नारदपुराणम्- उत्तरार्धः/अध्यायः १४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२

वसिष्ठ उवाच ।।
संप्रस्थितावुभौ राजन्गिरिशीर्षाद्धरातलम् ।।
पश्यमानौ बहून्भावान्गिरिजातान्मनोहरमनोहरान् ।। १४-१ ।।

केचिद्विद्रुमसंकाशाः केचिद्रजतसन्निभाः ।।
केचिन्नीलसमप्रख्याः केचित्कांचनसत्विषः ।। १४-२ ।।

केचित्स्फाटिकवर्णाभा हरितालनिभाः परे ।।
अन्योन्यश्लेषतां प्राप्तौ सकलैः स्थावरैरिव ।। १४-३ ।।

सप्राप्य वसुधां भूपो ह्यपश्यद्वाजिनां वरम् ।।
खन्यमानं खुरेणोर्वी कुलिशाभेन वेगिना ।। १४-४ ।।

तस्य दारयतः पृथ्वीं सुतीक्ष्णेन खुरेण हि ।।
गृहगोधाभवत्तस्मिन् भूभागांतर्गता किल ।। १४-५ ।।

निर्गच्छमाना नृपते खुरेण विदलीकृता ।।
विदीर्यमाणां नृपतिरपश्यत्स दयापरः ।। १४-६ ।।

अभ्यधावत वेगेन हा हतेति प्रियां वदन् ।।
ततः स वृक्षपत्रेण कोमलेन महीपतिः ।। १४-७ ।।

उत्सार्य तां खुरादाशु प्राक्षिपत्तृणशाद्वले ।।
ततस्तु मोहिनीं प्राह प्रेक्ष्य मूर्च्छागतां हि ताम् ।। १४-८ ।।

शीघ्रमाहर चार्वंगिजलं जलजलोचने ।।
येन मूर्च्छागतां सिंचे गृहगोधां विमर्द्दिताम् ।। १४-९ ।।

सा भर्तुर्वचनाच्छीघ्रमानयच्छीतलं जलम् ।।
तेनाभ्यषिं चन्नृपतिर्गृहगोधां विमूर्च्छिताम् ।। १४-१० ।।

अवाप चेतनां राजन् शीतलाज्जलसेचनात् ।।
अभिघातेषु सर्वेषु शस्तं वारिप्रसेचनम् ।। १४-११ ।।

अथवा क्लिन्नवस्त्रेण सहसा बंधनं हितम् ।।
संप्राप्तचेतना भूप गोधा वचनमब्रवीत् ।। १४-१२ ।।

राजानमग्रतो वीक्ष्य वेदनार्ता शनैः शनैः ।।
रुक्मांगद महाबाहो निबोध मम चेष्टितम् ।। १४-१३ ।।

शाकले नगरे रम्ये भार्याहं ह्यग्रजन्मनः ।।
रूपयौवनसंपन्ना तस्य नातिप्रिया विभो ।। १४-१४ ।।

सदा विद्वेषसंयुक्तो मयि निष्ठुरजल्पकः ।।
नान्यस्य कस्यचिद्द्वेष्टा स तु मे नृपते पतिः ।। १४-१५ ।।

ततोऽह क्रोधसंयुक्ता वशीकरणलंभनात् अपृच्छं प्रमदा राजन्यास्त्यक्ताः पतिभिः किल ।। १४-१६ ।।

ताभिरुक्ता ह्यहं भूप वश्यो भर्ता भविष्यति ।।
अस्माकं प्रत्ययो जातो भर्तृत्यागावमाननात् ।। १४-१७ ।।

प्रव्रज्याभेषजैर्वश्या जाता हि पतयस्तु नः ।।
त्वं पृच्छ तां वरारोहे दास्यते भेषजं शुभम् ।। १४-१८ ।।

न विकल्पस्त्वया कार्यो भविता दासवत्पतिः ।।
ततोऽहं त्वरितं गत्वा तासां वाक्येन भूपते ।। १४-१९ ।।

प्रासादः कथितस्तस्याः पृच्छंत्या मम मानवैः ।।
शतस्तंभसमायुक्तः कांतिमत्सुधया युतः ।। १४-२० ।।

प्रविश्य तं सुतेजस्कामपश्यं ब्रह्यचारिणीम् ।।
प्रावृतां दीर्घवस्त्रेण सन्ध्यारागसवर्णिनीम् ।। १४-२१ ।।

दीर्घाभिः सा जटाभिस्तु संवृता दीप्तिसयुता ।।
परिचारकैस्तु संयुक्ता वीज्यमाना शनैः शनैः ।। १४-२२ ।।

अक्षसूत्रकरा सा तु जपन्ती भगमालिनी ।।
सर्ववश्यकरं मन्त्रं क्षोभकं प्रत्ययावहम् ।। १४-२३ ।।

ततोऽहं प्रणता भूत्वा पद्भ्यां न्यस्यांगलीयकम् ।।
मृदुकांचनसंभूतं अतिरिक्तप्रभान्वितम् ।। १४-२४ ।।

ततो हृष्टाऽभवद्दृष्ट्वा पदस्थं चांगुलीयकम् ।।
अपृष्टया तया ज्ञातं मम भर्त्तुर्विमाननम् ।। १४-२५ ।।

तयोक्ताहं ततो भूप तापस्या प्रणता स्थिता ।।
चूर्णो रक्षान्वितो ह्येष सर्वभूतवशानुगः ।। १४-२६ ।।

त्वया भर्तरि संयोज्यो रक्ष्यं ग्रीवाशयांकुरम् ।।
भविष्यति पतिर्वश्यो नान्यां यास्यति सुन्दरीम् ।। १४-२७ ।।

चूर्णरक्षां गृहीत्वाहं प्राप्ताभर्तृगृहं पुनः ।।
प्रदोषे पयसा युक्तश्चूर्णो भर्तरि योजितः ।। १४-२८ ।।

ग्रीवायां हि कृता रक्षा न विचारो मया कृतः ।।
यदा स पीतचूर्णस्तु भर्ता नृपवरोत्तमा ।। १४-२९ ।।

तदहः क्षयरोगोऽभूत्पतिः क्षीणो दिने दिने ।।
गुह्ये तु क्रिमयो जाताः क्षतदुष्टव्रणोद्भवाः ।। १४-३० ।।

दिनैः कतिपयैर्जातैर्दीपवद्रविदर्शनात् ।।
हततेजास्तथा भर्त्ता मामुवाचाकुलेन्द्रियः ।। १४-३१ ।।

क्रंदमानो दिवा रात्रौ दासोऽस्मि तव शोभने ।।
त्राहि मां शरणं प्राप्तं न गच्छेयं परिस्त्रियम् ।। १४-३२ ।।

तत्तस्य रुदितं श्रुत्वा भयभीता महीपते ।।
तस्यां निवेदितं सर्वं कथं भर्ता भवेत्सुखी ।। १४-३३ ।।

तयापि भेषजं दत्तं द्वितीयं दाहशांतये ।।
दत्ते तु भेषजे तस्मिन्सुस्थोऽभूत्तत्क्षणात्पतिः ।। १४-३४ ।।

पूर्वचूर्णोद्भवो दाहः शांतस्तेनौषधेन ह ।।
ततः प्रभृति मे भर्ता वश्योऽभूद्वचने स्थितः ।। १४-३५ ।।

कालेन पञ्चतां प्राप्ता गता नरकयातनाम् ।।
ताम्रभ्राष्ट्रे ह्यहं दग्धा युगानि दश पञ्च च ।। १४-३६ ।।

सूक्ष्माणि तिलमात्राणि कृत्वा खण्डान्यनेकशः ।।
किंचित्पातकशेषेण धरायामवतारिता ।। १४-३७ ।।

गृहगोधामयं रूपं कृतं भास्करजेन मे ।।
साहमत्र स्थिता भूप वर्षाणामयुतं पुरा ।। १४-३८ ।।

यान्यापि युवतिर्भूप भर्तुर्वश्यं समाचरेत् ।।
वृथाधर्मा दुराचारा दह्यते ताम्रभ्राष्ट्रके ।। १४-३९ ।।

भर्ता नाथो गतिर्भर्ता दैवतं गुरुरेव च ।।
तस्य वश्यं चरेद्या तु सा कथं सुखमाप्नुयात् ।। १४-४० ।।

तिर्यग्योनिशतं याति क्रिमिकुष्ठसमन्विता ।।
तस्माद्भूपाल कर्तव्यं स्त्रीभिर्भर्तृवचः सदा ।। १४-४१ ।।

साहं यास्ये पुनर्योनिं कुत्सितां पातकान्विताम् ।।
यदि नोद्धरसे राजन्नद्य मां शरणागताम् ।। १४-४२ ।।

सुकृतस्य प्रदानेन विजयाजनितेन हि ।।
या त्वया संगमे पुण्ये कृता श्रवणद्वादशी ।। १४-४३ ।।

सरय्वाश्चैव गंगायाः पापनाशविधायके ।।
प्रेतनिर्यातनी पुण्या मानसेप्सितदायिनी ।। १४-४४ ।।

यस्यां गृहेऽपि भूपाल संस्मृतो मनुजैर्हरिः ।।
सर्वतीर्थफलावाप्तिं कुरुते नात्र संशयः ।। १४-४५ ।।

दत्तं जप्तं हुतं यच्च कृतं देवार्चनादिकम् ।।
सर्वं तदक्षयं भूप यत्कृतं विजयादिने ।। १४-४६ ।।

एवंविधं फलं यस्यास्तद्देहि सुकृतं मम ।।
द्वादश्यामुपवासेन त्रयोदश्यां तु पारणे ।। १४-४७ ।।

द्वादशाब्दोपवासस्य फलं प्राप्तोत्युपोषणे ।।
दयां कृत्वा महीपाल धर्ममूर्तिर्भवान् क्षितौ ।। १४-४८ ।।

वैवस्वतपथध्वंसी परित्राहि सुदुःखिताम् ।।
गृहगोधावचः श्रुत्वा मोहिनी वाक्यमब्रवीत् ।। १४-४९ ।।

स्वकृतं तु जनोऽश्नाति सुखदुःखात्मकं विभो।।
तस्मात्किमनया कार्यं पापया भर्तुदुष्टया ।। १४-५० ।।

यया भर्ता वशं नीतो रक्षाचूर्णादिभिर्नृप ।।
साधुभ्यो यत्कृतं राजन्यशःस्वर्गकरं भवेत् ।। १४-५१ ।।

उभयोर्भ्रं शतामेति पापेभ्यो यत्कृतं भवेत् ।।
शर्करामिश्रितं क्षीरं काद्रवेये नियोजितम् ।। १४-५२ ।।

विषवृद्धिं करोत्येव तद्वत्पापकृतं भवेत् ।।
परित्यजेमां त्वं पापां गच्छावो नगराय वै ।। १४-५३ ।।

जन्मव्यापारसक्तानामात्मसौख्यं विनश्यति ।।

रुक्मांगद उवाच ।।
ब्रह्मात्मजे कथं वाक्यमीदृशं व्याहृतदं त्वया ।।
न साधूनामिदं वृत्तं भवतीति वरानने ।। १४-५४ ।।

आत्मसौख्यकराः पापा भवंति परतापिनः ।।
विप्रपन्ना वरारोहे परोपकरणाय वै ।। १४-५५ ।।

शशी सूर्योऽथ पर्जन्यो मेदिनी हुतभुग्जलम् ।।
चंदनं पादपाः संतः परोपकरणाय वै ।। १४-५६ ।।

श्रूयते किल राजासीद्धरिश्चंद्रो वरानने ।।
चांडालमंदिरावासी भार्यातनयविक्रयी ।। १४-५७ ।।

असत्यवचनाद्भीतो दुःखाद्दुःखतरं गतः ।।
तस्य सत्येन संतुष्टादेवाः शक्रपुरोगमाः ।। १४-५८ ।।

वरेण छंदयांचक्रुर्हरिश्चंद्रं महीपतिम् ।।
तेन सत्यवता चोक्ता देवा ब्रह्मपुरोगमाः ।।
यदि तुष्टा हि विबुधा वरं मे दातुमर्हथ ।। १४-५९ ।।

एषा हि नगरी सर्वा सद्रुमा ससरीसृपा ।।
सबालवृद्धतरुणा सनारी सचतुष्पदा ।। १४-६० ।।

प्रयातु कृतपापापिस्वर्गतिं नगरी मम ।।
अयोध्यापातकं गृह्य गंताहं नरकं ध्रुवम् ।। १४-६१ ।।

एकाकी नहि गच्छामि परित्यज्य जनं क्षितौ ।।
स्वर्गं विबुधशार्दूलाः सत्यमेतन्मयेरितम् ।। १४-६२ ।।

तस्य तां स्थिरतां ज्ञात्वा सह तेनैव सा पुरी ।।
जगाम स्वर्गलोकं च इंद्रादीनामनुज्ञया ।। १४-६३ ।।

सोऽपि स्वर्गे स्थितो राजा स्वपुरेण समन्वितः ।।
कामगेन विमानेन पूज्यमानोऽमरैरपि ।। १४-६४ ।।

अस्थिदानं कृतं देवि कृपया हि दधीचिना ।।
देवानामुपकारार्थं श्रुत्वा दैत्यैः पराजितान् ।। १४-६५ ।।

कपोतार्थं स्वमांसानि शिबिना भूभुजा पुरा ।।
प्रदत्तानि वरारोहे श्येनाय क्षुधिताय वै ।। १४-६६ ।।

जीमूतवाहनो राजा पुरासीत्क्षितिमंडले ।।
तेनापि जीवितं दत्तं पन्नगाय वरानने ।। १४-६७ ।।

तस्माद्दयालुना देवि भवितव्यं महीभुजा ।।
शुचावमेध्येऽपि शुभे समं वर्षति वारिदः ।। १४-६८ ।।

चांडालपतितौ चंद्रो ह्लादयेच्च निजैः करैः ।।
तस्मादिमां वरारोहे गृह गोधां सुदुःखिताम् ।। १४-६९ ।।

उद्धरिष्ये निजैः पुण्यैर्दौहित्रैर्नाहुषो यथा ।।
विमोहिनीं तिरस्कृत्य गृहगोधामुवाच ह ।। १४-७० ।।

दत्तं दत्तं मया पुण्यं विजयासंभवं तव ।।
गच्छ विष्णुगताँल्लोकान्विधूताशेषकल्मषा ।। १४-७१ ।।

तद्वाक्यात्सहसा भूप दिव्याभरणभूषिता ।।
विमुच्य देहं तज्जीर्णं गृहगोधासमुद्भवम् ।। १४-७२ ।।

जगामामंत्र्य तं भूपं द्योतयंती दिशो दश ।।
सीमंतमिव कुर्वाणा वैष्णवं पदमुद्भुतम् ।। १४-७३ ।।

यद्योगिगम्यं हुतभुक्प्रकाशं वरं वरेण्यं परमात्मभूतम् ।।
तम्मादियं चैव शिखिप्रदीपा जगत्प्रकाशाय नृपप्रसूता ।। १४-७४ ।।

इति श्रीबृहन्नारदीयपुराणोत्तरभागे गोधाविमुक्तिर्नाम चतुर्दशोऽध्यायः ।। १४ ।।