सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/संवत्सरपर्व/द्वितीयादशतिः/महादिवाकीर्त्यानि(तवाहंसो)

विकिस्रोतः तः
महादिवाकीर्त्यानि.
महादिवाकीर्त्यानि

११
तवाहं सोम रारण सख्य इन्दो दिवेदिवे ।
पुरूणि बभ्रो नि चरन्ति मामव परिधीं रति तांइहि ॥ ९२२
तवाहं नक्तमुत सोम ते दिवा दुहानो बभ्र ऊधनि ।
घृणा तपन्तमति सूर्यं परः शकुना इव पप्तिम ॥ ९२३ ॥


१०. इन्द्रः । बृहती । पवमानस्सोमः ।।

तवाहꣲसोमरारण ।। सख्यइन्दोदिवेदिवे ।। पुरूणिबभ्रोनिचरन्तिमामव ।। परिधीꣲरतिताꣲइहि ।। श्रीः ।। परिधीꣲरतिताꣲइहि (द्विः)।।
तवाहन्नक्तमुतसोमतेदिवा ।। दुहानोबभ्रऊधनि ।।श्रीः।। दुहानोबभ्रऊधनि ।। (द्विः) ।। घृणातपन्तमतिसूर्यंपरः ।। शकुनाइवपप्तिम ।।

दी. ३१. उत्. १० मा. ९. ङो. ।।४९।।


महादिवाकीर्त्यानि (विभ्राट् बृहत् ) (ऊह्य २.२.९)

महादिवाकीर्त्यानि (तवाहं सोम रारण) (उह्य २.२.१०)

महादिवाकीर्त्यानि (बण्महाँ असि) (उह्य २.३.१)

महादिवाकीर्त्यानि (इन्द्रमिद्देवता) (ऊह्य २.३.२)

महादिवाकीर्त्यानि (श्रायन्तइव सूर्यं) (ऊह्य २.३.३)