सामवेदः/कौथुमीया/संहिता/ऊहगानम्/क्षुद्रपर्व/विंशः ४

विकिस्रोतः तः

वार्त्रतुरम् (अया पव पवस्वैना)

जागतं वरुणसाम (ज्योतिर्यज्ञस्य)

प्रवद्भार्गवम् (प्र काव्यं उशनेव)

उद्वद्भार्गवम्** (शिशुं जज्ञानं)

सामराजम् (अक्रान् समुद्रः)

कुत्सस्याधिरथीयम् (प्र काव्यं उशनेव)

वैश्वज्योतिषम् (शिशुं जज्ञानं)

वैश्वज्योतिषमुत्तरम् (अक्रान्त्समुद्रः)

वात्सप्राद्यम् (अक्रान्त्समुद्रः)

१० गौशृङ्गम् (आ जागृविर्विप्र)

११ पूर्वयामम् (पुनानो अक्रमीदभि)

१२ यामोत्तरम् (पुनानो अक्रमीदभि)

१३ गोराङ्गिरसस्यसाम (पुनानो अक्रमीदभि)

१४ अयासोमीयम् (एतमु त्यं दश)

१५ वाराहम् (प्रो अयासीद्)

१६ पूर्ववासिष्ठम् (धर्ता दिवः पवते)

१७ वासिष्ठम् (असावि सोमो)

१८ इन्द्रस्यापामीवम् (प्रो अयासीदिन्दु)

१९ वायोरभिक्रन्दः (धर्ता दिवः पवते)

२० सिमानां निषेधः (असावि सोमो अरुषो)