सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः १/वामदेव्यम्

विकिस्रोतः तः
वामदेव्यं साम
वामदेव्यं साम

५. वामदेव्यम् ।। वामदेवः। गायत्री। इन्द्रः ।

का꣣ऽ५या꣯ । नश्चा꣤ऽ३इत्रा꣢ऽ३आ꣤꣯भुवा꣥त् ॥ ऊ꣡ । ती꣯स꣢दा꣡꣯वृध꣢स्स꣡ । खा। औ꣢ऽऽहो꣯हा꣢इ । क꣡याऽ२३शचा꣢इ᳐ ॥ ष्ठ꣣यौ꣯हो꣢ऽ३ । हु꣡म्माऽ᳒२᳒ ॥ वा꣡ऽ२꣮र्तोऽ३६"हा꣢इ ॥ श्रीः । का꣣ऽ५स्त्वा꣯ । सत्यो꣤ऽमा꣢ऽ३दा꣤ना꣥म् ॥ मा꣡। हिष्ठो꣢꣯मा꣡त्साद꣢न्ध꣡ । सा। औ꣢ऽऽहो꣯हा꣢इ । दृ꣡ढाऽ२३चिदा꣢᳐। रु꣣जौ꣯हो꣢ऽ३ । हु꣡म्माऽ᳒२᳒ ॥ वा꣡ऽ२꣮सोऽ३५" हा꣢इ ॥ श्रीः ॥ आ꣣ऽ५भी꣯ । षुणा꣤ऽ३स्सा꣢३खी꣤ना꣥म् ॥ आ꣡ । विता꣢꣯ज꣡राइतॄ꣢꣯ । णा꣡म् । औऽ२३हो꣯हा꣢इ । श꣡ताऽ२३म्भवा꣢᳐ ॥ सि꣣यौ꣯हो꣢ऽ३ । हु꣡म्माऽ᳒२᳒ ॥ ता꣡ऽ२꣮योऽ३५"हा꣢इ ॥

दी. १५. उत्. न. मा. १४. वी. (५)

१२
कया नश्चित्र आ भुवदूती सदावृधः सखा ।
कया शचिष्ठया वृता ॥ ६८२ ॥ ऋ. ४.३१.१
कस्त्वा सत्यो मदानां मंहिष्ठो मत्सदन्धसः ।
दृढा चिदारुजे वसु ॥ ६८३ ॥
अभी षु णः सखीनामविता जरितॄणाम् ।
शतं भवास्यूतये ॥ ६८४ ॥


५. वामदेव्यम् ।। वामदेवः। गायत्री। इन्द्रः ।
का3ऽ५या । नश्चाऽ३इत्राऽ३आभुवात् ॥ ऊ । तीसदावृधस्स । खा। औऽऽहोहाइ । कयाऽ२३शचाइ ॥ ष्ठयौहोऽ३ । हुम्माऽ२ ॥ वाऽ२र्तोऽ३६"हाइ ॥ श्रीः । काऽऽस्त्वा । सत्योऽमाऽ३दानाम् ॥ मा। हिष्ठोमात्सादन्ध । सा। औऽऽहोहाइ । दृढाऽ२३चिदा। रुजौहोऽ३ । हुम्माऽ२ ॥ वाऽ२सोऽ३५" हाइ ॥ श्रीः ॥ आऽ५भी । षुणाऽ३स्सा३खीनाम् ॥ आ । विताजराइतॄ । णाम् । औऽ२३होहाइ । शताऽ२३म्भवा ॥ सियौहोऽ३ । हुम्माऽ२ ॥ ताऽ२योऽ३५"हाइ ॥
दी. १५. उत्. न. मा. १४. वी. (५)

५. वामदेव्यम् ।। वामदेवः। गायत्री। इन्द्रः ।

काऽ५या । नश्चाऽ३इत्राऽ३आभुवात् ॥ ऊ । तीसदावृधस्स । खा। औऽऽहोहाइ । कयाऽ२३शचाइ ॥ ष्ठयौहोऽ३ । हुम्माऽ२ ॥ वाऽ२र्तोऽ३६"हाइ ॥ श्रीः । काऽऽस्त्वा । सत्योऽमाऽ३दानाम् ॥ मा। हिष्ठोमात्सादन्ध । सा। औऽऽहोहाइ । दृढाऽ२३चिदा। रुजौहोऽ३ । हुम्माऽ२ ॥ वाऽ२सोऽ३५" हाइ ॥ श्रीः ॥ आऽ५भी । षुणाऽ३स्सा३खीनाम् ॥ आ । विताजराइतॄ । णाम् । औऽ२३होहाइ । शताऽ२३म्भवा ॥ सियौहोऽ३ । हुम्माऽ२ ॥ ताऽ२योऽ३५"हाइ ॥

दी. १५. उत्. न. मा. १४. वी. (५)


[सम्पाद्यताम्]

टिप्पणी

अथ वामदेव्यम्। स ह सा शांतिर् एव स्तोमः। आप एव ताः। यद् ध वा इमां पृथिवीम् अग्निर् वैश्वानरो ददाह तं हाद्भिर् एव शमयांचक्रुः। उभा उ ह वा एतौ वैश्वानरौ यन् निदाघश् च शिशिरश् च। तद् यद् अन्तरेण वर्षा व्यवहिताश् शान्त्या एव। स ह सैव (देवता भूत्वैतम् आस्तावम् आसीदति। यो हैतस्यै देवतायै लोकस् स हैवंविदो) लोकः॥ - जैब्रा १.३१३

महाव्रतम् -- आत्मा वै व्रतस्य वामदेव्यम्। स यथागत्य गृहान् न विन्देत् तादृक् तद् यद् एतस्याह्नोऽन्यद् वामदेव्यात् पृष्ठं कुर्युः। - जैब्रा २.४११

तदाहुरपृष्ठं वै वामदेव्यमनिधनं हीति । अनायतनं वा एतत् साम यदनिधनम् - पंविंब्रा. ५.२

महाव्रतम् -- राजनं पृष्ठं भवति। वामदेव्यं मैत्रावरुणसाम। पञ्चनिधनं वामदेव्यं ब्रह्मसाम। सामाभिपूर्वम् एवैतद् वामदेव्येन मध्यत आत्मानं संदधतो यन्ति - जै.ब्रा. २.४११

पञ्चनिधनं वामदेव्यम् (आरण्कयगेयम्)