नारदपुराणम्- उत्तरार्धः/अध्यायः ६७

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२

अथ बदरीमाहात्म्यं प्रारभ्यते ।।

मोहिन्युवाच ।।
अहो द्विजवराख्यातं गंगाद्वारसमुद्भवम् ।।
माहात्म्यमधुना ब्रूहि बदर्याः पापनाशनम् ।। ६७-१ ।।

वसुरुवाच ।।
श्रृणु भद्रे प्रवक्ष्यामि माहात्म्यं बदरीभवम् ।।
यच्छ्रुत्वा मुच्यते जंतुर्जन्मसंसारबंधनात् ।। ६७-२ ।।

बदर्याख्यं हरेः क्षेत्रं सर्वपातकनाशनम् ।।

मुक्तिदं भवभीतानां कलिदोषहरं नृणाम् ।। ६७-३ ।।

यत्र नारयणो देवो नरश्च भगवानृषिः ।।
धर्मान्मूर्त्यां लब्धजनी ययतुर्गंधमादनम् ।। ६७-४ ।।

यत्रास्ति बदरीवृक्षो बहुगंधफलान्वितः ।।
तस्मिन्स्थाने महाभाग आकल्पादास्थितौ तपः ।। ६७-५ ।।

नारदाद्यैर्मुनिवरैः कलापग्रामवासिभिः ।।
सिद्धसंघैः परिवृतौ लोकानां स्थितये स्थितौ ।। ६७-६ ।।

यत्राग्नितीर्थं विख्यातं वर्तते सर्वसिद्धिदम् ।।
महापातकिनस्तत्र स्नात्वा शुध्यंति पातकात् ।। ६७-७ ।।

दुर्वर्णं हाटकं यद्वदग्नौ ध्मातं विशुध्यति ।।
तथाग्नितीर्थ आप्लुत्य देही पापौर्विमुच्यते ।। ६७-८ ।।

चांद्रायणसहस्रैस्तु कृच्छ्रैः कोटिभिरेव च ।।
यत्फलं लभते मर्त्यस्तत्स्नानाद्वह्नितीर्थतः ।। ६७-९ ।।

शिलाः पंचापि तत्तीर्थे संतियन्मध्यतः स्थितम् ।।
अग्नितीर्थं विधिसुते दर्शनात्तदघापहम् ।। ६७-१० ।।

नारदो यत्र भगवांस्तपस्तेपे सुदारुणम् ।।
सा शिला नारदी नाम दर्शनादेव मुक्तिदा ।। ६७-११ ।।

नित्यदा यत्र सान्निध्यं हरेरस्ति सुलोचने ।।
तत्र नारदकुंडं च यत्र स्नातो नरः शुचिः ।। ६७-१२ ।।

भुक्तिं मुक्तिं हरेर्भक्तिं यद्यद्वांछेत्तु तल्लभेत् ।।
एतस्यां यो नरो भक्त्या स्नानं दानं सुरार्चनम् ।। ६७-१३ ।।

होमं जपं तथान्यद्वा यत्करोति तदक्षयम् ।।
वैनतेय शिला चान्या तस्मिन् क्षेत्रे शुभावहा ।। ६७-१४ ।।

यत्र तप्तं तपस्तीव्रं गरुडेन महात्मना ।।
त्रिंशद्वर्षसहस्राणि हरिदर्शनकाम्यया ।। ६७-१५ ।।

ततः प्रसन्नो भगवान्ददौ तस्मै वरं शुभे ।।
अजेयो दैत्यसंघानां नागानां च विभीषणः ।। ६७-१६ ।।

वाहनं भव मे वत्स प्रसन्नोऽहं तवोपरि ।।
त्वन्नाम्नेयं शिलाख्यातिं गमिष्यति महीतले ।। ६७-१७ ।।

दर्शनाप्तुण्यदा नृणां यत्र तप्तं त्वया तपः ।।
अत्र मुख्यतमे गंगा तीर्थे मत्प्रीतिकाम्यया ।। ६७-१८ ।।

आविरस्तु महाभाग पुण्यदा स्नानकारिणाम् ।।
पंचगंगे तु यः स्नात्वा देवादींत्तर्पयिष्यति ।। ६७-१९ ।।

न तस्य पुनरावृत्तिर्ब्रह्मलोकात्सनातनात् ।।
एवं दत्वा वरं विष्णुर्बभूवांतर्हितस्तदा ।। ६७-२० ।।

गरुडोऽप्यज्ञया विष्णोर्वाहनत्वमुपागतः ।।
ततः प्रभृति तत्तीर्थं जातं पापविनाशनम् ।। ६७-२१ ।।

पुण्यदं वै स्मरेच्चापि वैनतेयगतिप्रदम् ।।
अथान्या तु शिला तत्र वाराहीति शुभावहा ।। ६७-२२ ।।

यत्रोद्धृत्य महीं देवो हिरण्याक्षं निपात्य च ।।
शिलारूपेण चाक्रम्य स्थितः पापविनाशनः ।। ६७-२३ ।।

तत्र यो मनुजो गत्वा गंगांभस्यमले प्लुतः ।।
पूजयेत्तां शिलां भक्तक्या स न दुर्गतिमाप्नुयात् ।। ६७-२४ ।।

अथान्या नारसिंहाख्या शिला तत्र सुरेश्वरी ।।
हिरण्यकशिपुं हत्वा स्थितो यत्र बभूव ह ।। ६७-२५ ।।

ततः सुरर्षिभिः सर्वैः क्रोधस्तस्य निवारितः ।।
प्रार्थितश्च विशालायां स्थातुं तत्र सदैव हि ।। ६७-२६ ।।

चतुर्भुजस्तथा तत्र शिलारूपमुपागतः ।।
जलक्रीडापरो नित्यं वर्तते तोयमध्यगः ।। ६७-२७ ।।

तत्र यः स्नाति मनुजो नृहरेः पूजयेच्छिलाम् ।।
स लभेद्वैष्णवं धाम पुनरावृत्तिदुर्लभम् ।। ६७-२८ ।।

पंचमीं तु शिलां देवि वह्निकुंडतटस्थिताम् ।।
नरनारायणाख्यां च वक्ष्यामि श्रृणु सांप्रतम् ।। ६७-२९ ।।

कृते युगे तु सर्वेषां नरनारायणो हरिः ।।
प्रत्यक्षं वसते तत्र भुक्तिमुक्तिप्रदायकः ।। ६७-३० ।।

त्रेतायां मुनिभिर्देवैर्योगिभिर्दृश्यते शुभे ।।
नान्यैः समास्थितो योगं लोकस्थितिविधायकः ।। ६७-३१ ।।

द्वापरे समनुप्राप्ते ज्ञानयोगेन दृश्यते ।।
नान्योपायेन केनापि तिष्ये दर्शनतां गतः ।। ६७-३२ ।।

ततो ब्रह्मादयो देवा ऋषयश्च तपोधनाः ।।
स्तुत्वा वाग्भिर्विचित्राभिर्देवं प्रासादयन्हरिम् ।। ६७-३३ ।।

ततोऽशरीरिणी वाणी प्राहतान्विधिपूर्वकान् ।।
कलौ न दर्शनं यामि सर्वधर्मविवर्जिते ।। ६७-३४ ।।

यदि वो दर्शने श्रद्धा मंडपस्य सुरेश्वराः ।।
गृहीध्वं मामकीं मूर्तिं शैलीं नारदकुंडगाम् ।। ६७-३५ ।।

ततस्तां गिरमाकर्ण्य ब्रह्माद्या हृष्टमानसाः ।।
निष्कास्य शैलीं तां दिव्यां मूर्तिं नारदकुंडगाम् ।। ६७-३६ ।।

स्थापयामासुरभ्यर्च्य स्वं स्वं धाम ययुस्ततः ।।
वैशाखे मासि ते देवा गच्छंति निजमंदिरम् ।। ६७-३७ ।।

कार्तिके तु समागत्य पुनरर्चां चरंति च ।।
ततो वैशाखमारभ्य मानवा हिमसंक्षयात् ।। ६७-३८ ।।

लभंते दर्शनं पुण्याः पापकर्मविवर्जिताः ।।
षण्मासं दैवदैः पूज्या षण्मासं मानवैस्तथा ।। ६७-३९ ।।

एवं व्यवस्थया मूर्तिस्तत्प्रभृत्याविरास सा ।।
यः शैलीं प्रतिमां विष्णोः पूजयेद्भक्तिभावतः ।। ६७-४० ।।

नैवेद्यं भक्षयेच्चापि स मुक्तिं लभते ध्रुवम् ।।
एताः पंच शिलाः पुण्या विशालायां व्यवस्थिताः ।। ६७-४१ ।।

आसां मध्ये तु नैवेद्यं देवानां दुर्लभं हरेः ।।
किं पुनर्मांनुषादीनां भक्षितं मोक्षसाधनम् ।। ६७-४२ ।।

बदर्यां विष्णुनैवेद्यं सिक्थमात्रं च भक्षितम् ।।
शोधयेद्देहगं पापं दीप्ताग्निरिव कांचनम् ।। ६७-४३ ।।

कपालमोचनं ह्येतत्तीर्थँ पापविशोधनम् ।।
यन्मध्ये तु शिलाः पञ्च संति पापविमोचिकाः ।। ६७-४४ ।।

अथापरं महत्तीर्थमत्रैव श्रृणु मोहिनि ।।
यत्र स्नातो नरो भक्त्या वेदानां पारगो भवेत् ।। ६७-४५ ।।

सुप्तस्य ब्रह्मणो वक्त्रान्निर्गतानसुरोऽहरत् ।।
वेदान्हयशिरा नाम देवादीनां भयावहः ।। ६७-४६ ।।

ततस्तु ब्रह्मणा विष्णुः प्रार्थितः प्रकटोऽभवेत् ।।
मत्स्यरूपेण तं हत्वा वेदान्प्रत्यर्पयद्विधेः ।। ६७-४७ ।।

तच्च तीर्थं महत्पुण्यं सर्वविद्याप्रकाशकम् ।।
तैमिंगिलं महाभागे दर्शनात्पापनाशनम् ।। ६७-४८ ।।

हयग्रीव स्वरूपेण भगवान्विष्णुरव्ययः ।।
पुनश्च हत्वा मत्तौ द्वावसुरौ मधुकैटभौ ।। ६७-४९ ।।

वेदापहारिणौ भूयो वेदान्वै ब्रह्मणे ह्यदात् ।।
तत्तीर्थं सर्वपापघ्नं स्नानमात्रेण वैधसि ।। ६७-५० ।।

मात्स्ये चापि हयग्रीवे वेदास्ते द्रवरूपिणः ।।
वर्तंते सर्वदा भद्रे तज्जलं पापनाशनम् ।। ६७-५१ ।।

तीर्थमिंद्रपदं तत्र विख्यातं वह्निकोणगम् ।।
तत्र स्नात्वा नरो देवि पदमैंद्रमवाप्नुयात् ।। ६७-५२ ।।

मानसोद्भदकं चान्यत्तत्र तीर्थं मनोरमम् ।।
भिनत्ति हदयग्रंथिं छिनत्त्यखिलसंशयम् ।। ६७-५३ ।।

हरत्यंहश्च सकलं मानसोद्भेदकं ततः ।।
कामाकामाभिधं चान्यत्तीर्थं तत्र वरानने ।। ६७-५४ ।।

कामप्रदं कामवतामकामानां तु मोक्षदम् ।।
ततः पश्चिमतो भद्रे वसुधारेति तीर्थकम् ।। ६७-५५ ।।

तत्र स्नात्वा नरो भक्त्या लभते वांछितं फलम् ।।
अत्र पुण्यवतो यांति दृश्यते जलमध्यगम् ।। ६७-५६ ।।

यदृष्ट्वा न पुनर्जंतुर्गर्भवासं प्रपद्यते ।।
ततो नैर्ऋतिदिग्भागे पंच धाराः पतंत्यधः ।। ६७-५७ ।।

प्रभासपुष्करगयानैमिषारण्यसंज्ञकाः ।।
तासु स्नात्वा पृथङ्मर्त्यस्तत्तीत्तीर्थफलं लभेत् ।। ६७-५८ ।।

ततोऽन्यद्विमलं तीर्थँ सोमकुंडापराह्वयम् ।।
यत्र तप्त्वा तपस्तीव्रं सोमः खोटाद्यधीश्वरः ।। ६७-५९ ।।

तत्र स्नात्वा नरो भद्रे गतदोषः प्रजायते ।।
तत्रान्यद्द्वादशादित्यं तीर्थँ पापहरं परम् ।। ६७-६० ।।

स्नात्वा यत्र नरो भूत्वा तेजसा भास्करोपमः ।।
चतुःस्रोतोऽपरं तत्र तीर्थं तत्राप्लुतो नरः ।। ६७-६१ ।।

धर्मार्थकाममोक्षांश्च लभते यं यमिच्छति ।।
अथ सप्तपदं नाम तीर्थँ तत्र मनोहरम् ।। ६७-६२ ।।

दर्शनाद्यस्य तीर्थस्य पातकानि महांत्यपि ।।
नश्यंति नियतं तस्य किं पुनः स्नानतः सति ।। ६७-६३ ।।

त्रिषु लोकेषु कुंडस्य ब्रह्मविष्णुमहेश्वराः ।।
आस्थितास्तत्र मरणान्नरः सत्यपदं लभेत् ।। ६७-६४ ।।

नरनारायणावासे तीर्थमस्त्यपरं शुभे ।।
उर्वशीकुंड नामात्र स्नातो रूपमनोहरः ।। ६७-६५ ।।

नारायणप्रियोऽत्यर्थं भवेद्विश्ववंशकरः ।।
ततो दक्षिणदिग्भागे तीर्थमस्त्राभिधं परम् ।। ६७-६६ ।।

नरनारायणौ यत्र शस्त्रं न्यस्य तपः स्थितौ ।।
आयुधानि तु दिव्यानि शंखचक्रादिकानि च ।। ६७-६७ ।।

मूर्तिमंति महाभागे दृश्यंते कृतिभिर्यतः ।।
तत्र स्नात्वा नरो भक्त्या न शत्रोर्भयमाप्नुयात् ।। ६७-६८ ।।

मेरुतीर्थँ च तत्रास्ति यत्र दृष्ट्वा धनुर्द्धरम् ।।
स्नात्वा च लभते सोऽपि शुभे सर्वान्मनोरथान् ।। ६७-६९ ।।

लोकपालाह्वयं नाम तत्रान्यत्तीर्थमुत्तमम् ।।
लोकपालैस्तपस्तप्तं यत्र तत्राप्लुतो नरः ।। ६७-७० ।।

सर्वतीर्थाप्लुतिफलं लभते देवि मानवः ।।
दंडेनाहत्य हरिणा यतस्तीर्थं विनिर्मितम् ।। ६७-७१ ।।

दंडेपुष्करिणीत्येतत्ततो लोकपसौख्यदम् ।।
भागीरथी यत्र योगं प्राप्ता ह्यलकनंदया ।। ६७-७२ ।।

तत्तीर्थं सर्वत श्रेष्ठः पुण्ये बदरिकाश्रमे ।।
तत्र स्नात्वा पितॄन्देवान्संतर्प्याभ्यर्च्य भक्तितः ।। ६७-७३ ।।

लभते वैष्णवं धाम सर्वदेवनमस्कृतः ।।
संगमाद्दक्षिणे भागे धर्मक्षेत्रं शुभानने ।। ६७-७४ ।।

तत्क्षेत्रं पावनं मन्ये सर्वतीर्थोत्तमोत्तमम् ।।
तत्र स्नात्वा नरो भद्रे साध्यसन्निधिभाग्भवेत् ।। ६७-७५ ।।

उर्वशीसंगमं तीर्थं सर्वपापहरं नृणाम् ।।
कर्मोद्धराह्वय चान्यद्धरि भक्त्येकसाधनम् ।। ६७-७६ ।।

ब्रह्मावर्ताह्वयं तीर्थं ब्रह्मलोकैककारणम् ।।
गंगाश्रितानि चैतानि तीर्थानि कथितानि ते ।। ६७-७७ ।।

ब्रह्मापि कात्स्नर्यतो वक्तुं तत्रस्थानि न वै प्रभुः ।।
य इदं श्रृणुयान्नित्यं श्रावयेद्वा समाहितः ।। ६७-७८ ।।

सर्वपापविनिमुक्तः सोऽपि विष्णुपदं लभेत् ।।
मासमात्रं नरो भक्त्या योऽत्र तिष्ठेद्धृतव्रतः ।। ६७-७९ ।।

स साक्षादेव पश्येत्तु नरनारायणं हरिम् ।।
यत्रैतल्लिखितं देवि माहात्म्यं बदरीभवम् ।। ६७-८० ।।

नाल्पमृत्युर्भवेत्तत्र ह्याधिव्याध्य हिभीस्तथा ।।
कल्याणानि सदा तत्र प्रसादात्संति वै हरेः ।। ६७-८१ ।।

वर्द्धन्ते सम्पदस्सर्वास्तथा विष्णुप्रसादतः ।। ६७-८२ ।।

इति श्रीबृहन्नारदीयपुराणे बृहदुपाख्याने उत्तरभागे वसुमोहिनीसंवादे बदरिकाश्रममाहात्म्यं नाम सप्तषष्टितमोऽध्यायः ।। ६७ ।।

इति बदरिकाश्रममाहात्म्यम् ।।