नारदपुराणम्- उत्तरार्धः/अध्यायः ५२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२

मोहिन्युवाच ।।
धन्योऽसि विप्रवर्य त्वं कृपालुः सर्वदेहिषु ।।
यच्छ्रुतं ते मुखांभोजात्काशीमाहात्म्यमुत्तमम् ।। ५२-१ ।।

अधुनाहं कृतार्थास्मि त्वया हि प्रतिबोधिता ।।
कृपालुना निपतिताभ्युद्धता भवसागरात् ।। ५२-२ ।।

अधुना श्रोतुमिच्छामि हरेः क्षेत्रस्य मानद ।।
माहात्म्यं यत्र गमनात्कृतार्थो जायते नरः ।। ५२-३ ।।

पुरुषोत्तमविष्णोस्तु क्षेत्रं मुक्तिविधायकम् ।।
श्रूयते हि पुराणेषु वर्णितं मुनिभिर्द्विजैः ।। ५२-४ ।।

तत्कथ्यतां महाभाग शिष्याहं यदि ते प्रिया ।।
साधवः सर्वलोकस्य सततोपकृतौ स्थिताः ।। ५२-५ ।।

वसुरुवाच ।।
श्रृणु देवि प्रवक्ष्यामि तुभ्यं माहात्म्यमुत्तमम् ।।
पुरुषोत्तमनाम्नस्तु क्षेत्रस्य ब्रह्मणोदितम् ।। ५२-६ ।।

पृथिव्यां भारतं वर्षं कर्मभूमिरुदाहृता ।।
तत्रास्ते भारते वर्षे दक्षिणोदधितीरगः ।। ५२-७ ।।

उत्कलेति समाख्यातः स्वर्गमोक्षप्रदायकः ।।
समुद्रादुत्तरं तावद्यावद्विरजमंडलम् ।। ५२-८ ।।

देशोऽसौ पुण्यशीलानां गुणैः सर्वैरलंकृतः ।।
सर्वतीर्थानि पुण्यानि पुण्यान्यायतनानि च ।। ५२-९ ।।

उत्कले तु विशालाक्षि वेदितव्यानि तानि तु ।।
समुद्रस्योत्तरे तीरे तस्मिन्देशेऽखिलोत्तमे ।। ५२-१० ।।

आस्ते गुह्यं परं क्षेत्रं मुक्तिदं पापनाशनम् ।।
सर्वत्र वालुकाकीर्णे पवित्रं धर्मकामदम् ।। ५२-११ ।।

दशयोजनविस्तीर्णं क्षेत्रंम परमदुर्लभम् ।।
नक्षत्राणां यथा सोमः सरसां सागरो यथा ।। ५२-१२ ।।

तथा समस्ततीर्थानां वरिष्ठं पुरषोत्तमम् ।।
वसूनां पावको यद्वद्रुद्राणां शंकरो यथा ।। ५२-१३ ।।

तथा श्रेष्ठं हि तीर्थानां सर्वेषां पुरुषोत्तमम् ।।
वर्णानां ब्राह्मणो यद्वद्वैनतेयश्च पक्षिणाम् ।। ५२-१४ ।।

तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ।।
सेनानीनां यथा स्कंदः सिद्धानां कपिलो यथा ।। ५२-१५ ।।

ऐरावतो गजेंन्द्राणां महर्षीणां भृगुर्यथा ।।
मेरुः शिखरिणां यद्वन्नगानां च हिमालयः ।। ५२-१६ ।।

उच्चैः श्रवा यथाश्वानां कवीनामुशना यथा ।।
मुनीनां च यथा व्यासः कुबेरो यक्षरक्षसाम् ।। ५२-१७ ।।

इंद्रियाणां मनो यद्वद्भूतानामवनी यथा ।।
अश्वत्थः सर्ववृक्षाणां पवनः पवतां यथा ।। ५२-१८ ।।

अरुंधती यथा स्त्रीणां शस्त्राणां कुलिशं यथा ।।
अकारः सर्ववर्णानां गायत्री छंदसां यथा ।। ५२-१९ ।।

सर्वांगेभ्यो यथा श्रेष्ठमुत्तमांगं विधातृजे ।।
यथा समस्तविद्यानां मोक्षविद्या परा स्मृता ।। ५२-२० ।।

मनुष्याणां यथा राजा धेनूनां कामधुग्यथा ।।
सुवर्णं सर्वधातूनां सर्पाणां वासुकिर्यथा ।। ५२-२१ ।।

प्रह्लादः सर्वदैत्यानां रामः शस्त्रभृतां यथा ।।
झषाणां मकरो यद्वन्मृगाणां मृगराड् यथा ।। ५२-२२ ।।

वरुणो यादसां यद्वद्यमः संयमिनां यथा ।।
क्षीरोदः सागराणां च देवर्षिणां च नारदः ।। ५२-२३ ।।

पुरोधसां यथा जीवः कालः कलयतां यथा ।।
ग्रहाणां भास्करो यद्वन्मंत्राणां प्रणवो यथा ।। ५२-२४ ।।

कृत्यानां धर्मकार्यंच तद्वच्छ्रीपुरुषोत्तमम् ।।
पुरुषाख्यं सकृद्दृष्ट्वा सागरांतः सकृन्मतः ।। ५२-२५ ।।

ब्रह्मविद्यां सकृज्ज्ञात्वा गर्भवासो न विद्यते ।।
एवं सर्वगुणोपेतं क्षेत्रं परमदुर्लभम् ।। ५२-२६ ।।

आस्ते यत्र वरारोहे विख्यातं पुरुषोत्तमम् ।।
जगव्द्यापी स विश्वात्मा देवेशः पुरुषोत्तमः ।। ५२-२७ ।।

जगद्योनिर्जगन्नाथस्तत्र सर्वं प्रतिष्ठितम् ।।
अजः शक्रश्च रुद्रश्च देवाश्चाग्निपुरोगमाः ।। ५२-२८ ।।

निवसंति महाभागे तस्मिन्देशे सदैव हि ।।
गंधर्वाप्सरसः सिद्धाः पितरो देवमानुषाः ।। ५२-२९ ।।

यक्षा विद्याघराश्चैव मुनयः शंसितव्रताः ।।
ऋषयो वालखिल्याद्याः कश्यपाद्याः प्रजेश्वराः ।। ५२-३० ।।

सुपर्णाः किन्नरा नागास्तथान्ये स्वर्गवासिनः ।।
सांगा वेदाश्च चत्वारो शास्त्राणि विविधानि च ।। ५२-३१ ।।

इतिहासपुराणानि यज्ञाश्च बहुदक्षिणाः ।।
नद्यश्च विविधाः पुण्यास्तीर्थान्यायतनानि च ।। ५२-३२ ।।

सागराश्च तथा शैलास्तस्मिन्देशे व्यवस्थिताः ।।
एवं पुण्यतमे देशे देवर्षिपितृसेविते ।। ५२-३३ ।।

सर्वोपभोगसहिते वासः कस्य न रोचते ।।
श्रेष्ठत्वं तस्य देवस्य किं चान्यदधिकं ततः ।। ५२-३४ ।।

आस्ते यत्र जगद्देवो मुक्तिदः पुरुषोत्तमः ।।
धन्यास्ते विबुधप्रख्या ये वसंत्युत्कले नराः ।। ५२-३४ ।।

तीर्थराजजले स्नात्वा पश्यंति पुरुषोत्तमम् ।।
स्वर्गे वसंति ते मर्त्या न तु ते राजसालये ।। ५२-३६ ।।

ये वसंत्युत्कले क्षेत्रे पुण्ये श्रीपुरुषोत्तमे ।।
सफलं जीवितं तेषामौत्कलानां सुमेधसाम् ।। ५२-३७ ।।

ये पश्यंति सुताम्रौष्ठप्रसन्नायतलोचनम् ।।
चारुभ्रूकेशमुकुटं चारुकर्णलतांचितम् ।। ५२-३८ ।।

चारुस्मितं चारुदंतं चारुकुंडलमंडितम् ।।
सुनासं सुकपोलं च सुललाटं सुलक्षणम् ।। ५२-३९ ।।

त्रैलोक्यानंदजननं कृष्णस्य मुखपंकजम् ।।
पुरा कृतयुगे देवि शक्रतुल्यपराक्रमः ।। ५२-४० ।।

बभूव नृपतिः श्रीमानिंद्रद्युम्न इति श्रुतः ।।
सत्यवादी शुचिर्दक्षः सर्वशस्त्रभृतां वरः ।। ५२-४१ ।।

रूपवान्सुंभगः शूरो दाता भोक्ता प्रियंवदः ।।
यष्टा समस्तयज्ञानां ब्रह्मण्यः सत्यसंगरः ।। ५२-४२ ।।

धनुर्वेदे च वेदे च शास्त्रे च निपुणः कृती ।।
वल्लभो नरनारीणां पौर्णमास्यां यथा शशी ।। ५२-४३ ।।

आदित्य इव दुष्प्रेक्ष्यो मधुरश्चंद्रमा इव ।।
वैष्णवः सत्यसंपन्नो जितक्रोधो जितेंद्रियः ।। ५२-४४ ।।

अध्यात्मविद्यानिरतो युयुत्सुर्धर्मतत्परः ।।
एवं स पालयेत्पृथ्वीं राजा सर्वगुणाकरः ।। ५२-४५ ।।

तस्य बुद्धिः समुत्पन्ना विष्णोराराधनं प्रति ।।
कथमाराधयिष्यामि देवदेवं जनार्दनम् ।। ५२-४६ ।।

कस्मिन्क्षेत्रेऽथवा तीर्थे नदीतीरे तथाश्रमे ।।
एवं चिंतापरः सोऽथ निरीक्ष्य मनसा महीम् ।। ५२-४७ ।।

आलोक्य सर्वतीर्थानि यानि पापहराणि च ।।।
तानि सर्वाणि संचित्य जगाम मनसा पुनः ।। ५२-४८ ।।

विख्यातं परमं क्षेत्रं मुक्तिदं पुरुषोत्तमम् ।।
स गत्वा नृपतिस्तत्र समृद्धबलवाहनः ।। ५२-४९ ।।

अयजच्चाश्वमेधेन विधिवद्भूरिदक्षिणः ।।
कारयित्वा महोत्सेधं प्रासादं भूरिदक्षिणम् ।। ५२-५० ।।

तत्र संकर्षणं कृष्णं सुभद्रां स्थाप्य वीर्यवान् ।।
पंचतीर्थं च विधिवत्कृत्वा तत्र महीपतिः ।। ५२-५१ ।।

स्नानं दानं जपं होमं देवताप्रेक्षणं तथा ।।
भक्त्या चाराध्य विधिवत्प्रत्यहं पुरुषोत्तमम् ।।
प्रसादाद्देवदेवस्य ततो मोक्षमवाप्तवान् ।। ५२-५२ ।।

मोहिन्युवाच ।।
तस्मिन् क्षेत्रे वरे पुण्ये वैष्णवे पुरुषोत्तमे ।। ५२-५३ ।।

किं तत्र प्रतिमा पूर्वं सुस्थिता वैष्णवी प्रभो ।।
येनासौ नृपतिस्तत्र गत्वा सबलवाहनः ।। ५२-५४ ।।

स्थापयामास कृष्णं च रामं भद्रां शुभप्रदाम् ।।
संशयोऽस्ति महांस्तत्र विस्मयश्च द्विजोत्तम ।। ५२-५५ ।।

श्रोतुमिच्छामि तत्सर्वं ब्रूहि तत्कारणं च यत् ।।

वसुरुवाच ।।
श्रृणुष्व पूर्ववृत्तांतं कथां पापप्रणशिनीम् ।। ५२-५६ ।।

प्रवक्ष्यामि समासेन श्रिया पृष्टं च यत्पुरा ।।
सुमेरोः कांचने श्रृंगे सर्वाश्चर्यसमन्विते ।। ५२-५७ ।।

तत्र स्थितं जगन्नाथं जगत्स्रष्टारमव्ययम् ।।
प्रणम्य शिरसा देवी लोकानां हितकाम्यया ।। ५२-५८ ।।

पप्रच्छेदं महाप्रश्नं भूमौ स्थानमनुत्तमम् ।।

श्रीरुवाच ।।
ब्रूहि त्वं सर्वलोकेश संशयं मे हृदि स्थितम् ।। ५२-५९ ।।

मर्त्यलोके महाश्चर्ये भूमौ कर्मसुदुर्लभे ।।
लोभमोहमहाग्राहे कामक्रोधमहार्णवे ।। ५२-६० ।।

येन मुच्येत आत्मेश दुर्गसंसारसागरात् ।।
त्वामृते नास्ति लोकेऽस्मिन्वक्ता संशयनिर्णये ।। ५२-६१ ।।

श्रुत्वैवं वचनं तस्या देवदेवो जनार्दनः ।।
प्रोवाच परया प्रीत्या परं सारामृतोपमम् ।।
सुखोपायं सुसाध्यं च निरायासं महाफलम् ।। ५२-६२ ।।

श्रीभगवानुवाच ।।
आस्ते तीर्थवरं देवि विख्यातं पुरुषोत्तमम् ।। ५२-६३ ।।

न तेन सदृशं किंचित्त्रिषु लोकेषु विद्यते ।।
कीर्तनाद्यस्य देवेशि मुच्यते सर्वपातकैः ।। ५२-६४ ।।

न विज्ञातो नरैः सर्वैर्न दैत्यैर्न च दानवैः ।।
मरीच्याद्यैर्मुनिवरैर्दर्शितोऽयं वरानने ।। ५२-६५ ।।

दक्षिणस्योदधेस्तीरे न्यग्रोधो यत्र तिष्ठति ।।
यस्तु कल्पे समुत्पन्ने महदुल्कानिबर्हणे ।। ५२-६६ ।।

विनाशं नैव चाभ्येति स्वयं तत्रैव संस्थितः ।।
दृष्टमात्रे वटे तस्मिञ्छायामाश्रित्य चासकृत् ।। ५२-६७ ।।

ब्रह्मह्त्या प्रमुच्येत पापेष्वन्येषु का कथा ।।
प्रदक्षिणं कृतं यैस्तु नमस्कारैस्तु जंतुभिः ।। ५२-६८ ।।

सर्वे विधूतपापास्ते गता वै केशवालयम् ।।
न्यग्रोधस्योत्तरे किंचिद्दक्षिणे केशवस्य तु ।। ५२-६९ ।।

प्रासादे तत्र तिष्ठेत्तु पदं धर्ममयं हि तत् ।।
प्रतिमां तत्र तां दृष्ट्वा स्वयं देवेन निर्मिताम् ।। ५२-७० ।।

अनायासेन वै यांति भवनं मे ततो नराः ।।
गच्छन्नेव तु तं दृष्ट्वा एकदा धर्मराट् स्वयम् ।। ५२-७१ ।।

मदंतिकमनुप्राप्य प्रणम्य शिरसाब्रवीत् ।।
नमस्ते भगवन्देव लोकनाथाय तेजसे ।। ५२-७२ ।।

क्षीरोदवासिनं देवं शेषभोगोरुशायिनम् ।।
वरं वरेण्यं वरदं कर्तारं ह्यक्षयं प्रभुम् ।। ५२-७३ ।।

विश्वेश्वरमजं विष्णुं सर्वज्ञमपराजितम् ।।
नीलोत्पलदलश्यामं पुंडरीकनिभेक्षणम् ।। ५२-७४ ।।

सर्वंगं निर्गुणं शांतं जगद्वातारमव्ययम् ।।
सर्वलोकविधातारं लोकनाथं सुखावहम् ।। ५२-७५ ।।

पुराणपुरुषं वेद्यं व्यक्ताव्यक्तं सनातनम् ।।
पुरा पुराणं स्रष्टारं लोकतीर्थँ जगद्गुरुम् ।। ५२-७६ ।।

श्रीवत्सवक्षसा युक्तं वनमाला विभूषितम् ।।
पीतवस्त्रं चतुर्बाहुं शंखचक्रगदाधरम् ।। ५२-७७ ।।

हारकेयूरसंयुक्तं मुकुटांगदधारिणम् ।।
सर्वलक्षणसंयुक्तं सर्वेन्द्रियविवर्जितम् ।। ५२-७८ ।।

कूटस्थमचलं सूक्ष्मं ज्योतीरूपं सनातनम् ।।
भावाभावविनिर्मुक्तं व्यापिनं प्रकृतेः परम् ।। ५२-७९ ।।

तं नमस्ये जगन्नाथमीश्वरं सुखदं प्रभुम् ।।
इत्येवं धर्मराजस्तु पुरा न्यग्रोधसन्निधौ ।। ५२-८० ।।

स्तुत्वा नानाविधैः स्तोत्रैः प्रणाममकरोत्तदा ।।
तं दृष्ट्वा च महाभागे प्रणतं प्राञ्जलिं स्थितम् ।। ५२-८१ ।।

स्तोत्रस्य कारणं देवि पृष्टवानहमन्तकम् ।।
वैवस्वत महाबाहो सर्वदेवमयो ह्यसि ।। ५२-८२ ।।

किमर्थं स्तुतवानित्थं संक्षेपाद् ब्रूहि तन्मम ।। ५२-८३ ।।

यम उवाच ।।
अस्मिन्नायतने पुण्ये विख्याते पुरुषोत्तमे ।।
इंद्रिनीलमयी सृष्टा प्रतिमा सार्वकामिकी ।। ५२-८४ ।।

तां दृष्ट्वा पुंडरीकाक्ष भावेनैकेन श्रद्धया ।।
श्वेताख्यं भुवनं यांति निष्कामाश्चैव मानवाः ।। ५२-८५ ।।

अतश्चैवं न शक्नोमि व्यापारमरिसूदन ।।
प्रसीदं त्वं महादेव संहर प्रतिमां विभो ।। ५२-८६ ।।

श्रुत्वा वैवस्वतस्यैतद्वाक्यं तमहमुक्तवान् ।।
यमैतां गोपयिष्यामि सिकताभिः समंततः ।। ५२-८७ ।।

ततः सा प्रतिमा देवि वल्लीभिर्गोपिता तथा ।।
यथा तत्र न पश्यंति मनुजाः स्वर्गकांक्षिणः ।। ५२-८८ ।।

प्रच्छाद्य वल्लिकैर्देवि जातरूपपरिच्छदैः ।।
यमं प्रस्थापयामास तां पुरीं दक्षिणां दिशम् ।। ५२-८९ ।।

गुप्तायां प्रतिमायां तु इन्द्रनीलस्य वै तदा ।।
तस्मिन्क्षेत्रवरे पुण्ये विख्याते पुरुषोत्तमे ।। ५२-९० ।।

यत्कृतं तत्र वृत्तान्ते देवदेवो जनार्दनः ।।
तत्सर्वं कथयामास स तस्मै भगवान्पुरा ।। ५२-९१ ।।

इंद्रद्युम्नस्य गमनं क्षेत्रसंदर्शनं तथा ।।
क्षेत्रस्य वर्‌णनं चैव व्युष्टिं तस्य च मोहिनि ।। ५२-९२ ।।

दर्शनं बलदेवस्य कृष्णस्य च विशेषतः ।।
सुभद्रायाश्च तत्रैव माहात्म्यं चैव सर्वशः ।। ५२-९३ ।।

दर्शनं नरसिंहस्य व्युष्टिसंकीर्तनं तथा ।।
अनंतवासुदेवस्य दर्शनं गुणकीर्तनम् ।। ५२-९४ ।।

श्वेतमाधवमाहात्म्यं स्वर्गद्वारस्य वर्णनम् ।।
उदधेर्दर्शनं चैव स्नानं तर्पणमेव च ।। ५२-९५ ।।

समुद्रस्नानमाहात्म्यमिंद्रद्युम्नस्य चापि वै ।।
पंचतीर्थफलं चैव महाज्यैष्ठ्यां तथैव च ।। ५२-९६ ।।

स्नानं कृष्णस्य हलिनः सर्वयात्राफलं तथा ।।
वर्णनं विष्णुलोकस्य क्षेत्रस्य च पुनः स्वयम् ।।
पूर्वं कथितवांस्तथ्यं तस्यै स पुरुषोत्तमः ।। ५२-९७ ।।

इति श्रीबृहन्नारदीयपुराणोत्तरभागे वसुमोहिनीसंवादे पुरुषोत्तममाहात्म्ये द्विपंचाशत्तमोऽध्यायः ।। ५२ ।।