नारदपुराणम्- उत्तरार्धः/अध्यायः ६२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२

वसिष्ठ उवाच ।।
एतच्छ्रुत्वा तु भूपाल मोहिनी विधिनंदिनी ।।
पुरुषोत्तममाहात्म्यं भुक्तिमुक्तिप्रदायकम् ।। ६२-१ ।।

पुनः पप्रच्छ तं विप्रं वसुं स्वस्य पुरोहितम् ।।

मोहिन्युवाच ।।
श्रुतमत्यद्भुतं विप्र पुरुषोत्तमसंभवम् ।। ६२-२ ।।

माहात्म्यं चाधुना ब्रूहि प्रयागस्यापि सुव्रत ।।
तीर्थराजः प्रयागाख्यः श्रुतः पूर्वं मया गुरो ।। ६२-३ ।।

तन्माहात्म्यं ममाख्याहि तीर्थयात्राविधानयुक् ।।
स मान्यानां विशेषाणां तीर्थानां गमने द्विज ।। ६२-४ ।।

यत्कर्त्तव्यं च विधिना नृभिर्द्धर्मपरायणैः ।।
तच्छ्रुत्वा स द्विजो राजन्मोहिन्या भाषितं वचः ।। ६२-५ ।।

सामान्यविधिपूर्वं तत्प्रयागाख्यानमब्रवीत् ।।

वसुरुवाच ।।
श्रृणु भद्रे प्रवक्ष्यामि तीर्थाभिगमने विधिम् ।। ६२-६ ।।

यं समाश्रित्य मनुजो यथोक्तं फलमाप्नुयात् ।।
तीर्थाभिगमनं पुण्यं यज्ञैरपि विशिष्यते ।। ६२-७ ।।

अनुपोष्य त्रिरात्राणि तीर्थान्यप्यभिगम्य च ।।
अदत्त्वा कांचनं गाश्च दारिद्रो जायते नरः ।। ६२-८ ।।

अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः ।।
न तत्फलमवाप्नोति तीर्थाभिगमनेन यत् ।। ६२-९ ।।

अज्ञानेनापि यस्येह तीर्थामिगमनं भवेत् ।।
सर्वकामसमृद्धः स स्वर्गलोके महीयते ।। ६२-१० ।।

स्थानं च लभते नित्यं धनधान्यसमाकुलम् ।।
ऐश्वर्यज्ञानसंपूर्णः सदा भवति भोगवान् ।। ६२-११ ।।

तारिताः पितररतेन नरकात्प्रपितामहाः ।।
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् ।। ६२-१२ ।।

विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ।।
प्रतिग्रहादपावृत्तः संतुष्टो येन केनचित् ।। ६२-१३ ।।

अहंकारविमुक्तश्च स तीर्थफलमाप्नुयात ।।
अकल्पको निरारम्भो लघ्वाहारो जितेंद्रियः ।। ६२-१४ ।।

विनुक्तः सर्वसंगैस्तु स तीर्थफलभाग्भवेत् ।।
तीर्थान्यनुसरन्धीरः श्रद्दधानः समाहितः ।। ६२-१५ ।।

कृतपापो विशुध्येत्तु किं पुनः शुद्धकर्मकृत् ।।
अश्रद्दधानः पापार्तो नास्तिकोऽच्छिन्नसंशयः ।। ६२-१६ ।।

हेतुनिष्टश्च पंचैते न तीर्थफलभागिनः ।।
नृणां पापकृतां तीर्थे पापस्य शमनं भवेत् ।। ६२-१७ ।।

यथोक्तफलदं तीर्थं भवेच्छुद्धात्मनां नृणाम् ।।
कामं क्रोधं च लोभं च यो जित्वा तीर्थमाविशेत् ।।
न तेन किञ्चिदप्राप्तं तीर्थाभिगमनाद्भवेत् ।।
तीर्थानि च यथाक्तेन विधिना संचरंति ये ।।
सर्वद्वंद्वसहा धीरास्ते नराः स्वर्गगामिनः ।। ६२-१८ ।।

गंगादितीर्थेषु वसंति मत्स्या देवालये पक्षिगणाश्च संति ।।
भावोज्झितास्ते न फलं लभंते तीर्थाच्च देवायतनाच्च मुख्यात् ।। ६२-१९ ।।

भावं ततो हृत्कमले निधाय तीर्थानि सेवेत समाहितात्मा ।।
या तीर्थयात्रा कथिता मुनींद्रैः कृता प्रयुक्ता ह्यनुमोदिता च ।। ६२-२० ।।

तां ब्रह्मचारी विधिवत्करोति सुसंयतो गुरुणा संनियुक्तः ।।
सर्वस्वनाशेऽप्यथवाल्पपक्षे स ब्राह्मणानग्रत एव कृत्वा ।। ६२-२१ ।।

यज्ञाधिकारेऽप्यथवा निवृत्ते विप्रस्तु तीर्थानि परिभ्रमेच्च ।।
तीर्थेष्वलं यज्ञफलं हि यस्मात्प्रोक्तं मुनींद्रैरमलस्वभावैः ।। ६२-२२ ।।

यस्येष्टियज्ञेष्वधिकारितास्ति वरं गृहं गृहधर्माश्च सर्वे ।।
एवं गृहस्ताश्रमसंस्थितस्य तीर्थे गतिः पूर्वतरैर्निषिद्धा ।।
सर्वाणि तीर्थान्यपि चाग्निहोत्रतुल्यानि नैवेति वदंति केचित् ।। ६२-२३ ।।

यो यः कश्चित्तीर्थयात्रां तु गच्छेत्सुसंयतः स च पूर्वं गृहेषु ।।
कृतावासः शुचिरप्रमत्तः संपूजयेद्भक्तिनम्रो गणेशम् ।। ६२-२४ ।।

देवान्पितॄन्ब्राह्मणांश्चैव साधून्धीमान्विप्रो वित्तशक्त्या प्रयत्नात् ।।
प्रत्यागतश्चापि पुनस्तथैव देवान्पितृन्ब्राह्मणान्पूजयेच्च ।। ६२-२५ ।।

एवं कुर्वतस्तस्य तीर्थाद्यदुक्तं फलं तत्स्यान्नात्र संदेहलेशः ।। ६२-२६ ।।

गच्छन्देशान्तरं यस्तु श्राद्धं कुर्यात्स सर्पिषा ।।
यात्रार्थमिति तत्प्रोक्तं प्रवेशे च संशयः ।। ६२-२७ ।।

प्रयागे तीर्थयात्रायां पितृमातृवियोगतः ।।
कचानां वपनं कुर्याद् वृथा न विकचो भवेत् ।। ६२-२८ ।।

उद्यतश्चेद्गयां गंतुं श्राद्धं कृत्वा विधानतः ।।
विधाय कार्पटीवेषं कृत्वा ग्रामप्रदक्षिणाम् ।। ६२-२९ ।।

ततो ग्रामांतरं गत्वा श्राद्धशेषस्य भोजनम् ।।
ततः प्रतिदिनं गच्छैत्प्रतिग्रहविवर्जितः ।। ६२-३० ।।

पदेपदेऽश्वमेधस्य स्यात्फलं गच्छतो गयाम् ।।
बलीवर्दसमारूढस्तीर्थं यो याति सुव्रते ।। ६२-३१ ।।

नरके वसते घोरे गवां क्रोधो हि दारुणः ।।
सलिलं च न गृह्णंति पितरस्तस्य देहिनः ।। ६२-३२ ।।

ऐश्वर्याल्लोभमोहाद्वा गच्छेद्यानेन यो नरः ।।
निष्फलं तस्य तत्तीर्थं तस्माद्यान विवर्जयेत् ।। ६२-३३ ।।

गोयाने गोवधः प्रोक्तो हययाने तु निष्फलम् ।।
नरयाने तदर्द्धं स्यात्पद्भ्यां तच्च चतुर्गुणम् ।। ६२-३४ ।।

वर्षातपादिके छत्री दंडी शर्करकंटके ।।
शरीरत्राणकामोऽसौ सोपानत्कः सदा व्रजेत् ।। ६२-३५ ।।

तीर्थं प्राप्यानुषंगेण स्नानं तीर्थे समाचरन् ।।
स्रानजं फलमाप्नोति तीर्थयात्राफलं न तु ।। ६२-३६ ।।

षोडशांशं स लभते यः परार्थेन गच्छति ।।
अर्द्धं तीर्थफलं तस्य यः प्रसंगेन गच्छति ।। ६२-३७ ।।

तीर्थेषु ब्राह्मणं नैव परीक्षेत कदाचन ।।
अत्रार्थिनमनुप्राप्तं भोज्यं तं मनुरब्रवीत् ।। ६२-३८ ।।

सक्तुभिः पिंडदानं च संयावैः पायसेन वा ।।
बदरामलकैर्वापि पिण्याकैर्वा सुलोचने ।। ६२-३९ ।।

श्राद्धं तु तत्र कर्तव्यमर्च्चावाहनवर्जितम् ।।
श्वध्वांक्षगृध्रपापानां नैव दृष्टिहतं च यत् ।। ६२-४० ।।

श्राद्धं तु तैर्थिकं प्रोक्तं पितॄणां तृप्तिकारकम् ।।
अकालेऽप्यथवा काले तीर्थश्राद्धं तथा नरैः ।। ६२-४१ ।।

प्राप्तैरेव सदा तत्र कर्तव्यं पितृतर्पणम् ।।
विलंबो नैव कर्तव्यो नैव विघ्नं समाचरेत् ।। ६२-४२ ।।

प्रतिकृतिं कुशमयीं तीर्थवारिणि मज्जयेत् ।।
यमुद्दिश्य विशालाक्षि सोऽष्टमांशं फलं लभेत् ।। ६२-४३ ।।

कुशोऽसि कुशपुत्रोऽसि ब्रह्मणा निर्मितः पुरा ।।
त्वयि स्नाते तु स स्नातो यस्येदं ग्रंथिबन्धनम् ।। ६२-४४ ।।

मुण्डनं चोपवासश्च सर्वतीर्थेष्वयं विधिः ।।
वर्जयित्वा कुरुक्षेत्रं विशालां विरजां गयाम् ।। ६२-४५ ।।

भौमानामथ तीर्थानां पुण्यत्वे कारणं श्रृणु ।।
यथा शरीरस्योद्देशाः केचिन्मुख्यतमाः स्मृताः ।। ६२-४६ ।।

प्रभावादद्भूमेः सलिलस्य च तेजसः ।।
परिग्रहान्मुनीनां च तीर्थानां पुण्यता स्मृता ।। ६२-४७ ।।

गंगां संप्राप्य यो देवि मुंडनं नैव कारयेत् ।।
क्रिया तस्याक्रिया सर्वा तीर्थद्रोही भवेत्तथा ।। ६२-४८ ।।

गंगायां भास्करक्षेत्रे मुंडनं यो न कारयेत् ।।
स कोटिकुलसंयुक्त आकल्पं रौरवं व्रजेत् ।। ६२-४९ ।।

गंगां प्राप्य सरिच्छ्रेष्ठां कल्पांतपापसंचयाः ।।
केशानाश्रित्य तिष्ठंति तस्मात्तान्परिवर्जयेत् ।। ६२-५० ।।

यावंति नखलोमानि गंगातोये पतंति वै ।।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ।। ६२-५१ ।।

प्रयागव्यतिरेके तु गंगायां मुंडनं न हि ।।
योऽन्यथा कुरुते मोहात्स महारौरवं विशेत् ।। ६२-५२ ।।

स जीवत्पितृको यस्तु तीर्थं प्राप्य विधानवित् ।।
क्षौरं समाचरेन्नैव श्मश्रूणां वपनं सति ।। ६२-५३ ।।

गयादावपि देवेशि श्मश्रूणां वपनं विना ।।
न क्षौरं मुनिभिः सर्वैर्निषिद्धं चेति कीर्तितम् ।। ६२-५४ ।।

सश्मश्रुकेशवपनं मुंडनं तद्विदुर्बुधाः ।।
न क्षौरं मुंडनं सुभ्रु कीर्तितं वेदवेदिभिः ।। ६२-५५ ।।

इति श्रीबृहन्नारदीयपुराणे बृहदुपाख्याने उत्तरभागे वसुमोहिनीसंवादे प्रयागराजमाहगात्म्ये तीर्थविधिर्नाम द्विषष्टितमोऽध्यायः ।। ६२ ।।