सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः १७/पदे(इन्द्रमच्छ)

विकिस्रोतः तः
पदे.
पदे द्वे

इन्द्रमच्छ सुता इमे वृषणं यन्तु हरयः ।
श्रुष्टे जातास इन्दवः स्वर्विदः ॥ ५६६ ॥ ऋ. ९.१०६.१

(५६६।१) ॥ पदे द्वे । द्वयोर्वसिष्ठ उष्णिगिन्द्रः॥
इ꣥न्द्रमच्छा ॥ सु꣢ता꣡इमा꣢᳐ । औ꣣꣯होऽ२३४वा꣥ । वृ꣡षणं꣢य । तू꣡ह꣪रया꣢᳐ । औ꣣꣯होऽ२३४वा꣥ ॥ श्रु꣢ष्टा꣡इजा꣢꣯ता꣡ । स꣢इ꣣न्द꣢वाः꣡॥ सु꣢व꣡र्वाऽ२३इदा꣢ऽ३४३: । ओ꣡ऽ२३४६इ ॥ डा।।
( दी० ३ । प० ११ । मा० ७ )१ (टे । १९२४)
(५६६।२)
इ꣥न्द्रमच्छा। सु꣢ता꣡इमा꣢ऽ३᳐इ । ताई꣢ऽ३᳐मा꣢इ । वृ꣡षणं꣢य । तू꣡ह꣪रयाऽ२ः । हा꣡रा꣢ऽ᳐३याः꣢ । श्रुष्टे꣯जा꣯ता꣯ऽ३सा꣡इन्दवाऽ२ः।। आ꣡इन्दा꣢ऽ᳐३वा꣢ऽ᳐३ ः ॥ सु꣡वरा꣢ऽ᳐३४ । औ꣥꣯हो꣯वा ॥ वि꣢दो꣯वि᳐ऽ३दा꣡ऽ२३꣡४꣡५꣡ः॥
(दी० ६ । प० ११ । मा० ११)२( क । ११२५)
(५६६।३) . ॥ अनुपदे द्वे । द्वयोर्वसिष्ठ उष्णिगिन्द्रः ॥
इ꣤न्द्र꣥म् । इन्द्रा꣤म् ।। अ꣢च्छ᳐ऽसू꣡ता꣢ऽ१इमेऽ᳒२᳒ । आ꣡इमेऽ२ । वृ꣡षणं꣢य । तू꣡ह꣪रयाऽ२ः । रा꣡याऽ᳒२ः । श्रुष्टे꣯जा꣯ता꣯ऽ३सा꣡इ꣪न्दवाऽ᳒२᳒ः॥ दा꣡वाऽ२३ः ॥ दा꣡वाऽ२३ः ॥ सु꣡वरा꣢ऽ᳐३४ । औहो꣯वा꣯ ॥ वि꣢दोऽ᳐३वि꣡दाऽ२३꣡४꣡५꣡ः ॥
(दी० ५ । प० १२ । मा० १० )३( फौ । ११२६ )
 (५६६।४)
इ꣣न्द्र꣤म꣣च्छ꣤सुता꣣꣯इ꣤मे꣣꣯वृष꣤णं꣥यन्तुहा । हो꣢ऽ᳐३४३ । र꣢य꣣आ꣢॥ श्रू꣡ष्टा꣢उवा । जा꣡ता꣢उवाऽ३४॥ सइ꣣न्द꣤वः꣥सुवा । हो꣢॥ विद꣣ओ꣢ऽ᳐३४५इ ॥डा ॥
(दी० २ । प० ९ । मा० ७ ) ( झे। ११२७)
(५६६।५) पौष्कलम् । प्रजापतिरुष्णिगिन्द्रः ॥
इ꣢न्द्र꣡मा꣢ऽ᳐३च्छ꣤सु꣥ । ता꣢ई꣣ऽ२३४मा꣥इ।। वृ꣢षा꣡णं꣢या꣡ । तूहा꣢रा꣣ऽ२३४याः꣥॥ श्रु꣢ष्टा꣡इजा꣯ता । स꣪ईऽ᳐२०दा꣣ऽ२३४२वाऽ६५६: ।। सु꣢वर्वि꣡दा꣣ऽ२३꣡४꣡५꣡ः॥
( दी० १ । प० ७ । मा० ७ )५(खे । ११२
 
 
(५६६।१) ॥ पदे द्वे । द्वयोर्वसिष्ठ उष्णिगिन्द्रः॥ ..
इन्द्रमच्छा ॥ सुताइमा । औहोऽ२३४वा । वृषणंय । तूहरया । औहोऽ२३४वा ॥ श्रुष्टाइजाता । सइन्दवाः॥ सुवर्वाऽ२३इदाऽ३४३: । ओऽ२३४६इ ॥ डा।।
( दी० ३ । प० ११ । मा० ७ )१ (टे । १९२४)

(५६६।२)
इन्द्रमच्छा। सुताइमाऽ३इ । ताईऽ३माइ । वृषणंय । तूहरयाऽ२ः । हाराऽ३याः । श्रुष्टेजाताऽ३साइन्दवाऽ२ः।। आइन्दाऽ३वाऽ३ ः ॥ सुवराऽ३४ । औहोवा ॥ विदोविऽ३दाऽ२३४५ः॥
(दी० ६ । प० ११ । मा० ११)२( क । ११२५)

(५६६।३) . ॥ अनुपदे द्वे । द्वयोर्वसिष्ठ उष्णिगिन्द्रः ॥
इन्द्रम् । इन्द्राम् ।। अच्छऽसूताऽ१इमेऽ२ । आइमेऽ२ । वृषणंय । तूहरयाऽ२ः । रायाऽ२ः । श्रुष्टेजाताऽ३साइन्दवाऽ२ः॥ दावाऽ२३ः ॥ सुवराऽ३४ । औहोवा ॥ विदोऽ३विदाऽ२३४५ः ॥
(दी० ५ । प० १२ । मा० १० )३( फौ । ११२६ )
 
(५६६।४)
इन्द्रमच्छसुताइमेवृषणंयन्तुहा । होऽ३४३ । रयआ॥ श्रूष्टाउवा । जाताउवाऽ३४॥ सइन्दवःसुवा । हो॥ विदओऽ३४५इ ॥डा ॥
(दी० २ । प० ९ । मा० ७ ) ( झे। ११२७)

(५६६।५)
पौष्कलम् । प्रजापतिरुष्णिगिन्द्रः ॥
इन्द्रमाऽ३च्छसु । ताईऽ२३४माइ।। वृषाणंया । तूहाराऽ२३४याः॥ श्रुष्टाइजाता । सईऽ२०दाऽ२३४२वाऽ६५६: ।। सुवर्विदाऽ२३४५ः॥
( दी० १ । प० ७ । मा० ७ )५(खे । ११२८)


                  



[सम्पाद्यताम्]