सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०६/इन्द्रस्य यशः(त्वमिन्द्र)

विकिस्रोतः तः
इन्द्रस्य यशः
इन्द्रस्य यशः.

त्वमिन्द्र यशा अस्यृजीषी शवसस्पतिः ।
त्वं वृत्राणि हंस्यप्रतीन्येक इत्पुर्वनुत्तश्चर्षणीधृतिः ॥ २४८ ॥ ऋ. ८.९०.५

[सम्पाद्यताम्]

टिप्पणी

अथातो यशस्यानां त्वमिन्द्र यशा असि, पवते हर्य्यतो हरिरित्येतेषामेकमनेकं वा सर्वाणि वा प्रयुञ्जानो यशस्वी भवति ॥सामविधानब्रा. २.६.१७

अभीवर्तः (ऊहगानम्)

भविष्य ३.४.२५.११ पुराणादिषु सार्वत्रिकरूपेण विष्णुयशाब्राह्मणतः कल्कि अवतारस्य आविर्भावस्य कथा वर्णिता अस्ति। किमयं प्रस्तुतसाम्नः अभिज्ञाने सहायका अस्ति, अन्वेषणीयः।

यशः उपरि पौराणिक-वैदिक संदर्भाः