सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/सत्रपर्व/प्रथमादशतिः/भर्गः(उत्सः)

विकिस्रोतः तः
भर्गः

पुनानः सोम धारयापो वसानो अर्षसि ।
आ रत्नधा योनिमृतस्य सीदस्युत्सो देवो हिरण्ययः ॥ ६७५ ॥ ऋ. ९.१०७.४
दुहान ऊधर्दिव्यं मधु प्रियं प्रत्नं सधस्थमासदत् ।
आपृच्छ्यं धरुणं वाज्यर्षसि नृभिर्धौतो विचक्षणः ॥ ६७६ ॥


६. भर्गः॥ प्रजापतिः । बृहती। पवमानस्सोमः॥

यत् । उत्सोदेवः । हिराऽ२ण्याऽ२३४याः । (द्वे-द्विः) | दुहानऊधर्दिवियम् । मधूऽ२प्राऽ२३४याम् ॥ प्रत्नꣲ सध । स्थमाऽ२साऽ२३४दात् ॥ एऽ३ । भर्गाऽ२३४५:॥

दी. ६. उ. न. मा. १०. हौ ॥१२५॥


[सम्पाद्यताम्]

टिप्पणी

भर्गः (अयं पूषा)

भर्गः (परीतो षिञ्चता)

भर्गः (पुरोजिती वो )

भर्गः (उत्सो देवः)