभूतकलमंक्षेत्रं. छ. झ. ज. ट. प्रसूतंकलमक्षेत्रं. ६ छ. झ. ट. निमित्तंच. ७ ग. च- ट जयश्लाघी. ८ छ, झ. अ. ट.पुरातू, सर्गः १५ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । रिपूणां धर्षणं शूरा मर्षयन्ति न संयुगे । जानन्तस्तु खकं वीर्य स्त्रीसमक्षं विशेषतः ।। १८ ।। स तु रामवचः श्रुत्वा सुग्रीवो हेमपिङ्गलः । ननर्द क्रूरनादेन विनिर्भिन्दन्निवाम्बरम् ॥ १९ ॥ तैस्य शब्देन वित्रस्ता गावो यान्ति हंतप्रभाः ।। राजदोषपरामृष्टाः कुलस्त्रिय इवाकुलाः ॥ २० ॥ द्रवन्ति च मृगाः शीघ्र भन्ना इव रणे हयाः ॥ पतन्ति चे खगा भूमौ क्षीणपुण्या इँव ग्रहाः ॥२१॥ ततः स जीमूतर्गेणप्रणादो नादं ह्यमुञ्चत्वरया प्रतीतः ।। सूर्यात्मजः शौर्यविवृद्धतेजाः सरित्पतिर्वाऽनिलचञ्चलोमिः ॥ २२ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे चतुर्देशः सर्गः ।। १४ ।। पञ्चदशः सर्गः ॥ १५ ॥ ५९ सुग्रीवगर्जनश्रवणजरोषेणयुद्धायनिर्गच्छन्तंवालिनंप्रति तारयासपरिष्वङ्गंयुक्तयुपन्यासेन अङ्गदवचनानुवादेनरामसाहा योक्तयाचसुग्रीवस्यबलीयस्त्वोक्तया श्रीरामगुणानुवर्णनेनतच्चरणशरणीकरणपूर्वकंसुग्रीवेणसख्यकरणप्रार्थना ॥ १ ॥ अथ तस्य निनादं तु सुग्रीवस्य महात्मनः ॥ शुश्रावान्तःपुरगतो वाली भ्रातुरमर्षणः ।। १ ।। श्रुत्वा तु तस्य निनदं सर्वभूतप्रकम्पनम् ॥ मदचैकपदे नष्टः क्रोधश्चापतितो महान् ॥ २ ॥ स तु रोषपरीताङ्गो वाली संन्ध्यातपप्रभः । उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः ॥ ३ ॥ रुखीसमक्षमित्यनेन तदानीं सायंकाल इत्यवगम्यते । । मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने चतुर्दश: प्रातर्भूत्रपुरीषाभ्यां मध्याहे क्षुत्पिपासया । सायं | सर्गः ।। १४ ।। कामेनपीड्यन्ते जन्तवो निशि निद्रया ? इति वच नात् ॥ १८-१९ । हतप्रभाः भीतिविकृतमुखका- | अथ ताराबुद्धिः पश्चद्दृश-अथ तस्येत्यादि । तयः । गावइत्यनेन गवांपुरप्रवेशकालसूचनात्तत्का- | महात्मनः महाधैर्यस्य।॥ १॥ श्रुत्वेति स्थितस्येति शेषः । लस्य सायंतनत्वंगम्यते । राजदोषपरामृष्टा: राजदो- |एकपदे एकस्मिन्नेव स्थाने । सद्यइत्यर्थः । आपतितः षेण अराजकत्वरूपदोषेण परामृष्टाः परैः परपुरुषैः | उत्पन्न इत्यर्थः ।। २ । रोषेण परीताङ्गः विपरीताङ्गः आमृष्टाः केशेषु गृहीताः । कुलस्त्रियइव आकुलाः |विकृतवेष इत्यर्थः । अतएव सन्ध्यातपप्रभ: कोपपा गन्तव्यप्रदेशाभावेनाकुला ।। २०-२१ । प्रतीत : | वकयावकिताननइतिप्रयोगात्कोपरक्तदेहत्वात्सन्ध्यात नाद्मोचने प्रसिद्धः । सरित्पतिर्वा समुद्रइव ॥२२॥ |पप्रभत्वं । किंच उपरक्तः समीपरक्तः । कृतपरिवेष इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे । इत्यर्थः । परिवेषयुक्तोहिसूर्योनिष्प्रभोदृश्यते । उप ज्ञेन ख्यादिसंगपरित्यागेनेत्यर्थः । यतः प्रियसंयुगः । नमर्षयन्तीत्यस्यशूराइतिशेषः । स० जितेन जयेन श्लाघीस्तुल्यः । शि० जयश्लाघीखविजयविषयकश्लाघावान् ॥ १७ ॥ वि० विशेषतः नमर्षयन्तीलयनुषङ्गः ॥ १८ ॥ ती० राजदोषपरामृष्टाः राजदो षव्याप्ताः । राजाज्ञाभावेबलाधिकजारभीत्यांकुलत्रियोयथानिष्प्रभायान्ति तथागावोयान्तीत्यर्थः । ति० गावः महान्तोवृषभाः । हतप्रभाः हतशक्तयः ॥ २० ॥ स० ग्रहाः देवाः ॥ २१ ॥ ति० जीमूतवत्कृतप्रणादः । प्रतीतः रामेइतिशेषः । शौर्येपराक्र मकरणेविवृद्धतेजोयस्य ॥ २२ ॥ इतिचतुर्दशःसर्गः ॥ १४ ॥ टीका० एकपदे तत्काले । “ एकंपदंस्यात्तत्कालेपदव्यामेकपद्यपि ?” इतिविश्वः ॥ शि० तस्यनिनादैश्रुखाविद्यमानस्यवा लिनः एकपदे तस्मिन्क्षणे । मदः मत्तस्सर्वेबिभ्यतीतिगर्वः । नष्टः । क्रोध अंपादितः संप्राप्तः ॥ २ ॥ ति० कनकप्रभस्यक्रो [ पा० 1 १ ड.-ट, धर्षितंश्रुत्वा. क. ग. धर्षणैवीरा. २ घ. छ . धैर्य. ३ टः तेन. झ. तत्र. ४ ड -ज. अत्र. गतप्रभा . ५ घ. पतगाभूमौ. ६ ड -ज. अ. प्रहाइव. ७ ड.--ट. कृतप्रणादों. ८ ग. ड. च. ज. अ. विमुञ्चंस्त्वरया. ९ ख.-ट निनादंतं. १० ख. ध. ड. छ. झ. अ. ट. श्वापादितो. ११ छ. झ. ट. ततो. १२ झ. ट, सकनकप्रभः. छ. कनकसप्रभः श्रीमद्वाल्मीकिरामायणम् । {{ [ किष्किन्धाकाण्डम् ४ वाली दंष्ट्राकरालस्तु क्रोधाद्दीप्तान्निसन्निभः ॥ भात्युत्पतितपद्माभः समृणाल इव हदः ।। ४ ।। शब्दं दुर्मर्षणं श्रुत्वा निष्पपात ततो हरिः ॥ वेगेन चरणन्यासैर्दारयन्निव मेदिनीम् ॥ ५ ॥ तं तु तारा परिष्वज्य खेहाद्दर्शितसौहृदा ॥ उवाच त्रैस्तसंभ्रान्ता हितोदकैमिदं वचः ।। ६ ।। साधु क्रोधमिमं वीर नदीवेगमिवागतम् । शयनादुत्थितः काल्यं त्यज भुक्तामिव स्रजम् ॥ ७ ॥ काल्यमेतेन संग्रामं करिष्यसि च वानर । वीर ते शत्रुबाहुल्यं फल्गुता वा न विद्यते ।। ८ ।। सहसा तव निष्क्रामो मम तावन्न रोचते ॥ श्रूयतां चाभिधास्यामि यन्निमित्तं निवार्यसे ।। ९ ।। पूर्वमापतितः क्रोधात्स त्वामाह्वयते युधि । निष्पत्य च निरस्तस्ते हन्यमानो दिशो गतः ॥ १०॥ त्वया तस्य निरस्तस्य पीडितस्य विशेषतः । इदैत्य पुनराह्वानं शङ्कां जनयतीव मे ॥ ११ ॥ दर्पश्च व्यवसायश्च यादृशस्तस्य नर्दतः । निनादश्चापि संरम्भो नैतदुल्पं हेि कारणम् ॥ १२ ॥ नासहायमहं मन्ये सुग्रीवं तमिहागतम् । अवष्टब्धसहायश्च यैमाश्रित्यैष गर्जति ॥ १३ ॥ प्रकृत्या निपुणचैव बुद्धिमांश्चैव वानरः । अपरीक्षितवीर्येण सुग्रीवः संह नैष्यति ॥ १४ ॥ रक्तो राहुप्रस्तो वा ॥ ३ । दंष्ट्राकराल: दंष्ट्रादन्तुरः । |मचैवनिर्गच्छसीत्यर्थः ।। ८ ॥ सहसानिर्गमे कोदोष “करालोदन्तुरेतुङ्गे ? इत्यमरः । क्रोधाद्धेतोः दीप्ता- | इत्यत्राह-सहसेति ॥ ९ ॥ प्रथमं युक्तिमाह-पूर्व निसन्निभः अतएवोत्पतिपद्म: विकसितरक्तोत्पलः । | मेित्यादिश्लोकद्वयमेकान्वयं । पूर्वमापतितः ते त्वया। उत्पतितपद्माभइतिपाठे उत्पतिता स्वोपरिप्रसृता पद्मा- | क्रोधान्निष्पत्य योयुधि निरस्तः । हन्यमानो दिशो नामाभा यस्मिन्स इत्यर्थः । समृणाली हृद् इव भाति | गतश्च । सत्वामाह्वयते । पुनरेत्य स्थितस्य तयैतदा बभैौ ।। ४-५ ॥ परिष्वज्य खवचनश्रवणाभिमुख्या- | ह्वानं । मेशङ्कां सहायसहितत्वशङ्कांजनयतीतियो यालिङ्गय । रुन्नेहात् परिष्वज्येत्यन्वयः । दर्शितसौ- | जना । इवशब्दो वाक्यालंकारे । अव्ययानामनेका हृदा यथाभवति तथोवाचेत्यर्थः । संभ्रान्ता त्वरिता । |र्थत्वाद्वधारणे वा ॥ १०-११ । अवधारणे हेत्व संभ्रमस्त्वरा ?' इत्यमरः । हितोदकै हितफलकं | न्तरमप्याह-दर्पश्चेति । नर्दतस्तस्य दर्पश्च व्यवसा ॥ ६ ॥ काल्यं प्रातः शयनादुत्थितः पुरुषः भुक्तां | यश्च यन्नश्च निनादश्च संरम्भश्च यादृशः । अस्य एत स्रजमिव । नदीवेगमिव आगतं अप्रतिबद्धं क्रोधं । |त्कारणमल्पं नभवतीतियोजना ।। १२ । फलितमा साधु निःशेषं त्यज ।। ७ । काल्यं प्रातःकाले । | ह-नासहायमिति । अवष्टब्धसहायश्च परिगृहीत एतेन युद्धं करिष्यसि । तेन फल्गुता लाघवं वा | सहायएव । कुतः । एषः यमाश्रित्यगर्जति तादृशग शत्रुबाहुल्यं शत्रुगौरवं वा न विद्यते । अतः किमर्थ- |जैनहेतुसहायाश्रित एषइत्यर्थः ।। १३ ॥ सहायस्या धादतिरक्तखेसहजप्रभानाशेनोपरक्तादित्योपमेयता । एतदादीन्यासन्नमृत्युलक्षणानि ॥ ३ ॥ रामानु० दीप्तान्निसंनिभोवाली । क्रोधादंष्ट्राकरालः । उत्पतितपदमभिः गजादिभिरुदूतपद्माभः । समृणालोहदइवभातीतियोजना । दंष्ट्रामृणालस्थानीया । ती० दी प्तान्निसंनिभत्वंकालुष्यकषायवर्णप्राकट्याय ॥ ४ ॥ ती० शत्रुबाहुल्यं शत्रोर्बहुल्यं गौरवं वा । नविद्यते शत्रुविषयबलाबलविपय शङ्कातवनास्तीतिभावः । यद्यप्येवंतथापि ॥ ८ ॥ स० तंसुग्रीवं । असहायैनमन्ये । वष्टब्धसहायः परिगृहीतसमानलाभः सन भवतीत्यबष्टब्धसहायः अपरिगृहीतसमानराज्योऽयंसुग्रीवः यमाश्रित्यगर्जति तमपि सुग्रीवन्तं सुग्रीववदाचरन्तं सुग्रीवत्सामाद्यु पायेनाभेयंमन्यइत्यावर्तितेनान्वयः । अहमिहागतंसुग्रीवं असहायंनमन्ये । भवतुसहायःकश्चित्तमप्यहंहनिष्यामीत्यत आह-अव ष्टब्धसहायश्रेति । अवष्टब्धःपरिगृहीतःसहायोयेनसएषः यमाश्रित्यगर्जति तंराममपि असहायं असहायश्शूरंमन्येइतिवा । अमेनतारायारामविषयकंज्ञानमस्तीतिसूचितं । तच्चानुपदंस्पष्टीभविष्यति ॥ १३ ॥ ती० अस्तुसोपिसहाय:सुग्रीवतुल्यएवेत्यत [पा०] १ ड. च. छ. झ. अ. ट. दीप्तान्निलोचन २ ड.-झ. ट. चपदन्यासै ३ क. ख. ड. च, ज. अ. त्राससंभ्रान्ता. ४ क. ङ.-ट, श्रयतामभिधास्यामि. ख. ग. श्रूयतांत्वभि, ५ झ. निवार्यते. ६ ख. निरस्यस्ते. ७ ख निनदस्यच. क. ग. च.-झ. ट. निनादस्यच. ८ घ. ट. माश्रियैव. ९ छ. झ. अ. ट. नापरीक्षितवीर्येण. १० छ. झ अ, ट. सख्यमेष्यति सर्गः १५ ] पूर्वमेव मैया वीर श्रुतं कथयतो वचः । अङ्गदस्य कुमारस्य वैक्ष्यामि त्वा हितं वचः ॥ १५ ॥ अङ्गदस्तु कुंमारोऽयं वनान्तमुपनिर्गतः ॥ प्रवृत्तिस्तेन कथिता चारैरार्निवेदिता ॥ १६ ॥ अयोध्याधिपतेः पुत्रौ शूरौ समरदुर्जयौ । इक्ष्वाकूणां कुले जातौ थितौ रामलक्ष्मणौ । सुग्रीवप्रियकामार्थ प्राप्तौ तत्र दुरासदौ ॥ १७ ॥ तैव भ्रातुर्हि विख्यातः सहायो रैणकर्कशः ।। रामः परबलामद युगान्तान्निरिवोत्थितः ॥ १८ ॥ निवासवृक्षः साधूनामापन्नानां परा गतिः । आर्तानां संश्रयचैव यशसथैकभाजनम् ।। १९ ज्ञानविज्ञानसंपन्नो निदेशे निरतः पितुः ॥ धातूनामिव शैलेन्द्रो गुणानामाकरो महान् ॥ २० ॥ श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । वाता तिशये किंमानमित्यतं आह-प्रकृत्येति ॥ १४ ॥ न |तिफलपर्यन्तसर्वकार्यकरइत्यर्थः । तत्राप्यातनांसंश्र केवलं युक्तयायंनिर्णयः वचनाचेत्याह-पूर्वमिति । |यश्चैव आश्रितेष्वप्यार्तानांतुसर्वदासमीचीनाश्रय वचः यत् प्रासङ्गिकंकथयतोङ्गदस्य वचः मयाश्रुतं |सर्वकार्यनिर्वाहकइत्यर्थः । भवत्वेवं । ममापि कश्चि तत् हितं वचः त्वांप्रति वक्ष्यामि ।। १५ । वनान्तमु- | दाश्रयोभविष्यतीत्यत्राह-यशसश्चैकभाजनमिति । पवनान्तमभि निर्गतः विहारार्थं गतः । प्रवृत्तिर्वार्ता । एवंविधरक्षको लोकेऽन्योनास्तीत्यर्थः । अत्र * चतु प्रवृत्तित्तान्तः ? इत्यमर तत्र ऋइय- वैिधाभजन्तेमां जना सुकृतिनोर्जुन । आतजिज्ञासुं मूके । दुरासदावित्यनन्तरमितिकरणं बोध्यं । प्राप्ता- | रथर्थी ज्ञानीचभरतर्षभ ?’ इत्युक्ताश्चतुर्विधाधिका वेिति प्रवृत्तिस्तेनकथितेतिसंबन्धः ।। १६-१७ । |रिण उच्यन्ते । साधूनां जिज्ञासूनां । कैवल्यकामा तौ कीदृशावित्यपेक्षायामेकस्य स्वरूपकथनेनान्यस्य नामित्यर्थः । आपन्नानां अपूर्वेश्वर्यकामानां । स्वरूपमप्यर्थादुक्तंभवतीतिमत्वा प्रधानभूतरामस्वरू- | आर्तानां भ्रष्टैश्वर्यकामानां । यशसः * ज्ञानी त्वात्मै पमाह--तत्रेत्यादिनाश्लोकत्रयेण । रामः उक्तविशे- | व मे मतं ?’ इत्युक्तयशोयुक्तस्य । एकवचनेन तस्य षणविशिष्टइत्यन्वय । तत्त्वस्थितिं सूचयन्त्याह सुदुर्लभत्वमुक्तं । एकभाजनं अद्वितीयाश्रयः । यद्वा निवासेति । यथा सुग्रीवस्यसहाय: एवं ममापि | साधूनामुपासकानां । आपन्नानां “सकृदेवप्रपन्नाय कुतोनस्यादित्यत्राह-साधूनामिति । खच्छायापेक्षि- | इत्युक्तरीत्या ईषत्प्रपन्नानां । आर्तानां आर्तप्रपन्नानां । णामनुकूलानां निवासवृक्षः । वृक्षइत्यभेदाध्यवसायेन |“ आतवायदिवाहप्तः परेषांशरणागतः ? इतिवक्ष्य सर्वथासादृश्यमुच्यते । यथावृक्ष:प्रथमंतापमपहृत्य | माणत्वात् । यशसचैकभाजनमित्यनेन एवंभूतोन्यो पुष्पफलप्रदानादिना सर्वेन्द्रियतर्पणः तथाऽयमित्यर्थः । । नास्तीत्युच्यते । आश्रितफलप्रदानोपयोगिज्ञानसंप निवासइतिविशेषणेन कादाचित्कच्छायकतरुव्या- | तिमाह-ज्ञानविज्ञानसंपन्न इति । ज्ञानं लौकिक ऋत्तिः । “ । ज्ञानं शास्त्रजन्यज्ञानं । ताभ्यांसंपन्नः । वासुदेवतरुच्छाया नातिशीतानघर्मेदा । विज्ञानं नरकाङ्गारशमनी साकिमर्थनसेव्यते? इत्युक्तत्वात् । यद्वा विज्ञानेन धर्मभूतेन संपन्नः । ज्ञानश्चासौ सुग्रीवद्रोहकरणेन नास्माकंसाधुत्वलेशइत्याशय विज्ञानसंपन्नश्रेतिकर्मधारय: । ज्ञानस्वरूपोज्ञानगु साधूनामेवं आपन्नानां तु परागतिः । “योगक्षेमं ।णकश्चेत्यर्थ । ज्ञानसंपत्तिमुक्त्वानुष्ठानसंपत्तिमा वहामि ?' इत्युक्तरीत्या आश्रितविषयेउपायदशाप्रभृ- | ह निदेशेनिरतःपितुरिति प्रधानत्वात्पितृवचन आह-अपरीक्षितेति । अपरीक्षितवीर्येण सहायेनेतिशेषः । अपरीक्षितवीर्ययस्येतिविग्रहः ॥१४॥ स० कथयतोङ्गदस्यवचः श्रुतं । तद्वचोद्यवक्ष्यामि । हेअवचइतिसंबोधनं । तूष्णींभूतवालिन्नितिदर्थः ॥ १५ ॥ ति० वनान्तं वनमध्यं । यात्तस्मैचारै र्निवेदिताप्रवृत्तिरासीत् । प्रवृत्तिःसुग्रीववृत्तान्तः । सातेनममकथिता ॥ १६ ॥ रामानु० “खरक्षणेप्यशक्तस्यकोहेतुःपररक्षणे” इतिन्यायेनराज्याद्विनाशितोरामःसुग्रीवंकथंरक्षितुंशक्तः । शक्तोवासदृशंमांबिहायदुर्बलंसुग्रीवंकथमवलंबतइत्याशङ्कायामाह-- तवभ्रातुरित्यादिना ॥१८॥ रामानु० आर्तानां नष्टश्चर्यकामानां ॥१९॥ रामानु० ज्ञानविज्ञानसंपन्नःज्ञानं ब्रह्मविषयकंज्ञानं । [ पा०] १ घ. महावीर. २ ड.-ट. . क. ख. ग. वक्ष्याम्यद्यवक्ष्यामित्वां. ३ क. ख. ग. कुमारोसौ. '४'छ. झ. ट रासीन्निवेदिता. ५ डं.-ट. प्रस्थितौ. ६ छ. झ. ट. सतेभ्रातुर्हि. ७ छ. झ. ट. रणकर्मणि ६२ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ तैत्क्षमं न विरोधस्ते सह तेन महात्मना ।। दुर्जयेनाप्रमेयेन रामेण रणकर्मसु ॥ २१ ॥ शूर वक्ष्यामि ते किंचिन्न चेच्छाम्यभ्यसूयितुम्।॥ श्रूयतां क्रियतां चैव तव वक्ष्यामि यद्धितम् ॥२२॥ यौवरौज्येन सुग्रीवं तूर्ण साध्वभिषेचय । विंग्रहँ मा. कृथा वीर भ्रात्रा रॉजन्बलीयसा ।। २३ । अहं हि ते क्षमं मन्ये तेन रामेण सौहृदम् । सुग्रीवेण च संप्रीतिं वैरमुत्सृज्य दूरतः ॥ २४ ॥ लालनीयो हि ते भ्राता यवीयानेष वानरः । तत्र वा सन्निहस्थो वा सर्वथा बन्धुरेव ते ॥ २५ ॥ न हि तेन समं बन्धुं भुवि पश्यामि कंचन ।। दानमानादिसत्कारैः कुरुष्व प्रत्यनन्तरम् ॥ २६ ॥ वैरमेतत्समुत्सृज्य तव पार्श्व स तिष्ठतु । सुग्रीवो विपुलग्रीवस्तव बन्धुः सदा मतः ॥ २७ ॥ म्ब नान्या गतिरिहास्ति ते ।। २८ ।। यदि ते मत्प्रियं कार्य यदि चावैषि मां हिताम्। याच्यमानः ग्रंयलेन साधु वाक्यंकुरुष्व मे ॥२९॥ प्रसीद पथ्यं शृणु जल्पितं हि मे न रोषमेवानुविधातुमर्हसि ॥ क्षमो हि ते कोसलराजसूनुना न विग्रहः शक्रसमानतेजसा ।। ३० ॥ परिपालनत्वमुक्तं । इदमुपलक्षणं धर्मान्तराणां । अनेन | ष्करणं कर्तुकदाचिदपिनेच्छामीत्यर्थः । यद्वा मया सैौलभ्यंचोक्तं । समस्तकल्याणगुणसमृद्धिमाह-गु- | वक्ष्यमाणे हिते त्वया अभ्यसूयानकार्येत्यर्थः ॥२२॥ णानामाकरइति । बहुवचनेनासङ्कयेयत्वमुक्तं । आक- | यौवराज्येनाभिषेचय यौवराज्येनोपलक्षितो यथाभ रइत्यनेन गुणातिरिक्तत्वंगुणिनउत्तं । महानित्यनेन | वति तथाभिषिचेत्यर्थः ।। २३-२५ । प्रत्यनन्तरं गुणानामप्युत्कर्षावहंगुणिस्वरूपमुच्यते । धातूनामि-| त्वदनन्तरं । समीपवर्तिनं वा कुरुष्व ।। २६-२७ ।। त्यनेन गुणानांज्ञानशक्तिबलैश्वर्यादिभेदेन नानाविध- | भ्रातुरित्यर्ध ॥ आलम्ब आलम्बस्व ॥ २८ ॥ अवैषि त्वमुक्तं । शैलेन्द्रो हिमवान् । अनेनाप्रकंप्यत्वमुक्तं | जानासि । प्रयत्रेन बहुप्रयत्रेन ।। २९ । स्ववचना ॥ १८-२० । रणकर्मसु दुर्जयेनेत्यन्वयः ।। २१ । |श्रवणेबाधकंसूचयन्याह-प्रसीदेति । प्रसीद् त्यक्त अभ्यसूयितुंनेच्छामि त्वद्विषये अभ्यसूयां दोषावि- | रोषो भव । पथ्यं हितं । जल्पितं वचनं । भावे क्तः। विज्ञेनं शिल्पशास्रयोज्ञानं । “मोक्षधीज्ञानमन्यत्रविज्ञानंशिल्पशास्रयोः' इत्यमरः । यद्वा ज्ञानं सामान्यज्ञानं । विज्ञानं विशेषज्ञानं १॥२०॥ तनि० साधूनां संसारतापतप्तानां । निवासवृक्षः विश्रामस्थांनं । “वासुदेवतरुच्छायानातिशीतानघर्मदा' इत्युक्तलात् । साधूनां “ साधवस्खभिगन्तव्याः ?” इत्युक्तया अभिगन्तव्यतयायेप्रसिद्धास्तेषामावासवृक्षः अभिगन्तव्यस्थानं । साधूनां ज्ञानिनां । आवासवृक्षः प्राप्यदेशइतिच । आपन्नानां आकिञ्चन्यात्सङ्गपुरस्कारेणशरणंगतानांदृप्तानां । सदागतिः अपुनरावृत्तिप्राप्यस्थानं । अभ्युपगमप्रारब्धसहिष्णुतयादेहस्थितिकालेपिगतिरितिच । आतनां प्रारब्धदेहेनार्दितानां संश्रयः इतरवैलक्षण्येनाश्रयणीयः । यद्वा साधूनां भगवत्प्राप्तिकामानां । आपन्नानां कैवल्यनिष्ठानां । आतीनां ऐश्वर्यकामानां । इतरवैलक्षण्येनाश्रयणीयः । यशसश्च यशसएव नायशसः । एकभाजनं अनितरसाधारण्येनाश्रय । सुप्रतिष्ठितखपरिपूर्णत्वादिद्योतनायभाजनग्रहणं । अत्रयशश्शब्देन औदार्यप्रतापजनितकीर्तिलोकप्रसिद्धा । “नतस्येशेकश्चनतस्यनाममहद्यशः ? इत्युक्तवैदिकप्रसिद्धाचकीर्तिःकथिता ॥१९-२० ॥ ति० दुर्जयेनेत्यस्याद्यर्धपूर्वान्वयि ॥ २१ ॥ किंचिद्वक्ष्यमाणंखयाऽभ्यसूयितुंनेच्छामि । कथमियंमांप्रतिवदतीतिमदसूयानकर्तव्ये त्यर्थः । आर्षखादसमानकर्तृत्वेपितुमुन् ॥ २२ ॥ शि० सुग्रीवं दानादिभिः प्रत्यनन्तरं प्राप्तान्तरहितं अन्तरङ्गमित्यर्थः । कुरुष्व । अतएवससुग्रीवःपातिष्ठतु ॥ २६ ॥ स० भ्रातृसौहृदमालंब्य आलंब्यैवगतिनन्यातेऽस्ति । आलंब्यस्थितस्येतिशे षोवा । “यदोर्वशंनरःश्रुखा । सेतुंदृष्टासमुद्रस्य ' इत्यादौसमानकर्तृकत्वाभावस्यदर्शनातूतादृशनियमस्यप्रायिकखाद्वानदोष । विस्तृतं चैतच्छेषवाक्यार्थचन्द्रिकायांतत्रतत्र ॥ २८ ॥ इतिपञ्चदशःसर्गः ॥ १५ ॥ [ पा० ] १ ख. छ.-ट. तत्क्षमो. २ ख. घ. राज्येतु. क. ग. राज्येच. ३ ड. व. अ. विरोधं. ४ ड.-ट, राजन्यवी यसा. ५ छ. झ. ट. विपुलग्रीवोमहाबन्धुर्मतस्तव. ६ क, ख. ग. ड. च, ज .-ट. भ्रातृसौहृदं. ७ क. ख. ग. ड,-ट मालम्ब्य. ८ छ. झ. ट, प्रियत्वेन सर्गः १६] तदा हि तारा हितमेव वाक्यं तं वालिनं पथ्यमिदं बभाषे न रोचते तद्वचनं हि तस्य कालाभिपन्नस्य विनाशकाले ।। ३१ । इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे पञ्चदशः सर्गः ॥ १५ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । षोडशः सर्गः ॥ १६ ॥ वालिनासनिर्भत्सैनंतारानिवर्तनपूर्वकंयुद्धायनिर्गम लिसुग्रीवाभ्यांसवीरवादंनियुद्धप्रवर्तनम् ॥ २ ततोयु द्वेवालिनिवर्धमानेसुग्रीवेचहीयमानेश्रीरामेणवालिवक्षसिशरविमोक्षणम् ॥ ३ ॥ व क्षस्न्नवदुधिरोक्षितेनवालिनानिश्चेष्टक्षितौ पत्तनम् ॥ ४ तामेवं बुवतीं तारां ताराधिपनिभाननाम् । वाली निर्भत्र्सयामास वचनं चेदमब्रवीत् ॥ १ ॥ गर्जतोस्य च संरम्भं भ्रातुः शत्रोर्विशेषतः ॥ मैर्षयिष्याम्यहं केन कारणेन वरानने ।। २ ।। अधर्षितानां शूराणां सैमरेष्वनिवर्तिनाम् । धर्षणामर्षणं भीरु मरणादतिरिच्यते ॥ ३ ॥ सोढुं न चं समर्थोऽहं युद्धकामस्य संयुगे । सुग्रीवस्य च संरम्भं हीनग्रीवस्य गर्जतः ॥ ४ न च काय विषादस्ते राघवं प्रति मत्कृते । धर्मज्ञश्च कृतज्ञश्च कथं पापं करिष्यति ।। ५ । निवर्तस्व सह स्त्रीभिः कथं भूयोऽनुगच्छसि ।। सौहृदं दर्शितं तैरे मयि भक्तिः कृता त्वया ॥६॥ प्रतियोत्स्याम्यहं गत्वा सुग्रीवं जहि संभ्रमम् ।। दैर्पमात्रं विनेष्यामि न च प्राणैर्विमोक्ष्यते ।। ७ ।। अहं ह्याजिस्थितस्यास्य करिष्यामि यथेप्सितम् । वृझैर्मुष्टिप्रहारैश्च पीडितः प्रतियास्यति ॥ ८ ॥ नं मे गर्वितमायस्तं सहिष्यति दुरात्मवान् । कृतं तारे सहायत्वं सौहृदं दर्शितं मयि ।। ९ ।। , १४ क, ख, घ शक्रसमानतेजसा शक्रतेजस्तुल्यतेजसा अनेन | धर्षणामर्षणं धर्षणस्य आमर्षणं सहनमितिवा । धर्षे वालिनो रामस्याधिक्यमुक्तं ।। ३ तदा वक्तव्य णायाः तिरस्कारस्य मर्षणमितिवार्थः ।। ३ । हीन काले । वालिनंप्रतीतिशेष भाषतेर्द्धिकर्मकत्वात् । ग्रीवस्येतिपरुषोक्तिः ।। ४ । पापं निरपराधवधं ॥५ तस्य तस्मै । चतुथ्यैर्थेषष्ठी । * रुच्यर्थानां इति | निवर्तने क्रियमाणेपि भूय सौहृदं सुहृत्कर्तव्यं हिस्मृतिः । विनाशकालत्वेहेतुः कालाभिपन्नस्येति । |हितोपदेशइति यावत् । भक्तिः कृता प्रकाशितेत्यर्थ ३१ । इति श्रीगोविन्द्राः ६ । सुग्रीवं प्रतियोत्स्यामि ।। ७ । संप्रहारव्या जविरचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने | कुलेन त्वया कथं तस्य प्राणरक्षणं कर्तु शक्यं तत्रा किष्किन्धाकाण्डव्याख्याने पञ्चदश:सर्ग ह-अहं हीति । यथेप्सितं ईप्सितं तत्प्राणरक्षणम नतिक्रम्य आजौ युद्धे स्थितस्य ।। ८ । गर्वितं अथ वालिवधः षोडशे-तामेवमित्यादि ।॥१-२ गवें । आयस्तं आयासं । प्रयत्न्नमिति यावत् । सहेि वा
वि० सुसंरब्धं खार्थेनिष्ठा । सुसंरंभमित्यर्थ सुसंरंभमितिपाठः सुगम नेनग्रीवाहीनोभवतीतिम खाहीनग्रीवस्येत्युक्तवान् । शि० इनग्रीवस्यइनाश्रेष्ठाविपुलेत्यर्थ ग्रीवायस्यतस्य संरंभं गर्वगर्जितंचवसोडुनैव समर्थ हिशब्दएवार्थे । अतएवविपुलग्रीवइत्यनेननविरुध्यते ॥ ४ ति० राघवंप्रति राघवनिमित्तभयमालक्ष्य । मत्कृतेखयाविषादोन कार्यः । यतोधर्मज्ञत्वादिगुण:स ५ । शि० यदुक्तंदानमानादिसत्कारैरितितस्यप्रत्युत्तरमाह-नेति । गर्वितं सामानाधिकर [पा०] १ छ. झ. अ. ट. सुसंरब्धं. ख. ड.ज. तुसंरंभं. २ ख. च. छ. झ. ट. मर्ष यिष्यामिकेनापि. ३ ख. संयुगेषु. ४ ड. छ झ. अ. ट. गर्जितं. ५ ड. च. ज. अ. मामनुगच्छसि. ६ क. ग. दर्शितंसैौहृदं. ७ क. ग. च.-ट. तावन्मयि. ८ ड भक्तिस्त्वयाकृता. ९ ख. घ ट. दर्पचास्य. क. ग. दर्पचास्यापनेष्यामि. १० ख. ड. छ ट, र्वियोक्ष्यते. च. र्वियोज्यते ११ ड. च. ज. ज. अहमाजि. १२ ड. झ. ट, यदीप्सितं. १३ ङ. च.ज. ज. नाहंगर्वितमायस्तंसहिष्यामिदुरात्मन ट. दर्शितंसौहृदं ६४ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ शापिताऽसि मम प्राणैर्निवर्तख जयेन च ॥ अहं जित्वा निवर्तिष्ये तैमहं भ्रातरं रणे ॥ १० ॥ तं तु तारा परिष्वज्य वालिनं प्रियवादिनी । चकार रुदती मन्दं दक्षिणा सा प्रदक्षिणम् ॥११॥ ततः खस्त्ययनं कृत्वा मन्त्रवद्विजयैषिणी ॥ अन्तःपुरं सह स्त्रीभिः प्रविष्टा शोकमोहिता ॥ १२ ॥ प्रविष्टायां तु तारायां सह स्त्रीभिः खमालयम् ॥ नैगरान्निर्ययौ कुद्धो महासर्प इव श्वसन् ॥ १३ ॥ सै निःश्वस्य महातेजा वाली परमरोषणः । सर्वतश्चारयन्दृष्टि शत्रुदर्शनकाङ्कया ॥ १४ ॥ स ददर्श ततः श्रीमान्सुग्रीवं हेमपिङ्गलम् ॥ सुसंवीतमवष्टब्धं दीप्यमानमिवानलम् ॥ १५ ॥ सं तं दृष्टा महावीर्य सुग्रीवं पर्यवस्थितम् । गाढं परिदधे वासो वाली पैरमरोषणः ॥ १६ ॥ स वाली गाढसंवीतो मुष्टिमुंद्यम्य वीर्यवान् । सुग्रीवमेवाभिमुखो ययौ योढुं कृतक्षणः ॥ १७ ॥ श्लिष्टमुटिं समुद्यम्य संरब्धतरमागतः । सुग्रीवोपि तमुद्दिश्य वालिनं हेममालिनम् ॥ १८ ॥ तं वाली क्रोधताम्राक्षः सुग्रीवं रंणपण्डितम् ॥ आपतन्तं महावेगमिदं वचनमब्रवीत् ।। १९ ।। एष मुष्टिर्मया बद्धो गाढः सन्निहिताङ्गुलिः ॥ मैया वेगविमुक्तस्ते प्राणानादाय यास्यति ॥ २० ॥ एवमुक्तस्तु सुग्रीवः कुद्धो वालिनमब्रवीत् ॥ तैवैव चाहरन्प्राणान्मुष्टिः पततु मूर्धनि ।। २१ ।। ताडितस्तेन संकुद्धः संमभिक्रम्य वेगितैः ॥ अभवच्छोणितोद्धारी 'सोत्पीड इव पर्वतः ॥ २२ ॥ सुग्रीवेण तु "निःसङ्गं सालमुत्पाट्य तेजसा । गात्रेष्वभिहतो वाली वत्रेणेव महागिरिः ॥ २३ ॥ ष्यतीति परस्मैपद्मार्ष । सहायत्वं बुद्धिसाहाय्यं | पर्यवस्थितं समीपे अवस्थितं ।। १६ । कृतक्षण ॥ ९-१० । दक्षिणा स्वस्मिन्परमिश्च तुल्यहिता |कृतोत्सवः । लब्धावसरो वा । * निव्र्यापारस्थितौ ॥ ११ ॥ मन्नवत् स्वस्त्ययनमत्रवत् । मश्रश्ध वैदि- | कालविशेषोत्सवयोःक्षणः? इत्यमरः ।॥ १७-२० ।। कादन्य इति ज्ञेयः ।। १२-१३ । चारयन् प्रस्थित |पततु मूर्धनीत्यनन्तरमितिकरणंद्रष्टव्यं ॥ २१ ॥ तेन इति शेषः ॥ १४ ॥ सुसंवीतं वाससा सुषु परिवीतं। | वालिना ताडितः । अतएव संक्रुद्धः । वेगितः संजा अवष्टब्धं युयुत्सया भूमिमाक्रम्य स्थितं ।। १५ । । तवेगः । पुनः प्रहारायेतिशेषः । अत्रसुग्रीवइत्यध्या ण्यसंबन्धेनखबलवत्वादिजनितगर्वविशिष्टं । मे आयस्तं प्रवृतिं । नसहिष्यति । एतेनतस्यमद्वशवर्तिखंनभविष्यतीतिसूचितं ॥ ९ ॥ रामानु० जवेनेतिपाठः । जवेन मनोजवेन । यद्वा जयेनेतिपाठः । जयाशिषेत्यर्थः । चोवधारणे ॥ ती० अर्हजित्वाअर्हनि वर्तिष्यइत्यहंशब्दद्वयस्यनिर्वाहः ॥ ति० जनेन खपरिवारजनेनालं । जित्वा जयमात्रकृखा । निवर्तिष्ये नतुवधमित्यर्थः । अहंजित्वेतिपाठस्त्वसांप्रदायिकः ॥ स० तं भ्रातरं सुप्रीवं । अलंजित्वानिवर्तिष्ये । अहंजित्वेतिपाठे तमहमित्येकंपदं । “तमं तुतमसासमं ?” इत्युक्तेः तमं हन्तीतितमहस्तसूर्यावतारं । बाहुलकाः ॥ १० ॥ शि० तं खोक्तखीकाराभाववन्तै वालिनं ॥ ११ ॥ ति० मन्त्रवित् खस्त्ययनमत्रवेत्री । देवांशत्वाद्वेदनं ॥ १२ ॥ शि० कृतक्षणः प्रकटितयुद्धोत्सवः ॥ १७ ॥ शि० सुनियताङ्गुलिः सुनियताः यथोचितंनिवेशिताअङ्गुलयोयस्मिन्सएषमहान्मुष्टिः ॥ २० ॥ ती० तेन वालिना । सोत्पीडइव सनिईरइव । समतिक्रम्य धीरसमयमितिशेषः । तथाचोक्तं-“धीरंप्रवर्ततेपूर्वधिकर्तातदनन्तरम् । समयोऽयंद्वन्द्वयुद्धे इति ॥ वेगितः संजातचलनः ॥ २२ ॥ ति० निश्शङ्क शोणितोद्भारजदुःखसंबन्धरहितंयथातथाऽभिहतोवालीसागरेनौरिववि [ पा० ] १ क. ग. ड. च. छ. झ. अ. ट. जनेनच. २ ड. छ. झ. अ. ट. अलंजित्वा. ३ ख. तमलं. ४ झ. मन्त्रवित्. ५ क. ख. घ. ड. छ.-ट. नगर्यानिर्ययौ. ६ ख. समुत्पत्य . ७ ड-ट. महारोषो. क .-घ. महावेगो. ८ घ. परममर्षणः ङ.-ट. परमवेगवान्. , ९ छ. झ. ट. तसदृष्टामहाबाहु क. ड. च. ज. अ. तसदृष्टामहाबा . ग. तंसदृष्टामहावीर्य १० ङ. ज. अ. समुपस्थितं. ११ छ. झ. ट. परमकोपनः. घ. परममर्षणः. ड. ज. अ. समरदुर्मदः. १२ ड. च.ज. मुद्यम्यदक्षिणं. १३ घ. ड. कृिष्टमुष्टिं. च. छ. झ. अ. ट. श्लिष्टंमुष्टि, १४ क. ख. घ.-ट. समुद्दिश्य. १५ क. घ .-ट ताम्राक्षं. १६ छ. झ. ट. रणकोविदं. घ. च. ज. ज. रणकर्कशं. १७ छ. झ. ट. र्महान्बद्धो. १८ क. ड. छ. झ. ट सुनियताङ्गुलिः. १९ ख. सतुवेगविमुक्तस्तु. २० छ .-ट. तवचैषहरन्. क. ख. ग. तवचैवहरन्. २१ ख. समतिक्रम्य ड. च. ज. अ. समभिदुल्य. २२ ग. घ. छ. झ. ट. वेगतः. २३ छ. झ. ट. सापीडइव. २४ क. ग. सुग्रीवेणापि. २५ छ झ. अ. ट. निश्शङ्क
- सर्गः १६]
१ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । सं तु वाली प्रचलितः सालताडनविह्वलः ॥ गुरुभारसमाक्रान्तो नौसैार्थ इव सागरे ॥ २४ ॥ तौ भीमबलविक्रान्तौ सुपर्णसमवेगिनौ ॥ अँवृद्धौ घोरवपुषौ चन्द्रसूर्याविवाम्बरे।। परस्परममित्रन्नौ छिद्रान्वेषणतत्परौ ॥ २५ ॥ ततोऽवर्धत वाली तु बलवीर्यसमन्वितः ।। सूर्यपुत्रो महावीर्यः सुग्रीवः परिहीयते ॥ २६ ॥ वालिना भैन्नदर्पस्तु सुग्रीवो मन्दविक्रमः । वालिनं प्रति सामर्षों दर्शयामास लाघवम् ॥ २७ ॥ वृझैः सशाखैः संशिखैर्वज्रकोटिनिभैर्नखैः ॥ मुष्टिभिर्जानुभिः पद्रिबहुभिश्च पुनः पुनः । तयोर्युद्धमभूद्धोरं वृत्रवासवयोरिव ॥ २८ ॥ तौ शोणिताक्तौ युध्येतां वानरौ वनचारिणौ ॥ मेघाविव महाशब्दैस्तैर्जयानौ परस्परम् ॥ २९ ॥ हीयैमानमथोऽपश्यत्सुग्रीवं वानरेश्वरम् । वीक्षमाणं दिशश्चैव राघवः स मुहुर्मुहुः ।। ३० ।। ततो रामो महातेजा आतं दृष्टा हरीश्वरम् ॥ ३शरं च वीक्षते वीरो वालिनो वैधकारणात् ॥ ३१ ॥ ततो धनुषि संधाय शरमाशीविषोपमम् ॥ पूरयामास तचापं कालचक्रमिवान्तकः ।। ३२ ।। तस्य ज्यातलघोषेण त्रस्ताः पत्ररथेश्वराः । प्रदुद्रुवुगाश्चैव युगान्त इव मोहिताः ॥ ३३ ॥ मुक्तस्तु वज्रनिघोषः प्रदीप्ताशनिसन्निभः ।। राघवेण महाबाणो वालिवक्षसि पातितः ।। ३४ ।। ततस्तेन महातेजा 'वीर्योत्सिक्तः कपीश्वरः । वेगेनाभिहतो वाली निपपात महीतले ।। ३५ ।। ६५ हार्य । सोत्पीड: सनिरः ।। २२-२३ । नौः | शासनस्यानित्यत्वाद्डभाव: मुमभावश्च ॥२९-३०॥ पोतः ।। २४ । विक्रान्तौ विक्रमवन्तौ भीमबलौ च | शरं वीक्षते । वालिवधोचितं शरं पर्यालोचयदित्यर्थः तौ विक्रान्तौ चेति कर्मधारय । सुपर्णसमवेगिनौ ।।। ३१ । कालचक्र यमस्यायुधविशेष ।। ३२ ।। गरुडवेगतुल्यवेगवन्तौ । कर्मधारयान्मत्वर्थायः । | पत्ररथेश्वराः पक्षिश्रेष्ठाः ॥ ३३ । वज्रस्येव निघों चन्द्रसूर्याविव पौर्णमासीचन्द्रसूर्याविव । प्रवृद्धावभू- | षोयस्यतथा । प्रदीप्ताशनिसन्निभः प्रदीप्तविद्युत्तुल्यः । तामित्यर्थः ।। २५ । अवर्धत । तेजसेति शेषः । | * अशनिस्तु द्वयोर्वत्रे सैौदामिन्यां ? इतिदर्पण : परिहीयते पर्यहीयतेत्यर्थ ।। २६ । लाघवं शैम्रयं । । ३४ । तत इत्यादिश्लोकद्वयमेकान्वयं । उद्भत लघु माधुर्यशीघ्रयोः ? इतिनिघण्टुः ॥२७-२८॥ |पातितः । आश्वयुक्समये आश्वयुक्समयरूपे । युध्येतां अयुध्येतां । तर्जयानाविति । उभयत्रागम - । मासि पौर्णमास्यां । महीतलेपातितइत्यन्वय हृलोऽभवत् ॥ २३ ॥ ती० सार्थनौः संघसहितानैौरिव । सार्थाः व्यावहारिकावा ॥ २४ ॥ ति० चन्द्रसूर्याविवेति । यद्यर्था तिशयोक्तिरेषा ॥ शि० भीमबलविक्रान्तौ बलेनविक्रान्तौ कृतपादन्यासौ । अतएवभीमौ भयंकरौ । भीमौचतौबलविक्रान्ता वितिकर्मधारयः । भयंकरबलेनकृतपादन्यासावित्यर्थोवा । सुपर्णसमवेगितौ गरुडसमवेगंप्राप्तौ । प्रयुद्धौ प्रवृद्धयुद्धविशिष्टौ । तौवालिसुग्रीवौ अंबरेचन्द्रसूर्याविवदृश्येतेइतिशेषः । स० सुपर्णवद्वलवेगविशिष्टौ ॥२५॥ ति० परिहीयत अडभाव आर्षः ॥२६॥ शि० राघवंदर्शयामास बोधयामास । खहानिवालिनोवृद्धिंचेतिशेषः ॥२७॥ ती० सशिखैःसाप्रैः ॥ शि० सिंहावलोकनन्यायेन [ पा० ] १ क. च. ज .-टं. सतुवृक्षेणनिर्भमः. ग. ड. सतुवृक्षेणनिर्भिन्नः. २ ड. च. ज -ट. गुरुभारभराक्रान्तानौ स्ससार्थेवसागरे. क.-घ गुरुभारभराक्रान्तासागरेनौरिवाभवत्. ३ च. सार्थनौरिव. ४ क. ख. ग. सुपर्णानिलवेगितौ. ड छ. ज. सुपर्णबलवेगितौ. घ. सुपर्णसमतेजसौ. छ. झ. ट. सुपर्णसमवेगितौ. ५ ट. प्रयुद्धौ. ६ छ. झ. अ. ट. परिहीयत ७ घ. भिन्नदर्पस्तु. ८ क. छ. झ.ट. राघवं. ९ क. ख. ड.-ट. शिखरैः. १० ख. शोणिताक्षौ. ११ ख. ड. झ. अ. ट स्तर्जमानौ. १२ छ. ज. झ. ट. हीयमानमथापश्यत्. ख. हीयमानंतोपश्यत. १३ क. ख. ग. ड ट, प्रक्षमाण ग. घ. छ. झ. आ. ट. सशरंवीक्षते. क. च, ज. सज्यंचक्रेधनुवरोि. १५ छ, झ. ट. वधकाङ्कया. १६ ड. प्रदीप्तानलसंनिभः १७ क. ग. छ:-ट. वीर्ययुक्त वा. रा. १२८ १४ ख ६६ श्रीमद्वाल्मीकिरामायणम् । इन्द्रध्वज इवोद्धतः पौर्णमास्यां महीतले ॥ आश्वयुक्समये मासि गतश्रीको विचेतनः । [ बोष्पसंरुद्धकण्ठस्तु वाली चार्तखरः शनैः ] ॥ ३६ ॥ नरोत्तमः कालयुगान्तकोपमं शरोत्तमं काञ्चनरूप्यभूषितम् । ससर्ज दीप्त तममित्रमंदैनं सधूममप्रिं मुखतो यथा हरः ।। ३७ ।। अथोक्षितः शोणितीयविस्रवैः सुपुष्पिताशोक इँवानलोद्धतः ।। विचेतनो वासवसूनुराहवे विभ्रंशितेन्द्रध्वजवत्क्षितिं गतः ॥ ३८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे षोडशः सर्गः ।। १६ ।। सप्तदशः सर्गः ॥ १७ ॥ [ किष्किन्धाकाण्डम् ४ रामबाणेनहृदयविदारणेपि इन्द्रदत्तकाञ्चनमालाधारणेनप्राणान्धारयतावालिना स्वसमीपमागतंरामंप्रतिस्वमारणस्यान्या यत्वोक्तयागर्हणम् ॥ १ ततः शरेणाभिहतो रामेण रणकर्कशः ॥ पपात सहसा वाली निकृत्त इव पादपः ॥ १ ॥ स भूमौ न्यस्तसर्वाङ्गस्तप्तकाञ्चनभूषणः ॥ अपतद्देवराजस्य मुक्तरश्मिरिव ध्वजः ।। २ ।। । तस्मिन्निपतिते भूमौ वैनराणां गणेश्वरे ॥ नष्टचन्द्रमिव व्योम न व्यराजत भूतलम् ।। ३ ।। ।। ३५-३६ । उक्तमर्थ वृत्तान्तरेण संगृह्णाति--न-| रामदत्तेन संयुगे । हृतं एवगशार्दूलं तारा शुश्राव रोत्तम इत्यादिश्ोकद्वयेन । कालयुगान्तकोपमं । | वालिनं’ इति । सगर्योपक्रमेच * निजघान च तत्रैनं युगान्तकालोपममित्यर्थः । स्वार्थे कप्रत्यय युगा- | शरेणैकेन राघव' इत्यत्रैकशब्द:प्रयुक्तः । “प्रतिज्ञातं न्तकालो युगान्तमृत्युः । काश्वनरूप्यभूषितं परभा- | चरामेण तथावालिवर्धप्रति” इति प्रतिज्ञानिर्वाहाय गाय स्वर्णरजताभ्यामलंकृतं । सधूममित्यनेन ज्वालो- |छद्मनापि वालिवधःकृतः ।। ३७-३८ । इति न्मुखत्वमुच्यते । हरः प्रलये संहर्ता । नन्वत्र एकव-|श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मुक्ता चनादेकेन बाणेन वाली हत इत्युक्तं । इदमुत्तरत्र | हाराख्याने किष्किन्धाकाण्डव्याख्याने षोडशः तारावाक्येन “ रामेण प्रहितै रौद्वैर्मार्गणैर्दूरपाति- | सर्गः ।। १६ ।। भिः ? इत्यनेन बहुबाणहतत्ववचनेन विरुध्यते । मैवं व्याकुलवचनत्वात्तस्य एकबाणहतं । यतस्तारा | अथ रामंप्रति वालिनिन्दा सप्तदशे-ततः शरेणे श्रुत्वाप्येवमाह । वक्ष्यति हि-“तं भार्या बाणमोक्षेण ! त्यादि । आरम्भणार्थोयमनुवाद ॥ १ ॥ : रश्मि तयोर्युद्धमेववर्णयति-वृक्षेरित्यादिभिः ॥ २८ ॥ ती० इन्द्रध्वजइति । गौडदेशेकस्मिविदुत्सवे आश्वयुक्पौर्णमास्यामिन्द्र मुद्दिश्यध्वजंसंस्थाप्य उत्सवानन्तरंध्वजपातयन्तितद्वद्वालीपातितइयर्थः । ति० आश्वयुक्समयेमासिपौर्णमास्यामिन्द्रध्वजोत्स वान्ते उत्क्षिप्तः । इन्द्रध्वजोयथाभूमौपपात । अतएवसुग्रीवाभिषेकसमयेश्रावणोमासोऽधु उद्धतः तद्वद्धालीग्रीष्मान्तेपतितइत्यर्थः नावर्ततइतिवचनेननविरोधः ॥ शि० आश्वयुजः अश्विनीयुक्तपौर्णमास्याः सम्यक् अयःप्राप्तिर्यमिस्तस्मिन् । आश्विनेइत्यर्थः । स० आश्वयुगितिसमयः संकेतोयस्यतस्मिन् ॥ ३६ । ती० कालयुगान्तकोपमं अन्तयतीत्यन्तकः । युगानांकृतत्रेतादीनां अन्तकः युगान्तकः । कालश्चासैौयुगान्तकश्चेतिविशेष्यपूर्वपदः कर्मधारयः । विशेषणविशेष्यभावस्यंकामचारित्वात् । सउपमाय स्यतं ॥ वि० मुखतः मुखस्थललाटनेत्रेणेत्यर्थ ॥ ३७ ॥ ती० फलश्रुतिस्कान्दे–“गिरीणांभेदनंचैवकिष्किन्धागमनंतथा । वालिसुग्रीवयोर्युद्धंश्रुत्वाविजयपूर्वकम् । युद्धेविजयमाप्रोतिवालिनोविजयंयथा” इति ॥ ३८ ॥ इतिषोडशःसर्गः ॥ १६ ॥ [ पा०]१ ड.-––झ. कालइवान्तकोपमं. ४ झ ट. गतसत्वो. २ इदमधे च झ. ट. पाठेषुदृश्यते. ३ क. ग. डः रूपभासितं. ड. च. ज. अ. ट. रूपभूषितं. ५ क. कर्शनं. ६ क. ड ट. प्रपुष्पिता. ७ ड. छ. झ. इवाचलोद्भतः. च इवाचलोत्थितः. इवामिलोद्धतः. ख. इवातिलोहितः. ८.ख.–ट. प्रभ्रंशितेन्द्र. ९ झ. अस्मिन्निपतिते. १० क. ख. ड ट. ज.-ट. हर्यक्षाणां. ११ झ. ट. मेदिनी सर्गः १७] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ६७ भूमौ निपतितस्यापि तस्य देहं महात्मनः । न श्रीर्जहाति न प्राणा न तेजो न पराक्रमः ।। ४ ।। शक्रदत्ता वरा माला काञ्चनी वैज्रभूषिता ।। दधार हरिमुख्यस्य प्राणांस्तेजः श्रियं च सा ।। ५ ।। स तया मालया वीरो हैमया हरियूथपः ।। सन्ध्यानुगतपर्यन्तः पयोधर इवाभवत् ।। ६ ।। तस्य माला च देहश्च मर्मघाती च यः शरः । त्रिधेव रचिता लक्ष्मीः पतितस्यापि शोभते ॥ ७ ॥ तदस्त्रं तस्य वीरस्य स्वर्गमार्गप्रभावनम् ।। रामबाणासनक्षिप्तमावहत्परमां गतिम् ॥ ८॥ तं तैदा पतितं संख्ये गतार्चिषमिवानलम् । बहुमान्य च तं वीरं वीक्षमाणं शनैरिव ।। ९ ।। ययातिमिव पुण्यान्ते देवलोकंात्परिच्युतम् ॥ आदित्यमिव कालेन युगान्ते भुवि पातितम् ॥१०॥ महेन्द्रमिव दुर्धर्ष महेन्द्रमिव दुःसहम् । महेन्द्रपुत्रं पतितं वालिनं हेममालिनम् ।। ११ ।। सिंहोरैस्कं महाबाहुं दीप्तास्यं हरिलोचनम् ।। लक्ष्मणानुगतो रामो दशपससर्प च ।। १२ ।। [ तं तथा पतितं वीरं गतार्चिषमिवानलम् । बहुमान्य च तं वीरं वीक्षमाणं शनैरिव उपयातौ महावीयौ भ्रातरौ रामलक्ष्मणौ ।।] १३ ।। तं दृष्टा राघवं वाली लक्ष्मणं च महाबलम् । अब्रवीत्प्रश्रितं वाक्यं परुषं धर्मसंहितम् ।। १४ ।। [ बाँष्पसंरुद्धकण्ठस्तु वाली सार्तस्खरं शनैः ।। स भूमावल्पतेजोसुर्निहतो नष्टचेतनः ॥ १५ ॥ अर्थसंहितया वाचा गवैितं रंणगर्वितः ॥ उवाच रामं संप्रेक्ष्य पङ्कलग्र इव द्विपः ॥ १६ ॥ ] बन्धनरज्जुः ।। २-३ ॥ तेजः प्रतापः ।। ४ । | यित्वा । स कुत्र स्थित इति शनै: वेदनातिशयान्मन्दं उत्तेऽर्थे हेतुमाह-शक्रति ।। ५ ॥ हैमयेति डीब- | वीक्षमाणं । इवशब्दो वाक्यालंकारे । ययातिमिव । भाव आर्षः ।। ६ ॥ लक्ष्मी: तेजः ।। ७ । स्वर्गमा कालेन दैवेन । * कालः श्यामलदिष्टयोः ? इति र्गस्य प्रभावनं प्रापकं । “भू, प्राप्तौ ? इत्यस्माछुट् । अतएव परमां गतिं आवहत् । संपाद्यामासेत्यर्थ दर्पणः । महेन्द्रमिव दुःसहं आभिमुख्येन स्थातुम ॥ ८ ॥ तं तदेत्यादिचत्वारः । संख्ये युद्धे । तं वीरं | शक्यं । दीप्तास्यं दीप्तमुखं । हरिलोचनं कपिलनेत्रं रामं बहुमान्य साधुबाणं पातितवानसीति श्लाघ - !।। ९-१३ । प्रश्रितं विनयान्वितं ।। १४-१६ ।। ति० त्रिधारचितेव त्रिधाविभक्तेव । मालादेहशररूपालक्ष्मीरितियावत् ॥ ७ ॥ ती० खर्गमार्गः प्रभवल्यस्मादितिखर्ग मार्गप्रभावनं । आवहत् संपादयामास । वालिनोमुक्तिरभूदित्यर्थः । ति० बाणाअस्यन्तेऽनेनेतिबाणासनं धनुः ॥ स० अस्त्र मत्रबाणः । बाणासनं धनुः । खर्गमार्गप्रभावनमितियतः अतः परमांगतिमावहत् ॥ । स० तंतथेतिश्लोकस्थद्वितीयान्ता नांचतुर्थश्लोकस्थयादशैतिक्रिययाऽन्वयः ॥ ९ ॥ ति० महेन्द्रं उपेन्द्रस्यैववृत्रवधोत्तरमिदंनामेत्येके । महेन्द्रः आजानदेव । उपेन्द्रः कर्मदेवइत्यन्ये ॥ स० महेन्द्रमिवदुर्धर्षमित्यादि पूर्वमेवबोध्यं । अतोगतार्चिषमित्यादिनानविरोधः ॥ ११ ॥ शि० हरिलोचनं पीतनेत्रं । हरिच्छब्दःपीतपर्यायः । “ हरिद्राभ:पालाशोहरितोहरितू इतिकोशः । आर्षस्तलोपः इतिभट्टाः । वस्तुतस्तु हरिशब्दस्यापिपीतवाचकत्वं । “ खर्णवणहरिःस्मृतः ?' इत्यनेकार्थः ॥ ॥ ति० बहुमान्य संमान्य । शनैरेवो १२ पयातौ समीपंगतौ । शि० संख्येतथापतितं वीरपरिपाट्यासंग्रामभुविलुण्ठितं । अतएवबहुमान्यं अधिकंसत्करणीयं । वीक्ष्य माणं दृष्टिपर्थप्राप्तं । वीरंतं प्राप्तमोक्षेतंवालिनं । शनैरुपयातौ । “ तश्चोरामृतपुच्छेषु इतिकोशः ॥ १३ ॥ ति०. अल्पंतेजो सवश्चयस्यसः । नष्टचेतनः नष्टचेष्टः । गर्वितं गर्वोपेतंयथाभवतितथारणगर्वितं रामं अर्थयुक्तयावाचापरुषमब्रवीदित्यन्वयः । [ पा० ] १ ड ट. रत्नभूषिता. २ क. हरिराजस्य ३ क, ख. ग. सन्ध्यानुरक्त. ४ छ. पतितस्याभि. ड. च. ज पतितस्याव. ५ क .-ट. तथा. ६ इदमर्ध झ. ट. पाठयोर्नदृश्यते. ७ ग. ड-ज. अ. लोकादवच्युतं, झ. ट. लोकादिहच्युतं दुर्धर्षमुपेन्द्रमिव यूढोरस्कं. १० ख. ड ट. लक्ष्मणानुचवरो. ११ ग. ड पाठेष्विदमर्धत्रयंदृश्यते. १२ ट. बहुमान्यंच. १३ ध. सदृष्टा. १४ ड-ट. अब्रवीत्परुर्षवाक्यंप्रश्रितं. १५ इदंश्लोकद्वयं क. ख. ग. ड.-ज. अ. पाठेषुदृश्यते. झ. ठ. पाठयोस्तु बाष्पसंरुद्धकण्ठस्तु उवाचवरामंसंप्रेक्ष्येत्यर्धद्वयवर्जदृश्यते. १६ झः ट. रणगर्वितं ६८ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् नराधिपतेः पुत्रः प्रथितः प्रियदर्शनः । कुंलीनः सत्त्वसंपन्नस्तेजखी चरितव्रतः ।। १७ ।। कैो पराश्रुखवधं कृत्वा नु प्राप्तस्त्वया गुणः । यदहं युद्धसंरब्धः शरेणोरसि ताडितः ॥ ॥ १८ रामः च प्रजानां च हिते । करुणवेदी रतः सानुक्रोशो जितोत्साहः समयज्ञो दृढव्रत ईंति ते सर्वभूतानि कथयन्ति यशो भुवि ॥ १९ ॥ दमः शमः क्षमा धर्मो सैत्यं पराक्रमः ॥ पार्थिवानां गुणा राजन्दण्डश्चाप्यैपराधिषु ॥ २० ॥ धृांतेः तान्गुणान्संप्रधार्यहमय्यं चाभिजनं तव ॥ तारया प्रतिषिद्धोपि सुग्रीवेण समागतः ॥ २१ ॥ न मामन्येन संरब्धं प्रमत्तं ॥ मे बुद्धिरुत्पन्ना बभूवादर्शने तव ॥ २२ ॥ योद्वैमर्हति ईंति न त्वां विनिहतात्मानं धर्मध्वजमधार्मिकम् । जाने पापसमाचारं तृणैः कूपमिवावृतम् ॥ २३ ॥ सतां वेषधरं पापं प्रच्छन्नमिव पावकम् ॥ नाहं त्वामभिजानामि धर्मच्छद्माभिसंवृतम् ॥ २४ ॥ विषये वा पुरे वा ते यदा नैौपकरोम्यहम् ॥ न च त्वामवजाने च कस्मात्त्वं हंस्यकिल्बिषम् ॥२५॥ फलमूलाशनं नित्यं वानरं वनगोचरम् ॥ मामिहाप्रतियुध्यन्तमन्येन च समागतम् ।। २६ । लिङ्गमप्यस्ति ते राजन्दृश्यतेऽधर्मसंहितम् । कः क्षत्रियकुले जातः श्रुतवान्नष्टसंशयः ।। धर्मलिङ्गप्रतिच्छन्नः क्रूरं कर्म समाचरेत् । । २७ ।। प्रश्रितं वचनमाह-त्वमित्यादिना । प्रियदर्शनः प्रियं | अदर्शने तव । दर्शने त्वेवमभूदितिभावः ।। २२ ।। दर्शनं शास्त्रं यस्य सः । “दर्शनं दृशि शाखे स्यात्' | विनिहतात्मानं विशेषेण धर्मध्वजं धर्म नेहतबुद्धिं । इति दर्पणः । पराडुखवधं परयुद्धासक्तवधं । गुण: | लिङ्ग । वस्तुतो धर्मरहितमित्यर्थः ।। । एतदेव २३ उत्कर्षः । युद्धसंरब्धः अन्ययुद्धपराङ्मुख इत्यर्थः । स्पष्टयति-सतामिति । धर्मच्छद्माभिसंवृतं धर्म ॥ १७-१८ । करुणवेदी कारुण्यज्ञः । सानुक्रोशः | व्याजयुक्त ॥ २४ ॥ यदा नापकररामि यस्मान्नापा सद्यः । समयज्ञः आचारज्ञ: । ते यश इत्यन्वयः | करवं । त्वां नावजाने । त्वय्यवमानं नाकरवमित्यर्थः । ॥ १९ ॥ द्म इति । * शमश्चित्तप्रशान्ति:स्याद्दम | तस्मादकिल्बिषं मां किमर्थ हंसीति संबन्धः ।॥२५॥ इन्द्रियनिग्रहः ” ॥ पूर्वेण संबन्धः २६ हे २० । अभिजनं आभिजात्यं । | फलेत्यस्य श्लोकस्य ।। । समागतः युद्धंकृतवानस्मीत्यर्थः ।। २१ । प्रमत्तं | राजन् अधर्मसंहितं अधर्मकृतं । लिङ्गमपि ते अस्ति युद्धपरवशं । अर्हति । उक्तगुणो राम इति शेषः । | दृश्यतेच स्पष्टमवगम्यते चेत्यर्थः । कुत इत्यत्राह क ॥ १५ ॥ १६ ॥ शि० चरितव्रतः चरितानिकृतानिव्रतानिवेदोक्तकर्माणियेनसः ॥ १७ ॥ ती० समयज्ञः उचितानुचितसम यज्ञइत्यर्थः । करुणवेदी विचारादिसामग्रीसमेतस्सन् आश्रयान् रक्ष्यत्वेनवेत्तीतिकरुणवेदी ॥ शि० करुणवेदी करुणं दयावन्तंवेत्तिखकीयत्वेनजानातिच्छीलः । प्रजानांहितेइष्टसाधनेरत । समयज्ञः समयंकायचितकालंजानातिसः । दृढव्रत अप्रच्युतसंकल्पः रामोस्तीत्येतत्तवयशः भुविसर्वभूतानिसर्वेप्राणिनः कथयन्ति । श्लोकचतुष्टयमेकान्वयि ॥ १९ ॥ ति० क्षमा शाक्यप्रतिक्रियापकारसहिष्णुता ॥ २० ॥ वि० अन्येनसंयुक्त अतएव ते त्वयि प्रमत्तं असावधानं मां नवेदुमर्हसीति बुद्धि तवादर्शने तवदर्शनात्प्रागुत्पन्ना ॥ २२ ॥ रामानु० विनिहतात्मानं गूढात्मानं । वि० विनिहतात्मानं अधर्माचरणान्नष्टा त्मानं । शि० विनिहतात्मानं विनिहतः घातितः आत्मा ममदेहोयेनतं ॥ २३ ॥ ति० यदा यस्मातू । पापंनकरोमि । नेल्यस्यानुकर्षः । तनि० अविभाव्यंकलहनिमित्तमित्याह-विषये देशे । पुरे पट्टणेवा । ते तुभ्यं । नापकरोमि भूतेलट् । त्वांनावजाने त्वयिविषये अवज्ञांनाकरवं । आवयोस्सामन्तत्वाद्यभावात्सीमाविवादोवाजलविवादोवागोभूम्यादिविवादोवाकुलगत [पा०]१ इदमर्ध झ. ट. पाठयोर्नदृश्यते. २ इदमर्ध यदहंयुद्धसंरब्धइत्यर्धात्परं झ. ट. पाठयोर्टश्यते. ३ छ. झ. ट कोत्र. ४ छ. ज. झ. ट. संरब्धस्त्वत्कृतेनिधनंगतः. ५ क. ख. ग. डः .-ट. महोत्साहः. ६ छ. झ. ट. इत्येतत्सर्व. ७ छ झ. ट. सत्त्वं. ८ क.-छ, झ. ट. प्यपकारिषु. ९ ख. झ. ट. प्रतिषिद्धस्सन्सुग्रीवेण. १० ड. व. ज. संयुक्तं. ११ छ. झ वेदुमर्हसि. क. ज. ट. वेडुमर्हति. १२ छ. झ. इतिते. १३ ड. झ. ट. पापंकरोम्यहं. १४ ख. घ. ड च. ज. अ. त्वांप्रति युध्येहंकस्मान्मां. क. झ. ट. मवजानेहं. घ, त्वांप्रतियोत्स्यामि. १५ ड. च. ज. ज, राजानंचवनौकसां सर्गः १७] 8 श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम्। रार्म राजकुले जातो धर्मवानिति विश्रुतः । अभव्यो भव्यरूपेण किमर्थ पैरिधावसि ॥ २८ ॥ साम दानं क्षमा धर्मः सत्यं धृतिपराक्रमौ ॥ पार्थिवानां गुणा राजन्दण्डश्चाप्यपराधिषु ।। वयं वनचरा राम मृगा मूलफलाशनाः । एषा प्रकृतिरस्माकं पुरुषस्त्वं नरेश्वरः ॥ ३० ।। भूमिर्हिरण्यं रूप्यं च विग्रहे कारणानि च । अत्र कस्ते वने लोभो मदीयेषु फलेषु वा ॥ ३१ ॥ नयश्च विनयश्चोभौ निग्रहानुग्रहावपि । राजवृत्तिरसकीर्णा न नृपाः कामवृत्तयः । ३२ त्वं तु कामप्रधानश्च कोपनश्वानवस्थितः ।। रैजवृत्तैश्च संकीर्णः शरासनपरायणः ।। ३३ ।। न तेऽस्त्यपचितिर्धर्मे नार्थे बुद्विरवस्थिता ॥ इन्द्रियैः कामवृत्तः सन्कृष्यसे मनुजेश्वर ॥ ३४ ॥ हत्वा बाणेन काकुत्स्थ मामिहानपराधिनम् ॥ किं वक्ष्यसि सतांमध्ये कैर्म कृत्वा जुगुप्सितम्।॥३५॥ राजहा ब्रह्महा गोन्नश्चोरः प्राणिवधे रतः । नास्तिकः परिवेत्ता च सर्वे निरयगामिनः ॥ ३६ ॥ सूचकश्च कदर्यश्च मित्रो गुरुतल्पगः ॥ लोकं पापात्मनामेते गच्छन्ते नात्र संशयः ।। ३७ ।। अधार्य चर्म मे सद्भी रोमाण्यस्थि च वर्जितम्। अभक्ष्याणि च मांसानि त्वद्विधैर्धर्मचारिभिः॥३ पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रेण राघव । शल्यकः श्राविडो गोधा शशः कूर्मश्च पञ्चमः ॥ ३९ ॥ इति ।। २७ । अभव्यः क्रूरः । भव्यरूपेण सौम्य-| त्यर्थः ।। ३३ ॥ अपचितिः पूजा । धर्मश्रद्धा नास्ती रूपेण । परिधावसि चरसि ।। २८ । साम सान्त्वनं | त्यर्थः । अवस्थिता व्यवस्थिता । परद्रव्याभिलाषि ॥ २९ ॥ लोके कस्यचिद्वधे अपराधस्तदर्थलाभेच्छा | णीत्यर्थः । कामे च न व्यवस्थेत्याह-इन्द्रियैरिति वा हेतुभेवेत् । तत्र नाद्य इत्याह-वयमिति । पुरुषः | ॥ ३४ । मां हत्वा स्थितः त्वं जुगुप्सितं कर्म कृत्वा मनुष्यः । नच केवलमनुष्यः अपितु नरेश्वरः ॥३०॥ | सतां साधुकर्मकारिणां मध्ये किं वक्ष्यसि ।। ३५ ।। द्वितीयोपि नेत्याह-भूमिरिति । लोके भूम्यादीनि | परिवेत्ता ज्येष्ठऽनूढे दारपरिग्रहकृत् । * परिवेत्तानु कलहे कारणानि भवन्ति । अत्र अन्येषु वा मदीयेषु | जोनूढे ज्येष्ठ दारपरिग्रहात्। इत्यमरः । निरयगामिन फलेषु ते को लोभः किं विषयेच्छा वर्तते ।। ३१ । | नरकगामिनः ।। ३६ । सूचकः पिशुनः । कद्र्यः नयोनुग्रहश्च सद्राजधमौ । विनयो विपरीतनयः | लुब्धः । गच्छन्ते गच्छन्ति ।॥ ३७ । किमेवं निन्दसि निग्रहश्च कुराजधमौ । इत्येषा राजवृत्तिरसङ्कीर्णा | मृगयायां मृगवधस्यादोषत्वादित्यत्राह-अधार्यमिति । ग्राह्या । तथाच नृपाः कामवृत्तयो नस्युः । स्वेच्छया | मृगचर्मवत् मे चर्म न धार्य । मे रोमाणि ऊर्णादिव नयो विनयश्च निग्रहोनुग्रहश्च राजभिर्नकार्या इत्यर्थः | न्नास्तरणाह्वणि । मे अस्थि च गजास्थिवन्न स्पृश्यं । ॥ ३२ । अनवस्थितः अमर्यादः । राजवृतैः राज- | मांसानि च न भक्ष्याणि । अत: किमर्थ मां हतवा चरितैः हेतुभिः संकीर्णः । संकीर्णराजवृत्त इत्यर्थः । | नसि ।। ३८ । अभक्ष्यता कुत इत्यत्राह--पत्रेति । शरासनपरायण: यदृच्छयायं हन्तुमिच्छसि तं हंसी- शल्यकः श्वाविडः गोधा शशः कूर्मश्चेति पञ्चनखा वैरंवा खयंवरादौनार्यादिविषयकविवादोवानास्तीतिभावः ॥ २५ ॥ स० भव्यरूपेण मङ्गलरूपेण । संहारकर्तृत्वेनभव्यरूपेण रुद्ररूपेणेत्यप्यर्थः ॥ २८ ॥ तनि० वयंवनवराः भवन्तः पुरचराः । वयंमृगाः भवन्तोमनुष्याः । वयंमूलफलाशनाः यूयंरा जान्नभोजनाः । नरेश्वरस्वं वयंपरिचारकाः ॥ ३० ॥ ति० रूपं रूप्यं ॥ ३१ ॥ ति० शरासनपरायणः यत्रक्रापिशराणामस नंत्यागः तत्परायणः ॥ ३३ ॥. वि० परिवेत्ता ज्येष्ठ अकृतदारेऽकृताग्निहोत्रेच कृतदारःकृतामिहोत्रोऽनुजः ॥ ३६ ॥ स० गच्छन्तइतिपदव्यत्यासेन रामस्यतदनर्हत्वंसूचयति ॥ ३७ ॥ ती० शल्यवाञ्शल्यः । अर्श आदित्वादच् । शल्यएवशल्यकः । शुक्तिकाकारशल्यावृतसर्वाङ्गोजन्तुविशेषः । श्वाविधः कण्टकाकारदीर्घरोमभिः श्वानंविध्यतीति श्वाविधः । टी० पञ्चनखत्वा त्कथमयोग्यमित्याशंक्ययोग्यान्पञ्चनखान्संपरिचष्टे-पक्षेति । स० ब्रह्मक्षत्रेणेत्यत्र समाहारउत्तरपदलोपीवासमासः ॥ शि० पा० ] १ छ. झ. त्वंराघवकुले. २ छ. झ. ट. परिधावसे. ३ क.-ट. प्यपकारिषु. ४ च. छ. झ. ट. फलाशिनः ५ क. घ. च. छ. झ. नरेश्वर. ६ रूपंच ७ च. छ. झ. ट, तत्र. ८ ख. ग. ड. ज• अ. लाभ ९ ड. च. ज. अ. कोपी चाप्यनवस्थितः. १० झ. ट. राजवृत्तेषु. च. राजवृत्तेसमुत्तीर्णः.ज. राजवृत्तसमुत्तीर्णः. ज. राजवृत्तेश्वसंकीर्णः. ११ ड. ज कृत्वाकर्म. १२ ख. सुदुष्करं. १३ ट. लोके
- ७ ७
श्रीमद्वाल्मीकिरामायणम् ८ [ किष्किन्धाकाण्डम् ४ चर्म चाथि च मे राजन्न स्पृशन्ति मनीषिणः ॥ अभक्ष्याणि च मांसानि सोहं पञ्चनखो हतः ॥४०॥ तारया वाक्यमुक्तोऽहं सत्यं सर्वज्ञया हितम् । तदतिक्रम्य मोहेन कालस्य वशमागतः ।। ४१ ॥ त्वया नाथेन काकुत्स्थ न सनाथा वसुन्धरा । प्रमदा शीलसंपन्ना धूर्तन पतिना यथा ।। ४२ ।। शठो नैकृतिकः क्षुद्रो मिथ्याप्रश्रितमानसः ॥ कथं दशरथेन त्वं जातः पापो महात्मना । ४३ ॥ छिन्नचारित्रकक्ष्येण सतां धर्मातिवर्तिना । त्यक्तधर्माडुशेनाहं निहतो राम हस्तिना ।। ।। ४४ अशुभं चाप्ययुक्तं च सतां चैव विगर्हितम् । वक्ष्यसे चेदृशं कृत्वा सद्भिः सह समागतः ।। ४५ ॥ उदासीनेषु योसासु विक्रमस्ते प्रकाशितः । अपकारिषु तं राजन्न हि पश्यामि विक्रमम् ।। ४६ ।। दृश्यमानस्तु युध्येथा मया यैदि नृपात्मज । अद्य वैवस्खतं देवं पश्येस्त्वं निहतो मया ।। ४७ ॥ त्वयाऽदृश्येन तु रणे निहतोऽहं दुरासदः । प्रसुप्तः पन्नगेनेव नरः पैनवशं गतः ।। ४८ ।। मामेव यदि पूर्वं त्वमेतदर्थमचोदयः । मैथिलीमहमेकाह्ना तैव चानीतवान्भवेत् । [ राक्षसं च दुरात्मानं तव भार्यापहारिणम् ।। ४९ ।।] सुग्रीवप्रियकामेन यत्कृतेऽसि हतस्त्वया ।। कण्ठे बंद्वा प्रदद्यां ते निहतं रावणं रणे ।। ५० ।। पञ्च भक्ष्याः। पञ्चनखेषु जन्तुषु एते पञ्चैव भक्ष्याः। | शठः गूढविप्रियकृत् । निकृत्या अपकारेण जीवतीति नान्य इत्यर्थः । परिसंख्याविधिरयं । ब्रह्मक्षत्रेणेत्यु-|नैकृतिकः । क्षुद्रः क्षुद्रकर्मकारी । मिथ्याप्रश्रितमानसः पलक्षणं । त्रैवर्णिकनेत्यर्थः । शालतीति शल्यः । | मिथ्याशान्तमनस्कः ।। ४२-४३ । छिन्ना चारित्र शल-श्वल, आशुगमने' इत्यस्माद्धातोः “सानसि.|मेव कक्ष्या इभबन्धनं येन स तथा । सतां धर्माति वर्णसिपर्णसितण्डुलाङ्कशचषालेल्वलधिष्ण्यशल्या : ? | वार्तना सतां धर्माः पूर्वोक्ताः सामदानसापराधजन इति निपातनाद्यत्प्रत्ययः । ततः स्वार्थे कः । यद्वा | दण्डनाद्यः । तानतीत्य वर्तत इति तथा । गजवि शल्य वा पुंसि शल्यं शङ्कनी ' इत्यमर षये अतिक्रान्तमर्यादेनेत्यर्थ ४४ ॥ इंटश कृत्वा तत्सदृशानि रोमाणि शल्यानि तद्वान् शल्यः । अर्श- | स्थितस्त्वं सद्भिः ईदृशं अशुभत्वादिविशिष्टं वक्ष्यसे । आद्यजन्त: । ततः खार्थे कः । श्धानं विध्यतीति | अशुभकारीत्येवं वक्ष्यसीत्यर्थः ।। ४५ । अपकारिषु श्वाविधः । पचाद्यच । “ अन्येषामपि ?' इति दीर्घः । | रावणादिषु ।। ४६-४७ । अदृश्येनेति च्छेदः ।। पृषोद्रादित्वाङ्ककारः (?) । इमौ वराहविशेषौ ।। ४८ । एतदर्थ मैथिल्यानयनार्थ। भवेत् भवेयम्। । ३९ । उपसंहरति-चर्म चेति । सोहं अभक्ष्य- |पुरुषव्यत्यय आर्षः ।। ४९ । यत्कृते यस्य रावण पभवनखान्तर्भूतोहं ॥ ४०-४१ ॥ पतिना पत्या | स्यकृते हतोस्मि । तं कण्ठे बद्धा ते प्रदद्यामिति पञ्चनखाःशल्यकादयः पञ्चैवभक्ष्याः । परिसंख्याविधिरयं । रागादन्यत्रापिभक्षणस्यप्राप्तत्वात् । अतएवैवकारलाभः । तथाच मीमांसा-“ विधिरयन्तमप्राप्तौनियम:पाक्षिकेसति । तत्रश्चान्यत्रञ्चप्राप्तौपरिसंख्येतिगीयते ?' इति ॥ ३९ ॥ स० पञ्चमीं विहायदशरथेनेतितृतीयाप्रयोगेण नसाक्षाज्जनिर्विवक्षिता किंतुप्रादुर्भावरूपैवेतिसूचयति ॥ ४३ ॥ ती० चकारः िकमित्यर्थकः । किंवक्ष्यसे वक्ष्यसि ॥ ४५ ॥ शि० दृशीति । हेनृपात्मज, दृशी सर्वद्रष्टा अतएव अमानः सर्वद्रष्टखादिगर्वरहितः । किंच नमान पूजावान् यस्मात्सः सर्वपूज्यइत्यर्थः । खंयदिमयासहयुधियुध्येथाः तदा अदैवमयानिहतः ताडितएवखं खतं अतिविस्तृतं । देवं मद्युद्धोत्साहजनितकान्ति । खंपश्येः । एतेनसुग्रीवस्याल्पबलखान्ममातीवयुद्धोत्साहोनजातइतिध्वनितं । तुशब्दोयद्यर्थे । वैवश ब्दैौएवार्थे ॥ ४७ ॥ ति० अतस्खंपापवशंगतइत्यर्थः । टीका० ननुवालिसुग्रीवयोर्युद्धरामस्त्वदृश्योभूत्वाकथंवालिनंहतवानिति चेत्सत्यं–“ आहूयवालिनंब्रह्माददौवरमनुत्तमम् । । प्रतीपवर्तिनोभूयादर्धबलमरिंदम ' इतिवरप्रदानान्नाभिमुख्येनयुद्धकरणं ॥ ४८ ॥ स० एकेतिरामसंबोधनं प्रधानत्वाद्भार्यारहितत्वाद्वा । “ राजाहस्सखिभ्यः-' इतिसमासान्तविधेरनित्यत्वाद्वा एका [पा० ] १ ड ट. रामनस्पृशन्ति २ छ. झ. अ. ट, शीलसंपूर्णा ३ क. ख. ग. ड ट. पत्येवचविधर्मणा ४ क. ड.-ट. विक्रमोयं. ५ क. ग. ड. च. छ. झ . ट. तेरामनैवपश्यामि. ६ ङ. झ. ट. युधि. ७ क. ग. च.—ल पापवशं. ८ ख. खानयिष्याम्यसंशयं. ९ इदमर्ध घ. च.-अ. पाठेषुदृश्यते. १० क, ड. ज -ट. यदहंनिहतस्त्वया । ११ क. इ. बध्वादशग्रीवंदद्यांते ! सर्गः १७ ] श्रीमद्रो विन्दराजीयव्याख्यासमलंकृतम् । ७१ न्यस्तां सागरतोये वा पाताले वाऽपि मैथिलीम् । आनयेयं तवादेशाच्छेतामश्तरीमिव ॥ ५१ ॥ योजना । सुग्रीवसख्यनिमित्तभूतं मैथिल्यानयनं |मश्वतरीमिव मधुकैटभाभ्यां पाताले निरुद्धां च तारया पूर्वनिवेदितमिति ज्ञेयं ।। ५० । श्वेता-|श्वेताश्वतरीरूपां श्रुतिं हयग्रीव इवेत्यर्थः ।। ५१ ॥ हेतिसाधु ॥ ४९ ॥ ती० आनयेयमिति ननूक्तरीत्यावालिनस्सीतानयनसामथ्यैज्ञात्वावालिनस्सख्यंनरामेणकिमितिकृतमिति चेत् तत्रसुग्रीवंप्रतिवालिवधस्यप्रतिज्ञातखाद्धेत्वन्तरसद्भावाच्च । तथाचस्कान्दे–“ अभयेवालिनेदत्तेप्रतिज्ञापरिहीयते । रावण स्यसखावालीरावणेपित्रजेतुमाम् । रावणस्यवधाभावादवतारफलंनहेि ?' इति । “ तंदृष्टाराघवंवालीलक्ष्मणंचमहाबलं ?' इत्यार यसर्गसमाप्तिपर्यन्तस्यवास्रावार्थोऽयमर्थः । वालिनिश्रीरामनिष्ठुरभाषणेप्रवृत्तेऽपिवालिवाणीश्रीराममीश्वरंमलास्तौति । दृष्टेत्यादि । परुषं बाह्यदृष्टयापरुषवत्प्रतीयमानं । वस्तुतःप्रश्रितं धर्मसंयुतं अगर्वितंवाक्यमब्रवीदित्यन्वयः । तदेवाह पराङ्मुखेत्यादि । पराङ्छुखवर्धपराङ्झुखस्यविषयलोलुपस्यममवर्धकृत्वाखयाकोनुगुणः निर्वक्तुमशक्यस्सदुणःप्राप्तः । यतः यस्मात्कारणात् । युद्ध संरंभोऽहंखत्कृतेनिधनंगतः खत्कृते खन्निमित्तं । खयानिधनंगतइत्यर्थः । अतोमयापीतिशेषः । सुगुण:प्राप्सइतियोजना । “राजा खशासन्पापस्यतदवाप्तोतिकिल्बिषं ?” इतिवचनात्मद्दण्डनेनतत्परिहाररूपगुणस्खयाप्राप्तः । “राजभितदण्डासुतुकृखापापानिमा नवाः । निर्मलाःखर्गमायान्तिसन्तःसुकृतिनोयथा 'इतिवचनातूमयापिनिष्कल्मषत्वरूपगुणःप्राप्तइतिभाव खापियुद्धायागत्यमयाकिमर्थहतोसीत्याशङ्कय सुग्रीवहस्तवधान्ममदैवादुत्कृष्टमुक्तिकारणखद्धस्तवधोजातइत्याह-कुलीनइत्यादि श्लोकपञ्चकेन । कुलीनखादींस्तवगुणाञ्श्रुखा शमदमादिराजधर्ममपिविचार्यतवाम्यमभिजनंचसंप्रधार्ययुद्धायनगन्तव्यमिति तार याप्रतिषिद्धोपिअन्येनसंसत्तंवेढुंनार्हतीतितवादर्शनेसतिमेबुद्धिरुत्पन्नाबभूवेतिकृत्वासुग्रीवेणसमागतः । तथापि त्वंतुप्रमत्तंमांहृतवान्। अतोममत्वद्धस्तहननमङ्गलंजातमित्यन्तेनवाक्यशेषेणयोजना। अतएवत्वामेवंमन्यइत्याह-नत्वामित्यादिना। खांविनिहतात्म लखधर्मध्वजत्वाधार्मिकखपापसमाचारखादिविशेषणविशिष्टंनजाने। किंचसतांवेषधरखादिविशेषणविशिष्टचनजानामि । किंत्खपहतपा प्मखादिगुणकमीश्वरमेवजानामीत्यर्थः । नन्वनपराधिनस्तवघातुकस्यममेश्वरत्वंदोषराहियंवाकुतइत्यत आह-विषयइत्यादिना । खमप्यकिल्बिर्षनहंसि । अहमपितेविषयेदेशेपुरेवायदानापकरोमि अपकारंनकृतवान् । खांनावजानेच । तथापिफलमूलाशिनंवा नरमप्रतियुध्यन्तमन्येनसमागतंमांहंसि । तत् तस्मात् मयिदोषसद्भावादेवेत्यर्थः । किंच क्षत्रियकुलेऽवतीर्यलोकानुग्रहार्थजगन्म यदांपालयतःपरमकरुणाशालिनस्तवसुतरामन्यायाचरणंनसंभविष्यतीत्याशयेनाह-धर्मलिङ्गेत्यादिसार्धश्लोकेन । हेराम राजकुलेजातःधर्मवानितिविश्रुतस्सन् अर्थ प्रयोजनमुद्दिश्याभव्यस्सन् भव्यरूपेणपरिधावसि िकं । क्रूरकर्मसमाचारःकिं । उभयम पितवनघटतइतिभावः । राजनीतौविचार्यमाणायां मद्वधस्तवयुक्तएवेत्याशयेनाह-सामदानमिति । अपकारिषुपापिषु वैरबुद्धद्या हतवन्तंमांकथमेवंस्तौषीत्याशङ्कयविचार्यमाणेतवममचवैरप्रसक्तिरेवनास्तीत्याशयेनाह-वयमिति । कानितहिँवैरकारणानीत्याका झायामाह-भूमिरिति। तवममचैतादृशकारणानिनसन्तीतिभावः । किंचनयश्चेति। नृपाअपिकामवृत्तयोनभवन्ति किमुतेश्वरस्ख मितिभाव । रागद्वेषादियुक्तस्येन्द्रियपरवशस्यमयैस्यममेश्वरखंकुतइत्याकाङ्कायांनिर्गुणेश्वरखमेवप्रतिपादयति-त्वमित्यादिश्लो कद्वयेन । तुकिमित्यर्थे । मनुजेश्वर मनुजश्चासावीश्वरश्चेतिथा। मनुष्यखेनावतीर्णेश्वरइत्यर्थः । कामप्रधानः कामस्यप्रधानः निर्जि तकामइत्यर्थः । कोपनः शत्रुसंहारविषयइतिशेषः । तत्संहारार्थमनवस्थितः तत्रतत्रसंचरमाण : । राजवृत्तेश्वसंकीर्णः त्यक्तराजधर्म इत्यर्थः । वानप्र स्थधर्मयुक्तत्वादितिभावः । तेधर्मे सामान्यधर्मेपिअपचितिः पूजा आदरइत्यर्थः। कास्ति मनुष्याधिकारिकत्वाच्छा स्रस्येतिभावः । तेबुद्धिः अर्थेपिनावस्थिता । लक्ष्मीपतित्वात्। अतएवैतादृशविशेषणविशिष्टस्खंकामवृत्तस्सन् इन्द्रियैः कृष्यसेकिं नकृष्यसएव अतएव खमीश्वरइतिभाव । तथाप्यनपराधित्वद्वधजनितदुष्कृतकर्माऽहंसतांकिमुत्तरंवक्ष्यामीत्यत आह-हत्वेति । बाणेनानपराधिर्नमांहस्वादुष्कृतंकर्मकृखासतांमध्येवक्ष्यसिकिं । किंलखनपराधिनमेवमांहृत्वा अतएवंसुकृखासतांमध्येवक्ष्यसीत्यर्थः । किंचापराधिनोवानरस्यममवधेनतवदोषशङ्कवनास्तीत्याशयेनाह-राजहेत्यादिश्लोकद्वयेन। एतादृशानामेवनरकः अपराधिनोम मघातुकस्यतव तुनास्तीतिभावः । किंचानुपयोगिचर्मादियुक्तमद्वधएवममदोषसद्रावद्योतकइत्याशयेनाह-अधार्यचर्मत्यादि श्लोकत्रयेण । तारयानिवारितोपिलवद्धस्तवधकाङ्कयैवयुद्धायागतोस्मीत्याशयेनाह -तारयेति । सर्वज्ञयापितारयाभर्तृमो हेनाहितमुक्तस्संस्तदतिक्रम्यकालस्येश्वरस्यतववशंपार्षदखमागत । सत्यं नसंदेहः । लखयेति । विधर्मणापल्याशीलसंपन्नाप्रमदा यथा सनाथा तथा तादृशेन तादृशनाथेनत्वया पृथिवीसनाथानकिंतुदुष्टनिग्रहादिरूपपरमकल्याणगुणसनाथेनत्वयासनाथेत्यर्थः । ममकपटयुद्धकारणहेतुनाशठत्वादिगुणयुक्तत्वादेतादृशेनपृथिवीसनाथाकथंभवतीत्याशंक्याह-शठइत्यादि । यतोमहात्मना दशरथेनत्वंजातः ततः * कारणगुणपूर्वकत्वात्कार्यगुणस्य ' इतिन्यायेनसकलकल्याणगुणयुक्तस्त्वंकथंशठः कथंनैकृतिकः कथंपापइत्येवंयोजना । तादृशोनभवसीतिभावः । ईश्वरेणत्वयानिहतोऽहंकृतार्थइत्याशयेनश्रीरामेखतत्रेश्वरगुणान्प्रकटयति छिन्नचारित्रेत्यादि । रामहस्तिनानिहतोऽहं कृतार्थइतिशेषः । रामस्येश्वरत्वादेवछिन्नचारित्रादियुक्तत्वमितिभाव मयाहृतस्यतवकथंकृतार्थत्वमत आह-अशुभमिति । समागतइत्यत्र सः मा गतः इतिच्छेदः । शुभमयुक्तसतांविगर्हितंचमामि श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ युक्त यत्प्रामुयाद्राज्यं सुग्रीवः खर्गते मयि । अयुक्तं यदधर्मेण त्वयाऽहं निहतो रणे ।। ५२ ।। कार्ममेवंविध लोकः कालेन विनियुज्यते । क्षमं चेद्भवता प्राप्तमुत्तरं साधु चिन्त्यताम् ।। ५३ ॥ इत्येवमुक्त्वा परिशुष्कवक्रः शराभिघाताद्यथितो महात्मा । समीक्ष्य रामं रविसन्निकाशं तूष्णीं बैभूवामरराजसूनुः ।। ५४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे सप्तदशः सर्गः ॥ १७ ॥ अष्टादुशः सर्गः ॥ १८ ॥ रामेणवालिनंप्रतिसुग्रीवेजीवतिस्नुषातुल्यतद्भार्याहरणरूपतदपराधादिहेतुभिस्तद्वधस्यधम्र्यत्वसमर्थनम् ॥ १ ॥ श्रीराम गर्हणानुतसेनवालिनारामक्षमापणपूर्वकमङ्गदपालनप्रार्थना ॥ २ ॥ रामेणाङ्गदपालनादिप्रतिज्ञानेनवालेिसमाश्वासनम् ॥३॥ इत्युक्तः प्रश्रितं वाक्यं धर्मार्थसहितं हितम् ॥ परुषं वालिना रामो निहतेन विचेतसा ।। १ ।। राज्यार्थ सुग्रीवो मां हतवानित्येतद्युक्तं । त्वं तु मां | वक्रः बहुभाषणछेशादिति भावः ।। ५४ ।। हतवानिलेयतत्त्वयुक्तमित्यर्थः । ज्ञातीनामेवंविधकृत्यस्य | इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे स्वाभाविकत्वादिति भावः ।। ५२ । लोकः एवंविधे |मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने सप्तदशा मरणरूपे कर्मणि विनियुज्यते । जातस्य मरणं स्वभाव | सर्गः ।। १७ ।। इत्यथः । भवता प्राप्त अद्यन्यतया प्रहरण क्षम चत् तत्र साधूत्तरं चिन्त्यतामित्यर्थः ।। ५३ ॥ परिशुष्क- | अथ रामस्योत्तरमष्टादशे—इत्युक्त इत्यादि । तिशेषः यादृशंकृत्वा हत्वेत्यर्थः सवाली मा मांगतः मत्पार्षदत्वंप्राप्तइतित्वंसद्रिस्सहवक्ष्यसे । एतादृशत्वत्कथनमेवममकृता र्थत्वसूचकमितिभावः निरुपाधिककरुणामृतसागरस्यतवमहिमानंकोवावर्णयितुंशक्तइत्याशयेनाह-उदासीनेष्विति। हेराम अप कारिष्वस्मासु खद्भक्तसुग्रीवायकृतापकारएव तसैमैकृतापकारइतिकृखाऽपकारिष्वित्युक्तिः । अस्माखितिबहुवचनं ताराङ्गदाद्यभिप्रा येण । एतादृशापकारिष्वस्मासुतेजोविक्रम:ब्रह्मादीनामपिदुर्लभःपदारविन्दविन्यासःप्रकाशित । पादारविन्दंप्रदर्शितमित्यर्थः । उदासीनेषुसर्वतोनिवृत्तेषुमुनिषु तंविक्रमंपादारविन्दविन्यासंनपश्यामीतियोजना । अतोऽहंकृतकृत्यइतिभावः । पादारविन्दप्रदर्श नंतु “बहुमान्यचतंवीरंवीक्षमाणंशनैरिव । उपयातौमहावीरौभ्रातरौरामलक्ष्मणौ ?' इत्युत्तेः । रामस्यपादारविन्दप्रदर्शनार्थमे वासन्नमरणवालिसमीपागमनमित्यवगन्तव्यं । खयादृश्यमानः खत्प्रतियोद्धजीवितुंनशकोतीतिशङ्कयाऽहमदृश्यएवखांहतवानिल्या शङ्कायांसल्यां तथाखंखदन्येषामेवतवतुनास्तीत्याशयेनाह-दृश्यमानइत्यादि । यदिःकिमित्यर्थे । हेनृपात्मज अद्यमयादृश्यमान स्सन्युध्येथाअपि मयाहृतस्सन्वैवखतंदेवंपश्येःकिंनपश्येरित्यर्थः । ईश्वरस्यतवमरणशङ्कानास्तीतिभावः । समक्षरामेणसहप्रतियुध्य वालीनिहतइतिकीर्तिर्मयानलब्धेतिदुःखित आह । खयाऽदृश्येनेति । पापवशंगतोऽहंअदृश्येनलयानिहतइति संबन्धः । खदाज्ञाकरण रूपसेवाभाग्यंमयानलब्धमित्याशयेनखिद्यति । सुग्रीवप्रियकामेनेत्यादि । पूर्वराज्यस्थंसुग्रीवंकिमर्थनिष्कासितवानित्यत आह-युक्त मिति । अधर्मेण मन्नाशनिमित्तबिलद्वारपिधानरूपाधर्मेण । सुग्रीवः राज्यंप्रामुयादितियतू तदयुक्तं । अहंत्वयारणेनिहतः । इत परंमयिखर्गतेसतिसुग्रीवोराज्यंप्राप्यादितियत् तद्युक्तमितिसंबन्धः । अधर्मतोराज्यखीकारान्निष्कासितइतिभावः । एतादृशंकि मर्थहतवानस्मीतिचिन्ताक्रान्तंप्रल्याह-काममिति । एवंविधोलोकः क्षत्रियवृत्तिमाञ्जनः । यद्वा लोकएवंविधश्चत मादृशाधर्म चारीजनश्चदित्यर्थः । कामंकालेनविनियुज्यते । अतोहेतोः राम भवताप्राप्तमद्वधरूपंउत्तरं उत्तमं । क्षमंयुक्तंउत्तमंयथातथावि न्त्यतां । मयाकृतपापप्रायश्चित्तरूपत्वान्मद्वधस्ययुक्तत्वमुत्तमत्वंचेतिभावः ॥ ५१ ॥ स० एवंविधोलोकःकालेनअदृष्टप्रेरकश्रीहरि णावियुज्यतइतिहेतोःकाममेतद्रवतु । भवताक्षमंचप्राप्त । उत्तरं उत्तरत्रक्रियमाणंत्वत्कार्यसाधुयथातथाविन्यतां ॥ ५२ ॥ स० सूर्यसंकाशमित्यनेन वैरिसादृश्योक्तयातन्निरीक्षणंतद्वदेवेतिसूचयति ॥ ति० अस्यसर्गस्यतीर्थेनरामस्तुतिपरतयायद्योजनंतन्नकवि निबद्धस्यवत्कुर्वालितस्तात्पर्यविषयभूतं । “ यद्युक्तमयापूर्वप्रमादाद्वाक्यमप्रियम् । तत्रापिखलुमेदोषंकर्तुनार्हसिराघव इत्यप्रे वाल्युक्तः । नापिवाल्मीकेः तस्यदुरुक्तयनुवादकत्वात् । अतात्पर्यविषयमपिबुद्धिवैभवादक्षरार्थत्वेनवण्यैतइतिचेत्काव्यान्तरमेवभ गवतस्तावकंक्रियतांकिमनेनप्रयासेनेतिदिक् ॥ ५४ ॥ इतिसप्तदशः सर्गः ॥ ॥ १७ रामानु० इत्युक्तइतिश्लोकस्खतन्त्रंवाक्यं । अन्यथारामशब्दोतिरिच्यते ॥ ती० वालिनारामःपरुषमुक्तः अधिक्षिप्तइत्यादेर [ पा० ] १ झ. एवंविधो. २ झ. बभौवानरराजसूनु० बभूवामरराजसूनुरित्यनन्तरं क. ग. पाठयोः तमुक्तवन्तंप्रवरंहरीणा मथोत्तरंवाक्यमुवाचरामः । हितंचतत्वंवचनंप्रसत्तंसमस्तधर्मार्थसमाहितंव ॥ इति श्रोकोदृश्यते सर्गः १८ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । तं निष्प्रभमिवादित्यं मुक्ततोयमिवाम्बुदम् । उक्तवाक्यं हरिश्रेष्ठमुपशान्तमिवानलम् ।। २ ।। धमोथेगुणसंपनं हरीश्वरमनुत्तमम् । अधिक्षिप्तस्तदा रामः पश्चाद्वालिनमब्रवीत् ।। ३ ।। धर्ममर्थ च कामं च समयं चापि लौकिकम् । अविज्ञाय कथं बाल्यान्मामिहाद्य विगर्हसे ॥ ४ ॥ अपृष्टा बुद्धिंसंपन्नान्वृद्धानाचार्यसंमतान् । सौम्य वानरचापल्यात्किं मां वतुमिहेच्छसि ॥ ५ ॥ इक्ष्वाकूणामियं भूमिः सशैलवनकानना । मृगपक्षिमनुष्याणां निग्रहप्रग्रहावपि ।। ६ ।। तां पालयति धर्मात्मा भरतः सत्यवागृजुः । धर्मकामार्थतत्त्वज्ञो निग्रहानुग्रहे रतः ।। ७ ।। नयश्च विनयश्चोभौ यस्मिन्सत्यं च सुस्थितम् । विक्रमश्च यथादृष्टः स राजा देशकालवित् ॥ ८ ॥ तैस्य धर्मकृतादेशा वयमन्ये च पार्थिवाः ॥ चरामो वसुधां कृत्स्रां धर्मसैन्तानमिच्छवः ।। ९ ।। तस्मिनृपतिशार्दूले भरते धर्मवत्सले ॥ पालयत्यखिलां भूमिं कश्चरेद्धर्मनिंग्रहम् ॥ १० ॥ ते वयं धैर्मविभ्रष्टं खधर्मे परमे स्थिताः । भरताज्ञां पुरस्कृत्य निगृह्णीमो यथाविधि ।। ११ ।।
७३ वालिना इत्युक्त इत्यन्वयः । विचेतसेत्यनेन परुषव-|तां भूमेिं ॥ ७ ॥ नयो नीतिः । विनयः शिक्षा । चनमज्ञानकृतमित्युच्यते ॥ १ ॥ तमित्यादि द्वौ ॥ | तावुभौ सत्यं च यथादृष्टः शास्रविहितः विक्रमश्च । तदा पूर्व। अधिक्षिप्तो रामः धर्मार्थगुणसंपन्न अनुत्तमं | एतत्सर्वं यस्मिन्सुस्थितं देशकालवित् स भरतो राजे यथाभवतितथा पश्चाद्वालिनमब्रवीदिति योजना |तियोजना ।। ८ । धर्मकृतादेशाः धर्मकृतनियोगाः । ॥२-३॥ समयं आचारं । “समयाः शपथाचा- | कथं कनिष्ठन ज्येष्ठनियोग इत्यपेक्षायां राजधमयमि रकालसिद्धान्तसंविदः' इत्यमरः । बाल्यात् अज्ञा- | त्याशयेनोत्तं धर्मपदं । धर्मसन्तानं धर्मवृद्धिं । यद्यपि नात् ।। ४ । अपृष्टा धर्मादिकमितिशेषः । वानर : | भरतेन नादेश: कृत: तथापि नेद्मसत्यं । यथाकथं चापल्यात् वानरत्वकृतचापल्यात् ॥ ५ ॥ इय चिद्भरतन राज्यभरणस्य स्वीकृतत्वात्तद्न्येषां तत्कु जम्बूद्वीपात्मिका । लोके कस्यचिद्भमेः स्वत्वेपि शैलवनादिकमाक्रम्यान्ये भूमिं पीडयन्ति तव्यावृत्य लीनानां तदादिष्टत्वं सिद्धमिति हृद्यं । अत एवायो र्थमाह-सशैलेति । काननं महारण्यं । मृगादिनिग्र- ध्याकाण्डे दर्शितं—त्वं ॥ राजेतेि ९ । धर्मनिग्रहं हानुग्रहावपि इक्ष्वाकूणामेव । कृत्यमिति शेषः ।। ६ ॥ | धर्महानिं ॥ १० ॥ धर्मविभ्रष्टं जनमितिशेषः ॥ ११ ॥ यमाशयः । यद्यपिवालिनोवाणीराममस्तौषीत् । वालीतंरामंपरुषमुक्तवानितिकृखा वालिनाराम:परुषमुक्तइत्याद्युक्तिः । अतएवश्री रामोपिवालिपरुषोक्तिमनुसृत्यैवोत्तरंवक्ति “ धर्ममर्थचकामंच ? इत्यादिना ॥ ति० प्रश्रितं प्रश्रयाभासोपेतं । एवंधमोर्थसहित खंचाभासरूपमेव । तत्र “ मामेवयदिपूर्व ?” इत्यादिहिताभासोर्थाभासश्च । धर्माभासोराजहेत्यादि । परुषखंतुमुख्यमेव । निह तेनविरुद्धेन । स० निहतेन बाणेनेल्यर्थः ॥ १ ॥ शि० अनुत्तमं अनुजदारग्रहणरूपाधर्मकर्मणाऽधमं ॥ ३ ॥ तनि० धर्म वैदिकपुरुषार्थे । लौकिकंसभयं लौकिकाचारं । तेनद्वयोरेकभार्यत्वेपिमाससंवत्सरादिप्रतिनियतकालसंकेतः ॥ ४ ॥ तनि० विष येवापुरेवातेकलहनिमित्तंनास्तीत्यस्योत्तरं । खदुपभुक्तवनगिर्युपवनपत्तनान्यस्मदीयानिनभवन्तिकिं । ज्ञातिभावोप्यस्ति । “त्वंव यस्यश्चहृद्योमे ?” “ एकंदुःखंसुखंचनौ ?' इतिसुग्रीवसखस्यममभवान्ज्ञातिर्नभवतिकिं । “ तेनाहंप्रतिषिद्धश्वहृतदारश्चराघव इतितेनमांप्रतिनोक्तंकिं । “ वस्त्रेणैकेनवानरः ” इत्युक्तरीत्याएकवस्रस्सननिर्वासितःकिं । सुग्रीवगृहदारभूजलादिकंत्वयानगृही तंकिं । स्त्रीविवादश्च “ भ्रातुर्वर्तसिभार्यायां ?' इत्यनेनदर्शितः ॥ ६ ॥ तनि० ममतवचपरस्परज्ञानंपरिचयश्चनास्ति । ममगृह मागल्यानपराधिनंहतवानसीत्यस्योत्तरमाह । “ ?' “ कामतन्त्रप्रधानश्चनस्थितोराजवत्र्मनि। तांपालयतिधर्मात्मा इत्यारभ्य इत्यन्तं । त्वंसापराधएवेत्यर्थ ति० यथादृष्टः अपरोक्षानुभवसिद्धः । सराजा अस्मिन्काले । सर्वभूमेरितिशेषः ॥ स० यथादृष्टः शास्त्रेक्षत्रियस्ययोविक्रमोदृष्टस्संइत्यर्थः ॥ ८ ॥ ती० धर्मकृतादेशाः धर्मइत्यधर्मस्याप्युपलक्षणं । धर्माधर्मकृतनियोगा [ पा० ] १ ख. न्मांधर्षयितुमिच्छसि. २ क. ग. संपन्नानाचार्यान्धर्मसंहितान्, ३ ड. च. ज. अ. नाचारसंमतान ४ क. ख. ग. ड.–ट. चापल्यात्वं. ५ ड. च. छ. झ. अ. ट. निग्रहानुग्रहेष्वपि. क. निग्रहप्रग्रहेष्वपि. ज. निग्रहानुग्रहावपि ६ ड. च. भरतस्यकृतादेशाः. ७ ख. धर्मसंस्थानं. ८ झ. यस्मिन्. ९ क. ख. सत्यविक्रमे. १० ड .-ट, पृथ्वीं. ११ ड-ट विप्रियं , १२ च. ज. नवयंमार्गविभ्रष्टा . १३ क. ख. ग. छ. झ. अ. ट, मार्गविभ्रष्ट. १४ ड.-ट. चिन्तयामो वा. रा. १२९
- ७४
श्रीमद्वाल्मीकिरामायणम् ८ रख [किष्किन्धाकाण्डम् ४ त्वं तु 'संक्रिष्टधर्मा च कर्मणा च विगर्हितः ॥ कामतत्रप्रधानश्च न स्थितो राजवत्र्मनि ॥ १२ ।। ज्येष्ठो भ्राता पिता चैव यश्च विद्यां प्रयच्छति ॥ त्रयस्ते पितरो ज्ञेया धैर्मे पथि हि वर्तिनः ॥ १३ ॥ यवीयानात्मनः पुत्रः शिष्यश्चापि गुणोदितः । पुत्रवते त्रयश्चिन्त्या धैर्मश्चेदत्र कारणम् ॥ १४ ॥ सूक्ष्मः परमदुज्ञेयः सतां धर्मः प्रवङ्गम । हृदिस्थः सर्वभूतानामात्मा वेद शुभाशुभम् ॥ १५ ॥ चपलश्चपलैः सार्ध वानरैरकृतात्मभिः । जात्यन्ध इव जात्यन्धैर्मन्त्रयन्द्रक्ष्यसे नु किम् ।। १६ ।। अहं तु व्यक्ततामस्य वचनस्य ब्रवीमि ते । न हि मां केवलं रोषात्त्वं विगर्हितुमर्हसि ।। १७ ।। तदेतत्कारणं पश्य यदर्थ त्वं मया हतः ॥ भ्रातुर्वर्तसि भार्यायां त्यक्त्वा धर्म सनातनम् ॥ १८ ॥ अस्य त्वं धरमाणस्य सुग्रीवस्य महात्मनः ॥ रुमायां वर्तसे कामात्स्नुषायां पापकर्मकृत् ॥ १९ ॥ संकृिष्टधर्मा धर्मविलोपकृत् । कर्मणा च विगर्हित इति |मपि परमदुज्ञेयः किमुत भवादृशस्येति भावः । यद्वा अकृत्यकारीत्यर्थः ।। १२-१३ । आत्मन इति | जनस्य धर्माधर्मकरणं न कोपि वेतुमर्हति । तार्ह को त्रिष्वष्यन्वेति । गुणोदित इति च । ते त्रयः पुत्रव- | वेत्तीत्यत्राह-हृदिस्थ इति । सर्वभूतानां हृदिस्थ चिन्याः । पुत्रशब्दोत्र दृष्टान्तार्थः । यथा पुत्रे पुत्र-|सर्वान्तर्यामी । अलुक् । आत्मा परमात्मा । शुभाशुभं वद्वतते तथान्ययोरपि वर्तितव्यमित्यर्थः । पुत्रे पुत्र- शुभाशुभकरणं वेत्तीत्यर्थः । सूक्ष्मं धर्म परमात्मना वद्वत्तिर्नाम सम्यक् स्रहः । * गगनं गगनाकारं ? | मया विना को वेतुं दक्ष इति भावः ।। १५ । त्वया इतिवत् । एवं चिन्त्यत्व किं प्रमाणं तत्राह-धर्मश्रे- | तु न शक्य इत्याह-चपल इति । किं नु द्रक्ष्यसे न । अस्मिन्नर्थे । धर्मः कारणं व्यवस्थापकं | किमपि द्रक्ष्यसीत्यर्थः ।। १६ । अस्य वचनस्य यवी अन्त्र चेत् यदि धर्मो नानुवर्तनीयः तदा नैवं द्रष्टव्यं । | यानात्मन इति पूर्वोक्तवचनस्य ।। १७ । वर्तसि अनुवर्तनीयश्चेत् अवश्यमेवं द्रष्टव्यमिति चेच्छब्दस्य | वर्तसे ।। १८ ॥ धरमाणस्य जीवितंधारयतः । अनेन भावः ।। १४ । सूक्ष्मः अतीन्द्रियः । अतएव सता- | जीवतो भ्रातुर्भार्या भ्रात्रा न ग्राह्या । मृतस्यतु धर्माधर्मविचारार्थनियुक्ताइत्यर्थ ॥ ९ ॥ वि० कामतन्त्रं कामरूपःपुरुषार्थः । सएवप्रधानोमुख्योयस्यस ॥ १२ ॥ ति० अत्र चिन्तनेतथाधर्मः धर्मज्ञानमेवकारणं ॥ १४ ॥ ति० तञ्चनसर्वेषांसुलभमित्याह-सूक्ष्मइति । सतांसूक्ष्मोयोधर्मःस परा सदुरू पदेशादिजा मा शोभायेषां तैरेवविज्ञेयः । अन्यैः परं अत्यर्थे । विज्ञेयएव । किंच ईश्वरएवतज्ज्ञइत्याह-हृदिस्थइति । सर्वभू तानामात्मा तत्वभूतोव्यापकश्च । अतएवसर्वप्राणिहृदिस्थःसः सर्वभूतानां सर्वप्राणिनां शुभाशुभंवेद । एवंचान्तर्यामिखात्तवपापम हंजानइतिव्यङ्गयमत्र ॥ स० परमैज्ञानिभिर्विज्ञेयः ॥ १५ ॥ ति० जाल्यन्धोजात्यन्धैरिव चपलैः अकृतात्मभिः आचार्याशिक्षितै वर्वानरैस्सह । मन्त्रयन् निश्चिन्वन् । किंनु कथंनु । प्रेक्षसे ज्ञास्यसि । धर्ममितिशेषः । “ रक्षसेनुकिं ?' इतिपाठे रक्षणीयप्रजाः जातंकिंनुरक्षसि नकिमपि । अतोधर्मभ्रष्टोराजदण्ड्यस्त्वमितिभावः ॥ १६ ॥ ति० अस्यवचनस्य चपलश्चपलैरितिवचनस्य । व्यक्ततां व्यक्तोर्थोयेल्यशैआद्यजन्तंव्यक्तपदं । द्रावोव्यक्तता तदर्थस्तंब्रवीमि ॥ स० हेव्यक्ततामस्य व्यक्ततमोगुण । तेवच नस्य “ कस्मात्त्वंहंस्यकिल्बिषं ?' इत्यस्य । ब्रवीमि इत्युत्तरमितिशेषः । खार्थेतल्वा । व्यक्तं । अस्यवचनस्य ज्येष्ठइत्यादिवचनस्य। ब्रवीमि अर्थमितिशेषः ॥ १७ ॥ ति० धरमाणस्येति । सुग्रीवस्तुतवजीवननिश्चयाभावात्वत्पत्यांतारायांप्रागवर्तिष्ट । अतःपरंव त्र्यतिच । किंच त्रैवर्णिकेष्वपिदेवरस्यमृतभ्रातृत्रियामपुत्रायांवृत्तिदर्शनात्तिर्यग्योनिषुतस्यांवृत्तिर्नदोषः । तथावृत्तौचमरणज्ञान मेवप्रयोजकंतिर्यश्वितिभगवदाशयः । अनेनत्रैवर्णिकेतरस्त्रीणांमृतभर्तृकाणांतरुणीनांखजातीयपुरुषाङ्गीकारोनाधर्मइतिसूचितं । दृश्यतेचतथाव्यवहारःशूदादिजातौ । नचमनुष्याधिकारस्यनिषेधादिशास्रस्यकथंतिर्यक्षुप्रवृत्तिरितिवाच्यं । तिर्यग्योनेरपिमनुष्यवद्रा जादिव्यवहारदर्शनेनमनुष्यतुल्यज्ञानवत्वादस्येवायदोषइत्याशयातू । किंचधर्मेऽनधिकारिणामपीन्द्रादीनांवृत्रवधादौब्रह्महत्यादिदो षस्मरणेननिषेधेषुतदतिक्रमप्रायश्चित्तादौचदेवानामधिकारवदेषामप्यधिकारेबाधकाभावः । किंच देवादीनांखयजनीयेन्द्रान्तराभा वादनधिकारइतिपूर्वमीमांसायांनिर्णीतं । एवंचवतदनपेक्षदानादिधर्मेषुब्रह्मविद्यायांचाधिकारोस्त्येवेत्युत्तरमीमांसायांस्पष्टं । तद्वदी [ पा० ] १ ख. संकीर्णधर्मश्च. क. छ. झ. संकृिष्टधर्मश्च २ छ. झ. पितावापि. ड. च. ज. ज. ट. पिताचापि. ३ क धर्मवत्र्मानुगच्छता. घ. धर्मेहिपथि. ड -ट. धर्मेचपथि. ४ क. ख. यवीयान्सोदरःपुत्रः. ५ क. गुणान्वितः. ६ डः –ट धर्मश्चैवात्र. ७ च ट. परमविज्ञेय ज. शुभाशुभे. ९ छ ट, प्रेक्षसे. १० ङ. च. ज. अ. भार्यायांदण्डोयं प्रतिपादितः. ११ च. कामंत्रुषायां सर्गः १८ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ७५ तद्यतीतस्य ते धर्मात्कामवृत्तस्य वानर । भ्रातृभार्यावमर्शऽसिन्दण्डोऽयं प्रतिपादितः ॥ २० ॥ नहि धर्मविरुद्धस्य लोकवृत्तादपेयुषः । दण्डादैन्यत्र पश्यामि निग्रहं हरियूथप ॥ २१ ॥ नें हि ते मर्षये पापं क्षत्रियोऽहं कुलोद्भवः ॥ २२ ॥ औरसीं भगिनीं वैपि भायां वाऽप्यनुजस्य यः ॥प्रचरेत नरः कामात्तस्य दण्डो वधः स्मृतः ॥२३॥ भरतस्तु महीपालो वयं त्वादेशवर्तिनः ॥ 'त्वं तु धर्मादतिक्रान्तः कथं शैक्य उपेक्षितुम् ॥ २४ ॥ गुरुर्धर्मव्यतिक्रान्तं प्राज्ञो धर्मेण पालयन् ॥ भरतः कामैवृत्तानां निग्रहे पर्यवस्थितः ॥ २५ ॥ ग्राह्येति तत्कुलधर्म इतिप्रतीयते । अतएवहेि वालिनो | वधीस्तत्राह--न हीति ॥ २२ ॥ औरसीं पुत्रीं । बिलगमनानन्तरं मस्त्रिभिरभिषिक्तस्य सुग्रीवस्यतारा- |प्रचरेत गच्छेत् ।। २३-२४ । भरतख्तुमहीपाल परिग्रहं रामो ननिन्दितवान् । अतएव प्रायोपवेशेङ्ग• | इत्युक्तं विवृणोति-गुरुरिति । धर्मव्यतिक्रान्तं दोवक्ष्यति * भ्रातुज्येष्ठस्योभाय जीवतो महिषीं |धर्मव्यतिक्रमणं । पालयन् परामृशन् । गुरुः भरतश्च प्रियाम् । धर्मेणमातरंयस्तुस्वीकरोतिजुगुप्सित ? | निग्रहेपर्यवस्थितः । वयं च तदादेशं विधिं शास्त्रकृत्वा । इति ।। १९-२१ । तर्हिशिझैव कर्तव्या किमर्थम- | नियन्तुं पर्यवस्थिताः । अतः कथं शक्य उपेक्षितु दृशानांज्ञानवतांतिरश्चामप्यधिकारेबाधकाभावः । किंच सर्वदेवतावाचकपदानामन्तर्यामीश्वरवाचकखेनसर्वत्रदेवानामधिकारो स्येव । नचब्राह्मणत्वाद्यभावात्तेषामनधिकारः । तेषामपिक्षत्रियत्वाद्वैवखतमन्वादेरिव । अतएवचन्द्रवरुणादीनांयज्ञस्मर्यतेपुरा णेषु । तत्रतत्रकर्मण्यर्थवादतःफलकल्पनवत्पुराणस्यार्थवादैस्तदधिकारस्यापिकल्पयितुंयुक्तत्वात् । किंच “ त्रैवर्णिकस्याधिकारः इत्यत्रवेद्तदर्थज्ञानवत्परं । अतोदेवादीनांतदधिकारस्सिद्धइतिभगवतोव्यासवाल्मीकिप्रभृतीनांचाशयः । जैमिनेस्त्वेतदैशेऽज्ञान मेव । अतएवतदूरीकरणार्थमार्कण्डेयेनात्मानंप्रतिधर्मान्पृच्छतोजैमिनेर्विन्ध्यारण्यवासितत्वज्ञपक्षिमुखेनधर्मबोधनंकृतं । तेनहिप क्षिणांज्ञानानधिकारइतिखोक्तस्तस्याविश्वासेजातेऽन्यत्रापिव्यासादिविरुद्धेखोत्क्तऽर्थतस्याप्रामाण्यग्रहोभविष्यतीतितदाशयइत्यन्यत्र विस्तरः । अतएवगृध्रराजस्यभगवतादाहादिकृतं । अग्रेचसंपातिनातद्भात्राकरिष्यमाणमुदकदानादि नासंगतमितिदिक् ॥ स० धर माणस्य प्राणान्धारयतः । जीवतइतियावत् । वर्तसे प्रवर्तसे । ननुवालिनःखस्माद्धमसुग्रीवभार्यापहारित्वेनाल्पदोषत्वात् सुग्री वस्यतुखोत्तमवालिभार्याखीकारित्वेनमहादोषित्वात्तदाच्छाद्यवालिवधे कथंभगवतादोषाविष्करणंक्रियतइतिचेत् । उच्यते । वालि नोल्पपापखात्तसैमैएतज्जन्मनिमरणलक्षणमल्पपापफलंददौ। सुग्रीवायतुखोच्चदारग्रहणलक्षणमहापातकस्यफलीभूतांमुक्तावानन्दोन्ना हाप्राश्रिीकृष्णावतारेसहस्रवर्मनामकासुराविष्टतयाजनिकारणीभूतदोषोत्पादकवालिमारणंनिमित्तीकर्तुचनतंजघानभगवान्राम तदुक्तंभगवत्पादैरनुव्याख्यानश्रीमन्महाभारतात्पर्यनिर्णयोः । “चन्द्रसुग्रीवयोचैवखोच्चदारपरिग्रहात् । प्राप्तहानिरभूत्रैवकृप्तहा निःकथंचन ' इति । “पुरासवालिमारणप्रभूतदोषकारणात् । सहस्रवर्मनामिनाऽसुरेणवेष्टितोऽजनि ' इति मरणस्याल्पपापफल खात्तन्मात्रेणपापंनचरितार्थचक्रइत्यर्थः । शि० ननु “ हृद्यपेक्षयातुमनुष्याधिकारखात् ?' इतिसूत्रभाष्यादौ मनुष्यमात्रस्यैव शास्रनियम्यत्वमितिसिद्धान्तितत्वाद्वालिविषयेधर्माधर्मविचारःसर्वज्ञेनपरमात्मनारामेणकथंकृतइतिचेन्न । “ तदुपर्यपिबादरायणः इतिदुत्तरसूत्रभाष्यादौगन्धर्वादीनामपिशास्रनियम्यत्वस्यसिद्धान्तितखेनवालिनोदेवपुत्रत्वाद्देवत्वेनादोषात् । अतएवभगवत्पार्श्व वर्तिनांनन्दीश्वरगरुडकाकभुशुण्डादीनांवेदाधिकारोनविरुध्यते । अतएव सर्वज्ञपरमात्मरामकृताजटायुषःप्रमीतक्रिया तद्धात्रासंपा तिनाकरिष्यमाणोदकदानादिचसंगच्छते । नचब्राह्मणाद्युद्देशेनकर्मबोधकप्रवृत्तेर्देवादीनांतदभावात्कथंतद्विषयत्वमितिवाच्यं । तेषाम पिकश्यपादिजन्यवादिनाब्राह्मणादित्वादितिदिक् ॥१९ ॥ ति० उपसंहरति तदिति । तत् तस्मात् । धर्माद्यतीतस्य धर्मभ्रष्टस्य । एवंचेदृशेव्यवहारेप्राणान्तोदण्डइतिसूचितं ॥ २० ॥ ति० लोकवृत्तात् लोकव्यवहारमर्यादातः । अपेयुषः अपगतवतः । दण्डा दन्यत्र ततोऽन्यमित्यर्थः । केचितु अनेनतिर्यग्योनिव्यवहारमर्यादाप्येषेवेतिध्वनितं । दृश्यतेचगृहेपाल्यमानेषुपारावतादिष्वन्यंख भार्यासहितंदृष्टवत्सुपरस्परंयुद्धं । भार्यायाबहुप्रकारताडनादिदण्डइत्याहुः । स० अन्यत्र खार्थेत्रल् ॥ २१ ॥ ति० गुरुः महान् । योधर्मः तंव्यतिक्रान्तं तत्प्रच्युतं । निघ्नन्नितिशेषः । प्राज्ञोविद्वान् । धर्मेणपालयन् । धर्मयुक्तमितिशेषः । रामानु० धर्मव्यति [ पा० ] १ ख. घ. च. ज. भ्रातुर्भार्या. ग. ड. छ ट. भ्रातृभार्याभिमशें. २ ड ट. लोकविरुद्धस्य. ३ ख. दन्य द्विपश्यामि. ४ क -छ. झ. अ. ट. नचते. ज. नचेदमर्थयेपापं. ५ क. ड. च. ज .-ट. कुलोद्वतः. ६ क. ख. घ.-ज ज. चापि. ७ घ.-ज. अ. चाप्यनुजस्य. ट. वाप्यनुजस्यच. ८ ङ. च. ज. अ. प्रवरेद्वानरः. ख. योव्रजेतनरः. ९ ख चादेशवर्तिनः. १० .-ज. अ. ट. खांचधर्मादतिक्रान्तं. ग. झ. खंच . क. ड ११ क. ख. ग. ड.-ट. शक्यमुपेक्षितुं १२ ख, गुरुवृत्तानतिक्रान्तः. १३ छ. झ. ट. कामयुक्तानां ७६ श्रीमद्वाल्मीकिरामायणम् । [ किष्किन्धाकाण्डम् ४ वयं तु भरतादेशं विधिं कृत्वा हरीश्वर । त्वद्विधान्भिन्नमर्यादान्नियन्तुं पर्यवस्थिताः ॥ ॥ २६ सुग्रीवेण च मे सख्यं लक्ष्मणेन यैथा तथा ।। दारराज्यनिमित्तं च निःश्रेयसि रतः स मे ॥ २७ ॥ प्रतिज्ञा च मया दत्ता तदा वानरसन्निधौ । प्रतिज्ञा च कथं शक्या मंद्विधेनानवेक्षितुम् ॥ २८ ॥ तदेभिः कारणैः सर्वैर्महद्भिर्धर्मसंहितैः ॥ शासनं तव यद्युक्तं तद्भवाननुमन्यताम् ॥ २९ ॥ सर्वथा धर्म इत्येव द्रष्टव्यस्तव निग्रहः ॥ ३० ॥ वर्यस्यस्यापि कर्तव्यं धर्ममेवानुपैश्यतः । शक्यं त्वयाऽपि तैत्कार्य धर्ममेवानुपश्यता ॥ ३१ । श्रूयते मनुना गीतौ श्लोकौ चारित्रवत्सलौ । गृहीतौ धर्मकुंशलैस्तत्तथा चरितं हरे ॥ ३२ ॥ मिति पूर्वेण संबन्ध ॥ २५-२६ । एवं निरपरा- | भ्रातृभार्यापहरणादिकारणैः॥ तव भ्रातृभार्यावमर्शकस्य वधदोषशङ्कायाः परिहारमुक्त्वा ' मामेव यदि पूर्व | यच्छासनं कृतं तद्युक्तं शास्त्रविहितमिति भवाननुम त्वमतदर्थमचोद्यः ? ” इत्युक्तस्य परिहारमाह-सुग्री- |न्यतां ।। २९ । पुनर्हत्वन्तराणि वतुं पीठिकामार वेणेति । सुग्रीवेण यत्सख्यं तलक्ष्मणसख्यतुल्यं तद्व-|चयति-सर्वेथेति ॥ ३० । शत्रुवद्धर्ममेवानुपश्यतो दपरिहार्ये । दारराज्यनिमित्तं च दारराज्यफलकं च । | वयस्यस्यापि स्वमित्रशत्रुनिरसनं कर्तव्यं । धर्ममेवानु स च मे निःश्रेयसि रतश्च । अतः कथमुपेक्षितुं शक्य | पश्यतात्वयापि तत्कायै आत्मनिग्रहरूपं शक्यं इत्यन्वय २७ हेत्वन्तरमप्याह-प्रतिज्ञा चेति प्रायश्चित्तत्वनानुमन्तुं योग्यमित्यर्थ ३१ तदा सख्यकरणकाले। अनवेक्षितुं उपेक्षितुमिति यावत् | खेनावश्यं हन्तव्यत्वे वालिनावश्यमनुमन्तव्यत्वे च २८ तत्तस्मात् उपेक्षितुमशक्यत्वात् एभिः | संवादं दर्शयति-श्रूयत इति ॥ चारित्रवत्सलौ। क्रान्तं व्यतिक्रान्तधर्माणं ॥ स० अतिक्रान्तोनभवतीतिव्यतिक्रान्तः गुरुधर्मेणव्यतिक्रान्तः गुरुधर्मव्यतिक्रान्तस्तं । भावेवानिष्ठा प्रत्ययः । गुरुधर्मव्यतिक्रमर्णपालयन्परामृशन् विचारयन् ॥ शि० किंच गुरुधर्मव्यतिक्रान्तंपालयन् दण्डपूर्वकशुद्यारक्षन् । भरतः कामयुक्तानांनिग्रहे अन्वेषणेपर्यवस्थितः । वयंतु अवधि कालनियमंकृत्वाभरतादेशाः भरते आदेशःप्रजापालनाज्ञायेषांतेसन्तोवने चरामइतिशेषः । देशावधिमित्यत्र । “ नमुने ?” इतिसूत्रेनेतियोगविभागेनकचित्त्रिपाद्या सिद्धत्वाभावज्ञापनात्संहिता । भागु रिमतेअवाकारलोपेन वधिशब्दोप्यवधिवाचकोवा । भरतकर्तृकाज्ञायाअवधिंकृत्वेत्यर्थोवा । अत्रपक्षेसमासप्रयुक्तषष्ठयालुप्तत्वान्नसं हितायांसंदेहः । भरताज्ञप्ताइत्यर्थसुतुनयुक्तः । रामकर्मकभरताज्ञायाअप्रसिद्धत्वादयोग्यत्वाच्चक्रिष्टकल्पनायांप्रमाणाभावाच्च । सार्धश्लोकएकान्वयी ॥ २५ ॥ ती० भरतादेशविधिं भरताज्ञाकरणं । “ औरसींभगिनींवापिभायांवाप्यनुजस्ययः । प्रचरेत्सनरः कामात्तस्यदण्डीवधःस्मृतः” इत्युक्तप्रकारेणामार्गवर्तिनस्तववधेदुष्टनिग्राहकशिष्टपरिपालकसार्वभौमभरतस्याज्ञाकारिणोममदोषोना स्तीति ॥ ति० भरतादेशावधिकृत्वा भरतादेशंतदाज्ञां अवधिं प्रमाणंकृत्वा। ननुभरतेनरामंप्रत्याज्ञायाअकृतत्वान्मृषोक्तिरेषेतिचेन्न। अस्मादेवभगवद्वाक्यात्तथाभरतोक्तिरनुमानेनाक्षतेः । यद्वा राज्यमूलप्रभौपर्यवस्थिते सर्वेषांतदीयानांदण्ड्यदण्डनादावनुक्तापित दाज्ञासिद्धेवेतिनदोषः । अपिच खराज्येभगवताभरतस्यपालनाज्ञायांदत्तायामर्थात्खस्मिन्प्रधानराजपुरुषलखसिद्वैतदाज्ञाऽर्थसिद्वैवे तिनदोषः ॥ २६ ॥ ति० एभिरुतैःकारणैः एकैकमेवतववधेपर्याप्त किंपुनर्मिलितानि । तस्माद्यत्तवमयाशासनमिदंकृतंतद्युक्तंशा स्रसंमतमितिभवानप्यनुमन्यतां चिन्तयतु । तवभ्रातृभार्यापहारकत्वेनदण्ड्यत्वात्सखिकार्यस्यखकार्यत्वात्क्षत्रियस्यतत्प्रतिज्ञाहानौ चमहतोऽधर्मस्यश्रवणात्तद्वधोमेआवश्यकोधर्मश्चेत्याशय ॥२९॥ रामानु० वयस्यस्यापीत्ययंश्लोकोबहुषुकोशेषुनदृष्टः । विषम० किंचधर्ममेवानुपश्यताजानता मित्रस्योपकर्तव्यं । मित्रोपकारकरणमपिधर्मएवेतिसुग्रीवोपकाररूपत्वाद्वधस् धर्मत्वमितिभावः । किं चानुतापादिनाधर्ममनुवर्तता एतदुष्कर्मप्रायश्चित्तरूपधर्मानुवृकुिर्वताखयापितत्कार्यमत्कृतनिग्रहरूपंकार्यशैक्यं राजप्रार्थनापूर्वकार यितुंशक्यं । सत्यनुतापेत्वयाप्रार्थनापूर्वमयंदण्डःखस्यकारणीयएवेति त्वत्करणीययैवमयाकृतत्वान्नात्रक्षोभःकार्यइतिभावः ॥३१॥ [पा० ] १ छ. झ. ट. भरतादेशावधिं. ग. भरतादेशंहृदिकृत्वा. २ छ. झ. अ. निग्रहीतुंव्यवस्थिताः. घ. निहन्तुं. ख नियन्तुंकृतनिश्चयाः. ३ ड. च. ज. अ. यथापुरा. ४ इ. च. छ. झ. अ. ट. निश्श्रेयसकरः. ख. ग. घ, निश्श्रेयसरतः. ५ ड च. ज. पावकसंनिधौ. ६ ग. प्रतिज्ञातु . ७ ख. ड. घ. ज. अ. मद्विधानामुपेक्षितुं. ग. मद्विधेनानपेक्षितुं. ८ छ. झ. ट धर्मसंश्रितैः. ९ छ. झ. ट. वयस्यस्योपकर्तव्यं. १० ग. डः -अ. पश्यता. ख. वर्ततः. ११ ग. ड. च. ज. कर्तव्यं. १२ ग छ. झ. अ. ट. मेवानुवर्तता. ड. च.ज. मेवानुवर्तिना. १३ क. कुशलैस्तथाविचरितं. छ. झ. ट. कुशलैस्तथातचरितं. १४ क ख, ड, च. ज. विभो. छ. झ. ट. मया. ग. परैः। सर्गः १८ ] ४४ श्रीमद्वोविन्दराजीयव्याख्यासमलंकृतम् । राजभिर्धतर्दण्डास्तु कृत्वा पापानि मानवाः ॥ निर्मलाः खर्गमायान्ति सन्तः सुकृतिनो यथा॥३३॥ शासनाद्वा विमोक्षाद्वा स्तेनः स्तेयाद्विमुच्यते।। राजा त्वशासन्पापस्य तद्वाझेोति किल्बिषम्॥३४॥ आर्येण मम मान्धात्रा व्यसनं घोरमीप्सितम् ॥ श्रमणेन कृते पापे यथा पापं कृतं त्वया ॥ ३५॥ अन्यैरपि कृतं पापं ममतैर्वसुधाधिपैः ॥ प्रायश्चित्तं च कुर्वन्ति तेन तच्छाम्यते रजः ॥ ३६ ॥ तदलं परितापेन धर्मतः परिकल्पितः ॥ वैधो वानरशार्दूल न वयं खवशे स्थिताः ॥ ३७ ॥ शृणु चाप्यपरं भूयः कारणं हरिपुङ्गव । यैच्छूत्वा हेतुमद्वीर न मन्युं कर्तुमर्हसि ।। ३८ ।। न मे तत्र मनस्तापो न मन्युर्हरियूथप । वागुराभिश्च पाशैश्च कूटैश्च विविधैर्नराः ॥ ३९ ॥ प्रतिच्छन्नाश्च दृश्याश्च गृहन्ति सुबहून्मृगान्। धावितान्वा वित्रस्तान्विब्धिांश्चापि निष्ठितान् ॥४०॥ प्रमत्तानप्रमत्तान्वा नरा मैसार्थिनो भृशम् । विध्यन्ति विमुखांश्चापि न च दोषोत्र विद्यते।। ४१ ।। आचारैकपरौ। गृहीतौ धृतौ। तत् श्लोकद्वयोक्तं ।॥३२॥ | परिहृतं । प्रायश्चित्तस्य यथाकथंचित्कर्तव्यत्वात् । श्लोकौ पठति-राजभिरित्यादिना ।। ३३ । शासने | पञ्चमहापातकादिप्रायश्चित्तस्य मरणान्तिकत्वाद्वलादे परस्याभ्युदयमुक्त्वा अशासने राज्ञोनभ्युदयमाह-| वहिकार्यभवति नान्यथा ॥ ३७ ॥ एवं सन्ध्योपास शासनादिति । राज्ञा शासने मोचने वा स्तेनश्चोरो | नराज्यपालनादिकं नियमेनानुतिष्ठतोवालिनः शास्र मुच्यत एव पापात् । पापस्य पापिष्ठस्याशासनाद्राजा | वश्यत्वमवलम्ब्योक्तं । अथ शाखामृगत्वमवलम्ब्याह तत्किल्बिषं पापमाप्रैोति ।। ३४ । न केवलं वचनं | श्रृणुचेत्यादिना ।। ३८ ॥ * दृश्यमानस्तु युध्येथामया आचारश्चास्मिन्नर्थस्तीत्याह-आर्येणेति । यथा त्वया | यदि नृपात्मज । अद्य वैवस्वतं देवं पश्येयस्त्वं निहती पापं कृतं तथाश्रमणेन क्षपणकेन केनचित्पापे कृते | मया ? इति ।। * त्वया दृश्येन तु रणे निहतोहं मम आर्येण वृद्धप्रपितामहेन मान्धात्रा । घोरं व्यसनं |दुरासदः । प्रसुप्तः पन्नगेनेव नर दण्डनं । ईप्सितं प्रयुक्तमिति यावत् ।। ३५ ॥ | इति च वालिनायदुक्तं तदुभयस्योत्तरमाह-न मे प्रमतैर्वसुधाधिपैर्हतुभिः । अन्यैरपि जनैः पापं कृतं ते | तत्र मनस्ताप इति । तत्र यमसदनप्रापणोक्तिप्रच्छ वसुधाधिपाः विगतानवधानाः सन्तः कर्मपरामर्शवे- | न्नवेधननिन्दोक्तिविषये । मेमन्युर्नास्ति । शाखामृगस्य लायां पापीनां प्रायश्चित्तं वधादिकं । कुर्वन्ति । तेन | तवालक्ष्यत्वादितिभावः । मनस्तापाभावश्च मृगविषये प्रायश्चित्तेन । तद्रजः तत्पापं । शाम्यति अद्यापीति | प्रच्छन्नवेदनस्यराज्ञांस्वभावतयादोषाभावादितिभाव:। शेषः ॥ ३६ ॥ न खवशे स्थिताः न स्वतन्नाः शास्र- | तदेवोपपादयति वागुराभिरित्यादिना । कूटैः कपटव्या वश्याइत्यर्थः । अनेन पराङ्खवधस्यदोषत्वमपि 'पारैः विस्रब्धान् विश्वस्तान्। यद्यपि प्रकृतेनमांसार्थिता ति० यमर्थःकारणीयःस्यादित्यर्थप्रतिपादकंश्लोकमाह-शासनाद्वेति । पापोऽहंमेदण्डंकुर्वितिप्रार्थनयाख समीपमागतस्यपापिनःशासनाद्दण्डकरणाद्वामोक्षाद्दययाविसर्जनाद्वा । स्तेनइतिपापोपलक्षणं । तत्रद्वितीयःपक्षोराज्ञोदोषायेत्याह राजात्विति । राजातुपापस्याशासन्पापनिग्रह्मकुर्वन् । अनेनत्वद्दण्डकरणमस्मादृशामावश्यकमितिध्वनितं । वि० राजातु पाप स्येत्यर्थः । अशासनात् निग्रहाकरणात् । तत्किल्बिषंपापं अवाप्तोति । अतस्तवदण्डआवश्यकइतिभावः । ती० पापस्य पापका रिणः । किल्बिषं दुरितं ॥ ३४ ॥ रामानु० कुर्वन्तिशाम्यतइत्येतदुभयमपिभूतार्थेलट् ॥ स० नकेवलमस्मत्पूर्वजैरेव अन्यैर पिकृतमित्याह--अन्यैरिति । अन्यैरपिप्रमतैः पापंकृतं । वसुधाधिपैःकृतं शासनमितिशेषः । यद्वा एतादृशैःपापंकृतं राजानश्चतत्प्रा यश्चित्तंचनकुर्वन्ति । तेनेतेि ॥ ३६ ॥ तनि० वागुराभिरिति । प्रयोजनान्तराभावेपिजनपदहिंसापरिहारार्थनिन्नन्तीतिभावः । विध्यन्तिविमुखांश्चापिनचदोषोत्रविद्यते । यान्तिराजर्षयश्चात्रमृगयांधर्मकोविदाः । । ' तेनमृगयासक्तिर्नदोषायेतिसूचितं ॥ ३९ ॥ शि० ननुशिष्टाचारेणग्रहणेदोषाभावः:प्रतीयते नतुवधे । अत्रतुवधइत्यत आह-प्रमत्तानिति । मांसार्थिनः अनराः [ पा० ] १ ड.-ट. दण्डाश्च. २ ख. छ. झ. ज. ट. द्वापिमोक्षाद्वा. ३ छ. झ. ट. पापात्प्रमुच्यते. अ. पापाद्विमुच्यते ४ क. ग.-च. ज. ल. खशासनात्पापैतदेवा. ५ ड. च. ज. ज. खयाकृतं. ६ ख. वधस्तेहरिशार्दूल. ७ छ. झ. ट. तच्छुखा हिमहद्वीर. ८ छ. झ. ट. पुङ्गव. ९ छ. विविधानराः. १० च. ज.प्रधावितांश्च. क. विस्रब्धांश्चाप्यविस्रब्धान्विनिन्नन्तितथैवच ११ न्विस्रब्धानतिविष्ठितान्. १२ ड. च, ज. प्रमत्तान्वाऽप्रमत्तान्वा. क. प्रसुप्तानप्रसुप्तांश्च. १३ छ. झ. मांसाशिनोभृशं ७७ ७८ श्रीमद्वाल्मीकिरामायणम् यान्ति राजर्षयश्चात्र मृगयां धर्मकोविदाः । तस्मात्त्वं निहतो युद्धे मया बाणेन वानर अयुध्यन्प्रतियुध्यन्वा यस्माच्छाखामृगो ह्यसि ॥ ४२ दुर्लभस्य च धर्मस्य जीवितस्य शुभस्य च ॥ राजानो वानरश्रेष्ठ प्रदातारो न संशयः ॥ ४३ ॥ तान्न हिंस्यान्न चाक्रोशेन्नाक्षिपेन्नाप्रियं वदेत् ।। देवा मनुष्यरूपेण चरन्त्येते महीतले ॥ ४४ ॥ त्वं तु धर्ममविज्ञाय केवलं रोषमास्थितः ।। दूषयसि मां धर्मे पितृपैतामहे स्थितम् ।। ४५ एवमुक्तस्तु रामेण वाली प्रैव्यथितो भृशम् । न दोषं राघवे दध्यौ धर्मेऽधिगतनिश्चयः प्रत्युवाच ततो रामं प्राञ्जलिर्वानरेश्वरः ४६ यत्वमात्थ नरश्रेष्ठ तैदेवं नात्र संशयः प्रतिवतुं प्रकृष्ट हि नाप्रकृष्टस्तु शकुयात् ।। ४७ तैदयुक्तं मया पूर्व मादादुक्तमि प्रेयम् । तत्रापि खलु मे दोषं कर्तु नार्हसि राघव ॥ ४८ । त्वं हि दृष्टार्थतत्त्वज्ञः प्रजानां च हिते रतः कायेंकारणसिंāौ ते प्रसन्ना बुद्धिरव्यया ।। ४९ ।। मैमप्यगतधर्माणं व्यतिक्रान्तपुरस्कृतम् । धर्मसंहितया वाचा धर्मज्ञ परिपालय ।। ५० ।। ४ ४ {{ तथापि पराङ्खवधान्नदोषइतिात्प त्पयेम् ।। ३९ समर्थोपि किमर्थकृतवान् । तदवहितमना:श्रृणु । यदि ४२ । परपीडाकरो राज्ञां व्यापारो निष्फल इत्याश रामो वालिनःपुरतस्तिष्ठत्तदा विदितदीयप्रभावतया ङ्कय व्रणचिकित्सान्यायेन स श्रेयस्कर एवेत्याह वालीप्रह्वोभवत् । तदा तद्वधो न युक्तः । प्रतिज्ञा च दुर्लभस्येति । जीवितस्य जीवनस्य ॥४३॥ न हिंस्यात् | व्याहन्येत । तद्वारा तन्मित्रं रावणोपि शरणं व्रजेत्। न पीडयेत् । तेष्वनर्थकरत्वबुद्धिं न कुर्यादित्य देवकार्ये च लुपयेत् । अतः प्रच्छन्नो वालिनमवधीत्। नाक्रोशेत् ननिन्देत्। नाक्षेिपत् नोक्तिखण्डनं कुर्यात् ४५ । प्रव्यथितः अज्ञानाद्राममधिक्षिप्तवानस्मीत्य नाप्रियं वदेत् परुषं नवदेदित्यर्थे । तत्रहेतुमाह- |नुतप्त ४६ ॥ प्रकृष्ट विषये ।। ४७ । कर्तु चिन्त देवाइति । एते पूर्वोक्ता राजान देवाः अष्टौ |यितुं ॥ ४८ ॥ दृष्टार्थश्वासौ तत्त्वज्ञश्च दृष्टार्थतत्त्वज्ञ लोकपाला अष्टाभिलेकपालानांमात्राभिः कल्पितो | यद्वा ज्ञ: पण्डित दृष्टार्थतत्वश्वासौ ज्ञश्चेति समा इति वचनात् । मनुष्यरूपेण मनुष्यशरीरेण । | स कार्यकारणसिद्धौ कार्य दण्डनं कारणं तद्धेतुभूतं उपलक्षिताश्चरन्ति ॥ ४४ । पितृपैतामहे पितृपिता-|पापं तयोः सिद्वौ परिज्ञाने । बुद्धिः अन्तःकरणं महप्राप्त । नन्वेवमपि कथंचित्परिहायै * वरतनुहर्ति ४९ ॥ अगतधर्माणं कृत्याकरणवन्तं । व्यतिक्रा वालिद्रोहं मनागपसर्पणं' इत्याद्यपवाद्करं छन्नवेधेन |न्तपुरस्कृतं पुरस्कृतव्यतिक्रमं अकृल्यकारिणमित्यर्थः । नरसदृशाः राजानस्तुप्रमत्तानप्रमत्तान्वाविमुखान्पलायितान्वामृगान् विध्यन्ति न्नन्ति । अत्र वधे दोषः मनुष्यवधवत्पापं । नविद्यते एतेन मृगवधजनितपापस्याल्पत्वात्प्रायश्चित्तस्यसुकरत्वान्नतद्वधेभीतिरितिसूचितं यदिवमांसार्थित्वंयागार्थमित्युच्यतेतदानदोष इत्यस्यदोषसंसर्गाभावोबोध्यइतिदिक् ॥ ४१ ॥ ति० प्रतियुध्यन् अन्येनयुद्धकुर्वन् । मांसादिलोभाभावेपिक्षत्रियखाभाव्यात्तववधो मयाकृतः इतरव्याघ्रादितिर्यग्जन्तुवत् । तत्रमेनकश्चिन्महान्दोषः । अल्पस्तुप्राणायाममात्रापनेयइतिभाव ४२ ॥ ति० आक्रो शोनिन्दा । आक्षेपोऽवमाननं । अप्रियवादः प्रतिकूलवचनं । खंतुनतादृशोराजेतिभावः । एतेनराज्ञोवधादौब्रह्मवधादिदोषइतिसूचितं ती० नाविष्णुःपृथिवीपतिः' इतिस्मरणात् देवतारूपाणांराज्ञामधिक्षेपस्तवनयुक्तइत्याशयेनाह--दुर्लभस्येत्या दिश्लोकद्वयेन शि० जीवितस्यप्रदातारइत्यनेनयदित्वयिजीविते च्छा ताहिँखांजीवयिष्यामीतिसूचितं ४३-४४ टीका० प्रकृष्टः श्रेष्ठ सर्वज्ञइत्यर्थः । अपकृष्टः किञ्चिज्ज्ञ ति० धर्मादेवव्यतिक्रान्त नां पुरस्कृतं अग्रेसरं । अवगतं अग्रेसरखेनप्रसिद्धं । वाचापरिपालय उत्तमलोकान्प्रापुहीतिवाचानुगृहाणेत्यर्थ स० सुग्रीवंपुरस्कृतस्वं व्यतिक्रान्तोयेनसव्यति [ पा० ] १ ग. घ. छ. झ. अ. ट. मानुषरूपेण. २ ड. छ झ. ट. विदूषयसि. च. त्वंदूषयसि. ३ ग. प्रव्यथितेन्द्रिय ट. प्रमथितो. ४ क. ग. धर्मार्थकृतनिश्चय ५ झ. ट. तत्तथैवनसंशय ६ क. छ ७ ख. छ. झ. ट यदयुक्तं. क. ग. च, यदुक्तंते. ८ क. ग. छ. झ. ट. प्रमादाद्वाक्यं. ९ ड. च. ज. अ. रोषं. १० क. ग. छ ट. सिद्धौच ड. च. शुद्धीच, ११ ग. ड. छ. झ. अ. ट. मामप्यवगतंधर्मात्. क [ किष्किन्धाकाण्डम् ४ ४७ सर्गः १८ ] श्रीमद्रोविन्दराजीयव्यांख्यासमलंकृतम् । ७९ [ बाष्पसंरुद्धकण्ठस्तु वाली सार्तस्वरं शनैः ॥ उवाच रामं संप्रेक्ष्य पङ्कलग्र इव द्विपः ॥ ५१ ।।] न त्वात्मानमहं शोचे न तारां नै च बान्धवान् । यथा पुत्रं गुणश्रेष्ठमङ्गदं कनकाङ्गदम् ।। ५२ ।। स ममादर्शनाद्दीनो बाल्यात्प्रभृति लालितः ॥ तटाक इव पीताम्बुरुपशोषं गमिष्यति ॥ ५३ ॥ बालश्चाकृतबुद्धिश्च एकपुत्रश्च मे प्रियः ॥ तारेयो राम भवता रक्षणीयो मैहाबलः ॥ ५४ ॥ सुग्रीवे चाङ्गदे चैव विधत्ख मतिमुत्तमाम्। त्वं हि शास्ताच गोप्ता च कार्याकार्यविधौ स्थितः ॥५५॥ या ते नरपते वृत्तिर्भरते लक्ष्मणे च या । सुग्रीवे चाङ्गदे राजंस्तां त्वमाधातुमर्हसि ॥ ५६ ।। मद्दोषकृतदोषां तां यथा तारां तपखिनीम् ॥ सुग्रीवो नवमन्येत तथाऽवस्थातुमर्हसि ।। ५७ ।। त्वया ह्यनुगृहीतेन राज्यं शक्यमुपासितुम् । त्वद्वशे वर्तमानेन तव चित्तानुवर्तिना ॥ ५८ ॥ शक्यं दिवं चार्जयितुं वसुधां चापि शैसितुम् ।। ५९ ॥ वत्तोऽहं वधमाकाङ्कन्वार्यमाणोपि तारया ॥ सुग्रीवेण सह भ्रात्रा द्वन्द्वयुद्धमुपागतः ।। ६० ।। इत्युक्त्वा सैन्नतो रामं विरराम हरीश्वरः ।। ६१ ।। स तमाश्वासयद्रामो वालिनं व्यक्तदर्शनम् ।। सौमसंपन्नया वाचा धर्मतत्त्वार्थयुक्तया ।। ६२ ।। न संतापस्त्वया कार्य एतदर्थे एवङ्गम ॥ ६३ ॥ न वयं भवता चिन्त्या नौप्यात्मा हरिसत्तम । वयं भवद्विशेषेण धर्मतः कृतनिश्चयाः ॥ ६४ ॥ वाचा परिपालय सर्व मया क्षान्तमितिवदेत्यर्थः | व्यवस्थापयितुं ।। ५७ । उपासितुं मयेतिशेषः । न ५०-५१ । कार्यान्तरमप्यर्थयते--न त्वित्यादि-| केवलं मद्राज्यं । अन्यचेत्याह-शक्यमिति ॥ ५८ ना । नात्मानंप्रतिशोचे त्वयाद्त्तसम्यग्गतिकत्वात् । | –५९ । तर्हि तथा किं न कृतं तत्राह-त्वत्त नापि तारादिकान्प्रति सुग्रीवस्यविद्यमानत्वात् । पुत्रं| इति । आकाङ्कन् आकाङ्कमाण इवेत्यर्थः ॥६०-६१॥ अङ्गादङ्गात्संभवसि ?' इत्युक्तरीत्या स्वानतिरिक्त ।| व्यक्तदर्शनं विशद्ज्ञानं । साम सान्त्वनं ।। ६२ ।। गुणश्रेष्ठं पितृशुश्रूषादिगुणै: श्रेष्ठं । कनकाङ्गदं दर्शनी-| एतदर्थ पुत्रपालनार्थ ॥ ६३ ॥ वयं न चिन्त्या यमित्यर्थः ।। । मतिं तुल्यामितिशेषः | अकृत्यकारिण इतिशेषः । नाप्यात्मा निवृत्तपापत्वात् । ५२-५४ ।। ५५ । वृत्तिः प्रीतिरिति यावत् ।। ५६ ॥| कुत इत्यत्राह-वयमिति । भवद्विशेषेण भवतो नावमन्येत पुत्रनिर्वासनेनेति भावः । अवस्थातुं | कृत्यरूपविशेषेण हेतुना । धर्मतः प्रायश्चित्तरूपे धर्मे । क्रान्तपुरस्कृतस्तं ॥ ५० ॥ ति० उवाच पुत्रादिमायाकृष्टस्सत्रुवाचेल्यर्थ ॥ ५१ ॥ वि० पीतांबुः सस्याद्युपयोजितांबुः ॥ शि० पीतांबुः सूर्यकिरणशोषितजलः ॥ ५३ ॥ ति० मतिमुत्तमां । “मरणान्तानिवैराणि ' इतिन्यायेनेतिभावः । सुग्री वेचतत्रैवेत्यर्थः । भ्रातृन्नेहोद्वोधेनवातत्राप्यनुग्रहप्रार्थनं । कार्यविधौगोप्ता अकार्यविधौशास्ता ॥ ५५ ॥ ती० मद्दोषकृतदो षां सुग्रीवायमत्कृतापराधेनकृतापराधां । अवस्थातुं अवस्थापयितुं ॥ ५७ ॥ ति० शक्यमिति । खाराज्यमपित्वत्प्रसादलभ्य मितिभावः ॥ ५९ ॥ अहंत्वदुपदेशतस्त्वद्दर्शनतश्चेदानींक्षीणपापस्त्वत्तोवधं उत्तमलोकराज्यफलकं आकांक्षन् अपेक्षमाणः । इदानीमस्मि । अतस्तारयावार्यमाणोपि यद्भात्रायुद्धमुपागतः तत्पूर्वकृतपुण्यपरिपाकेनेतिशेषः । शि० ननुतवेच्छाचेत्वांजीवया मिराज्यंकुर्वित्यत आह--त्वत्तइति । एतेनवालिनोजीवनेच्छाभावस्सूचित ॥ ६० ॥ ती० व्यक्तदर्शनं अभिव्यक्तसर्वे धरखरूपज्ञानं ॥ ६२ ॥ ती० वयंभवतानचिन्त्याः नविचार्याः । पराङ्मुखस्यमेवधंप्रच्छन्नकृत्वा एषपापमार्जितवान् उतपुण्य मितिभवतानविचार्याइत्यर्थः । नाप्यात्माचिन्त्यः भ्रातृभार्याहरणादिकंकृत्वागतोहंकिंभविष्यदिति त्वंच त्वयानविचार्यः । कुत वयं भवद्विशेषेण भवतोविशेषेण । धर्मतः धर्मे । कृतनिश्चयाः । अस्यवधःकिंधर्म:उताधर्मइतिविशेषेणविचार्यधर्मेनिश्चयंकृतवन्त [ पा० ] १ अयंश्लोकः. ड. छ. झ. ट. पुस्तकेषु दृश्यते. २ छ. झ. ट. नचात्मानं. ३ क. ग. छ.-ट. नापि. ४ टुः .--ट गुणज्येष्ठं. ५ झ. रुदशोषं. ६ ग. महाबल. ७ छ. झ. ट. गोप्ताचशास्ताच ८ ग. घ. वृत्तिर्लक्ष्मणेभरतेचया. ९ क. ग ड. च.ज.-ट. तांचिन्तयितुमर्हसि. १० ख. नाभिमन्येत. ११ ग. ड.-ट. शक्यंराज्यं. १२ ग. शाश्वतीं. १३ छ. झ. ज ट. वानरो. १४ क. व्यक्तविक्रमं. ख. व्यक्तदर्शनः. १५ ड -ट, साधुसंमतया. १६ क. धर्महेत्वर्थयुक्तया. १७ ख. नापित्वं . पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/८४ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/८५ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/८६ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/८७ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/८८ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/८९ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/९० पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/९१ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/९२ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/९३ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/९४ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/९५ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/९६ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/९७ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/९८ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/९९ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१०० पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१०१ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१०२ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१०३ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१०४ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१०५ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१०६ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१०७ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१०८ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१०९ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/११० पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१११ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/११२ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/११३ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/११४ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/११५ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/११६ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/११७ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/११८ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/११९ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१२० पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१२१ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१२२ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१२३ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१२४ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१२५ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१२६ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१२७ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१२८ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१२९ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१३० पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१३१ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१३२ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१३३ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१३४ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१३५ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१३६ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१३७ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१३८ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१३९ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१४० पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१४१ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१४२ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१४३ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१४४ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१४५ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१४६ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१४७ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१४८ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१४९ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१५० पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१५१ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१५२ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१५३ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१५४ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१५५ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१५६ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१५७ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१५८ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१५९ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१६० पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१६१ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१६२ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१६३ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१६४ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१६५ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१६६ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१६७ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१६८ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१६९ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१७० पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१७१ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१७२ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१७३ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१७४ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१७५ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१७६ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१७७ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१७८ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१७९ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१८० पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१८१ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१८२ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१८३ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१८४ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१८५ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१८६ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१८७ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१८८ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१८९ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१९० पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१९१ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१९२ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१९३ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१९४ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१९५ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१९६ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१९७ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१९८ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१९९ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२०० पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२०१ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२०२ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२०३ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२०४ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२०५ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२०६ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२०७ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२०८ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२०९ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२१० पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२११ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२१२ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२१३ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२१४ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२१५ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२१६ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२१७ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२१८ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२१९ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२२० पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२२१ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२२२ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२२३ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२२४ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२२५ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२२६ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२२७ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२२८ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२२९ पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२३०