नारदपुराणम्- उत्तरार्धः/अध्यायः ४१

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२


वसुरुवाच ।।
अथावगाहनादीनां कर्मणां फलमुच्यते ।।
सावधाना श्रृणुष्व त्वं ब्रह्मपुत्रि नृपप्रिये ।। ४१-१ ।।

यैः पुण्यवाहिनी गंगा सकृद्भक्त्यावगाहिता ।।
तेषां कुलानां लक्षं तु भवात्तारयते शिवा ।। ४१-२ ।।

सामान्यस्थानतो देवि तत्र संध्या ह्युपासिता ।।
पुण्यं लक्षगुणं कर्तुं समर्था द्विजपावनी ।। ४१-३ ।।

दत्ताः पितृभ्यो यत्रापस्तनयैः श्रद्धयान्वितैः ।।
अक्षयां तु प्रकुर्वंति तृप्तिं मोहिनि दुर्लभाम् ।। ४१-४ ।।

यावंतश्च तिला मर्त्यार्गृहीताः पितृकर्मणि ।।
तावद्वर्षसहस्राणि पितरः स्वर्गवासिनः ।। ४१-५ ।।

पितृलोकेषु ये केचित्सर्वेषां पितरः स्थिताः ।।
तर्प्यमाणाः परां तृप्तिं यांति गंगाजलैः शुभैः ।। ४१-६ ।।

य इच्छेत्सफलं जन्म संततिं वा शुभानने ।।
स पितॄंस्तर्पयेद्गंगामभिगम्य सुरांस्तथा ।। ४१-७ ।।

ये मता दुर्गता मर्त्यास्तर्पितास्तत्कुलोद्भवैः ।।
कुशैस्तिलैर्गांगजलैस्ते प्रयांति हरेः पदम् ।। ४१-८ ।।

स्वर्गसस्थाश्च ये केचित्पितरः पुण्यशीलिनः ।।
ते तर्पिता गांगजलैर्मोक्षे यांति विधेर्वचः ।। ४१-९ ।।

मासं तर्पणमात्रेण पिंडसंपातनेन च ।।
गंगायां पितरः सर्वे सुप्रीताः सूर्यवर्चसः ।। ४१-१० ।।

अप्सरो गणणसंयुक्तान्हेमरत्नविभूषितान् ।।
मुक्ताजालपरिच्छन्नान्वेणुवीणानिनादितान् ।। ४१-११ ।।

भेरीशंखमृदंगादिनिर्घोषान्स्रग्विभूषितान् ।।
गन्धर्वदेहरुचिरान्दिव्यभोगसमन्वितान् ।। ४१-१२ । ।

आरुह्य तु विमानाग्र्यान्ब्रह्यलोकं प्रयांति हि ।।
गंगायां तु नरः स्नात्वा यो नित्यं लिंगमर्चयेत् ।। ४१-१३ ।।

एकेन जन्मना मोक्षं परमान्पोति स ध्रुवम् ।।
अग्निहोत्राणि वेदाश्च यज्ञाश्च बहुदक्षिणाः ।। ४१-१४ ।।

गंगायां लिंगपूजायाः कोट्यंशेनापि नो समाः ।।
पितॄनुदिश्य वा देवान्गंगांभिभिः प्रसिंचयेत् ।। ४१-१५ ।।

तृप्ताः स्युस्तस्य पितरो नरकस्थाश्च तत्क्षणात् ।।
मृत्कुंभात्ताम्रकुंभैस्तु स्नानं दशगुणं स्मृतम् ।। ४१-१६ ।।

रौप्यैः शतगुणं पुण्यं हेमैः कोटिगुणं स्मृतम् ।।
एवमर्घे च नैवेद्ये बलिपूजादिषु क्रमात् ।। ४१-१७ ।।

पात्रां तरविशेषेण फलं चैवोत्तरोत्तरम् ।।
विभवे सति यो मोहान्न कुर्याद्विधिविस्तरम् ।। ४१-१८ ।।

न स तत्कर्मफलभाग्देवद्रोही प्रकीर्त्यते ।।
देवानां दर्शनं पुण्यं दर्शनात्स्पर्शनं वरम् ।। ४१-१९ ।।

स्पर्शनादर्चनं श्रेष्ठं घृतस्नानमतः परम् ।।
प्राहुर्गंगाजलैः स्नानं घृतस्नानसमं बुधाः ।। ४१-२० ।।

अर्घ्यं द्रव्यविशेषेण गंगातोयेन यः सकृत् ।।
मागधप्रस्थमात्रेण ताम्रपात्रस्थितेन च ।। ४१-२१ ।।

देवताभ्यः प्रदद्यात्तु स्वकीयपितृभिः सह ।।
पुत्रपौत्रैश्च संयुक्तः स च वै स्वर्गमाप्नुयात् ।।
आपः क्षीरं कुशाग्राणि घृतं दधि तथा मधु ।। ४१-२२ ।।

रक्तानि करवीराणि तथा वै रक्तचन्दनम् ।।
अष्टाङ्गैरेष युक्तोऽर्घो भानवे परिकीर्तितः ।। ४१-२३ ।।

विष्णोः शिवस्य सूर्य्यस्य दुर्गाया ब्रह्मणस्तथा ।।
गंगातीरे प्रतिष्ठां तु यः करोति नरोत्तमः ।। ४१-२४ ।।

तथैवायतनान्येषां कारयत्यपि शक्तितः ।।
अन्यतीर्थेषु करणात्कोटिगुणं भवेत् ।। ४१-२५ ।।

गंगातीरसमुद्भूतमृदा लिगानि शक्तितः ।।
सलक्षणानि कृत्वा तु प्रतिष्ठाप्य दिने दिने ।। ४१-२६ ।।

मंत्रेश्च पत्रपुष्पाद्यैः पूजयित्वा च शक्तितः ।।
गंगायां निक्षिपेन्नित्यं तस्य पुण्यमनंतकम् ।। ४१-२७ ।।

सर्वानंदप्रदायिन्यां गंगायां यो नरोत्तमः ।।
अष्टाक्षरं जपेद्भक्त्य मुक्तिस्तस्य करे स्थिता ।। ४१-२८ ।।

नमो नारायणायेति प्रणवाद्यं नियम्य च ।।
षण्मासं जपतः सर्वा ह्युपतिष्ठंति सिद्धयः ।। ४१-२९ ।।

नमः शिवायेति मंत्रं सतारं विधिना तु यः ।।
चतुर्विशतिलक्षं वै जपेत्साक्षात्सशंकरः ।। ४१-३० ।।

पंचाक्षरी सिद्धविद्या शिव एव न संशयः ।।
अपवित्रः पवित्रो वा जपन्निष्पातको भवेत् ।। ४१-३१ ।।

पूजितायां तु गंगायां पूजिताः सर्व देवताः ।।
तस्मात्सर्वप्रयत्नेन पूजयेदमरापगाम् ।। ४१-३२ ।।

चतुर्भुजां त्रिनेत्रां च सर्वावयवशोभिताम् ।।
रत्नकुंभसितांभोजवराभयकरं शुभाम् ।। ४१-३३ ।।

श्वेतवस्त्रपरीधानां मुक्तामणिविभूषिताम् ।।
सुप्रसन्नां सुवदनां करुणार्द्रहृदंबुजाम् ।। ४१-३४ ।।

सुधाप्लावितभूपृष्ठां त्रैलोक्यनमितां सदा ।।
ध्यात्वा जलमयीं गंगां पूजयन्पुण्यभाग्भवेत् ।। ४१-३५ ।।

मासार्द्धमपि यस्त्वेवं नैरंतर्येण पूजयेत् ।।
स एव देवसदृशो बहुकाले फलाधिकः ।। ४१-३६ ।।

वैशाखशुक्लसप्तम्यां जह्नुना जाह्नवी पुरा ।।
क्रोधात्पीता पुनस्त्यक्ता कर्णरंघ्रात्तु दक्षिणात् ।। ४१-३७ ।।

तां तत्र पूजयेद्देवीं गंगां गगनमेखलाम् ।।
अक्षयायां तु वैशाखे कार्तिकेऽपि शुभानने ।। ४१-३८ ।।

रात्रौ जागरणं कृत्वा यवान्नैश्च तिलैस्तथा ।।
विष्णुं गंगां च शंभुं च पूजयेद्भक्ति भावतः ।। ४१-३९ ।।

तथा सुगंधैः कुसुमैः कुंकुमागरुमंदनैः ।।
तुलसीबिल्वपत्राद्यैर्मातुलुंगफलादिभिः ।। ४१-४० ।।

धूपैर्दीपैश्च नैवेद्यैर्यथा विभवविस्तरैः ।।
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ।। ४१-४१ ।।

दिव्यं विमानमास्थाय विष्णुलोके महीयते ।।
ततो महीतलं प्राप्य राजा भवति धार्मिकः ।। ४१-४२ ।।

भुक्त्वा विविधसौख्यानि रूपशीलगुणान्वितः ।।
देहांते ज्ञानवान्भूत्वा शिवसायुज्यमाप्नुयात् ।। ४१-४३ ।।

यज्ञो दानं तपो जप्यं श्राद्धं च सुरपूजनम् ।।
गंगायां तु कृतं सर्वं कोटिकोटिगुणं भवेत् ।। ४१-४४ ।।

यस्त्वक्षयतृतीयायां गंगातीरे ददाति वै ।।
घृतधेनुं विधानेन तस्य पुण्यफलं श्रृणु ।। ४१-४५ ।।

कल्पकोटिसहस्राणि कल्पकोटिशतानि च ।।
सहस्रादित्यसंकाशः सर्वकामसमन्वितः ।। ४१-४६ ।।

हेमरत्न मये चित्रे विमाने हंसभूषिते ।।
स्वकीयपितृभिः सार्द्धं ब्रह्मलोके महीयते ।। ४१-४७ ।।

ततस्तु जायते विप्रो गंगातीरे धनान्वितः ।।
अंते तु ब्रह्मविद्भूत्वा मोक्षमाप्नोत्यसंशयः ।। ४१-४८ ।।

तथैव गोप्रदानं च विधिना कुरुते तु यः ।।
गोलोमसंख्यवर्षाणि स्वर्गलोके महीयते ।। ४१-४९ ।।

जायते च कुले पश्चाद्धनधान्यसमाकुले ।।
रत्नकांचनभूपूर्णे शीलविद्यायशोन्विते ।। ४१-५० ।।

स भुक्त्वा विपुलान्भोगान्पुत्रपौत्रसमन्वितः ।।
मोक्षभागी भवेन्नृनं नात्रकार्या विचारणा ।। ४१-५१ ।।

कपिला यदि दत्ता स्याद्विधिना वेदपारगे ।।
नरकस्थान्पितॄन्सर्वान्स्वर्गं नयति वै तदा ।। ४१-५२ ।।

भूमिं निवर्तनमितां गंगातीरे ददाति यः ।।
भूमिरेणुप्रमाणाब्दं ब्रह्मविष्णुशिवातिगः ।। ४१-५३ ।।

जायते च पुनर्भूमौ सप्तद्वीपपतिर्भवेत् ।।
भेरीशंखादिनिर्घोषैर्गीतवादित्रनिःस्वनैः ।। ४१-५४ ।।

स्तुतिभिर्मागघानां च सुप्तोऽसौ प्रतिबुध्यते ।।
सर्वसौख्यान्यवाप्येह सर्वधर्मपरायणः ।। ४१-५५ ।।

नरकस्थान्पितॄन्सर्वान्प्रापयित्वा दिवं तथा ।।
स्वर्गस्थितान्मोक्षयित्वा स्वयं ज्ञानी च मोहिनि ।। ४१-५६ ।।

अंते ज्ञानासिना छित्वा अविद्यां पंचपर्विकाम् ।।
परं वैराग्यमापन्नः परं ब्रह्माधिगच्छति ।। ४१-५७ ।।

सप्तहस्तेन दंडेन त्रिंशद्दंडा निवर्तनम् ।।
त्रिभागहीनं गोचर्म मानमाह विधिः स्वयम् ।। ४१-५८ ।।

ग्रामं गंगातटे यो वै ब्राह्मणेभ्यः प्रयच्छति ।।
ब्रह्मविष्णुशिवप्रीत्ये दुर्गाया भास्करस्य च ।। ४१-५९ ।।

सर्वदानेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् ।।
तपोव्रतेषु पुण्येषु यत्फलं परिकीर्तितम् ।। ४१-६० ।।

सहस्रगुणितं तत्तु विज्ञेयं ग्रामदायिनः ।।
सूर्यकोटिप्रतीकाशे विमाने वैष्णवे पुरे ।। ४१-६१ ।।

क्रीडते शांकरे वापि स्तुतो देवादिभिर्मुदा ।।
भूमिरेण्वब्दसंख्याकं कालं स्थित्वा च तत्र सः ।। ४१-६२ ।।

अणिमादिगुणैर्युक्ते योगिनां जायते कुले ।।
अक्षयायां तु यो देवि स्वर्णं षोडशमासिकम् ।। ४१-६३ ।।

ददाति द्विजमुख्याय सोऽपि लोकेषु पूज्यते ।।
अन्नदानाद्विष्णुलोकं शैवं वै तिलदानतः ।। ४१-६४ ।।

ब्राह्मं रत्नप्रदानेन गोहिरण्येन वासवम् ।।
गांधर्वं स्वर्णवासोभिः कीर्तिं कन्याप्रदानतः ।। ४१-६५ ।।

विद्यया मुक्तिदं ज्ञानं प्राप्य यायान्निरंजनम् ।।
गंगातीरे नरो यस्तु नानावृक्षैः समन्वितम् ।। ४१-६६ ।।

आरामं कारयेद्भक्त्या गृहं चोपवनान्वितम् ।।
कदलीनारिकेरैश्च कपित्थाशोकचंपकैः ।। ४१-६७ ।।

पनसैर्बिल्ववृक्षैश्च कदंबाश्वत्थपाटलैः ।।
आम्रैस्तालैर्नागरंगैर्वृक्षैरन्यैश्च संयुतम् ।। ४१-६८ ।।

जातीविजयसंयुक्तं तथा पाटलराजितम् ।।
निचितं कारयित्वैवमावासं पुष्पशोभितम् ।। ४१-६९ ।।

शिवाय विष्णवे वापि दुर्गायै भास्कराय च ।।
प्रयच्छति तथा भक्त्या सर्वार्थं परिकल्प्य च ।। ४१-७० ।।

तस्य पुण्यफलं वक्ष्ये संक्षेपान्नतु विस्तरात् ।।
यावंति तेषां वृक्षाणां पुष्पमूलफलानि च ।। ४१-७१ ।।

बीजानि च विचित्राणि तेषां मूलानि वै तथा ।।
तावत्कल्पसहस्राणि तेषां लोकेषु संस्थितिः ।। ४१-७२ ।।

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे गङ्गामाहात्म्ये दानादिविधिवर्णनं नामैकचत्वारिंशत्तमोऽध्यायः ।। ४१ ।।