सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/संवत्सरपर्व/तृतीयादशतिः/महादिवाकीर्त्यानि(बण्महाँ)

विकिस्रोतः तः
महादिवाकीर्त्यानि.
महादिवाकीर्त्यानि.


बण्महां असि सूर्य बडादित्य महां असि ।
महस्ते सतो महिमा पनिष्तम मह्ना देव महां असि ॥ १७८८
बट्सूर्य श्रवसा महां असि सत्रा देव महां असि ।
मह्ना देवानामसुर्यः पुरोहितो विभु ज्योतिरदाभ्यं ॥ १७८९ ॥



१. इन्द्रः । बृहती । सूर्यः ।।

बण्महाꣲअसिसूर्य ।। बडादित्यमहाꣲअसि ।। महस्तेसतोमहिमापनिष्टम ।। मह्नादेवमहाꣲअसि ।।श्रीः।। मह्नादेवमहाꣲअसि (द्विः) ।। बट्सूर्यश्रवसामहाꣲअसि ।। सत्रादेवमहाꣲअसि ।। श्रीः ।। सत्रादेवमहाꣲअसि(द्विः) ।। मह्नादेवानामसुर्यᳲपुरोहितः।। विभुज्योतिरदाभ्यम् ।।

दी ३५. उत् ९. मा. ११. भ. ।।५०।।


महादिवाकीर्त्यानि (विभ्राट् बृहत् )

महादिवाकीर्त्यानि (तवाहं सोम रारण)

महादिवाकीर्त्यानि (बण्महाँ असि)

महादिवाकीर्त्यानि (इन्द्रमिद्देवता)

महादिवाकीर्त्यानि (श्रायन्तइव सूर्यं)