सामग्री पर जाएँ

सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ११/आजिगम्

विकिस्रोतः तः
आजिगम्.
आजिगम्

उच्चा ते जातमन्धसो दिवि सद्भूम्या ददे ।
उग्रं शर्म महि श्रवः ॥ ६७२ ॥ ऋ. ९.६१.१०
स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः ।
वरिवोवित्परि स्रव ॥ ६७३ ॥
एना विश्वान्यर्य आ द्युम्नानि मानुषाणां ।
सिषासन्तो वनामहे ॥ ६७४ ॥

टिप्पणी

आजिगम् (ग्रामगेयः)

अथाजीकम् उज्जित्यै। देवासुरा यज्ञ आजिम् आयन्। ते देवा अकामयन्तोद् इमम् आजिं जयेमेति। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै ते तम् आजिम् उदजयन्। आजिम् इवैते यन्ति य एतद् अहर् आगच्छन्ति। तद् यद् अत्राजीकं भवत्य् उज्जित्या एव। उज्जयति य एवं वेद। तद् वा आजीकम् इति कवत् प्राजापत्यं सामाह्नो रूपेण समृद्धम्। यत्र वा अहारूपेण समर्धयन्ति सं तत्रर्ध्यत। - जैब्रा ३.२८३