अंशुमत्काश्यपागमः/परिवारलक्षणविधिपटलः ४५

विकिस्रोतः तः
← पटलः ४४ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः ४६ →



अथ वक्ष्ये विशेषेण परिवारविधिं परम् ।
अष्टौ वा षोडशं चैव द्वात्रिंशच्च यथाक्रमम् ॥ १ ॥

अन्तर्मण्डलके चैव परिवारं तु कारयेत् ।
संकल्प्यान्तरहारायां परिवाराष्टकं द्विज ! ॥ २ ॥

कलाख्य परिवारं तु * * * * * * * * ।
मध्यहारा चतुर्थे तु द्वात्रिंशत्परिवारकम् ॥ ३ ॥

प्राकारे मध्यमे वाथ सालाकुड्याश्रितं तु वा ।
मुखायामं विना बीजे चतुरश्रे कृते सति ॥ ४ ॥

नवांशं विभजेन्मध्यमध्यांशे मूलहर्म्यकम् ।
तदावृत्ताष्टभागेषु पूर्वादि क्रमयोगतः ॥ ५ ॥

प्राच्यां वै वृषभं स्थाप्य अनलं चाग्नि गोचरे ।
अग्निर्दुर्गा तु वा याम्ये अथवा सप्तमातरः ॥ ६ ॥

मातॄणां दक्षिणे वीरभद्रं वामे विनायकम् ।
एकबेरन्तु वा याम्ये नैर्-ऋत्यां वा विनायकम् ॥ ७ ॥

कुमारं वारुणे देशे ज्येष्ठां वै वायुगोचरे ।
सौम्ये तु केशवस्थानं तत्र कात्यायनी तु वा ॥ ८ ॥

भास्करीशपदे देशे पीठ वा प्रतिमा तु वा ।
प्रतिमात्वालयोपेता पीठश्चेदालयं विना ॥ ९ ॥

इन्द्रानलशिवांशस्था पश्चिमाभिमुखास्थिताः ।
गौर्यास्तु मालिका वाथ विमानं वा प्रकल्पयेत् ॥ १० ॥

अन्येषामपि देवानां मण्टपं वा विमानकम् ।
मूलहर्म्यात्त्रिपादं वा अर्धं वा पादमेव वा ॥ ११ ॥

गर्भगेह समं वाथ गर्भार्धं वा त्रिपादकम् ।
त्रिचतुष्पंचहस्तं वा परिवारालयस्ततम् ॥ १२ ॥

आभास सदनास्तेन मार्गेणैव समाचरेत् ।
शान्तिकादिषु यन्मूलं गेहमेषां तदेव हि ॥ १३ ॥

कारयेत्तु नतिक्रम्य विपरीतं विपत्करम् ।
त्रिवर्गमण्टपाकारं चतुद्वार समन्वितम् ॥ १४ ॥

मण्टपं वा प्रकर्तव्यः शेषाणां तु यथोचितम् ।
परिवारालयं प्रोक्तं प्रतिमालक्षणं शृणु ॥ १५ ॥

परिवारालये द्वारं गर्भमानेन वा पुनः ।
यदुक्तं सकलानां तु तन्मानं वाथ गृह्यताम् ॥ १६ ॥

सर्वलक्षणसंयुक्तं स्थानकासनकं तु वा ।
द्वात्रिंशत्परिवारं तु जालजहर्म्ये तु कल्पितम् ॥ १७ ॥

छन्दे तु षोडशाख्यातं शेषं वो स्विष्टकं भवेत् ।
अथवा सर्वहर्म्येषु सर्वं वा परिकल्पयेत् ॥ १८ ॥

कात्यायन्यंशकादीनि प्रतिमा लक्षणोक्तवत् ।
आदौ तु परिवाराणां वक्ष्येहं वृषलक्षणम् ॥ १९ ॥


इत्यंशुमान्काश्यपे परिवारलक्षणविधिपटलः (पंचचत्वारिंशः) ॥ ४५ ॥