सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ६/वरुणसाम
१२
मृज्यमानः सुहस्त्य समुद्रे वाचमिन्वसि |
रयिं पिशङ्गं बहुलं पुरुस्पृहं पवमानाभ्यर्षसि || १०७९ ||
पुनानो वरे पवमनो अव्यये वृषो अचिक्रदद्वने |
देवानां सोम पवमान निष्कृतं गोभिरञ्जानो अर्षसि || १०८० |
५. वरुणसाम ।। वरुणः। बृहती। पवमानस्सोमः ।
मृज्यमानस्सुहस्त्यौवा । औवा ॥ सामुद्रेवा । चमाइन्वाऽ१ सीऽ२ । राऽ२३यीम् । पाऽ२३इशा । गंबहुलम् । पुरूऽ२३हाइ । स्पृहाऽ३मा ॥ पवमानाभियर्षसि। पाऽ२३वा।। मानाभियौऽ३। होऽ३१२३४।वा। षाऽ५सोऽ६"हाइ ॥ श्रीः ॥ पवमानाभियर्षसोवा। ओवा ॥ पावमाना । भियार्षाऽ१साऽ२इ । पूऽ२३ना । नोऽ२३वा । रेपवमा । नोआऽ२३हाइ । व्ययाऽ३आ ॥ वृषोअचिक्रदद्वने। वाऽ२३र्षो ॥ आचिक्रदौऽ३ । होऽ३१२३४ । वा । वाऽ५नोऽ६"हाइ ।।श्रीः।। वृषोअचिक्रदद्वनोवा । ओवा ॥ वार्षोअचि । क्रदाद्वाऽ१ नाऽ२इ । दाऽ२३इवा । नाऽ२३५ꣳसो। मपवमा । ननाऽ२३हाइ । कृताऽ३मा ॥ गोभिरञ्जानोअर्षसि । गोऽ२३भाइः ॥ आञ्जानऔऽ३ । होऽ३१२३४ । वा। षाऽ५सोऽ६"हाइ ॥
दी. २२. उत् . ६. मा. २२. चा. ॥१०५॥