सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः २.२/द्वन्द्वपर्व

विकिस्रोतः तः

अथ द्वन्द्व पर्व

५८।१ वसिष्ठस्य प्राणापानौ द्वौ (इन्द्रं नरो नेमधिता)

५८।२

५८।३ इन्द्रस्यैन्यौ द्वौ

५८।४

५८।५ प्रजापतेर्व्रतपक्षौ द्वावहोराऊयोर्वा

५८।६

५८।७ इन्द्राण्या उल्बजरायुणी द्वे

५८।८

५९।१ बृहस्पतेर्बलभिदी द्वे, इन्द्रस्य वा उद्भिदा अनयोः पूर्वम् (उप त्वा जामयो गिर)

५९।२ बृहस्पतेर्बलभित्

६०।१ भर्गयशसी द्वे (बृहदिन्द्राय गायत)

६१।१ यशःसाम (तवेदिन्द्रावमं वसु)

६२।१ यामे द्वे (कायमानो वना त्वं)

६२।२

६३।१ घर्मतनू द्वे (प्र सोम देववीतये)

६३।२

६४।१ प्रजापतेश्चक्षूꣳषि त्रीणि (अयं पूषा रयिर्भगः)

६४।२

६४।३

६५।१ वार्षाहराणि त्रीणि (त्वमेतदधारयः)

६५।२

६५।३