सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/दशरात्रपर्व/तृतीयादशतिः/भर्गः

विकिस्रोतः तः
भर्गः.
भर्गः.

५. भर्गः ॥ प्रजापतिः । बृहती। पवमानस्सोमः॥

य꣢त्। परी꣯तो꣯षि। च꣡ताऽ२᳐सू꣣ऽ२३४ता꣥म् । सो꣢꣯मो꣯यउ । त꣡माऽ२᳐ꣲहाऽ२३४वीः ॥ द꣢धन्वा꣯ꣲयो꣯नर्यो꣯अ । प्सु꣡वाऽ२᳐न्ता꣣ऽ२३४रा꣥ ॥ सु꣢षावसो꣯ । म꣡माऽ२᳐द्रा꣣ऽ२३४इभाइः ॥श्री।सु꣢षा꣯वसो꣯ । म꣡माऽद्रा꣣ऽ२३४इभा꣥इः (द्वे द्विः)। नू꣢꣯नंपुना꣯नो꣯अविभिः। प꣡राऽ२᳐इस्रा꣣ऽ२३४वा꣥ ॥ अ꣢दब्धस्सु। र꣡भाऽ२᳐इन्ता꣣ऽ२३४रा꣥: ॥ श्रीः ॥ अ꣢दब्धस्सु । र꣡भाऽ२᳐इन्ता꣣ऽ२३४रा꣥: (द्वे द्विः) । सु꣢ते꣯चित्वा꣯प्सुमदा꣯। मो꣡꣯आऽ२᳐न्धा꣣ऽ२३४सा꣥ ॥ श्री꣢꣯णन्तो꣯गो꣯। भि꣡रूऽ२᳐त्ता꣣ऽ२३४रा꣥म् ॥ ए꣢ऽ३ । भ꣡र्गाऽ२३꣡४꣡५꣡: ॥

दी. २३. उन् . न. मा. २६. रू. ।।२५।।



परीतो षिञ्चता सुतं सोमो य उत्तमं हविः ।
दधन्वां यो नर्यो अप्स्वा३न्तरा सुषाव सोममद्रिभिः ।। १३१३ ।। ऋ. ९.१०७.१
नूनं पुनानोऽविभिः परि स्रवादब्धः सुरभिन्तरः ।
सुते चित्वाप्सु मदामो अन्धसा श्रीणन्तो गोभिरुत्तरं ।। १३१४ ।।


५. भर्गः ॥ प्रजापतिः । बृहती। पवमानस्सोमः॥

यत्। परीतोषि। चताऽ२सूऽ२३४ताम् । सोमोयउ । तमाऽ२ꣲहाऽ२३४वीः ॥ दधन्वाꣲयोनर्योअ । प्सुवाऽ२न्ताऽ२३४रा ॥ सुषावसो । ममाऽद्राऽ२३४इभाइः ॥श्री।सुषावसो । ममाऽद्राऽ२३४इभाइः (द्वे द्विः)। नूनंपुनानोअविभिः। पराऽ२इस्राऽ२३४वा ॥ अदब्धस्सु। रभाऽ२इन्ताऽ२३४राः ॥ श्रीः ॥ अदब्धस्सु । रंभाऽ२इन्ताऽ२३४राः (द्वे द्विः) । सुतेचित्वाप्सुमदा। मोआऽ२न्धाऽ२३४सा ॥ श्रीणन्तोगो। भिरूऽ२त्ताऽ२३४राम् ॥ एऽ३ । भर्गाऽ२३४५: ॥

दी. २३. उन् . न. मा. २६. रू. ।।२५।।


[सम्पाद्यताम्]

टिप्पणी

दशरात्रे नवमस्याह्नः माध्यन्दिनपवमानः - भर्गस्तिसृषु - आर्षेयकल्पः उपोद्घातः पृ. ८१

अथ भर्गः। भर्गेण वै देवा भर्गो ऽभवन्। भर्गो ऽसामेति सत्रम् आसते। भर्ग एव भवन्ति। तच् छ्रीर् वै भर्गः। अश्नुते श्रियं य एवं वेद। - जैब्रा ३.२५८

भग उपरि टिप्पणी

भर्गशब्दोपरि टिप्पणी

गायत्री उपरि टिप्पणी

भर्गः (अयं पूषा)

भर्गः (परीतो षिञ्चता)ो

भर्गः (पुरोजिती वो )

भर्गः (उत्सो देवः)