सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०९

विकिस्रोतः तः
← प्रपाठकः ०८ सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/
प्रपाठकः ०९
[[लेखकः :|]]
प्रपाठकः १० →


३३२।१तार्क्ष्यसामनी द्वे (त्यमूषु वाजिनं देवजूतं)
३३२।२
३३३।१ इन्द्रस्य तातम् (त्रातारमिन्द्रं अवितारमिन्द्रं)
३३४।१ वार्त्रातुरम् (यजामह इन्द्रं वज्रदक्षिणं)
३३५।१ मारुतस्य धृषतः सामनी द्वे (सत्राहणं दादृषिं तुम्रमिन्द्रं)
३३५।२

३३६।१ आत्रम् (यो नो वनुष्यन्नभिदाति मर्त)
३३७।१ गृत्समदस्य मदौ द्वौ गार्त्समदे वा द्वे (यं वृत्रेषु क्षितय )
३३७।२
३३८।१ वैश्वामित्रम् (इन्द्रापर्वता बृहता रथेन)
३३९।१ सावित्राणि षट्सामानि( सवित्रम्) (इन्द्राय गिरो अनिशितसर्गा)
३४०।१ कुतीपाद वैरूपस्य साम (ओ चित्सखायं सख्या)
३४१।१ आमहीयवम् (को अद्य युङ्क्ते धुरि)
३४२।१ शैखण्डिने द्वे (गायन्ति त्वा गायत्रिणो)
३४२।२
३४२।३ औद्वꣳशीयम्
३४३।१ शैखण्डिनानि त्रीणि (इन्द्रं विश्वा अवीवृधन्)
३४३।२
३४३।३
३४३।४ अष्टादꣳष्ट्रे द्वे
३४३।५
३४३।६ महावैश्वामित्रे द्वे
३४३।७
३४४।१ वसिष्ठस्य प्रियाणि चत्वारि (इममिन्द्र सुतं पिब)
३४४।२ गौतमम्
३४४।३ वसिष्ठस्य प्रिये द्वे
३४४।४ वसिष्ठस्यप्रियम्
३४५।१ वींकानिचत्वारि, वीङ्के द्वे (यदिन्द्र चित्र मेहना)
३४५।२
३४५।३ आकूपारं आकूपारमनादेशं वा
३४५।४ वींकम्
३४६।१ तैरश्चे द्वे (श्रुधी हवं तिरश्च्या)
३४६।२
३४७।१ महावैश्वामित्रम् (असावि सोम इन्द्र ते)
३४८।१ काण्वे द्वे (एन्द्र याहि हरिभिः)
३४८।२
३४९।१ वैश्वामित्रम् (आ त्वा गिरो रथीरिव)
३५०।१ शुद्धाशुद्धीये द्वे( पदान्त निधनंशुद्धाशुद्धीयम्) (एतो न्विन्द्रं स्तवाम)
३५०।२ ऐडँशुद्धाशुद्धीयम्
३५१।१ रयिष्ठे द्वे (यो रयिवो रयिन्तमो)
३५२।१ कौल्मबर्हिषे द्वे (प्रत्यस्मै पिपीषते)
३५२।२
३५२।३ नानदम्
३५३।१ शाकपूतम् (आ नो वयो वयःशयम्)
३५४।१ कौल्मलबर्हिषे द्वे (आ त्वा रथं रथोतये)
३५४।२
३५५।१ मधुश्चिन्निधनम् (स पूर्व्यो महानां)
३५६।१ उषसस्साम (यदी वहन्त्याशवः)
३५७।१ भारद्वाजम् (त्यमु वो अप्रहाणां गृणीषे)
३५८।१ (दधिक्रम्) दधिक्राव्णम (दधिक्राव्णो अकारिषं)
३५९।१ मारुतम् (पुरां भिन्दुर्युवा कविः)
३६०।१ वामदेव्यम् (प्रप्र वस्त्रिष्टुभमिषं)
३६१।१ काश्यपम् (कश्यपस्य स्वर्विदो)
३६२।१ प्रैयमेधम् (अर्चत प्रार्चत)
३६३।१ बार्हदुक्थम् (उक्थमिन्द्राय शंस्यं)
३६४।१ अग्नेर्वैश्वानरस्य सामनी द्वे (विश्वानरस्य वस्पतिं)
३६४।२
३६५।१ शाकपूते द्वे (स घा यस्ते दिवो नरा) ((ऋधद्यस्ते सुदानवे)
३६५।२
३६६।१ वरुणान्याः साम (उरोष्ट इन्द्र राधसो)
३६७।१ उषसम्, औषसम् वा (वयश्चित्ते पतत्रिणो)
३६८।१ देवानांरुचिः रोचनम् वा (अमी ये देवाः स्थन)
३६९।१ ऋक् साम्नोः सामनी द्वे (ऋचं साम यजामहे)
३६९।२ साम्नः साम
३७०।१ त्रैशोकम् (विश्वाः पृतना अभिभूतरं नरं)