नारदपुराणम्- उत्तरार्धः/अध्यायः १

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२

पांतु वो जलदश्यामाः शार्ङ्गज्याघातकर्कशाः ॥
त्रैलोक्यमंडपस्तंभाश्चत्वारो हरिबाहवः ॥ १-१ ॥
सुरा सुरशिरोरत्ननिघृष्टमणिरंजितम् ॥
हरिपादांबुजद्वंद्वमभीष्टप्रदमस्तु नः ॥ १-२ ॥
मांधातोवाच ॥
पापेंधनस्य घोरस्य शुष्कार्द्रस्य द्विजोत्तम ॥
को वह्निर्दहते तस्य तद्भवान्वक्तुमर्हति । १-३ ॥
नाज्ञातं त्रिषु लोकेषु चतुर्मुखसमुद्भव ॥
विद्यते तव विप्रेंद्र त्रिविधस्य सुनिश्चितम् ॥ १-४ ॥
अज्ञातं पातकं शुष्कं ज्ञातं चार्द्रमुदाहृतम् ॥
भाव्यं वाप्यथवातीतं वर्तमानं वदस्व नः ॥ १-५ ॥
वह्निना केन तद्भस्म भवेदेतन्मतं मम ॥
वसिष्टं उवाच ॥
श्रूयतां नृपशार्दूल वह्निना येन तद्भवेत् ॥ १-६ ॥
भस्म शुष्कं तथार्द्रं च पापमस्य ह्यशेषतः ॥ १-७ ॥
अवाप्य वासरं विष्णोर्यो नरः संयतेंद्रियः ॥
उपवासपरो भूत्वा पूजयेन्मधुसूदनम् ॥ १-८ ॥
स धात्रीस्नानसहितो रात्रौ जागरणान्वितः ॥
विशोधयति पापानि कितवो हि यथा धनम् ॥ १-९ ॥
एकदाशीसमाख्येन वह्निना पातकेंधनम् ॥
भस्मतां याति राजेंद्र अपि जन्मशतोद्भवम् ॥ १-१० ॥
नेदृश पावनं किंचिन्नराणां भूप विद्यते ॥
यादृशं पद्मनाभस्य दिनं पातकहानिदम् ॥ १-११ ॥
तावत्पापानि देहेऽस्मिंस्तिष्ठंति मनुजाधिप ॥
यावन्नोपवसेज्जंतुः पद्मनाभदिनं शुभम् ॥ १-१२ ॥
अश्वमेधसहस्राणि राजसूयशतानि च ॥
एकादश्युपवासस्य कलां नार्हंति षोडशीम् ॥ १-१३ ॥
एकादशेंद्रियैः पापं यत्कृतं भवति प्रभो ॥
एकादश्युपवासेन तत्सर्वं विलयं व्रजेत् ॥ १-१४ ॥
एकादशीसमं किंचित्पापनाशं न विद्यते ॥
व्याजेनापि कृता राजन्न दर्शयति भास्करिम् ॥ १-१५ ॥
स्वर्गमोक्षप्रदा ह्येषा राज्यपुत्रप्रदायिनी ॥
सुकलत्रप्रदा ह्येषा शरीरारोग्यदायिनी ॥ १-१६ ॥
न गंगा न गया भूप न काशी न च पुष्करम् ॥
न चापि कैरवं क्षेत्रं न रेवा न च देविका ॥ १-१७ ॥
यमुना चंद्रभागा च पुण्या भूप हरेर्दिनात् ॥
अनायासेन राजेंद्र प्राप्यते हरिमंदिरम् ॥ १-१८ ॥
रात्रौ जागरण कृत्वा समुपोष्य हरेर्दिनम् ॥
सर्वपापविनिर्मुक्तो विष्णुलोके व्रजेन्नरः ॥ १-१९ ॥
दशैव मातृके पक्षे दश राजेंद्र पैतृके ॥
भार्याया दश पक्षे च पुरुषानुद्धरेत्तथा ॥ १-२० ॥
आत्मानमपि राजेंद्र स नयेद्वैष्णवं पुरम् ॥
चिंतामणिसमा ह्येषा अथवापि निधेः समा ॥ १-२१ ॥
संकल्पपादपप्रख्या वेदवाक्योपमाथवा ॥
द्वादशीं ये प्रपन्ना हि नरा नरवरोत्तम ॥ १-२२ ॥
ते द्वंद्वबाहवो जाता नागारिकृतवाहनाः ॥
स्रग्विणः पीतवस्त्राश्च प्रयांति हरिमंदिरम् ॥ १-२३ ॥
एष प्रभावो हि मया द्वादश्याः परिकीर्तितः ॥
पापेंधनस्य घोरस्य पावकाख्यो महीपते ॥ १-२४ ॥
हरेर्द्दिनं सदोपोष्यं नरैर्धर्मपरायणैः ॥
इच्छद्भिर्विपुलान्योगान्पुत्रपौत्रादिकाँस्तथा ॥ १-२५ ॥
हरिदिनमिह मर्त्यो यः करोत्यादरेण नरवर स तु कुक्षिं मातुराप्नोति नैव ॥
बहुवृजिनसमेतोऽकामतः कामतो वा व्रजति पदमनंतं लोकनाथस्य विष्णोः ॥ १-२६ ॥
इति श्रीबृहन्नारदीयपुराणोत्तरभागे द्वादशीमाहात्म्यवर्णनं नाम प्रथमोऽध्यायः ॥ १ ॥