नारदपुराणम्- उत्तरार्धः/अध्यायः १०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२

वसिष्ठ उवाच ।।
ततः प्राह विशालाक्षी भर्तुर्वाक्यं निशम्य सा ।।
सत्यमुक्तं त्वया राजन्पुत्रसौख्यात्परं सुखम् ।। १०-१ ।।

न भवेदिह राजेंद्र मुनीनां भाषितं यथा ।।
तुल्यं भवति लोकेऽस्मिन् विष्ण्वाख्यस्य परस्य हि ।। १०-२ ।।

पुत्रे भारस्त्वया न्यस्तः सप्तद्वीपसमुद्भवः ।।
मार्गी हिंसां परित्यज्य यज्ञैरिष्ट्वा जनार्दनम् ।। १०-३ ।।

भोगस्पृहां परित्यज्य सेवस्व सुरनिम्नगाम् ।।
एतन्न्याय्यं भवति भो न न्याय्यो मृगनिग्रहः ।। १०-४ ।।

हृदये नखपातो हि वृद्धाया भूपते यथा ।।
तथा विषयसेवा हि पितॄणां पुत्रिणां विदुः ।। १०-५ ।।

गृहे वापि हृषीकेशं पूजयस्व महीपते ।।
निर्दोषमृगयूथानां न युक्तं सूदनं तव ।। १०-६ ।।

अहिंसा परमो धर्मः पुराणे परिकीर्तितः ।।
हिंसया वर्तमानस्य व्यर्थो धर्म्मोभवेदिति ।।
कुर्वन्नपि वृथा धर्मान्यो हिंसामनुवर्तते ।। १०-७ ।।

परैरुपहतां भूप नोपभुंजंति साधवः ।।
षड्विधं नृप ते प्रोक्तं विद्वद्भिर्जीवघातनम् ।। १०-८ ।।

अनुमोदयिता पूर्वं द्वितीयो घातकः स्मृतः ।।
विश्वासकस्तृतीयोऽपि चतुर्थो भक्षकस्तथा ।।
पंचमः पाचकः प्रोक्तः षष्ठो भूपात्र विग्रही ।।
हिं सया संयुतं धर्ममधर्मं च विदुर्बुधाः ।। १०-९ ।।

न पापं कुरुते भूप पुत्रे भारं निवेश्य वै ।।
धर्मं समाश्रयमन्सम्यक्संजातपलितः पिता ।। १०-१० ।।

परित्यज्य इमं भावं मृगहिंसासमुद्भवम् ।।
मृगशीला हि राजानो विनष्टाः शतशो नृप ।। १०-११ ।।

तस्माद्दुष्टं हि तन्मन्ये यत्र मृगपातनम् ।।
दया वरा मृगेराज्ञां धर्मिणामपि दृश्यते ।। १०-१२ ।।

निवारितो मया हि त्वं हितबुद्ध्या पुनः पुनः ।।
एवं ब्रुवाणां तां भार्यां नृपो वचनमब्रवीत् ।। १०-१३ ।।

नहिहिंसे मृगान्देवि मृगव्याजेन कानने ।।
पर्य्यटिष्ये धनुष्पाणिः कुर्वन्कंटकशोधनम् ।। १०-१४ ।।

जनमध्ये सुतो मेऽस्तु काननेऽहं वरानने ।।
श्वापदेभ्यश्च दस्युभ्यः प्रजा रक्ष्या महीभृता ।। १०-१५ ।।

आत्मनावाथ पुत्रेण गोपनीयाः प्रजा शुभे ।।
प्रजा अरक्षन्नृपतिः सधर्म्मोऽपि व्रजत्यधः ।। १०-१६ ।।

सोऽहं रक्षणमुद्दिश्यगमिष्यामि वनं प्रिये ।।
विमुक्तभावोऽहमिति मेरुश्रृंगे रविर्यथा ।। १०-१७ ।।

एवमुद्दिश्य तां राजा आरुरोह हयोत्तमम् ।।
दोषापतिसमप्रख्यं निर्दोषं क्षितिभूषणम् ।। १०-१८ ।।

देववाहसमं रूपे प्रभंजनसमं जवे ।।
धरामादृत्य भूपालो दत्वा तं दक्षिणं करम् ।। १०-१९ ।।

सहस्रकोटिदातारं कामिनीकुचपीडनम् ।।
अशोकपल्लवाकारं वज्रांकुशविरोहणम् ।। १०-२० ।।

संप्रतस्थे महीपालश्चालयानो महीतलम् ।।
साधयानो ययौ देशान्काननं स नृपोत्तमः ।। १०-२१ ।।

वाजिवेगेन निर्द्धूता वारणाः स्यंदना हयाः ।।
पदातयो निपेतुस्ते मूर्च्छिताः क्षितिमण्डले ।। १०-२२ ।।

स राजा सहसा प्राप्तो मुनीनामाश्रमं परम् ।।
योजनानां समुत्तीर्य शतमष्टोत्तरं नृप ।। १०-२३ ।।

प्रविवेशाश्रमं रम्यं कदलीखण्डमण्डितम् ।।
अशोकबकुलोपेतं पुन्नागसरलावृतम् ।। १०-२४ ।।

मातुलिंगैः कपित्थैश्च खर्जूरैः पनसादिभिः ।।
नारिकेलैस्तथा तालैः केतकैः सिंदुवारकैः ।। १०-२५ ।।

चन्दनैः सतमालैश्च सालैः पिप्पलचंपकैः ।।
क्रमुकैर्दाडिमैश्चैव धात्रीवृक्षैः सहस्रशः ।। १०-२६ ।।

निम्बवृक्षैश्च बहुशस्तथाम्रैर्लोध्रपादपैः ।।
परिपक्वफलैर्नम्रैः खगारूढैः समावृतम् ।। १०-२७ ।।

ह्यद्येन वायुना युक्तं पुष्पगन्धावृतेन हि ।।
पश्यमानो मुनिं राजा ददर्श हुतभुक्प्रभम् ।। १०-२८ ।।

वामदेवं द्विजवरं बहुशिष्यसमावृतम् ।।
अवरुह्य हयाद्दृष्ट्वा प्रणनाम च सादरम् ।। १०-२९ ।।

तेनापि मुनिना राजा ह्यर्घाद्यैरभिपूजितः ।।
उपविश्यासने कौशे प्राह संहृष्टया गिरा ।। १०-३० ।।

अद्य मे पातकं क्षीणं संप्राप्तं कर्मणः फलम् ।।
दृष्ट्वा तव पदांभोजं सम्यग्ध्यानपरस्य च ।। १०-३१ ।।

तच्छ्रुत्वा वचनं तस्य रुक्मांगदमहीपतेः ।।
संपृष्ट्वा कुशलं प्राह वामदेवो मुदान्वितः ।। १०-३२ ।।

राजंस्त्वयातिपुण्येन विष्णुभक्तेन वीक्षितः ।।
ममाश्रमो महाभाग पुण्यो जातो धरातले ।। १०-३३ ।।

कस्तेऽन्यस्तुल्यतामेति पार्थिवो धरणीतले ।।
येन वैवस्वतो माग्रो भग्नो निर्जित्य वै यमम् ।। १०-३४ ।।

प्रापितः सकलो लोको वैकुंठं पदमव्ययम् ।।
उपोषयित्वा नृपतेद्वादशीं पापनाशिनीम् ।। १०-३५ ।।

चतुर्भिः शोभनोपायैः प्रजाः सयम्य भूतले ।।
स्वकर्मस्था विकर्मस्था नीता मधुभिदः पदम् ।। १०-३६ ।।

सोऽस्माकं द्रष्टुकामानां संप्राप्तो दर्शनं नृप ।।
श्वपचोऽपि महीपाल विष्णुभक्तो द्विजाधिकः ।। १०-३७ ।।

विष्णुभक्तिविहीनस्तु द्विजोऽपि श्वपचाधिकः ।।
दुर्लभा भूप राजानो विष्णुभक्ता महीतले ।। १०-३८ ।।

नावैष्णवो भवेद्राजा क्षितिलक्ष्मीप्रसाधकः ।।
यो न राजा हरेर्भक्तो देवेष्वन्येषु भक्तिमान् ।। १०-३९ ।।

यथा जारे पतिं त्यक्त्वा रता स्त्री स तथा नृपः ।।
एवं व्यतिक्रमस्तस्य नृपतेर्भवति ध्रुवम् ।। १०-४० ।।

धर्मस्यार्थस्य कामस्य प्रज्ञायाश्च गतेरपि ।।
तत्त्वया न्यायविहितं कृतं विष्णोः प्रपूजनम् ।। १०-४१ ।।

तेन धन्योऽसि नृपते वयं धन्यास्तवेक्षणात् ।।
इत्येवं भाषमाणं तु वामदेवं नृपोत्तमः ।। १०-४२ ।।

उवाचावनतो भूत्वा प्रकृत्या विनयान्वितः ।।
क्षामये त्वा द्विजश्रेष्ठ नाहमेतादृशो विभो ।। १०-४३ ।।

त्वत्पादपांसुना तुल्यो नाहं विप्र भवामि हि ।।
न विप्रेभ्योऽधिका देवा भवंतीह कदाचन ।। १०-४४ ।।

परितुष्टैर्द्विजैर्भक्तिर्जंतोर्भवति माधवे ।।
द्वेष्यो भवति तै रुष्टैः सत्यमेतन्मयेरितम् ।। १०-४५ ।।

तमाह वामदेवस्तु ब्रूहि किं ते ददाम्यहम् ।।
नादेयं विद्यते राजन्गृहायातस्य तेऽधुना ।। १०-४६ ।।

अभीष्टं हि महीपाल यो ददाति महीतले ।।
पटहं वासरे विष्णोः प्रजाभोजनवारणम् ।। १०-४७ ।।

तमाह नृपतिर्विप्रं कृतांजलिपुटस्तदा ।।
प्राप्तमेव मया सर्वं त्वदंघ्रियुगलेक्षणात् ।। १०-४८ ।।

ममैकः संशयो ब्रह्मन् वर्तते बहुकालतः ।।
तं पृच्छामि द्विजाग्र्यं त्वां सर्वसंदेहभञ्जनम् ।। १०-४९ ।।

त्रैलोक्यसुन्दरी भार्या मम केन सुकर्मणा ।।
या विलोकयते दृष्ट्या मां सदा मन्मथाधिकम् ।। १०-५० ।।

यत्र यत्र पदं देवी ददाति वरवर्णिनी ।।
तत्र तत्र निधानानि प्रकाशयति मेदिनी ।। १०-५१ ।।

यस्याश्चांगं जराहीनं वलीपलितवर्जितम् ।।
सदा भाति मुनिश्रेष्ठ शारदेंदुप्रभा यथा ।। १०-५२ ।।

विनाग्निनापि सा विप्र साधयत्येव षड्रसम् ।।
अन्नं पचति यत्स्वल्पं तस्मिन्भुञ्जंति कोटयः ।। १०-५३ ।।

पतव्रता दानशीला सर्वभूतसुखावहा ।।
नावज्ञा क्रियते ब्रह्मन् वाक्येनापि प्रसूप्तया ।। १०-५४ ।।

यस्यां जातस्तु तनयो ममाज्ञायां स्थितः सदा ।।
अहमेव धरापृष्ठे पुत्री द्विजवरोत्तम ।। १०-५५ ।।

यस्य पुत्रः पितुर्भक्तो ह्यधिको गुणसंचयैः ।।
एकद्वीपपतिश्चाहं विदितो धरणीतले ।। १०-५६ ।।

पुत्रो ममाधिको जातः सप्तद्वीपप्रपालकः ।।
मदर्थे येन विप्रेंद्र समानीता नृपात्मजा ।। १०-५७ ।।

विद्युल्लेखेति विख्याता रणे जित्वा महीभुजः ।।
अथ तेनाधिपतिना रूपद्रविणशालिना ।। १०-५८ ।।

षण्मासेन रणे जित्वा कृत्वा सर्वान्निरायुधान् ।।
यो गत्वा प्रमदाराज्यं जित्वा ताः प्रमदा रणे ।। १०-५९ ।।

आजहार शुभास्तासां मध्यादष्टौ वरांगनाः ।।
प्रददौ मयि ताः सर्वाः प्रणम्य च पुनः पुनः ।। १०-६० ।।

यानि वासांसि दिव्यानि यानि रत्नानि भूतले ।।
तानि मे प्रददौ पुत्रो जनन्या तूपवर्णितः ।। १०-६१ ।।

एकाह्ना पृथिवीं सर्वामतीत्य बहुयोजनाम् ।।
पुनरायाति शर्वर्यां मत्पादाभ्यंगकारणात् ।। १०-६२ ।।

निशीथेंऽगानि संवाह्य द्वारि तिष्ठति दंशितः ।।
प्रबोधयन्प्रेष्यजनान्निद्रया संकुलेंद्रियान् ।। १०-६३ ।।

तथायं मे मुनिश्रेष्ठ देहो रोगविवर्जितः, ।।
अप्रमेयं मम सुखं वशगा हि प्रिया गृहे ।। १०-६४ ।।

वाजिनो वारणाश्चैव धनधान्यमनंतकम् ।।
वर्तते हि जनः सर्वो ममाज्ञापालकः क्षितौ ।। १०-६५ ।।

केन कर्मप्रभावेण ममेदं सांप्रतं सुखम् ।।
इह जन्मकृतं वापि परजन्मकृतं तथा ।। १०-६६ ।।

मम पुण्यं वद ब्रह्मन् विचार्य स्वमनीषया ।। १०-६७ ।।

देहे न रोगो वशगाप्रिया च गृहे विभूतिर्नृहरौ च भक्तिः ।।
विद्वत्सु पूजा द्विजदानशक्तिर्मन्येऽहमेतत्सुकृतप्रसूतम् । १०-६८ ।।

इति श्रीबृहन्नारदीयपुराणोत्तरभागे रुक्मांगद वामदेवसंवादो नाम दशमोऽध्यायः ।। १० ।।