सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/एकाहपर्व/द्वितीयादशतिः/भर्गः(पुरोजिती)

विकिस्रोतः तः
भर्गः

पुरोजिती वो अन्धसः सुताय मादयित्नवे ।
अप श्वानं श्नथिष्टन सखायो दीर्घजिह्व्यं ॥ ६९७
यो धारया पावकया परिप्रस्यन्दते सुतः ।
इन्दुरश्वो न कृत्व्यः ॥ ६९८ ॥
तं दुरोषमभी नरः सोमं विश्वाच्या धिया ।
यज्ञाय सन्त्वद्रयः ॥ ६९९ ॥


९. भर्गः॥ प्रजापतिः। अनुष्टुप् । पवमानस्सोमः ॥

यत् । पुरोजिती । वोआऽ२न्धाऽ२३४साः ॥ सुतायमा । दयाऽ२इत्नाऽ२३४वाइ || अपश्वानम्। श्नथाऽ२इष्टाऽ२३४ना ॥ सखायोदी। घजाऽ२इह्वाऽ२३४याम् ॥ श्रीः ॥ सखायोदी। घजाऽ२इह्वाऽ२३४याम् ॥ योधारया। पावाऽ२काऽ२३४या ॥ परिप्रस्य । दताऽ२इसूऽ२३४ताः। इन्दुरश्वः । नकाऽर्त्वा२३४याः ॥श्रीः।। इन्दुरश्वः ॥ नकाऽ२र्त्वाऽ२३४याः ॥ तन्दुरोषम् । अभाऽ२इनाऽ२३४राः ॥ सोमंविश्वा । चियाऽ२धाऽ२३४या ॥ यज्ञायस। तुवाऽ२द्राऽ२३४याः ॥ एऽ३। भर्गाऽ२३४५: ॥

- दी. २०. उत् . न. मा. २२. वा. ॥८८॥


[सम्पाद्यताम्]

टिप्पणी

भर्गशब्दोपरि टिप्पणी

भर्गः (अयं पूषा)

भर्गः (परीतो षिञ्चता)ो

भर्गः (पुरोजिती वो )

भर्गः (उत्सो देवः)