जयाख्यसंहिता/पटलः १९

विकिस्रोतः तः
← पटलः १८ जयाख्यसंहिता
पटलः १९
[[लेखकः :|]]
पटलः २० →
जयाख्यसंहितायाः पटलाः

पटलः - 19
अथ मन्त्रसिद्धिचिन्हाख्यानं नामैकोनविंशः पटलः। 19-1
अभिषिक्तो ह्यनुज्ञातः कृतजापः प्रसन्नधीः।
मन्त्रस्याराधनं कुर्याद्विधिनाऽनेन नारद ।। 1 ।।
एकान्ते स्वगृहे वाऽथ पूर्वोक्तध्याननिर्मितम्।
बिम्बं सुलक्षणं कृत्वा पटस्थं धातुजं तु वा ।। 2 ।।
सर्वावयवसंपूर्णं तालं तालाधिकं तु वा।
विधिना तं प्रतिष्ठाप्य तत्र मन्त्रं यजेत्सदा ।। 3 ।।
सर्वकामविभूत्यर्थं मोक्षार्थं मुनिसत्तम।
द्वादशाब्दानि विधिवन्नियमस्थोऽर्चयेत्सदा ।। 4 ।।
हृद्यैः पुष्पैस्तथा गन्धैः सौभाग्यारोग्यवर्धनैः।
जपहोमैश्च विविधैर्भूत्वा मन्त्राकृतिः स्वयम् ।। 5 ।।
शुक्लाम्बरधरः स्रग्वी सितगन्धानुलेपनः।
पीतयज्ञोपवीती च कटकाङ्गदभूषितः ।। 6 ।।
ताम्बूलशुद्धवदनो मुखवास्यैः सुवासितः।
विचित्रतिलकोपेतः सुनिर्मलशिरोरुहः ।। 7 ।।
माल्यैर्मनोहरैर्गन्धैरशेषैरधिवासितः।
कुङ्कुमालिप्तचरणस्तथाकृतकरद्वयः ।। 8 ।।
मूर्तिमुद्राचतुष्केण उपतिष्ठेद्विभूषितः।
पवित्रभृद्धविष्याशी, समाराध्यश्व मन्त्रराट् ।। 9 ।।
अभावात्साधनस्यापि केशश्मश्रुविलुण्ठितः।
यथासम्भववस्त्री च मलयूकादिवर्जितः ।। 10 ।।
सुविनीतसुहृद्युक्तो मन्त्रमाराध्य भक्तितः।
पूजया जपहोमेन मन्त्रराडथ सिध्यति ।। 11 ।।
तेन सिद्धेन वै कुर्यात्कर्माणि विविधान्यपि।
यान्यात्मनोऽभीप्सितानि लोकानामीप्सितानि च ।। 12 ।।
नारद :---
कैर्लिङ्गैर्लक्ष्यते नाथ सुसिद्धश्चैव मन्त्रराट्।
भगवान् ---
[मन्त्रसिद्धौ प्रवृत्तस्य साधकस्य वत्सरत्रयं विघ्नप्राप्तिः] 19-2
साधकस्याक्षतार्थस्य नित्याभ्यासरतस्य च ।। 13 ।।
समाराधनकामस्य (सक्तस्य) प्रथमं वत्सरत्रयम्।
जायन्ते बहुशो विघ्ना नियमस्थस्य नारद ।। 14 ।।
नोद्वेगं साधको याति कर्मणा मनसा यदि।
[विघ्नैरनुपहतचित्तस्य तस्य चतुर्थादिवत्सरेषु बहुशिष्योपसेव्यतादिलक्षणशुमप्राप्तिः] 19-3
तृतीयाद्वत्सरादर्ध्वं शूभं तस्य प्रजायते ।। 15 ।।
सेव्यते बहुभिः शिष्यैरहर्निशमतन्द्रितैः।
साधकाश्चोपसेवन्ते किङ्करत्वेन भक्तितः ।। 16 ।।
निवेदयन्ति सर्वस्वं साधकस्य महात्मनः।
[सप्तमादारभ्य राजाद्युपसेव्यता] 19-4
सप्तमाद्वत्सरादूर्ध्वं राजानश्व महीभृतः ।। 17 ।।
प्रार्थयन्त्युपरोधेन गर्विताश्चाभिमानतः।
प्रसादः क्रियतां नाथ ममोद्धारणकारणम् ।। 18 ।।
प्रज्वलन्तं प्रपश्यन्ति तेजसा विभवेन च।
अतस्ते मुनिशार्दूल निष्ठुरं वक्तुमक्षमम् ।। 19 ।।
[दशमादारभ्य नानाश्चर्यदर्शनम्] 19-5
नवमाद्वत्सरादूर्ध्वं स्वयं पश्यति मन्त्रवित्।
नानाश्चर्याणि हृदये हासानन्दमयानि तु ।। 20 ।।
सदाऽऽह्लादप्रदान्याशु प्रत्यक्षेण बहिस्तथा।
जड आस्ते क्षणं विप्र क्षणमास्ते प्रहर्षितः ।। 21 ।।
क्षणं दुन्दुभिनिर्घोषं श्रृणुयादन्तरिक्षतः।
क्षणं च मधुरं वाद्यं नानारीतिसमन्वितम् ।। 22 ।।
क्षणमाजिघ्रते गन्धान् कर्पूरमृगनाभिजान्।
क्षणमुत्पतमानं च पश्यत्यात्मानमात्मना ।। 23 ।।
चन्द्रार्ककिरणाकीर्णं क्षणमालोकयेन्नभः।
गवाश्वगजनादांश्च श्रृणुयाच्च क्षणं द्विज ।। 24 ।।
निर्झरस्याम्बुसंक्षोभं क्षणमाकर्णयेन्मह्त।
विद्युज्ज्वालाकुलं पश्येत् क्षणं क्षितितलं द्विज ।। 25 ।।
तोयपूर्णं क्षणं पश्येत्समग्रं क्षितिमण्डलम्।
ऋग्युजुस्सामघोषांश्च आकर्णयतिच क्षणम् ।। 26 ।।
तारकाकारिणश्चित्रान्योगिनो नभसि स्थितान्।
पश्यत्युग्रान्भयार्तांश्च क्षणं मन्त्रव्रती मुने ।। 27 ।।
क्षणं किलकिलारावं सह वह्निरवं क्षणम्।
क्षणं मेघोदयं पश्येत्क्षणं रात्रिं दिने सति ।। 28 ।।
रात्र्यां च दिवसालोकं ससूर्यं क्षणमीक्षते।
बलेन परिपूर्णस्तु तेजसा सूर्यवर्चसा ।। 29 ।।
सूर्येन्दुसदृशः कान्त्या गमने पक्षिराडिव।
स्वरेण युक्त उच्चेन गम्भीरेण महात्मना ।। 30 ।।
स्वल्पाशनेन कृशता बहुना च न विद्यते।
विण्मूत्रयोरथाल्पत्वं भवेन्निद्राजयो महान् ।। 31 ।।
जपध्यानरतो मौनी न खेदमभिगच्छति।
विना भोजनपानाभ्यां पक्षमासाधिकं तु वै ।। 32 ।।
इत्येवमादिभिश्चिह्नैः स्वहृद्विस्मयकारकैः।
प्रवर्तमानैर्बोद्धव्यः प्रसन्नो मम मन्त्रराट् ।। 33 ।।
[मन्त्रसिद्धेरप्रकाश्यता] 19-6
मन्त्रप्रसादनितं लिङ्गं न तु गुरोर्विना।
प्रकाशनीयं विप्रेन्द्र कदाचित्सिद्धिमिच्छता ।। 34 ।।
प्रकाशयति यो मोहादौत्सुक्यान्मन्त्रजं सुखम्।
करसंस्थाश्च वै तस्य सिद्धयो यान्ति दूरतः ।। 35 ।।
आविर्भवन्ति दुःखानि शोकाश्च विविधा अपि।
तस्मात्सर्वप्रयत्नेन सिद्धिलिङ्गानि नारद ।। 36 ।।
गोपनीयानि यत्नेन य इच्छेद्भूतिमात्मनः।
इति श्रीपाञ्चरात्रे जयाक्यसंहितायां मन्त्रसिद्धिचिह्नाख्यं नामैकोनविंशः पटलः।
* * * * *

"https://sa.wikisource.org/w/index.php?title=जयाख्यसंहिता/पटलः_१९&oldid=206750" इत्यस्माद् प्रतिप्राप्तम्