सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ११/विधर्म

विकिस्रोतः तः
विधर्म
विधर्म

पवस्व सोम महे दक्षायाश्वो न निक्तो वाजी धनाय ।। १३३२ ।। ऋ. ९.१०९.१०
प्र ते सोतारो रसं मदाय पुनन्ति सोमं महे द्युम्नाय ।। १३३३ ।।
शिशुं जज्ञानं हरिं मृजन्ति पवित्रे सोमं देवेभ्य इन्दुं ।। १३३४ ।।

 

४. विधर्म ॥ प्रजापतिः। अक्षरपङ्क्तिः । पवमानस्सोमः ॥
ओहोऽ३वा ( द्विः) । ओहोऽ२वाऽ२३४ओहोऽ६वा। पवस्वसोम महेदक्षायाऽ२३४५ ॥ अश्वोननिक्तोवाऽ२जीधनाऽ२याऽ२३४५ ॥ श्रीः ॥ प्रतेसोतारोरसम्मदायाऽ२३४५ ॥ पुनन्तिसोमंमहेद्युम्नायाऽ२३४५ ॥ श्रीः॥ शिशुञ्जज्ञानंहरिंमृजन्तीऽ२३४५ ॥ पवित्रेसोमंदेवेभ्य इन्दूऽ२३४५म् ॥ श्रीः॥ पवस्वसोमाऽ२३४५॥ महेदक्षायाऽ२३४५ ॥ अश्वोननिक्तोऽ१ः ॥ वाजीधनाऽ२याऽ२३४५ ।।श्रीः।। प्रतेसोताराऽ२३४५: । रसंमदायाऽ२३४५॥ पुनन्तिसोमाऽ२३४५म् ।। महेद्युम्नायाऽ२३४५ ॥श्रीः।। शिशुञ्जज्ञानाऽ१म् ।। हरिंमृजन्तीऽ२३४५॥ पवित्रेसोमाऽ२३४३म् ॥ देवेभ्यइन्दू२३४५म् ।
ओहोऽ३वा (द्विः)। ओहोऽ२वाऽ२३४ओहोऽ६वा ॥ एऽ३ । विधर्माऽ२३४५॥
 
दी. ४५. उत. १०. मा. ११. म. ॥२०४॥


[सम्पाद्यताम्]