सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०९/शैखण्डिनानि(इन्द्रंविश्वा)

विकिस्रोतः तः
शैखण्डिनानि.
शैखण्डिनानि१.
शैखण्डिनानि२

इन्द्रं विश्वा अवीवृधन्त्समुद्रव्यचसं गिरः।
रथीतमं रथीनां वाजानां सत्पतिं पतिं।। ३४३।। ऋ. १.११.१


 
(३४३।१) शैखण्डिनानि त्रीणि । त्रयाणां शिखण्ड्यनुष्टुबिन्द्रः ॥
इन्द्रंविश्वाः॥ आवीऽ२वृधान् । सामुद्रव्या । चासंगिराः। राथीतमाऽ३१उवाऽ२ । रथाइनाऽ२म् ।। वाजानाऽ२३ꣳसात् ॥ पातिंपतिम् । इडाऽ२३भाऽ३४३ । ओऽ२३४५इ॥डा॥
(दी० ३ । प० ११ । मा० ९ ) १७( टो । ५७९)


(३४३।२) ओइन्द्रंविश्वाः॥ अवी । वृधान् । साऽ१मूऽ२द्राव्याऽ२ । चसम् । गिराः ॥ राऽ१थीऽ२तामाऽ२म् । रथी । नाम् । वाजाऽ२नाꣳसाऽ२त् । पतिंपाऽ२३तीऽ३४३म् । ओऽ२३४५इ ॥ डा॥
(दी० २। प० १३ । मा० १० )१८ (जौ । ५८०)


(३४३।३)
इन्द्रंविश्वाअवीवृधन् । समूद्राऽ२३४व्या ॥ चाऽ३सांगीऽ३राः । राथीतमाऽ२म् । ऊऽ२ । हाऽ२इ । ऊऽ२ । रथाइनाम् ।। वाजानाꣳ साऽ२ । ऊऽ२ । हाऽ२इ । ऊऽ२ ॥ पतिंपाऽ२३तीऽ३४३म् । ओऽ२३४५इ ॥ डा ॥
(दी० ५। प० १५ । मा० १०)१९( मौ । ५८१ )


(३४३।४) आष्टादꣳष्ट्रे द्वे । द्वयोरष्टादꣳष्ट्रोऽनुष्टुबिन्द्रः॥
इन्द्रंविश्वाअवीवृधन् । ऐयाहाइ।। समूद्राऽ१व्याऽ२ । चसांगाऽ१इराऽ२३ः । ऐयाऽ२३हाइ ॥ रथाइताऽ१माऽ२म् । रथाइनाऽ२३म् । ऐयाऽ२३हाइ । वाजानाऽ१ꣳसाऽ२त् । पताइंपाऽ१तीऽ२३म् । ऐयाऽ२३हाऽ३४३इ । ओऽ२३४५इ ॥ डा ॥
( दी० ६ । प० १३ । मा० १६ )२०( गू। ५८२)
 

(३४३।५)
इन्द्रंविश्वाअवीवृधन्नैयादौ । होऽ६वा ॥ समुद्रव्यचसम् । गाइराऽ२३: । ऐयाऽ२३त् । औऽ२३होवा ॥ रथाइतमꣳर । थाइनाऽ२३म् । ऐयाऽ२३त् । औऽ२३होवा ॥ वाजानाꣳ सत्पतिम् । पातीऽ२३म् । ऐयाऽ२३त् । औऽ२३होवाऽ३४३ । ओऽ२३४५इ ॥डा॥
(दी० १४ । प० १६ । मा०१३ )२१ (ति । ५८३)


(३४३।६) ॥ महावैश्वामित्रे द्वे । द्वयोः विश्वामित्रोऽनुष्टुबिन्द्रः ॥
हयाइ । हयाऽ३ । ओहाओहा । (त्रीणित्रिः )। इन्द्रंविश्वाः । अवीवार्द्धाऽ२न् । समुद्रव्या । चसंगाइराऽ२ ः ॥ रथीतमम् । रथाइनाऽ२म्॥ वाजानाꣳसात् । पतिंपातीऽ२म् । हयाइ । हयाऽ३ । ओहाओहा॥ (त्रीणित्रिः )। होऽ४इडा । होऽ४इडा । होऽ२३४५इ । डा॥
(दी० ५ । प० ३०। मा० २४ )२२ (मी । ५८४)


(३४३।७) हयायेऽ३ । हयायेऽ३ । हयाऽ२३४५ । हꣳऽ२३ । आऽ२३४ईं । द्रंविश्वाअवी । वृधाऽ३न् । साऽ२३४ । मुद्रव्यचसम् । गिराऽ३ः॥ राऽ२३४ । थीतमꣳरथी। नाऽ३म्॥ वाऽ२३४ । जानाꣳसत्पतिम् । पताऽ३इम् । हयायेऽ३ । हयायेऽ३ । हयाऽ२३४५ । हꣳ२३४५॥ होऽ४इडा । होऽ४इडा । होऽ२३४५इ । डा ॥
(दी० ६ । प० २४ । मा० १२ )२३ (घा । ५८५)


[सम्पाद्यताम्]