सामवेदः/कौथुमीया/संहिता/ऊहगानम्/अहीनपर्व/विंशः १/जराबोधीयम्

विकिस्रोतः तः
जराबोधीयम्
जराबोधीयम्

जराबोध तद्विविड्ढि विशेविशे यज्ञियाय।
स्तोमं रुद्राय दृशीकम्॥ १६६३
स नो महां अनिमानो धूमकेतुः पुरुश्चन्द्रः।
धिये वाजाय हिन्वतु॥ १६६४
स रेवां इव विश्पतिर्दैव्यः केतुः शृणोतु नः।
उक्थैरग्निर्बृहद्भानुः॥ १६६५







५. जराबोधीयम् ।। अग्निः । गायत्री । अग्निः ।।

जराबोधोवा ।। ताद्विविढ्ढाइ । विशाइवाऽ२३इशे । यज्ञियाया ।। स्तोमाꣲरुद्राऽ२३”या । दृ । शीकोऽ३४५इ।। ।।डा ।। श्रीः ।। सनोमहोवा ।। आनिमानाः । धूमाकाऽ२३इतूः । पुरुश्चान्द्राः ।। धियेवाऽ१जाऽ२३”या । हि । न्वतोऽ३४५इ ।। डा ।। श्रीः ।। सरेवाꣲओवा ।। वाविश्पताइः ।। दैव्याᳲकाऽ२३इतूः । शृणोतूनाः ।। उक्थाइराऽ१ग्नाऽ२३इ”र्बॄ । हत् । भानोऽ३४५इ ।।डा।।

दी१३. उत्.९. मा. १९. ढो. ।।५३७।।