सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०८/वैरूपे(यदिन्द्रया)

विकिस्रोतः तः
वैरूपे द्वे
वैरूपे द्वे

यदिन्द्र यावतस्त्वमेतावदहमीशीय ।
स्तोतारमिद्दधिषे रदावसो न पापत्वाय रंसिषं ॥ ३१० ॥ ऋ. ७.३२.१८

[सम्पाद्यताम्]

टिप्पणी

महावैष्टम्भे (ऊहगानम्)

यद्द्याव इन्द्र ते शतं यदिन्द्र यावतस्त्वमिति वैरूपम्पृष्ठम्भवति राथंतरेऽहनि तॄतीयेऽहनि तृतीयस्याह्नो रूपं - ऐब्रा ५.१

इन्द्र यावतस्त्वमित्यनुरूपः शिक्षेयमिन्महयते दिवे दिव इति निनृत्तिरन्तस्तृतीयमहर्नीव वा अन्तं गत्वा नृत्यति - कौशीतकिब्रा. २२.४