सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ११/धर्मधाम
दिखावट
![](http://upload.wikimedia.org/wikipedia/commons/thumb/d/df/%E0%A4%A7%E0%A4%B0%E0%A5%8D%E0%A4%AE%E0%A4%A7%E0%A4%BE%E0%A4%AE%28%28%E0%A4%AA%E0%A4%B5%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%B8%E0%A5%8B%29_DharmaDhama.jpg/700px-%E0%A4%A7%E0%A4%B0%E0%A5%8D%E0%A4%AE%E0%A4%A7%E0%A4%BE%E0%A4%AE%28%28%E0%A4%AA%E0%A4%B5%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%B8%E0%A5%8B%29_DharmaDhama.jpg)
(४२९।१) ।। धर्म धाम सामनी वा द्वे । द्वयोः प्रजापतिः पंक्तिस्सोमः ।।
पवस्वसोमा ।। माहान्त्समुद्राः । पितादेऽ२वानाऽ२३म् ।। वाऽ२इश्वाऽ२३४औहोवा ।। भिधामाऽ२३४५ ।।
( दी० ८ । प० ५ । मा० ४)१९( णी । ७५२)
(४२९।२)
औहोऽ६वा । औहोऽ३वा । औहोऽ२वाऽ२३४औहोऽ६वा । पवस्वसोम । महान्त्समुद्रः ।। पितादेऽ२वानाऽ२म् ।। विश्वाभिधामाऽ२३४ । औहोऽ६वा । औहोऽ३वा । औहोऽ२वाऽ२३४औहोऽ६वा ।। एऽ३ । धर्माऽ२३४५ ।।
( दी० १६ । प० १२ । मा० ४)२०( खी । ७५३)