रघुवंशम्/त्रयोदशः सर्गः

विकिस्रोतः तः
← द्वादशः सर्गः रघुवंशम्
त्रयोदशः सर्गः
कालिदासः
चतुर्दशः सर्गः →
रघुवंशस्य सर्गाः
  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः
  14. चतुर्दशः सर्गः
  15. पञ्चदशः सर्गः
  16. षोडशः सर्गः
  17. सप्तदशः सर्गः
  18. अष्टादशः सर्गः
  19. एकोनविंशः सर्गः

अथात्मनः शब्दगुणं गुणज्ञः पदं विमानेन विगाहमानः ।
रत्नाकरं वीक्ष्य मिथः स जायां रामाभिधानो हरिरित्युवाच । । १३.१ । ।

वैदेहि पश्य्ऽ आमलयाद्विभक्तं मत्सेतुना फेनिलं अम्बुराशिं ।
छायापथेनेव शरत्प्रसन्नं आकाशं आविष्कृतचारुतारं । । १३.२ । ।

गुरोर्यियक्षोः कपिलेन मेध्ये रसातलं संक्रमिते तुरंगे ।
तदर्थं उर्वीं अवदारयद्भिः पूर्वैः किलायं परिवर्धितो नः । । १३.३ । ।

गर्भं दधत्यर्कमरीचयोऽस्माद्विवृद्धिं अत्राश्नुवते वसूनि ।
अबिन्धनं वह्निं असौ बिभर्ति प्रह्लादनं ज्योतिरजन्यनेन । । १३.४ । ।

तां तां अवस्थां प्रतिपद्यमानं स्थितं दश व्याप्य दिशो महिम्ना ।
विष्णोरिवास्यानवधारणीयं ईदृक्तया रूपं इयत्तया वा । । १३.५ । ।

नाभिप्ररूढाम्बुरुहासनेन संस्तूयमानः प्रथमेन धात्रा ।
अमुं युगान्तोचितयोगन्दिरः संहृत्य लोकान्पुरुषोऽधिशेते । । १३.६ । ।

पक्षच्छिदा गोत्रभिदात्तगन्धाः शरण्यं एनं शतशो महीध्राः ।
नृपा इवोपप्लविनः परेभ्यो धर्मोत्तरं मध्यमं आश्रयन्ते । । १३.७ । ।

रसातलादादिभवेन पुंसा भुवः प्रयुक्तोद्वहनक्रियायाः ।
अस्याच्छं अम्भः प्रलयप्रवृद्धं मुहूर्तवक्त्रावरणं बभूव । । १३.८ । ।

मुखार्पणेषु प्रकृतिप्रगल्भाः स्वयं तरङ्गाधरदानदक्षः ।
अनन्यसामान्यकलत्रवृत्तिः पिबत्यसौ पाययते च सिन्धूः । । १३.९ । ।

ससत्त्वं आदाय नदीमुखाम्भः संमीलयन्तो विवृताननत्वाथ् ।
अमी शिरोभिस्तिमयः सरन्ध्रैरूर्ध्वं वितन्वन्ति जलप्रवाहान् । । १३.१० । ।

मातङ्गनक्रैः सहसोत्पतद्भिर्भिन्नान्द्विधा पश्य समुद्रफेनान् ।
कपोलसंसर्पितया य एषां व्रजन्ति कर्ण क्षणचामरत्वं । । १३.११ । ।

वेलानिलाय प्रसृता भुजंगा महोर्मिविस्फूर्जथुनिर्विशेषाः ।
सूर्यांशुसंपर्कसमृद्धरागैर्व्यज्यन्त एते मणिभिः फणस्थैः । । १३.१२ । ।

तवाधरस्परधिषु विद्रुमेषु पर्यस्तं एतत्सहसोर्मिवेगाथ् ।
ऊर्ध्वाङ्कुरप्रोतमुखं कथंचित्क्लेशदपक्रामति शङ्खयूथं । । १३.१३ । ।

प्रवृत्तमात्रेण पयांसि पातुं आवर्तवेगाद्भ्रमता घनेन ।
आभाति भूयिष्ठं अयं समुद्रः प्रमथ्यमानो गिरिणेव भूयः । । १३.१४ । ।

दूरादयश्चक्रनिभस्य तन्वी तमालतालीवनराजिनीला ।
आभाति वेला लवणाम्बुराशेर्धारानिबद्धेव कलङ्कलेखा । । १३.१५ । ।

वेलानिलः केतकरेणुभिस्ते संभावयत्याननं आयताक्षि ।
मां अक्षमं मण्डनकालहानेर्वेत्तीव बिम्बाधरबद्धतृष्णं । । १३.१६ । ।

एते वयं सैकतभिन्नशुक्तिपर्यस्तमुक्तापटलं पयोधेः ।
प्राप्ता मुहूर्तेन विमानवेगात्कूलं फलावर्जितपूगमालं । । १३.१७ । ।

कुरुष्व तावत्करभोरु पश्चान्मार्गे मृगप्रेक्षिणि दृष्तिपातं ।
एषा विदूरीभवतः समुद्रात्सकानना निष्पततीव भूमिः । । १३.१८ । ।

क्वचित्पथा संचरते सुराणां क्वचिद्घनानां पततां क्वचिच्च ।
यथाविधो मे मन्सोऽभिलाषः प्रवर्तते पश्य तथा विमानं । । १३.१९ । ।

असौ महेन्द्रद्विपदानगन्धी त्रिमार्गगावीचिविमर्दशीतः ।
आकाशवायुर्दिनयौवनोत्थानाचामति स्वेदलवान्मुखे ते । । १३.२० । ।

करेण वातायनलम्बितेन स्पृष्टस्त्वया चण्डि कुतूहलिन्या ।
आमुञ्चतीवाभरणं द्वितीयं उद्भिन्नविद्युद्वलयो घनस्ते । । १३.२१ । ।

अमी जनस्थानं अपोढविघ्नं मत्वा समारब्धनवोटजानि ।
अध्यासते चीरभृतो यथास्वं चिरोज्झितान्याश्रममण्डलानि । । १३.२२ । ।

सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरं एकं उर्व्यां ।
अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनं । । १३.२३ । ।

त्वं रक्षसा भीरु यतोऽपनीता तं मार्गं एताः कृपया लता मे ।
अदर्शयन्वक्तुं अशक्नुवत्यः शाखाभिरावर्जितपल्लवाभिः । । १३.२४ । ।

मृग्यश्च दर्भाङ्कुरनिर्व्यपेक्षास्तवागतिज्ञं समबोधयन्मां ।
व्यापारयन्त्यो दिशि दक्षिणस्यां उत्पक्ष्मराजीनि विलोचनानि । । १३.२५ । ।

एतद्गिरेर्मालयवतः पुरस्तादाविर्भवत्यम्बर्लेखि शृङ्गं ।
नवं यत्र घनैर्मया च त्वद्विप्रयोगाश्रु समं विसृष्टं । । १३.२६ । ।

गन्धश्च धाराहतपल्वलानां कादम्बं अर्धोद्गतकेसरं च ।
स्निग्धाश्च केकाः शिखिनां बभूवुर्यस्मिनसह्यानि विना त्वया मे । । १३.२७ । ।

पूर्वानुभूतं स्मरता च यत्र कम्पोत्तरं भीरु तवोपगूढं ।
गुहाविसारीण्यतिवाहितानि मया कथंचिद्घनगर्जितानि । । १३.२८ । ।

आसारसिक्तक्षितिबाष्पयोगान्मां अक्षिणोद्यत्र विभिन्नकोशैः ।
विडम्ब्यमाना नवकन्दलैस्ते विवाहधूमारुणलोचनश्रीः । । १३.२९ । ।

उपान्तवानीरवनोपगूधान्यालक्ष्यपारिप्लवसारसानि ।
दूरावतीर्णा पिबतीव खेदादमूनि पम्पासलिलानि दृष्टिः । । १३.३० । ।

अत्रावियुक्तानि रथाङ्गनाम्नां अन्योन्यदत्तोत्पलकेसराणि ।
द्वन्द्वानि दूरान्तरवर्तिना ते मया प्रिये सस्पृहं ईक्षितानि । । १३.३१ । ।

इमां तताशोकलतां च तन्वीं स्तनाभिरामस्तबकाभिनम्रां ।
त्वत्प्राप्तिबुद्ध्या परिरिप्समानः स्ॐइत्रिणा सास्रं अहं निषिद्धः । । १३.३२ । ।

अमूर्विमानान्तरलम्बिनीनां श्रुत्वा स्वनं काञ्चनकिङ्किणीनां ।
प्रत्युद्व्रजन्तीव खं उत्पतन्त्यो गोदावरीसारसपङ्क्तयस्त्वां । । १३.३३ । ।

एषा त्वया पेशलमध्ययापि घटाम्बुसंवर्धितबालचूता ।
आह्लादयत्युन्मुखकृष्णसारा दृष्ट चिरात्पञ्चवटी मनो मे । । १३.३४ । ।

अत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेम विनीतखेदः ।
रहस्त्वदुत्सङ्गनिषण्णमूर्धा स्मरामि वानीरगृहेषु सुप्तः । । १३.३५ । ।

भ्रूभेद मात्रेण पदान्मघोनः प्रभ्रंशयां यो नहुषं चकार ।
तस्याविलाम्भःपरिशुद्धिहेतोर्भ्ॐओ मुनेः स्थानपरिग्रहोऽयं । । १३.३६ । ।

त्रेताग्निधूमाग्रं अनिन्द्यकीर्तेस्तस्येदं आक्रान्तविमानमार्गं ।
घ्रात्वा हविर्गन्धि रजोविमुक्तः समश्नुते मे लघिमानं आत्मा । । १३.३७ । ।

एतन्मुनेर्मानिनि शातकर्णेः पञ्चाप्सरो नाम विहारवारि ।
आभाति पर्यन्तवनं विदूरान्मेघान्तरालक्ष्यं इवेन्दुबिम्बं । । १३.३८ । ।

पुरा स दर्भाङ्कुरमात्रवृत्तिश्चरन्मृगैः सार्धं ऋषिर्मघोना ।
समाधिभीतेन किलोपनीतः पञ्चाप्सरोयौवनकूटभन्धं । । १३.३९ । ।

तस्यायं अन्तर्हितसौधभाजः प्रसक्तसंगीतमृदङ्गघोषः ।
वियद्गतः पुष्पकचन्द्रशालाः क्षणं प्रतिष्रुन्मुखराः करोति । । १३.४० । ।

हविर्भुजां एधवतां चतुर्णां मध्ये ललाटंतपसप्तसप्तिः ।
असौ तपस्यत्यपरस्तपस्वी नाम्ना सुतीक्ष्णश्चरितेन दान्तः । । १३.४१ । ।

अमुं सहासप्रहितेक्षणानि व्याजार्धसंदर्शितमेखलानि ।
नालं विकर्तुं जनितेन्द्रशङ्कं सुराङ्गनाविभ्रमचेष्टितानि । । १३.४२ । ।

एषोऽक्षमालावलयं मृगाणां कण्डूयितारं कुशसूचिलावं ।
सभाजने मे भुजं ऊर्ध्वबाहुः सव्येतरं प्राध्वं इतः प्रयुङ्क्ते । । १३.४३ । ।

वाचंयमत्वात्प्रणतिं ममैष कम्पेन किंचित्प्रतिगृह्य मूर्ध्नः ।
दृष्टिं विमानव्यवधानमुक्तां पुनः सहस्राचिषि संनिधत्ते । । १३.४४ । ।

अदः शरण्यं शरभङ्गनाम्नस्तपोवनं पावनं आहिताग्नेः ।
चिराय संतर्प्य समिधिरग्निं यो मन्त्रपूतां तनुं अप्यहौषीथ् । । १३.४५ । ।

छायाविनीताध्वपरिश्रमेषु भूयिष्ठसंभाव्यफलेष्वमीषु ।
तस्यातिथीनां अधुना सपर्या स्थिता सुपुत्रेष्विव पादपेषु । । १३.४६ । ।

धारास्वनोद्गारिदरीमुखोऽसौ शृङ्गाग्रलग्नाम्बुदवप्रपङ्कः ।
बध्नाति मे बन्धुरगात्रि चक्षुर्दृप्तः ककुद्मानिव चित्रकूटः । । १३.४७ । ।

एषा प्रसन्नस्तिमितप्रवाहा सरिद्विदूरान्तरभावतन्वी ।
मन्दाकिनी भाति नगोपकण्ठे मुक्तावली कण्ठगतेव भूमेः । । १३.४८ । ।

अयं सुजातोऽनुगिरं तमालः प्रवालं आदाय सुगन्धि यस्य ।
कर्णार्पितेन्ऽ ठाकरवं कपोलं अपार्थ्यकालागुरुपत्त्रलेखं Vथ् । । १३.४९ । ।

अनिग्रहत्रासविनीतसत्त्वं अपुष्पलिङ्गात्फलबन्धिवृक्षं ।
वनं तपःसाधनं एतदत्रेराविष्कृतोदग्रतरप्रभावं । । १३.५० । ।

अत्राभिषेकाय तपोधनानां सप्तर्शिहस्तोद्धृतहेमपद्मां ।
प्रवर्तयां आस किल्ऽ आनुसूया त्रिस्रोतसं त्र्यम्बकमौलिमालां । । १३.५१ । ।

वीरासनैर्ध्यानजुषां ऋषीनां अमी समाध्यासितवेदिमध्याः ।
निवातनिष्कम्पतया विभान्ति योगाधिरूढा इव शाखिनोऽपि । । १३.५२ । ।

त्वया पुरस्तादुपयाचितो यः सोऽयं वटः श्याम इति प्रतीतः ।
राशिर्मणीनां इव गारुडानां सपद्मरागः फलितो विभाति । । १३.५३ । ।

क्वचित्प्रभा चान्द्रमसी तमोभिश्मुक्तामयी यष्टिरिवानुविद्धा ।
अन्यत्र माला सितपङ्कजानां इन्दीवरैरुत्खचितान्तरेव । । १३.५४ । ।

क्वचित्खगानां प्रियमानसानां कादम्बसंसर्गवतीव ।
अन्यत्र शुभ्रा शरदभ्रलेखा भक्तिर्भुवश्चन्दनकल्पितेव । । १३.५५ । ।

क्वचित्प्रभा चान्द्रमसी तमोभिश्छायाविलीनैः शबलीकृतेव ।
अन्यत्र शुभ्रा शरदभ्रलेखा रन्ध्रेष्विवालक्ष्यनभःप्रदेशा । । १३.५६ । ।

क्वचिच्च कृष्णोरगभूषणेव भस्माङ्गरागा तनुरीश्वरस्य ।
पश्यानवद्याङ्गि विभाति गङ्गा भिन्नप्रवाहा यमुनातरङ्गैः । । १३.५७ । ।

तमिस्रया शुभ्रनिशेव भिन्ना कुन्दस्रगिन्दीवरमालयेव ।
कृत्तिर्हरेः कृष्णमृगत्वचेव भूतिः स्मरारेरिव कण्ठभासा । । १३.५७आ । ।

दृश्यार्धया शारदमेघलेखा निर्धूतनिस्त्रिंशरुचा विशेव ।
गवाक्षकालागुरुधूमराज्या हर्म्यस्थलीलेपसुधा नवेव । । १३.५७भ् । ।

तुषारसंघातशिला हिमाद्रेर्जात्याञ्जनप्रस्तरशोभयेव ।
पतत्रिणां मनसगोचराणां ठ्श्रेणीव कादम्बविहंगपङ्क्त्या । । १३.५७C । ।

नितान्तशुद्धस्फुटिकाशयोगाद्वैडूर्यकान्त्या रशनावलीव ।
गङ्गा रवेरात्मजया समेता पुष्प्यत्युदारं परभागलेखा । । १३.५७ढ् । ।

समुद्रपत्न्योर्जलसंनिपाते पूतात्मनां अत्र किलाभिषेकाथ् ।
तत्त्वावबोधेन विनापि भूयस्तनुत्यजां नास्ति शरीरबन्धः । । १३.५८ । ।

पुरं निषादाधिपतेरिदं तद्यस्मिन्मया मौलिमणिं विहाय ।
जटासु बद्धास्वरुदत्सुमन्त्रः कैकेयि कामाः फलितास्तवेति । । १३.५९ । ।

पयोधरैः पुण्यजनाङ्गनानां निर्विष्टहेमाम्बुजरेणु यस्याः ।
ब्राह्मं सरः कारणं आप्तवाचो बुद्धेरिवाव्यक्तं उदाहरन्ति । । १३.६० । ।

जलानि या तीरनिखातयूपा वहत्ययोध्यां अनु राजधानीं ।
तुरंगमेधावभृतवतीर्णैरिक्ष्वाकुभिः पुण्यतरीकृतानि । । १३.६१ । ।

यां सैकतोत्सङ्गसुखोचितानां प्राज्यैः पयोभिः परिवर्धितानां ।
सामान्यधात्रीं इव मानसं मे संभावयत्युत्तरकोसलानां । । १३.६२ । ।

सेयं मदीया जननीव तेन मान्येन राज्ञा सरयूर्वियुक्ता ।
दूरे वसन्तं शिशिरानिलैर्मां तरङ्गहस्तैरुपगूहतीव । । १३.६३ । ।

विरक्तसंध्याकपिशं पुरस्ताद्यतो रजः पार्थिवं उज्जिहीते ।
शङ्के हनूमत्कथितप्रवृत्तिः प्रत्युद्गतो मां भरतः ससैन्यः । । १३.६४ । ।

अद्धा श्रियं पालितसंगराय प्रत्यर्पयिष्यत्यनघां स साधुः ।
हत्वा निवृत्ताय मृधे खरादीन्संरक्षितां त्वां इव लक्ष्मणो मे । । १३.६५ । ।

असौ पुरस्कृत्य गुरुं पदातिः पश्चादवस्थापितवाहिनीकः ।
वृद्धैरमात्यैः सह चीरवासा मां अर्घ्यपाणिर्भरतोऽभ्युपैति । । १३.६६ । ।

पित्रा निसृष्टां मदपेक्षया यः श्रियं युवाप्यङ्कगतां अभोक्ता ।
इयन्ति वर्षाणि तया सहोग्रं अभ्यस्यतीव व्रतं आसिधारं । । १३.६७ । ।

एतावदुक्तवति दाशरथौ तदीयां इच्छां विमानं अधिदेवतया विदित्वा ।
द्योतिष्पथादवततार सविस्मयाभिरुद्वीक्षितं प्रकृतिभिर्भरतानुगाभिः । । १३.६८ । ।

तस्मात्पुरःसरविभीषणदर्शितेन सेवाविचक्षणहरीश्वरदत्तहस्तः ।
यानादवातरददूरमहीतलेन मार्गेण भङ्गिरचितस्फटिकेन रामः । । १३.६९ । ।

इक्ष्वाकुवंशगुरवे प्रयतः प्रणम्य स भ्रातरं भरतं अर्घ्यपरिग्रहान्ते ।
पर्यश्रुरस्वजत मूर्धनि चोपजघ्रौ तद्भक्त्यपोढपितृराह्यमहाभिषेके । । १३.७० । ।

श्मश्रुप्रवृद्धिजनिताननविक्रियांश्च प्लक्षान्प्ररोहजटिलानिव मन्त्रिवृद्धान् ।
अन्वग्रहीत्प्रणमतः शुभदृष्टिपातैर्वार्त्तानुयोगमधुराक्षरया च वाचा । । १३.७१ । ।

दुर्जातबन्धुरयं ऋक्षहरीश्वरो मे पौलस्त्य एष समरेषु पुरः प्रहर्ता ।
इत्यादृतेन कथितौ रघुनन्दनेन व्युत्क्रम्य लक्ष्मणं उभौ भरतो ववन्दे । । १३.७२ । ।

स्ॐइत्रिणा तदनु संससृजे स चैनं उत्थाप्य नम्रशिरसं भृशं आलिनिङ्ग ।
रूढेन्द्रजित्प्रहरणव्रणकर्कशेन क्लिश्यन्निवास्य भुजमध्यं उरःस्थलेन । । १३.७३ । ।

रामाज्ञया हरिचमूपतयस्तदानीं कृत्वा मनुष्यवपुरारुरुहुर्गजेन्द्रान् ।
तेषु क्षरत्सु बहुधा मदवारिधाराः शैलाधिरोहणसुखान्युपलेभिरे ते । । १३.७४ । ।

सानुप्लवः प्रभुरपि क्षणदाचराणां भेजे रथान्दशरथप्रभवानुशिष्टः ।
मायाविकल्परचितैरपि ये तदीयैर्न स्यन्दनैस्तुलितकृत्रिमभक्तिशोभाः । । १३.७५ । ।

भूयस्ततो रघुपतिर्विलसत्पताकं अध्यास्त कामगति सावरजो विमानं ।
दोषातनं बुधबृहस्पतियोगदृश्यस्तारापतिस्तरलविद्युदिव्ऽआभ्रवृन्दं । । १३.७६ । ।

तत्रेश्वरेण जगतां प्रलयादिवोर्वीं वर्षात्ययेन रुचं अभ्रघनादिवेन्दोः ।
रामेण मैथिलसुतां दशकण्ठकृच्छ्रात्प्रत्युद्धृतां धृतिमतीं भरतो ववन्दे । । १३.७७ । ।

लङ्केश्वरप्रणतिभङ्गदृढव्रतं तद्(?) वन्द्यं युगं चरणयोर्जनकात्मजायाः ।
ज्येष्ठानुवृत्तिजटिलं च शिरोऽस्य साधोरन्योन्यपावनं अभूदुभयं समेत्य । । १३.७८ । ।

क्रोशार्धं प्रकृतिपुरःसरेण गत्वा काकुत्स्थः स्तिमितजवेन पुष्पकेण ।
शत्रुघ्नप्रतिविहितोपकार्यं आर्यः साकेतोपवनं उदारं अध्युवास । । १३.७९ । ।