अन्वेषणपरिणामाः

किं भवतः/भवत्याः आशयः एवमस्ति : प्रथमा
दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
  • हिंसात्यागपूर्वकं शरीराविरोधेन धर्माचरणचोदना।। 1।। 12-271-4 छिन्ना विशस्ता स्थूणा प्रतिमा शरीरं यस्य तम्।। 12-271-5 निश्चितं वचनं निर्वचनम्। एषा स्वस्ति गोभ्योऽस्त्विति...
    ७ KB (६७ शब्दाः) - ०६:३२, २२ जनवरी २०१६
  • महाकायो न्यग्रोधो यत्र तिष्ठति॥ ४६.२६ ॥ प्रतिमा चेन्द्रनीलाख्या स्वयं देवेन गोपिता। न चात्र दृश्यते चान्या प्रतिमा वैष्णवी शुभा॥ ४६.२७ ॥ तथा यत्नं करिष्यामि...
    ८ KB (२८५ शब्दाः) - १०:५७, १६ जनवरी २०१६
  • निर्दोषा रत्नजा स्सर्वा स्सर्वकामफलप्रदाः स्फाटिका प्रतिमा यत्र सा सौभाग्यविवर्धनी लोहजेभेदानि सुवर्ण प्रतिमा फलं हिरण्यं रजतं ताम्रं त्रिविधं लोह मुच्यते....
    १३ KB (३८५ शब्दाः) - ०५:०६, २३ जुलै २०१९
  • गृहार्चास्थापनं वक्ष्ये यथावत्कमलासन। सौवर्णी राजती वाऽपि (1) प्रतिमा स्याद्द्विजन्मनाम्।। 32.1 ।। (1.प्रतिमा) आरकूटमयी यद्वा यद्वा ताम्रमयी भवेत्। लोहजाः प्रतिमास्सर्वास्सर्व...
    ३९ KB (१,७१२ शब्दाः) - ०७:२५, १७ जुलै २०१९
  • नारद तत्त्वत:। त्रिपादद्वयदीर्घं (र्घा?)वा प्रतिमा सोत्तमा स्मृता ।। 28 ।। पञ्चभागसमोत्तुङ्गं(ङ्गा?) प्रतिमा मध्यमा तु सा। गर्भगेहार्धतुङ्गा या सावरा प्रतिमोच्छ्रया...
    ४४ KB (१,५४८ शब्दाः) - १०:१८, २७ जुलै २०१९
  • मुनय ऊचुः तस्मिन्क्षेत्रवरे पुण्ये वैष्णवे पुरुषोत्तमे। किं तत्र प्रतिमा पूर्वं न स्थिता वैष्णवी प्रभो॥ ४५.१ ॥ येनासौ नृपतिस्तत्र गत्वा सबलवाहनः।...
    २३ KB (९२७ शब्दाः) - ०७:४७, २३ जून् २०२१
  • चिताग्नौ धूर्त्तसमिद्‌भिर्भ्राम्यते सततं रिपुः ।। ३०६.२ ।। हेमगैरिकया कृष्णा प्रतिमा हैमसूचिभिः । जप्त्वा विध्येच्च तत्कण्ठे हृदि वा म्रियते रिपुः ।। ३०६.३...
    ६ KB (२४५ शब्दाः) - १०:२३, १९ जनवरी २०१६
  • भक्त्या च श्रद्धया। तुष्टोऽस्मि ते महीपाल वृथा किमनुशोचसि॥ ५०.८ ॥ यदत्र प्रतिमा राजञ्जगत्पूज्या सनातनी। यथा सा प्राप्यते भूप तदुपायं ब्रवीमि ते॥ ५०.९ ॥...
    १५ KB (६४७ शब्दाः) - ००:२२, ३० डिसेम्बर् २०२२
  • पांचरात्रदिव्यागमे श्रीपुरुषोत्तम संहितायां पंचमोध्यायः शिलासंग्रहणविधिः प्रतिमा लक्षण ब्रह्मौवाच- श्रवणार्थं ब्रह्म प्रश्नः भगवन् देवदेवेश प्रतिमालक्षणं...
    २५ KB (८३५ शब्दाः) - ०५:०५, २३ जुलै २०१९
  • धनधान्यदा । त्रिहस्ता प्रतिमा भानोः सर्वकामप्रदा स्मृता । । ४ सार्धत्रिहस्ता प्रतिमा सुभिक्षक्षेमकारिणी । अग्रे मध्ये च मूले च प्रतिमा सर्वतः समा । । गान्धर्वी...
    ८ KB (३०६ शब्दाः) - ०२:२५, २८ सेप्टेम्बर् २०१६
  • देवतार्चा प्रशस्यते ।। २५८.२१ अंगुष्ठपर्वादारभ्य वितस्तिर्यावदेव तु। गृहेषु प्रतिमा कार्या नाधिका शस्यते बुधैः ।। २५८.२२ आषोडशा तु प्रासादे कर्तव्या नाधिका...
    १९ KB (७४४ शब्दाः) - ०९:००, १६ जनवरी २०१६
  • ९ ।। शैलजा गन्धजा चैव कौसुमी सप्तदा स्मृता। कौसुमी गन्धजा चैव मृण्मयी प्रतिमा तथा ।। १० ।। तत्‌कालपूजिताश्चैताः सर्वकामफलप्रदाः। अथ शैलमयी वक्ष्ये शिला...
    ८ KB (३१९ शब्दाः) - ००:४४, ३ आगस्ट् २०१७
  • अस्मिन् । इमे मयूखा उप सेदुरू सदः सामानि चक्रुस्तसराण्योतवे ॥२॥ कासीत्प्रमा प्रतिमा किं निदानमाज्यं किमासीत्परिधिः क आसीत् । छन्दः किमासीत्प्रउगं किमुक्थं...
    ४६ KB (१,९७४ शब्दाः) - ०१:०६, ८ आगस्ट् २०२०
  • ।। तस्मिन् क्षेत्रे वरे पुण्ये वैष्णवे पुरुषोत्तमे ।। ५२-५३ ।। किं तत्र प्रतिमा पूर्वं सुस्थिता वैष्णवी प्रभो ।। येनासौ नृपतिस्तत्र गत्वा सबलवाहनः ।। ५२-५४...
    २६ KB (१,०९० शब्दाः) - ११:१२, १९ जनवरी २०१६
  • परेऽह्नि प्रातर्विधिवत्पूर्ववद्विष्णुमर्चयेत् ।। १८-२८ ।। आचार्याय प्रदातव्या प्रतिमा दक्षिणान्विता ।। ब्राह्मणान्भोजयेच्छक्त्या विभवे सत्यवारितम् ।। १८-२९ ।।...
    ९ KB (३२८ शब्दाः) - १०:२४, १९ जनवरी २०१६
  • प्रतिमा गर्भविस्तारा (1)श्रेष्ठा स्यात्कमलोद्भवे। नवभागैकहीना तु (2)मध्या प्रतिकृतिर्भवेत्।। 12.3 ।। (1.पा. तुल्या श्रेष्ठा चतुर्मुख।) (2.पा. प्रतिमा...
    २० KB (६२५ शब्दाः) - १०:१५, २४ जुलै २०१९
  • कोषाग्रं कर्त्तव्यञ्चतुरङ्गुलम्। षडङ्गुलपरीणाहौ वृषणौ परिकीर्त्तितौ ।। ४५ ।। प्रतिमा भूषणाढ्या स्यादेतदुद्देशलक्षणम्। अनयैव दिशा कार्यं लोके दृष्ट्वा तु लक्षणम्...
    १३ KB (४८१ शब्दाः) - ०९:२५, १९ जनवरी २०१६
  • पुत्रिका स्याद्वर्करस्तरुणः पशुः । मञ्जूषा पेटकः पेडा तुल्यसाधारणौ समौ ।। प्रतिमा स्यात् प्रतिकृतिर्वर्गा ब्रह्मादयः स्मृताः ।। ३६६.४८ ।। इत्यादिम्हापुराणे...
    १३ KB (५१४ शब्दाः) - १०:३७, १९ जनवरी २०१६
  • सौम्ये तु केशवस्थानं तत्र कात्यायनी तु वा ॥ ८ ॥ भास्करीशपदे देशे पीठ वा प्रतिमा तु वा । प्रतिमात्वालयोपेता पीठश्चेदालयं विना ॥ ९ ॥ इन्द्रानलशिवांशस्था...
    ५ KB (२१० शब्दाः) - ०४:३१, १९ मार्च् २०१९
  • अपां यो अग्ने प्रतिमा बभूव प्रभूः सर्वस्मै पृथिवीव देवी इति । वाजसनेयिसंहितायामुक्तम् - असौ वै लोकः प्रतिमेषा ह्यन्तरिक्षलोके प्रतिमा इव इति । 16ऋत्विग्विशेषाः...
    १६ KB (६९२ शब्दाः) - १०:५७, १३ मे २०२१
दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
"https://sa.wikisource.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्