नारदपुराणम्- उत्तरार्धः/अध्यायः २

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः १ नारदपुराणम् - उत्तरार्धः
अध्यायः २
वेदव्यासः
अध्यायः ३ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२

वसिष्ट उवाच ।।
इममेवार्थमुद्दिश्य नैमिषारण्यवासिनः ।।
पप्रच्छुर्मुनयः सूतं व्यासशिष्यं महामतिम् ।। २-१ ।।

स तु पृष्टो महाभाग एकादश्याः सुविस्तरम् ।।
माहात्म्यं कथयामास उपवासविधिं तथा ।। २-२ ।।

तद्वाक्यं सूतपुत्रस्य श्रुत्वा द्विजवरोत्तमाः ।।
माहात्म्यं चक्रिणश्चापि सर्वपापौघ शांतिदम् ।। २-३ ।।

पुनः पप्रच्छुरमलं सूतं पौराणिकं नृप ।।
अष्टादश पुराणानि भवान् जानाति मानद ।। २-४ ।।

कानीनस्य प्रसादेनः महाभारतमप्युत ।।
तन्नास्ति यन्न वेत्सि त्वं पुराणेषु स्मृतिष्वपि ।। २-५ ।।

चरिते रघुनाथस्य शतकोटिप्रविस्तरे ।।
अस्माकं संशयः कश्चिद्धृदये संप्रवर्तते ।। २-६ ।।

तं भवानर्हति च्छेत्तुं याथार्थ्येन सुविस्तरात् ।।
तिथेः प्रांतमुपोष्यं स्यादाहोस्विन्मूलमेव च ।। २-७ ।।

दैवे पैत्र्ये समाख्याहि नावेद्यं विद्यते तवल ।।

सौतिरुवाच ।।
तिथेः प्रांतं सुराणां हि उपोष्यं प्रीतिवर्द्धनम् ।। २-८ ।।

मूलं तिथेः पितॄणां तु कालज्ञैः प्रियमीरितम् ।।
अतः प्रांतमुपोष्यं हि तिथेर्दशफलेप्सुभिः ।। २-९ ।।

मूलं हि पितृतृप्त्यर्थं विज्ञेयं धर्मकांक्षिभिः ।।
पूर्वविद्धा न कर्तव्या द्वितीया चाष्टमी तथा ।। २-१० ।।

षष्ठी चैकादशी भूप धर्मकामार्थलिप्सुभिः ।।
पूर्वविद्धा द्विजश्रेष्ठाः कर्तव्या सप्तमी सदा ।। २-११ ।।

दर्शश्च पौर्णमासश्च पितुः सांवत्सरं दिनम् ।।
पूर्वविद्धानिमांस्त्यक्त्वा नरकं प्रतिपद्यते ।। २-१२ ।।

हानिं च संततेर्भूपदौर्भाग्यं समवाप्नुयात् ।।
एतच्छ्रुतं मया विप्राः कृष्णद्वैपायनात्पुरा ।। २-१३ ।।

आदित्योदयवेलायां यास्तोकापि तिथिर्भवेत् ।।
पूर्वविद्धा तु मंतव्या प्रभूता नोदयं विना ।। २-१४ ।।

पारणे मरणे नॄणां तिथिस्तात्कालिकी स्मृता ।।
पित्र्येऽस्तमनवेलायां स्पर्शे पूर्णा निगद्यते ।। २-१५ ।।

न तत्रोदयिनी ग्राह्या दैवस्योदयिकी तिथिः ।।
प्रत्यहं शोधयेत्प्राज्ञस्तिथिं दैवज्ञचिंतकात् ।। २-१६ ।।

तिथिप्रमाणं विप्रेंद्राः क्षपाकरदिवाकरौ ।।
चंद्रार्कचारविज्ञानात्कालं कालविदो विदुः ।। २-१७ ।।

पूर्वायाः संगदोषेण न योग्यास्ताः प्रपूजने ।।
वर्जयन्ति नरास्तज्ज्ञा यामांश्च चतुरो द्विजाः ।। २-१८ ।।

अत ऊर्द्ध्वं प्रवक्ष्यामि स्नानपूजाविधिक्रमम् ।।
न दिवा शुद्धिमाप्नोति तदा रात्रौ विधीयते ।। २-१९ ।।

दिनकार्यमशेषं हि कर्तव्यं शर्वरीमुखे ।।
विधिरेष मया ख्यातो नराणामुपवासिनाम् ।। २-२० ।।

अल्पायामथ विप्रेंद्रा द्वादश्यामरुणोदये ।।
स्नानार्चनक्रिया कार्य्या दानहोमादिसंयुता ।। २-२१ ।।

त्रयोदश्यां हि शुद्दायां पारणे पृथिवीफलम् ।।
शतयज्ञाधिकं वापि नरः प्राप्नोत्यसंशयम् ।। २-२२ ।।

एतस्मात्कारणाद्विप्राः प्रत्यूषे स्नानमाचरेत् ।।
पितृतर्पणसंयुक्तं न दृष्ट्वा द्वादशीदिनम् ।। २-२३ ।।

महाहानिकरा ह्येषा द्वादशी लंघिता नृभिः ।।
करोति धर्महरणमस्नातेव सरस्वती ।। २-२४ ।।

क्षये वाप्यथवा वृद्धौ संप्राप्ते वा दिनोदये ।।
उपोष्या द्वादशी पुण्या पूर्वविद्धां विवर्जयेत् ।। २-२५ ।।

ब्राह्मण उवाच ।।
यदा च प्राप्यते सूत द्वादश्यां पूर्वसंभवा ।।
तदोपवासो हि कथं कर्तव्यो मानवैर्वद ।। २-२६ ।।

उपवासदिनं विद्धं यदा भवति पूर्वया ।।
द्वितीयेऽह्नि यदा न स्यात्स्वल्पाप्येकादशी तिथिः ।। २-२७ ।।

तत्रोपवासो विहितः कथं तद्वद सूतज ।

सौतिरुवाच ।।
यदा न प्राप्यते विप्रा द्वादश्यां पूर्वसम्भवम् ।। २-२८ ।।

रविचन्द्रार्कजाहं तु तदोपोष्यं परं दिनम् ।।
बह्वा गमविरोधेषु ब्राह्मणेषु विवादिषु ।। २-२९ ।।

उपोष्या द्वादशी पुण्या त्रयोदश्यां तु पारणम् ।।
एकादश्यां तु विद्धायां संप्राप्ते श्रवणे तथा ।। २-३० ।।

उपोष्या द्वादशी पुण्या पक्षयोरुभयोरपि ।।
एष वो निर्णयः प्रोक्तो मया शास्त्रविनिर्णयात् ।। २-३१ ।।

किमन्यच्छ्रोतुकामा हि तद्भवंतो ब्रुवंतु मे ।।

ऋषय ऊचुः ।।
युगादीनां वद्विधिं सौते सम्यग्यथातथम् ।। २-३२ ।।

रविसंक्रातिकादीनां नावेद्यं विद्यते तव ।।

सौतिरुवाच ।।
द्वे शुक्ले द्वे तथा कृष्णे युगाद्याः कवयो विदुः ।। २-३३ ।।

शुक्ले पूर्वाह्णिके ग्राह्ये कृष्णे ग्राह्येऽपराह्णिके ।।
अयनं दिनभागाढ्यं संक्रमः षोडशः पलः ।। २-३४ ।।

पूर्वे तु दक्षिणे भागे व्यतीते चोत्तरो मतः ।।
मध्यकाले तु विषुवे त्वक्षया परिकीर्तिता ।। २-३५ ।।

ज्ञात्वा विप्रास्तिथिं सम्यक्सांवत्सरसमीरिताम् ।।
कर्तव्यो ह्युपवासस्तु अन्यथा नरकं व्रजेत् ।। २-३६ ।।

पूर्वविद्धां प्रकुर्वाणो नरो धर्मं निकृंतति ।।
संततेस्तु विनाशाय संपदां हरणाय च ।। २-३७ ।।

पलवेधेऽपि विप्रेंद्रा दशम्या वर्जयेच्छिवाम् ।।
सुराया बिंदुना स्पृष्टं यथा गंगाजलंत्यजेत् ।। २-३८ ।।

श्वहतं पंचगव्यं च दशम्या दूषितां त्यजेत् ।।
एकादशीं द्विजश्रेष्ठाः पक्षयोरुभयोरपि ।। २-३९ ।।

पूर्वविद्धा पुरा दत्ता सा तिथिर्यदुमौलिना ।।
दानवेभ्यो द्विजश्रेष्ठाः प्रीणनार्थं महात्मनाम् ।। २-४० ।।

अकाले यद्धनं दत्तमपात्रेभ्यो द्विजोत्तमाः ।।
संक्रुद्वैरपि यद्दत्तं यद्दत्तं चाप्यसत्कृतम् ।। २-४१ ।।

पूर्वविद्धतिथौ दत्तं तद्दत्तमसुरेष्वथ ।।
यदुच्छिष्टेन दत्तं तु यद्दत्तं पतितेष्वपि ।। २-४२ ।।

स्त्रीजेतेषु च यद्दत्तं यद्दत्तं जलवर्जितम् ।।
पुनः कीर्तनसंयुक्तं तद्दत्तमसुरेषु वै ।। २-४३ ।।

तस्माद्विप्रा न कर्त्व्या विद्धाप्येकादशी तिथिः ।।
यथा हंतिपुरा पुण्यं श्राद्धं च वृषलीपतिः ।। २-४४ ।।

दत्तं जप्तं हुतं स्नातं तथा पूजा कृता हरेः ।।
तिथौ विद्धे क्षयं याति तमः सूर्योदये यथा ।। २-४५ ।।

जीर्णं पतिं यौवनगर्विता यथा त्यजंति नार्यो झषकेतुनार्दिताः ।।
तथा हि वेधं विबुधास्त्यजंति तिथ्यंतरं धर्मविवृद्धये सदा ।। २-४६ ।।

श्रीबृहन्नारदीयपुरणोत्तरभागे तिथिविचारो नाम द्वितीयोऽध्यायः ।। २ ।।