सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ८/द्वैगतम्

विकिस्रोतः तः
द्वैगतम्
द्वैगतम्.

अभि सोमास आयवः पवन्ते मद्यं मदं ।
समुद्रस्याधि विष्टपे मनीषिणो मत्सरासो मदच्युतः ।। ८५६ ।। ऋ. ९.१०७.१४
तरत्समुद्रं पवमान ऊर्मिणा राजा देव ऋतं बृहत् ।
अर्षा मित्रस्य वरुणस्य धर्मणा प्र हिन्वान ऋतं बृहत् ।।८५७ ।।

[सम्पाद्यताम्]

टिप्पणी

अथ द्वैगतं पदनिधनं राथन्तरम्। तस्माद् राथन्तरे ऽहन् क्रियते। देवा वै सर्वं यज्ञं संगृह्योर्ध्वा स्वर्गं लोकम् उदक्रामन्। ते मनुष्या यज्ञं न प्रजानन्। तद् व्यच्छिद्यत। ते देवमनुष्या अशनायन्न्, इतःप्रदानाद् धि देवा जीवन्त्त्य्, अमुतःप्रदानान् मनुष्याः। नेत ऊर्ध्वा आहुतयो ऽगच्छन्, नामुतो ऽर्वाची वृष्टिः प्रादीयत। ते देवा अयास्यम् अब्रुवन् - मनुष्या वै यज्ञं न प्रजानन्ति। तद् व्यच्छेदि। तेभ्यः परेहि यज्ञं विधेहीति। सो ऽयास्य एत्यैतेनैव साम्ना मनुष्येभ्यो यज्ञं व्यदधात्। सो ऽयं मनुष्येषु यज्ञो विहितः। स मनुष्येषूषित्वा स्वर्गं लोक पुनर् न प्राजानात्। सो ऽकामयत प्र स्वर्गं लोकं जानीयाम् इति। स एतेनैव साम्ना स्तुत्वा स्वर्गं लोकं पुनः प्राजानात्। तद् एतत् स्वर्ग्यं साम। अश्नुते स्वर्गं लोक य एवं वेद। अथो हास्यैतेनेव साम्ना यज्ञो विहितो भवति। स यद् अयास्यो ऽमुष्माल् लोकाद् इमं लोकम् आगच्छद्, अस्माल् लोकाद् अमुं लोकम् अगच्छत्, स इमौ लोकौ द्विर् अनुसमचरत्, तद् द्वैगतस्य द्वैगतत्वम्। अयास्यो ह वाव द्विगत्॥ जै. ब्रा ३.२१६